Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

का:

का:दशमी
:दशमी
दशमी
् (कोडसंा-
सं ृतम( ा-122)
122)
अयोजना
अयोजना-2018-
2018-19
19

समयः– ्
समयः–होराऽयम




स%ू
स%ूणा(ाः–
ाः–80
80

-् 
अवधात+म-


1. अ-ामअयोजनायां
ूद/ािनउ/रािणिनदशा(2कािनसि3।ूद/ािनउ/रािणअितिर5ािप

स7भा(नसारम ्
अ:ािनउ/रािणभिवत ् ि3।
मु अह(
ु दे =ोके वाआधािरताःू?ाःअवबोधा2काःसि3।अतःिवAाBथनःअन;े
2. अन;े ु दे ूद/शDानांEाने

समभाव-पया(यवाची-शDानांूयोगंकतH ु शIुवि3।तदथ(मअाःदे
याः।यिदिवAाBथनःउ/रदान-समये
ु िवभJीनांवचनानांूयोगंनकुवि( 3तBहअंशतःअाःकत(नीयाःनतस%ू
समिचतानां ु णा(ाः।
ु णव( त(: ै+ाकरणा2क-ूयोगायचअनपाततःअाःकत(
3. ऽिटपू ु ु
नीयाःनतस%ू
णा(ाः।
ु Qःउ/रेQःअिपअाःदेयाः।
4. आंिशक-Pासमिचते

5. ‘ख’खVडे(रचना2क-कायW)वाXरचनाूमखानत ु
वाXसौ7य( ्
-तZम।अतःआं ु अिप
िशकवाXश[ये
अाःदेयाः।
6.यिदछाऽःअितिरJ- ्
यिदछाऽःअितिरJ-ू?ानामउ/रािणिलखिततBहछाऽिहताययऽअिधकाःअाःदातं ु शX3ेताशानां
ू?ानां ्
ू?ानांमू_ानंकरणीयम।यथािचऽवण(नेप`वाXानां ्
लेखनमअभीaं
परंछाऽःयिदसbवाXािनिलखित
छाऽःयिदसbवाXािनिलखित
तBहतऽके
तBहतऽके वलंूथम- ु
ूथम-प`वाXानांनअिपतयािनवाXािनउ/मािनसि3ते ्
।
षांमू_ानंकरणीयम।
7.ू?िनमा(
7.ू?िनमा(ण-ू?े½ ,½अhू?वाचकिचiाय।परंसjक-् ू?िनमा(णं 
नायअिf,½
½अःवाXलेखनायअिf 
तदाएवू?वाचकिचi-कृ
तदाएवू?वाचकिचi-कृ तेअाःूदेयाः।
ाः।)

ू?सlा
ू?सlा
lा खVडः
खVडः
खVडः अाः
अाः
‘
‘क’खVडः
’खVडः
खVडः 10अाः
अाः
अपिठत-अवबोधनम्
अपिठत
अपिठत-
1.
अ एकपदेनउ/रत– 
अ        ½×4=2
½×4=2
 (i)धिनकयोः 
(ii)धिनक:
(iii):ायालयम ् 

(iv)लंpqकािण/लpqकािण 

1
(v)धन-ूतम ् 1x2=2
1x2=2
ब पूण (वाXेनिलखत
ब िलखत        

् ्
 (i)धिनक::ायाधीशमअवदत-भो:!मvशा:लpqकाणांदातार:ल(भा:एव।

(ii):ायाधीश:धिनकमअवदत ्
-ल-लpqकाणां ्
दातार:कदािचतअ:ेअिप 

भवेय:पर3 ु
लpqकाणां
िनराक/ा(र:मvशा:अ:ेिवरला:एव।अत: 

कृ पयाग;त।:ायEानं ु
मिलनंमाकरोत।

(iii)एकःधिनकःअिच3यत–अहं लंpqकािण:ायाधीशायउxोचpपेण 
ददािमइित। 

स
सयथािनदWशमउ/रत्
उ/रत          1×4=4
1×4=4
 (i)(ग)आfाम ्

(ii)(ख)धिनकः
(iii) (ख)धिनकः 
(iv) (क)धिनकाय 

(v) (ख)बु[ः
 
दअ-अन;े
ु द-कृ तेउपयJंु शीष(कं सं ृतेनिलखत
िलखत    

:ायाधीशः/ूामािणक-:ायाधीशःअथवाअ:ःअिपकिhतउपय ु
Jशीष(कः 2
् ित।
भिवतमु अह(

‘ख’खVडः
’खVडः
खVडः 15अाः
15अाः
रचना2क-काय(म ्
रचना2क
रचना2क-
2. 2. पऽ- ् 
पऽ-लेखनम        ½x10=5
(i)ूेरणे     (ii)स|ेहम ्
(iii)पया(वरणिदवसः    (iv)उvािहताः
(v)आरोपणे     (vi)हरीितमा
(vii)माग(म्     (viii)आरोिपतव3ः
(ix)ूशंसाम ्    
(x)वातावरण-

