Download as pdf or txt
Download as pdf or txt
You are on page 1of 81

िकराताजुनीयम्/ थमः सगः

< िकराताजुनीयम्

िकराताजु नीयम्
थमः सगः ि तीयः सगः →

भारिवः

यः कु णाम धप य पालन जासु वृ ं यमयु वेिदतुम् ।


स विण ल ी िविदतः समाययौ यु धि रं ैतवने वनेचरः ।। १.१ ।।

कृत णाम य मह महीभुजे जतां सप नेन िनवेदिय यतः ।


न िव यथे त य मनो न िह ि यं व ु िम छ त मृषा िहतैिषणः ।। १.२ ।।

ि षां िवघाताय िवधातुिम छतो रह यनु ाम धग य भूभृतः ।


स सौ वौदायिवशेषशा लन िविन चताथािमित वाचमाददे ।। १.३ ।।

ि यासु यु ै नृप चारच ुषो न व नीयाः भवोऽनुजीिविभः ।


अतोऽह स तुमसाधु साधु वा िहतं मनोहा र च दल
ु भं वचः ।। १.४ ।।

स िकंसखा साधु न शा त योऽ धपं िहता यः सं णुते स िकं भुः ।


सदानुकूलेषु िह कुवते रितं नृपे वमा येषु च सवस पदः ।। १.५ ।।

िनसगदबु धमबोधिव लवाः व भूपतीनां च रतं व ज तवः ।


तवानुभावोऽयमबो ध य मया िनगूढत वं नयव म िवि षाम् ।। १.६ ।।

िवश मानो भवतः पराभवं नृपासन थोऽिप वना धवा सनः ।


दरु ोदर छ जतां समीहते नयेन जेतुं जगत सुयोधनः ।। १.७ ।।

तथािप ज ः स भव जगीषया तनोित शु ं गुणस पदा यशः ।


समु य भूितमनायसंगमा रं िवरोधोऽिप समं महा मिभः ।। १.८ ।।

कृता रष वगजयेन मानवीमग य पां पदव िप सुना ।


िवभ य न ं िदवम तत णा िवत यते तेन नयेन पौ षम् ।। १.९ ।।

सखीिनव ीितयुजोऽनुजीिवनः समानमाना सु द च ब धुिभः ।


स स ततं दशयते गत मयः कृता धप यािमव साधु ब धुताम् ।। १.१० ।।

अस माराधयतो यथायथं िवभ य भ या समप पातया ।


गुणानुरागािदव स यमीियवा बाधतेऽ य ि गणः पर परम् ।। १.११ ।।

िनर ययं साम न दानव जतं न भू र दानं िवरह य स यां ।


वतते त य िवशेषशा लनी गुणानुरोधेन िवना न स या ।। १.१२ ।।

वसूिन वा छ वशी न म युना वधम इ येव िनवृ कारणः ।


गु पिद ेन रपौ सुतऽे िप वा िनह त द डेन स धमिव लवं ।। १.१३ ।।
िवधाय र ा प रतः परेतरानशि ताकारमुपिै त शि तः ।
ि यापवग वनुजीिवसा कृताः कृत ताम य वद त स पदः ।। १.१४ ।।

अनारतं तेन पदेषु ल भता िवभ य स य विनयोगस याम् ।


फल युपायाः प रबृिं हतायती पे य संघषिमवाथस पदः ।। १.१५ ।।

अनेकराज यरथा वसंकुलं तदीयमा थानिनकेतना जरं ।


नय ययु म छदग धरा तां भृशं नृपोपायनद तनां मदः ।। १.१६ ।।

सुखन
े ल या दधतः कृषीवलैरकृ प या इव स यस पदः ।
े मदेवमातृका चराय त म कुरव चकासित ।। १.१७ ।।
िवत वित म

महौजसो मानधना धनािचता धनुभतः


ृ संयित ल धक तयः ।
न संहता त य न भेदवृ यः ि यािण वा छ यसुिभः समीिहतुम् ।। १.१८ ।।

उदारक त दयं दयावतः शा तबाधं िदशतोऽिभर या ।


वयं द ु धेऽ य गुणै प नुता वसूपमान य वसूिन मेिदनी ।। १.१९ ।।

महीभुजां स च रतै चरैः ि याः स वेद िनःशेषमशेिषति यः ।


महोदयै त य िहतानुब धिभः तीयते धातु रवेिहतं फलैः ।। १.२० ।।

न तेन स यं विचदु तं धनुन वा कृतं कोपिव ज माननम् ।


गुणानुरागेण िशरोिभ ते नरा धपैमा यिमवा य शासनम् ।। १.२१ ।।

स यौवरा ये नवयौवनो तं िनधाय दःु शासनिम शासनः ।


मखे व ख ोऽनुमतः पुरोधसा धनोित ह येन िहर यरेतसम् ।। १.२२ ।।

लीनभूपालमिप थरायित शासदावा र ध म डलं भुवः ।


स िच तय येव िभय वदे यतीरहो दरु ता बलवि रो धता ।। १.२३ ।।

कथा स े न जनै दा तादनु मृताख डलसूनुिव मः।


तवािभधाना यथते नताननः स दःु सहा म पदािदवोरगः ।। १.२४ ।।

तदाशु कतु विय ज मु ते िवधीयतां त िवधेयमु रम् ।


पर णीतािन वचां स िच वतां वृ साराः खलु मा शां धयः ।। १.२५ ।।

इतीरिय वा िगरमा स ये गतेऽथ प यौ वनसंिनवा सनाम् ।


िव य कृ णा सदनं महीभुजा तदाचच ऽे नुजसि धौ वचः ।। १.२६ ।।

िनश य सि ं ि षतामपाकृती तत तत या िविनय तुम मा ।


नृप य म यु यवसायदीिपनी दाजहार ुपदा मजा िगरः ।। १.२७ ।।

े इवानुशासनम् ।
भवा शेषु मदाजनोिदतं भव य ध प
तथािप व ंु यवसायय त मां िनर तनारीसमया दरु ाधयः ।। १.२८ ।।

अख डमाख डलतु यधामिभ चरंधृता भूपितिभः ववंशजैः ।


वया वह तेन मही मद युता मत जेन िगवापव जता ।। १.२९ ।।
ज त ते मूढ धयः पराभवं भव त मायािवषु ये न माियनः ।
िव य िह न त शठा तथािवधानसंवृता ाि िशता इवेषवः ।। १.३० ।।

गुणानुर ां अनुर साधनः कुलािभमानी कुलजां नरा धपः ।


परै वद यः क इवापहारये मनोरमां आ मवधूं इव यं ।। १.३१ ।।

भव तं एतिह मन वगिहते िववतमानं नरदेव व मिन ।


कथं न म यु वलय युदी रतः शमीत ं शु कं इवाि छखः ।। १.३२ ।।

अव यकोप य िनह तुरापदां भव त व याः वयं एव देिहनः ।


अमषशू येन जन य ज तुना न जातहादन न िवि षादरः ।। १.३३ ।।

प र मं ोिहतच दनोिचतः पदाितर तिग र रेणु िषतः ।


महारथः स यधन य मानसं दनु ोित ते क चदयं वृकोदरः ।। १.३४ ।।

िव ज य यः ा यं अय छदु रा कु नकु यं वसु वासवोपमः ।


स व कवासां स तवाधुनाहर करोित म युं न कथं धनंजयः ।। १.३५ ।।

वना तश याकिठनीकृताकृती कचािचतौ िव विगवागजौ गजौ ।


कथं वं एतौ धृितसंयमौ यमौ िवलोकय ु सहसे न बा धतुं ।। १.३६ ।।

इमां अहं वेद न तावक धयं िविच पाः खलु िच वृ यः ।


िविच तय या भवदापदं परां ज त चेतः सभं ममाधयः ।। १.३७ ।।

पुरा ध ढः शयनं महाधनं िवबो यसे यः तुितगीितम लैः ।


अद दभा अ धश य स थल जहा स िन ां अिशवैः िशवा तैः ।। १.३८ ।।

े यदेतद धसा ।
पुरोपनीतं नृप रामणीयकं ि जाितशेषण
तद ते व यफलािशनः परं परैित का य यशसा समं वपुः ।। १.३९ ।।

अनारतं यौ मिणपीठशाियनावर य ाजिशरः जांरजः ।


िनषीदत तौ चरणौ वनेषु ते मृगि जालूनिशखेषु बिहषां ।। १.४० ।।

ि षि िम ा यिदयं दशा ततः समूलं उ मूलयतीव मे मनः ।


परैरपया सतवीयस पदां पराभवोऽ यु सव एव मािननां ।। १.४१ ।।

िवहाय शा तं नृप धाम त पुनः सीद संधिे ह वधाय िवि षां ।


ज त श ूनवधूय िनः पृहाः शमेन सि ं मुनयो न भूभृतः ।। १.४२ ।।

पुरःसरा धामवतां यशोधनाः सुदःु सहं ा य िनकारं ई शं ।


भवा शा चेद धकुवते पराि रा या ह त हता मन वता ।। १.४३ ।।

अथ मां एव िनर तसाधन चराय पयिष सुख य साधनं ।


िवहाय ल मीपितल म कामुकं जटाधरः स ुहधीह पावकं ।। १.४४ ।।

न समयप रर णं मं ते िनकृितपरेषु परेषु भू रधा नः ।


अ रषु िह िवजया थनः ि तीशा िवदधित सोप ध सं धदषू णािन ।। १.४५ ।।

िव धसमयिनयोगा ीि संहार ज ं िश थलबलं अगाधे म ं आप पयोधौ ।


रपुितिमरं उद योदीयमानं िदनादौ िदनकृतं इव ल मी वां सम येतु भूयः ।। १.४६ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये थमः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/ थमः_सगः&oldid=35119" इ य माद् पुनः ाि ः

२ जनवरी २०१४ (तमे) िदना े अ तमस पादनं १४:५८ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/ि तीयः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← थमः सगः ीतीयः सगः तृतीयः सगः →

भारिवः

िविहतां ि यया मनःि यां अथ िन च य िगरं गरीयस ।


उपप मदू जता यं नृपं ऊचे वचनं वृकोदरः ।। २.१ ।।

यदवोचत वी य मािननी प रतः नेहमयेन च ुषा ।


अिप वाग धप य दवु चं वचनं ति दधीत िव मयं ।। २.२ ।।

िवषमोऽिप िवगा ते नयः कृततीथः पयसां इवाशयः ।


स तु त िवशेषदल
ु भः सदपु य यित कृ यव म यः ।। २.३ ।।

प रणामसुखे गरीय स यथकेऽ म वच स तौजसां ।


अितवीयवतीव भेषजे बहर पीय स यते गुणः ।। २.४ ।।

इयं इ गुणाय रोचतां िचराथा भवतेऽिप भारती ।


ननु व ृ िवशेषिनः पृहा गुणगृ ा वचने िवप चतः ।। २.५ ।।

चतसृ विप ते िववेिकनी नृप िव ासु िन िढं आगता ।


कथं ए य मितिवपययं क रणी प ं इवावसीदित ।। २.६ ।।

िवधुरं िकं अतः परं परैरवगीतां गिमते दशां इमां ।


अवसीदित य सुररै िप विय स भािवतवृ पौ षं ।। २.७ ।।

ि षतां उदयः सुमध


े सा गु र व ततरः सुमषणः ।
न महानिप भूितं इ छता फलस प वणः प र यः ।। २.८ ।।

अिचरेण पर य भूयस िवपरीतां िवगण य चा मनः ।


ययुि ं उपे ते कृती कु ते त ितकारं अ यथा ।। २.९ ।।

अनुपालयतां उदे यत भुशि ं ि षतां अनीहया ।


अपया यिचरा महीभुजां जनिनवादभयािदव यः ।। २.१० ।।

ययु ं अिप वभावजं दधतं धाम िशवं समृ ये ।


णम यनपायं उ थतं ितप च ं इव जा नृपं ।। २.११ ।।

भवः खलु कोशद डयोः कृतप ा िविनणयो नयः ।


स िवधेयपदेषु द तां िनयितं लोक इवानु यते ।। २.१२ ।।

अिभमानवतो मन वनः ि यं उ चैः पदं आ तः ।


िविनपातिनवतन मं मतं आल बनं आ मपौ षं ।। २.१३ ।।

िवपदोऽिभभव यिव मं रहय यापदपु त


े ं आयितः ।
िनयता लघुता िनरायतेरगरीया पदं नृप यः ।। २.१४ ।।

तदलं ितप ं उ तेरवल य यवसायव यतां ।


िनवस त परा मा या न िवषादेन समं समृ यः ।। २.१५ ।।

अथ चेदव धः ती यते कथं आिव कृत ज वृ ना ।


धृतरा सुतन
े सु य या चरं आ वा नरे स पदः ।। २.१६ ।।

ि षता िविहतं वयाथवा यिद ल धा पुनरा मनः पदं ।


जननाथ तवानुज मनां कृतं आिव कृतपौ षैभजै
ु ः ।। २.१७ ।।

मद स मुखम
ै गा
ृ धपः क रिभवतयित वयं हतैः ।
लघय खलु तेजसा जग महािन छित भूितं अ यतः ।। २.१८ ।।

अिभमानधन य ग वरैरसुिभः था नु यश चचीषतः ।


अिचरांशुिवलासच ला ननु ल मीः फलं आनुषि कं ।। २.१९ ।।

व लतं न िहर यरेतसं चयं आ क दित भ मनां जनः ।


अिभभूितभयादसूनतः सुखं उ झ त न धाम मािननः ।। २.२० ।।

िकं अवे य फलं पयोधरा वनतः ाथयते मृगा धपः ।


कृितः खलु सा महीयसः सहते ना यसमु ितं यया ।। २.२१ ।।

कु त मितं एव िव मे नृप िनधूय तमः मादजं ।


ुवं एतदवेिह िवि षां वदनु साहहता िवप यः ।। २.२२ ।।

ि रदािनव िद वभािवतां चतुर तोयिनधीिनवायतः।


सहेत रणे तवानुजा षतां कः शतम युतज
े सः ।। २.२३ ।।

वलत तव जातवेदसः सततं वै रकृत य चेत स ।


िवदधातु शमं िशवेतरा रपुनारीनयना बुस तितः ।। २.२४ ।।

इित दिशतिवि यं सुतं म तः कोपपरीतमानसं ।


उपसा वियतुं महीपिति रदं द ु ं इवोपच मे ।। २.२५ ।।

अपव जतिव लवे शुच दय ािहिण म ला पदे ।


िवमला तव िव तरे िगरां मितरादश इवािभ यते ।। २.२६ ।।

फुटता न पदैरपाकृता न च न वीकृतं अथगौरवं ।


रिचता पृथगथता िगरां न च साम य अपोिहतं विचथ् ।। २.२७ ।।

उपप दा ता बलादनुमानेन न चागमः तः ।


इदं ई गनी गाशयः सभं व ंु उप मेत कः ।। २.२८ ।।

अिवतृ तया तथािप मे दयं िनणयं एव धावित ।


अवसायियतुं माः सुखं न िवधेयष
े ु िवशेषस पदः ।। २.२९ ।।
सहसा िवदधीत न ि यां अिववेकः परं आपदां पदं ।
वृणते िह िवमृ यका रणं गुणलु धाः वयं एव स पदः ।। २.३० ।।

अिभवषित योऽनुपालय व धबीजािन िववेकवा रणा ।


स सदा फलशा लन ि यां शरदं लोक इवा धित ित ।। २.३१ ।।

शुिच भूषयित ुतं वपुः शम त य भव यलंि या ।


शमाभरणं परा मः स नयापािदत सि भूषणः ।। २.३२ ।।

मितभेदतम तरोिहते गहने कृ यिवधौ िववेिकनां ।


सुकृतः प रशु आगमः कु ते दीप इवाथदशनं ।। २.३३ ।।

पृहणीयगुणम
ै हा मिभ च रते व मिन य छतां मनः ।
िव धहेतुरहेतुरागसां िविनपातोऽिप समः समु तेः ।। २.३४ ।।

िशवं औपियकं गरीयस फलिन प ं अदिू षतायितं ।


िवगण य नय त पौ षं िव जत ोधरया जगीषवः ।। २.३५ ।।

अपनेयं उदेतुं इ छता ितिमरं रोषमयं धया पुरः ।


अिविभ िनशाकृतं तमः भया नांशुमता युदीयते ।। २.३६ ।।

बलवानिप कोपज मन तमसो नािभभवं णि यः ।


यप इवै दवीः कलाः सकला ह त स शि स पदः ।। २.३७ ।।

समवृ पैित मादवं समये य च तनोित ित मतां ।


अ धित ित लोकं ओजसा स िवव वािनव मेिदनीपितः ।। २.३८ ।।

व िचराय प र हः यां व च द ु े यवा जव यता ।


शरद चला चले यैरसुर ा िह बह छलाः यः ।। २.३९ ।।

िकं असामियकं िवत वता मनसः ोभं उपा रंहसः ।


ि यते पित चकैरपां भवता धीरतयाधरीकृतः ।। २.४० ।।

ुतं अ य धग य ये रपू वनय ते म न शरीरज मनः ।


जनय यिचराय स पदां अयश ते खलु चापला यं ।। २.४१ ।।

अितपािततकालसाधना वशरीरे यवगतापनी ।


जनव भव तं अ मा नय स ेरपनेतुं अहित ।। २.४२ ।।

उपकारकं आयतेभशं
ृ सवः कमफल य भू रणः ।
अनपािय िनबहणं ि षां न ितित ासमं अ त साधनं ।। २.४३ ।।

णित वणा वहाय नः सहज नेहिनब चेतसः ।


णम त सदा सुयोधनं थमे मानभृतां न वृ णयः ।। २.४४ ।।

सु दः सहजा तथेतरे मतं एषां न िवल य त ये ।


िवनयािदव यापय त ते धृतरा ा मजं आ म स ये ।। २.४५ ।।
अिभयोग इमा महीभुजो भवता त य ततः कृतावधेः ।
िवघाटियता समु पत ह रद वः कमलाकरािनव ।। २.४६ ।।

उपजापसहा वल य स िवधाता नृपती मदो तः ।


सहते न जनोऽ यधःि यां िकं उ लोका धकधाम राजकं ।। २.४७ ।।

असमािपतकृ यस पदां हतवेगं िवनयेन तावता ।


भव यिभमानशा लनां मदं उ भियतुं िवभूतयः ।। २.४८ ।।

मदमानसमु तं नृपं न िवयु े िनयमेन मूढता ।


अितमूढ उद यते नया यहीनादपर यते जनः ।। २.४९ ।।

अपरागसमीरणे रतः मशीणाकुलमूलस तितः ।


सुकर त व सिह णुना रपु मूलियतुं महानिप ।। २.५० ।।

अणुर युपह त िव हः भुं अ तः कृित कोपजः ।


अ खलं िह िहन त भूधरं त शाखा तिनघषजोऽनलः ।। २.५१ ।।

े समु ितं ि षः ।
मितमा वनय मा थनः समुपे त
सुजयः खलु ता ग तरे िवपद ता िवनीतस पदः ।। २.५२ ।।

लघुवृ तया िभदां गतं बिहर त च नृप य म डलं ।


अिभभूय हर यन तरः िश थलं कूलं इवापगारयः ।। २.५३ ।।

अनुशासतं इ यनाकुलं नयव माकुलं अजुना जं ।


वयं अथ इवािभवा छत तं अभीयाय पराशरा मजः ।। २.५४ ।।

मधुररै वशािन ल भय िप ितय शमं िनरीि तैः ।


प रतः पटु िब देनसां दहनं धाम िवलोकन मं ।। २.५५ ।।

सहसोपगतः सिव मयं तपसां सूितरसूितरेनसां ।


द शे जगतीभुजा मुिनः स वपु मािनव पु यसंचयः ।। २.५६ ।।

अथो चकैरासनतः परा यादु स धूता णव कला ः ।


रराज क णाकिपशांशुजालः ा सुमरे ो रव ित मर मः ।। २.५७ ।।

अविहत दयो िवधाय स अहा ऋिषव िष वरे गु पिद ां ।


तदनुमतं अलंचकार प चा शम इव ुतं आसनं नरे ः ।। २.५८ ।।

य ोिदत मतमयूखिवभा सतो त मुनरे िभमुखं स िवक णधा नः ।


त व तं इ ं अिभतो गु ं अंशुजालं ल म उवाह सकल य शशा मूतः ।। २.५९ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये ि तीयः सगः

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/ि तीयः_सगः&oldid=30873" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३१ समये अभवत्


पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/तृतीयः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← ि तीयः सगः तृतीयः सगः चतुथः सगः →

भारिवः

ततः शर च करािभरामै सिपिभः ांशंु इवांशुजालैः ।


िब ाणं आनील चं िपश ीजटा तिड व तं इवा बुवाहं ।। ३.१ ।।

सादल म दधतं सम ां वपुः कषण जनाितगेन ।


स चेतःसु समासज तं असं तुतानां अिप भावं आ ।। ३.२ ।।

अनु ताकारतया िविव ां त व तं अ तःकरण य वृ ं ।


माधुयिव भिवशेषभाजा कृतोपस भाषं इवेि तेन ।। ३.३ ।।

धमा मजो धमिनब धनीनां सूितं एनः णुदां ुतीनां ।


हेतुं तद यागमने परी सुः सुखोपिव ं मुिनं आबभाषे ।। ३.४ ।।

अना पु योपचरैदरापा
ु फल य िनधूतरजाः सिव ी ।
तु या भव शनस पदेषा वृ ेिदवो वीतबलाहकायाः ।। ३.५ ।।

अ ि याः कामदघ
ु ाः तूनां स यािशषः स ित भूिमदेवाः ।
आ संसृतरे म जग सु जात व यागते य हमानपा ं ।। ३.६ ।।

यं िवकष यपह यघािन य


े ः प र नौित तनोित क ित ।
संदशनं लोकगुरोरमोघं अमोघं तवा मयोने रव िकं न ध े ।। ३.७ ।।

योत मयूखऽे िप िहम ुतौ मे निनवृतं िनवृितं एित च ुः ।


समु झत ाितिवयोगखेदं व संिनधावु सतीव चेतः ।। ३.८ ।।

िनरा पदं नकुतूह ल वं अ मा वधीनं िकं उ िनः पृहाणां ।


तथािप क याणकर िगरं ते मां ोतुं इ छा मुखरीकरोित ।। ३.९ ।।

इ यु वानुि िवशेषर यं मनः समाधाय जयोपप ौ ।


उदारचेता िगरं इ युदारां ैपायनेनािभदधे नरे ः ।। ३.१० ।।

िचचीषतां ज मवतां अल व यशोवतंसां उभय भूितं ।


े तपोधनानां ।। ३.११ ।।
अ यिहता ब धुषु तु य पा वृ िवशेषण

तथािप िन नं नृप तावक नैः ीकृतं मे दयं गुणौघैः ।


वीत पृहाणां अिप मुि भाजां भव त भ येषु िह प पाताः ।। ३.१२ ।।
सुता न यूयं िकं उ त य रा ः सुयोधनं वा न गुणरै तीताः ।
य य वा वः स वृथा बला ा मोहं िवध े िवषयािभलाषः ।। ३.१३ ।।

जहातु नैनं कथं अथ सि ः संश य कणािदषु ित ते यः ।


असा ुयोगा िह जया तरायाः मा थनीनां िवपदां पदािन ।। ३.१४ ।।

पथ युतायां सिमतौ रपूणां ध या दधानेन धुरं िचराय ।


वया िवप व यिवप र यं आिव कृतं ेम परं गुणष
े ु ।। ३.१५ ।।

िवधाय िव वंसनं आ मनीनं शमैकवृ ेभवत छलेन ।


कािशत व मितशीलसाराःकृतोपकारा इव िवि ष ते ।। ३.१६ ।।

ल या ध र ी तव िव मेण यायां च वीया बलैिवप ः ।


अतः कषाय िव धिवधेयः कषत ा िह रणे जय ीः ।। ३.१७ ।।

ि ःस कृ वो जगतीपतीनां ह ता गु य य स जामद यः ।
वीयावधूतः म तदा िववेद कष आधारवशं गुणानां ।। ३.१८ ।।

