Download as pdf or txt
Download as pdf or txt
You are on page 1of 16

śrı̄ rudram

camakam
(in English, with vēdic accent marks)

typeset using LATEX 2ε , pdfLATEX, and Type I palatino fonts



c October 2007
śrı̄ rudrapraśnaḣ
k namakam k

k nyāsaḣ k

asya śrı̄rudrādhyāyapraśnamahāmantrasya
aghora ṙs.iḣ anus.t.up chandaḣ
saṅkars.an.amūrtisvarūpo yo 0sāvādityaḣ
paramapurus.aḣ sa es.a (mṙtyuñjaya)rudro devatā k

namaḣ śivāyeti bı̄jam |


śivatarāyeti śaktiḣ |
1
namaḣ somāyeti kı̄lakam |
somāskandaparameśvaraprasādasiddhyarthe jape viniyogaḣ k 1 k

karanyāsaḣ

Om̃ agnihotrātmane am . namaḣ |


. gus.t.hābhyām
. namaḣ |
darśapūrn.amāsātmane tarjanı̄bhyām
. namaḣ |
cāturmāsyātmane madhyamābhyām
. namaḣ |
nirūd.hapaśubandhātmane anāmikābhyām
. namaḣ |
jyotis.t.omātmane kanis.t.hikābhyām
sarvakratvātmane karatalakarapṙs.t.hābhyām . namaḣ k 2 k

hṙdayādi am
. ganyāsaḣ

agnihotrātmane hṙdayāya namaḣ |


darśapūrn.amāsātmane śirase svāhā |
cāturmāsyātmane śikhāyai vas.at. |
. |
nirūd.hapaśubandhātmane kavacāya hum
jyotis.t.omātmane netratrayāya vaus.at. |
sarvakratvātmane astrāya phat. |
bhūrbhuvassuvaromiti digbandhaḣ k 3 k

1
mahādevāyeti kı̄lakam | śrı̄sāmbasadāśivaprasādasiddhyarthe jape viniyogaḣ

1
dhyānam

āpātālanabhaḣsthalāntabhuvanabrahmān.d.amāvisphura-
jjyotiḣ sphāt.ikaliṅgamaul.ivilasat pūrn.enduvāntāmṙtaiḣ |
astokāplutamekamı̄śamaniśam. rudrānuvākāñjapan
0
dhyāyedı̄psitasiddhaye 2 dhruvapadam . vipro bhis.iñjecchivam k 4 k

3
pı̄t.ham
. yasya dharitrı̄ jaladharakalaśam
. liṅgamākāśamūrtim
.
naks.atram . pus.pamālyam . grahagan.akusumam . candravahnyarkanetram |
kuks.iḣ saptasamudram . bhujagiriśikharam. saptapātālapādam.
vedam . vaktram . s.ad.aṅgam. daśadaśi vasanam. divyaliṅgam . namāmi k 5 k

brahmān.d.avyāptadehā bhasitahimarucā bhāsamānā bhujaṅgaiḣ


kan.t.he kālāḣ kapardākalitaśaśikalāścan.d.akodan.d.ahastāḣ |
tryaks.ā rudrāks.amālāḣ4 pran.atabhayaharāḣ śāmbhavā mūrtibhedā
rudrāḣ śrı̄rudrasūktaprakat.itavibhavā naḣ prayacchantu saukhyam k 6 k

upacāram

lam
. - pṙthivyātmane gandham . samarpayāmi |
ham. - ākāśātmane pus.paiḣ pūjayāmi |
yam. - vāyvātmane dhūpamāghrāpayāmi |
ram
. - agnyātmane dı̄pam . darśayāmi |
vam. - amṙtātmane amṙtam
. mahānaivedyam . nivedayāmi |
sam . samarpayāmi k 7 k
. - sarvātmane sarvopacārapūjām

śrı̄ mahāgan.apati dhyānam

ıı ı
Om̃ gan.ānām
. tvā gan.apatim̃
. havāmahe
ı ı ı
kavim . kavı̄nāmupamaśravastamam |
ı
jyes.t.harājam
. brahman.ām
. brahman.aspata
2
siddhaye 0drutapadam .
3
this ślōkam is not found in some texts.
4
prakat.itavibhavāḣ

