Sree Vishnu Sahasra Nama Stotram in Sanskrit1 PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 19

Sree Vishnu Sahasra Nama Stotram in Sanskrit

Sree Vishnu Sahasra Nama Stotram – Sanskrit Lyrics (Text)

Sree Vishnu Sahasra Nama Stotram – Sanskrit Script

रचन: वेद यास

शु ला बरधरं व णुं शिशवण चतुभजम


ु ्।
!स"नवदनं #यायेत ् सव व$नोपशा"तये ॥ 1 ॥

य(य)*रदव +ा,ाः पा.रष,ाः पर0शतम ् ।


व$नं िन$न1"त सततं व2 सेनं तमा3ये ॥ 2 ॥

यासं विस4 न5ारं श6ेः पौ+मक9मषम ् ।


पराशरा:मजं व"दे शुकतातं तपोिनिधम ् ॥ 3 ॥

यासाय व णु ;पाय यास;पाय व णवे ।


नमो वै =>िनधये वािस4ाय नमो नमः ॥ 4 ॥

अ वकाराय शु@ाय िन:याय परमा:मने ।


सदै क ;प ;पाय व णवे सव1ज णवे ॥ 5 ॥

य(य (मरणमा+ेण ज"म संसार ब"धनात ् ।


वमुAयते नम(त(मै व णवे !भ व णवे ॥ 6 ॥

ॐ नमो व णवे !भ व णवे ।

3ी वैश पायन उवाच


3ु:वा धमा नशेषण
े पावनािन च सवशः ।
युिध 4रः शा"तनवं पुनरे वाEय भाषत ॥ 7 ॥

युिध 4र उवाच
)कमेकं दै वतं लोके )कं वा Fयेकं परायणं
(तुव"तः कं कमच"तः !ाFनुयुर-् मानवाः शुभम ् ॥ 8 ॥

http://god-vishnu.blogspot.com/
को धमः सवधमाणां भवतः परमो मतः ।
)कं जपन ्-मुAयते ज"तुर-् ज"मसंसार ब"धनात ् ॥ 9 ॥

3ी भी म उवाच
जग:!भुं दे वदे व मन"तं पुIषोJमम ् ।
(तुव"नाम सहLेण पुIषः सततो1:थतः ॥ 10 ॥

