Download as rtf, pdf, or txt
Download as rtf, pdf, or txt
You are on page 1of 29

अथ यमस्ममृततत

शश्रीगणणेशशायनमत
अथ पशायतशश्चित्तवणर्णनमम
अथशाततो ह्यस्य धमर्णस्य पशायतशश्चित्तशातभिधशायकमम
श्चिततुणशार्णमतपि वणशानर्ण शानां धमर्णशशासनां पवत्तर्णतणे १
जलशाग्न्यद्वतु न्धनभ्रष्टशात पब्रज्यशानशनच्यततु शात
तवषपपितनपशायशसघशातच्यततु शाशश्चि यणे २
सवर्वे तणे पत्यवतसतशात सवर्णलतोकवतहिष्कमृ तशात
श्चिशान्दशा यणणेन शतुध्यतन्त तप्तकमृ च्छछ द्वयणेन वशा ३
उभियशावतसतशात पिशापिशा यणेऽगशाम्यशरणच्यततु शात
इन्दद्वतु यणेन शतुध्यतन्त दत्त्वशा धणेनतुनां तथशा वमृषमम ४
गतोब्रशाह्मणहिननां दग्धशा ममृतमतुद्वन्धनणेन श्चि
पिशाशनां तस्ययैव तछत्त्वशा ततु तप्तकमृ च्छछ नां समशाश्चिरणेतम ५
कमृ तमतभिरर्णणसनांभिभूतयैमर्णतक्षिकशाशवतोपिधशातततत
कमृ च्छछ शारर्द्धं सनांपकतुवर्वीत शक्त्यशा ददशात्ततु दतक्षिणशामम ६
ब्रशाह्मणस्य मलद्वशारणे पिभूयशतोतणतसम्भिवणे
कमृ तमभितुक्तरणणे ममौञश्रीहितोमणेन स तवशतुध्यतत ७
यत क्षितत्रियस्तथशा वयैशयत शभूद शश्चिशाप्यनतुलतोमजत
जशात्वशा भितुङ्क्तणे तवशणेषणेण श्चिरणेचशान्दशा यणनां रतमम ८
कतुककटशाण्डपमशाणन्ततु गशासञ्च पिररकल्पियणेतम
अन्यथशाहिशारदतोषणणे न स तत्रि तवशतुध्यतत ९
एकयै कनां वरर्णयणेच्छतु कणे कमृ ष्णपिक्षिणे श्चि हशासयणेतम
अमशावशास्यशानां न भितुञश्रीत एष श्चिशान्दशा यणतोतवतधत १०
सतुरशान्यमदपिशानणेन गतोमशानांसभिक्षिणणे कमृ तणे
तप्तकमृ च्छछ ञ्चरणेतद्वपस्यत्पिशापिस्ततु पणशयतत ११
पशायतशश्चित्तणे ह्यतुपिकशान्तणे कतशार्ण यतद तवपिदतणे
पिभूतस्तदहिरणेवशातपि इहिलतोकणे पिरत्रि श्चि १२
यशावदणेकत पिमृथकम द व्यत पशायतशश्चित्तणेन शतुध्यतत
अपिरशास्तणे न श्चि स्पिमृशयशास्तणेऽतपि सवर्वे तवगतहिर्णतशात १३
अभितोज्यशाशश्चिशापततगशाह्यशा असनांपिशाठशा तववशातहिनत
पिभूयन्तणेऽनतुरतणे श्चिश्रीणर्वे सवर्वे तणे ऋक्थभिशातगनत १४
ऊनयैकशादशवषर्णस्य पिञ्चवषशार्णतम पिरस्य श्चि
पशायतशश्चित्तनां श्चिरणेदम भ्रशातशा तपितशा वशान्यतोऽतपि बशान्धवत १५
अततोबशालतरस्यशातपि नशापिरशाधतो न पिशातकमम
रशाजदण्डतो न तस्यशातस्त पशायतशश्चित्तनां न तवदतणे १६
अशश्रीतश्रीयर्णस्य वषशार्णतण बशालतोवशाप्यभूनषतोडशत
पशायतशश्चित्तशाधर्णमहिर्णतन्त तसयतोरतोतगण एव श्चि १७
अस्तनांगततो यदशा सभूयर्णशश्चिशाण्डशालरजकतसयत
सनांस्पिमृषशास्ततु तदशा कयै तशश्चितम पशायतशश्चित्तनां कथनां भिवणेतम १८
जशातरूपिनां सतुवणर्णञ्च तदवशानश्रीतनां श्चि यज्जलमम
तणेन स्नशात्वशा श्चि पिश्रीत्वशा श्चि सवर्वे तणे शतुश्चियत स्ममृतशात १९
दशासनशातपितगतोपिशालकतुलतमत्रिशारर्णसश्रीररणत
एतणे शभूदणे षतु भितोज्यशानशा यशश्चिशात्मननां तनवणेदयणेतम २०
अननां शभूद स्य भितोज्यनां वशा यणे भितुञन्त्यबतुधशा नरशात
पशायतशश्चित्तनां तथशा पशाप्तनां श्चिरणेचशान्दशा यणनां रतमम २१
पशाप्तणे द्वशादशमणे वषर्वे यत कन्यशानां न पयच्छतत
मशातस मशातस रजस्तस्यशात तपितशा तपिबतत शतोतणतमम २२
मशातशा श्चियैव तपितशा श्चियैव ज्यणेषतोभ्रशातशा तथयैव श्चि
त्रियस्तणे नरकनां यशातन्त दृष्टशा कन्यशानां रजस्बलशामम २३
यस्तशानां तववशाहियणेतम कन्यशानां ब्रशाह्मणतो मदमतोतहितत
असनांभिशाष्यतो ह्यपिशाङ्क्तणेयत स तवपतो वमृषलश्रीपिततत २४
वन्ध्यशा ततु वमृषलश्री जणेयशा वमृषलश्री ततु ममृतपजशात
शभूदश्री ततु वमृषलश्री जणेयशा कतुमशारश्री ततु रजस्वलशा २५
यतम करतोत्यणेकरशात्रिणेण वमृषलश्रीसणेवनशादम तद्वजत
तदयैक्षिभितुगम जपितनत्यनां तत्रितभिवर्णषर्षैव्यर्णपितोहितत २६
स्ववमृषनां यशा पिररत्यज्यशान्यवमृषणेण वमृहिस्पिततत
वमृषलश्री सशा ततु तवजणेयशा न शभूदश्री वमृषलश्री भिवणेतम ७२
वमृषलश्रीफणेनपिश्रीतस्य तनतशवशासतोपिहितस्य श्चि
तस्यशाञ्चवयै पसभूतस्य तनष्कमृ ततनर्षैव तवदतणे २८
तशवत्रिकतुषश्री तथशा श्चियैव कतुनखश्री शयशावदन्तकत
रतोगश्री हिश्रीनशाततररक्तशाङत तपिशतुनतोमत्सरस्तथशा २९
दभितु र्णगतो तहि तथशा षण्डत पिशाषण्डश्री वणेदतनन्दकत
हियैततुकत शभूद यशाजश्री श्चि अयशाज्यशानशाञ्च यशाजकत ३०
तनत्यनां पततगहिणे लतुब्धतोयशाश्चिकतोतवषयशात्मकत
शयशावदन्ततोऽथ वयैदशश्चि असदशालशापिकस्तथशा ३१
एतणे शशारणे श्चि दशानणे श्चि वजर्णनश्रीयशात पयत्नतत ३२
तततोदवणे लकशश्चियैव भिमृतकतोवणेदतवकयश्री
एतणे वज्यशार्णत पयत्नणेन एतदशास्वततरब्रवश्रीतम ३३
एतशातनयतोजयणेदस्ततु हिव्यणे कव्यणे श्चि कमर्णतण
तनरशाशशात तपितरस्तस्य यशातन्त दणेवशामहितषर्णतभित ३४
अगणे मशातहितषकनां दृष्टशा मध्यणे ततु वमृषलश्रीपिततमम
अन्तणे वशाधतुर्णतषकनां दृष्टशा तनरशाशशात तपितरतोगतशात ३५
मतहिषश्रीत्यच्तु यतणे भिशायशार्ण यशा श्चियैव व्यतभिश्चिशाररणश्री
तशानम दतोषशानम क्षिमतणे यस्ततु स वयै मशातहितषकत स्ममृतत ३६
समशाघर्णन्ततु समतुरत्मृ य महिशाघर्द्धं यत पयच्छतत
स वयै वशाधतुर्णतषकतोनशाम ब्रह्मवशातदषतु गतहिर्णतत ३७
यशावदष्तु णनां भिवत्यननां यशावदञतु तन्त वशाग्यतशात
अशनतन्त तपितरस्तशावदशावनतोक्तशा हितवगतुर्णणशात ३८
हितवगतुणर्ण शा न वक्तव्यशात तपितरतो यत्रि ततपिर्णतशात
तपितमृतभिस्ततपिर्णतयैत पिशश्चिशाद्वक्तव्यनां शतोभिननां हितवत ३९
यशावततो गसतणे गशासशानम हिव्यकव्यणेषतु मन्त्रितवतम
तशावततोगसतणे तपिण्डशानम शरश्रीरणे ब्रह्मणत तपितशा ४०
उतच्छषतोतच्छषसनांस्पिमृषत शतुनशा शभूदणे ण वशा तद्वजत
उपितोष्य रजमश्रीमणेकशानां पिञ्चगव्यणेन शतुध्यतत ४१
अनतुतच्छषणेन सनांस्पिमृषणे स्नशानमशात्रिनां तवधश्रीयतणे
तणेनयैवतोतच्छषसनांस्पिमृषत पशाजशापित्यनां समशाश्चिरणेतम ४२
यशावतद्वपशा न पिभूज्यन्तणे सम्भितोजनतहिरण्यकयै त
तशावचश्रीणरर्ण तस्यशातपि तत्पिशापिनां न पणशयतत ४३
यद्वणेतषतनां कशाकबलशाकतश्चिलयैरमणेध्यतलप्तनां ततु भिवणेच्छरश्रीरमम
गशात्रिणे मतुखणे श्चि पतवशणेच सम्यकम स्नशानणेन लणेपितोपिहितस्य शतुतरत ४४
ऊध्वर्द्धं नशाभिणेत करमौ मतुक्त्वशा यदङमतुपिहिन्यतणे
ऊध्वर्द्धं स्नशानमधतशमौश्चिनां तन्मशात्रिणेणवयै शतुध्यतत ४५
अभिक्ष्यशाणशामपिणेयशानशामलणेह्यशानशाञ्च भिक्षिणणे
रणेततोमभूत्रिपिरतु श्रीषशाणशानां पशायतशश्चित्तनां कथनां भिवणेतम ४६