2
ı ı ı
ā naḣ śṙn.vannūtibhıssı̄da sādanam k
mahāgan.apataye namaḣ k 8 k

śānti pāt.haḣ

ı ı 0 ı ı
śam
. ca me mayaśca me priyam
. ca me nukāmaśca me
ı ı ı ı
kāmaśca me saumanasaśca me bhadram . ca me śreyaśca me
ı ı ı ı
vasyaśca me yaśaśca me bhagaśca me dravın.am
. ca me
ı ı ı ı
yantā ca me dhartā ca me ks.emaśca me dhṙtıśca me
ı ı ı ı
viśvam
. ca me mahaśca me sam
. vicca me jñātram
. ca me
ı ı ı ı ı
sūśca me prasūśca me sı̄ram
. ca me layaśca ma ṙtam
. ca me
ı ı ı
0 0 0
mṙtam . ca me nāmayacca me jı̄vātuśca me
. ca me yaks.mam
0 ı 0 ı ı
dı̄rghāyutvam. ca me namitram . ca me bhayam . ca me sugam
. ca me
ı ı ı
śayanam . ca me sūs.ā ca me sudınam. ca me k 9 k
ı
Om̃ śāntiḣ śāntiḣ śāntıḣ k

z z z z z z z z z z

3
k śrı̄rudrapraśnaḣ — namakam k

ı
k Om̃ namo bhagavate rudrāya k
ı ı ı ı
Om̃ namaste rudra manyava utota is.ave namaḣ |
ı ı ı ı
namaste astu dhanvane bāhubhyāmuta te namaḣ k 1.1 k

ı ı ı ı
. babhūva te dhanuḣ |
yā ta is.uḣ śivatamā śivam
ı ı ı
śivā śaravyā yā tava tayā no rudra mṙd.aya k 1.2 k

ı ı
yā te rudra śivā tanūraghorā 0pāpakāśinı̄ |
ı ı ı ı
. tābhicākaśı̄hi k 1.3 k
tayā nastanuvā śantamayā girıśam

ı ı
yāmis.um. giriśam. ta haste bibhars.yastave |
ı ı ı ı ı
śivām . kuru mā him̃
. gıritra tām . jagat k 1.4 k
. sı̄ḣ purus.am
ı ı
śivena vacasā tvā giriśācchāvadāmasi |
ı ı ı
. sumanā asat k 1.5 k
yathā naḣ sarvamijjagadayaks.mam̃

ı ı ı
adhyavocadadhivaktā prathamo daivyo bhis.ak |
ı ıı ıı ı
5
. śca sarvāñjambhayan sarvāśca yātudhānyaḣ k 1.6 k
ahı̄m̃

ı ı ı
asau yastāmro arun.a uta babhruḣ sumaṅgalah. |
ı
ye cemām̃
. rudrā abhito diks.u śritāḣ
ı ı ı
sahasraśo 0vaıs.ām̃
. hed.a ı̄mahe k 1.7 k
ı ı ı ı
asau yo 0vasarpati nı̄lagrı̄vo vilohitaḣ |
ı ı ı ı
. gopā adṙśannadṙśannudahāryah. |
utainam
ı ı
. viśvā bhūtāni sa dṙs.t.o mṙd.ayāti naḣ k 1.8 k
utainam

ı ı ı ıı
namo astu nı̄lagrı̄vāya sahasrāks.āya mı̄d.hus.e |
ı ı ı ı
atho ye asya satvāno 0ham 0
. tebhyo karannamaḣ k 1.9 k
ı ı ı
pramuñca dhanvanastvamubhayorārtnıyorjyām |
ı ı ı
yāśca te hasta is.avaḣ parā tā bhagavo vapa k 1.10 k
5 ıı ıı
sarvāñjambhayantsarvāśca

4
ı ı
. sahasrāks.a śates.udhe |
avatatya dhanustvam̃
ı ı ı ı
. mukhā śivo naḣ sumanā bhava k 1.11 k
niśı̄rya śalyānām
ı ı ı
vijyam. dhanuḣ kapardino viśalyo bān.avām̃. uta |
ı ı ı ı
aneśannasyes.ava ābhurasya 6 nis.aṅgathıḣ k 1.12 k
ı ı ı ı ı
yā te hetirmı̄d.hus.t.ama haste babhūva te dhanuḣ |
ı ı
tayā 0smānviśvatastvamayaks.mayā parıbbhuja k 1.13 k
ı ı ı ıı
namaste astvāyudhāyānātatāya dhṙs.n.ave |
ı ı ı
. tava dhanvane k 1.14 k
ubhābhyāmuta te namo bāhubhyām
ı ı ı ı
parı te dhanvano hetirasmānvṙn.aktu viśvataḣ |
ı ı
atho ya ıs.udhistavāre asmannidhehi tam k 1.15 k
ı
śambhave namaḣ |
ı ı ı ı
namaste astu bhagavan viśveśvarāya mahādevāya tryambakāya
ı ı ı
tripurāntakāya trikāgnikālāya kālāgnirudrāya
ı ı ı
nı̄lakan.t.hāya mṙtyuñjayāya sarveśvarāya
ı ı
sadāśivāya śrı̄manmahādevāya namaḣ k 2.0 k
ı ı ı ı
namo hiran.yabāhave senānye diśām
. ca pataye namo namo
ı ı ı
vṙks.ebhyo harıkeśebhyaḣ paśūnām . pataye namo namaḣ
ı ı ı ı
. pataye namo namo
saspiñjarāya tvis.ı̄mate pathı̄nām
ı ı ı
babhluśāya vivyādhine 0nnānām
. pataye namo namo
ı ı ı ı
harıkeśāyopavı̄tine pus.t.ānām
. pataye namo namo
ı ı ı ı
bhavasya hetyai jagatām
. pataye namo namo
ı ı ı ı
rudrāyātatāvine ks.etrān.ām
. pataye namo namaḣ
ı ı ı ı
. pataye namo namo (namaḣ) k 2.1 k
sūtāyāhantyāya vanānām
ı ı ı ı
rohıtāya sthapataye vṙks.ān.ām
. pataye namo namo
ı ı ı ı
mantrin.e vān.ijāya kaks.ān.ām
. pataye namo namo
ı ı ı ı
bhuvam . taye vārivaskṙtāyaus.adhı̄nām. pataye namo nama
ı ı ı ı
. pataye namo namaḣ
uccairghos.āyākrandayate pattı̄nām
ı ı ı ı
. pataye namaḣ k 2.2 k
kṙtsnavı̄tāya dhāvate satvanām
6 ı
nis.am
. gathıḣ