तमेव चाचय1"न:यं भ :या पुIषम ययम ् ।


#यायन ् (तुव"नम(यंN यजमान(तमेव च ॥ 11 ॥

अना)द िनधनं व णुं सवलोक महे 2रम ् ।


लोका#यOं (तुव1"न:यं सव दःु खाितगो भवेत ् ॥ 12 ॥

=>Qयं सव धमRं लोकानां कSित वधनम ् ।


लोकनाथं महTत
ू ं सवभूत भवोTवम ्॥ 13 ॥

एष मे सव धमाणां धमW िधक तमोमतः ।


यT :या पुQडरYकाOं (तवैरचZ"नरः सदा ॥ 14 ॥

परमं यो महJेजः परमं यो महJपः ।


परमं यो मह[-=> परमं यः परायणम ् । 15 ॥

प व+ाणां प व+ं यो म\गलानां च म\गलम ् ।


दै वतं दे वतानां च भूतानां यो ययः पता ॥ 16 ॥

यतः सवा1ण भूतािन भव":या)द युगागमे ।


य1(मंN !लयं या1"त पुनरे व युगOये ॥ 17 ॥

त(य लोक !धान(य जग"नाथ(य भूपते ।


व णोनाम सहLं मे 3ुणु पाप भयापहम ् ॥ 18 ॥

यािन नामािन गौणािन व]यातािन महा:मनः ।

http://god-vishnu.blogspot.com/
ऋ षिभः पऋगीतािन तािन व_यािम भूतये ॥ 19 ॥

ऋ षना नां सहL(य वेद यासो महामुिनः ॥


छ"दो नुaुप ् तथा दे वो भगवान ् दे वकSसुतः ॥ 20 ॥

अमृतां शूTवो बीजं श 6र-् दे व)क न"दनः ।


+सामा cदयं त(य शा":यथZ विनयुdयते ॥ 21 ॥

व णुं 1ज णुं महा व णुं !भ व णुं महे2रम ् ॥


अनेक;प दै :या"तं नमािम पुIषोJमम ् ॥ 22 ॥

पूव"यासः
अ(य 3ी व णो)द य सहLनाम (तो+ महाम"+(य ॥
3ी वेद यासो भगवान ् ऋ षः ।
अनुaुप ् छ"दः ।
3ी महा व णुः परमा:मा 3ीम"नारायणो दे वता ।
अमृतां शूTवो भानु.रित बीजम ् ।
दे वकS न"दनः Laेित श 6ः ।
उTवः, Oोभणो दे व इित परमोम"+ः ।
श\खभृ"न"दकS चfSित कSलकम ् ।
शा\ग ध"वा गदाधर इ:यgम ् ।
रथा\ग पा1ण रOोEय इित ने+म ् ।
+सामा सामगः सामेित कवचम ् ।
आन"दं पर=>ेित योिनः ।
ऋतुः सुदशनः काल इित )दiब"धः ॥
3ी व2;प इित #यानम ् ।
3ी महा व णु !ी:यथZ सहL नाम जपे विनयोगः ।

कर"यासः
व2ं व णुर-् वषjकार इ:य\गु4ाEयां नमः
अमृतां शूTवो भानु.रित तजनीEयां नमः

http://god-vishnu.blogspot.com/
=>Qयो =>कृ त ् =>ेित म#यमाEयां नमः
सुवण ब "द ु रOोEय इित अनािमकाEयां नमः
िनिमषो िनिमषः Liवीित किन 4काEयां नमः
रथा\गपा1ण रOोEय इित करतल करपृ4ाEयां नमः

अ\ग"यासः
सुkतः सुमुखः सू_म इित Rानाय cदयाय नमः
सहLमूितः व2ा:मा इित ऐ2याय िशरसे (वाहा
सहLािचः स51जm इित श :यै िशखायै वषn
+सामा सामग(सामेित बलाय कवचाय हुं
रथा\गपा1ण रOोEय इित ने+ाEयां वौषn
शा\गध"वा गदाधर इित वीयाय अgायफn
ऋतुः सुदशनः काल इित )दiभ"धः

#यानम ्
Oीरोध"वत ् !देशे शुिचम1ण वलसत ् सैकते मौ 6कानाम ् ।
माला लु5ा सन(थः (फ)टकम1ण िनभैर-् मौ 6कैर-् म1Qडता\गः ।
शुqैरqै रदqै Iप.र वरिचतैर-् मु6 पीयूष वषrः
आन"दY नः पुनीया द.रनिलन गदा श\खपा1णर-मु
् कु"दः ॥ 1 ॥

भूः पादौ य(य नािभर-् वयदसुर िनलN"s सूयt च ने+े ।


कणावाशाः िशरो,ौर-् मुखम प दहनो य(य वा(तेय म1uधः ।
अ"त(थं य(य व2ं सुर नरखगगो भोिग ग"धव दै :यैः ।
िच+ं रं र यते तं +भुवन वपुशं व णुमीशं नमािम ॥ 2 ॥

ॐ नमो भगवते वासुदेवाय !

शा"ताकारं भुजगशयनं पwनाभं सुरेशम ् ।


व2ाधारं गगन सxशं मेघवण शुभा\गम ् ।
ल_मीका"तं कमलनयनं योिग cz#यान ग यम ् ।
व"दे व णुं भव भय हरं सव लोकैक नाथम ् ॥ 3 ॥

http://god-vishnu.blogspot.com/
मेघ 0यामं पीत कौशेय वासं 3ीव:साकं कौ(तुभोTािसता\गम ् ।
पुQयोपेतं पुQडरYकायताOं व णुं व"दे सवलोकैक नाथम ्॥ 4 ॥

नमः सम(त भूतानाम ् आ)द भूताय भूभत


ृ े ।
अनेक;प ;पाय व णवे !भ व णवे ॥ 5॥

सश\खचfं स)करYट कुQडलं सपीतवgं सरसीIहे Oणम ् ।


सहार वOः(थल शोिभ कौ(तुभं नमािम व णुं िशरसा चतुभजम
ु ् । 6॥

छायायां पा.रजात(य हे मिसंहासनोप.र


आसीनम बुद0याम मायताO मल\कृ तम ् ॥ 7 ॥

च"sाननं चतुबाहुं 3ीव:सा1\कत वOसम ्


I1 मणी स:यभामाEयां स)हतं कृ णमा3ये ॥ 8 ॥

प{चपूज
लं – पृिथ या:मने ग"थं समपयािम
हं – आकाशा:मने पु पैः पूजयािम
यं – वा|वा:मने धूपमा}ापयािम
रं – अi"या:मने दYपं दशयािम
वं – अमृता:मने नैव,
े ं िनवेदयािम
सं – सवा:मने सवWपचार पूजा नम(कारान ् समपयािम