य म नै वयकृत यलीकः पराभवं ा इवा तकोऽिप ।


धु व धनुः क य रणे न कुया मनो भयैक वणं स भी मः ।। ३.१९ ।।

सृज तं आजािवषुसहं तीवः सहेत कोप व लतं गु ं कः ।


प र फुर ोलिशखा ज ं जग जघ स तं इवा तवि ं ।। ३.२० ।।

िनरी य संर भिनर तधैय राधेयं आरा धतजामद यं ।


असं तुतष
े ु सभं भयेषु जायेत मृ योरिप प पातः ।। ३.२१ ।।

यया समासािदतसाधनेन सुद ु चरां आचरता तप यां ।


एते दरु ापं समवा य वीय उ मी लतारः किपकेतनेन ।। ३.२२ ।।

मह वयोगाय महामिह नां आराधन तां नृप देवतानां ।


दातुं दानोिचत भू रधा न उपागतः सि ं इवा म िव ां ।। ३.२३ ।।

इ यु व तं ज साधयेित माणय वा यं अजातश ोः ।


सेिदवांसं तं उपाससाद वसि वा ते िवनयेन ज णुः ।। ३.२४ ।।

िनयाय िव ा+थ िदनािदर याि बािदवाक य मुखा महषः ।


पाथाननं वि कणावदाता दीि ः फुर प ं इवािभपेदे ।। ३.२५ ।।

योगं च तं यो यतमाय त मै तपः भावाि ततार स ः ।


येना य त वेषु कृतेऽवभासे समु ममीलेव िचराय च ुः ।। ३.२६ ।।

आकारं आशं सतभू रलाभं दधानं अ तःकरणानु पं ।


िनयोजिय य वजयोदये तं तपःसमाधौ मुिन र युवाच ।। ३.२७ ।।

अनेन योगेन िववृ तेजा िनजां पर मै पदव अय छन् ।


समाचराचारं उपा श ो जपोपवासािभषवैमनीनां
ु ।। ३.२८ ।।

क र यसे य सुद ु चरािण स ये गो िभद तपां स ।


िशलो चयं चा िशलो चयं तं एष णा े यित गु क वां ।। ३.२९ ।।

इित ुवाणेन महे सूनं ु महिषणा तेन ितरोबभूवे ।


तं राजराजानुचरोऽ य सा ा देशं आदेशं इवा धत थौ ।। ३.३० ।।

कृतानित या तसा ववादे जात पृहः पु यजनः स ज णौ ।


इयाय स यािवव स सादं िव वासय याशु सतां िह योगः ।। ३.३१ ।।

अथो णभासेव सुमे कु ा वहीयमानानुदयाय तेन ।


बृह ुती दःु खकृता मलाभं तमः शनैः पा डु सुता पेदे ।। ३.३२ ।।

असंशयालोिचतकायनु ः े णा समानीय िवभ यमानः ।


तु याि भागािदव त मनोिभदःखाितभारोऽिप
ु लघुः स मेने ।। ३.३३ ।।

धैयण िव वा यतया महष ती ादराित भवा च म योः ।


वीय च िव सु सुते मघोनः स तेषु न थानं अवाप शोकः ।। ३.३४ ।।

ता भू रधा न चतुरोऽिप दरू ं िवहाय यामािनव वासर य ।


एकौघभूतं तदशम कृ णां िवभावर वा तं इव पेदे ।। ३.३५ ।।

तुषारलेखाकु लतो पलाभे पय ुणी म लभ भी ः ।


अगूढभावािप िवलोकने सा न लोचने मीलियतुं िवषेहे ।। ३.३६ ।।

अकृि म ेमरसािभरामं रामािपतं ि िवलोिभ ं।


मनः सादा लना िनकामं ज ाह पाथेयं इवे सूनुः ।। ३.३७ ।।

धैयावसादेन त सादा व यि पेनव


े िनदाघ स धुः ।
िन बा पोदयस क ठं उवाच कृ छािदित राजपु ी ।। ३.३८ ।।

म ां ि ष छ िन प भूते स भवानां भूितं इवो र यन् ।


आ धि षां आ तपसां स ेर मि ना मा भृशं उ मनीभूः ।। ३.३९ ।।

यशोऽ धग तुं सुख ल सया वा मनु यसं यां अितविततुं वा ।


िन सुकानां अिभयो गभाजां समु सुकेवा ं उपैित सि ः ।। ३.४० ।।

लोकं िवधा ा िविहत य गो ुं य मु ण वसु जै ं ओजः ।


तेज वताया िवजयैकवृ ेिन न यं ाणं इवािभमानं ।। ३.४१ ।।

ीडानतैरा जनोपनीतः संश य कृ छे ण नृपःै प ः ।


िवतानभूतं िवततं पृ थ यां यशः समूहि व िद वक ण ।। ३.४२ ।।

वीयावदानेषु कृतावमष त व भूतां इव स तीितं ।


कुव याम यं आयतीनां अक वषां अ इवावशेषः ।। ३.४३ ।।

स योऽ मासु परैः यु ः मतु न श यः िकं उता धकतु ।


नवीक र य युपशु यदा ः स वि ना मे दयं िनकारः ।। ३.४४ ।।

ा ोऽिभमान यसनादस ं द तीव द त यसनाि कारं ।


ि ष तापा त रतो तेजाः शर नाक ण इवािदर ः ।। ३.४५ ।।
स ीडम दै रव िन य वा ा यथ अ ैरवभासमानः ।
यशः य ीणजलाणवाभ वं अ यं आकारं इवािभप ः ।। ३.४६ ।।

दःु शासनामषरजोिवक णरेिभिवनाथ रव भा यनाथैः ।


केशैः कदथ कृतवीयसारः क च स एवा स धनंजय वं ।। ३.४७ ।।

स य ाणसहः सतां य त कामुकं कमसु य य शि ः ।


वह य य फलेऽथजाते करो यसं कारहतां इवोि ं ।। ३.४८ ।।

वीतौजसः सि धमा शेषा भव कृतां भूितं अपे माणाः ।


समानदःु खा इव न वदीयाः स पतां पाथ गुणा भज ते ।। ३.४९ ।।

आि यमाणं रपुिभः मादा ागै रवालूनसटं मृगे ं ।


वां धू रयं यो यतया ध ढा दी या िदन ी रव ित मर मं ।। ३.५० ।।

करोित योऽशेषजनाित र ां स भावनां अथवत ि यािभः ।


संस सु जाते पु षा धकारे न पूरणी तं समुपिै त सं या ।। ३.५१ ।।

ि येषु यैः पाथ िवनोपप ेिविच यमानैः लमं एित चेतः ।


तव यात य जयाय तेषां ि यादघानां मघवा िवघातं ।। ३.५२ ।।
मा गा चरायैकचरः मादं वस स बाधिशवेऽिप देशे ।
मा सयरागोपहता मनां िह खल त साधु विप मानसािन ।। ३.५३ ।।

तदाशु कुव वचनं महषमनोरथा ः सफलीकु व ।


यागतं वा म कृताथ एव तनोपपीडं प रर धुकामा ।। ३.५४ ।।

उदी रतां तां इित या से या नवीकृतो ािहतिव कारां ।


आसा वाचं स भृशं िददीपे का ां उदीच इव ित मर मः ।। ३.५५ ।।

अथािभप यि व िवि षः पुरः पुरोधसारोिपतहेितसंहितः ।


बभार र योऽिप वपुः स भीषणं गतः ि यां म इवािभचा रक ।। ३.५६ ।।

अिवल यिवकषणं परैः थत यारवकम कामुकं ।


अगताव र ि गोचरं िशतिन ंशयुजौ महेषुधी ।। ३.५७ ।।

यशसेव ितरोदध मुहमहसा गो िभदायुध तीः ।


कवचं च सर नं उ ह व लत योित रवा तरंिदवः ।। ३.५८ ।।

अकला धपभृ यदिशतं िशवं उव धरव म स यान् ।


दयािन समािववेश स णं उ ा प शां तपोभृतां ।। ३.५९ ।।

अनुजगुरथ िद यं द ु दिु भ वानं आशाः सुरकुसुमिनपातै य्ॐिन ल मीिवतेने ।


ि यं इव कथिय य ा ल ल फुर त भुवं अिनभृतवेलावीिचबाहः पयो धः ।। ३.६० ।।

इित भारिवकृतौ महाका ये िकराताजुनीये तृतीयः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/तृतीयः_सगः&oldid=30875" इ य माद् पुनः ाि ः


२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३३ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/चतुथः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← तृतीयः सगः चतुथः सगः प मः सगः →

भारिवः

ततः स कूज कलहंसमेखलां सपाकस यािहतपा डुतागुणां ।


उपाससादोपजनं जनि यः ि यां इवासािदतयौवनां भुवं ।। ४.१ ।।

िवन शा ल सवौघशा लनीरपत


े प ाः ससरो हा भसः ।
नन द प य ुपसीम स थली पायनीभूतशर गुण यः।। ४.२ ।।

िनरी यमाणा इव िव मयाकुलैः पयोिभ मी लतप लोचनःै ।


ति या ि िवलासिव मामनोऽ य ज ु ः शफरीिववृ यः ।। ४.३ ।।

तुतोष प य कलम य स अ धकं सवा रजे वा रिण रामणीयकं ।


सुदल
ु भे नाहित कोऽिभन दतुं कषल म अनु पसंगमे ।। ४.४ ।।

नुनोद त य थलपि नीगतं िवतक आिव कृतफेनसंतित ।


अवा िक किवभेदं उ चकैिववृ पाठीनपराहतं पयः ।। ४.५ ।।

कृतोिमरेखं िश थल वं आयता शनैः शनैः शा तरयेण वा रणा ।


िनरी य रेमे स समु योिषतां तरि त ्ॐअिवपा डु सैकतं ।। ४.६ ।।

मनोरमं ािपतं अ तरं ुवोरलंकृतं केसररेणण


ु ाणुना ।
अल ता ाधरप व या समानय त इव ब धुजीवकं ।। ४.७ ।।

नवातपालोिहतं आिहतं मुहमहािनवेशौ प रतः पयोधरौ ।


चकासय त अरिव दजं रजः प र मा भःपुलकेन सपता ।। ४.८ ।।

कपोलसं लेिष िवलोचन वषा िवभूषय त अवतंसको पलं ।


सुतन
े पा डोः कलम य गोिपकां िनरी य मेने शरदः कृताथता ।। ४.९ ।।

उपारताः प चमराि गोचरादपारय तःपिततुं जवेन गां ।


तं उ सुका च ु रवे णो सुकं गवां गणाः नुतपीवरौधरसः ।। ४.१० ।।

परीतं उ ावजये जय या नद तं उ चैः त स धुरोधसं ।


ददश पुि ं दधतं स शारद सिव हं दप इवा धपं गवां ।। ४.११ ।।

िवमु यमानैरिप त य म थरं गवां िहमानीिवशदैः कद बकैः ।


शर दीनां पु लनैः कुतूहलं गल क
ु ू लैजघनै रवादधे ।। ४.१२ ।।

गता पशूनां सहज मब धुतां गृहा यं ेम वनेषु िब तः ।


ददश गोपानुपधेनु पा डवः कृतानुकारािनव गोिभराजवे ।। ४.१३ ।।

प र म मूधजष पदाकुलैः मतोदयादिशतद तकेसरैः ।


मुखै चल कु डलर मर तैनवातपामृ सरोजचा िभः ।। ४.१४ ।।

िनब िनः वासिवक पताधरालता इव फु रतैकप वाः ।


यपोढपा वरपवितति का िवकषणैः पािणिवहारहा रिभः ।। ४.१५ ।।

जा जरे व बुदनादशि नीः िशख डनां उ मदय सु योिषतः ।


मुहः णु ेषु मथां िववतनैनद सु कु भेषु मृद म थरं ।। ४.१६ ।।

स म थराव गतपीवर तनीःप र म ला तिवलोचनो पलाः।


िनरीि तुं नोपरराम ब वीरिभ नृ ा इव वारयोिषतः ।। ४.१७ ।।

पपात पूवा जहतो िव ज तां वृषोपभु ा तकस यस पदः।


रथा सीम ततसा कदमा स स पातपृथ कृता पथः ।। ४.१८ ।।

जनै प ामं अिन कमिभिविव भावेि तभूषणैवताः


ृ ।
भृशं ददशा मम डपोपमाः सपु पहासाः स िनवेशवी धः ।। ४.१९ ।।

ततः स स े य शर गुण यं शर गुणालोकनलोलच ुषं।


उवाच य तं अचोिदतोऽिप गां न हीि त ोऽवसरेऽवसीदित ।। ४.२० ।।

इयं िशवाया िनयते रवायितः कृताथय ती जगतः फलैः ि याः ।


जय यं पाथ पृथूकरोतु ते शर स ा बुरन बुवा रदा।। ४.२१ ।।

उपैित स यं प रणामर यता नदीरनौ यं अप ता मह ।


नवैगणै
ु ः स ित सं तव थरं ितरोिहतं ेम घनागम यः ।। ४.२२ ।।

पत त ना म वशदाः पत णो धृते चापा न पयोदप यः ।


तथािप पु णाित नभः यं परां न र यं आहाय अपे ते गुणं ।। ४.२३ ।।

िवपा डु िभ लानतया पयोधरै युतािचराभागुणहेमदामिभः ।


इयं कद बािनलभतुर यये न िद वधूनां कृशता न राजते ।। ४.२४ ।।

िवहाय वा छां उिदते मदा ययादर क ठ य ते िशख डनः ।


ुितः य यु मदहंसिनः वनं गुणाः ि य वेऽ धकृता न सं तवः ।। ४.२५ ।।

अमी पृथु त बभृतः िपश तां गता िवपाकेन फल य शालयः ।


िवका स व ा भ स ग धसूिचतं नम त िन ातुं इवा सतो पलं ।। ४.२६ ।।

मृणा लनीनां अनुर तं वषा िविभ ं अ भोजपलाशशोभया ।


पयः फुर छा लिशखािपशि तं ुतं धनु ख डं इवािहिवि षः ।। ४.२७ ।।

िवपा डु सं यानं इवािनलो तं िन धतीः स पलाशजं रजः ।


अनािवलो मी लतबाणच ुषःसपु पहासा वनरा जयोिषतः ।। ४.२८ ।।

अदीिपतं वै ुतजातवेदसा सता बुद छे दितरोिहतातपं ।


तता तरं सा तरवा रशीकरैः िशवं नभोव म सरोजवायुिभः ।। ४.२९ ।।
सत छदानां अपिद य धावतां तैरमीषां थताः पति णां ।
कुवते वा रदरोधिनगताः पर परालापं इवामला िदशः ।। ४.३० ।।

िवहारभूमरे िभघोषं उ सुकाः शरीरजे य युतयूथप यः ।


अस ं ऊधां स पयः र यमू पायनानीव नय त धेनवः ।। ४.३१ ।।

जग सूितजगदेकपावनी जोपक ठं तनयै पेयषु ी ।


ुितं सम ां सिमितगवां असावुपिै त म ै रव संिहताहितः ।। ४.३२ ।।

कृतावधानं जतबिहण वनौ सुर गोपीजनगीतिनः वने।


इदं जघ सां अपहाय भूयस न स यं अ येित मृगीकद बकं ।। ४.३३ ।।

असावना थापरयावधी रतःसरो िह या िशरसा नम िप ।


उपैित शु य कलमः सहा भसा मनोभुवा त इवािभपा डु तां ।। ४.३४ ।।

अमी समु त ू सरोजरेणन


ु ा ता तासारकणेन वायुना ।
उपागमे द ु च रता इवापदां गितं न िन चेतुं अलं िशलीमुखाः ।। ४.३५ ।।

मुखरै सौ िव ुमभ लोिहतैः िशखाः िपश ीः कलम य िब ती ।


शुकाव ल य िशरीषक्ॐअला धनुः यं गो िभदोऽनुग छित ।। ४.३६ ।।

इित कथयित त नाितदरू ादथ द शे िपिहतो णर मिब बः ।


िवग लतजलभारशु लभासांिनचय इवा बुमुचां नगा धराजः ।। ४.३७ ।।

तं अतनुवनरा ज यािमतोप यका तंनगं उप र िहमानीगौरं आस ज णुः ।


यपगतमदराग यानुस मारल म अ सतं अधरवासो िब तः सीरपाणेः ।। ४.३८ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये चतुथः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/चतुथः_सगः&oldid=30876" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३५ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/प मः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← चतुथः सगः प मः सगः ष ः सगः →

भारिवः

अथ जयाय नु मे महीभृतो रभसया नु िदग तिद या ।


अिभययौ स िहमाचलं उ छतं समुिदतं नु िवल ियतुं नभः ।। ५.१ ।।

तपनम डलदीिततं एकतः सततनैशतमोवृतं अ यतः ।


ह सतिभ तिम चयं पुरः िशवं इवानुगतं गजचमणा ।। ५.२ ।।

ि ितनभःसुरलोकिनवा सिभःकृतिनकेतं अ पर परैः ।


थियतुं िवभुतां अिभिनिमतं ितिन धं जगतां इव श भुना ।। ५.३ ।।

भुजगराज सतेन नभः या कनकरा जिवरा जतसानुना।


समुिदतं िनचयेन तिड वत लघयता शरद बुदसंहितं ।। ५.४ ।।

मिणमयूखचयांशुकभासुराः सुरवधूप रभु लतागृहाः ।


दधतं उ चिशला तरगोपुराः पुर इवोिदतपु पवना भुवः ।। ५.५ ।।

अिवरतो झतवा रिवपा डुिभिवरिहतैरिचर ुिततेजसा ।


उिदतप ं इवारतिनः वनैः पृथुिनत बिवल बिभर बुदःै ।। ५.६ ।।

दधतं आक रिभः क रिभः तैः समवतारसमैरसमै तटैः ।


िविवधकामिहता मिहता भसः फुटसरोजवना जवना नदीः ।। ५.७ ।।

नविविन जपाकुसुम वषां ुितमतां िनकरेण महा मनां ।


िविहतसां यमयूखं इव विचि िचतका निभ षुसानुषु ।। ५.८ ।।

पृथुकद बकद बकरा जतं िहतमालतमालवनाकुलं ।


लघुतुषारतुषारजल युतं धृतसदानसदाननद तनं ।। ५.९ ।।

रिहतर नचया िशलो चयानफलताभवनान दरीभुवः ।


िवपु लना बु हा न स र धूरकुसुमा दधतं न मही हः ।। ५.१० ।।

य थत स धुं अनीरशनैः शनैरमरलोकवधूजघनैघनैः ।


फणभृतां अिभतो िवततं ततं दियतर यलताबकुलैः कुलैः ।। ५.११ ।।

ससुरचापं अनेकमिण भैरपपयोिवशदं िहमपा डु िभः ।


अिवचलं िशखरै पिब तं विनतसूिचतं अ बुमुचां चयं ।। ५.१२ ।।
िवकचवा र हं दधतं सरः सकलहंसगणं शुिच मानसं ।
िशवं अगा मजया च कृते यया सकलहं सगणं शुिचमानसं ।। ५.१३ ।।

हिवमानगणानिभतो िदवं वलयतौष धजेन कृशानुना ।


मुहरनु मरय तं अनु पं ि पुरदाहं उपापितसेिवनः ।। ५.१४ ।।

िवततशीकररािशिभ छतै पलरोधिववितिभर बुिभः ।


दधतं उ तसानुसमु तां धृत सत यजनां इव जा व ।। ५.१५ ।।

अनुचरेण धना धपतेरथो नगिवलोकनिव मतमानसः।


स जगदे वचनं ि यं आदरा मुखरतावसरे िह िवराजते ।। ५.१६ ।।

अलं एष िवलोिकतः जानां सहसा संहितं अंहसां िवह तुं ।


घनव म सह धेव कुव हमगौरैरचला धपः िशरोिभः ।। ५.१७ ।।

इह दरु धगमैः िकंिचदेवागमैः सततं असुतरं वणय य तरं ।


अमुं अितिविपनं वेद िद यािपनं पु षं इव परं प योिनः परं ।। ५.१८ ।।

िचरप वपु पलतागृहै पलस जलजैजलरािशिभः ।


नयित संततं उ सुकतां अयं धृितमती पका तं अिप यः ।। ५.१९ ।।

सुलभैः सदा नयवतायवता िन धगु का धपरमैः परमैः ।


अमुना धनैः ि ितभृताितभृता समती य भाित जगती जगती ।। ५.२० ।।

अ खलं इदं अमु य गैरीगुरो भुवनं अिप नैित म ये तुलां ।


अ धवसित सदा यदेनं जनैरिविदतिवभवो भवानीपितः ।। ५.२१ ।।

वीतज मजरसं परं शुिच णः पदं उपैतुं इ छतां ।


आगमािदव तमोपहािदतः स भव त मतयो भव छदः ।। ५.२२ ।।

िद य ीणां सचरणला ारागा रागायाते िनपिततपु पापीडाः ।


पीडाभाजः कुसुमिचताः साशंसं शंस य म सुरतिवशेषं श याः ।। ५.२३ ।।

गुणस पदा सम धग य परं मिहमानं अ मिहते जगतां ।


नयशा लिन य इवा धपतौ िवरम त न व लतुं औषधयः ।। ५.२४ ।।

कुररीगणः कृतरव तरवः कुसुमानताः सकमलं कमलं ।


इह स धव च वरणावरणाः क रणां मुदे सनलदानलदाः ।। ५.२५ ।।

सा यं गतं अपिन चूतग धैरामोदं मदजलसेकजं दधानः ।


एत म मदयित कोिकलानकाले लीना लः सुरक रणां कपोलकाषः ।। ५.२६ ।।

सनाकविनतं िनत ब िचरं िचरं सुिननदैनदैवतं


ृ अमुं ।
मता फलवतोऽवतो रसपरा परा तवसुधा सुधा धवसित ।। ५.२७ ।।

ीम ताभवनं ओषधयः दीपाः श या नवािन ह रच दनप वािन ।


अ म ित मनुद च सरोजवाताः मतु िदश त न िदवः सुरसु दरी यः ।। ५.२८ ।।
ईशाथ अ भ स िचराय तप चर या यादोिवल निवलोलिवलोचनायाः।
आल बता करं अ भवो भवा याः योति दाघस लला ु लना करेण ।। ५.२९ ।।

येनापिव स ललः फुटनागस ा देवासुररै मृतं अ बुिन धमम थे ।


यावतनैरिहपतेरयं आिहता ः खं या लखि व िवभाित स म दराि ः ।। ५.३० ।।

नीतो छायं मुहरिशिशरर मे ैरानीलाभैिवरिचतपरभागा र नैः ।


यो नाश ां इव िवतरित हंस येनी म येऽ य ः फिटकरजतिभ छाया।। ५.३१ ।।

दधत इव िवलासशा ल नृ यं मृद ु पतता पवनेन क पतािन ।


इह ल लतिवला सनीजन ू- गितकुिटलेषु पयःसु प जािन ।। ५.३२ ।।

अ म गृ त िपनाकभृता सलीलं आब वेपथुरधीरिवलोचनायाः ।


िव य तम लमहौष धरी वरायाः तोरग ितसरेण करेण पािणः ।। ५.३३ ।।

ामि घनपदव अनेकसं यै तेजोिभः शुिचमिणज मिभिविभ ः ।


उ ाणां यिभचरतीव स स ेः पय यि ह िनचयः सह सं यां ।। ५.३४ ।।

यध य म पुरं उ चगोपुरं पुरां िवजेतुधतये


ृ धना धपः ।
स एष कैलास उपा तसिपणः करो यकाला तमयं िवव वतः ।। ५.३५ ।।
नानार न योितषां संिनपातै छ े व तःसानु व ा तरेषु ।
ब ां ब ां िभ श ां अमु म ावानावा मात र वािनह त ।। ५.३६ ।।

र या नव ुितरपैित न शा ले यः यामीभव यनुिदनं न लनीवनािन ।


अ म विच कुसुम तबकािचतानां शाखाभृतां प रणम त न प वािन ।। ५.३७ ।।

प रसरिवषयेषु लीढमु ा ह रततृणो गमश या मृगीिभः ।


इह नवशुकक्ॐअला मणीनां रिवकरसंव लताः फल त भासः ।। ५.३८ ।।

उ फु थलन लनीवनादमु मादु तू ः सर सजस भवः परागः ।


वा यािभिवयित िवविततः सम तादाध े कनकमयातप ल म ।। ५.३९ ।।

इह सिनयमयोः सुरापगायां उष स सयावकस यपादरेखा ।


कथयित िशवयोः शरीरयोगं िवषमपदा पदवी िववतनेषु ।। ५.४० ।।

संमूछतां रजतिभ मयूखजालैरालोकपादपलता तरिनगतानां ।


घम ुते रह मुहः पटलािन धा नां आदशम डलिनभािन समु स त ।। ५.४१ ।।

े ः।
शु लैमयूखिनचयैः प रवीतमूितव ािभघातप रम ड लतो दह
ा यमु य भजते गणभतु ा कुव वधूजनमनःसु शशा श ां ।। ५.४२ ।।

स ित ल धज म शनकैः कथं अिप लघुिन ीणपय युपय


े िु ष िभदां जलधरपटले ।
ख डतिव हं बलिभदो धनु रह िविवधाः पूरियतुं भव त िवभवः िशखरमिण चः ।। ५.४३ ।।

निपतनवलतात वालैरमृतलव ुितशा लिभमयूखःै ।


सततं अ सतयािमनीषु श भो अमलयतीह वना तं इ दल
ु ख
े ा ।। ५.४४ ।।

ि पित योऽनुवनं िवततां बृह हृ ितकां इव रौचिनक चं ।


अयं अनेकिहर मयकंदर तव िपतुदियतो जगतीधरः ।। ५.४५ ।।
सि ं लवादपनय यिनले लतानां वैरोचनैि गुिणताः सहसा मयूखःै ।
रोधोभुवां मुहरमु िहर मयीनां भास तिडि ल सतािन िवड बय त ।। ५.४६ ।।

कषणक पिनर तमहािहिभः णिवम मत जव जतैः ।


इह मद निपतैरनुमीयते सुरगज य गतं ह रच दनैः ।। ५.४७ ।।

जलदजालघनैर सता मनां उपहत चयेह मरीिचिभः ।


भवित दीि रदीिपतकंदरा ितिमरसंव लतेव िवव वतः ।। ५.४८ ।।

भ यो भव िप मुने रह शासनेन ा े थतः प थ तप य हत मादः ।


ायेण स यिप िहताथकरे िवधौ िह य
े ां स ल धुं असुखािन िवना तरायैः ।। ५.४९ ।।

मा भूव पथ त तवे या वाः संतापे िदशतु िशवः िशवां सि ं ।


र त तप स बलं च लोकपालाः क याण अ धकफलां ि यां ि यायुः ।। ५.५० ।।

इ यु वा सपिद िहतं ि यं ि याह धाम वं गतवित राजराजभृ ये ।


सो क ठं िकं अिप पृथासुतः द यौ संध े भृशं अरितं िह सि योगः ।। ५.५१ ।।

तं अनितशयनीयं सवतः सारयोगादिवरिहतं अनेकेना भाजा फलेन ।


अकृशं अकृशल मी चेतसाशं सतं स वं इव पु षकारं शैलं अ याससाद ।। ५.५२ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये प मः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/प मः_सगः&oldid=30877" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३६ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/ष ः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← प मः सगः ष ः सगः स मः सगः →