3.
3. िचऽवण(नम ्           2×5=10
 2×5=10
ु िa+ा ।
अऽ छाऽेQः संिbवाXरचना अपेिता वत(ते । के वलं  वाXशि[ः

2
ु  ् उ~ेँयं वाXरचना अिf । वाXं दीघ(म ् अिf अथवा
अ- ू?- ूमखम

लघःइितमहZपू ्
णH नािf।ूितवाXमएकःअःभाव-कृ ते एकःअःच

+ाकरणPा श[तािनिम/ं
 िनधा(िरतः अिf। मूषायां ूद/ाः शDाः
सहायताथH सि3 । छाऽः तेषां वाXेषु ूयोगं कुया(दवे  इित अिनवायH नािf ।
छाऽः ‚मेधया अिप वाXािन िनमा(तं ु शIोित । मूषायां ूद/ानां शDानां
िवभिJ-पिरवृƒअिपवाXिनमा(णं शXते।

अथवा
अथवा
ु दलेखनम ्
अन;े 
अयं िवक„ः सवWQः अिf । छाऽाः मूषायां ूद/ानां शDानां िवभिJ-
पिरवृƒअिपवाXिनमा(णं कतH ु शIुवि3।अतःअाःदेयाः।अ… ैू?ाय

अिप१०अाःिनधा(िरताःसि3।ूƒेकंवाXिनिम/मअˆयम ्
इित।

‘ग’खVडः
’खVडः
खVडः 25अाः
अाः
ु J-
अनूय J ् 
ु -+ाकरणम
 
4.
4. सि‰/सि‰;ेदः      
    1×4=4
1×4=4
(i) ने+अनम्
(ii) िपपासाकुलः
ु दम्
(iii) अन+छे
(iv) शरीरEोमहान्
(v) जागpकोऽहम्
(पूणत( याअाःन:ूनीकरणीयाः,
ीकरणीयाः,अं
,अंशतःअाःदेयाः।)
ाः।)

5. /िवमहः
समासः/
समासः/िवमहः          1x4=4
(i) (ख)रामलणौ   
(ii) ्
(ग)सटमआपŽम्
(iii) (ख)जल-अभावः
(iv) (क)अिववेकः
(v) (क)नीलं गगनम ्
् यिदछाऽाःके वलमउ/रािणिलखि3तदाअिपपू
(अि…नू?े ् ाः।))
णा(ःअाःदेयाः।

3
6. ित-ूƒयः 
ूकृ ित-          1×4=4
(i) (ख)…ृ+त+त ्
(ii) (ग)शिJमान ्
(iii) (ग)योग+इिन
(iv) (क)ूसŽा 
(v) ्
(ग)महत+ 
् यिदछाऽाःके वलमउ/रािणिलखि3तदाअिपपू
(अि…नू?े ्
उ/रािणिलखि3तदाअिपपू ाः।))
णा(ःअाःदेयाः। 

7. वा5पिरवत(न–
वा5पिरवत(न–        1×3=3
(i) आगjते
(ii) त ैः
(iii) सं ृतम्
् यिदछाऽाःके वलमउ/रािणिलखि3तदाअिपपू
(अि…नू?े ्
उ/रािणिलखि3तदाअिपपूणा(ःअाःदेयाः।)
ाः।)
अथवा
(क)बालके नमामःगjते।
(ख) अक( ःलेखौिलखित।
ु ःिचऽािणँय3े।
(ग) यवकै

8. समयः
समयः-          ½×4=2
(क) साध (-प`वादने
(ख) सपाद-षादने
(ग)पादोन-अaवादने
(घ)  िˆवादने
(ङ) साध (-अaवादने

9. अ+यािन-
अ+यािन-           1x4=4
(क)  एव
(ख) तदा
(ग)  नूनम ्
(घ)  ु 
परा
(ङ) िकमथ(म ्

  

4
10. अशि[-
ि[ ् - 
ु -संशोधनम-         1×4=4
(क) खादित
(ख) ’ः
(ग) तत्
(घ) वयम ्
(ङ) ग;ित