5
ı ı ı ı ı
namaḣ sahamānāya nivyādhina āvyādhinı̄nām
. pataye namo namaḣ
ı ıı ı ı
kakubhāya nis.aṅgin.e stenānām
. pataye namo namo
ı ı ı
nis.aṅgin.a is.udhimate taskarān.ām
. pataye namo namo
ı ı ı ı
vañcate parivañcate stāyūnām. pataye namo namo
ı ı ı ı
nicerave paricarāyāran.yānām
. pataye namo namaḣ
ı ı ı
sṙkāvibhyo jighām̃
. sadbhyo mus.n.atām
. pataye namo namo
0 ı ı ı
simadbhyo naktam
. caradbhyaḣ prakṙntānām
. pataye namo nama
ı ı ı ı
. pataye namo nama (namaḣ) k 3.1 k
us.n.ı̄s.in.e giricarāya kuluñcānām
ı ı ı
is.umadbhyo dhanvāvibhyaśca vo namo nama
ı ı ı
ātanvānebhyaḣ pratidadhānebhyaśca vo namo nama
ı ı
āyacchadbhyo visṙjadbhyaśca vo namo namo
0 ı ı
syadbhyo viddhyadbhyaśca vo namo nama
ı ı ı
āsı̄nebhyaḣ śayānebhyaśca vo namo namaḣ
ı
svapadbhyo jāgradbhyaśca vo namo nama-
ı ı ı
stis.t.hadbhyo dhāvadbhyaśca vo namo namah.
ı ı
sabhābhyaḣ sabhāpatibhyaśca vo namo namo
ı ı
aśvebhyo 0śvapatibhyaśca vo namaḣ k 3.2 k
ı ıı ı
nama āvyādhinı̄bhyo vividhyantı̄bhyaśca vo namo nama
ı ı ı
. hatı̄bhyaśca vo namo namo
ugan.ābhyastṙm̃
ı ı
gṙtsebhyo gṙtsapatibhyaśca vo namo namo
ıı ı ı
vrātebhyo vrātapatibhyaśca vo namo namo
ı ı
gan.ebhyo gan.apatibhyaśca vo namo namo
ı ı ı
virūpebhyo viśvarūpebhyaśca vo namo namo
ı ı ı
mahadbhyaḣ ks.ullakebhyaśca vo namo namo
ı ı ıı ıı
rathibhyo 0rathebhyaśca vo namo namo rathebhyo (rathebhyaḣ) k 4.1 k
ı
rathapatibhyaśca vo namo namah.
ıı ı ı
senābhyaḣ senānibhyaśca vo namo namaḣ
ı ı
. grahı̄tṙbhyaśca vo namo nama
ks.attṙbhyaḣ sam
ı ı
staks.abhyo rathakārebhyaśca vo namo namaḣ
ı ıı ı
kulālebhyaḣ karmārebhyaśca vo namo namaḣ
ıı ı ı
puñjis.t.ebhyo nis.ādebhyaśca vo namo nama
ı ı ı
is.ukṙdbhyo dhanvakṙdbhyaśca vo namo namo