भारिवः

िचराकृितः कनकसानुं अथो परमः पुमािनव पितं पततां ।


धृतस पथ पथगां अिभतः स तं आ रोह पु हतसुतः ।। ६.१ ।।

तं अिन ब दन इवे सुतं िविहता लिन वणजय वनयः।


पवने रताकुलिव ज िशखा जगती होऽवचक ः कुसुमःै ।। ६.२ ।।

अवधूतप जपरागकणा तनुजा वीस ललवीिचिभदः।


प ररेिभरेऽिभमुखं ए य सुखाः सु दः सखायं इव तं म तः ।। ६.३ ।।

उिदतोपल खलनसंव लताः फुटहंससारसिवरावयुजः ।


मुदं अ य मा लकतूयकृतां वनयः तेनुरनुव ं अपां ।। ६.४ ।।

अव णतु सुरदा तरौ िनचये पुरः सुरस र पयसां ।


स ददश वेतसवनाच रतां णितं बलीय स समृि कर ।। ६.५ ।।

बभूव नालं अवलोकियतुं प रतः सरोजरजसा िणतं ।


स रदु रीयं इव संहितम स तर रि कलहंसकुलं ।। ६.६ ।।

दधित तीः प रणति रदे मुिदता लयोिषित मद ुितिभः ।


अ धकां स रोध स बब ध धृितं महते ज िप गुणाय महान् ।। ६.७ ।।

े व ं अ णैः समतां गतं ऊिमिभः सहचरं पृथुिभः ।


अनुहम
स रथा नामविनतां क णैरनुब नत अिभनन द तैः ।। ६.८ ।।

सतवा जने िनजगदू चय चलवीिचरागरचनापटवः।


मिणजालं अ भ स िनम ं अिप फु रतं मनोगतं इवाकृतयः ।। ६.९ ।।

उपलाहतो ततर धृतं जिवना िवधूतिवततं म ता ।


स ददश केतकिशखािवशदं स रतः हासं इव फेनं अपां ।। ६.१० ।।

बह बिहच किनभं िवदधे धृितं अ य दानपयसां पटलं ।


अवगाढं ईि तुं इवैभपितं िवकसि लोचनशतं स रतः ।। ६.११ ।।

ितबोधजृ भणिवभीनमुखीपु लने सरो ह शा द शे ।


पतद छमौि कमिण करागलद ुिब दु रव शुि वधूः ।। ६.१२ ।।

शुिचर सु िव ुमलतािवटप तनुसा फेनलवसंव लतः ।


मरदाियनः मरयित म भृशं दियताधर य दशनांशुभृतः ।। ६.१३ ।।
उपल य च लतर तं मदग धं उ थतवतां पयसः ।
ितद तनां इव स स बुबुधे क रयादसां अिभमुखा क रणः ।। ६.१४ ।।

स जगाम िव मयं उ ी य पुरः सहसा समु पपितषोः फिणनः ।


िहतं िदिव जिविभः व सतैः शरद िव मं अपां पटलं ।। ६.१५ ।।

स ततार सैकतवतीरिभतः शफरीप र फु रतचा शः ।


ल लताः सखी रव बृह जघनाः सुरिन नगां उपयतीः स रतः ।। ६.१६ ।।

अध पु पभरन िशखैः प रतः प र कृततलां त िभः ।


मनसः स ं इव मू न िगरेः शुिचं आससाद स वना तभुवं ।। ६.१७ ।।

अनुसानु पु पतलतािवतितः फ लतो भू हिविव वनः।


धृितं आततान तनय य हरे तपसेऽ धव तुं अचलां अचलः ।। ६.१८ ।।

िणधाय त िव धनाथ धयं दधतः पुरातनमुनम


े िनतां
ु ।
मं आदधावसुकरं न तपः िकं इवावसादकरं आ मवतां ।। ६.१९ ।।

शमय धृते यशमैकसुखः शुिचिभगुणरै घमयं स तमः ।


ितवासरं सुकृितिभववृधे िवमलः कलािभ रव शीत िचः ।। ६.२० ।।

अधरीचकार च िववेकगुणादगुणष
े ु त य धयं अ तवतः ।
ितघाितन िवषयस रितं िन प लवः शमसुखानुभवः ।। ६.२१ ।।

मनसा जपैः णितिभः यतः समुपिे यवान धपितं स िदवः ।


सहजेतरे जयशमौ दधती िबभरांबभूव युगप महसी ।। ६.२२ ।।

िशरसा ह र मिणिनभः स वह कृतज मनोऽिभषवणेन जटाः ।


उपमां ययाव णदी धितिभः प रमृ मूधिन तमालतरौ ।। ६.२३ ।।

धृतहेितर यधृत ज मित च रतम


ै नीनधरय
ु शुिचिभः ।
रजयांचकार िवरजाः स मृगा कं इवेशते रमियतुं न गुणाः ।। ६.२४ ।।

अनुकूलपाितनं अच डगितं िकरता सुग धं अिभतः पवनं ।


अवधी रतातवगुणं सुखतां नयता चां िनचयं अंशुमतः ।। ६.२५ ।।

नवप वा लभृतः चये बृहत त गमयतावनितं ।


तृणता तृणःै ितिनशं मृदिु भः शयनीयतां उपयत वसुधां ।। ६.२६ ।।

पिततैरपेतजलदा भसः पृषतैरपां शमयता च रजः ।


े प रगाढकृशः प रचययानुजगृहे तपसा ।। ६.२७ ।।
स दयालुनव

महते फलाय तदवे य िशवं िवकसि िम कुसुमं स पुरः ।


न जगाम िव मयवशं विशनां न िनह त धैय अनुभावगुणः ।। ६.२८ ।।

तदभू रवासरकृतं सुकृतै पल य वैभवं अन यभवं ।


उपत थुरा थतिवषाद धयःशतय वनो वनचरा वसितं ।। ६.२९ ।।
िविदताः िव य िविहतानतयः िश थलीकृतेऽ धकृतकृ यिवधौ ।
अनपेतकालं अिभरामकथाः कथयांबभूवु रित गो िभदे ।। ६.३० ।।

शुिचव कवीततनुर यतम तिमर छदांइव िगरौ भवतः ।


महते जयाय मघव नघः पु ष तप यित तप जगत ।। ६.३१ ।।

स िबभित भीषणभुजगं भुजः पृ थ िवि षां भयिवधािय धनुः ।


अमलेन त य धृतस च रता च रतेन चाितशियता मुनयः ।। ६.३२ ।।

म तः िशवा नवतृणा जगती िवमलं नभो रज स वृि रपां ।


गुणस पदानुगुणतां गिमतः कु तेऽ य भि ं इव भूतगणः ।। ६.३३ ।।

इतरेतरानिभभवेन मृगा तं उपासते गु ं इवा तसदः ।


िवनम त चा य तरवः चये परवा स तेन भवतेव नगः ।। ६.३४ ।।

उ स वं आह िवप र मता परमं वपुः थयतीव जयं ।


शिमनोऽिप त य नवसंगमने िवभुतानुषि भयं एित जनः ।। ६.३५ ।।

ऋिषवंशजः स यिद दै यकुले यिद वा वये महित भूिमभृतां ।


चरत तप तव वनेषु सदा न वयं िन पियतुं अ य गितं ।। ६.३६ ।।

िवगण य कारणं अनेकगुणं िनजयाथवा क थतं अ पतया ।


असद यदः सिहतुं अहित नः व वनेचराः व िनपुणा मतयः ।। ६.३७ ।।

अ धग य गु कगणािदित त मनसः ि यं ि यसुत य तपः ।


िनजुगोप हष उिदतं मघवा नयव मगाः भवतां िह धयः ।। ६.३८ ।।

िणधाय िच ं अथ भ तया िविदतेऽ यपूव इव त ह रः ।


उपल धुं अ य िनयम थरतां सुरसु दरी रित वचोऽिभदधे ।। ६.३९ ।।

सुकुमारं एकं अणु ममिभदां अितदरू गं युतं अमोघतया ।


अिवप ं अ ं अपरं कतमि जयाय यूयं इव िच भुवः ।। ६.४० ।।

भववीतये हतबृह मसां अवबोधवा र रजसः शमनं ।


प रपीयमाणं इव वोऽसकलैरवसादं एित नयना लिभः ।। ६.४१ ।।

बहधा गतां जगित भूतसृजा कमनीयतां समिभ य पुरा ।


उपपािदता िवदधता भवतीः सुरस यानसुमुखी जनता ।। ६.४२ ।।

तदपु े य िव नयत त य तपः कृितिभः कलासु सिहताः सिचवैः ।


तवीतरागमनसां ननु वः सुखसि नं ित सुखाव जितः ।। ६.४३ ।।

अिवमृ यं एतदिभल यित स ि षतां वधेन िवषयािभरितं ।


भववीतये न िह तथा स िव धः व शरासनं व च िवमुि पथः ।। ६.४४ ।।

पृथुदा न त प रबो ध च मा भवतीिभर यमुिनवि कृितः ।


वयशां स िव मवतां अवतां न वधू वघािन िवमृ य त धयः ।। ६.४५ ।।

आशं सतापिचितचा पुरः सुराणां आदेशं इ यिभमुखं समवा य भतुः ।


लेभे परां ुितं अम यवधूसमूहः स भावना धकृत य तनोित तेजः ।। ६.४६ ।।

णितं अथ िवधाय थताः स न ताः तनभरनिमता ीर नाः ीितभाजः ।


अचलन लनल मीहा र नालं बभूव तिमतं अमरभतु ु ं अ णां सह ं ।। ६.४७ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये ष ः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/ष ः_सगः&oldid=30878" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३७ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/स मः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← ष ः सगः स मः सगः अ मः सगः →

भारिवः

ीमि ः सरथगजैः सुरा नानां गु ानां अथ सिचवै लोकभतुः ।


संमूछ लघुिवमानर िभ ः थानं समिभदधे मृद नादः ।। ७.१ ।।

सो क ठैरमरगणैरनु क णाि याय व लत चः पुरा मघोनः ।


रामाणां उप र िवव वतः थतानां नासेदे च रतगुण वं आतप ैः ।। ७.२ ।।

धूतानां अिभमुखपाितिभः समीरैरायासादिवशदलोचनो पलानां।


आिन ये मदजिनतां यं वधूनां उ णांशु ुितजिनतः कपोलरागः ।। ७.३ ।।

ित ि ः कथं अिप देवतानुभावादाकृ ैः जिविभरायतं तुर ै ः ।


नेमीनां असित िववतनई रथौघैरासेदे िवयित िवमानव वृ ः ।। ७.४ ।।

का तानां कृतपुलकः तना रागे व ेषु युतितलकेषु मौि काभस् ।


स पेदे मस ललो गमो िवभूषा र याणां िवकृितरिप यं तनोित ।। ७.५ ।।

राजि ः प थ म तां अिभ पै कािचः फुटगितिभ वजा ु शानां ।


तेजोिभः कनकिनकाषरा जगौरैरायामः ि यत इव म साितरेकः ।। ७.६ ।।

रामाणां अव जतमा यसौकुमाय स ा े वपुिष सह वं आतप य ।


ग धवर धगतिव मयैः तीये क याणी िव धषु िविच ता िवधातुः ।। ७.७ ।।

स दरू ःै कृत चयः सहेमक याः ोतोिभ दशगजा मदं र तः ।


सा यं ययुर णांशुरागिभ ैवषि ः फु रतशत दैः पयोदैः ।। ७.८ ।।

अ यथ द ु पसदादपु े य दरू ं पय तादिहममयूखम डल य ।


आशानां उपरिचतां इवैकवेण र योम ं ि दशनद ययुबलािन ।। ७.९ ।।

आम मरकुलाकुलािन धु व ु त
ू थतरजां स प जािन ।
का तानां गगननदीतर शीतः संतापं िवरमयित म मात र वा ।। ७.१० ।।

स भ ै रभतुरगावगाहनेन ा योव रनुपदव िवमानप ः।


त पूव ितिवदधे सुरापगाया व ा त ख लतिववतनं पयोिभः ।। ७.११ ।।

ा तानां हच रता पथो रथानां अ ा तसुरवे मवेिदकानां ।


िनःस ं धिभ पाददे िववृ ः स पीड ुिभतजलेषु तोयदेषु ।। ७.१२ ।।

त ानां उपद धरे िवषाणिभ ाः ादं सुरक रणां घनाः र तः ।


यु ानां खलु महतां परोपकारे क याणी भवित ज विप वृ ः ।। ७.१३ ।।

संवाता मुहरिनलेन नीयमाने िद य ीजघनवरांशुके िववृ ं ।


पय य पृथुमिणमेखलांशुजालं संज े युतकं इवा तरीयं ऊव ः ।। ७.१४ ।।

या कृतितलका तुषारपातैः ादं शिमतप र मा िदश तः ।


का तानां बहमितं आययुः पयोदा ना पीया बह सुकृतं िहन त दोषः ।। ७.१५ ।।

यात य थततर सैकताभे िव छे दं िवपय स वा रवाहजाले ।


आतेनु दशवधूजना भाजां संधानं सुरधनुषः भा मणीनां ।। ७.१६ ।।

सं स ािवित करणीयसंिनब ैरालापैः िपपितषतां िवल य वीथ ।


आसेदे दशशतलोचन व ज या जीमूतरै िपिहतसानु र क लः ।। ७.१७ ।।
आक णा मुखन लनैिवला सनीनां उ त
ू फुटिवशदातप फेना ।
सा तूय विनतगभीरं आपत ती भूभतुः िशर स नभोनदीव रेजे ।। ७.१८ ।।

सेतु वं दधित पय्ॐउचां िवताने संर भादिभपततो रथा वेन ।


आिन युिनयिमतर मभु घोणाः कृ छे ण ि ितं अवनािमत तुर ाः ।। ७.१९ ।।

माहे ं नगं अिभतः करेणव


ु याः पय त थतजलदा िदवः पत तः ।
सा यं िनलयनिन क पप रै ाज मुजलिन धशाियिभनगे ैः ।। ७.२० ।।

उ स े समिवषमे समं महा ेः ा तानां िवयदिभपातलाघवेन ।


आ मूलादपु निद सैकतेषु लेभे साम ी खुरपदवी तुर माणां ।। ७.२१ ।।

स वानं िनपिततिनझरासु म ैः संमूछ ितिननदैर ध यकासु ।


उ ीवैघनरवश या मयूरःै सो क ठं विन पशु ुवे रथानां ।। ७.२२ ।।

स भ ां अिवरलपाितिभमयूखन
ै लानां भृशं उपमेखलं मणीनां ।
िव छनां इव विनता नभो तराले व ा भः ुितं अवलोकयांबभूवुः ।। ७.२३ ।।

आस ि पपदवीमदािनलाय ु य तो धयं अवम य धूगतानां ।


स याजं िनजक रणीिभरा िच ाः थानं सुरक रणः कथंिचदीषुः ।। ७.२४ ।।

नीर ं प थषु रजो रथा नु ं पय य वस लला णं वह ती ।


आतेने वनगहनािन वािहनी सा घमा त ुिभतजलेव ज क
ु या ।। ७.२५ ।।

स भोग मगहनां अथोपग ं िब ाणां व लतमणीिन सैकतािन ।


अ यूषु युतकुसुमािचतां सहाया वृ ारेरिवरलशा लां ध र ।। ७.२६ ।।

भूभतुः सम धकं आदधे तदो याः ीम ां ह रसखवािहनीिनवेशः ।


संस ौ िकं असुलभं महोदयानां उ छायं नयित य छयािप योगः ।। ७.२७ ।।

सामोदाः कुसुमत यो िविव ाः स प ः िकसलयशा लनीलतानां ।


साफ यं ययुरमरा नोपभु ाः सा ल मी पकु ते यया परेषां ।। ७.२८ ।।

ला तोऽिप ि दशवधूजनः पुर ता ीनािह व सतिवलोलप वानां।


से यानां हतिवनयै रवावृतानां स पक प रहरित म च दनानां ।। ७.२९ ।।
उ सृ वजकुथक टा ध र आनीता िविदतनयैः मं िवनेतुं ।
आि ुमगहना युगा तवातैः पय ता िगरय इव ि पा िवरेजुः ।। ७.३० ।।

थान मजिनतां िवहाय िन ां आमु े गजपितना सदानप े ।


श या ते कुलम लनां णं िवलीनं संर भ युतं इव लं चकाशे ।। ७.३१ ।।

आय तः सुरस रदोघ व मा स ा ुं वनगजदानग ध रोधः ।


मूधानं िनिहतिशता ु शं िवधु व य तारं न िवगणयांचकार नागः ।। ७.३२ ।।

आरोढु ः समवनत य पीतशेषे साश ं पय स समी रते करेण ।


संमाज णमद ुती कपोलौ स य दे मद इव शीकरः करेणोः ।। ७.३३ ।।

आ ाय णं अिततृ यतािप रोषादु ीरं िनिहतिववृ लोचनेन ।


स पृ ं वनक रनां मदा बुसक
े ै नाचेमे िहमं अिप वा र वारणेन ।। ७.३४ ।।

योत मदसुरभीिण िन नगायाः ड तो गजपतयः पयां स कृ वा ।


िक क यविहतता दानलख
े ै े ः सर सजग धिभः कपोलैः ।। ७.३५ ।।

आक ण बलरजसा घना णेन ोभैः सपिद तरि तं तटेषु ।


मात ो म थतसरोजरेणिु प ं मा ं वसनं इवा बु िनबभासे ।। ७.३६ ।।

ीमि िनयिमतक धरापरा तैः संस ै रगु वनेषु सा हारं ।


स ापे िनसृतमदा बुिभगजे ैः य द च लतग डशैलशोभा ।। ७.३७ ।।

िनःशेषं शिमतरेणु वारणानां ोतोिभमदजलं उ झतां अज ं ।


आमोदं यविहतभू रपु पग धो िभ ैलासुरिभं उवाह ग धवाहः ।। ७.३८ ।।

सा यं दधित गभीरमेघघोषै ि ुिभतमृगा धप ुतािन।


े बृिं हतािन ।। ७.३९ ।।
आतेनु चिकतचकोरनीलक ठा क छा तानमरमहभ

सा ावस कमिनयप र छदानांअ व मातुरवधूजनसेिवतानां ।


ज े िनवेशनिवभागप र कृतानां ल मीः पुरोपवनजा वनपादपानां ।। ७.४० ।।

इित भारिवकृतौ महाका ये िकराताजुनीये स मः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/स मः_सगः&oldid=30879" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३८ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/अ मः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← स मः सगः अ मः सगः नवमः सगः →

भारिवः

अथ वमायाकृतम दरो वलं वल मिण य्ॐअसदां सनातनं ।


सुरा ना गोपितचापगोपुरं पुरं वनानां िव जहीषया जहः ।। ८.१ ।।

यथायथं ताः सिहता नभ चरैः भािभ ा सतशैलवी धः ।


वनं िवश यो वनजायते णाः ण ुतीनां दधुरक
े पतां ।। ८.२ ।।

िनवृ वृ ो पयोधर लमः वृ ैिन ािदिवभूषणारवः ।


िनत बनीनां भृशं आदधे धृितं नभः याणादवनौ प र मः ।। ८.३ ।।

घनािन कामं कुसुमािन िब तः कर चेया यपहाय शा खनः ।


पुरोऽिभस े सुरसु दरीजनैयथो रे छा िह गुणष
े ु कािमनः ।। ८.४ ।।

तनूरल ा णपािणप वाः फुर खांशू करम रीभृतः ।


िवला सनीबाहलता वनालयो िवलेपनामोद ताः सषेिवरे ।। ८.५ ।।

िनपीयमान तबका िशलीमुखरै शोकयि चलबालप वा।


िवड बय ती द शे वधूजनैरम दद ौ करावधूननं ।। ८.६ ।।

करौ धुनाना नवप वाकृती वृथा कृथा मािनिन मा प र मं ।


उपेयषु ी क पलतािभश या कथं वत यित ष पदाव लः ।। ८.७ ।।

जहीिह कोपं दियतोऽनुग यतां पुरानुशत


े े तव च लं मनः ।
इित ि यं कांिचदपु त
ै ुं इ छत पुरोऽनुिन ये िनपुणः सखीजनः ।। ८.८ ।।

समु तैः काशदक


ु ू लशा लिभः प र वण सारसप मेखलैः ।
तीरदेशःै वकल चा िभिवभूिषताः कु समु योिषतः ।। ८.९ ।।

िवदरू पातेन िभदां उपेयषु युताः वाहादिभतः सा रणः ।


ि या शीताः शुिचमौि क वषो वन हासा इव वा रिब दवः ।। ८.१० ।।

सखीजनं ेम गु कृतादरं िनरी माणा इव न मूतयः ।


थरि रेफा नश रतोदरैिवसा रिभः पु पिवलोचनैलताः ।। ८.११ ।।

उपेयषु ीणां बृहतीर ध यका मनां स ज ु ः सुरराजयोिषतां ।


कपोलकाषैः क रणां मदा णै पािहत याम च च च दनाः ।। ८.१२ ।।

वगोचरे स यिप िव हा रणा िवलो यमानाः सवेन शा खनां ।


नभ चराणां उपकतु इ छतां ि यािण च ु ः णयेन योिषतः ।। ८.१३ ।।

य छतो चैः कुसुमािन मािननी िवप गो ं दियतेन ल भता ।


न िकंिचदच
ू े चरणेन केवलं ललेख बा पाकुललोचना भुवं ।। ८.१४ ।।

ि येऽपरा य छित वाचं उ मुखी िनब ि ः िश थलाकुलो चया ।


समादधे नांशुकं आिहतं वृथा िववेद पु पेषु न पािणप वं ।। ८.१५ ।।

सलीलं आस लता तभूषणं समासज या कुसुमावतंसकं ।


तनोपपीडं नुनुदे िनत बना घनेन क च जघनेन का तया ।। ८.१६ ।।

कल भारेण िवलोलनीिवना गल क
ु ू ल तनशा लनोरसा ।
ब ल यपाय फुटर्ॐअरा जना िनरायत वाददु रेण ता यता ।। ८.१७ ।।

िवल बमानाकुलकेशपाशया कयािचदािव कृतबाहमूलया ।


त सूना यपिद य सादरं मनो धनाथ य मनः समाददे ।। ८.१८ ।।

यपोिहतुं लोचनतो मुखािनलैरपारय तं िकल पु पजं रजः ।


पयोधरेणोर स कािचदु मनाः ि यं जघानो तपीवर तनी ।। ८.१९ ।।

इमा यमूनी यपव जते शनैयथािभरामं कुसुमा प वे ।


िवहाय िनःसारतयेव भू हा पदं वन ीविनतासु संदधे ।। ८.२० ।।

वालभ ा णपािणप वःपरागपा डू कृतपीवर तनः ।


मही हः पु पसुग धराददे वपुगणो
ु छायं इवा नाजनः ।। ८.२१ ।।

वरो िभवारणह तपीवरै चराय ख ा वप व यः ।


समेऽिप यातुं चरणाननी वरा मदािदव खलतः पदे पदे ।। ८.२२ ।।

िवसा रका ीमिणर मल धयामनोहरो छायिनत बशोभया।


थतािन ज वा नवसैकत ुितं माित र ै जघनािन गौरवैः ।। ८.२३ ।।

समु स प जकोशक्ॐअलै पािहत ी युपनीिव नािभिभः ।


दध त म येषु वलीिवभि षु तनाितभाराददु रािण न तां ।। ८.२४ ।।

समानका तीिन तुषारभूषणैः सरो हैर फुटप प िभः ।


िचतािन घमा बुकणैः सम ततो मुखा यनु फु िवलोचनािन च ।। ८.२५ ।।

िविनयतीनां गु वेदम थरं सुरा नानां अनुसानुव मनः ।


सिव मयं पयतो नभ चरा ववेश त पूव इवे णादरः ।। ८.२६ ।।

अथ फुर मीनिवधूतप जा िवप तीर ख लतोिमसंहितः ।


पयोऽवगाढु ं कलहंसनािदनी समाजुहावेव वधूः सुरापगा ।। ८.२७ ।।

शा तघमािभभवः शनैिववा वला सनी यः प रमृ प जः ।


ददौ भुजाल बं इवा शीकर तर माला तरगोचरोऽिनलः।। ८.२८ ।।

गतैः सहावैः कलहंसिव मं कल भारैः पु लनं िनत बिभः ।


मुखःै सरोजािन च दीघलोचनैः सुर यः सा यगुणाि रा सरे ।। ८.२९ ।।
िविभ पय तगमीनप यः पुरो िवगाढाः स खिभम वतः ।
कथंिचदापः सुरसु दरीजनैः सभीितिभ त थमं पेिदरे ।। ८.३० ।।