(तो+म ्

ह.रः ॐ

व2ं व णुर-् वशjकारो भूतभ य भवत ् !भुः ।


भूतकृ [ भूतभृ[-भावो भूता:मा भूत भावनः ॥ 1 ॥

पूता:मा परमा:मा च मु6ानां परमागितः ।


अ ययः पुIषः साOी शे+Rो Oर एव च ॥ 2 ॥

http://god-vishnu.blogspot.com/
योगो योग वदां नेता !धान पुIषे2रः ।
नारिसंहवपुः 3ीमान ् केशवः पुIषोJमः ॥ 3 ॥

सवः शवः िशवः (~ाणुर-् भूता)दर-् िनिधर ययः ।


स भवो भावनो भता !भवः !भुरY2रः ॥ 4 ॥

(वय भूः श भुरा)द:यः पु कराOो महा(वनः ।


अना)द िनधनो धाता वधाता धातुIJमः ॥ 5 ॥

अ!मेयो cषीकेशः पwनाभो मर!भुः ।


व2कमा मनु(:वaा (थ व4ः (थ वरो •ुवः ॥ 6 ॥

अ€ा•ः शा2तो कृ णो लो)हताOः !तदनः ।


!भूत-1gककुuधाम प व+ं म\गलं परम ् ॥ 7 ॥

ईशानः !ाणदः !ाणो dये4ः 3े4ः !जापितः ।


)हरQयगभW भूगभW माधवो मधुसद
ू नः ॥ 8 ॥

ई2रो वfमीध"वी मेधावी वfमः fमः ।


अनुJमो दरु ाधषः कृ तRः कृ ितरा:मवान ्॥ 9 ॥

सुरेशः शरणं शम व2रे ताः !जाभवः ।


अह-(संव:सरो यालः !:ययः सव दशनः ॥ 10 ॥

अज-(सवZ2रः िस@ः िस @ः सवा)दरAयुतः ।


वृषा क परमेया:मा सवयोग विनसृतः ॥ 11 ॥

वसुर-् वसुमनाः स:यः समा:मा-(स1 मतः समः ।


अमोघः पुQडरYकाOो वृषकमा वृषाकृ ितः ॥ 12 ॥

Isो बहुिशरा बqुर-् व2योिनः शुिच3वाः ।


अमृतः शा2त (थ ाणुर-् वरारोहो महातपाः ॥ 13 ॥

http://god-vishnu.blogspot.com/
सवगः सव वTानुर-् व व सेनो जनादनः ।
वेदो वेद वद य\गो वेदा\गो वेद वत ्-क वः ॥ 14 ॥

लोका#यOः सुरा#यOो धमा#यOः कृताकृ तः ।


चतुरा:मा चतुर-् यूहः चतुदƒः चतुभजः
ु ॥ 15 ॥

qा1ज नुर-् भोजनं भो6ा स)ह नुर-् जगदा)दजः ।


अनघो वजयो जेता व2योिनः पुनवसुः ॥ 16 ॥

उपे"sो वामनः !ांशुरमोघः शुिच;1जतः ।


अती"sः स\€हः सगW धृता:मा िनयमो यमः ॥ 17 ॥

वे,ो वै,ः सदायोगी वीरहा माधवो मधुः ।


अती1"sयो महामायो महो:साहो महाबलः ॥ 18 ॥

महाबु @र-् महावीयW महाश 6र-् महा,ुितः ।


अिनर-् दे 0यवपुः 3ीमानमेया:मा महा)s धृक्ः ॥ 19 ॥

महे 2ासो महYभता 3ीिनवासः सता\गितः ।


अिनI@ः सुरान"दो गो व"दो गो वदां पितः ॥ 20 ॥

मरYिचर-् दमनो हं सः सुपनW भुजगोJमः ।


)हरQयनाभः सुतपाः पwनाभः !जापितः ॥ 21 ॥

अमृ:युः सवxक् -िसंहः स"धाता स1"धमान ् 1(थरः ।


अजो दम
ु षणः शा(ता व3ुता:मा सुरा.रहा ॥ 22 ॥

गुIर-् गुIतमो धामः स:य-(स:य पराfमः ।


िनिमषो िनिमषः Liवी वाच(पित Iदारधीः ॥ 23 ॥

अ€णीः €ामणीः 3ीमान ् "यायोनेता समीरणः


सहLमूधा व2ा:मा सहLाOः सहLपात ् ॥ 24 ॥

http://god-vishnu.blogspot.com/
आवतनो िनवृJा:मा संवत
ृ ः स !मदनः ।
अहः संवतको व)„-रिनलो धरणीधरः ॥ 25 ॥