6
ı ı
mṙgayubhyaḣ śvanibhyaśca vo namo namaḣ
ı ı
śvabhyaḣ śvapatibhyaśca vo namaḣ k 4.2 k
ı ı ı ı ı ı
namo bhavāya ca rudrāya ca namaḣ śarvāya ca paśupataye ca
ı ı
namo nı̄lagrı̄vāya ca śitikan.t.hāya ca
ı ı ı
namaḣ kapardine ca vyuptakeśāya ca
ı ı ı
namaḣ sahasrāks.āya ca śatadhanvane ca
ı ı ı
namo giriśāya ca śipivis.t.āya ca
ı ı ı
namo mı̄d.hus.t.amāya ces.umate ca
ıı ı ı
namo hrasvāya ca vāmanāya ca
ı ı
namo bṙhate ca vars.ı̄yase ca
ı ı ı
. vṙdhvane ca k 5.1 k
namo vṙddhāya ca sam
ı ı
namo agrıyāya ca prathamāya ca
ı ı ı
nama āśave cājirāya ca
ı ı
namaḣ śı̄ghrıyāya ca śı̄bhyāya ca
ı ı ı
nama ūrmyāya cāvasvanyāya ca
ı ı ı
namaḣ srotasyāya ca dvı̄pyāya ca k 5.2 k
ıı ı ı
namo jyes.t.hāya ca kanis.t.hāya ca
ı ı ı
namaḣ pūrvajāya cāparajāya ca
ı ı ı
namo madhyamāya cāpagalbhāya ca
ı ı ı
namo jaghanyāya ca budhnıyāya ca
ı ı ı
namaḣ sobhyāya ca pratisaryāya ca
ı ı
namo yāmyāya ca ks.emyāya ca
ı ı ı
nama urvaryāya ca khalyāya ca
ı ı
namaḣ ślokyāya cā 0vasānyāya ca
ı ı ı ı ı
namo vanyāya ca kaks.yāya ca namaḣ śravāya ca pratiśravāya ca k 6.1 k
ı ı ı
nama āśus.en.āya cāśurathāya ca
ı
namaḣ śūrāya cāvabhindate ca
ı ı ı
namo varmin.e ca varūthine ca
ı ı ı
namo bilmine ca kavacine ca
ı ı ı
namaḣ śrutāya ca śrutasenāya ca k 6.2 k
ı ı ı ı ı ı
namo dundubhyāya cāhananyāya ca namo dhṙs.n.ave ca pramṙśāya ca

7
ı ı ı ı ı ı
namo dūtāya ca prahıtāya ca namo nis.aṅgin.e ces.udhimate ca
ı ı ı ı ı ı
namastı̄ks.n.es.ave cāyudhine ca namaḣ svāyudhāya ca sudhanvane ca
ı ı ı ı ı
namaḣ srutyāya ca pathyāya ca namaḣ kāt.yāya ca nı̄pyāya ca
ı ı ı ı ı
namaḣ sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca k 7.1 k
ı ı ı ı
namaḣ kūpyāya cāvat.yāya ca namo vars.yāya cāvars.yāya ca
ı ı ı ı ı ı
namo meghyāya ca vidyutyāya ca nama ı̄dhriyāya cātapyāya ca
ı ı
namo vātyāya ca res.mıyāya ca
ı ı ı
namo vāstavyāya ca vāstupāya ca k 7.2 k
ı ı ı ı ı
namaḣ somāya ca rudrāya ca namastāmrāya cārun.āya ca
ı ı ı ı ı ı
namaḣ śaṅgāya ca paśupataye ca nama ugrāya ca bhı̄māya ca
ı ı ı
namo agrevadhāya ca dūrevadhāya ca
ı ı ı ı
namo hantre ca hanı̄yase ca namo vṙks.ebhyo harıkeśebhyo
ı ı ı ı
namastārāya namaśśam
. bhave ca mayobhave ca
ı ı ı ı ı
. karāya ca mayaskarāya ca namaḣ śivāya ca
namaḣ śam
ı
śivatarāya ca k 8.1 k
ı ı
namastı̄rthyāya ca kūlyāya ca
ı ı ı
namaḣ pāryāya cāvāryāya ca
ı ı ı
namaḣ prataran.āya cottaran.āya ca
ı ı ı
nama ātāryāya cālādyāya ca
ı ı
namaḣ śas.pyāya ca phenyāya ca
ı ı ı
namaḣ sikatyāya ca pravāhyāya ca k 8.2 k

ı ı ı
nama irin.yāya ca prapathyāya ca
ı ı ı
namaḣ kim̃
. śilāya ca ks.ayan.āya ca
ı ı ı
namaḣ kapardine ca pulastaye ca
ı ı
namo gos.t.hyāya ca gṙhyāya ca
ı ı
namastalpyāya ca gehyāya ca
ı ı ı
namaḣ kāt.yāya ca gahvares.t.hāya ca
ıı ı ı
namo hradayyāya ca nives.pyāya ca
ı ı ı
namaḣ pām̃
. savyāya ca rajasyāya ca
ı ı
namaḣ śus.kyāya ca harityāya ca
ı ı
namo lopyāya colapyāya ca k 9.1 k