पिदतोडतुम्बरतवल्वशाशश्चि कतुशशाशवत्थपिलशाशकशात
एतणेषशामतुदकनां पिश्रीत्वशा षडछ शात्रिणेणवयै शतुध्यतत ४७
यत पत्यवतसततोतवपत परज्यशातग्नितनर्णरशापितद
अनशातहितशातग्निवत्त र्ण र्वेत गमृतहित्वञ्च तश्चिककीषर्णतत ४८
आश्चिरणेत्त्रिश्रीतण कमृ च्छछ शातण श्चिरणेचशान्दशा यणशातन श्चि
जशातकमशार्णतदतभित पतोक्तयैत पितुनत सनांस्कशारमहिर्णतत ४९
तभूतलकशा उपिधशानशातन पितुष्पिनां रक्तशाम्बरशातण श्चि
तभूतलकशा उपिधशानशातन पितुष्पिनां रक्तशाम्बरशातण श्चि
शतोषतयत्वशा पतशापिणेन पतोक्षितयत्वशा शतुतश्चिभिर्णवणेतम ५०
दणेशनां कशालनां तथशात्मशाननां द व्यनां द व्यपयतोजनमम
उपिपितत्तमवस्थशाञ्च जशात्वशा धमर्द्धं समशाश्चिरणेतम ५१
रथ्यशाकरर्णमततोयशातन नशावशायस तमृणशातन श्चि
मशारुतशाकर्वेण शतुध्यतन्त पिकणे षकतश्चितशातन श्चि ५२
आततुरणे स्नशानसम्पशाप्तणे दशकमृ त्वतोह्यनशातरतु त
स्नशात्वशा स्नशात्वशा स्पिमृशणेत्तन्ततु ततत शतुध्यणेत आततुरत ५३
रजकशश्चिमर्णकशारशश्चि नटतोवतुरुड एव श्चि
कयै वत्तर्णमणेदतभिलशाशश्चि सप्तयैतणे श्चिशान्त्यजशात स्ममृतशात ५४
एषशानां गत्वशा ततु यतोषशानां वयै तप्तकमृ च्छछ नां समशाश्चिरणेतम ५५
सश्रीणशानां रजस्वलशानशान्ततु स्पिमृषशास्पिमृतष यदशा भिवणेतम
पशायतशश्चित्तनां कथनां तशासशानां वणर्वे वणर्वे तवधश्रीयतणे ५६
स्पिमृष्टशा रजस्वलशानां यशान्ततु सगतोत्रिशाञ्च सभित्तमृर्णकशामम
कशामशादकशामततो वशातपि स्नशात्वशा कशालणेन शतुध्यतत ५७
स्पिमृष्टशा रजस्वलशान्यतोन्यनां ब्रशाह्मणश्री शभूद जशा तथशा
कमृ च्छछ णेण शतुध्यतणे पिभूवशार्ण शभूदशा पिशादणेन शतुध्यतत ५८
स्पिमृष्टशा रजस्वलशान्यतोन्यनां क्षितत्रियशा शभूद जशा तथशा
पिशादहिश्रीननां श्चिरणेतम पिभूवशार्ण पिशादशारर्णन्ततु तथतोत्तरशा ५९
स्पिमृषशा रजस्वलशान्यतोन्यनां वयैशयजशा शभूद जशा तथशा
कमृ च्छछ पिशादनां श्चिरणेतम पिभूवशार्ण तदरर्णन्ततु तथतोत्तरशा ६०
स्पिमृषशा रजस्वलशा श्चियैव शवशाजजम्बभूकरशासभियैत
तशावतत्तषणेतनरशाहिशारशा स्नशात्वशा कशालणेन शतुध्यतत ६१
स्पिमृषशा रजस्वलशा कयै तशश्चिचशाण्डशालरयै रजस्वलशा
पशाजशापित्यणेन कमृ च्छछ णेण पशाणशायशामशतणेन श्चि ६२
तवपत स्पिमृषतोतनशशायशाञ्च उदक्यशा पितततणेन श्चि
तदवशानश्रीतनणे ततोयणेन सशापियणेचशातग्निसतनधमौ ६३
तदवशाकर्ण रतशमसनांस्पिमृषनां रशात्रिमौ नक्षित्रिरतशमतभित
सन्ध्यतोभियतोशश्चि सन्ध्यशायशात पितवत्रिनां सवर्णदशा जलमम ६४
अपित करनखस्पिमृषशात तपिबणेदशाश्चिमनणे तद्वजत
सतुरशानां तपिबतत सतुव्यक्तनां यमस्य वश्चिननां यथशा ६५
खशातवशाप्यतोस्तथशा कभूपिणे पिशाषशाणयैत शसघशातनयैत
यष्टशा ततु घशातनणे श्चियैव ममृतत्पिण्डणे गतोकतुलणेन श्चि ६६
रतोधनणे बन्धनणे श्चियैव स्थशातपितणे पितुष्कलणे तथशा
कशाषणे वनस्पितमौ रतोधसङ्कटणे रज्जतुवसयतोत ६७
एतत्तणे कतथतनां सवर्द्धं पमशादस्थशानमतुत्तममम
यत्रि यत्रि ममृतशा गशावत पशायतशश्चित्तनां समशाश्चिरणेतम ६८
दशारुणशा घशातनणे कमृ च्छछ नां पिशाषशाणयैतद्वर्णगणतु नां भिवणेतम
अरर्णकमृच्छछ न्ततु खशातणे स्यशातम पिशादकमृ च्छछ न्ततु पिशादपिणे ६९
शसघशातणे तत्रिकमृच्छछ शातण यतषघशातणे द्वयनां श्चिरणेतम ७०
कमृ च्छछ णेण वसघशातणेऽतपि गतोघ्नशश्चिणेतत तवशतुध्यतत
यतोवत्तर्णयतत गतोमध्यणे नदश्रीकशान्तशारमतन्तकणे ७१
रतोमशातण पथमणे पिशादणे तद्वतश्रीयणे शमशतु वशापियणेतम
तमृतश्रीयणे ततु तशखशा धशायशार्ण श्चिततुथर्वे सतशखनां वपिणेतम ७२
न सश्रीणशानां वपिननां कतुयशार्णतम न श्चि सशा गशामनतुरजणेतम
न श्चि रशात्रिमौ वसणेदतोषणे न कतुयशार्णदम वयैतदककीनां शतुततमम ७३
सवशार्णनम कणे शशानम समतुरत्मृ य छणेदयणेदङकतलद्वयमम
एवमणेव ततु नशारश्रीणशानां तशरसतो वपिननां स्ममृतमम ७४
ममृतकणे न ततु जशातणेन उभियतोत सभूतकनां भिवणेतम
पिशातकणे न ततु तलप्तणेन नशास्य सभूततकतशा भिवणेतम ७५
श्चित्वशारर खलतु कमशार्णतण सन्ध्यशाकशालणे तववजर्णयणेतम
आहिशारनां मयैथतुननां तनदशा नां! स्वशाध्यशायञ्च श्चिततुथर्णकमम ७६
आहिशारशाज्जशायतणे व्यशातधत कभूरगभिर्णशश्चि मयैथतुनणे
तनदशा तशयतो तनवत्तर्णन्तणे स्वशाध्यशायणे मरणनां धतुवमम ७७
अजशानशात्ततु तद्वजशणेष वणशानर्ण शानां तहितकशाम्ययशा
मयशा पतोक्ततमदनां शशासनां सशावधशानतोऽवधशारय ७८
इतत यमपतोक्तनां धमर्णशशासनां समशाप्तमम
तत्सद्ब्रह्मणणे नमत
अथ लघतुयमस्ममृततत
शश्रीगणणेशशाय नमत
अथ नशानशातवध पशायतशश्चित्तवणर्णनमम
शतुत्यस्ममृत्यततु दतनां धमर्द्धं वणशानर्ण शामनतुपिभूवर्णशत
पशाब्रवश्रीदृतषतभित पिमृषतो मतुनश्रीनशामगणश्रीयर्णमत १
यतो भितुञशानतोऽशतुतश्चिवशार्णऽतपि श्चिण्डशालनां पितततनां स्पिमृशणेतम
कतोधशादजशानततो वशाऽतपि तस्य वक्ष्यशातम तनष्कमृ ततमम २
षडछ शात्रिनां वशा तत्रिरशात्रिनां वशा यथशासनांख्यनां समशाश्चिरणेतम
स्नशात्वशा तत्रिषवणनां तवपत पिञ्चगव्यणेन शतुध्यतत ३
भितुञशानस्य ततु तवपस्य कदशातश्चित्सवतणे गतुदमम
उतच्छषत्वणेऽशतुतश्चित्वणे श्चि तस्य शमौश्चिनां तवतनतदर्णशणेतम ४
पिभूवर्द्धं कमृ त्वशा तद्वजत शमौश्चिनां पिशश्चिशादपि उपिस्पिमृशणेतम
अहितोरशात्रितोतषततो भिभूत्वशा पिञ्चगव्यणेन शतुध्यतत ५
तनतगरन्यतद मणेहिणेत भितुक्त्वशा वशा मणेहिनणे कमृ तणे
अहितोरशात्रितोतषततो भिभूत्वशा जतुहिकयशात्सतपिर्णषशाऽऽहिकतश्रीत ६
यदशा भितोजनकशालणे स्यशादशतुतश्चिब्रशार्णह्मणत कतश्चितम
भिभूममौ तनधशाय तद्गशासनां स्नशात्वशा शतुतरमवशाप्नतुयशातम ७
भिक्षितयत्वशा ततु तद्गशासमतुपिवशासणेन शतुध्यतत
अतशत्वशा श्चियैव तत्सवर्द्धं तत्रिरशात्रिणणे यैव शतुध्यतत ८
अशनतशश्चिणेतद्वरणेकत स्यशादस्वस्थतसशतनां जपिणेतम
स्वस्थसश्रीतण सहिसशातण गशायतमछ! यशात शतोधननां पिरमम ९
श्चिण्डशालयैत शवपिश्चियैत स्पिमृषतो तवण्मभूत्रिणे ततु कमृ तणे तद्वजत
तत्रिरशात्रिनां ततु पकतुवर्वीत भितुक्त्वतोतच्छषत षडशाश्चिरणेतम १०
उदक्यशानां सभूततकशानां वशाऽतपि सनांस्पिमृशणेदन्त्यजतो यतद
तत्रिरशात्रिणेण तवशतुतरत स्यशातदतत शशातशातपितोऽब्रवश्रीतम ११
रजस्वलशा ततु सनांस्पिमृषशा शवमशातङशातदवशायसयैत
तनरशाहिशारशा शतुतश्चितस्तषणेत्कशालस्नशाननणे शतुध्यतत १२
रजस्वलणे यदशा नशायशावर्ण न्यतोन्यनां स्पिमृशतणे कतश्चितम