सु!सादः !स"ना:मा व2धृग ्- व2भुग ्- वभुः ।


स:कता स:कृ तः साधुर-् ज„ुर-् नारायणो नरः ॥ 26 ॥

अस\]येयो !मेया:मा विशaः िशa कृ Aछुिचः ।


िस@ाथः िस@ स\क9पः िस @दः िस @ साधनः ॥ 27 ॥

वृषाहY वृषभो व णुर-् वृषप वा वृषोदरः ।


वधनो वधमानN व व6ः 3ुितसागरः ॥ 28 ॥

सुभुजो दध
ु रो वाiमी महे "sो वसुदो वसुः ।
नैक;पो बृह[-;पः िश प वaः !काशनः ॥ 29 ॥

ओज(तेजो ,ुितधरः !काशा:मा !तापनः ।


ऋ†ः (प aाOरो म"+-N"sांशुर-् भा(कर,ुितः ॥ 30 ॥

अमृतां शूTवो भानुः शश ब"दःु सुरे2रः ।


औषधं जगतः सेतःु स:यधम प राfमः ॥ 31 ॥

भूतभ य भव"नाथः प वनः प ावनो नलः ।


कामहा कामकृ त ्-का"तः कामः काम!दः !भुः ॥ 32 ॥

युगा)द कृ ,ुगावतW नैकमायो महाशनः ।


अx0यो य6;पN सहL1जदन"त1जत ् ॥ 33 ॥

इaो विशaः िशaेaः िशखQडY नहुषो वृषः ।


fोधहा fोध कृ :कता व2बाहुर-् महYधरः ॥ 34 ॥

अAयुतः !िथतः !ाणः !ाणदो वासवानुजः ।


अप ां िनिधरिध4ान म!मJः !ित 4तः ॥ 35 ॥

http://god-vishnu.blogspot.com/
(क"दः (क"दधरो धुयW वरदो वायुवाहनः ।
वासुदेवो बृह[-भानुरा)ददे वः पुर"धरः ॥ 36 ॥

अशोक(तारण (तारः शूरः शौ.रर-्जने2रः ।


अनुकूलः शतावतः पwी पw िनभेOणः ॥ 37 ॥

पwनाभो र व"दाOः पwगभः शरYरभृत ्।


महिधर-्ऋ@ो वृ@ा:मा महाOो गIड#वजः ॥ 38 ॥

अतुलः शरभो भीमः समयRो ह वह.रः ।


सवलOण लOQयो ल_मीवान ्सिमित{जयः ॥ 39 ॥

वOरो रो)हतो मागW हे तुर-्दामोदरः सहः ।


महYधरो महाभागो वेगवान िमताशनः ॥ 40 ॥

उTवः, Oोभणो दे वः 3ीगभः परमे2रः ।


करणं कारणं कता वकता गहनो गुहः ॥ 41 ॥

यवसायो यव(थानः सं(थानः (थानदो •ुवः ।


पिधः परम(पaः तुaः पुaः शुभेOणः ॥ 42 ॥

रामो वरामो वरजो मागWनेयो नयो नयः ।


वीरः श 6मतां 3े4ो धमWधम वदJ
ु मः ॥ 43 ॥

वैकुQठः पुIषः !ाणः !ाणदः !णवः पृथुः ।


)हरQयगभः श+ु$नो या5ो वायुरधोOजः ॥ 44 ॥

ऋतुः सुदशनः कालः परमे4ी प.र€हः ।


उ€ः संव:सरो दOो व3ामो व2द1Oणः ॥ 45 ॥

व(तारः (थावर (थाणुः !माणं बीजम ययम ्।


अथW नथW महाकोशो महाभोगो महाधनः ॥ 46 ॥

http://god-vishnu.blogspot.com/
अिन वQणः (थ व4ो भू@मयूपो महामखः ।
नO+नेिमर-् नO+ी Oमः, Oामः समीहनः ॥ 47 ॥