8
ı ı ı
nama ūrvyāya ca sūrmyāya ca
ı ı ı
namaḣ parn.yāya ca parn.aśadyāya ca
ı ı
namo 0paguramān.āya cābhighnate ca
ı ı
nama ākhkhidate ca prakhkhidate ca
ı ı ı
namo vaḣ kirikebhyo devānām̃
. hṙdayebhyo
ı ı
namo viks.ı̄n.akebhyo namo vicinvatkebhyo
ı ı ı
nama ānirhatebhyo nama āmı̄vatkebhyaḣ k 9.2 k
ı ı ı
drāpe andhasaspate darıdrannı̄lalohita |
ı ı ı
es.ām. purus.ān.āmes.ām
. paśūnām
. mā bhermāro mo es.ām
.
ı
kim . canāmamat k 10.1 k
ı ı
yā te rudra śivā tanūḣ śivā viśvāhabhes.ajı̄ |
ı ı ıı
śivā rudrasya bhes.ajı̄ tayā no mṙd.a jı̄vase k 10.2 k
ı ı ıı ı ı
. rudrāya tavase kapardine ks.ayadvı̄rāya prabharāmahe matim |
imām̃
ı ı ı ı ı
yathā naḣ śamasaddvipade catus.pade viśvam
. pus.t.am
. grāme
ı
asminnanāturam k 10.3 k
ı ı ı ı
mṙd.ā no rudrota no mayaskṙdhi ks.ayadvı̄rāya namasā vidhema te |
ı ı ı
yaccham . ca yośca manurāyaje pitā tadaśyāma tava rudra
ı
pran.ı̄tau k 10.4 k
ı ı ı
mā no mahāntamuta mā no arbhakam
.
ı ı
mā na uks.antamuta mā na uks.itam |
ı ı
mā no 0vadhı̄ḣ pitaram
. mota mātaram
. priyā mā
ı ı
nastanuvo rudra rı̄ris.aḣ k 10.5 k
ı ı ı
mānastoke tanaye mā na āyus.i mā no gos.u
ı
mā no aśves.u rı̄ris.aḣ |
ı ı ı
vı̄rānmā no rudra bhāmito 0vadhı̄rhavis.manto
ı
namasā vidhema te k 10.6 k
ı ı ı
ārātte goghna uta pūrus.aghne ks.ayadvı̄rāya
ı
sumnamasme te astu |
ı ı ı
raks.ā ca no adhı ca deva brūhyathā ca naḣ
ı ıı
śarma yaccha dvibarhāh. k 10.7 k

9
ı ı
stuhi śrutam
. gartasadam
. yuvānam
. mṙganna
ı
bhı̄mamupahatnumugram |
ı ı ı ı
mṙd.ā jaritre rudra stavāno anyante
ı ıı
asmannivapantu senāḣ k 10.8 k

ı ı ı ı ı ı
parın.o rudrasya hetirvṙn.aktu parı tves.asya durmatiraghāyoḣ |
ı ı ı
ava sthirā maghavadbhyastanus.va mı̄d.hvastokāya
ı
tanayāya mṙd.aya k 10.9 k

ı ı ı ı
mı̄d.hus.t.ama śivatama śivo naḣ sumanā bhava |
ı ı
parame vṙks.a āyudhannidhāya kṙttim . vasāna
ı ı ı
. bibhradāgahi k 10.10 k
ācara pinākam

ı ı ı
vikırida vilohita namaste astu bhagavaḣ |
ı ı ı
0
. hetayo nyamasmannivapantu tāḣ k 10.11 k
yāste sahasram̃
ı ı ı ı
sahasrān.i sahasradhā bāhuvostava hetayaḣ |
ı ı
tāsāmı̄śāno bhagavaḣ parācı̄nā mukhā kṙdhi k 10.12 k
ı ıı
sahasrān.i sahasraśo ye rudrā adhi bhūmyām |
ı ı
0
. sahasrayojane vadhanvāni tanmasi k 11.1 k
tes.ām̃

ı ı ıı ı ı
asminmahatyarn.ave 0ntarıks.e bhavā adhı k 11.2 k
ı ıı ı
nı̄lagrı̄vāḣ śitikan.t.hāḣ śarvā adhaḣ ks.amācarāḣ k 11.3 k
ı ı ı
. rudrā upaśritāḣ k 11.4 k
nı̄lagrı̄vāḣ śitikan.t.hā divam̃
ı ı ı ı
ye vṙks.es.u saspiñjarā nı̄lagrı̄vā vilohitāḣ k 11.5 k
ı ı ı
ye bhūtānāmadhıpatayo viśikhāsaḣ kapardinaḣ k 11.6 k
ı ı ı ı ı
ye annes.u vividhyanti pātres.u pibato janān k 11.7 k
ı ı ı
. pathiraks.aya ailabṙdā yavyudhaḣ k 11.8 k
ye pathām
ı ı ı ı
ye tı̄rthānı pracaranti sṙkāvanto nis.aṅgin.ah. k 11.9 k
ı ı ı ı
. saśca diśo rudrā vıtasthire |
ya etāvantaśca bhūyām̃
ı ı
0
. sahasrayojane vadhanvāni tanmasi k 11.10 k
tes.ām̃
ı ı ıı 0 ı
namo rudrebhyo ye pṙthivyām . ye ntarıks.e
ı ı
ye divi yes.āmannam
. vāto vars.amis.avastebhyo daśa
ı ı ı
prācı̄rdaśa daks.in.ā daśa pratı̄cı̄rdaśodı̄cı̄rdaśordhvāstebhyo