िवगाढमा े रमणीिभर भ स य नसंवािहतपीवरो िभः ।


िविभ माना िवससार सारसानुद य तीरेषु तर संहितः ।। ८.३१ ।।

िशलाघनैनाकसदां उरः थलैबहि


ृ वेशै च वधूपयोधरैः ।
तटािभनीतेन िविभ वीिचना षेव भेजे कलुष वं अ भसा ।। ८.३२ ।।

िवधूतकेशाः प रलो लत जः सुरा नानां िवलु च दनाः ।


अित स ाि िहतागसो मुहः क पं ईयुः सभया इवोमयः ।। ८.३३ ।।

िवप िच ो मथना नख णा तरोिहता िव मम डनेन ये ।


त य शेषािनव कु ु म य ता वक थनीया दधुर यथा यः ।। ८.३४ ।।

सरोजप े नु िवलीनष पदे िवलोल ेः वदमू िवलोचने ।


िशरो हाः व तप मस ततेि रेफवृ दं नु िनश दिन चलं ।। ८.३५ ।।

अगूढहास फुटद तकेसरं मुखं वदेति कस ु प जं ।


इित लीनां न लनीवने सख िवदांबभूवुः सुिचरेण योिषतः ।। ८.३६ ।।

ि येण सं य िवप संिनधावुपािहतां व स पीवर तने ।


जं न कािचि जहौ जलािवलां वस त िह े ण गुणा न व तुिन ।। ८.३७ ।।

असंशयं य तं उपा तर तां यदेव रो ं ु रमणीिभर नं ।


तेऽिप त म स ललेन शु लतां िनरास रागो नयनेषु न यं ।। ८.३८ ।।

ुितं वह तो विनतावतंसका ताः लोभािदव वेिगिभजलैः ।


उप लुता त णशोचनीयतां युता धकाराः सिचवा इवाययुः ।। ८.३९ ।।

िवप लेखा िनरल काधरा िनर ना ीरिप िब तीः यं ।


ै म डनं ।। ८.४० ।।
िनरी य रामा बुबुधे नभ चरैरलंकृतं त पुषव

तथा न पूव कृतभूषणादरः ि यानुरागेण िवला सनीजनः ।


यथा जला नखम डन या ददाह ी च िवप योिषतां ।। ८.४१ ।।

शुभाननाः सा बु हेषु भीरवो िवलोलहारा चलफेनप षु ।


िनता तगौय तकु ु मे वलं न लेिभरे ताः परभागं ऊिमषु ।। ८.४२ ।।

दा भ स य तवधूकराहते रवं मृद विनधीरं उ झित ।


मुह तनै ताल समं समाददे मनोरमं नृ यं इव वेिपतं ।। ८.४३ ।।

या हसि ः कलमािन स मतैरलंकृता बुः ितमागतैमखै


ु ः।
कृतानुकू या सुरराजयोिषतां सादसाफ यं अवाप जा नी ।। ८.४४ ।।

प र फुर मीनिवघि तोरवः सुरा ना ासिवलोल यः।


उपाययुः क पतपािणप वाः सखीजन यािप िवलोकनीयतां ।। ८.४५ ।।
भयािदवा ल य झषाहतेऽ भ स ि यं मुदान दयित म मािननी ।
अकृि म ेमरसािहतैमनो हर त रामाः कृतकैरपीिहतैः ।। ८.४६ ।।

ितरोिहता तािन िनता तं आकुलैरपां िवगाहादलकैः सा रिभः ।


ययुवधूनां वदनािन तु यतां ि रेफवृ दा त रतैः सरो हैः ।। ८.४७ ।।

करौ धुनाना नवप वाकृती पय यगाधे िकल जातस मा ।


सखीषु िनवा यं अधा दिू षतं ि या सं लेषं अवाप मािननी ।। ८.४८ ।।

ि यैः सलीलं करवा रवा रतः वृ िनः वासिवक पत तनः।


सिव माधूतकरा प वो यथाथतां आप िवला सनीजनः ।। ८.४९ ।।

उद य धैय दियतेन सादरं सािदतायाः करवा रवा रतं ।


मुखं िनमील यनं नत ुवः यं सप नीवदनािदवाददे ।। ८.५० ।।

िवह य पाणौ िवधृते धृता भ स ि येण व वा मदना चेतसः ।


सखीव का ी पयसा घनीकृता बभार वीतो चयब धं अंशुकं ।। ८.५१ ।।

िनर ने सािचिवलोिकतं शावयावकं वेपथुरो प वं ।


नत ुवो म डयिद म िव हे ब लि या चाितलकं तदा पदं ।। ८.५२ ।।

िनमीलदाकेकरलोचच ुषां ि योपक ठं कृतगा वेपथुः ।


िनम जतीनां व सतो त तनः मो नु तासां मदनो नु प थे ।। ८.५३ ।।

ि येण स ा चरमं िवप त चुकोप कािच तुतोष सा वनैः ।


जन य ढ णय य चेतसः िकं अ यमष ऽनुनये भृशायते ।। ८.५४ ।।

इ थं िव य विनतािभ द यमानं पीन तनो जघन थलशा लनीिभः।


उ सिपतोिमचयलि ततीरदेशं औ सु यनु ं इव वा र पुरः त थे ।। ८.५५ ।।

तीरा तरािण िमथुनािन रथा ना नां नी वा िवलो लतसरोजवन य ताः।


संरे जरे सुरस र जलधौतहारा तारािवतानतरलाइव यामव यः ।। ८.५६ ।।

सं ा तच दनरसािहतवणभेदं िव छ भूषणमिण करांशुिच ।ं


ब ोिम नाकविनताप रभु मु ं स धोबभार स ललं शयनीयल म ।। ८.५७ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये अ मः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/अ मः_सगः&oldid=30880" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:३९ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/नवमः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← अ मः सगः नवमः सगः दशमः सगः →

भारिवः

वी य र तुमनसः सुरनारीरा िच प रधानिवभूषाः।


त याथ इव यातुं अथा तं भानुमानुपपयो ध लल बे ।। ९.१ ।।
म यमोपलिनभे लसदंशावेकत युितं उपेयिु ष भानौ ।
ौ वाह प रवृ िवलोलां हारयि ं इव वासरल म ।। ९.२ ।।

अंशुपािणिभरतीव िपपासुः प जं मधु भृशं रसिय वा ।


ीबतां इव गतः ि ितं ए यं ोिहतं वपु वाह पत ः ।। ९.३ ।।

ग यतां उपगते नयनानां लोिहतायाित सह मरीचौ ।


आससाद िवरह य ध र च वाक दया यिभतापः ।। ९.४ ।।

मु मूललघु झतपूवः प चमे नभ स स भृतसा ः ।


सािम म जित रवौ न िवरेजे ख ज इव र मसमूहः ।। ९.५ ।।

का तदू य इव कु ु मता ाः सायम डलं अिभ वरय यः ।


सादरं द िशरे विनतािभः सौधजालपितता रिवभासः ।। ९.६ ।।

अ सानुषु िनता तिपश ै भू हा मृदक


ु रैरवल य ।
अ तशैलगहनं नु िवव वानािववेश जल धं नु मह नु ।। ९.७ ।।

आकुल चलपति कुलानां आरवैरनुिदतौषसरागः ।


आययावह रद विवपा डु तु यतां िदनमुखन
े िदना तः ।। ९.८ ।।

आ थतः थिगतवा रदप या सं यया गगनप चमभागः ।


सोिमिव ुमिव तानिवभासा र त य जलधेः यं ऊहे ।। ९.९ ।।

ा लाविप जने नतमू न ेम त वणचेत स िह वा ।


सं ययानुिवदधे िवरम या चापलेन सुजनेतरमै ी ।। ९.१० ।।

औषसातपभयादपलीनं वासर छिविवरामपटीयः ।


संिनप य शनकै रव िन नाद धकारं उदवाप समािन ।। ९.११ ।।

एकतां इव गत य िववेकः क यिच महतोऽ युपलेभे ।


भा वता िनद धरे भुवनानां आ मनीव पिततेन िवशेषाः ।। ९.१२ ।।

इ छतां सह वधूिभरभेदं यािमनीिवरिहणां िवहगानां ।


आपुरव
े िमथुनािन िवयोगं ल यते न खलु कालिनयोगः ।। ९.१३ ।।
य छित ितमुखं दियतायै वाचं अ तकगतेऽिप शकु तौ ।
नीयते म नितं उ झतहष प जं मुखं इवा बु िह या ।। ९.१४ ।।

र ता नु िविवधा त शैला नािमतं नु गगनं थिगतं नु ।


पू रता नु िवषमेषु ध र ी सं ता नु ककुभ तिमरेण ।। ९.१५ ।।

राि रागम लनािन िवकासं प जािन रहय त िवहाय ।


प तारकं इयाय नभः ीव तुं इ छित िनरापिद सवः ।। ९.१६ ।।

यानशे शशधरेण िवमु ः केतक कुसुमकेसरपा डु ः ।


चूणमुि रव ल भतका तवासव य िदशं अंशुसमूहः ।। ९.१७ ।।

उ झती शुचं इवाशु तिम ां अ तकं जित तारकराजे ।


िद सादगुणम डनं ऊहे र महासिवशदं मुखं ऐ ी ।। ९.१८ ।।

नीलनीरजिनभे िहमगौरं शैल वपुषः सतर मेः ।


खे रराज िनपत करजालं वा रधेः पय स गा ं इवा भः ।। ९.१९ ।।

ां िन धदितनीलघनाभं वा तं उ तकरेण पुर ताथ् ।


ि यमाणं अ सतेतरभासा श भुनव
े क रचम चकासे ।। ९.२० ।।

अ तका तकगते दिु वसृ े ज तां जहित दी धितजाले ।


िनःसृत तिमरभारिनरोधादु सि व रराज िदग तः ।। ९.२१ ।।

लेखया िवमलिव ुमभासा संततं ितिमरं इ द ु दासे ।


दं या कनकट िपश या म डलं भुव इवािदवराहः ।। ९.२२ ।।

दीपय थ नभः िकरणौघैः कु ु मा णपयोधरगौरः ।


हेमकु भ इव पूवपयोधे मम ज शनकै तुिहनांशुः ।। ९.२३ ।।

उ गते दं ु अिविभ तिम ां प यित म रजन अिवतृ ः ।


यंशुक फुटमुख अित ज ां ीडया नववधूं इव लोकः ।। ९.२४ ।।

न सादं उिचतं गिमता ैन त ृ ं ितिमरं अि वने यः ।


िद ु खष
े ु न च धाम िवक ण भूिषतैव रजनी िहमभासा ।। ९.२५ ।।

मािननीजनिवलोचनपातानु णबा पकलुषा ितगृ न्।


म दम दं उिदतः ययौ खं भीतभीत इव शीतमयूखः ।। ९.२६ ।।

ल यतः ि यवधू पक ठं तारका ततकर य िहमांशोः ।


उ म िभरराज सम ताद राग इव लोिहतरागः ।। ९.२७ ।।

े रतः शशधरेण करौघः संहता यिप नुनोद तमां स ।


ीर स धु रव म दरिभ ः कानना यिवरलो चत िण।। ९.२८ ।।

शारतां गिमतया शिशपादै छायया िवटिपनां ितपेदे ।


य तशु लब लिच तलािभ तु यतावसितवे ममहीिभः ।। ९.२९ ।।
आतपे धृितमता सह व वा यािमनीिवरिहणा िवहगेन ।
सेिहरे न िकरणा िहमर मेदःु खते मन स सव अस ं ।। ९.३० ।।

ग धं उ तरजःकणवाही िवि प वकसतां कुमुदानां ।


आदध
ु ाव प रलीनिवह ा यािमनीम दपां वनराजीः ।। ९.३१ ।।

संिवधातुं अिभषेकं उदासे म मथ य लसदंशुजलौघः ।


यािमनीविनतया ततिच ः सो पलो रजतकु भ इवे दःु ।। ९.३२ ।।

ओजसािप खलु नूनं अनूनं नासहायं उपयाित जय ीः ।


यि भुः शिशमयूखसखः स ाददे िवजिय चापं अन ः ।। ९.३३ ।।

स नां िवरचनािहतशोभैरागति यकथैरिप द ू यं ।


संिनकृ रितिभः सुरदारैभिषतै
ू रिप िवभूषणं ईषे ।। ९.३४ ।।

न जो िचरे रमणी य च दनािन िवरहे मिदरा वा ।


साधनेषु िह रते पध े र यतां ि यसमागम एव ।। ९.३५ ।।

थतािभर धनाथिनवासं वं सति यसखीवचनािभः ।


मािननीिभरपह ततधैयः सादयि व मदोऽवलल बे ।। ९.३६ ।।

का तवे म बह संिदशतीिभयातं एव रतये रमणीिभः ।


म मथेन प रलु मतीनां ायशः ख लतं अ युपका र ।। ९.३७ ।।

आशु का तं अिभसा रतव या योिषतः पुलक कपोलं ।


िन जगाय मुखं इ दं ु अख डं ख डप ितलकाकृित का या ।। ९.३८ ।।

उ यतां स वचनीयं अशेषं ने वरे प षता स ख सा वी ।


आनयैनं अनुनीय कथं वा िवि यािण जनय नुनय
े ः ।। ९.३९ ।।

िकं गतेन न िह यु ं उपैतुं कः ि ये सुभगमािनिन मानः ।


योिषतां इित कथासु समेतःै कािमिभबहरसा धृित हे ।। ९.४० ।।

योिषतः पुलकरो ध दध या घमवा र नवसंगमज म ।


का तव स बभूव पत या म डनं लु लतम डनतैव ।। ९.४१ ।।

शीधुपानिवधुरासु िनगृ मानं आशु िश थलीकृतल जः ।


संगतासु दियतै पलेभे कािमनीषु मदनो नु मदो नु ।। ९.४२ ।।

ा र च ुर धपािण कपोलौ क िवतं विय कुतः कलहोऽ याः ।


कािमनां इित वचः पुन ं ीतये नवनव वं इयाय ।। ९.४३ ।।

सािच लोचनयुगं नमय ती धती दियतव स पातं ।


सु ुवो जनयित म िवभूषां संगतावुपरराम च ल जा ।। ९.४४ ।।

स यलीकं अवधी रत ख ं थतं सपिद कोपपदेन ।


योिषतः सु िदव म णि ाणनाथं अिभबा पिनपातः ।। ९.४५ ।।

शि ताय कृतबा पिनपातां ई यया िवमु खतां दियताय ।


मािनिनं अिभमुखािहतिच ां शंसित म घनर्ॐअिवभेदः ।। ९.४६ ।।

लोल ि वदनं दियताया चु बित ि यतमे रभसेन ।


ीडया सह िवनीिव िनत बादंशुकं िश थलतां उपपदे ।। ९.४७ ।।

ीतय अग लतनीिव िनर य तरीयं अवल बतका ।


म डलीकृतपृथु तनभारं स वजे दियतया दयेशः ।। ९.४८ ।।

आ ता नखपदैः प रर भा चु बतािन घनद तिनपातैः ।


सौकुमायगुणस भृतक ितवाम एव सुरते विप कामः ।। ९.४९ ।।

पािणप विवधूननं अ तः सी कृतािन नयनाधिनमेषाः ।


योिषतां रह स ग गदवाचां अ तां उपययुमदन य ।। ९.५० ।।

पातुं आिहतरती यिभलेषु तषय यपुन रसािन ।


स मतािन वदनािन वधूनां सो पलािन च मधूिन युवानः ।। ९.५१ ।।

का तसंगमपरा जतम यौ वा णीरसनशा तिववादे ।


मािननीजन उपािहतसंधौ संदधे धनुिष नेषुं अन ः ।। ९.५२ ।।

कु यताशु भवतानतिच ाः कोिपतां च व रव यत यूनः ।


इ यनेक उपदेश इव म वा ते युवितिभमधुवारः ।। ९.५३ ।।

भतृिभः णयस मद ां वा ण अितरसां रसिय वा ।


ीिवमोहिवरहादपु लेभे पाटवं नु दयं नु वधूिभः ।। ९.५४ ।।

वािदतः वयं अथै धतमानं ल भतः ि यतमैः सह पीतः ।


आसवः ितपदं मदानां नैक परसतां इव भेजे ।। ९.५५ ।।

ूिवलाससुभगाननुकतु िव मािनव वधूनयनानां ।


आददे मृदिु वलोकपलाशै पलै चषकवीिचषु क पः ।। ९.५६ ।।

ओ प विवदंश चीनां तां उपययौ रमणानां ।


फु लोचनिवनीलसरोजैर ना यचषकैमधुवारः ।। ९.५७ ।।

ा यते गुणवतािप गुणानां य ं आ यवशेन िवशेषः ।


त था िह दियताननद ं यानशे मधु रसाितशयेन ।। ९.५८ ।।

वी य र नचषके वित र ां का तद तपदम डनल म ।


ज रे बहमताः मदानां ओ यावकनुदो मधुवाराः ।। ९.५९ ।।

लोचनाधरकृता तरागा वा सताननिवशेिषतग धा ।


वा णी परगुणा मगुणानां य ययं िविनमयं नु िवतेने ।। ९.६० ।।

तु य पं अ सतो पलं अ णोः कणगं िन पका र िविद वा ।


योिषतः सु िदव िवभेजे ल भते ण िचमदरागः ।। ९.६१ ।।

ीणयावकरसोऽ यितपानैः का तद तपदस भृतशोभः।


आययाविततरां इव व वाः सा तां अधरप वरागः ।। ९.६२ ।।
रागजा तनयनेषु िनता तं िव ुमा णकपोलतलेषु ।
सवगािप द शे विनतानां दपणे वव मुखष
े ु मद ीः ।। ९.६३ ।।

ब कोपिवकृतीरिप रामा चा तािभमततां उपिन ये ।


व यतां मधुमदो दियतानां आ मवगिहतं इ छित सवः ।। ९.६४ ।।

वाससां िश थलतां उपनािभ ीिनरासं अपदे कुिपतािन ।


योिषतां िवदधती गुणप े िनममाज मिदरा वचनीयं ।। ९.६५ ।।

भतृषूपस ख िनि पतीनां आ मनो मधुमदो िमतानां ।


ीडया िवफलया विनतानां न थतं न िवगतं दयेषु ।। ९.६६ ।।

धती नयनवा यिवकासं सािदतो भयकरा प रर भे ।


ीिडत य ल लतं युवतीनां ीबता बहगुणरै नुज े ।। ९.६७ ।।

योिषदु तमनोभवरागा मानव यिप ययौ दियता ं ।


कारय यिनभृता गुणदोषे वा णी खलु रह यिवभेदं ।। ९.६८ ।।

आिहते नु मधुना मधुर वे चेि त य गिमते नु िवकासं ।


आबभौ नव इवो तरागः कािमनी ववसरः कुसुमष
े ोः ।। ९.६९ ।।

मा गम मदिवमूढ धयो नः ो य र तुं इित शि तनाथाः ।


योिषतो न मिदरां भृशं ईषुः ेम प यित भया यपदेऽिप ।। ९.७० ।।

िच िनवृितिवधािय िविव ं म मथो मधुमदः शिशभासः ।


संगम च दियतैः म नय त ेम कां अिप भुवं मदानां ।। ९.७१ ।।

धा लि तयथोिचतभूमौिनदयं िवलु लतालकमा ये ।


मािननीरितिवधौ कुसुमष
े ुम म इव िव मं आप ।। ९.७२ ।।

शीधुपानिवधुरषे ु वधूनां िव नतां उपगतेषु वपुःषु ।


ईिहतं रितरसािहतभावं वीतल यं अिप कािमषु रेजे ।। ९.७३ ।।

अ यो यर मनसां अथ िब तीनां चेतोभुवो ह रसखा सरसां िनदेशं ।


वैबो धक विनिवभािवतप चमाधासा सं तेव प रवृ ं इयाय राि ः ।। ९.७४ ।।

िन ािवनोिदतिनता तरित लमानांआयािमम लिननादिवबो धतानां।


रामासु भािविवरहाकु लतासु यूनां त पूवतां इव समाद धरे रतािन ।। ९.७५ ।।

का ताजनं सुरतखेदिनमी लता ं संवािहतुं समुपयािनव म दम दं ।


ह यषु मा यमिदराप रभोगग धानािव चकाररजनीप रवृ वायुः ।। ९.७६ ।।

े ु िन ाकषाियतिवपाटललोचनष
आमोदवा सतचलाधरप वष े ु।
यामृ प ितलकेषु िवला सनीनां शोभां बब ध वदनेषु मदावशेषः ।। ९.७७ ।।

गतवित नखलेखाल यतां अ रागे समददियतपीताता िब बाधराणां।


िवरहिवधुरं इ ा स सखीव नानां दयं अवलल बे राि स भोगल मीः ।। ९.७८ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये नवमः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/नवमः_सगः&oldid=30881" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४० समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/दशमः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← नवमः सगः दशमः सगः एकादशः सगः →

भारिवः

अथ प रमलजां अवा य ल म अवयवदीिपतम डन य ताः।


वसितं अिभिवहाय र यहावाः सुरपितसूनुिवलोभनाय ज मुः ।। १०.१ ।।

ुतपदं अिभयातुं इ छतीनां गमनप र मलाघवेन तासां ।


अविनषु चरणैः पृथु तनीनां अलघुिनत बतया िचरं िनषेदे ।। १०.२ ।।

िनिहतसरसयावकैबभासे चरणतलैः कृतप ितवधूनां ।


अिवरलिवततेव श गोपैर िणतनीलतृणोलपा ध र ी ।। १०.३ ।।

विनरगिववरेषु नूपुराणां पृथुरशनागुणिश तानुयातः।


ितरविवततो वनािन च े मुखरसं उ सुकहंससारसािन ।। १०.४ ।।
अवचयप रभोगव त िहं ैः सहच रता यमृगािण काननािन ।
अिभदधुरिभतो मुिनं वधू यः समुिदतसा वसिव लवं च चेतः ।। १०.५ ।।

नृपितमुिनप र हेण सा भूः सुरसिचवा सरसां जहार चेतः ।


उपिहतपरम भावधा नां न िह जियनां तपसां अल यं अ त ।। १०.६ ।।

सचिकतं इव िव मयाकुलािभः शुिच सकता वितमानुषािणतािभः ।


ि ितषु द िशरे पदािन ज णो पिहतकेतुरथा ला छनािन ।। १०.७ ।।

अितशियतवना तर ुतीनांफलकुसुमावचयेऽिप ति धानां ।


ऋतु रव त वी धां समृ या युवितजनैजगृहे मुिन भावः ।। १०.८ ।।

मृिदतिकसलयः सुरा नानां सस ललव कलभारभु शाखः।


बहमितं अ धकां ययावशोकः प रजनतािप गुणाय स गुणानां ।। १०.९ ।।

यमिनयमकृशीकृत थरा ः प रद शे िवधृतायुधः स तािभः ।


अनुपमशमदी तागरीया कृतपदप रथवणेव वेदः ।। १०.१० ।।

शशधर इव लोचनािभरामैगगनिवसा रिभरंशुिभः परीतः ।


िशखरिनचयं एकसानुस ा सकलं इवािप दध महीधर य ।। १०.११ ।।

सुरस रित परं तपोऽ धग छ वधृतिपश बृह जटाकलापः।


हिव रव िवततः िशखासमूहःै समिभलष ुपवेिद जातवेदाः ।। १०.१२ ।।

स शं अतनुं आकृतेः य नं तदनुगुणां अपरैः ि यां अल यां ।


दधदलघु तपः ि यानु पं िवजयवत च तपःसमां समृि ं ।। १०.१३ ।।
िचरिनयमकृशोऽिप शैलसारः शमिनरतोऽिप दरु ासदः कृ या ।
ससिचव इव िनजनेऽिप ित मुिनरिप तु य िच लोकभतुः ।। १०.१४ ।।

तनुं अव जतलोकसारधा न ि भुवनगुि सहां िवलोकय यः ।


अवययुरमर योऽ य य नं िवजयफले िवफलं तपो धकारे ।। १०.१५ ।।

मुिनदनुतनया वलो य स ः तनुबला य धित त तपां स।


अलघुिन बह मेिनरे च ताः वं कु लशभृता िविहतं पदे िनयोगं ।। १०.१६ ।।

अथ कृतकिवलोभनं िव ध सौ युवितजने ह रसूनुदशनेन ।


सभं अवततार िच ज मा हरित मनो मधुरा िह यौवन ीः ।। १०.१७ ।।

सपिद ह रसखैवधूिनदेशा विनतमनोरमव क मृद ै ः ।


युगप तुगण य संिनधानं िवयित वने च यथायथं िवतेने ।। १०.१८ ।।

सजलजलधरं नभो िवरेजे िववृितं इयाय िच तिड तानां ।


यविहतरितिव हैिवतेने जलगु िभः तिनतैिदग तरेषु ।। १०.१९ ।।

प रसुरपितसूनुधाम स ः समुपदध मुकुलािन मालतीनां ।


िवरलं अपजहार ब िब दःु सरजसतां अवनेरपां िनपातः ।। १०.२० ।।

ितिदशं अिभग छतािभमृ ः ककुभिवकाससुग धनािनलेन ।


नव इव िवबभौ सिच ज मा गतधृितराकु लत च जीवलोकः ।। १०.२१ ।।

य थतं अिप भृशं मनो हर ती प रणतज बुफलोपभोग ा।


परभृतयुवितः वनं िवतेने नवनवयो जतक ठरागर यं।। १०.२२ ।।

अिभभवित मनः कद बवायौ मदमधुरे च िशख डनां िननादे ।


जन इव न धृते चचाल ज णुन िह महतां सुकरः समा धभ ः ।। १०.२३ ।।

धृतिबसवलयाव लवह ती कुमुदवनैकदक


ु ू लं आ बाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधू रवालल बे ।। १०.२४ ।।