यR इdयो महे dयN fतु-(स+ं सता\गितः ।


सवदश‰ वमु6ा:मा सवRो RानमुJमम ् ॥ 48 ॥

सुkतः सुमुखः सू_मः सुघोषः सुखदः सुcत ् ।


मनोहरो 1जतfोधो वीर बाहुर-् वदारणः ॥ 49 ॥

(वापनः (ववशो यापी नैक ा:मा नैक क मक ृ त ्। ।


व:सरो व:सलो व:सी रŠगभW धने2रः ॥ 50 ॥

धमगुब ्-धमकृ [-धम‰ सदसत ्-OरमOरम ्॥


अ वRाता सहgांशुर-् वधाता कृ तलOणः ॥ 51 ॥

गभ1(तनेिमः स‹व(थः िसंहो भूत महे 2रः ।


आ)ददे वो महादे वो दे वश
े ो दे वभृ[-गुIः ॥ 52 ॥

उJरो गोपितर-् गो5ा Rानग यः पुरातनः ।


शरYर भूतभृ[ भो6ा क पी"sो भू.रद1Oणः ॥ 53 ॥

सोमपो मृतपः सोमः पुI1जत ् पुIसJमः ।


वनयो जयः स:यस"धो दाशाहः सा:वतां पितः ॥ 54 ॥

जीवो वनियता साOी मुक ु "दो िमत वfमः ।


अ भोिनिधरन"ता:मा महोदिध शयो"तक ः ॥ 55 ॥

अजो महाहः (वाभा यो 1जतािम+ः !मोदनः ।


आन"दो न"दनोन"दः स:यधमा + वfमः ॥ 56 ॥

मह षः क पलाचायः क ृ तRो मे)दनीपितः ।


+पदस ्- +दशा#यOो महाशृ\गः कृ ता"तकृ त ् ॥ 57 ॥

http://god-vishnu.blogspot.com/
महावराहो गो व"दः सुषण
े ः कनका\गदY ।
गु•ो गभीरो गहनो गु5Nf गदाधरः ॥ 58 ॥

वेधाः (वा\गो 1जतः कृ णो xढः स\कषणो Aयुतः ।


वIणो वाIणो वृOः पु कराOो महामनाः ॥ 59 ॥

भगवान ्भगहा न"दY वनमाली हलायुधः ।


आ)द:यो dयोितरा)द:यः स)ह नुर-्गितसJमः ॥ 60 ॥

सुध"वा खQडपरशुर-्दाIणो s वण!दः ।


)दव(पृक्-सव xiवासो वाच(पितरयोिनजः ॥ 61 ॥

+सामा सामगः साम िनवाणं भेषजं िभषक् ।


स"यास कृ Aछमः शा"तो िन4ा शा1"तः परायणम।् 62 ॥

शुभा\गः शा1"तदः L4ा कुमुदः कुवलेशयः ।


गो)हतो गोपितर-्गो5ा वृषभाOो वृष !यः ॥ 63 ॥

अिनवत‰ िनवृJा:मा स\Oे5ा Oेमकृ 1Aछवः ।


3ीव:सवOाः 3ीवासः 3ीपितः 3ीमतांवरः ॥ 64 ॥

3ीदः 3ीशः 3ीिनवासः 3ीिनिधः 3ी वभावनः ।


3ीधरः 3ीकरः 3ेयः 3ीमान ्लोक+या3यः ॥ 65 ॥

(वOः (व\गः शतान"दो न1"दर-्dयोितर-्गणे2रः ।


व1जता:मा वधेया:मा स:कSित-1Aछ"न संशयः ॥ 66 ॥

उदYणः सवतNOु रनीशः शा2त1(थरः ।


भूशयो भूषणो भूितर-् वशोकः शोकनाशनः ॥ 67 ॥

अिच मा निचतः कु भो वशु@ा:मा वशोधनः ।


अिनI@ो !ितरथः !,ु नो िमत वfमः ॥ 68 ॥

http://god-vishnu.blogspot.com/
कालनेिमिनहा वीरः शौ.रः शूरः जने2रः ।
+लोका:मा +लोकेशः केशवः केिशहा ह.रः ॥ 69 ॥

