Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

अ (ह्रस्वः) आ (दीर् घः) अ३ (प्लतः)


अ अ॒ अ॑ आ आ॒ आ॑ अ३ अ॒ ३ अ॑३

अ/अँ/अ॒ /अँ॒ /अ॑/अँ ॑ आ/आँ/आ॒/आँ॒/आ॑/आँ ॑ अ३/अँ३/अ॒ ३/अँ॒ ३/अ॑३/अँ ॑३

स्थान-यत्न-वििेकः

स्थानम ् िराघः

कण्ठः अ,किर्ःघ ,ह ्,विसर् घः

तालु ् ्
इ,चिर्ःघ ,य,श

मूर्ाघ ् ्
ऋ,टिर्ःघ ,र,ष

दन्ाः ् ्
ऌ,तिर् घः,ल,स

ओष्ठौ उ,पिर्ःघ ,उपध्मानीयः

कण्ठतालु ए,ऐ

कण्ठोष्ठम ् ओ,औ

दन्ोष्ठम ् ि्

विह्वामूलम ् विह्वामूलीयः

नावसका ु
अनस्वारः (के िलनावसका), िर् घपञ्चमाः (स्थान ेन सह)
आभ्यन्रप्रयत्नः िराघः बाह्यप्रयत्नः िराघः

स्पृष्टः िर्ीयव्यञ्जनावन संिारः-नादः- हश ्


र्ोषः

ईषत्स्पृष्टः य,र् ,ल ् ्
् ,ि वििारः-श्वासः- खर ्
अर्ोषः

ईषवििृतः श,ष् ,स
् ,ह् ् अल्पप्रारः िर्ाघरां
१,३,५,य,र् ,ल ् ्
् ,ि

वििृतः अच ् महाप्रारः िर्ाघरां


२,४,श,ष् ,स
् ,ह् ्

You might also like