समदिश ख तािन हंसनादैः कुमुदवनािन कद बपु पवृ ा।


यं अितशियन समे य ज मुगणमहतां
ु महते गुणाय योगः ।। १०.२५ ।।

सरजसं अपहाय केतक नां सवं उपा तकनीपरेणक


ु ण।
ि यमधुरसनािन ष पदाली म लनयित म िवनीलब धनािन ।। १०.२६ ।।

मुकु लतं अितश य ब धुजीवं धृतजलिब दषु ु शा ल थलीषु ।


अिवरलवपुषः सुरे गोपा िवकचपलाशचय यं समीयुः ।। १०.२७ ।।

अिवरलफ लनीवन सूनः कुसुिमतकु दसुग धग धवाहः ।


गुणं असमयजं िचराय लेभे िवरलतुषारकण्.अ तुषारकालः ।। १०.२८ ।।

िनचियिन लवलीलतािवकासे जनयित लो समीरणे च हष ।


िवकृितं उपययौ न पा डु सूनु चलित नया जगीषतां िह चेतः ।। १०.२९ ।।

कितपयसहकारपु पर य तनुतुिहनोऽ पिविन स दवु ारः ।


सुरिभमुखिहमागमा तशंसी समुपययौ िशिशरः मरैकब धुः ।। १०.३० ।।

कुसुमनगवना युपत
ै ुकामा िकसलियन अवल य चूतयि ं ।
वणद लकुलनूपुरा िनरासे न लनवनेषु पदं वस तल मीः ।। १०.३१ ।।

िवक सतकुसुमाधरं हस त कुरबकरा जवधूं िवलोकय तं ।


द शु रव सुरा ना िनष णं सशरं अन ं अशोकप वेषु ।। १०.३२ ।।

मुहरनुपतता िवधूयमानं िवरिचतसंहित दि णािनलेन ।


अ लकुलं अलकाकृितं पेदे न लनमुखा तिवसिप प ज याः ।। १०.३३ ।।

वसनच लतप वाधरो े नविनिहते य इवावधूनय ती ।


मधुसुरिभिण ष पदेन पु पे मुख इव शाललतावधू चुचु बे ।। १०.३४ ।।

भवित न तदा परो िवजेतुं भवित जते यता यदा मर ा ।


अव जतभुवन तथा िह लेभे सततुरगे िवजयं न पु पमासः ।। १०.३५ ।।

कथं इव तव संमितभिव ी समं ऋतुिभमुिननावधी रत य ।


इित िवरिचतमि कािवकासः मयत इव म मधुं िनदाघकालः ।। १०.३६ ।।

बलवदिप बलं िमथोिवरो ध भवित नैव िवप िनजयाय ।


भुवनप रभवी न य दान तं ऋतुगणः णं उ मनीचकार ।। १०.३७ ।।

ुितसुखं उपवीिणतं सहायैरिवरलला छनहा रण च कालाः ।


अिविहतह रसूनुिवि यािणि दशवधूषु मनोभवं िवतेनुः ।। १०.३८ ।।

न दलित िनचये तथो पलानां न च िवषम छदगु छयू थकासु ।


अिभरतुं उपलेिभरे यथासां ह रतनयावयवेषु लोचनािन ।। १०.३९ ।।

मुिनं अिभमुखतां िननीषवो याः समुपययुः कमनीयतागुणन


े ।
मदनं उपदधे स एव तासां दरु धगमा िह गितः योजनानां ।। १०.४० ।।

कृतं अनुससार नािभनेयं िवकसद ु ल पािणप वं वा ।


थमं उपिहतं िवला स च ुः सततुरगे न चचाल नतक नां ।। १०.४१ ।।

अिभनयमनसः सुरा नाया िनिहतं अल कवतनािभता ं ।


चरणं अिभपपात ष पदाली धुतनवलोिहतप जािभश ा।। १०.४२ ।।

अिवरलं अलसेषु नतक नां ुतप रिष ं अल कं पदेषु ।


सवपुषां इव िच रागं ऊहनिमतिशखािन कद बकेसरािण ।। १०.४३ ।।

नृपसुतं अिभतः सम मथायाः प रजनगा ितरोिहता य ेः।


फुटं अिभलिषतं बभूव व वा वदित िह संवृितरेव कािमतािन ।। १०.४४ ।।

अिभमुिन सहसा ते पर या घनम ता जघनांशुकैकदेशे ।


चिकतं अवसनो स पायाः ितयुवतीरिप िव मयं िननाय ।। १०.४५ ।।

धृतिबसवलये िनधाय पाणौ मुखं अ ध िषतपा डुग डलेखं ।


नृपसुतं अपरा मरािभतापादमधुमदालसलोचनंिनद यौ ।। १०.४६ ।।
स ख दियतं इहानयेित सा मां िहतवती कुसुमष
े ुणािभत ा ।
दयं अ दया न नाम पूव भवदपु क ठं उपागतं िववेद ।। १०.४७ ।।

िचरं अिप क लता यपारय या प रगिदतुं प रशु यता मुखन


े ।
गतघृण गिमतािन स सखीनां नयनयुगःै समं आ तां मनां स ।। १०.४८ ।।

अचकमत सप वां ध र मृदस


ु ुरिभं िवरह य पु पश यां ।
भृशं अरितं अवा य त चा या तव सुखशीतं उपैतुं अ ं इ छा ।। १०.४९ ।।

तदनघ तनुर तु सा सकामा जित पुरा िह परासुतां वदथ ।


पुनरिप सुलभं तपोऽनुरागी युवितजनः खलु ना यतेऽनु पः ।। १०.५० ।।

जिहिह किठनतां य छ वाचं ननु क णामृदु मानसं मुनीनां ।


उपगतं अवधीरय यभ याः स िनपुणं ए य कयािचदेवं ऊचे ।। १०.५१ ।।

सल लतच लति कािभरामाःिशर सजसंयमनाकुलैकपािणः ।


सुरपिततनयेऽपरा िनरासे मन सजजै शरं िवलोचनाध ।। १०.५२ ।।

कुसुिमतं अवल य चूतं उ चै तनु रभकु भपृथु तनानता ी ।


तदिभमुखं अन चापयि िवसृतगुणव
े समु नाम कािचथ् ।। १०.५३ ।।

सरभसं अवल य नीलं अ या िवग लतनीिव िवलोलं अ तरीयं ।


अिभपिततुमनाः ससा वसेव युतरशनागुणसंिदतावत थे ।। १०.५४ ।।

यिद मन स शमः िकं अ चापं शठ िवषया तव व भा न मुि ः ।


भवतु िदशित ना यकािमनी य तव दये दये वरावकाशं ।। १०.५५ ।।

इित िवषिमतच ुषािभधाय फुरदधरो ं असूयया कयािचथ् ।


अगिणतगु मानल जयासौ वयं उर स वणो पलेन ज ने ।। १०.५६ ।।

सिवनयं अपरािभसृ य सािच मतसुभगैकलस कपोलल मीः ।


वणिनयिमतेन तं िनद य सकलं इवासकलेन लोचनेन ।। १०.५७ ।।

क णं अिभिहतं पा िनर ता तदिभमुखं च िवमु ं अ ु तािभः ।


कुिपतं अिभसारणेऽनुनत
े ुं ि यं इयती बलाजन य भूिमः ।। १०.५८ ।।

असकलनयनेि तािन ल जा गतं अलसं प रपा डु ता िवषादः ।


इित िविवधं इयाय तासु भूषां भवित म डियतुं वधूरन ः ।। १०.५९ ।।

अलसपदमनोरमं कृ या जतकलहंसवधूगित यातं ।


थतं उ जघन थलाितभारादिु दतप र म ज ते णं वा ।। १०.६० ।।

भृशकुसुमशरेषुपातमोहादनव सताथपदाकुलोऽिभलापः ।
अ धकिवततलोचनं वधूनां अयुगपद ु िमत ु वीि तं च ।। १०.६१ ।।

िचकरं अिप नाथव भूव तिमतसमा धशुचौ पृथातनूजे ।


वलयित महतां मनां यमष न िह लभतेऽवसरं सुखािभलाषः ।। १०.६२ ।।
वयं संरा यैवं शतमखं अख डेन तपसा परो छ या ल यां अिभलषित ल म ह रसुते ।
मनोिभः सो ेगःै णयिवहतै व त चयः सग धमा धाम ि दशविनताः वं ितययुः ।। १०.६३ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये दशमः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/दशमः_सगः&oldid=30882" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४१ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/एकादशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← दशमः सगः एकादशः सगः ादशः सगः →

भारिवः

अथामषाि सगा च जते यतया तया ।


आगजामा मं ज णोः तीतः पाकशासनः ।। ११.१ ।।

मुिन पोऽनु पेण सूनुना द शे पुरः ।


ाघीयसा वयोतीतः प र ला तः िकला वना ।। ११.२ ।।

जटानां क णया केशैः संह या प रतः सतैः ।


पृ ये दक
ु रैर ः पय त इव सं यया ।। ११.३ ।।

िवशद ूयगु छ - व लतापा लोचनः ।


ालेयावतित लान- पलाशा ज इव दः ।। ११.४ ।।

आस भरनीकाशैर ै ः प रकृशैरिप ।
अ ूनः स गृिह येव ायो य ावल बतः ।। ११.५ ।।

गूढोऽिप वपुषा राज धा ना लोकािभभािवना ।


अंशुमािनव त व - पटल छ िव हः ।। ११.६ ।।

जरत अिप िब ाण तनुं अ ाकृताकृितः ।


चकारा ा तल मीकः ससा वसं इवा यं ।। ११.७ ।।

े प रत तरे ।
अिभत तं पृथासूनुः नेहन
अिव ातेऽिप ब धौ िह बला ादते मनः ।। ११.८ ।।

आितथेय अथासा सुतादपिचितं ह रः ।


िव य िव रे नाम याजहारेित भारत ।। ११.९ ।।

वया साधु समार भ नवे वय स य पः ।


ि यते िवषयैः ायो वष यानिप मा शः ।। ११.१० ।।


े स तव स ा ा गुणस पदं आकृितः ।
सुलभा र यता लोके दल
ु भं िह गुणाजनं ।। ११.११ ।।

शरद बुधर छाया ग वय यौवन यः ।


आपातर या िवषयाः पय तप रतािपनः ।। ११.१२ ।।

अ तकः पयव थाता ज मनः संततापदः ।


इित या ये भवे भ यो मु ावु ते मनः ।। ११.१३ ।।

िच वान स क याणी य वां मित प थता ।


िव े यित मे मनः ।। ११.१४ ।।
ः केवलं वेषः संदह

युयु सुनव
े कवचं िकं आमु ं इदं वया ।
तप वनो िह वसते केवला जनव कले ।। ११.१५ ।।

िप सोः िकं च ते मुि ं िनः पृह य कलेवरे ।


महेषुधी धनुभ मं भूतानां अनिभ ुहः ।। ११.१६ ।।

भयंकरः ाणभृतां मृ योभुज इवापरः ।


अ स तव तप थ य न समथयते शमं ।। ११.१७ ।।

जयं अ भवा ूनं अराित विभलाषुकः ।


ोधल म माव तः वायुधं व तपोधनाः ।। ११.१८ ।।

यः करोित वधोदका िनः य


े सकरीः ि याः ।
लािनदोष छदः व छाः स मूढः प य यपः ।। ११.१९ ।।

मूलं दोष य िहंसादेरथकामौ म मा पुषः ।


तौ िह त वावबोध य द ु छे दावुप लवौ ।। ११.२० ।।

अिभ ोहेण भूतानां अजय ग वरीः यः ।


उद वािनव स धूनां आपदां एित पा तां ।। ११.२१ ।।

या ग याः स सहायानां यासु खेदो भयं यतः ।


तासां िकं य दःु खाय िवपदां इव स पदां ।। ११.२२ ।।
दरु ासदानरीनु ा धृतिे व वासज मनः ।
भोगा भोगािनवाहेयान या याप दल
ु भा ।। ११.२३ ।।

ना तर ाः यो जातु ि यैरासां न भूयते ।


आस ा ता वमी मूढा वामशीला िह ज तवः ।। ११.२४ ।।

कोऽपवादः तुितपदे यदशीलेषु च लाः ।


साधुवृ ानिप ु ा िवि प येव स पदः ।। ११.२५ ।।

े ु कता च िवधुरं मनः ।


कृतवान यदेहष
अि यै रव संयोगो िव योगः ि यैः सह ।। ११.२६ ।।

शू यं आक णतां एित तु यं यसनं उ सवैः ।


िव ल भोऽिप लाभाय सित ि यसमागमे ।। ११.२७ ।।

तदा र या यर यािण ि याः श यं तदासवः ।


तदैकाक सब धुः सि ेन रिहतो यदा ।। ११.२८ ।।

यु ः मा स िहतादपेतः प रत यसे ।
यिद ने ा मनः पीडा मा स भवता जने ।। ११.२९ ।।
ज मनोऽ य थितं िव ां म इव चलाचलां ।
भवा मा म वधी या यं यायाधारा िह साधवः ।। ११.३० ।।

िवजहीिह रणो साहं मा तपः सा ध नीनशः ।


उ छे दं ज मनः कतु ए ध शा त तपोधन ।। ११.३१ ।।

ु या देहे रपव च ुरादयः ।


जीय तां दज
जतेषु ननु लोकोऽयं तेषु कृ न वया जतः ।। ११.३२ ।।

परवानथसं स ौ नीचवृ रप पः ।
अिवधेये यः पुस
ं ां गौ रवैतइे िवधेयतां ।। ११.३३ ।।

व वया सुखसंिव ः मरणीयाधुनातनी ।


इित व नोपमा म वा कामा मा गा तद तां ।। ११.३४ ।।

ेया िव ल धारः ि या िवि यका रणः ।


सुद ु यजा यज तोऽिप कामाः क ा िह श वः ।। ११.३५ ।।

िविव े ऽ म गे भूयः लािवते ज क


ु यया ।
यासीदित मुि वां पुरा मा भू दायुधः ।। ११.३६ ।।

या य म तां प यािवित वाचं अव थते ।


वचः यग भीरं अथोवाच किप वजः ।। ११.३७ ।।

सादर यं ओज व गरीयो लाघवा वतं ।


साका ं अनुप कारं िव व गित िनराकुलं ।। ११.३८ ।।

यायिनण तसार वाि रपे ं इवागमे ।


अ क यतया येषां आ नायवचनोपमं ।। ११.३९ ।।

अल य वा जनैर यैः ुिभतोद वदू जतं ।


औदायादथस प ेः शा तं िच ं ऋषे रव ।। ११.४० ।।

इदं ई गुणोपेतं ल धावसरसाधनं ।


याकुया कः ि यं वा यं यो व ा ने गाशयः ।। ११.४१ ।।

न ातं तात य न य पौवापय अमु य ते ।


शा सतुं येन मां धम मुिनिभ तु यं इ छ स ।। ११.४२ ।।

अिव ात ब ध य वचो वाच पते रव ।


ज यफलतां एव नय ुह इवेिहतं ।। ११.४३ ।।


े सोऽ य य ते तात वचसो ना म भाजनं ।
नभसः फुटतार य रा े रव िवपययः ।। ११.४४ ।।

ि य तनयः पा डोरहं पाथ धनंजयः ।


थतः ा त य दायादै ातु य य शासने ।। ११.४५ ।।

कृ ण ैपायनादेशाि भिम तं ई शं ।
भृशं आराधने य ः वारा य य म वतः ।। ११.४६ ।।

दरु ा दी यता रा ा रा यं आ मा वयं वधूः ।


नीतािन पणतां नूनं ई शी भिवत यता ।। ११.४७ ।।

तेनानुजसहायेन ौप ा च मया िवना ।


भृशं आयािमयामासु यािमनी विभत यते ।। ११.४८ ।।

तो रीयां सभं सभायां आगति यः ।


मम छदा नो वचसा िनरत रातयः ।। ११.४९ ।।

उपाध सप नेषु कृ णाया गु संिनधौ ।


भावं आनयने स याः स यंकारं इवा तकः ।। ११.५० ।।

तां ऐ त णं स या दःु शासनपुरःसरां ।


अिभसायाक आवृ ां छायां इव महातरोः ।। ११.५१ ।।

अयथाथि यार भैः पितिभः िकं तवेि तैः ।


अ येतां इतीवा या नयने बा पवा रणे ।। ११.५२ ।।

सोढवा ो दशां अ यां यायानेव गुणि यः ।


सुलभो िह ि षां भ ो दल
ु भा स ववा यता ।। ११.५३ ।।

थ यित ा तभी िण व छा याकु लता यिप ।


तोयािन तोयराशीनां मनां स च मन वनां ।। ११.५४ ।।

धातरा ैः सह ीितवरं अ मा वसूयत ।


अस मै ी िह दोषाय कूल छायेव सेिवता ।। ११.५५ ।।

अपवादादभीत य सम य गुणदोषयोः ।
अस ृ ेरहोवृ ं दिु वभावं िवधे रव ।। ११.५६ ।।

वंसत
े दयं स ः प रभूत य मे परैः ।
य मषः तीकारं भुजाल बं न ल भयेथ् ।। ११.५७ ।।

अवधूया रिभन ता ह रणै तु यवृ तां ।


अ यो य यािप ज ीमः िकं पुनः सहवा सनां ।। ११.५८ ।।

शि वैक यन य िनःसार वा घीयसः ।


ज मनो मानिहन य तृण य च समा गितः ।। ११.५९ ।।

अल यं त दु ी य य दु चैमहीभृतां ।
ि यतां यायस मा गा महतां केन तु ता ।। ११.६० ।।

तावदा ीयते ल या तावद य थरं यशः ।


पु ष तावदेवासौ याव माना हीयते ।। ११.६१ ।।

स पुमानथव ज मा य य ना न पुरः थते ।


ना यां अ ु लं अ येित सं यायां उ ता ु लः ।। ११.६२ ।।
दरु ासदवन याया ग य तु ोऽिपभूधरः ।
न जहाित महौज कं मान ांशं ु अल यता ।। ११.६३ ।।

गु कुव त ते वं यान वथा तैवसुध


ं रा ।
येषां यशां स शु ािण ेपय ती दमु डलं ।। ११.६४ ।।

उदाहरणं आशीःषु थमे ते मन वनां ।


शु केऽशिन रवामष यैरराितषु पा यते ।। ११.६५ ।।

न सुखं ाथये नाथ उद व ीिचच लं ।


नािन यताशने य विव ं णः पदं ।। ११.६६ ।।

मा ु अयशःप ं इ छे यं छ ना कृतं ।
वैध यतािपताराित- विनतालोचना बुिभः ।। ११.६७ ।।

अपह येऽथवा सि ः मादो वा तु मे धयः ।


अ थानिविहतायासः कामं ज ेतु वा भवान् ।। ११.६८ ।।

वंशल म अनु ृ य समु छे दने िवि षां ।


िनवाणं अिप म येऽहं अ तरायं जय यः ।। ११.६९ ।।

अज मा पु ष ताव गतासु तृणं एव वा ।


याव ेषुिभराद े िवलु ं अ रिभयशः ।। ११.७० ।।

अिनजयेन ि षतां य यामषः शा यित ।


पु षोि ः कथं त म ूिह वं िह तपोधन ।। ११.७१ ।।

कृतं पु षश देन जाितमा ावल बना ।


योऽ ीकृतगुणःै ला यः सिव मयं उदा तः ।। ११.७२ ।।

समानं इवौजां स सदसा गौरवे रतं ।


नाम य यािभन द त ि षोऽिप स पुमा पुमान् ।। ११.७३ ।।

यथा ित ं ि षतां यु ध ितिचक षया ।


ममैवा येित नृपित तृ यि व जला लेः ।। ११.७४ ।।

स वंश यावदात य शशा येव ला छनं ।


कृ छे षु यथया य भूयते भतुरा या ।। ११.७५ ।।

कथं वादीयतां अवा ु िनता धमरो धनी ।


आ मानु मः पूवः मयते न यित मः ।। ११.७६ ।।

आस ा धू रयं ढा जननी दरू गा च मे ।


ितर करोित वात यं यायां चाचारवा ृपः ।। ११.७७ ।।

वधम अनु ध ते नाित मं अराितिभः ।


पलाय ते कृत वंसा नाहवा मानशा लनः ।। ११.७८ ।।
िव छ ा िवलायं वा िवलीये नगमूधिन ।
आरा य वा सह ा ं अयशःश यं उ रे ।। ११.७९ ।।

इ यु व तं प रर य दो या तनूजं आिव कृतिद यमूितः ।


अघोपघातं मघवा िवभू यै भवो वाराधनं आिददेश ।। ११.८० ।।

ीते िपनािकिन मया सह लोकपालैल क येऽिप िविहता ितवायवीयः ।


ल म समु सुकियता स भृशं परेषां उ चाय वाचं इित तेन ितरोबभूवे ।। ११.८१ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये एकादशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/एकादशः_सगः&oldid=30883" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४२ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/ ादशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← एकादशः सगः ादशः सगः योदशः सगः →

भारिवः

अथ वासव य वचनेन िचरवदन लोचनं ।


ला तरिहतं अिभराधियतुं िव धव पां स िवदधे धनंजयः ।। १२.१ ।।

अिभर ममा ल िवमल य धृतजयधृतरे नाशुषः ।


त य भुिव बहितथा तथयः ितज मुरक
े चरणं िनषीदतः ।। १२.२ ।।

वपु र योपतपनेषु सततं असुखष


े ु पा डवः ।
याप नगपित रव थरतां महतां िह धैय अिवभा यवैभवं ।। १२.३ ।।

न पपात संिनिहतपि - सुरिभषु फलेषु मानसं ।


त य शुिचिन िशिशरे च पय यमृतायते िह सुतपः सुकमणां ।। १२.४ ।।

न िव स मये न िवषसाद मुहरलसतां नु चाददे ।


स वं उ धृित रज तमसी न हतः म त य हतशि पेलवे ।। १२.५ ।।

तपसा कृशं वपु वाह स िव जतजग योदयं ।


ासजननं अिप त विवदां िकं इवा त य सुकरं मन विभः ।। १२.६ ।।

वलतोऽनलादनुिनशीथं अ धक िचर भसां िनधेः ।


धैयगुणं अवजय वजयी द शे समु ततरः स शैलतः ।। १२.७ ।।

जपतः सदा जपं उपांशु वदनं अिभतो िवसा रिभः ।


त य दशनिकरणैः शुशुभे प रवेषभीषणं इवाकम डलं ।। १२.८ ।।

कवचं स िब दपु वीत- पदिनिहतस यकामुकः ।


शैलपित रव महे धनुः- प रवीतभीमगहनो िविद ुते ।। १२.९ ।।

िववेश गां इव कृश य िनयमसवनाय ग छतः ।


त य पदिवनिमतो िहमवा गु तां नय त िह गुणा न संहितः ।। १२.१० ।।

प रक ण उ तभुज य भुवनिववरे दरु ासदं ।


योित प र िशरसो िवततं जगृहे िनजा मुिनिदवौकसां पथः ।। १२.११ ।।

रजनीषु राजतनय य बहलसमयेऽिप धामिभः ।


िभ ितिमरिनकरं न जहे शिशर मसंगमयुजा नभः या ।। १२.१२ ।।

महता मयूखिनचयेन शिमत िच ज णुज मना ।


ीतं इव नभ स वीतमले न िवराजते म वपुरश
ं ुमा लनः ।। १२.१३ ।।
तं उदी रता णजटांशुं अ धगुणशरासनं जनाः ।
ं अनुिदतललाट शं द शुिमम थषुं इवासुरीः पुरीः ।। १२.१४ ।।

म तां पितः वदिहमांशु त पृथुिशखः िशखी तपः ।


त ुं असुकरं उप मते न जनोऽयं इ यवयये स तापसैः ।। १२.१५ ।।

न ददाह भू हवनािन ह रतनयधाम दरू गं ।


न म नयित प रशोषं अपः सुसहं बभूव न च स तापसैः ।। १२.१६ ।।

िवनयं गुणा इव िववेकं अपनयिभदं नया इव ।


यायं अवधय इवाशरणाः शरणं ययुः िशवं अथो महषयः ।। १२.१७ ।।

प रवीतं अंशुिभ द त- िदनकरमयूखम डलैः ।


श भुं उपहत शः सहसा न च ते िनचाियतुं अिभ सेिहरे ।। १२.१८ ।।

अथ भूतभ यभवदीशं अिभमुखियतुं कृत तवाः ।


त मह स द शुः पु षं कमनीयिव हं अयु मलोचनं ।। १२.१९ ।।

ककुदे वृष य कृतबाहं अकृशप रणाहशा लिन ।


पशसुखं अनुभव तं उमा- कुचयु मम डल इवा च दने ।। १२.२० ।।

थतं उ ते तुिहनशैल- िशर स भुवनाितवितना ।


साि जल धजलवाहपथं सिदग नुवानं इव िव वं ओजसा ।। १२.२१ ।।

अनुजानुम यमवस - िवततवपुषा महािहना ।


लोकं अ खलं इव भूिमभृता रिवतेजसां अव धना धवेि तं ।। १२.२२ ।।
प रणािहना तुिहनरािश- िवशदं उपवीतसू तां ।
नीतं उरगं अनुर यता िशितना गलेन िवलस मरीिचना ।। १२.२३ ।।