कामदे वः कामपालः कामी का"तः कृ तागमः ।


अिनदZ 0यवपुर-् व णुर-् वरो न"तो धन{जयः ॥ 70 ॥

=>Qयो =>कृ त ् =>ा => => ववधनः ।


=> व[-=ा>णो =>Y =>Rो =ा>ण !यः ॥ 71 ॥

महाfमो महाकमा महातेजा महोरगः ।


महाfतुर-् महायdवा महायRो महाह वः ॥ 72 ॥

(त यः (तव !यः (तो+ं (तुितः (तोता रण !यः ।


पूणः पूरियता पुQयः पुQय कSित रनामयः ॥ 73 ॥

मनोजव-(तीथकरो वसुरेता वसु!दः ।


वसु!दो वासुदेवो वसुर-् वसुमना ह वः ॥ 74 ॥

स•ितः स:कृ ितः सJा सTिू तः स:परायणः ।


शूरसेनो यद3
ु 4
े ः स1"नवासः सुयामुनः ॥ 75 ॥

भूतावासो वासुदेवः सवासु िनलयो नलः ।


दपहा दपदो x5ो दध
ु रो थापरा1जतः ॥ 76 ॥

व2मूितर-् महामूितर-् दY5मूित रमूितमान ् ।


अनेक मूितर य6ः शतमूितः शताननः ॥ 77 ॥

एको नैकः सवः कः )कं यJत ्-पदम नुJमम ् ।


लोकब"धुर-् लोकनाथो माधवो भ6व:सलः ॥ 78 ॥

सुवणवणW हे मा\गो वरा\गN"दना\गदY ।


वीरहा वषमः शू"यो घृता शीरचलNलः ॥ 79 ॥

http://god-vishnu.blogspot.com/
अमानी मानदो मा"यो लोक(वामी +लोकधृत ्।
सुमध
े ा मेधजो ध"यः स:यमेधा धराधरः ॥ 80 ॥

तेजोवृषो ,ुितधरः सवशg भृतांवरः ।


!€हो िन€हो य€ो नैकशृ\गो गदा€जः ॥ 81 ॥

चतुमित
ू Nतुबाहु Nतु यूह Nतुगितः ।
चतुरा:मा चतुभावः चतुवद
Z वदे कपात ् ॥ 82 ॥

समावतW िनवृJा:मा दज
ु यो दरु ितfमः ।
दल
ु भो दग
ु मो दग
ु W दरु ावासो दरु ा.रहा ॥ 83 ॥

शुभा\गो लोकसार\गः सुत"तुः त"तुवधनः ।


इ"sकमा महाकमा कृ तकमा कृ तागमः ॥ 84 ॥

उTवः सु"दरः सु"दो रŠनाभः सुलोचनः ।


अकW वाजसनः शृ\गी जय"तः सव वdजयी ॥ 85 ॥

सुवण ब"द ु रOोEयः सववागी 2रे 2रः ।


महाcदो महागतW महाभूतो महािनिधः ॥ 86 ॥

कुमुदः कु"दरः कु"दः पज"यः पावनो िनलः ।


अमृताशो मृतवप ुः सवRः सवतोमुखः ॥ 87 ॥

सुलभः सुkतः िस@ः श+ु1जAछ+ुतापनः ।


"य€ोधो द ु बरो 2:थः छाणूरा"• िनषूदनः ॥ 88 ॥

सहLािचः स51जmः स5ैधाः स5वाहनः ।


अमूित रनघो िच":यो भयकृ [-भयनाशनः ॥ 89 ॥

अणुर-् बृहत ्-कृ शः (थूलो गुणभृ1"नगुणो महान ् ।


अधृतः (वधृतः (वा(यः !ाiवंशो वंशवधनः ॥ 90 ॥

http://god-vishnu.blogspot.com/
भारभृत ्-किथतो योगी योगीशः सवकामदः ।
आ3मः 3मणः, Oामः सुपणW वायुवाहनः ॥ 91 ॥