10
ı ı
namaste no mṙd.ayantu te yam
. dvis.mo yaśca no dves.t.i
ı
. vo jambhe dadhāmi k 11.11 k
tam

ı ı ı
tryam
. bakam . pus.t.ivardhanam |
. yajāmahe sugandhim
ı ı ı ıı
urvārukamıva bandhanānmṙtyormuks.ı̄ya mā 0mṙtāt k 1 k

ı
yo rudro agnau yo apsu ya os.adhı̄s.u |
ı
yo rudro viśvā bhuvanā 0 0viveśa
ı ı
tasmaı rudrāya namo astu k 2 k

ı ı ı ı
tamu s.t.uhi yaḣ svis.uḣ sudhanvā yo viśvasya ks.ayati bhes.ajasya |
ıı ıı ı ıı ı
yaks.vāmahe saumanasāya rudram
. nabhobhirdevamasuram
.
duvasya k 3 k

ı ı
ayam
. me hasto bhagavānayam . me bhagavattaraḣ |
ıı ıı 0 ı
ayam . śivābhımarśanaḣ k 4 k
. me viśvabhes.ajo yam̃
ı ı ı ı
. pāśā mṙtyo martyāya hantave |
ye te sahasramayutam
ı ı
tān yajñasya māyayā sarvānava yajāmahe |
ı ıı
mṙtyave svāhā mṙtyave svāhā k 5 k

ı
om. namo bhagavate rudrāya vis.n.ave mṙtyurme pāhi |
ı
. granthirasi rudro mā viśāntakaḣ |
prān.ānām
ıı
tenānnenāpyāyasva k 6 k
ı
namo rudrāya vis.n.ave mṙtyurme pāhi k
sadāśivom k

ı
k om
. śāntiḣ śāntih. śāntıḣ k

k iti śrı̄kṙs.n.ayajurvedı̄ya taittirı̄ya sam


. hitāyām
.
caturthakān.d.e pañcamaḣ prapāt.hakaḣ k

z z z z z z z z z z

11
k camakapraśnah. k
ı ı ı ı
. giraḣ |
Om̃ agnāvis.n.ū sajos.asemāvardhantu vām
ı ı
dyumnairvājebhirāgatam k

ı ı ı ı
vājaśca me prasavaśca me prayatiśca me prasıtiśca me
ı ı ı ı
dhı̄tiśca me kratuśca me svaraśca me ślokaśca me
ı ı ı ı
śrāvaśca me śrutıśca me jyotıśca me suvaśca me
ı ı ı
prān.aśca me 0pānaśca me vyānaśca me 0suśca me
ı ı ı ı
cittam. ca ma ādhı̄tam . ca me vākca me manaśca me
ı ı ı ı ı
. ca me daks.aśca me balam
caks.uśca me śrotram . ca ma ojaśca me
ı ı ı ı ı
sahaśca ma āyuśca me jarā ca ma ātmā ca me tanūśca me
ı ı ı ı
śarma ca me varma ca me 0ṅgāni ca me 0sthānı ca me
ı ı
. s.i ca me śarı̄rān.i ca me k 1 k
parūm̃

ı ı ı
. ca ma ādhıpatyam
jyais.t.hyam . ca me manyuśca me
ı ı ı ı ı
bhāmaśca me 0maśca me 0mbhaśca me jemā ca me mahimā ca me
ı ı ı ı
varimā ca me prathimā ca me vars.mā ca me drāghuyā ca me
ı ı ı ı
vṙddham. ca me vṙddhıśca me satyam . ca me śraddhā ca me
ı ı ı ı ı
jagacca me dhanam . ca me vaśaśca me tvis.ıśca me krı̄d.ā ca me
ı ı ı ı
. ca me janis.yamān.am
modaśca me jātam . ca me
. ca me sūktam
ı ı ı ı
. ca me vittam
sukṙtam . ca me vedyam . ca me bhūtam
. ca me
ı ı ı
bhavis.yacca me sugam . ca me supatham . ca ma
ı ı
ṙddham. ca ma ṙddhıśca me
ı ı ı
. ca me kl.ptıśca me matiśca me sumatiśca me k 2 k
kl.ptam