लुतमालती सतकपाल- कमुदं उप मूधजं ।


शेषं इव सुरस र पयसां िशरसा िवसा र शिशधाम िब तं ।। १२.२४ ।।

मुनय ततोऽिभमुखं ए य नयनिविनमेषनोिदताः ।


पा डु तनयतपसा जिनतं जगतां अशम भृशं आचचि रे ।। १२.२५ ।।

तरसैव कोऽिप भुवनैक- पु ष पु ष तप यित ।


योितरमलवपुषोऽिप रवेरिभभूय वृ इव भीमिव हः ।। १२.२६ ।।

स धनुमहेषु ध िनभित कवचं अ सतं उ मं जटाः ।


व कं अ जनं इित िच ं इदं मुिनतािवरो ध न च ना य राजते ।। १२.२७ ।।

चलनेऽविन चलित त य करणिनयमे सिद ु खं ।


त भं अनुभवित शा तम द्- हतारकागणयुतं नभ तलं ।। १२.२८ ।।

स तदोजसा िव जतसारं अमरिदितजोपसंिहतं ।


िव वं इदं अिपदधाित पुरा िकं इवा त य तपसां अद ु करं ।। १२.२९ ।।

िव जगीषते यिद जग त युगपदथ सं जहीषित ।


ा ुं अभवं अिभवा छित वा वयं अ य नो िवषिहतुं मा चः ।। १२.३० ।।

िकं उपे से कथय नाथ न तव िविदतं न िकंचन ।


ातुं अलं अभयदाह स न विय मा म शासित भव पराभवः ।। १२.३१ ।।

इित गां िवधाय िवरतेषु मुिनषु वचनं समाददे ।


िभ जल धजलनादगु वनय दशां िववरं अ धका तकः ।। १२.३२ ।।

बदरीतपोवनिनवास- िनरतं अवगात मा यथा ।


धातु दयिनधने जगतां नरं अंशं आिदपु ष य गां गतं ।। १२.३३ ।।

ि षतः परा स सषुरषे सकलभुवनािभतािपनः ।


ा तकु लशकरवीयबला मदपु ासनं िविहतवा मह पः ।। १२.३४ ।।

अयं अ युत च वचनेन सर स हज मनः जाः ।


पातुं असुरिनधनेन िवभू भुवं अ युपे य मनुजष
े ु ित तः ।। १२.३५ ।।

सुरकृ यं एतदवग य िनपुणं इित मूकदानवः ।


ह तुं अिभपतित पा डु सुतं वरया तद सह ग यतां मया ।। १२.३६ ।।

िववरेऽिप नैनं अिनगूढं अिभभिवतुं एष पारयन् ।


पापिनरितरिवशि तया िवजयं यव यित वराहमायया ।। १२.३७ ।।

िनहते िवड बतिकरात- नृपितवपुषा रपौ मया ।


मु िनिशतिविशखः सभं मृगयािववादं अयं आच र यित ।। १२.३८ ।।

तपसा िनपीिडतकृश य िवरिहतसहायस पदः ।


स विविहतं अतुलं भुजयोबलं अ य प यत मृधऽे धकु यतः ।। १२.३९ ।।

इित तानुदारं अनुनीय िवषमह रच दना लना ।


घमजिनतपुलकेन लसद्- गजमौि काव लगुणन
े व सा ।। १२.४० ।।

वदनेन पु पतलता त- िनयिमतिवल बतमौ लना।


िब द णनयनेन चं िश खिप छला छतकपोलिभ ना।। १२.४१ ।।

बृहद ु ह लदनािद धनु पिहतैकमागणं ।


मेघिनचय इव संववृते िचरः िकरातपृतनापितः िशवः ।। १२.४२ ।।

अनुकूलं अ य च िविच य गणपितिभरा िव हैः ।


शूलपरशुशरचापभृतम
ै हती वनेचरचमूिविनममे ।। १२.४३ ।।

िवरच य काननिवभागं अनुिगरं अथे वरा या ।


भीमिननदिपिहतो भुवः प रतोऽपिद य मृगयां त थरे ।। १२.४४ ।।

ुिभतािभिनःसृतिविभ - शकुिनमृगयूथिनः वनैः ।


पूणपृथुवनगुहािववरः सहसा भयािदव ररास भूधरः ।। १२.४५ ।।

न िवरो धनी षं इयाय प थ मृगिवह संहितः ।


न त सहजं अिप भू रिभयः समं आगताः सपिद वैरं आपदः ।। १२.४६ ।।
चमरीगणैगणबल य बलवित भयेऽ युप थते ।
वंशिवतितषु िवष पृथ-ु ि यबालवाल धिभराददे धृितः ।। १२.४७ ।।

हरसैिनकाः ितभयेऽिप गजमदसुग धकेसरैः ।


व थं अिभद िशरे सहसा ितबोधजृ भमुखम
ै गा
ृ धपैः ।। १२.४८ ।।

िबभरांबभूवुरपवृ - जठरशफरीकुलाकुलाः ।
प िवषिमततटाः स रतः क र णच दनरसा णं पयः ।। १२.४९ ।।

मिहष तागु तमाल- नलदसुरिभः सदागितः ।


य तशुकिनभिशलाकुसुमः णुद ववौ वनसदां प र मं ।। १२.५० ।।

म थता भसो रयिवक ण- मृिदतकदलीगवेधुकाः ।


ला तजल हलताः सरसीिवदधे िनदाघ इव स वस लवः ।। १२.५१ ।।

इित चालय चलसानु- वनगहनजानुमापितः ।


ाप मुिदतह रणीदशन- तवी धं वसितं ऐ सूनव ।। १२.५२ ।।

स तं आससाद घननीलं अिभमुखं उप थतं मुनःे ।


िप िनकषणिविभ भुवं दनुजं दधानं अथ सौकरं वपुः ।। १२.५३ ।।

क छा ते सुरस रतो िनधाय सेनां अ वितः सकितपयैः िकरातवयः ।


छ त गहनैः सगु मजालैल मीवाननुपदं अ य स त थे ।। १२.५४ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये ादशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/ ादशः_सगः&oldid=30884" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४३ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/ योदशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← ादशः सगः योदशः सगः चतुदशः सगः →

भारिवः

वपुषां परमेण भूधराणां अथ स भा यपरा मं िवभेदे ।


मृगं आशु िवलोकयांचकार थरदं ो मुखं महे सूनुः ।। १३.१ ।।

फुटब सटो ितः स दरू ादिभधाव वधी रता यकृ यः ।


जयं इ छित त य जातश े मनसीमं मुहराददे िवतक ।। १३.२ ।।

घनपो िवदीणशालमूलो िनिबड क धिनकाष णव ः।


अयं एकचरोऽिभवतते मां समरायेव समाजुहषमाणः ।। १३.३ ।।

इह वीतभया तपोनुभावा जहित यालमृगाः परेषु वृ ं ।


मिय तां सुतरां अयं िवध े िवकृितः िकं नु भवेिदयं नु माया ।। १३.४ ।।

अथवैष कृत येव पूव भृशं आसेिवतया षा न मु ः ।


अवधूय िवरो धनीः िकं आरा मृगजातीरिभयाित मां जवेन ।। १३.५ ।।

न मृगः खलु कोऽ ययं जघांसुः खलित तथा भृशं मनो मे ।


िवमलं कलुषीभव च चेतः कथय येव िहतैिषणं रपुं वा ।। १३.६ ।।

मुिनर म िनरागसः कुतो मे भयं इ येष न भूतयेऽिभमानः ।


परवृि षु ब म सराणां िकं इव त दरु ा मनां अल यं ।। १३.७ ।।

दनुजः वदयं पाचरो वा वनजे नेित बलं बद त स वे ।


अिभभूय तथा िह मेघनीलः सकलं क पयतीव शैलराजं ।। १३.८ ।।

अयं एव मृग यस कामः ह र य मिय मायया शम थे ।


पृथुिभ व जनी वैरकाष चिकतो ा तमृगािणकाननािन ।। १३.९ ।।

बहशः कृतस कृतेिवधातुं ि यं इ छ थवा सुयोधन य ।


ुिभतं वनगोचरािभयोगा गणं आिश यदाकुलं ितर चां ।। १३.१० ।।

अवलीढसनािभर वसेनः सभं खा डवजातवेदसा वा ।


ितकतु उपागतः सम युः कृतम युयिद वा वृकोदरेण ।। १३.११ ।।

बलशा लतया यथा तथा वा धयं उ छे दपरामयं दधानः ।


िनयमेन मया िनबहणीयः परमं लाभं अराितभ ं आहः ।। १३.१२ ।।

कु तात तपां यमागदायी िवजयाये यलं अ वशा मुिनमा ।


ब लन च वधा तेऽ य श यं संर णं अ यथा न कतु ।। १३.१३ ।।
इित तेन िविच य चापनाम थमं पौ षिच ं आलल बे ।
उपल धगुणः पर य भेदे सिचवः शु इवाददे च बाणः ।। १३.१४ ।।

अनुभाववता गु थर वादिवसंवािद धनुधनंजयेन ।


वबल यसनेऽिप पी मानं गुणव म ं इवानितं पेदे ।। १३.१५ ।।

िवकषिननादिभ र ः पदिव भिनपीिडत तदान ।


अ धरोहित गा डवं महेषौ सकलः संशयं आ रोह शैलः ।। १३.१६ ।।

द शेऽथ सिव मयं िशवेन थरपूणायतचापम डल थः।


रिचत तसृणां पुरां िवधातुं वधं आ मेव भयानकः परेषां ।। १३.१७ ।।

िवचकष च संिहतेषु चै चरणा क दननािमताचले ः ।


धनुरायतभोगवासुिक या- वदन थिवमु वि श भुः ।। १३.१८ ।।

स भव य भव यैकहेतोः सतस े च िवधा यतोः सहाथ ।


रपुराप पराभवाय म यं कृित यययो रवानुब धः ।। १३.१९ ।।

अथ दीिपतवा रवाहव मा रविव ा सतवारणादवायः ।


िनपपात जवािदषु िपनाका महतोऽ ािदव वै ुतः कृशानुः ।। १३.२० ।।

जतोऽ य बृह पत ज मा कृतता य पिनपातवेगश ः ।


ितनादमहा महोरगाणां दय ो िभदु पपात नादः ।। १३.२१ ।।

नयनािदव शू लनः वृ ैमनसोऽ याशुतरं यतः िपश ै ः ।


िवदधे िवलस िड ताभैः िकरणै य्ॐअिन मागण य मागः ।। १३.२२ ।।

अपय धनुषः िशवा तक थैिववरेसि रिभ यया जहानः ।


युगप शे िवश वराहं तदपु ोढै च नभ चरैः पृष कः ।। १३.२३ ।।

स तमालिनभे रपौ सुराणां घननीहार इवािवष वेगः ।


भयिव लुतं ईि तो नभः थैजगत ाह इवापगां जगाहे ।। १३.२४ ।।

सपिद ि य पपवरेखः सतलोहा नखः खं आससाद ।


कुिपता तकतजना ु ल ी यथय ाणभृतः किप वजेषु ।। १३.२५ ।।

परमा प र हो तेजः फुरद ु काकृित िवि प वनेषु ।


स जवेन पत परःशतानां पततां ात इवारवं िवतेने ।। १३.२६ ।।

अिवभािवतिन म याणःशिमतायाम इवाितरंहसा सः ।


सह पूवतरं नु िच वृ ेरपित वा नु चकार ल यभेदं ।। १३.२७ ।।

स वृष वजसायकाविभ ं जयहेतुः ितकायं एषणीयं ।


लघु साधियतुं शरः सेहे िव धनेवाथ उदी रतं य नः ।। १३.२८ ।।

अिववेकवृथा मािववाथ यलोभािवव सं तानुरागं ।


िव जगीषुं इवानय मादाववसादं िविशखौ िविन यतु तं ।। १३.२९ ।।
अथ दीघतमं तमः वे य सहसा यः स स मेण ।
िनपत तं इवो णर मं उ या वलयीभूतत ं धरां च मेने ।। १३.३० ।।

स गतः ि ितं उ णशोिणता ः खुरदं ा िनपातदा रता मा ।


असुिभः णं ईि ते सूिनिविहतामषगु विनिनरासे ।। १३.३१ ।।

फुटपौ षं आपपात पाथ तं अथ ा यशरः शरं जघृ ुः ।


न तथा कृतवेिदनां क र य यतां एित यथा कृतावदानः ।। १३.३२ ।।

उपकार इवासित यु ः थितं अ ा य मृगे गतः णाशं ।


कृतशि रवा ु खो गु वा जिनत ीड इवा मपौ षेण ।। १३.३३ ।।

स समु रता िविच य तेन व चं क ित इवो मां दधानः ।


अनुयु इव ववात उ चैः प ररेभे नु भृशं िवलोचना यां ।। १३.३४ ।।

त कामुकभृतं महाभुजः प यित म सहसा वनेचरं ।


संिनकाशियतुं अ तः थतं शासनं कुसुमचापिवि षः ।। १३.३५ ।।

स यु य तनये महीपतेरा मजाितस श िकलानितं ।


सा वपूव अिभनीितहेतुकं व ंु इ थं उपच मे वचः ।। १३.३६ ।।

शा तता िवनययोिग मानसं भू रधाम िवमलं तपः ुतं ।


ाह ते नु स शी िदवौकसां अ ववायं अवदातं आकृितः ।। १३.३७ ।।

दीिपत वं अनुभावस पदा गौरवेण लघय महीभृतः ।


राजसे मुिनरपीह कारय ा धप यं इव शातम यवं ।। १३.३८ ।।

तापसोऽिप िवभुतां उपेियवाना पदं वं अ स सवस पदां ।


यते िह भवतो िवना जनैर वत य सिचवै रव ुितः ।। १३.३९ ।।

िव मयः क इव वा जय या नैव मुि रिप ते दवीयसी ।


ई सत य न भवेदपु ा यः क य िन जतरज तमोगुणः ।। १३.४० ।।

ेपय िहमतेजसं वषा स वं इ थं उपप पौ षः ।


हतु अह स वराहभेिदनं नैनं अ मद धप य सायकं ।। १३.४१ ।।

मयते तनुभृतां सनातनं या यं आच रतं उ मैनिभः


ृ ।
वंसते यिद भवा श ततः कः यातु वद तेन व मना ।। १३.४२ ।।

आकुमारं उपदे ु ं इ छवः संिनवृ ं अपथा महापदः ।


योगशि जतज ममृ यवःशीलय त यतयः सुशीलतां ।। १३.४३ ।।

ित तां तप स पु यं आसज स पदोऽनुगुणय सुखिै षणां ।


योिगनां प रणम वमु ये केन ना तु िवनयः सतां ि यः ।। १३.४४ ।।

नूनं अ भवतः शराकृितं सवथायं अनुयाित सायकः ।


सोऽयं इ यनुपप संशयः का रत वं अपथे पदं यया ।। १३.४५ ।।

अ यदीयिविशखे न केवलं िनः पृह य भिवत यं आ ते ।


िन नतः परिनबिहतं मृगं ीिडत यं अिप ते सचेतसः ।। १३.४६ ।।

संततं िनशमय त उ सुका यैः या त मुदं अ य सूरयः ।


क िततािन ह सतेऽिप तािन यं ीडय त च रतािन मािननं ।। १३.४७ ।।

अ यदोषं इव सः वकं गुणं यापये कथं अधृ ताजडः ।


उ यते स खलु कायव या ध विभ बुधसेतुं अ थतां ।। १३.४८ ।।

दवु चं तदथ मा म भू मृग वावसौ यदक र यदोजसा ।


नैनं आशु यिद वािहनीपितः यप यत िशतेन प णा ।। १३.४९ ।।
को वमं ह रतुर ं आयुध- थेयस दधतं अ संहितं ।
वेगव रमृते चमूपतेह तुं अहित शरेण दंि णं ।। १३.५० ।।

िम ं इ ं उपका र संशये मेिदनीपितरयं तथा च ते ।


तं िवरो य भवता िनरा स मा स जनैकवसितः कृत ता ।। १३.५१ ।।

ल यं एकसुकृतेन दल
ु भा रि तारं असुर यभूतयः ।
व तं अ तिवरसा जगीषतां िम लाभं अनु लाभस पदः ।। १३.५२ ।।

च लं वसु िनता तं उ ता मेिदन अिप हर यरातयः ।


भूधर थरं उपेयं आगतं मावमं त सु दं महीपितं ।। १३.५३ ।।

जेतुं एव भवता तप यते नायुधािन दधते मुमु वः ।


ा यते च सकलं महीभृता संगतेन तपसः फलं वया ।। १३.५४ ।।

वा जभूिम रभराजकाननं स त र निनचया च भू रशः ।


का नेन िकं इवा य प णा केवलं न सहते िवल नं ।। १३.५५ ।।

सावलेपं उप ल सते परैर युपिै त िवकृितं रज यिप ।


अ थत तु न महा समीहते जीिवतं िकमु धनं धनाियतुं ।। १३.५६ ।।

त दीयिविशखाितसजनाद तु वां गु य छयागतं ।


राघव लवगराजयो रव ेम यु ं इतरेतरा यं ।। १३.५७ ।।

नािभयो ंु अनृतं वं इ यते क तप विविशखेषु चादरः ।


स त भूभृित शरा िह नः परे ये परा मवसूिन व णः ।। १३.५८ ।।

मागणैरथ तव योजनं नाथसे िकमु पितं न भूभृतः ।


वि धं सु दं ए य स अ थनं िकं न य छित िव ज य मेिदन ।। १३.५९ ।।

तेन सू र पका रताधनः कतु इ छित न यािचतं वृथा ।


सीदतां अनुभवि वा थनां वेद य णयभ वेदनां ।। १३.६० ।।

शि रथपितषु वयं हं ेम कारयित वा िनर ययं ।


कारण यं इदं िनर यतः ाथना धकबले िवप फला ।। १३.६१ ।।

अ वेदं अ धग य त वतः क य चेह भुजवीयशा लनः ।


जामद यं अपहाय गीयते तापसेषु च रताथ आयुधं ।। १३.६२ ।।
अ यघािन मुिनचापला वया य मृगः ि ितपतेः प र हः ।
अ िम तदयं मा तां संवृणोित खलु दोषं अ ता ।। १३.६३ ।।

ज मवेषतपसां िवरो धन मा कृथाः पुनरमूं अपि यां ।


आपदे युभयलोकदषू णी वतमानं अपथे िह दमु ितं ।। १३.६४ ।।

य ु ं इ छ स िपत्é सा तं संवृतोऽिचचियषुिदवौकसः ।
दातुं एव पदव अिप मः िकं मृगऽे िविशखं यवीिवशः ।। १३.६५ ।।

स जनोऽ स िवजहीिह चापलं सवदा क इव वा सिह यते ।


वा रधीिनव युगा तवायवः ोभय यिनभृता गु निप ।। १३.६६ ।।

अ वेदिवदयं महीपितः पवतीय इित मावजीगणः ।


गोिपतुं भुवं इमां म वता शैलवासं अनुनीय ल भतः ।। १३.६७ ।।

त िति तं इदं मया मुने र यवोचत वच चमूपितः ।


बाणं अ भवते िनजं िदश ा नुिह वं अिप सवस पदः ।। १३.६८ ।।

आ मनीनं उपित ते गुणाः स भव त िवरम त चापदः ।


इ यनेकफलभा ज मा म भूद थता कथं इवायसंगमे ।। १३.६९ ।।

यतां अयं अनोकहा तरे ित महेितपृतनािभर वतः ।


सािहवीिच रव स धु तो भूपितः समयसेतुवा रतः ।। १३.७० ।।

स यं धनुवहित योऽिहपित थवीयः थेया य ह रतुर मकेतुल म ।


अ यानुकूलय मितं मितम नेन स या सुखं समिभया य स िच ततािन ।। १३.७१ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये योदशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/ योदशः_सगः&oldid=30885" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४४ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/चतुदशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← योदशः सगः चतुदशः सगः प दशः सगः →

भारिवः

ततः िकरात य वचोिभ तैः पराहतः शैल इवाणवा बुिभः ।


जहौ न धैय कुिपतोऽिप पा डवः सुद ु हा तःकरणा िह साधवः ।। १४.१ ।।

सलेशं उि ि तशा वेि तः कृती िगरां िव तरत वसं हे ।


अयं माणीकृतकालसाधनः शा तसंर भ इवाददे वचः ।। १४.२ ।।

िविव वणाभरणा सुख ुितः सादय ती दया यिप ि षां ।


वतते नाकृतपु यकमणां स ग भीरपदा सर वती ।। १४.३ ।।

भव त ते स यतमा िवप चतां मनोगतं वािच िनवेशय त ये ।


नय त ते व युपप नैपुणा ग भीरं अथ कितिच काशतां ।। १४.४ ।।

तुव त गुव ं अिभधेयस पदं िवशुि मु े रपरे िवप चतः ।


इित थतायां ितपू षं चौ सुदल ु भाः सवमनोरमा िगरः ।। १४.५ ।।

सम य स पादयता गुणै रमां वया समारोिपतभार भारत ।


ग भं आ मा धु र धुय वा मनां वनचरेणािप सता धरोिपतः ।। १४.६ ।।

यु य सामाच रतं िवलोभनं भयं िवभेदाय धयः दिशतं ।


तथािभयु ं च िशलीमुखा थना यथेतर या यं इवावभासते ।। १४.७ ।।

िवरो ध स े रित कतु उ तः स वा रतः िकं भवता न भूपितः ।


िहते िनयो यः खलु भूितं इ छता सहाथनाशेन नृपोऽनुजीिवना ।। १४.८ ।।

ुवं णाशः िहत य प णः िशलो चये त य िवमागणं नयः ।


न यु ं अ ायजनाितल नं िदश यपायं िह सतां अित मः ।। १४.९ ।।

अतीतसं या िविहता ममाि ना िशलामुखाः खा डवं अ ुं इ छता ।


अना त यामरसायके विप थता कथं शैलजनाशुगे धृितः ।। १४.१० ।।

यिद माणीकृतं आयचेि तं िकं इ यदोषेण ितर कृता वयं ।


अयातपूवा प रवादगोचरं सतां िह वाणी गुणं एव भाषते ।। १४.११ ।।

गुणापवादेन तद यरोपणा श
ृ ा ध ढ य सम सं जनं ।
ि धेव कृ वा दयं िनगूहतः फुरदसाधोिववृणोित वाग सः ।। १४.१२ ।।

वना याः क य मृगाः प र हाः णाित य ता सभेन त य ते ।


हीयतां अ नृपण
े मािनता न मािनता चा त भव त च यः ।। १४.१३ ।।
न व म क मैिचदिप दीयतां इित तं मे िविहतं महिषणा ।
जघांसुर माि हतो मया मृगो तािभर ा िह सतां अलंि या ।। १४.१४ ।।

मृगा विन न मृगयुः वहेतुना कृतोपकारः कथं इ छतां तपः ।


कृपेित चेद तु मृगः तः णादनेन पूव न मयेित का गितः ।। १४.१५ ।।

अनायुधे स व जघां सते मुनौ कृपेित वृ महतां अकृि मा ।


शरासनं िब ित स यसायकं कृतानुक पः स कथं तीयते ।। १४.१६ ।।

अथो शर तेन मदथ उ झतः फलं च त य ितकायसाधनं ।


अिव ते त मया मसा कृते कृताथता न व धका चमूपतेः ।। १४.१७ ।।

यदा थ कामं भवता स या यतां इित मं नैतदन पचेतसां ।


कथं स ाहरणैिषणां ि यः परावन या म लनीकृताः यः ।। १४.१८ ।।

अभूतं आस य िव ं ईिहतं बलादल यं तव ल सते नृपः ।


िवजानतोऽिप नय य रौ तां भव यपाये प रमोिहनी मितः ।। १४.१९ ।।

अ सः शरा वम धनु च नो चकैिविव य िकं ा थतं ई वरेण ते ।


अथा त शि ः कृतं एव या ञया न दिू षतः शि मतां वयं हः ।। १४.२० ।।

सखा स यु ः क थतः कथं वया य छयासूयित य तप यते ।


गुणाजनो छायिव बु यः कृ यिम ा िह सतां असाधवः ।। १४.२१ ।।

वयं व वणा मर णोिचताः व जाितहीना मृगजीिवत छदः ।


सहापकृ ैमहतां न संगतं भव त ग्ॐआयुसखा न द तनः ।। १४.२२ ।।

परोऽवजानाित यद ताजड तदु तानां न िवह त धीरतां ।


समानवीया वयपौ षेषु यः करो यित ा तं असौ ितर या ।। १४.२३ ।।

यदा िवगृ ाित हतं तदा यशः करोित मै अथ दिू षता गुणाः ।
थितं समी योभयथा परी कः करो यव ोपहतं पृथ जनं ।। १४.२४ ।।

मया मृगा ह तुरनेन हेतुना िव े वच तिति तं ।


ंआ प
शराथ ए य यथ ल यते गितं िशर्ॐअिणं ि िवषा जघृ तः ।। १४.२५ ।।

इती रताकूतं अनीलवा जनं जयाय दत


ू ः ितत य तेजसा ।
ययौ समीपं व जन उपेयषु ः स प य िव पच ुषः ।। १४.२६ ।।

ततोऽपवादेन पतािकनीपते चचाल िन ादवती महाचमूः ।


युगा तवातािभहतेव कुवती िननादं अ भोिन धवीिचसंहितः ।। १४.२७ ।।

रणाय जै ः िदशि व वरां तरि ताल बतकेतुसत


ं ितः ।
पुरो बलानां सघना बुशीकरः शनैः त थे सुरिभः समीरणः ।। १४.२८ ।।

जयारव वेिडतनादमूिछतः शरासन यातलवारण विनः।


अस भव भूधरराजकुि षु क पय गां अवत तरे िदशः ।। १४.२९ ।।
िनशातरौ ेषु िवकासतां गतैः दीपयि ः ककुभां इवा तरं ।
वनेसदां हेितषु िभ िव हैिवपु फुरे र ममतो मरीिचिभः ।। १४.३० ।।

उदढू व ः थिगतैकिद ु खो िवकृ िव फा रतचापम डलः ।


िवत य प यं आयतं बभौ िवभुगणानां
ु उपरीव म यगः ।। १४.३१ ।।

सुगष
े ु दगु षु च तु यिव मैजवादहंपूिवकया िययासुिभः ।
गणैरिव छे दिन ं आबभौ वनं िन ासं इवाकुलाकुलं ।। १४.३२ ।।