धनुधरो धनुवद
Z ो दQडो दमियता दमः ।
अपरा1जतः सवसहो िनय"ता िनयमो यमः ॥ 92 ॥

स‹ववान ् सा1‹वकः स:यः स:य धम परायणः ।


अिभ!ायः !याहW हः !यकृ त ्-!ीितवधनः ॥ 93 ॥

वहाय सगितर-् dयोितः सुIिचर-् हुतभु1iवभुः ।


र वर-् वरोचनः सूयः स वता र वलोचनः ॥ 94 ॥

अन"तो हुतभुग ् भो6ा सुखदो नैकजो €जः ।


अिन वQणः सदामष‰ लोकिध4ान मTत
ु ः ॥ 95 ॥

सनात ् सनातनतमः क पलः क पर ययः ।


(व1(तदः (व1(तकृ त ्-(व1(तः (व1(तभुक् (व1(तद1Oणः ॥ 96 ॥

अरौsः कुQडली चfS वf यू1जतशाशनः ।


शuदाितगः शuदसहः िशिशरः शवरYकरः ॥ 97 ॥

अfूरः पेशलो दOो द1Oणः, Oिमणां वरः ।


व*Jमो वीतभयः पुQय3वण कSतनः ॥ 98 ॥

उJारणो द ु कृ ितहा पुQयो दःु (वFननाशनः ।


वीरहा रOणः स"तो जीवनः पयव1(थतः ॥ 99 ॥

अन"त;प न"त 3ीर-् 1जतम"युर-् भयापहः ।


चतुर3ो गभीरा:मा व)दशो या)दशो )दशः ॥ 100 ॥

अना)दर-् भूभुवो ल_मीः सुवीरो Iिचरा\गदः ।


जननो जनज"मा)दर-् भीमो भीम पराfमः ॥ 101 ॥

http://god-vishnu.blogspot.com/
आधार िनलयो धाता पु पहासः !जागरः ।
ऊ#वगः स:पथाचारः !ाणदः !णवः पणः ॥ 102 ॥

!माणं !ाणिनलयः !ाणभृत ् !ाणजीवनः ।


त‹वं त‹व वदे का:मा ज"ममृ:यु जराितगः ॥ 103 ॥

भूभुवः (व(तI(तारः स वता ! पतामहः ।


यRो यRपितर-् यdवा यRा\गो यRवाहनः ॥ 104 ॥

यRभृत ् यRकृ त ् यRी यRभुक् यRसाधनः ।


यRा"तकृ त ् यR गु• म"नम"नाद एव च ॥ 105 ॥

आ:मयोिनः (वय{जातो वैखानः सामगायनः ।


दे वकSन"दनः L4ा 1Oतीशः पापनाशनः ॥ 106 ॥

श\खभृ"न"दकS चfS शा\ग ध"वा गदाधरः ।


रथा\गपा1ण रOोEयः सव!हरणायुधः ॥ 107 ॥

3ी सव!हरणायुध ॐ नम इित ।

वनमाली गदY शा\गी श\खी चfS च न"दकS ।


3ीमा"नारायणो व णुर-् वासुदेवो िभरOतु ॥ 108 ॥

उJर भागं

फल3ुितः
इतीदं कSतनीय(य केशव(य महा:मनः ।
ना नां सहLं )द याना मशेषण
े !कSिततम ्। ॥ 1 ॥

य इदं शृणय
ु ा1"न:यं यNा प प.रकSतयेत ्॥
नाशुभं !ाFनुयात ् )क1{चत ्-सो मु+ेह च मानवः ॥ 2 ॥

वेदा"तगो =ा>णः (यात ् O +यो वजयी भवेत ् ।

http://god-vishnu.blogspot.com/
वै0यो धनसमृ@ः (यात ् शूsः सुख मवाFनुयात ् ॥ 3 ॥

धमाथ‰ !ाFनुया@म मथाथ‰ चाथ माFनुयात ् ।


कामान वाFनुयात ् कामी !जाथ‰ चाFनुयात ् !जाम ्। ॥ 4 ॥

भ 6मान ् यः सदो:थाय शुिचः स•तमानसः ।


सहLं वासुदेव(य ना नामेतत ् !कSतयेत ् ॥ 5 ॥

यशः !ाFनोित वप ल
ु ं याित !ाधा"यमेव च ।
अचलां ि3यमाFनोित 3ेयः !ाFनो:य नुJमम ्। ॥ 6 ॥

न भयं विचदाFनोित वीय तेजN व"दित ।


भव:यरोगो ,ुितमान ् बल;प गुणा1"वतः ॥ 7 ॥

रोगातW मुAयते रोगा[-ब@ो मुAयेत ब"धनात ् ।


भयान ्-मुAयेत भीत(तु मुAयेताप "न आप दः ॥ 8 ॥

दग
ु ाQयिततर :याशु प ुIषः प I
ु षोJमम ्। ।
(तुव"नाम सहLेण िन:यं भ 6 सम1"वतः ॥ 9 ॥