‘
‘घ’खVडः
’खVडः
खVडः 30अाः
अाः

पिठत
पिठत- ्
पिठत-अवबोधनम

11. गAांशः 1×2=2


1×2=2
.एकपदेनउ/रत
अ.एकपदे उ/रत।       

ु षु
(क)‚-गाऽेष/गाऽे      
(ख)दानशालासु 
(ग)ब“धनलाभेन 
 
ब.पूणव( ाXेनउ/रत
उ/रत-        2×1=2
2×1=2

ु •िपिनरास–Jिव”ायसकलं ॄ˜ाVडं+ाकुलं सातम।
(क)रा”ः‚ेषगाऽे

(ख)अBथनांिवरलसंांिवलोXराजाअिच3यत–“ममअBथनf ु 

धनलाभमाऽेणस3ोषंभज3े।नूनं तेदानवीराःसौभाšयशािलनःयान् 
याचकाःशरीर-अ›ािनअिपयाच3े”|
  
भािषककाय(म--्  
स.भािषककाय(म        
½×4=2
(i)(ख)रा”े
(ii)(ग)राजा
(iii)(क)याचकानाम ् 
(iv)(क)याच3े
(v)(ख)”ाा

12. पAांशः
ः 1x2=2
1x2=2
अ.एकपदेनउ/रत-
उ/रत-       

(i)वायोः/वायोिरव
(ii)मनः 

5
(iii)कृ žम ् 

.पूण (वाXेनउ/रत
ब.पू उ/रत--        2x1=2
(क)अि…न=ोके ् (ु
अजन:कृ žंसŸोधयित।

(ु
(ख)मनसःिनमहंअजनःस ु
 रं म:ते।
 ½x4
½x4=2
स.िनदW ु
.िनदWशानसारम ्
उ/रत-
उ/रत-       
(i) (स)मनसे    
(ii)(ब)म:े  
(iii)(ब)मन:

(iv)(स)स रम्
(v)(अ)ूमािथ

13. ना¡ांशः 
अ.एकपदे
एकपदेनउ/रत
उ/रत।       
1x2=2
1x2=2
(क)िौिणना/िौणपऽेु ण/अ’¢ा£ा      
(ख)पापकमा(/पापी  
(ग)िौपदी 
ब.पूणव( ाXेनउ/रत
उ/रत।       

(क)यिधि¤रः,भीमःिौपदीचप ु
ऽस3bाःआसन ्
। 2×1=2
2×1=2
(ख)वीरजननी/िौपदीशोिचतं ु नअह(ित। 

स.ूद/िवक„ेQःउिचतमउ/रं् िचािलखत--
िचािलखत     ½×4=2
(i)(ग)शोकः   
(ii)(ख)िौपA ै
(iii)(क)पापकमा(   
(iv)(ख)ध ैय(म ्
(v)(ख)अि¥ः

14.  ् (½अःवाXलेखनायअिf
ू?िनमा(णम।( नायअिf,½
,½अhू?वाचकिचiाय।
अhू?वाचकिचiाय। 1×4=4
(परंसjक-् ू?िनमा(णं भविततदाएवू?वाचकिचi-कृ ाः))
भविततदाएवू?वाचकिचi-कृ तेअाःूदेयाः
(क) के न       
(ख) कित
(ग)कुऽ/कास

6
(घ) कदा/कि…न्
(ङ) क-

15. ु अधोिलिखत=ोकˆय- अ¦यंपूरयत


मूषातःसमिचतपदािनिचाअधोिलिखत=ोकˆय-
िचतपदािनिचा यत-- ½×4
½×4=
×4=2
I.अ¦यः- (i)भारित(ii)अपूवः( 
अ¦यः-(

 ्
(iii)वृि[म(iv)स`यात्
½×4
½×4=
×4=2
II.अ¦यः–(i)एषा
अ¦यः  ु
 (ii)अधना
(iii)अऽ  (iv)मोद3ाम ्
III.अ¦य
अ¦य:
अ¦य:-
:-(i)बमश:  
(ii)िवAानाम
 ्

 (iii)धन-
 
  
  त:ु 
(iv)हे


16. अधोिलिखतानां ु भावंिवक„ेQःिचािलखत–


अधोिलिखतानांकथनानांसमिचतं ःिचािलखत–   1×4=4
ु ा
1.(क)ौ
2.(ख)अलौिककम ्
3.(ग)सदाचरणम ्
ु शम ्
4.(ख)चतथाH
5.(ख)ƒा©म ्

--000--------0000------------------000000------------------0000------000--

You might also like