ितरोिहत व िनकु रोधसः सम नुवानाः सहसाित र तां ।


िकरातसै यैरिपधाय रेिचता भुवः णं िन नतयेव भे जरे ।। १४.३३ ।।

पृथू पय तबृह तातितजवािनलाघूिणतशालच दना ।


गणा धपानां प रतः सा रणी वना यवा ीव चकार संहितः ।। १४.३४ ।।

ततः सदप तनुं तप यया मद ुित ामं इवैकवारणं ।


प र वल तं िनधनाय भूभृतां दह तं आशा इव जातवेदसं ।। १४.३५ ।।

अनादरोपा धृतक
ै सायकं जयेऽनुकूले सु दीव स पृहं ।
शनैरपूण ितकारपेलवे िनवेशय तं नयने बलोदधौ ।। १४.३६ ।।

िनष णं आप ितकारकारणे शरासने धैय इवानपाियिन ।


अल नीयं कृताविप थतं िनवातिन क पं इवापगापितं ।। १४.३७ ।।

उपेयषु िब तं अ तक ुितं वधाददरू े पितत य दंि णः ।


पुरः समावेिशतस पशुं ि जैः पितं पशूनां इव हतं अ वरे ।। १४.३८ ।।

िनजेन नीतं िव जता यगौरवं गभीरतां धैयगुणन


े भूयसा ।
वनोदयेनव
े घनो वी धा सम धकारीकृतं उ माचलं ।। १४.३९ ।।

महषभ क धं अनूनकंधरं बृह छलाव घनेन व सा ।


समु जहीषु जगत महाभरां महावराहं महतोऽणवािदव ।। १४.४० ।।

ह र मिण यामं उद िव हं काशमानं प रभूय देिहनः ।


मनु यभावे पु षं पुरातनं थतं जलादश इवांशुमा लनं ।। १४.४१ ।।

गु ि यार भफलैरलंकृतं गितं ताप य जग मा थनः ।


गणाः समासेदरु नीलवा जनं तपा यये तोयघना घना इव ।। १४.४२ ।।

यथा वं आशं सतिव माः पुरा मुिन भाव ततेजसः परे ।


ययुः णाद ितप मूढतां महानुभावः ितह त पौ षं ।। १४.४३ ।।

ततः ज े समं एव त तैरपेि ता यो यबलोपप िभः।


महोदयानां अिप संघवृ तां सहायसा याः िदश त स यः ।। १४.४४ ।।

िकरातसै यादु चापनोिदताः समं समु पेतु पा रंहसः ।


महावनादु मनसः खगा इव वृ प वनयः िशलीमुखाः ।। १४.४५ ।।

गभीरर ेषु भृशं महीभृतः ित वनै िमतेन सानुषु ।


धनुिननादेन जवादपु य
े षु ा िविभ माना इव द वनुिदशः ।। १४.४६ ।।

िवधूनय ती गहनािन भू हां ितरोिहतोपा तनभोिदग तरा।


महीयसी वृि रवािनले रता रवं िवतेने गणमागणाव लः ।। १४.४७ ।।

य ऋतूनां अिनलािशनः सतः याित पोषं वपुिष यतः ।


े स वरं घन वं ईये िश थलेन वमणा ।। १४.४८ ।।
रणाय ज णोिवदषु व

पत सु श ेषु िवत य रोदसी सम तत त य धनुदधू


ु षतः ।
सरोषं उ केव पपात भीषणा बलेषु ि िविनपातशं सनी ।। १४.४९ ।।

िदशः समूहि व िवि पि व भां रवेराकुलयि वािनलं ।


मुिन चचाल यकालदा णः ि ितं सशैलां चलयि वेषुिभः ।। १४.५० ।।

िवमु ं आशं सतश ुिनजयैरनेकं एकावसरं वनेचरैः ।


स िनजघानायुधं अ तरा शरैः ि याफलं काल इवाितपािततः ।। १४.५१ ।।

गतैः परेषां अिवभावनीयतां िनवारयि िवपदं िवदरू गैः ।


भृशं बभूवोपिचतो बृह फलैः शरै पायै रव पा डु न दनः ।। १४.५२ ।।

िदवः पृ थ याः ककुभां नु म डला पत त िब बादत


ु ित मतेजसः ।
सकृि कृ ादथ कामुका मुनःे शराः शरीरािदित तेऽिभमेिनरे ।। १४.५३ ।।

गणा धपानां अिवधाय िनगतैः परासुतां ममिवदारणैरिप ।


जवादतीये िहमवानध्ॐउखैः कृतापराधै रव त य प िभः ।। १४.५४ ।।

ि षां तीयाः थमे िशलामुखा िविभ देहावरणािन चि रे ।


न तासु पेते िविशखैः पुनमुनेर ं तुद वं महतां गोचरः ।। १४.५५ ।।

समु झता यावदराित िनयती सहैव चापा मुिनबाणसंहितः ।


भा िहमांशो रव प जाव लं िननाय संकोचं उमापते चमूं ।। १४.५६ ।।

अ ज ं ओ ज ं अमोघं अ लमं ि यासु ब ीषु पृथ नयो जतं ।


सेिहरे सादियतुं न सािदताः शरौघं उ साहं इवा य िवि षः ।। १४.५७ ।।

िशव व ज यः ितयोधं अ तः फुर तं उगेषुमयूखमा लनं ।


तं एकदेश थं अनेकदेशगा िनद युरक युगप जा इव ।। १४.५८ ।।

मुनःे शरौघेण तद ु रंहसा बलं कोपािदव िव वगायता ।


िवधूिनतं ा तं इयाय सि न महािनलेनव
े िनदाघजं रजः ।। १४.५९ ।।
तपोबलेनष
ै िवधाय भूयसी तनूर याः विदषूि र यित ।
अमु य मायािवहतं िनह त नः तीपं आग य िकं उ वं आयुधं ।। १४.६० ।।

ता गुणरै य भयेन वा मुने तरोिहताः व हर त देवताः ।


कथं वमी संततं अ य सायका भव यनेके जलधे रवोमयः ।। १४.६१ ।।

जयेन क चि रमेदयं रणा वेदिप व त चराचराय वा ।


तताप क णा नृपसूनुमागणै रित तकाकु लता पतािकनी ।। १४.६२ ।।
अमिषणा कृ यं इव मा यं मदो तेनव
े िहतं ि यं वचः ।
बलीयसा ति धनेव पौ षं बलं िनर तं न रराज ज णुना ।। १४.६३ ।।

ितिदशं लवगा धपल मणा िविशखसंहिततािपतमूितिभः ।


रिवकर लिपतै रव वा रिभः िशवबलैः प रम डलता दधे ।। १४.६४ ।।

िवततशरजाल छ िव वा तरालेिवधुवित धनुरािवम डलं पा डु सूनौ ।


कथं अिप जयल मीभूतभूता िवहातुं िवषमनयनसेनाप पातं िवषेहे ।। १४.६५ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये चतुदशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/चतुदशः_सगः&oldid=30886" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४५ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/प दशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← चतुदशः सगः प दशः सगः षोडशः सगः →

भारिवः

अथ भूतािन वा न- शरे य त त सुः ।


भेजे िदशः प र य - महे वासा च सा चमूः ।। १५.१ ।।

अप यि रवेशानं रणाि ववृते गणैः ।


मु तीव िह कृ छे षु स म व लतं मनः ।। १५.२ ।।

ख डताशंसया तेषां परा ु खतया तया ।


आिववेश कृपा केतौ कृतो चैवानरं नरं ।। १५.३ ।।

आ थां आल य नीतेषु वशं ु े वराितषु ।


यि ं आयाित महतां माहा यं अनुक पया ।। १५.४ ।।

स सा सः सासुसूः सासो येयायेयाययाययः ।


ललौ लीलां ललोऽलोलः शशीशिशशुशीः शशन् ।। १५.५ ।।

ास ज ं यत चैता म दं एवा वयाय सः ।


नाितपीडियतुं भ ािन छ त िह महौजसः ।। १५.६ ।।

अथा े हसता सािच- थतेन थरक ितना ।


सेना या ते जगिदरे िकंिचदाय तचेतसा ।। १५.७ ।।

मा िवहा स समरं समर त यसंयतः ।


तं ु णासुरगणैरगणै रव िकं यशः ।। १५.८ ।।

िवव वदंशुसं लेष- ि गुणीकृततेजसः ।


अमी वो मोघं उ गूणा हस तीव महासयः ।। १५.९ ।।

वनेऽवने वनसदां माग माग उपेयषु ां ।


वाणैबाणैः समास ं श े ऽशं केन शा यित ।। १५.१० ।।

पािततो ु माहा यैः सं तायतक ितिभः ।


गुव ं कां आपदं ह तुं कृतं आवृ साहसं ।। १५.११ ।।

नासुरोऽयं न वा नागो धरसं थो न रा सः ।


ना सुखोऽयं नवाभोगो धरिण थो िह राजसः ।। १५.१२ ।।

म दं अ यि षुलतां घृणया मुिनरेष वः ।


णुद यागताव ं जघनेषु पशूिनव ।। १५.१३ ।।
न नोननु ोऽनु ेनो न ना नानानना ननु ।
नु ोऽनु ो न नु ेनो नानेनानु नु नुथ् ।। १५.१४ ।।

वरं कृत व तगुणाद य तं अगुणः पुमान् ।


कृ या मिणः य
े ा ालंकार युतोपलः ।। १५.१५ ।।

य दना नो चतुरगाः सुरभ


े ा वािवप यः ।
य दना नो च तुरगाः सुरभ
े ावा िवप यः ।। १५.१६ ।।

भवि रधुनाराित- प रहािपतपौ षैः ।


दै रवाकिन पीतैः ा ः प ो द ु सहः ।। १५.१७ ।।

वे शाककुजे शैलऽे लेशज


ै ऽे कुकशा वे ।
यात िकं िविदशो जेतुं तु ेशो िदिव िकंतया ।। १५.१८ ।।

अयं वः लै यं आप ा पृ ानराितना ।
इ छतीश युताचारा दारािनव िनगोिपतुं ।। १५.१९ ।।

ननु हो मथना राघो घोरा नाथमहो नु न ।


तयदातवदा भीमा माभीदा बत दायत ।। १५.२० ।।

िकं य ापा तदेव व- मानु यकप र हैः ।


व लता यगुणगै व
ु थता तेज स मा यता ।। १५.२१ ।।

िनिशता सरतोऽभीको येजतेऽमरणा चा ।


सारतो न िवरोधी नः वाभासो भरवानुत ।। १५.२२ ।।

तनुवारभसो भा वानधीरोऽिवनतोरसा ।
चा णा रमते ज ये कोऽभीतो र सतािशिन ।। १५.२३ ।।

िनिभ पाितता वीय- िन रथव मिन ।


हति पनग ूत- धरा बुनदाकुले ।। १५.२४ ।।

देवाकािनिन कावादे वािहका व वकािह वा ।


काकारेभभरे काका िन वभ य यभ विन ।। १५.२५ ।।

नृ शविव त- तुरगाि सारथौ ।


मा तापूणतूणीर- िव ु हतसािदिन ।। १५.२६ ।।

सस वरितदे िन यं सदरामषनािशिन ।
वरा धककस ादे रमक वं अकषित ।। १५.२७ ।।

आसुरे लोकिव ास- िवधाियिन महाहवे ।


यु मािभ ितं नीतं िनर तं इह पौ षं ।। १५.२८ ।।

इित शासित सेना यां ग छत ताननेकधा ।


िनिष य हसता िकंिच त थेऽ धका रणा ।। १५.२९ ।।
मुनीषुदहनात ां जया िनिववृ सतः ।
िशवः ादयामास ताि षेधिहमा बुना ।। १५.३० ।।

दन
ू ा तेऽ रबलादन
ू ा िनरेभा बह मेिनरे ।
भीताः िशतशराभीताः शंकरं त शंकरं ।। १५.३१ ।।

महेषुजलधौ श ोवतमाना द ु रे ।
ा य पारं इवेशानं आश वास पतािकनी ।। १५.३२ ।।

स बभार रणापेतां चमूं प चादव थतां ।


पुरः सूयादपु ावृ ां छायां इव महात ः ।। १५.३३ ।।

मु तीशे शरा णौ िपनाक वनपू रतः ।


द वान वनय ाशाः फुटि व धराधरः ।। १५.३४ ।।

त गणा द शुभ मं िच सं था इवाचलाः ।


िव मयेन तयोयु ं िच सं था इवाचलाः ।। १५.३५ ।।

प रमोहयमाणेन िश ालाघवलीलया ।
जै णवी िविशख ण
े ी प रज े िपनािकना ।। १५.३६ ।।

अव पि णः श भोः सायकैरवसायकैः ।
पा डवः प रच ाम िश या रणिश या ।। १५.३७ ।।

चारचु ु चरारेची च चीर चा चः ।


चचार िचर चा चारैराचारच ुरः ।। १५.३८ ।।

फुर पश मौव कं धुनानः स बृह नुः ।


धृतो कानलयोगेन तु यं अंशुमता बभौ ।। १५.३९ ।।

पाथबाणाः पशुपतेराव ुिविशखाव लं ।


पय्ॐउच इवार ाः सािव अंशुसहं ितं ।। १५.४० ।।

शरवृि ं िवधूयोव ं उद तां स यसािचना ।


रोध मागणैमाग तपन य ि लोचनः ।। १५.४१ ।।

तेन यातेिनरे भीमा भीमाजनफलाननाः ।


न नानुक य िविशखाः िशखाधरजवाससः ।। १५.४२ ।।

ुिवय गािमनी तार- संराविवहत ुितः ।


हैमीषुमाला शुशुभे िव ुतां इव संहितः ।। १५.४३ ।।

िवल य पि णां प ं िभ ः िशविशलीमुखःै ।


यायो वीय समा य न चक पे किप वजः ।। १५.४४ ।।

जगतीशरणे यु ो ह रका तः सुधा सतः ।


दानवष कृताशंसो नागराज इवाबभौ ।। १५.४५ ।।

िवफलीकृतय न य तबाण य श भुना ।


गा डीवध वनः खे यो िन चचार हताशनः ।। १५.४६ ।।

स िपश जटाव लः िकर ु तेजः परमेण म युना ।


व लतौष धजातवेदसा िहमशैलन
े समं िविद ुते ।। १५.४७ ।।

शतशो िविशखानव ते भृशं अ मै रणवेगशा लने ।


थय िनवायवीयतां जगायेषुं अघातुकं िशवः ।। १५.४८ ।।

श भो धनुम डलतः वृ ं तं म डलादंशुं इवांशुभतुः ।


िनवारिय य वदधे सता वः िशलीमुख छायवृतां ध र ।। १५.४९ ।।

घनं िवदायाजुनबाणपूगं ससारबाणोऽयुगलोचन य ।


घनं िवदायाजुनबाणपूगं ससार बाणोऽयुगलोचन य ।। १५.५० ।।

ज परेषू बहधाशुपाितनो मुहः शरौघैरपवारय दशः ।


चलाचलोऽनेक इव ि यावशा महिषसंघब
ै बु
ु धे धनंजयः ।। १५.५१ ।।

िवकाशं ईयुजगतीशमागणा िवकाशं ईयुजगतीशमागणाः ।


िवकाशं ईयुजगतीशमागणा िवकाशं ईयुजगतीशमागणाः ।। १५.५२ ।।

स प यतां इित िशवेन िवतायमानं ल मीवतः ि ितपते तनय य वीय ।


अ ा यिभ ं अिप त विवदां मुनीनां र्ॐआ ं अ ततरं िबभरा बभूवुः ।। १५.५३ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये प दशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/प दशः_सगः&oldid=30887" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४६ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/षोडशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← प दशः सगः षोडशः सगः स दशः सगः →

भारिवः

ततः िकराता धपतेरल व आ जि यां वी य िववृ म युः ।


स तकयामास िविव तक चरं िविच वि ित कारणािन ।। १६.१ ।।

मद ुित यािमतग डलेखाः ाम त िव ा तनरा ध ढाः ।


सिह णवो नेह युधां अिभ ा नागा नगो छायं इवाि प तः ।। १६.२ ।।

िविच या िच यतेव िभ ां चं रवेः केतनर नभासा ।


महारथौघेन न संिन ाः पयोदम विनना ध र ी ।। १६.३ ।।

समु स ासमहोिममालं प र फुर चामरफेनप ।


िविभ मयादं इहातनोित ना वीयं आशा जलधे रवा भः ।। १६.४ ।।

हताहते यु तभी मघोषैः समु झता यो िृ भर यिम ं ।


न हेतयः ा तिड वषः खे िवव वदंशु व लताः पत त ।। १६.५ ।।

अ यायतः संततधूमधू ं यािप भाजालं इवा तक य ।


रजः तूणा वरथा नु ं तनोित न य्ॐअिन मात र वा ।। १६.६ ।।

भूरण
े न
ु ा रासभधूसरेण ितरोिहते व मिन लोचनानां ।
ना य तेज विभ सुकानां अि दोषः सुरसु दरीणां ।। १६.७ ।।

रथा सं िडतं अ वहेषा बृह त म ि पबृिं हतािन ।


संघषयोगािदव मूिछतािन ादं िनगृ त न द ु दभ
ु ीनां ।। १६.८ ।।

अ म यशःपौ षलोलुपानांअराितिभः युरसं तानां ।


मूछा तरायं मुह छन नासारशीतं क रशीकरा भः ।। १६.९ ।।

असृ नदीनां उपचीयमानैिवदारयि ः पदव व ज याः ।


उ छायं आया त न शोिणतौघैः प ै रवा यानघनै तटािन ।। १६.१० ।।

प र ते व स द तद तैः ि या शीता नभसः पत ती ।


नेह मोहं ि यसाहसानां म दारमाला िवरलीकरोित ।। १६.११ ।।

िनषािदसंनाहमिण भौघे परीयमाणे क रशीकरेण ।


अक वषो मी लतं अ युदिे त न ख डं आख डलकामुक य ।। १६.१२ ।।

महीभृता प वतेव िभ ा िवगा म यं परवारणेन ।


नावतमाना िननद त भीमं अपां िनधेराप इव व ज यः ।। १६.१३ ।।

महारथानां ितद यनीकं अ ध यद य दनं उ थतानां ।


आमूललूनरै ितम युनव
े मात ह तैि यते न प थाः ।। १६.१४ ।।

धृतो पलापीड इव ि यायाः िशरो हाणां िश थलः कलापः ।


न बहभारः पितत य श ोिनषािदव ः थलं आतनोित ।। १६.१५ ।।

उ झ सु संहार इवा तसं यं अ ाय तेज वषु जीिवतािन ।


लोक या वादनलोल ज ं न याददा याननं अ मृ युः ।। १६.१६ ।।

इयं च दवु ारमहारथानां आि य वीय महतां बलानां ।


शि ममाव यित हीनयु े सौरीव तारा धपधा न दीि ः ।। १६.१७ ।।

माया वदेषा मितिव मो वा व तं नु मे वीय उताहं अ यः ।


गा डीवमु ा िह यथा पुरा मे परा म ते न शराः िकराते ।। १६.१८ ।।

पुस
ं ः पदं म यमं उ म य ि धेव कुव धनुषः णादैः ।
नूनं तथा नैषा यथा य वेषः छ ं अ यूहयते िह चे ा ।। १६.१९ ।।

धनुः ब ध विनतं षेव सकृि कृ ा िवततेव मौव ।


संधानं उ कष इव युद य मु ेरस भेद इवापवग ।। १६.२० ।।

अंसावव धनतौ समा धः िशरोधराया रिहत यासः ।


धृता िवकारां यजता मुखन
े सादल मीः शशला छन य ।। १६.२१ ।।

हीयते कायवशागतेषु थानेषु िव धतया न देहः ।


थत यातेषु ससौ व च ल येषु पातः स शः शराणां ।। १६.२२ ।।
पर य भूया ववरेऽिभयोगः स संर णं आ मर े।
भी मेऽ यस भा यं इदं गुरौ वा न स भव येव वनेचरेषु ।। १६.२३ ।।

अ ाकृत याहवदमु द य िनवाय अ या बलेन वीय ।


अ पीयसोऽ यामयतु यवृ ेमहापकाराय रपोिववृि ः ।। १६.२४ ।।

स स धायवं अहायसारः सारं िवने य सगण य श ोः ।


वापना ं ुतं आजहार वा तं घनान इवाधरा ः ।। १६.२५ ।।

स दावानलधूमधू ा िन धती धाम सह र मेः ।


महावनानीव महातिम ा छाया ततानेशबलािन काली ।। १६.२६ ।।

आसािदता त थमं स ग भतायाः पदव हर ती ।


सभेव भीमा िवदधे गणानां िन ा िनरासं ितभागुण य ।। १६.२७ ।।

गु थरा यु मवंशज वाि ातसारा यनुशीलनन


े ।
केिच समा य गुणा वतािन सु कुलानीव धनूिं ष त थुः ।। १६.२८ ।।

कृता तदवु ृ इवापरेषां पुरः ित िन पा डवा े ।


अतिकतं पािणतलाि पेतुः ि याफलानीव तदायुधािन ।। १६.२९ ।।
अंस थलैः केिचदिभ धैयाः क धेषु सं लेषवतां त णां ।
मदेन मील यनाः सलीलं नागा इव तकरा िनषेदःु ।। १६.३० ।।

ितरोिहते दोरथ श भुमू नः ण यमानं तपसां िनवासैः ।


सुमे ािदव िब बं आक िपश ं उ चै िदयाय तेजः ।। १६.३१ ।।

छायां िविनधूय तम्ॐअय तां त व य संिव रवापिव ां ।


ययौ िवकासं ुित र दमु ौलेरालोकं अ यािदशती गणे यः ।। १६.३२ ।।

वषां तितः पाट लता बुवाहा सा सवतः पूवसरीव सं या ।


िननाय तेषां ुतं उ स ती िविन तां लोचनप जािन ।। १६.३३ ।।

पृथ वधा य िवरामबु ाःश ािण भूयः ितपेिदरे ते ।


मु ा िवतानेन बलाहकानां योत िष र या इव िद वभागाः ।। १६.३४ ।।

ौ नामेव िदशः सेदःु फुटं िवस े सिवतुमयूखःै ।


यं गतायां इव यामव यां पुनः समीयाय िदनं िदन ीः ।। १६.३५ ।।

महा दगु िश थल य नं िद वारणेनव


े परेण णे ।
भुज पाशा भुजवीयशाली ब धनाय जघाय ज णुः ।। १६.३६ ।।

ज ाशता यु सय यज ं लस िड ोलिवषानलािन।
ासाि र तां भुजगे सेना नभ चरै त पदव िवव े ।। १६.३७ ।।

िद नागह ताकृितं उ हि भ गैः श ता सतर ननीलैः ।


रराज सपाव ल स ती तर मालेव नभोणव य ।। १६.३८ ।।

िनः वासधूमःै थिगतांशुजालं फणावतां उ फणम डलानां ।


ग छि वा तं वपुर युवाह िवलोचनानां सुखं उ णर मः ।। १६.३९ ।।

त चामीकरभासुरण
े िदशः काशेन िपश य यः ।
िन च मुः ाणहरे णानां वाला महो का इव लोचने यः ।। १६.४० ।।

आि स पातं अपेतशोभं उ ि धूमा कुलिद वभागं ।


वृतं नभो भोिगकुलैरव थां परोप य पुर य भेजे ।। १६.४१ ।।

तं आशु च ुः वसां समूहं म ेण ता य दयकारणेन ।


नेता नयेनव
े परोपजापं िनवारयामास पितः पशूनां ।। १६.४२ ।।

ित नतीिभः कृतमी लतािन ुलोकभाजां अिप लोचनािन ।


ग मता संहितिभिवहायः ण काशािभ रवावतेने ।। १६.४३ ।।

ततः सुपण जप ज मा नानागितम डलय वेन ।


जर ृणानीव िवयि नाय वन पतीनां गहनािन वायुः ।। १६.४४ ।।

मनःिशलाभ िनभेन प चाि यमानं िनकरेण भासां ।


यूढै रोिभ च िवनु मानं नभः ससपव पुरः खगानां ।। १६.४५ ।।

दरीमुखरै ासवरागता ं िवका स म छदधाम पी वा ।


जवािनलाघूिणतसानुजालो िहमाचलः ीब इवाचक पे ।। १६.४६ ।।

वृ न ं िदवसं धदी ैनभ तलं गां च िपश यि ः ।


अ तिहताकः प रतः पति छायाः समािचि िपरे वनानां ।। १६.४७ ।।

स भोगसंघः शमं उ धा नां सै येन िन ये िवनतासुतानां ।


महा वरे िव यपचारदोषः कमा तरेणव
े महोदयेन ।। १६.४८ ।।

साफ यं अ े रपुपौ ष य कृ वा गते भा य इअवापवग ।


अिन धन य सभं सम युः समाददेऽ ं वलन य ज णुः ।। १६.४९ ।।

ऊ व ितर चीनं अध च क ण वालासटैलि तमेघप ः।


आय त संहाकृित पपात ा य तं इ छि व जातवेदाः ।। १६.५० ।।

िभ वेव भािभः सिवतुमयूखा वाल िव व वसृत फु ल ः ।


िवदीयमाणा मिननादधीरं विनं िवत व कृशः कृशानुः ।। १६.५१ ।।

चयािनवा ीिनव तु ा विच पुराणीव िहर मयािन ।


महावनानीव च िकंशुकानां अ ान वि ः पवनानुवृ या ।। १६.५२ ।।

मुह चल प वलोिहनीिभ चःै िशखािभः िश खनोऽवलीढाः ।


तलेषु मु ािवशदा बभूवुः सा ा जन याम चः पयोदाः ।। १६.५३ ।।

ल ल तीव यकालरौ े लोकं िवलोलािचिष रोिहता वे ।


िपनािकना हतमहा बुवाहं अ ं पुनः पाशभृतः िण ये ।। १६.५४ ।।

ततो ध र ीधरतु यरोधस तिड ता लि तनीलमूतयः ।


अध्ॐउखाकाशस रि पाितनीरपः स ं मुमुचुः पय्ॐउचः ।। १६.५५ ।।

पराहत व तिशखे िशखावतो वपु य धि सिम तेज स ।


कृता पदा त इवाय स विनं पयोिनपाताः थमे िवतेिनरे ।। १६.५६ ।।

महानले िभ सता पाितिभः समे य स ः कथनेन फेनतां ।


जि रा धनव प र यं जलैिवतेने िदिव धूमसंतितः ।। १६.५७ ।।

वकेतुिभः पा डु रनीलपाटलैः समागताः श धनुः भािभदः ।


असं थतां आद धरे िवभावसोिविच चीनांशुकचा तां वषः ।। १६.५८ ।।

जलौघसंमूछनमूिछत वनः स िव ु सतै धत ुितः ।


शा तं ए य धृतधूमम डलो बभूव भूयािनव त पावकः ।। १६.५९ ।।

वृ स धूिमचय थवीयसां चयैिविभ ाः पयसां पेिदरे ।


उपा सं या िचिभः स पतां पयोदिव छे दलवैः कृशानवः ।। १६.६० ।।

उपै यन त ुितर यसंशयं िविभ मूलोऽनुदयाय सं यं ।


तथा िह तोयौघिविभ संहितः स ह यवाहः ययौ पराभवं ।। १६.६१ ।।

अथ िविहतिवधेयरै ाशु मु ा िवतानैर सतनगिनत ब यामभासांघनानां ।


िवकसदमलधा नां ाप नीलो पलानां यं अ धकिवशु ां वि दाहािदव ौः ।। १६.६२ ।।
इित िविवधं उदासे स यसाची यद ं बहसमरनय ः सादिय य राितं ।
िव ध रव िवपरीतः पौ षं यायवृ ेः सपिद तदपु िन ये र तां नीलक ठः ।। १६.६३ ।।