शतुध्यतत पिञ्चगव्यणेन ब्रह्मकभूश्चिर्वेन श्चितोपिरर १३
उतच्छषणेन श्चि सनांस्पिमृषशा कदशातश्चित्सश्री रजस्वलशा
कमृ च्छछ णेण शतुतरमशाप्नतोतत शभूदशा दशानतोपिवशासतत १४
अनतुतच्छषणेन सनांस्पिमृषणे स्नशाननां यणेन तवधश्रीयतणे
तणेनयैवतोतच्छषसनांस्पिमृषत पशाजशापित्यनां समशाश्चिरणेतम १५
ऋतमौ ततु गभिर्णशरङ्कत्वशात्स्नशाननां मयैथततु ननत स्ममृतमम
अनमृतमौ ततु तसयनां गत्वशा शमौश्चिनां मभूत्रिपितुरश्रीषवतम १६
उभिशावप्यशतुश्चिश्री स्यशातशानां --नश्री शयननां गतमौ
शयनशादततु त्थतशा नशारश्री शतुतश्चित स्यशादशतुतश्चित पितुमशानम १७
भिततुर्णत शरश्रीरशतुशभूषशानां दमौरशात्म्यशादपकतुवर्णतश्री
दण्डशा द्वशादशकनां नशारश्री वषर्द्धं त्यशाज्यशा धननां तवनशा १८
त्यजन्ततोऽपितततशान्बन्धभून्दण्डशा उत्तमसशाहिसमम
तपितशा तहि पितततत कशामनां न ततु मशातशा कदशाश्चिन १९
आत्मशाननां घशातयणेदस्ततु रज्ज्वशातदतभिरुपिकमयैत
ममृततोऽमणेध्यणेन लणेप्तव्यतो जश्रीवततो तद्वशतनां दमत २०
दण्डशास्तत्पितुत्रितमत्रिशातण पत्यणेकनां पितणकनां दममम
पशायतशश्चित्तनां ततत कतुयर्णयतु थर्ण शाशशासपश्चितोतदतमम २१
जलशादतुद्बन्धनभ्रषशात परज्यशानशाशकच्यततु शात
तवषपपितनपशायशसघशातहितशाशश्चि यणे २२
नवयैतणे पत्यवतसतशात सवर्णलतोकबतहिष्कमृ तशात
श्चिशान्दशा यणणेन शतुध्यतन्त तप्तकमृ च्छछ द्वयणेन वशा २३
उभियशावतसतत पिशापित शयशामशाच्छबलकशाच्च्यततु त
श्चिशान्दशा यणशाभ्यशानां शतुध्यणेत दत्त्वशा धणेनतुनां तथशा वमृषमम २४
शवशमृगशालप्लवङशादयैमशार्णनतुषयैशश्चि रततनां तवनशा
दषत स्नशात्वशा शतुतश्चित सदतो तदवशा सनांध्यशासतु रशातत्रिषतु २५
अजशानशाद्ब्रशाह्मणतो भितुक्त्वशा श्चिण्डशालशाननां कदशाश्चिन
गतोमभूत्रियशावकशाहिशारतो मशासशाधनर्वे तवशतुध्यतत २६
गतोब्रशाह्मणगमृहिनां दग्ध्वशा ममृतनां श्चितोद्बन्धनशातदनशा
पिशाशशानांतशछत्त्वशा तथशा तस्य कमृ च्छछ मणेकनां श्चिरणेतद्द्वजत २७
श्चिण्डशालपितुकसशानशानां श्चि भितुक्त्वशा गत्वशा श्चि यतोतषतमम
कमृ च्छछ शाब्दमशाश्चिरणेज्जशानशादजशानशादयैन्दवद्वयमम २८
कशापिशातलकशानभितोक्तकणशानां तनशारश्रीगशातमनशानां तथशा
कमृ च्छछ शाब्दमशाश्चिरणेज्जशानशादजशानशादयैन्दवद्वयमम २९
अगम्यशागमनणे तवपतो मदगतोमशानांसभिक्षिणणे
तप्तकमृ च्छछ पिररतक्षिप्ततो ममौवर्वीहितोमणेन शतुध्यतत ३०
महिशापिशातककतशारर्ण शश्चित्वशारतोऽप्यतवशणेषतत
अतग्निनां पतवशय शतुध्यतन्त तस्थत्वशा वशा महितत कतमौ ३१
रहिस्यकरणणेऽप्यणेवनां मशासमभ्यस्य पिभूरुषत
अघमषर्णणसभूक्तनां वशा शतुध्यणेदन्तजर्णलणे तस्थतत ३२
रजकशश्चिमर्णकशारशश्चि नटतो बतुरुड एव श्चि
कयै वतर्णमणेदतभिलशाशश्चि सप्तयैतणे अन्त्यजशात स्ममृतशात ३३
भितुक्त्वशा श्चियैषशानां तसयतो गत्वशा पिश्रीत्वशाऽपित पततगमृह्य श्चि
कमृ च्छछ शाब्दमशाश्चिरणेज्जशानशादजशानशादयैन्दवद्वयमम ३४
मशातरनां गतुरुपित्ननीं श्चि स्वसमृदततु हितरमौ स्नतुषशामम
गत्वयैतशात पतवशणेदतग्निनां नशान्यशा शतुतरतवर्णधश्रीयतणे ३५
रशाजशानां परतजतशानां धशात्रिनीं तथशा वणर्णोत्तमशामतपि
कमृ च्छछ द्वयनां पकतुवर्वीत सगतोत्रिशामतभिगम्य श्चि ३६
अन्यशासतु तपितमृगतोत्रिशासतु मशातमृगतोत्रिगतशास्वतपि
पिरदशारणेषतु सवर्वेषतु कमृ च्छछ नां सशानांतपिननां श्चिरणेतम ३७
वणेशयशातभिगमनणे पिशापिनां व्यपितोहितन्त तद्वजशातयत
पिश्रीत्वशा सकमृ त्सतुतप्तनां श्चि पिञ्चरशात्रिनां कतुशतोदकमम ३८
गतुरुतल्पिरतनां कणे तश्चित्कणे तश्चिद्ब्रह्महिणतो रतमम
गतोघ्नस्य कणे तश्चितदच्छतन्त कणे तश्चिचयैवशावककीतणर्णनत ३९
दण्डशादध्भू वर्णपहिशारणेण यस्ततु गशानां तवतनपिशातयणेतम
तद्वगतुणनां गतोरतनां तस्य पशायतशश्चित्तनां तवतनतदर्णशणेतम ४०
अङकषमशात्रिस्थभूलस्ततु बशाहिकमशात्रिपमशाणकत
सशादर्ण शश्चि सपिलशाशशश्चि गतोदण्डत पिररककीततर्णतत ४१
गवशानां तनपिशातनणे श्चियैव गभिर्णोऽतपि सनांपितणेदतद
एकयै कशशश्चिरणेत्कमृ च्छछ नां यथशापिभूवर्द्धं तथशा पितुनत ४२
पिशादमतुत्पिनमशात्रिणे ततु द्वमौ पिशादमौ गशात्रिसनांभिवणे
पिशादतोननां कमृ च्छछ मशाश्चिषणे हित्वशा गभिर्णमश्चिणेनतमम ४३
अङपत्यङसनांपिभूणर्वे गभिर्वे रणेततसमतन्वतणे
एकयै कशशश्चिरणेत्कमृ च्छछ मणेषशा गतोघ्नस्य तनष्कमृ ततत ४४
बन्धनणे रतोधनणे श्चियैव पिशाषशाणणे वशा गवशानां रुजशा
सनांपिदतणे श्चिणेन्मरणनां तनतमत्तश्री नयैव तलप्यतणे ४५
मभूतछर्णतत पिततततो वशाऽतपि दण्डणेनशातभिहितस्तथशा
उत्थशाय षट्पिदनां गच्छणेत्सप्त पिञ्च दशशातपि वशा ४६
गशासनां वशा यतद गमृहश्रीयशात्ततोयनां वशाऽतपि तपिवणेदतद
पिभूवर्णव्यशातधपनषशानशानां पशायतशश्चित्तनां न तवदतणे ४७
कशाषलतोषशाशमतभिगशार्णवत शसयैवशार्ण तनहितशा यतद
पशायतशश्चित्तनां कथनां तत्रि शशासणे शशासणे तनगदतणे ४८
कशाषणे सशानांतपिननां कतुयशार्णत्पशाजशापित्यनां ततु लतोषकणे
तप्तकमृ च्छछ नां ततु पिशाषशाणणे शसणे श्चिशाप्यततकमृ च्छछ कमम ४९
औषधनां स्नणेहिमशाहिशारनां दददतोब्रशाह्मणणेषतु ततु
दश्रीयमशानणे तवपितत्तत स्यशात्पशायतशश्चित्तनां न तवदतणे ५०
तयैलभियैषज्यपिशानणे श्चि भिणेषजशानशानां श्चि भिक्षिणणे
तनतशल्यकरणणे श्चियैव पशायतशश्चित्तनां न तवदतणे ५१
वत्सशानशानां कण्ठवन्धणेन तकययशा भिणेषजणेन ततु
सशायनां सनांगतोपिनशाथर्द्धं श्चि न दतोषतो रतोधबन्धयतोत ५२
पिशादणे श्चियैवशास्य रतोमशातण तद्वपिशादणे शमशतु कणे वलमम
तत्रिपिशादणे ततु तशखशावजर्द्धं मभूलणे सवर्द्धं समशाश्चिरणेतम ५३
सवशार्णन्कणे शशान्समतुरत्मृ य च्छणेदयणेदङकलद्वयमम
एवमणेव तहि नशारश्रीणशानां मतुण्डमतुण्डशापिननां स्ममृतमम ५४
न तसयशा वपिननां कशायर्द्धं न श्चि वश्रीरशासननां तथशा
न श्चि गतोषणे तनवशासनां श्चि न गच्छन्तश्रीमनतुरजणेतम
रशाजशा वशा रशाजपितुत्रितो वशा ब्रशाह्मणतो वशा बहिकशतुतत
अकमृ त्वशा वपिननां तणेषशानां पशायतशश्चित्तनां तवतनतदर्णशणेतम ५६
कणे शशानशानां रक्षिणशाथर्द्धं श्चि तद्वगतुणनां रतमशातदशणेतम
तद्वगतुणणे ततु रतणे श्चिश्रीणर्वे तद्वगतुणवयै ततु दतक्षिणशा ५७
तद्वगतुणनां श्चिणेन दत्तनां श्चि कणे शशाशनां श्चि पिरररक्षियणेतम
पिशापिनां न क्षिश्रीयतणे हिन्ततुदशार्णतशा श्चि नरकनां रजणेतम ५८
अशमौतस्मशाततर्ण वतहितनां पशायतशश्चित्तनां वदतन्त यणे