ı 0 ı ı ı
śam
. ca me mayaśca me priyam
. ca me nukāmaśca me
ı ı ı ı
kāmaśca me saumanasaśca me bhadram . ca me śreyaśca me
ı ı ı ı
vasyaśca me yaśaśca me bhagaśca me dravın.am
. ca me
ı ı ı ı
yantā ca me dhartā ca me ks.emaśca me dhṙtıśca me
ı ı ı ı
viśvam
. ca me mahaśca me sam
. vicca me jñātram
. ca me
ı ı ı ı ı
. ca me layaśca ma ṙtam
sūśca me prasūśca me sı̄ram . ca me
ı ı ı
0 0 0
mṙtam
. ca me yaks.mam
. ca me nāmayacca me jı̄vātuśca me
0 0 ı ı ı
dı̄rghāyutvam. ca me namitram . ca me bhayam . ca me sugam
. ca me
ı ı ı
śayanam . ca me sūs.ā ca me sudinam. ca me k 3 k

12
ı ı ı ı
ūrkca me sūnṙtā ca me payaśca me rasaśca me
ı ı ı ı
ghṙtam . ca me madhu ca me sagdhıśca me sapı̄tiśca me
ı ı ı ı
kṙs.iśca me vṙs.t.ıśca me jaitram. ca ma audbhıdyam
. ca me
ı ı ı ı
rayiśca me rāyaśca me pus.t.am
. ca me pus.t.ıśca me
ı ı ı ı
vibhu ca me prabhu ca me bahu ca me bhūyaśca me
0 ı ı ı ı
pūrn.am
. ca me pūrn.ataram
. ca me ks.ıtiśca me kūyavāśca me
ı ı ı ıı ıı
0 0
nnam . ca me ks.ucca me vrı̄hayaśca me yavāśca me mās.āśca me
ıı ı ıı ıı
tilāśca me mudgāśca me khalvāśca me godhūmāśca me
ıı ı ı
0
. gavaśca me n.avaśca me
masurāśca me priyam
ıı ıı
śyāmākāśca me nı̄vārāśca me k 4 k
ı ı ı ı
aśmā ca me mṙttıkā ca me girayaśca me parvatāśca me
ı ı ı
sikatāśca me vanaspatayaśca me hiran.yam
. ca me
0 ı ı ı ı
yaśca me sı̄sam . ca me
. ca me trapuśca me śyāmam
0 ı ı ı ı
loham. ca me gniśca ma āpaśca me vı̄rudhaśca ma
ı ı 0 ı
os.adhayaśca me kṙs.t.apacyam
. ca me kṙs.t.apacyam
. ca me
ı ı ı ı ı
grāmyāśca me paśava āran.yāśca yajñena kalpantām . ca me
. vittam
ı ı ı
vittıśca me bhūtam
. ca me bhūtıśca me
ı ı ı ı
vasu ca me vasatiśca me karma ca me śaktıśca me
0 ı ı ı ı
rthaśca ma emaśca ma itıśca me gatıśca me k 5 k
ı ı ı ı
agniśca ma indraśca me somaśca ma indraśca me
ı ı ı ı
savitā ca ma indraśca me sarasvatı̄ ca ma indraśca me
ı ı ı ı
pūs.ā ca ma indraśca me bṙhaspatıśca ma indraśca me
ı ı ı ı
mitraśca ma indraśca me varun.aśca ma indraśca me
ı ı ı ı
tvas.t.ā ca ma indraśca me dhātā ca ma indraśca me
ı ı ı ı
vis.n.uśca ma indraśca me 0śvinau ca ma indraśca me
ı ı ı ı
marutaśca ma indraśca me viśve ca me devā indraśca me
ı ı ı ı
pṙthivı̄ ca ma indraśca me 0ntarıks.am
. ca ma indraśca me
ı ı ı ı
dyauśca ma indraśca me diśaśca ma indraśca me
ı ı ı ı
mūrdhā ca ma indraśca me prajāpatiśca ma indraśca me k 6 k
ı ıı ı
0 0
am̃
. śuśca me raśmiśca me dābhyaśca me dhıpatiśca ma
0 ı ı ı
upām̃
. śuśca me ntaryāmaśca ma aindravāyavaśca me
ı ı ı
maitrāvarun.aśca ma āśvinaśca me pratiprasthānaśca me

13
ı ı ı ı
śukraśca me manthı̄ ca ma āgrayan.aśca me vaiśvadevaśca me
ı ı ı
dhruvaśca me vaiśvānaraśca ma ṙtugrahāśca me
ıı ı ı
0
tigrāhyāśca ma aindrāgnaśca me vaiśvadevaśca me
ıı ı ı
marutvatı̄yāśca me māhendraśca ma ādityaśca me
ı ı ı
sāvitraśca me sārasvataśca me paus.n.aśca me
ı ı
pātnı̄vataśca me hāriyojanaśca me k 7 k