वीत भावतनुर यतनु भावः याचका जियन भुजवीयल म ।


अ ेषु भूतपितनाप तेषु ज णुविष यता िदनकृतेव जलेषु लोकः ।। १६.६४ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये षोडशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/षोडशः_सगः&oldid=30888" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४७ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/स दशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← षोडशः सगः स दशः सगः अ ादशः सगः →

भारिवः

अथापदां उ रण मेषु िम े ववा ेषु ितरोिहतेषु ।


धृितं गु ीगु णािभपु य वपौ षेणव
े शरासनेन ।। १७.१ ।।

भू र भावेण रणािभयोगा ीतो िव ज च तदीयवृ या ।


प ोऽ यिव प वपुः काशःसप महाधूम इवाि वि ः ।। १७.२ ।।

तेजः समा य परैरहाय िनजं मह म ं इवो धैय ।


आसादय ख लत वभावंभीमे भुजाल बं इवा रदगु ।। १७.३ ।।

वंशोिचत वादिभमानव या स ा या स यतां असु यः ।


सम ं आिद सतया परेण व वेव क या प रत यमानः ।। १७.४ ।।

पितं नगानां इव ब मूलं उ मूलिय यं तरसा िवप ं ।


लघु य नं िनगृहीतवीय मागगावेग इवे वरेण ।। १७.५ ।।

सं कारव वा मय सु चेतः योगिश ागुणभूषणेषु ।


जयं यथाथषु शरेषु पाथः श देषु भावाथ इवाशशंसे ।। १७.६ ।।

भूयः समाधानिववृ तेजा नैवं पुरा यु ं इित यथावान् ।


स िनववामा ं अमषनु ं िवषं महानाग इवे णा यां ।। १७.७ ।।

त याहवायासिवलोलमौलःे संर भता ायतलोचन य ।


िनवापिय यि व रोषत ं नापयामास मुखं िनदाघः ।। १७.८ ।।

ोधा धकारा त रतो रणाय ूभद


े रेखाः स बभार ित ः ।
घनोप ः भवाय वृ े वाशुराजी रव ित मर मः ।। १७.९ ।।

स वन या बुदनािद चापं ह तेन िद नाग इवाि ं।


बलािन श भो रषुिभ तताप चेतां स िच तािभ रवाशरीरः ।। १७.१० ।।

स ािदतेवािभिनिव बु ौ गुणा यसूयव


े िवप पाते ।
अगोचरे वािगव चोपरेमे शि ः शराणां िशितक ठकाये ।। १७.११ ।।

उमापितं पा डु सुत णु ाः िशलीमुखा न यथयांबभूवुः ।


अ यु थत याि पतेिनत बं अक य पादा इव हैमन य ।। १७.१२ ।।

स ीयमाणोऽनुबभूव ती ं परा मं त य पितगणानां ।


िवषाणभेदं िहमवानस ं व ानत येव सुरि प य ।। १७.१३ ।।
त मै िह भारो रणे समथ दा यता बाहं इव तापं ।
िचरं िवषेहऽे िभभव तदान स कारणानां अिप कारणेन ।। १७.१४ ।।

याहतौजाः कृतस ववेगः परा मं याय स य तनोित ।


तेजां स भानो रव िन पत त यशां स वीय व लतािन त य ।। १७.१५ ।।

ावदाना यथतेऽ रलोकः वंसं एित य थता च तेजः ।


तेजोिवहीनं िवजहाित दपः शा तािचषं दीपं इव काशः ।। १७.१६ ।।

ततः या य तमदावलेपः स ज यतायाः पदव जगीषोः ।


ग धेन जेतुः मुखागत य िति प येव मत जौघः ।। १७.१७ ।।

एवं ित षु त य क ित मौली दल
ु ख
े ािवशदां िवधा यन् ।
इयेष पयायजयावसादां रणि यां श भुरनु मेण ।। १७.१८ ।।

मुनिे विच ै रषुिभः स भूयाि ये वशं भूतपतेबलौघः ।


सहा मलाभेन समु पति जाित वभावै रव जीवलोकः ।। १७.१९ ।।

िवत वत त य शरा धकारं तािन सै यािन रवं िनशेमुः ।


वषतः संततवेपथूिन पाघन येव गवां कुलािन ।। १७.२० ।।

स सायका सा वसिव लुतानांि प परेषां अितसौ वेन ।


शशीव दोषावृतलोचनानां िविभ मानः पृथगाबभासे ।। १७.२१ ।।

ोभेण तेनाथ गणा धपानां भेदं ययवाकृितरी वर य ।


तर क पेन महा दानां छायामय येव िदन य कतुः ।। १७.२२ ।।

सेिदवांसं न तं आप कोपः कुतः पर म पु षे िवकारः ।


आकारवैष यं इदं च भेजे दल
ु यिच ा महतां िह वृ ः ।। १७.२३ ।।

िव फायमाण य ततो भुजा यां भूतािन भ ा धनुर तक य ।


िभ ाकृितं यां द शुः फुर त ु य ज ां इव त क य ।। १७.२४ ।।

यापस य विनतो चापं पाथः िकराता धपं आशश े ।


पयायस पािदतकणतालं य ता गजं यालं इवापरा ः ।। १७.२५ ।।

िनज नरे त य हरेषुजालैः पत त वृ दािन िशलीमुखानां ।


ऊज विभः स धुमुखागतािन यादां स यादोिभ रवा बुराशेः ।। १७.२६ ।।

िवभेदं अ तः पदवीिनरोधं िव वंसनं चािविदत योगः ।


नेता रलोकेषु करोित य चकारा य शरेषु श भुः ।। १७.२७ ।।

सोढावगीत थमायुध य ोधो झतैविगतया पति ः ।


िछ ैरिप ा सतवािहनीकैः पेते कृताथ रव त य बाणैः ।। १७.२८ ।।

अलंकृतानां ऋजुतागुणन
े गु पिद ां गितं आ थतानां ।
सतां इवापविण मागणानां भ ः स ज णोधृितं उ ममाथ ।। १७.२९ ।।
बाण छद ते िविशखाः मरारेरवा ु खीभूतफलाः पत तः ।
अख डतं पा डवसायके यः कृत य स ः ितकारं आपुः ।। १७.३० ।।

िच ीयमाणानितलाघवेन मा थन ता भवमागणानां ।
समाकुलाया िनचखान दरू ं बाणा व ज या दये वराितः ।। १७.३१ ।।

त याितय नादित र यमानेपरा मेऽ यो यिवशेषणेन ।


ह ता पुरां भू र पृष कवष िनरास नैदाघ इवा बु मेघः ।। १७.३२ ।।

अनामृश तः विचदेव मम ि यैिषणानु िहताः िशवेन ।


सु यु ा इव नमवादाः शरा मुनःे ीितकरा बभूवुः ।। १७.३३ ।।

अ ैः समानां अितरेिकण वा प यनीषूणां अिप त य शि ं ।


िवषादव यबलः माथी वं आलल बे बलं इ दमु ौ लः ।। १७.३४ ।।

तप तपोवीयसमु त य पारं िययासोः समराणव य ।


महेषुजाला य खलािन ज णोरकः पयांसीव समाचचाम ।। १७.३५ ।।

र े सिव भं अथ्+अजुन य िनष व े िनपतात पािणः ।


अ यि पापीतजले सतष मत ज येव नगा मर े ।। १७.३६ ।।

युते स त मि षुधौ शराथा व ताथसारे सहसेव ब धौ ।


त कालमोघ णयः पेदे िनवा यताकाम इवािभमु यं ।। १७.३७ ।।

आघ यामास गतागता यां सावेगं अ ा ु लर य तूणौ ।


िवधेयमाग मित सुक य नय योगािवव गां जगीषोः ।। १७.३८ ।।

बभार शू याकृितरजुन तौ महेषुधी वीतमहेषुजालौ ।


युगा तसंशु कजलौ िव ज ः पूवापरौ लोक इवा बुराशी ।। १७.३९ ।।
तेनाितिम ेन तथा न पाथ तयोयथा र तयानुतप
े े।
वां आपदं ो य िवप म ं शोच त स तो पु का रप ं ।। १७.४० ।।

िति यायै िवधुरः स त मा कृ छे ण िव लेषं इयाय ह तः ।


परा ु ख वेऽिप कृतोपकारा ूणीमुखा म कुलािदवायः ।। १७.४१ ।।

प चा या तूणयुग य भतुज े तदान उपका रणीव ।


स भावनायां अधरीकृतायां प युः पुरः साहसं आ सत यं ।। १७.४२ ।।

तं श भुराि महेषुजालं लोहैः शरैममसु िन तुतोद ।


ो रं त विवचारम ये व े व दोषैगु िभिवप ं ।। १७.४३ ।।

जहार चा मादिचरेण वम वल मिण ोिततहैमलेखं ।


च डः पत ा म देकनीलं तिड वतः ख डं इवा बुद य ।। १७.४४ ।।

िवकोशिनध ततनोमहासेः फणावत च विच िव युतायां ।


िति पाब षः सम ं नाग य चाि मुख छद य ।। १७.४५ ।।

िवबो धत य विनना घनानां हरेरपेत य च शैलर ाथ् ।


िनर तधूम य च राि व े िवना तनु ेण िचं स भेजे ।। १७.४६ ।।
अिच तायां अिप नाम यु ां अनू वतां ा य तदीयकृ छे ।
मह गतौ तािवषुधी तदान िवव तु चेतनयेव योगं ।। १७.४७ ।।

थतं िवशु े नभसीव स वे धा ना तपोवीयमयेन यु ं ।


श ािभघातै तं अज ं ईश व ा िवव व तं इवोि लेख ।। १७.४८ ।।

संर भवेगो झतवेदनेषु गा ेषु बािहय उपागतेषु ।


मुनब
े भूवागिणतेषुराशेल ह तर कार इवा मम युः ।। १७.४९ ।।

ततोऽनुपूवायतवृ बाहः ीमा र ोिहतिद धदेहः ।


आ क वेगन
े िवमु नादः ि ितं िवधु वि व पा णघातैः ।। १७.५० ।।

सा यं गतेनाशिनना मघोनः शशा ख डाकृितपा डु रण


े ।
श भुं िबिभ सुधनुषा जघान त बं िवषाणेन महािनवेभः ।। १७.५१ ।।

रयेण सा संिनदधे पत ती भवो वेना मिन चापयि ः ।


समु ता स धुरनेकमागा परे थतेनौज स ज नु व
े ।। १७.५२ ।।

िवकामुकः कमसु शोचनीयः प र युतौदाय इवोपचारः ।


िविचि पे शूलभृता सलीलं स पि िभदरंू अदरू पातैः ।। १७.५३ ।।

उपोढक याणफलोऽिभर वीर तंपु यरणा म थः ।


जपोपवासै रव संयता मा तेपे मुिन तै रषुिभः िशव य ।। १७.५४ ।।

ततोऽ भूिमं यवसाय स ेः सीमानं अ यैरितदु तरं सः ।


तेजः यां आ यं उ मा सं सा ादहंकारं इवालल बे ।। १७.५५ ।।

शरानव नव कमा चचार िच ं िवचारमागः ।


ह तेन िन ंशभृता स दी ः साकाशुना वा र ध िमणेव ।। १७.५६ ।।

यथा िनजे व मिन भाित भािभ यायामय चा सु सह र मः ।


तथा नभ याशु रण थलीषु प ि मूितद शे स भूतःै ।। १७.५७ ।।

िशव णु ेन िशलीमुखन
े स देशादपव जता ः ।
वल स त य पपात पाणेघन य व ािदव वै ुतोऽि ः ।। १७.५८ ।।

आि चापावरणेषुजाल छ ो मा सः स मृधऽे वधूतः ।


र ः काश च बभूव भूमे सािदतो ान इव देशः ।। १७.५९ ।।

स ख डनं ा य परादमषवा भुजि तीयोऽिप िवजेतुं इ छया ।


ससज वृि ं प र णपादपां वेतरेषां पयसां इवा मनां ।। १७.६० ।।

नीर ं प रगिमते यं पृष कैभूतानां अ धपितना िशलािवताने ।


े ि ित हजालं इ सूनुः ।। १७.६१ ।।
उ छाय थिगतनभोिदग तरालं िच प

िनःशेषं शक लतव कला सारैः कुवि भुवं अिभतः कषायिच ां ।


ईशानः सकुसुमप वैनगै तैरातेने ब लं इव र देवता यः ।। १७.६२ ।।
उ म ज मकर इवामारापगाया वेगन
े ितमुखं ए य बाणन ाः ।
गा डीवी कनकिशलािनभं भुजा यां आज ने िवषं अिवलोचन य व ः ।। १७.६३ ।।

अिभलषत उपायं िव मं क ितल योरसुगमं अ रसै यैर ं अ यागत य ।


जनक इव िशशु वे सुि य यैकसूनोरिवनयं अिप सेहे पा डव य मरा रः ।। १७.६४ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये स दशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/स दशः_सगः&oldid=30889" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४८ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।
िकराताजुनीयम्/अ ादशः सगः
< िकराताजुनीयम्

िकराताजु नीयम्
← स दशः सगः अ ादशः सगः
भारिवः

तत उद इव ि रदे मुनौ रणं उपेयिु ष भीमभुजायुधे ।


धनुरपा य सबाण ध शंकरः ितजघान घनै रव मुि िभः ।। १८.१ ।।

हरपृथासुतयो विन पत मृदस


ु व
ं लता ु लपािणजः ।
फुटदन पिशलारवदा णः ितननाद दरीषु दरीभृतः ।। १८.२ ।।

िशवभुजाहितिभ पृथु तीःसुखं इवानुबभूव किप वजः ।


क इव नाम बृह मनसां भवेदनुकृतेरिप स ववतां मः ।। १८.३ ।।

णमुख युतशोिणतशीकर- थिगतशैलतटाभभुजा तरः ।


अिभनवौषसरागभृता बभौ जलधरेण समानं उमापितः ।। १८.४ ।।

उर स शूलभृतः िहता मुहः ितहितं ययुरजुनमु यः ।


भृशरया इव स महीभृतः पृथुिन रोध स स धुमहोमयः ।। १८.५ ।।

िनपिततेऽ धिशरोधरं आयते समं अर नयुगऽे युगच ुषः ।


ि चतुरषे ु पदेषु िकरीिटना लु लत ि मदािदव च खले ।। १८.६ ।।

अिभभवोिदतम युिवदीिपतः समिभसृ य भृशं जवं ओजसा ।


भुजयुगन
े िवभ य समाददे शिशकलाभरण य भुज यं ।। १८.७ ।।

ववृतऽे थ महाहवम योरचलसंचलनाहरणो रणः ।


करण लसंकलनागु गु भुजायुधगिवतयो तयोः ।। १८.८ ।।

अयं असौ भगवानुत पा डवः थतं अवा ु िनना शिशमौ लना ।


सम ध ढं अजेन नु ज णुना विदित वेगवशा मुमुहे गणैः ।। १८.९ ।।

च लते च लतं थतं आ थते िवनिमते नतं उ तं उ तौ ।


वृषकिप वजयोरसिह णुना मुहरभावभयािदव भूभृता ।। १८.१० ।।

करण लिनःसृतयो तयोःकृतभुज विन व गु िवव गतोः ।


चरणपातिनपािततरोधरसः ससृपुः स रतः प रतः थलीः ।। १८.११ ।।

िवयित वेगप र लुतं अ तरा समिभसृ य रयेण किप वजः ।


चरणयो चरणानिमति ितिनजगृहे ितसृणां जियनं पुरां ।। १८.१२ ।।

िव मतः सपिद तेन कमणा कमणां यकरः परः पुमान् ।


े ुकामं अवनौ तं अ लमं िन पपेष प रर य व सा ।। १८.१३ ।।
तपसा तथा न मुदं अ य ययौ भगवा यथा िवपुलस वतया ।
गुणसंहतेः समित र ं अहो िनजं एव स वं उपका र सतां ।। १८.१४ ।।

अथ िहमशुिचभ मभूिषतं िशर स िवरा जतं इ दल


ु ख
े या ।
ववपुरितमनोहरं हरं दधतं उदी य ननाम पा डवः ।। १८.१५ ।।

सहशर ध िनजं तथा कामुकं वपुरतनु तथैव संविमतं ।


िनिहतं अिप तथैव प य सं वृषभगित पाययौ िव मयं ।। १८.१६ ।।

सिषचुरविनं अ बुवाहाः शनैः सुरकुसुमं इयाय िच ं िदवः ।


िवमल िच भृशं नभो द ु दभ
ु े विनर खलं अनाहत यानशे ।। १८.१७ ।।

आसेदषु ां गो िभदोऽनुवृ या गोपायकानां भुवन य य ।


रोिच णुर नाव लिभिवमानै रािचता तारिकतेव रेजे ।। १८.१८ ।।

हंसा बृह तः सुरस वाहाः सं ािदक ठाभरणाः पत तः ।


च ु ः य नेन िवक यमाणै य्ॐनः प र व ं इवा प ःै ।। १८.१९ ।।

मुिदतमधु लहो िवतानीकृताः ज उप र िवत य सातािनक ः ।


जलद इव िनषेिदवांसं वृषे म दपु सुखयांबभूवे वरं ।। १८.२० ।।

कृतधृित प रव दतेनो चकैगणपितिभरिभ र्ॐओ गमःै ।


तप स कृतफले फल यायसी तुित रित जगदे हरेः सूनुना ।। १८.२१ ।।

शरणं भव तं अितका िणकं भव भि ग यं अ धग य जनाः ।


जतमृ यवोऽ जत भव त भये ससुरासुर य जगतः शरणं ।। १८.२२ ।।

िवपदेित तावदवसादकरी न च कामस पदिभकामयते ।


न नम त चैकपु षं पु षा तव यावदीश न नितः ि यते ।। १८.२३ ।।

संसव
े ते दानशीला िवमु य स प य तो ज मदःु खं पुमांसः ।
यि ःस वं फल यानते य त का यं केवलं न वकाय ।। १८.२४ ।।

ा यते यिदह दरू ं अग वा य फल यपरलोकगताय ।


तीथ अ त न भवाणवबा ं सावकािमकं ऋते भवत तथ् ।। १८.२५ ।।

जित शुिच पदं वित ीितमा ितहतं अितरेित घोरां गितं ।


इयं अनघ िनिम शि ः परा तव वरद न िच भेदः विचथ् ।। १८.२६ ।।

दि णां णतदि ण मूित त वतः िशवकर अिविद वा ।


रािगणािप िविहता तव भ या सं मृितभव भव यभवाय ।। १८.२७ ।।

ा या याचरणीयािन िवधाय े ाकारी याित पदं मु ं अपायैः ।


सय ि त य परं प यित य वां य चोपा त साधु िवधेयं स िवध े ।। १८.२८ ।।

यु ाः वश या मुनयः जानां िहतोपदेशै पकारव तः ।


समु छन स वं अिच यधामा कमा युपत
े य दु रािण ।। १८.२९ ।।
संिनब ं अपहतु अहाय भू र दगु ितभयं भुवनानां ।
अ त
ु ाकृितं इमां अितमाय वं िबभिष क णामय मायां ।। १८.३० ।।

न रािग चेतः परमा िवला सता वधूः शरीरेऽ त न चा त म मथः ।


नम या चोष स दातु र यहो िनसगदबु धं इदं तवेिहतं ।। १८.३१ ।।

तवो रीयं क रचम सा जं वल मिणः सारशनं महानिहः ।


गा यप ः शवभ म च दनं कला िहमांशो च समं चकासित ।। १८.३२ ।।

अिव ह या यतुलन
े हेतुना समेतिभ यमूित ित तः ।
तवैव ना य य जग सु यते िव वेषाभरण य का तता ।। १८.३३ ।।

आ मलाभप रणामिनरोधैभतसं
ू घ इव न वं उपेतः ।
तेन सवभुवनाितग लोके नोपमानं अ स ना युपम
े यः ।। १८.३४ ।।

वं अ तकः थावरज मानां वया जग ािणित देव िव वं ।


वं योिगनां हेतुफले ण स वं कारणं कारणकारणानां ।। १८.३५ ।।

र ोिभः सुरमनुजिै दतेः सुतव


ै ा य ोके विवकलं आ ं आ धप यं ।
पािव याः शरणगताितहा रणे त माहा यं भव भवते नम यायाः ।। १८.३६ ।।

तरसा भुवनािन यो िबभित वनित यतः परं पिव ं ।


प रतो द ु रतािन यः पुनीते िशव त मै पवनातने नम ते ।। १८.३७ ।।

भवतः मरतां सदासने जियिन मये िनषेदषु ां ।


दहते भवबीजसंतितं िश खनेऽनेकिशखाय ते नमः ।। १८.३८ ।।

आबाधामरणभयािचषा िचराय लु े यो भव महता भवानलेन ।


िनवाणं समुपगमेन य छते ते बीजानां भव नमोऽ तु जीवनाय ।। १८.३९ ।।

यः सवषां आवरीता वरीया सवभावैनावृतोऽनािदिन ः ।


मागातीताये े ाय य्ॐअ पाय त मै ।। १८.४० ।।
याणां नम तेऽिव य

अणीयसे िव विवधा रणे नमो नमोऽ तक थाय नमो दवीयसे ।


अती य वाचां मनसां च गोचरं थताय ते त पतये नमो नमः ।। १८.४१ ।।

असंिवदान य ममेश संिवदां ितिति तुं द ु च रतं वं अह स ।


िवरो य मोहा पुनर युपय
े षु ां गितभवानेव दरु ा मनािप ।। १८.४२ ।।

आ त यशु ं अवतः ि यधम धम धमा मज य िविहताग स श ुवग ।


स ा नुयां िवजयं ईश यया समृ या तां भूतनाथ िवभुतां िवतराहवेषु ।। १८.४३ ।।

इित िनगिदतव तं सूनंु उ चैमघोनः णतिशरसं ईशः सादरं सा विय वा ।


वलदनलपरीतं रौ ं अ ं दधानं धनु पपदं अ मै वेदं अ यािददेश ।। १८.४४ ।।

स िप ा ः ीमा भुवनमहनीयेन महसा तनुं भीमां िब गुणप रवार हरणः।


परी येशानं ि ः तुितिभ पगीतः सुरगणैः सुतं पा डोव रं जलदं इव भा वानिभययौ ।। १८.४५ ।।

अथ शशधरमौलेर यनु ां अवा य ि दशपितपुरोगाः पूणकामाय त मै ।


अिवतथफलं आिशवादं आरोपय तो िवजिय िविवधं अ ं लोकपाला िवते ः ।। १८.४६ ।।

असंहाय साहं जियनं उदयं ा य तरसा धुरं गुव ं वोढु ं थतं अनवसादाय जगतः ।
वधा ना लोकानां तं उप र कृत थानं अमरा तपोल या दी ं िदनकृतं इवो चै पजगुः ।। १८.४७ ।।

ज जय रपुलोकं पादप ानतः स गिदत इित िशवेन लािघतो देवसंघःै ।


िनजगृहं अथ ग वा सादरं पा डु पु ो धृतगु जयल मीधमसूनंु ननाम ।। १८.४८ ।।

इित भारिवकृतौ महाका ये िकराताजुनीये अ ादशः सगः ।

"https://sa.wikisource.org/w/index.php?title=िकराताजुनीयम्/अ ादशः_सगः&oldid=30890" इ य माद् पुनः ाि ः

२७ जून २०१२ (तमे) िदना े अ तमस पादनं ०८:४९ समये अभवत्

पाठः ि येिटव कॉम स ऐिट यूशन/शेयर-अलाइक अिभ ाप य अ तगततया उपल धः अ त; अ याः सं थ यः अिप स त । अ धकं ातुम् अ
उपयोग य सं थितं प यतु ।

You might also like