तशान्धमर्णतवघ्नकतकर्द्धंशश्चि रशाजशा दण्डणेन पिश्रीडयणेतम ५९
न श्चिणेत्तशान्पिश्रीडयणेदशा जशा कथनांतश्चित्कशाममतोतहितत
तत्पिशापिनां शतधशा भिभूत्वशा तमणेव पिररसपिर्णतत ६०
पशायतशश्चित्तणे ततशश्चिश्रीणर्वे कतुयशार्णद्ब्रशाह्मणभितोजनमम
तवनांशततनां गशा वमृषर्द्धं श्चियैव ददशात्तणेषशानां श्चि दतक्षिणशामम ६१
कमृ तमतभिरर्णणसनांभिभूतयैमर्णतक्षिकशातभिशश्चि पिशातततयैत
कमृ च्छछ शाधर्द्धं सनांपकतुवर्वीत शक्त्यशा ददशाच दतक्षिणशामम ६२
पशायतशश्चित्तनां श्चि कमृ त्वशा वयै भितोजतयत्वशा तद्वजतोत्तमशानम
सतुवणर्णमशाषकनां ददशात्ततत शतुतरतवर्णधश्रीयतणे ६३
श्चिण्डशालशवपिश्चियैत स्पिमृषणे तनतश स्नशाननां तवधश्रीयतणे
न वसणेत्तत्रि रशात्रिमौ ततु सदत स्नशानणेन शतुध्यतत ६४
अथ वसणेददशा रशात्रिशावजशानशादतवश्चिक्षिणत
तदशा तस्य ततु तत्पिशापिनां शतधशा पिररवतर्णतणे ६५
उदच्छतन्त तहि नक्षित्रिशाण्यपितु ररषशाच यणे गहिशात
सनांस्पिमृषणे रतशमतभिस्तणेषशामतुदकणे स्नशानमशाश्चिरणेतम ६६
कतुडशान्तजर्णलवल्मश्रीकमभूतषकतोत्करवत्मर्णसतु
शमशशानणे शमौश्चिशणेषणे श्चि न गशाह्यशात सप्त ममृतत्तकशात ६७
इषशापिभूतर्द्धं ततु कतर्णव्यनां ब्रशाह्मणणेन पयत्नतत
इषणेन लभितणे स्वगर्द्धं पिभूतर्वे मतोक्षिनां समशनतुतणे ६८
तवत्तशापिणेक्षिनां भिवणेतदषनां तडशागनां पिभूतर्णमतुच्यतणे
आरशामशश्चि तवशणेषणेण दणेवदतो ण्यस्तथयैव श्चि ६९
वशापिश्रीकभूपितडशागशातन दणेवतशायतनशातन श्चि
पितततशान्यर तु रणेदस्ततु स पिभूतर्णफलमशनतुतणे ७०
शतुकयशा मभूत्रिनां गमृहश्रीयशात्कमृ ष्णशायशा गतोत शकमृ त्तथशा
तशामशायशाशश्चि पियतो गशाह्यनां शवणेतशायशा दतध श्चितोच्यतणे ७१
कतपिलशायशा घमृतनां गशाह्यनां महिशापिशातकनशाशनमम
सवर्णतश्रीथर्वे नदश्रीततोयणे कतुशयैदर्ण व्यनां पिमृथक्पिमृथकम ७२
आहृत्य पणवणेनयैव ह्यत्तु थशाप्य पणवणेन श्चि
पणवणेन समशालतोड पणवणेन ततु सनांतपिबणेतम ७३
पिशालशाशणे मध्यमणे पिणर्वे भिशाण्डणे तशाममयणे तथशा
तपिबणेत्पितुष्करपिणर्वे वशा तशाम वशा ममृण्मयणे शतुभिणे ७४
सभूतकणे ततु समतुत्पिनणे तद्वतश्रीयणे समतुपितस्थतणे
तद्वतश्रीयणे नशातस्त दतोषस्ततु पथमणेनवयै शतुध्यतत ७५
जशातणेन शतुध्यतणे जशातनां ममृतणेन ममृतकनां तथशा
गभिर्णसनांसवणणे मशासणे त्रिश्रीण्यहिशातन तवतनतदर्णशणेतम ७६
रशातत्रितभिमशार्णसततुलशातभिगर्णभिर्णसशावणे तवशतुध्यतत
रजस्यपितु रतणे सशाध्वश्री स्नशाननणे सश्री रजस्वलशा ७७
सगतोत्रिशाद्भ्रशयतणे नशारश्री तववशाहिशात्सप्तमणे पिदणे
स्वशातमगतोत्रिणेण कतर्णव्यशास्तस्यशात तपिण्डतोदकतकयशात ७८
द्वणे तपिततुत तपिण्डदशाननां स्यशातत्पिण्डणे तपिण्डणे तद्वनशामतशा
षण्णशानां दणेयशासयत तपिण्डशा एवनां दशातशा न मतुह्यतत ७९
स्वणेन भित्रिशार्ण सहि शशारनां मशातशा भितुकशा सदयैवतमम
तपितशामह्यतपि स्वणेनयैव स्वणेनयैव पतपितशामहिश्री ८०
वषर्वे वषर्वे ततु कतुवर्वीत मशातशातपित्रितोस्ततु सत्कमृ ततमम
अदयैवनां भितोजयणेच्छछ शारनां तपिण्डमणेकनां ततु तनवर्णपिणेतम ८१
तनत्यनां नयैतमतत्तकनां कशाम्यनां वमृतरशशारमथशापिरमम
पिशावर्णणनां श्चिणेतत तवजणेयनां शशारनां पिञ्चतवधनां बतुधयैत ८२
गहितोपिरशागणे सनांकशान्तमौ पिवर्णोत्सवमहिशालयणे
तनवर्णपिणेत्त्रिश्रीनरत तपिण्डशानणेकमणेव ममृतणेऽहितन ८३
अनभूढशा न पिमृथकन्यशा तपिण्डणे गतोत्रिणे श्चि सभूतकणे
पिशातणगहिणमन्त्रिशाभ्यशानां स्वगतोत्रिशाद्भ्रशयतणे ततत ८४
यणेन यणेन ततु वणर्वेन यशा कन्यशा पिररणश्रीयतणे
तत्समनां सभूतकनां यशातत तथशा तपिण्डतोदकणे ऽतपि श्चि ८५
तववशाहिणे श्चियैव सनांवमृत्तणे श्चिततुथर्वेऽहितन रशातत्रिषतु
एकत्वनां सशा रजणेदततुर्णत तपिण्डणे गतोत्रिणे श्चि सभूतकणे ८६
पथमणेऽतह्नि तद्वतश्रीयणे वशा तमृतश्रीयणे वशा श्चिततुथर्णकणे
अतस्थसनांश्चियननां कशायर्द्धं बन्धतुतभितहिर्णतबतुतरतभित ८७
श्चिततुथर्वे पिञ्चमणे श्चियैव सप्तमणे नवमणे तथशा
अतस्थसनांश्चियननां पतोक्तनां वणशानर्ण शामनतुपिभूवर्णशत ८८
एकशादशशाहिणे पणेतस्य यस्य श्चितोत्समृज्यतणे वमृषत
मतुच्यतणे पणेतलतोकशात्स स्वगर्णलतोकणे महिश्रीयतणे ८९
गङशाततोयणेषतु यस्यशातस्थ प्लवतणे शतुभिकमर्णणत
न तस्य पितुनरशावमृतत्तब्रर्णह्मलतोकशात्कथनांश्चिन ९०
यशावदतस्थ मनतुष्यशाणशानां गङशाततोयणेषतु ततषतत
तशावद्वषर्ण सहिसशातण स्वगर्णलतोकणे महिश्रीयतणे ९१
नशातभिमशात्रिणे जलणे तस्थत्वशा हृदयणेनशानतुतश्चिन्तयणेतम
आगच्छन्ततु मणे तपितरतो गमृहन्त्वणेतशाञलशाञलश्रीनम ९२
हिस्तमौ कमृ त्वशा सतुसनांयक्त तु मौ पिभूरतयत्वशा जलणेन श्चि
गतोशमृङमशात्रिमतुरत्मृ य जलमध्यणे जलनां तक्षिपिणेतम ९३
आकशाशणे श्चि तक्षिपिणेद्वशारर वशाररस्थतो दतक्षिणशामतुखत
तपितकणशानां स्थशानमशाकशाशनां दतक्षिणशा तदक्तथयैव श्चि ९४
आपितो दणेवगणशात पतोक्तशा आपित तपितमृगणशास्तथशा
तस्मशादप्सतु जलनां दणेयनां तपितमृणशानां तहिततमच्छतशा ९५
तदवशा सभूयशार्द्धंशतुतभिस्तप्तनां रशात्रिमौ नक्षित्रि मशारुतयैत
सनांध्ययतोरप्यभितु शाभ्यशानां श्चि पितवत्रिनां सवर्णदशा जलमम ९६
स्वभिशावयक्त तु मव्यशाप्तममणेध्यणेन सदशा शतुतश्चि
भिशाण्डस्थनां धरणश्रीस्थनां वशा पितवत्रिनां सवर्णदशा जलमम ९७
दणेवतशानशानां तपितकणशानां श्चि जलणे ददशाज्जलशाञलश्रीनम
असनांत्कमृ तपमश्रीतशानशानां स्थलणे ददशाज्जलशाञलश्रीनम ९८
शशारणे हिवनकशालणे श्चि ददशादणेकणेन पिशातणनशा
उभिशाभ्यशानां तपिर्णणणे ददशातदतत धमर्णो व्यपितस्थतत ९९
इतत लघतुयमपणश्रीतनां धमर्णशशासनां समशाप्तमम
समशाप्तणेयनां यमस्ममृततत
ॐ तत्सद्ब्रह्मणणे नमत
अथ बमृहिदमस्ममृततत
शश्रीगणणेशशाय नमत
पथमतोऽध्यशायत
अथ नशानशातवध पशायतशश्चित्तवणर्णनमम
अथशाततो यमधमर्णस्य पशायतशश्चित्तनां व्यशाख्यशास्यशामत
श्चिततुणशार्णमतपि वणशानर्ण शानां पशायतशश्चित्तनां पकल्पियणेतम १
ब्रशाह्मणस्ततु शतुनशा दषतो जम्बभूकणेन वमृकणेण वशा
उतदतणे गहिनक्षित्रिणे दृष्टशा सदत शतुतश्चिभिर्णवणेतम २
जलशातग्निबन्धनभ्रषशात परज्यशानशाशकच्यततु शात
तवषपपिनगशात्रिशाशश्चि शसशाघशातहितशाशश्चि यणे ३
नवयैतणे पत्यवतसतशात सवर्णधमर्णबतहिष्कमृ तशात
श्चिशान्दशा यणणेन शतुध्यतन्त तप्तकमृ च्छछ द्वयणेन श्चि ४
उभियशावतसतशात पिशापिशा यणे शशामशबलशाच्यततु शात