ı ı ı ı
idhmaśca me barhiśca me vedıśca me dhis.n.ıyāśca me
ı ı ı ı
srucaśca me camasāśca me grāvān.aśca me svaravaśca ma
ı ı ı
uparavāśca me 0dhis.avan.e ca me dron.akalaśaśca me
ı ı ı
vāyavyāni ca me pūtabhṙcca ma ādhavanı̄yaśca ma
ıı ı ı ı
āgnı̄dhram . ca me gṙhāśca me sadaśca me
. ca me havirdhānam
ıı ı ı
purod.āśāśca me pacatāśca me 0vabhṙthaśca me
ı
svagākāraśca me k 8 k

ı ı ı ı
agniśca me dharmaśca me 0rkaśca me sūryaśca me
ı ı ı
prān.aśca me 0śvamedhaśca me pṙthivı̄ ca me 0dıtiśca me
ı ı ı ı ı
ditıśca me dyauśca me śakvarı̄raṅgulayo diśaśca me
ı ı ı ı
yajñena kalpantāmṙkca me sāma ca me stomaśca me
ı ı ı ı ı
yajuśca me dı̄ks.ā ca me tapaśca ma ṙtuśca me vratam
. ca me
ıı ı ı ı
0
horātrayorvṙs.t.yā bṙhadrathantare ca me yajñena kalpetām k 9 k
ıı ı ı ı
garbhāśca me vatsāśca me tryavıśca me tryavı̄ ca me
ı ı ı
dityavāt. ca me dityauhı̄ ca me pañcāviśca me
ı ı ı
pañcāvı̄ ca me trivatsaśca me trivatsā ca me
ı ı ı ı
turyavāt. ca me turyauhı̄ ca me pas.t.havāt. ca me pas.t.hauhı̄ ca ma
ı ı ı ı
uks.ā ca me vaśā ca ma ṙs.abhaśca me vehacca me
0 ı ı ı ı
nad.vāñca me dhenuśca ma āyuryajñena kalpatām .
ı ı
prān.o yajñena kalpatāmapāno yajñena kalpatām
.
ı ı ı
vyāno yajñena kalpatām
. caks.uryajñena kalpatām̃
.
ı ı ı ı
śrotram
. yajñena kalpatām
. mano yajñena kalpatām
.
ı ı
vāgyajñena kalpatāmātmā yajñena kalpatām
.
ı
yajño yajñena kalpatām k 10 k
ı ı ı ı
ekā ca me tisraśca me pañca ca me sapta ca me

14
ı ı ı ı
nava ca ma ekādaśa ca me trayodaśa ca me pañcadaśa ca me
ı ı ı
saptadaśa ca me navadaśa ca ma ekavim̃
. śatiśca me
ı ı
trayovim̃
. śatiśca me pañcavim̃. śatiśca me
ı ı
saptavim̃
. śatiśca me navavim̃. śatiśca ma
ı ı
ekatrim̃
. śacca me trayastrim̃
. śacca me
ı ı
catasraśca me 0s.t.au ca me
ı ı
dvādaśa ca me s.od.aśa ca me
ı ı ı
0
. śatiśca me caturvim̃
vim̃ . śatiśca me s.t.āvim̃
. śatiśca me
ı ı ı
dvātrim̃
. śacca me s.at.trim̃ . śacca me
. śacca me catvarim̃
ı 0 ı
catuścatvārim̃
. śacca me s.t.ācatvārim̃
. śacca me
ı ı ı ı
vājaśca prasavaścāpijaśca kratuśca suvaśca mūrdhā ca
ı ı
vyaśnıyaścāntyāyanaścāntyaśca bhauvanaśca
ı ı
bhuvanaścādhıpatiśca k 11 k
ı ı ı ı
Om̃ id.ā devahūrmanuryajñanı̄rbṙhaspatırukthāmadānı
ı ıı ı
. sis.adviśvedevāḣ sūktavācaḣ pṙthıvimātarmā
śam̃
ı ı ı ı
mā him̃
. sı̄rmadhu manis.ye madhu janis.ye madhu vaks.yāmi
ı ı ı
madhu vadis.yāmi madhumatı̄m
. devebhyo vācamudyāsam̃
.
ıı ıı ı ı
śuśrūs.en.yām . mā devā avantu
. manus.yebhyastam
ı ı
śobhāyaı pitaro 0numadantu k

ı
k Om̃ śāntiḣ śāntih. śāntıḣ k

k iti śrı̄ kṙs.n.ayajurvedı̄ya taittirı̄ya sam


. hitāyām
.
caturthakān.d.e saptamaḣ prapāt.hakaḣ k

z z z z z z z z z z

Send corrections to Dr. P. P.Narayanaswami at swami@math.mun.ca

15

You might also like