वासुदेवा3यो म:यW वासुदेव परायणः ।


सवपाप वशु@ा:मा याित => सनातनम ्। ॥ 10 ॥

न वासुदेव भ6ाना मशुभं व,ते विचत ् ।


ज"म मृ:यु जरा यािध भयं नैवोपजायते ॥ 11 ॥

इमं (तवमधीयानः 3@ाभ 6 सम1"वतः ।


युdयेता:म सुखOा1"त 3ीधृित (मृित कSितिभः ॥ 12 ॥

न fोधो न च मा:सय न लोभो नाशुभामितः ।


भव1"त कृ तप ुQयानां भ6ानां प I
ु षोJमे ॥ 13 ॥

*ौः स च"sाक नO+ा खं )दशो भूमहोदिधः ।

http://god-vishnu.blogspot.com/
वासुदेव(य वीयZण वधृतािन महा:मनः ॥ 14 ॥

ससुरासुर ग"धव सयOोरग राOसम ् ।


जग*शे वततेदं कृ ण(य स चराचरम ्। ॥ 15 ॥

इ1"sया1ण मनोबु @ः स‹वं तेजो बलं धृितः ।


वासुदेवा:म का"याहुः, Oे+ं Oे+R एव च ॥ 16 ॥

सवागमाना माचारः !थमं प.रक9पते ।


आचर !भवो धमW धम(य !भुरAयुितः ॥ 17 ॥

ऋषयः पतरो दे वा महाभूतािन धातवः ।


ज\गमा ज\गमं चेदं जग"नारायणोTवम ् ॥ 18 ॥

योगोRानं तथा सा\]यं व,ाः िश9पा)दकम च ।


वेदाः शाgा1ण वRानमेतत ् सव जनादनात ् ॥ 19 ॥

एको व णुर-् मह[-भूतं पृथiभूता "यनेकशः ।


+ी"लोकान ् याFय भूता:मा भु\6े व2भुग ययः ॥ 20 ॥

इमं (तवं भगवतो व णोर-् यासेन कSिततम ् ।


पठे , इAचेत ्-पुIषः 3ेयः !ा5ुं सुखािन च ॥ 21 ॥

व2े2रमजं दे वं जगतः !भुम ययम ्।


भज1"त ये पु कराOं न ते या1"त पराभवम ् ॥ 22 ॥

न ते या1"त पराभवम ् ॐ नम इित ।

अजुन उवाच
पwप+ वशालाO पwनाभ सुरोJम ।
भ6ाना मनुर6ानां +ाताभव जनादन ॥ 23 ॥

3ीभगवान ् उवाच

http://god-vishnu.blogspot.com/
यो मां नाम सहLेण (तोतुिमAछित पाQडव ।
सो हमेकेन •ोकेन (तुत एव न संशयः ॥ 24 ॥

(तुत एव न संशय ॐ नम इित ।

यास उवाच
वासना[-वासुदे व(य वािसतं भुवन+यम ्।
सवभूत िनवासो िस वासुदे व नमो(तुते ॥ 25 ॥

3ीवासुदे व नमो(तुत ॐ नम इित ।

पाव:युवाच
केनोपायेन लघुना व णोर-्नाम सहLकम ्।
प•यते प1Qडतैर-्िन:यं 3ोतु िमAछा यहं !भो ॥ 26 ॥

ई2र उवाच
3ीराम राम रामेित रमे रामे मनोरमे ।
सहLनाम तJु9यं रामनाम वरानने ॥ 27 ॥

3ीराम नाम वरानन ॐ नम इित ।

=>ोवाच
नमो (:वन"ताय सहLमूतये सहL पादा1O िशरोI बाहवे ।
सहL ना ने पुIषाय शा2ते सहLकोटY युग धा.रणे नमः ॥ 28 ॥

सहL कोटY युगधा.रणे नम ॐ नम इित ।

स{जय उवाच
य+ योगे2रः कृ णो य+ पाथW धनुधरः ।
त+ 3ीर-् वजयो भूितर-्•ुवा नीितर-्मितर-्मम ॥ 29 ॥

3ी भगवान ्उवाच
अन"या1N"त य"तो मां ये जनाः पयुपासते ।

http://god-vishnu.blogspot.com/
तेषां िन:यािभयु6ानां योगOेमं वहा यहम ्। ॥ 30 ॥

प.र+ाणाय साधूनां वनाशाय च द ु कृ ताम ्। ।


धम सं(थापनाथाय स भवािम युगे युगे ॥ 31 ॥

आताः वषQणाः िशिथलाN भीताः घोरे षु च यािधषु वतमानाः ।


स\कS:य नारायण शuदमा+ं वमु6 दःु खाः सु1खनो भव1"त ॥ 32 ॥

कायेन वाचा मनसे1"s यैवा बुz#या:मना वा !कृ तेः (वभावात ्


करोिम य,त ्-सकलं पर(मै नारायणायेित समपयािम ॥ 33 ॥

http://god-vishnu.blogspot.com/

You might also like