इन्दद्वतु यणेन शतुध्यतन्त दत्त्वशा धणेनतुनां तथशा वमृषमम ५
गतोब्रशाह्मणहितनां द धनां ममृतमतुद्बन्धनणेन ततु
पिशाशनां तछत्त्वशा ततस्तस्य तप्तकमृ च्छछ द्वयनां श्चिरणेतम ६
कमृ तमतभिब्रर्णह्मसनांयक्त तु नां मतक्षिकयै शश्चितोपिघशातततमम
कमृ च्छछ शाधर्द्धं सनांपकतुवर्वीत शक्त्यशा ददशात्ततु दतक्षिणशामम ७
श्चिशाण्डशालभिशाण्डसनांस्पिमृषनां पिश्रीत्वशा भिभूतमगतनां जलमम
गतोमभूत्रियशावकशाहिशारत षडछ शात्रिणेण तवशतुध्यतत ८
श्चिशाण्डशालघटभिशाण्डस्थनां यस्ततोयनां तपिबतत तद्वजत
तत्क्षिणशातत्क्षिपितणे यस्ततु पशाजशापित्यणेन शतुध्यतत ९
यतद न तक्षिपितणे ततोयनां शरश्रीरणे यस्य जश्रीयतर्ण त
पशाजशापित्यनां न दशातव्यनां कमृ च्छछ नां सशानांतपिनशातदकमम १०
श्चिरणेत्सशानांतपिननां तवपत पशाजशापित्यनां ततु क्षितत्त्रियत
तदधर्द्धं ततु श्चिरणेद्वयैशयत पिशादनां शभूद स्य दशापियणेतम ११
श्चिशाण्डशालशाननां भिक्षितयत्वशा तद्वत्सतललमणेव श्चि
मशासनां कमृ च्छछ नां श्चिरणेतद्वपशश्चिशान्दशा यणमथशातपि वशा १२
गतोमभूत्रिनां गतोमयनां क्षिश्रीरनां दतध सतपिर्णत कतुशतोदकमम
एकरशात्रितोपिवशासशश्चि कमृ च्छछ नां सशानांतपिननां स्ममृतमम १३
श्चिशाण्डशालमभूततर्णकशा यणे श्चि यणे श्चि सनांककीणर्णयतोनयत
तणेषशानां दत्त्वशा श्चि भितुक्त्वशा श्चि तप्तकमृ च्छछ नां समशाश्चिरणेतम १४
श्चिशाण्डशातलकशासतु नशारश्रीषतु तद्वजतो मयैथतुनकशारकत
कमृ त्वशाऽघमषर्णणनां पिक्षिनां शतुध्यतणे श्चि पियतोरतशातम १५
इतत शश्रीयशाम्यणे धमर्णशशासणे पथमतोऽध्यशायत
तद्वतश्रीयतोऽध्यशायत
अथ श्चिशान्दशा यणतवतधवणर्णनमम
नटशानां शयैलभूतषकशानां श्चियैव रजककीनां वणेणज तु श्रीतवनश्रीमम
गत्वशा श्चिशान्दशा यणनां कतुयशार्णत्तथशा श्चिमर्णोपिजश्रीतवनश्रीमम १
कशापिशातलकशानभितोक्तकणशानां तनयशागशातमनशानां तथशा
अजशानशात्कमृ च्छछ मतुतरषनां जशात्वशा श्चियैव रतद्वयमम २
सतुरशायशात सनांपपिशाननणे गतोमशानांसभिक्षिणणे कमृ तणे
तप्तकमृ च्छछ नां श्चिरणेतद्वपतो ममौञश्रीहितोमणेन शतुध्यतत ३
गतोक्षितत्त्रियनां तथशा वयैशयनां शभूदनां श्चिशाप्यनतुलतोमजमम
जशात्वशा तवशणेषणणे ततशश्चिरणेचशान्दशा यणनां रतमम ४
कतुककटशाण्डकमशात्रिनां ततु गशासनां श्चि पिररकल्पियणेतम
अन्यथशाभिशावदतोषणणे नवमणेऽतत श्चि शतुध्यतत ५
एकयै कनां वधर्णयणेद्गशासनां शतुकणे कमृ ष्णणे श्चि हशासयणेतम
अमशायशानां ततु न भितुञश्रीत एष श्चिशान्दशा यणतो तवतधत ६
पशायतशश्चित्तमतुपिकम्य कतशार्ण यतद तवपिदतणे
पिभूतस्तदहिरणेद्वशाऽतपि इहि लतोकणे पिरत्रि श्चि ७
यशावदणेकत पिमृथग्भिशाव्यत पशायतशश्चित्तनां न सणेवतणे
अपशस्तशा न तणे स्पिमृशयशास्तणे सवर्वेऽतपि तवगतहिर्णतशात ८
अभितोज्यशाशश्चिशापततगशाह्यशा असनांपिङ्क्त्यशा तववशातहिकशात
पिभूयन्तणे ततु रतणे श्चिश्रीणर्वे सवर्वे तणे ररक्थभिशातगनत ९
इतत शश्रीयशाम्यणे धमर्णशशासणे तद्वतश्रीयतोऽध्यशायत
तमृतश्रीयतोऽध्यशायत
अथ पशायतशश्चित्तवणर्णनमम
ऊनयैकशादशवषर्णस्य पिञ्चवषशार्णत्पिरस्य श्चि
पशायतशश्चित्तनां श्चिरणेद्भ्रशातशा तपितशा वशान्यतोऽतपि बशान्धवत १
अततो बशालतरस्यशातपि नशापिरशाधतो न पिशातकमम
रशाजदण्डतो न तस्यशातस्त पशायतशश्चित्तनां न तवदतणे २
अशश्रीत्यतधकवषशातर्ण ण बशालतो वशाऽप्यभूनषतोडशत
पशायतशश्चित्तशाधर्णमहिर्णतन्त तसयतो व्यशातधत एव श्चि ३
तपितमृव्यभ्रशातमृभिशायशार्द्धं श्चि भितगननीं मशाततुरणेव श्चि
शवशभूनां तपितमृष्वसशारनां श्चि तप्तकमृ च्छछ नां समशाश्चिरणेतम ४
रशाजश्रीमशाश्चिशायर्णतशष्यशानां वशा उपिशाध्यशायस्य यतोतषतत
एतशा गत्वशा तसयतो मतोहिशात्षण्मशासनां कमृ च्छछ मशाश्चिरणेतम ५
द्वमौ मशासमौ भिक्ष्यभितोज्यनां श्चि द्वमौ मशासमौ यशावकणे न ततु
द्वमौ मशासमौ पिञ्चगव्यणेन षण्मशासनां कमृ च्छछ मशाश्चिरणेतम ६
मशातरनां गतुरुपित्ननीं श्चि स्वसशारनां दततु हितशानां तथशा
गत्वशा ततु पतवशणेदतग्निनां नशान्यशा शतुतरतवर्णधश्रीयतणे ७
अस्तनां गतणे यदशा सभूयर्वे श्चिशाण्डशालममृततुमतत्सयत
सनांस्पिमृशणेत्ततु यदशा कतशश्चित्पशायतशश्चित्तनां कथनां भिवणेतम ८
जशातरूप्यनां सतुवणर्द्धं ततु तदवशाऽऽहृतनां श्चि यज्जलमम
तणेन स्नशात्वशा श्चि पिश्रीत्वशा श्चि गशामशालभ्य तवशतुध्यतत ९
दशासनशातपितगतोपिशालकतुलतमत्रिशाधर्णसश्रीररणत
एतणे शभूदशा स्ततु भितोज्यशानशा यशश्चिशाऽऽत्मशाननां तनवणेदयणेतम १०
असच्छभूदणे षतु अनशादनां यणे भितुञन्त्यबतुधशा तद्वजशात
पशायतशश्चित्तनां तथशा पशाप्तनां श्चिरणेचशान्दशा यणरतमम ११
यत करतोत्यणेकरशात्रिणेण वमृषलश्रीसणेवननां तद्वजत
तदक्षिणणे जपिणेतनत्यनां तत्रितभिवर्णषर्षैव्यर्णपितोहितत १२
वमृषलनीं यस्ततु गमृहशातत ब्रशाह्मणतो मदमतोतहितत
सदशा सभूततकतशा तस्य ब्रह्महित्यशा तदनणे तदनणे १३
वमृषलश्रीगमननां श्चियैव मशासमणेकनां तनरन्तरमम
इहि जन्मतन शभूद त्वनां पितुनत शवशानतो भितवष्यतत १४
वमृषलश्रीफणेनपिश्रीतस्य तनतशवशासतोपिगतस्य श्चि
तस्यशानां श्चियैव पसभूतस्य तनष्कमृ ततनर्ण तवधश्रीयतणे १५
अगणे मशातहिषकनां दृष्टशा मध्यणे श्चि वमृषलश्रीपिततमम
अन्तणे वशाधतुर्णतषकनां दृष्टशा तनरशाशशात तपितरतो गतशात १६
मतहिषश्रीत्यच्तु यतणे भिशायशार्ण सशा श्चियैव व्यतभिश्चिशाररणश्री
तशान्दतोषशान्क्षिमतणे यस्ततु स वयै मशातहिषकत स्ममृतत १७
तपिततुगर्वेहिणे ततु यशा कन्यशा पिशयत्यसनांस्कमृ तशा रजत
भ्रभूणहित्यशा तपिततुस्तस्य कन्यशा सशा वमृषलश्री स्ममृतशा
यस्तशानां तववशाहियणेत्कन्यशानां ब्रशाह्मणतो मदमतोतहितत
असनांभिशाष्यतो ह्यपिशाङ्क्तणेयत स तवपतो वमृषलश्रीपिततत १९
पशाप्तणे ततु द्वशादशणे वषर्वे कन्यशानां यतो न पयच्छतत
मशातस मशातस रजतस्यशात तपितशा तपिबतत शतोतणतमम २०
अषवषशार्ण भिवणेदमौरश्री नववषशार्ण श्चि रतोतहिणश्री
दशवषशार्ण भिवणेत्कन्यशा अत ऊध्वर्द्धं रजस्वलशा २१
मशातशा श्चियैव तपितशा श्चियैव ज्यणेषभ्रशातशा तथयैव श्चि
त्रियस्तणे नरकनां यशातन्त दृषशा कन्यशानां रजस्वलशामम २२
समघर्द्धं धनमतुत्समृज्य महिघर्द्धं यत पयच्छतत
स वयै वशाधतुर्णतषकतो जणेयतो ब्रह्मवशातदषतु गतहिर्णतत २३
शतुकक्षियकरशा वन्ध्यशा त्यशाज्यणेतत पिररककीततर्णतशा
तस्यशास्ततु यतो भिवणेदतशार्ण तनां ततु तवदशादजशातवकमम २४
दरभू शाछछशान्तनां भियगस्तनां ब्रशाह्मणनां गमृहिमशागतमम
अनश्चिर्णतयत्वशा यतो भितुङ्क्तणे तत्क्षिणणेऽसमौ तवधश्रीयतणे २५
अजशातवकतो मशातहिषशश्चि तथशा श्चि वमृषलश्रीपिततत
तमृणशागणणे शातपि सनांस्पिमृष्टशा सवशासशा जलमशातवशणेतम २६
यशावदष्तु णनां भिवणेदननां यशावदञतु तन्त वशाग्यतशात
तपितरस्तशावदशनतन्त यशावनतोक्तशा हितवगतुणर्ण शात २७
हितवगतुणर्ण शा न वक्तव्यशात तपितरतो यशान्त्यततपिर्णतशात
तपितमृतभिस्ततपिर्णतयैत पिशश्चिशाद्वक्तव्यनां शतोभिननां हितवत २८
यशावततो गसतणे गशासशान्हिव्यकव्यणेष्वमतन्त्रितत
तशावततो गसतणे पणेत्य दश्रीप्तशान्गशासशानयतोमयशानम २९
आसनणेष्वशासननां ददशान ततु हिस्तणे कदशाश्चिन
हिस्तणेष्वशासनदशानणे श्चि तनरशाशशात तपितरतो गतशात ३०
आसनणे पिशादमशारूढतो वसस्यशाधर्णमधत कमृ तमम
मतुखणेन धतमतनां भितुङ्क्तणे तद्वजशश्चिशान्दशा यणनां श्चिरणेतम ३१
अङकल्यशानां यत पितवत्रिशातण कमृ त्वशा गन्धशान्समश्चिर्णयणेतम
तपितकणशानां नतोपिततषणेत रशाक्षिसयैतवर्णपलतुप्यतत ३२
हिसन्गशासनां श्चि यतो भितुङ्क्तणे सशब्दनां सणेरङतनां तथशा
लणेतहितनां वततर्णतनां श्चियैव षडणेतणे पितङ्क्तदषभू कशात ३३
तशवत्रिश्री कतुषश्री तथशा शभूलश्री कतुनखश्री शयशावदन्तकत
रतोगश्री हिश्रीनशाततररक्तशाङत तपिशतुनतो मत्सरश्री तथशा ३४
दभितु र्णगतो तहि तथशा षण्ढत पिशाखण्डश्री वणेदतनन्दकत
हियैततुकत शभूद यशाजश्री श्चि अयशाज्यशानशानां श्चि यशाजकत ३५
तनत्यनां पततगहिणे लतुब्धतो यशाश्चिकतो तवषयशात्मकत
शयशावदन्ततोऽथ वयैदशश्चि असदशालशापिकस्तथशा ३६
एतणे शशारणे श्चि दशानणे श्चि वजर्णनश्रीयशात पयत्नतत
तथशा दणेवलकशश्चियैव भिमृतकतो वणेदतवकयश्री ३७
एतणे वज्यशार्णत पयत्नणेन एवमणेव यमतोऽब्रवश्रीतम
तनरशाशशात तपितरस्तस्य भिवतन्त ऋणभिशातगनत ३८
अथ श्चिणेन्मत्रितवदतुक्ततो वयैष्णवतो जशानवशातन्हि सत
हिव्यकव्यणे तनयतोक्तव्य इतत पशाहि स्वयनां यमत ३९
तस्मशात्सवर्णपत्नणेन शशारणे यजणे श्चि कमर्णतण
अदष्भू यनां श्चियैव तवपणेन्दनां यतोजनश्रीयनां पयत्नतत ४०
तथयैव मन्त्रितवदतुक्तत शशारश्रीरयैत पितङ्क्तदषभू णयैत
वतजर्णतनां श्चि यमत पशाहि पितङ्क्तपिशावन एव सत ४१
तनमर्णत्सरत सदशाश्चिशारत शतोतत्रियतो ब्रह्मतवदतुवशा
तवदशातवनयसनांपिनत पिशात्रिभिभूततो तद्वजतोत्तमत ४२
वणेदशान्ततवज्ज्यणेषसशामशा अलतुब्धतो वणेदतत्पिरत
यतोजनश्रीयत पयत्नणेन दयैवणे तपितमछ! यणे श्चि कमर्णतण
यदत्तनां श्चि हिकतनां तस्मयै ह्यनन्तनां नशात्रि सनांशयत ४३
उतच्छषतोतच्छषसनांस्पिमृषत शतुनशा शभूदणे ण वशा तद्वजत
उपितोष्य रजनश्रीमणेकशानां पिञ्चगव्यणेन शतुध्यतत ४४
उतच्छषभिशाजननां यणेन तवपणेण श्चिशानवतजर्णतमम
स्पिमृषनां तणेन पमशादशाच पशाजशापित्यनां समशाश्चिरणेतम ४५
उतच्छषतोतच्छषसनांस्पिमृषतो ब्रशाह्मणतो ब्रशाह्मणणेन तहि
दशरुदश्री नां! जपिणेत्पिशश्चिशादशायतमछ! यशा शतोधननां पिरमम ४६
उच्छषतोतच्छषसनांस्पिमृषत क्षितत्त्रियतो वयैशय एव श्चि
पमशादतोतच्छष सनांस्पिमृषत शभूदणे ण ततु यदशा तद्वजत ४७
उपितोष्य रजनश्री रजनश्रीमणेकशानां पिञ्चगव्यणेन शतुध्यतत
शवशानकतुककटमशाजशार्णरशात कशाकतो वशा स्पिमृशतणे यतद ४८
उतच्छषनां तनां तद्वजनां यस्ततु अहितोरशात्रिणेण शतुध्यतत
पिञ्चगव्यणेन शतुतरत स्यशातदत्यशाहि भिगवशान्यमत ४९
रजस्वलशानां स्पिमृशणेदस्ततु तत्रिरशात्रिनां तत्रि कशारयणेतम
उपितोष्य तद्वजसनांस्कशारनां पिञ्चगव्यणेन शतुध्यतत ५०
उदक्यशा दृतषपिशातणेन शतुतशब्दणेन श्चियैव तहि
स्नशाननां दणेवशाश्चिर्णननां दशाननां हिवननां श्चि पणशयतत ५१
रक्तवसस्य तवकणे तशा लशाक्षिशारजकमणेव श्चि
वणेणज तु श्रीवनकयै वतर्णतक्षिश्चिमर्णोपिजश्रीतवनत ५२
एतणेषशानां स्पिशर्णनशात्पिशापिनां तथशा श्चियैव ततु मतोतहितत
पततगहिशाच तवपतो वयै नरकनां पतत गच्छतत ५३
उदक्यशात स्पिशर्णनणे श्चियैव ब्रशाह्मणतो वयै पमशादतत
षडछ शात्रितोपितोतषतत स्नशात्वशा पिञ्चगव्यणेन शतुध्यतत ५४
सभूतकणे वतर्णमशानणेऽतपि दशासवगर्णस्य कशा तकयशा
स्वशातमततुल्यनां भिवणेत्तस्य सभूतकनां ततु पशस्यतणे ५५
यन कशारयतणे तत्तनशान्यनां पत्यब्रवश्रीदमत
तववशाहितोत्सवयजणेषतु कशायर्वे श्चियैवमतुपितस्थतणे ५६
रजत पिशयतत यशा नशारश्री तस्य कशालस्य कशा तकयशा
तवपितुलणे श्चि जलणे स्नशात्वशा शतुकवशासशास्त्वलनांकमृतशा ५७
आपितोतहिषणेत्यमृगतभितषक्तशाऽऽयनां गमौररतत वशा ऋश्चित
पिभूजशान्तणे हितोमयणेत्पिशश्चिशादम घमृतशाहिकत्यशा शतशाषकमम ५८
गशायतमछ! यशा व्यशाहृतततभिशश्चि ततत कमर्ण समशाश्चिरणेतम
यशावतद्द्वजशा न श्चिशाच्यर्णन्तणे अनदशानतहिरण्यकयै त ५९
तशावचश्रीणरर्ण तस्यशातपि तत्पिशापिनां न पणशयतत ६०
यरणेहिकनां कशाकबलशाकतश्चिलशामणेध्यणेन तलप्तनां ततु भिवणेत्कदशातश्चितम
शतोत्रिणे मतुखणे वशा पिररमस्तकणे वशा जशाननणे लणेपितोपिहितस्य शतुतरत ६१
अभिक्ष्यशाणशामपिणेयशानशामलणेह्यशानशानां श्चि भिक्षिणणे
रणेततोमभूत्रिपिरतु श्रीषशाणशानां पशायतशश्चित्तनां कथनां भिवणेतम ६२
पिदतोदम्तु बरतबल्वशानशानां कतुशशाशवत्थपिलशाशयतोत
एतणेषशामतुदकनां पिश्रीत्वशा पिञ्चगव्यणेन शतुध्यतत ६३
सश्रीणशानां रजस्वलशानशानां श्चि स्पिशर्णशश्चियैव भिवणेदतद
श्चिततुणशार्णमतपि वणशानर्ण शानां पशायतशश्चित्तनां कथनां भिवणेतम ६४
स्पिमृष्टशा रजस्वलशाऽन्यतोन्यनां सगतोत्रिशा श्चिशान्यगतोत्रिकशा
कशामशादकशामततो वशाऽतपि तत्रिरशात्रिशाच्छतु तरररष्यतणे ६५
स्पिमृष्टशा रजस्वलशाऽन्यतोन्यनां ब्रशाह्मणश्री क्षितत्त्रियशा तथशा
अधर्णकमृच्छछ नां श्चिरणेत्पिभूवशार्ण पिशादकमृ च्छछ नां तथतोत्तरशा ६६
स्पिमृष्टशा रजस्वलशाऽन्यतोन्यनां ब्रशाह्मणश्री वयैतशयनश्री तथशा
पिशादहिश्रीननां श्चिरणेत्पिभूवशार्ण पिशादमणेकनां तथतोत्तरशा ६७
स्पिमृष्टशा रजस्वलशाऽन्यतोन्यनां ब्रशाह्मणश्री शभूतद णश्री तथशा
कमृ च्छछ णेण शतुध्यतणे शभूदश्री ब्रशाह्मश्री दशाननणे शतुध्यतत ६८
तवपत स्पिमृषतो तनशशायशानां तभूदक्यशायशा पितततणेन वशा
तदवशाऽऽनश्रीतणेन ततोयणेन स्नशापियणेदतग्निसनांतनधमौ ६९
तदवशा श्चियैवशाकर्णसनांस्पिमृषनां रशात्रिमौ नक्षित्रिदशर्णनशातम
सनांध्ययतोरुभियतोवशाऽर्ण तपि पितवत्रिनां सवर्णदशा जलमम ७०
इतत शश्रीयशाम्यणे धमर्णशशासणे तमृतश्रीयतोऽध्यशायत
श्चिततुथर्णोऽध्यशायत
अथ गतोवधपशायतशश्चित्तवणर्णनमम
स्वशातनां वशापिश्री तथशा कभूपिपिशाषशाणणे शसघशातततणे
यष्टशा ततु घशातततणे श्चियैव ममृतत्पिण्डशान्यणेव सशाधयणेतम १
गतोवधणे श्चियैव यत्पिशापिनां बलश्रीवदर्णस्य श्चियैव तहि
पशायतशश्चित्तनां भिवणेत्तत्रि तसयशा वशा पितुरुषस्य वशा २
खशातणे श्चि पितततशा यशा गमौत कभूपिणे वशा श्चिशावटणेऽतपि वशा
आशशावशालकतुडणे वशाऽतपि शसघशातणेन श्चियैव तहि
यष्टशा ततु पितततशा यशा गमौबल र्ण श्रीवदर्णो ममृततोऽतपि वशा
वत्सतो वत्सतरतो वशाऽतपि पशायतशश्चित्तश्री भिवणेनरत ४
नशारश्री वशाऽतपि कतुमशारतो वशा पशायतशश्चित्तशातद्वशतुध्यतत
पिशापिश्री पख्यशापियणेत्पिशापिनां दत्त्वशा धणेनतुनां तथशा वमृषमम ५
पच्छनपिशातपिनतो यणे स्यततु कमृ तघ्नशा दषतु श्चिशाररणत
नरकणे षतु श्चि पिच्यन्तणे यशावदशाभिभूतसनांप्लवमम ६
तस्मशाच पिशातपिनशा गशाह्यनां पशायतशश्चित्तनां यथशा तथशा
पमशादशाच हितशा यणेन कतपिलशा वशा तथणेतरशा ७
यथशा ब्रह्मवधणे पिशापिनां कतपिलशायशा वधणे तथशा
बलश्रीवदर्वेऽतपि श्चि तथशा पशायतशश्चित्तनां समनां स्ममृतमम ८
रतोधनणे बन्धनणे श्चियैव ममृतत्पिण्डनगतोमयणे
उत्कमृ षणेनशातपि गतोहिन्तशा पशायतशश्चित्तणेन शतुध्यतत ९
मतुष्टशा वशा तनहितशा यशा गमौत शकटणे धशाररपिङ्कयतोत
गतोवतर्णपितततशा गशावत शवनदशामतुत्तरणेऽतपि वशा १०
एतत्तणे कतथतनां सवर्द्धं गवशानां श्चि घशातमतुत्तममम
यत्रि यत्रि तमयणेदमौशश्चि पशायतशश्चित्तनां पिमृथक्पिमृथकम ११
वनणे श्चि पितततशा यशा गमौत पिशामरत्रिशाटशरङ्कतशा
ममृतशा श्चियैव यदशा सशा गमौत पशायतशश्चित्तश्री भिवणेच सत १२
पणेतषतत पितुरुषतो वशाऽतपि पशायतशश्चित्तनां श्चि यत्स्ममृतमम
आतब्दकनां श्चियैव शभूद स्य वयैशयस्य तद्वगतुणनां भिवणेतम १३
तत्रिगणतु नां क्षितत्त्रियस्ययैव तवपस्ययैव श्चिततुगतुर्णणमम
गतोषणे तनवसननां कशायर्द्धं गतोघ्नतोऽहितमतत वशाश्चियणेतम १४
कषणेन वतमशानतोऽतपि कशालनणे यैव शतुतश्चिभिर्णवणेतम
गवशानां मध्यणे वसणेदशा त्रिमौ तदवशा गशा वयै ह्यनतुत्रिजणेतम १५
न सश्रीणशानां वपिननां कतुयशार्णन श्चि गतोरजननां स्ममृतमम
न श्चि गतोषणे वसणेदशा त्रिमौ न कतुयशार्णद्वतयै दककीनां शतुततमम १६
सवशार्णन्कणे शशान्समतुतच्छछ त्य च्छणेदयणेदङकलद्वयमम
एष एव ततु नशारश्रीणशानां तशरतोमतुण्डशापिननां स्ममृतमम १७
सभूतकणे ममृतकणे श्चियैव तवतधनां पब्रभूतहि नतो यम
जशातकणे वतर्णमशानणेऽतपि ममृतकनां श्चि यदशा भिवणेतम १८
कतो तवतधत स तवतनतदर्णषत कथयस्व यथशातथमम
एवमतुक्ततो तहि भिगवशान्यमत पशाहि यथशातथमम १९
जशातकणे नयैव ममृतकनां क्षियनां यशातत न सनांशयत
पिभूवर्णत्रितमतनतदर्णषनां मयशा श्चि सभूतकनां भिवणेतम २०
सभूतकणे न न तलप्यणेत इतत पशाहि स्वयनां यमत
सभूतकणे न न तलप्यणेत रतनां सनांपिभूणर्णतशानां रजणेतम २१
शशारनां दशाननां तपितो यजतो दणेवतशारशाधननां तथशा
ब्रह्महिशा श्चि सतुरशापिशश्चि स्वणर्णस्तणेयश्री गतुरुदतुहित २२
सनांसगर्वी पिञ्चमतो जणेयस्तत्समतो नशात्रि सनांशयत
एतणेषतु द्वशादशशाब्दनां श्चि पशायतशश्चित्तनां तवधश्रीयतणे २३
तथशा पिशाततकनशानां श्चियैव षडब्दनां श्चियैव सनांस्ममृतमम
उपिपिशाततकनशानां श्चियैव तत्रिपिञ्चशाब्दनां तवधश्रीयतणे २४
पशाजशापित्ययैतसतभित कमृ च्छछ नां कमृ च्छछ नां वयै द्वशादशशातब्दकमम
एकभिक्तनां तथशा नक्तमतुपिवशासमथशातपि वशा २५
एततरनश्चिततुष्कणे ण पिशादकमृ च्छछ शश्चि जशायतणे
तत्रिपिशादकमृ च्छछ तो तवजणेयत पिशापिक्षियकरत स्ममृतत २६
धमर्णशशासशानतुसशारणेण पशायतशश्चित्तनां मनश्रीतषतभित
दशातव्यनां पिशापिमतुक्त्यथर्द्धं पशातणनशानां पिशापिकशाररणशामम २७
अनतुतशापिशादपितो यदशा पितुनांसशानां भिवणेद्वयै पिशातपिनत
पशायतशश्चित्तनां तदशा दणेयतमत्यशाहि भिगवशान्यमत २८
अजशात्वशा धमर्णशशासशातण पशायतशश्चित्तनां ददशातत यत
पशायतशश्चित्तश्री भिवणेत्पिभूतस्तत्पिशापिनां पिषर्णदनां रजणेतम २९
तस्मशाच्छशासशानतुसशारणेण पशायतशश्चित्तनां तवधश्रीयतणे
अषशशाल्यशानां ममृतशा यणे श्चि यणे श्चि सश्रीसभूतकणे ममृतशात ३०
दनां षछशातभिभिर्णतक्षितशा यणे श्चि यणे श्चि आत्महिनतो जनशात
अषशशाल्यशानां ममृततो तवपत पशायतशश्चित्तनां ततु बन्धतुतभित ३१
कशायर्द्धं ततु आतब्दकनां श्चियैव तथशा सश्रीणशानां श्चि दशापियणेतम
शतुद्ध्यथर्द्धं नशान्यथशा भिशाव्यतमत्यशाहि भिगवशान्यमत ३२
दमतु मृर्णत्यमतु रणनां पशाप्तशा यणेऽप्यधतोगततमशागतशात
तणेषशानां शतुद्ध्यथर्णमणेवशात्रि तद्वतमछ! यब्दनां तहि तवतशष्यतणे ३३
ब्रशाह्मणक्षितत्त्रियतवशशानां शभूदशा णशानां श्चिशान्त्यजशाततनशामम
तशारतम्यणेन दशातव्यतमतत पशाहि स्वयनां यमत ३४
पितततशानशानां श्चि तवपशाणशानां तथशा सश्रीणशानां तवगतहिर्णतमम
कथनां शतुतरभिर्णवणेत्तशासशानां तणेषशानां श्चियैव तवशणेषतत ३५
व्यतभिश्चिशारशादृतमौ शतुतरत सश्रीणशानां श्चियैव न सनांशयत
गभिर्वे जशातणे पिररत्यशागतो नशान्यथशा मम भिशातषतमम
दषतु सश्रीदशर्णननणे यैव तपितरतो यशान्त्यधतोगततमम
घमृतनां यतोन्यशानां तक्षिपिणेदतोरनां पिरपितुनांसगतशा तहि यशा ३७
हिवननां श्चि पयत्नणेन गशायतमछ! यशा श्चिशायततु त्रियमम
ब्रशाह्मणशान्भितोजयणेत्पिशश्चिशाच्छतमषतोत्तरणेण तहि ३८
तवधवशा श्चियैव यशा नशारश्री पितुनांसतोपिगतसणेतवनश्री
त्यशाज्यशा सशा बन्धतुतभिशश्चियैव नशान्यथशा यमभिशातषतमम ३९
पितततस्य श्चि तवपस्य अनतुतशापिरतस्य श्चि
पिशापिशाचयैव तनवमृत्तस्य पशायतशश्चितश्री भिवणेत्तदशा ४०
तशारतम्यणेन दशातव्यनां पशायतशश्चित्तनां यथशातवतध
सकशामतो तहि यदशा तवपत पिशापिशाश्चिशारपिरतो भिवणेतम ४१
दृष्टशा तनवमृत्तपिशापिमौघत पशायतशश्चित्तश्री तदशाऽहिर्णतत
तथशा क्षितत्त्रियवयैशयमौ वशा शभूदशा वशाऽतपि यथशाकमशातम ४२
तवधवशागमनणे पिशापिनां सकमृ चयैव ततु यदवणेतम
असकमृ च यदशा जशात्वशा पशायतशश्चित्तनां पवतर्णतणे ४३
असकमृ दमनशाचयैव श्चिरणेचशान्दशा यणद्वयमम
सकमृ दगनणे यत्पिशापिनां पशाजशापित्यद्वयणेन तहि ४४
पितुनभिभूर्णतवर्णकमृतशा यणेन कमृ तशा तवपणेण श्चियैव तहि
तवनशा शशाखशापभिणेदणेन पितुनभिर्णभिर्णण्यतणे तहि सशा ४५
सवणर्णशश्चि सवणशार्णयशामतभितषक्ततो यदशा भिवणेतम
ब्रशाह्मणत कशामलतुब्धतोऽतपि शशारणे यजणे श्चि गतहिर्णतत ४६
क्षितत्त्रियतो ब्रशाह्मणश्रीसक्तत क्षितत्त्रिण्यशानां तवश एव वशा
वयैशयशायशा गमनणे शभूद त! पितततशायशा भिवशान्यथशा ४७
पशाततलतोम्यणे महित्पिशापिनां पवदतन्त मनश्रीतषणत
पशायतशश्चित्तनां श्चिशाऽऽनतुलतोम्यणे न भिवत्यणेव श्चिशान्यथशा ४८
मशानसनां वशातश्चिकनां श्चियैव कशातयकनां पिशातकनां स्ममृतमम
तस्मशात्पिशापिशातद्वशतुद्ध्यथर्द्धं पशायतशश्चित्तनां तदनणे तदनणे ४९
पशातत सनांध्यशानां सनक्षित्रिशामतुपिशास्यशामणेव यत्नतत
मध्यशाह्निणे श्चि तथशा रमौदश्री नां! सशायनां श्चियैव ततु वयैष्णवश्रीमम ५०
तत्रितवधनां पिशापिशतुद्ध्यथर्द्धं सनांध्यतोपिशासनमणेव श्चि
सनांध्यशाहिश्रीनतो तहि यतो तवपत स्नशानहिश्रीनस्तथयैव श्चि ५१
स्नशानहिश्रीनतो मलशाशश्री स्यशात्सनांध्यशाहिश्रीनतो तहि भ्रभूणहिशा
नयैशनां पिशापिनां तहि यशानां ध्यशात्वशा उपिशासनपिरतो तहि सत ५२
ब्रह्मलतोकनां रजत्यणेव नशान्यथशा यमभिशातषतमम
तवदशातपितोभ्यशानां सनांयक्त तु त शशान्तत शतुतश्चिरलम्पिटत ५३
अलतुब्धशाहशादतनष्पिशापिशा भिभूदणेवशा नशात्रि सनांशयत
पिशात्रिश्रीभिभूतशाशश्चि तवजणेयशा तवपशास्तणे नशात्रि सनांशयत ५४
तणेभ्यतो दत्तमनन्तनां तहि इत्यशाहि भिगवशान्यमत
कतुकमर्णस्थशास्ततु यणे तवपशा लतोलतुपिशा वणेदवतजर्णतशात ५५
सनांध्यशाहिश्रीनशा रतभ्रषशात तपिशतुनशा तवषयशात्मकशात
तणेभ्यतो दत्तनां तनष्फलनां स्यशानशात्रि कशायशार्ण तवश्चिशारणशा ५६
पततगहिणे सनांकतुतश्चितशा यदशान्यशातयैयतवधमृतशा
भिभूतमदशर्णनशात्पिशापिमतोश्चिकशाकमृतत्रितणे शाद्वशापिरणे कलमौ नमौववर्वीरतोतषतत ५७
रशाजपततगहिशात्सवर्द्धं ब्रह्मवश्चिर्णसमणेव श्चि
नशयतश्रीतत न सनांदहिणे इत्यशाहि भिगवशान्यमत ५८
रशाजशानां पततगहिस्त्यशाज्यतो लतोकत्रियतजगश्रीषतुतभित
रशाजत पततगहिशाचयैव ब्रशाह्मण्यनां तहि तवलतुप्यतणे ५९
गशावतो दरभू पश्चिशारणणे तहिरण्यनां लतोभितलप्सयशा
सश्री तवनशयतत गभिर्वेण ब्रशाह्मणतो रशाजसणेवयशा ६०
सणेवकशाशश्चिशातपि तवपशाणशानां रशाजशानां सतुकमृतनशामतभित
कतुम्भिश्रीपिशाकणेषतु पिच्यन्तणे यशावदशाभिभूतसनांप्लवमम ६१
असणेव्यशासतणे वनतो तवपशा अयशाज्यशानशानां श्चि यशाजकशात
अपिशाङ्क्तशास्तणे श्चि तवजणेयशात सवर्णधमर्णबतहिष्कमृ तशात ६२
इतत शश्रीयशाम्यणे धमर्णशशासणे श्चिततुथर्णोऽध्यशायत
पिञ्चमतोऽध्यशायत
अथ शशारकशालणे पित्न्यशानां रजस्वलशायशानां तनणर्णयत
अतत पिरनां पवक्ष्यशातम शमृणध्तु वनां मतुतनपितुनांगवशात
सवर्वेषशामन्त्यजशातश्रीनशानां वणशादर्ण श्रीनशानां यथशाकममम १
सश्रीसनांपिकशार्णतदकनां सवर्द्धं जशातमन्त्यजसनांजकमम
यतोतनसनांकरजनां सवर्द्धं वणर्णतशश्चिशातपि सवर्णशत २
तवपक्षितत्त्रियतवट्शभूदशा वतणर्णजशात्यणेष्वनतुकमशातम
एतणे ब्रशाह्मणकतुत्सशात स्यस्तु तस्मशाद्ब्रशाह्मणमतुत्तममम ३
वणेदशाश्चिशाररततो तवपतो वणेदवणेदशाङपिशारगत
तयैरप्यनतुतषततो धमर्ण उक्तशश्चियैव तवशणेषतत ४
कशायर्वे श्चियैव तवशणेषणेण तत्रितभिवर्णणर्षैरततन्द तत
बलशारशासश्रीकमृतशा यणे श्चि म्लणेच्छश्चिशाण्डशालदस्यततु भित ५
अशतुभिनां कशाररतशात कमर्ण गवशातदपशातणतहिनांसनमम
पशायतशश्चित्तनां श्चि दशातव्यनां तशारतम्यणेन वशा तद्वजयैत ६
शशारकशालणे यदशा जशातशा पित्नश्री यस्य रजस्वलशा
पसभूतशा वशा न कशायर्वे श्चि दयैतवकनां पियैतमृकनां तथशा ७
ब्रशाह्मणशा मतन्त्रितशाशश्चियैव क्षितणतशा वशा पयत्नतत
उतरशय तपितमृपिशाकनां श्चि कशायर्द्धं पियैतमृकमणेव ततम ८
अशमौश्चिनां न भिवत्यणेव नशात्रि कशायशार्ण तवश्चिशारणशा
पस्थशानणे वशा तपितशा तस्य पिञ्चत्वनां श्चि गततो भिवणेतम ९
शशारशातदकनां ततु पितुत्रिणेण अजशातणेन कमृ तनां यदशा
कन्यशापदशानसमयणे शतुतनां श्चि तपितरनां ममृतमम १०
कन्यशादशाननां श्चि तत्कशायर्द्धं वश्चिनशादवतणे क्षिमत
तपिततुत पिशात्रिशातदकनां कमर्ण पिशश्चिशात्सवर्द्धं यथशातवतध ११
अजशानशाच कमृ तनां सवर्द्धं दयैतवकनां पियैतमृकनां श्चि यतम
जशातकणे सभूतकणे वशाऽतपि तत्सवर्द्धं सफलनां भिवणेतम १२
व्यशासणेनतोक्तस्ममृतमौ स्वककीयणे अजशानशातत्पितरर ममृतणे यदशा
जशाततुसदयैवकशायर्द्धं तपितमृकमणेव वशा १३
अनणेकणे यस्य यणे पितुत्रिशात सनांसमृषशा तहि भिवतन्त श्चि
ज्यणेषणेन तहि कमृ तनां सवर्द्धं सफलनां पियैतमृकनां भिवणेतम १४
वयैतदकनां श्चि तथशा सवर्द्धं भिवत्यणेव न सनांशयत
पिमृथतक्पिण्डनां पिमृथक्शशारनां वयैशवदणेवशातदकनां श्चि यतम १५
भ्रशातरशश्चि पिमृथककयर्णनतु शातर्ण वभिक्तशात कदशाश्चिन
अपितुत्रिस्य श्चि पितुत्रिशात स्यततु कतशार्णरत सशानांपिरशायणशात १६
सफलनां जशायतणे सवर्णतमतत शशातशातपितोऽब्रवश्रीतम
न श्चि दत्ततो अहिश्रीनतोऽततस्नणेहिनणे श्चि तथशापिरत १७
बलशादहिमृ श्रीततो बरशश्चि बन्धतुतभिदर्णत्त एव श्चि
भ्रशाततुत पितुत्रितो तमत्रिपितुत्रित तशष्यशश्चियैव तथमौरसत १८
अपितुत्रिस्य श्चि तवजणेयशा दशायशादशा नशात्रि सनांशयत
नवयैतणे पितुत्रिवत्पिशाल्यशात पिरलतोकपदशा ह्यमश्री १९
औरसणेन समशाजणेयशा वश्चिसतोरशालकस्य श्चि
इदशाननीं भिशागतनणर्वेयममृतषत शशातशातपितोऽब्रवश्रीतम २०
ज्यणेषणेन वशा कतनषणेन तवभिशागस्य तवतनणर्णयत
समभिशागपदशातशा श्चि अपितुत्रिणेभ्यतो न सनांशयत २१
समभिशागतो गहिश्रीतव्यत पितुत्रिमत्यशा सदयैव तहि
तपितमृभ्यतो भ्रशातमृपितुत्रिणेभ्यतो दशायशादणेभ्यतो यथशाकमशातम २२
अतधकस्य श्चि भिशागमौ द्वशातवतरणेभ्यत समशासतत
आधमौ पततगहिणे कशान्तणे पिभूवशार्ण ततु बलवत्तरशा २३
सवर्वेष्वणेव तववशादणेषतु बलवत्यत्त तु रशा तकयशा
समतवदतोत्तरनां श्चियैव पत्यवस्कन्दननां तथशा २४
पिभूवर्द्धं न्यशासतवतधशश्चियैव उत्तरत स्यशाचततुतवर्णधत
सशातक्षिषभूभियतत सत्सतु सशातक्षिणत पिभूवर्णवशातदनत २५
पिभूवर्णपिक्षिणेऽधरश्रीभिभूतणे भिवन्त्यत्त
तु रवशातदनत
असशातक्षिव्यवहिशारणेषतु तदव्यनां दणेयनां यथशातवतध २६
इतत शश्रीयशाम्यणे धमर्णशशासणे पिञ्चमतोऽध्यशायत
समशाप्तणेयनां बमृहिदमस्ममृततत

Reference: Smriti
Sandarbha, Collection
of Thirteen
Dharmashastric Texts
by Maharshis, Vol. 4.
Nag Publishers: Delhi,
1988, pp. 2083-2118.

You might also like