Vis Nus A Has Ranama

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 52

VISNU SAHASRANAMA STOTRAM

& APADUDDHARAKA STOTRAM

Editor : Medhā Michika, AVG, Anaikatti

Published by:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
viṣṇusahasranāmastotram
and

āpaduddhārakastotram
1

viṣṇusahasranāmastotram

!" #$ %
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |

& ' ( ) *+! # , -*+. /.


prasannavadanaṃ dhyāyet sarvavighnopaśāntaye |1|

0 1 2 3+ 4 56 %
vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam |

7$ 8+ !!! . 9.
parāśarātmajaṃ vande śukatātaṃ taponidhim |2|

0 * : *0 : * %+
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |

; <= *+ 1* . >.
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ |3|

? * * @* 7 %+
avikārāya śuddhāya nityāya paramātmane |

(; : : * + #$ + A.
.
sadaikarūparūpāya viṣṇave sarvajiṣṇave |4|
2

*B C + $D E !%
yasya smaraṇamātreṇa janmasaṃsārabandhanāt |

F!+ C; + &" + G.
.
vimucyate namastasmai viṣṇave prabhaviṣṇave |5|

H + &" %+
om namo viṣṇave prabhaviṣṇave |

; I* J ---
śrīvaiśampāyana uvāca ---

K # 6+ + # %
śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |

* 1 - + L" 6!. M.
yudhiṣṭhiraḥ śāntanavaṃ punarevābhyabhāṣata |6|

* 1 J ---
yudhi hira uvāca ---

+ (; ! N + O+ * %
kimekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam |

- #- & P* # " . Q.
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham |7|

# # # " ! !%
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
3

$ DF!+ $-$#D E !. R.
kiṃ japanmucyate janturjanmasaṃsārabandhanāt |8|

"SJ ---
śrībhī ma uvāca ---

$TU" (+ (+ - V6 W %
jagatprabhuṃ devadevamanantaṃ puruṣottamam |

' + V6 !! X! . Y.
stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ |9|

! + #* '@ "Z V6 0* %
tameva cārcayannityaṃ bhaktyā puruṣamavyayam |

)* ' B[ *$ + . /\.
dhyāyan stuvannamasyaṃśca yajamānastameva ca |10|

? ( #
N +
] %
anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram |

N )^ '@ # _ !T " !+ . //.


lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet |11|

<=`* # # N
a !# # %
brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam |

N b cd! # !d " c
" . /9.
lokanāthaṃ mahadbhūtaṃ sarvabhūtabhavodbhavam |12|
4

e6 + # # fg ! !%
eṣa me sarvadharmāṇāṃ dharmo'dhikatamo mataḥ |

*("Z `h ^ 
; ' ( . />.
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā |13|

* W+$ * W %
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |

* (<= * * . /A.
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam |14|

* jN jN %
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam |

(; ! (+ ! "d! * g0* ! . /G.


daivataṃ devatānāṃ ca bhūtānāṃ yo'vyayaḥ pitā |15|

*! # "d! " k (*T T %+


yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame |

* C[ &N* * - + *T^*+. /M.


yasmiṃśca pralayaṃ yānti punareva yugakṣaye |16|

!B N & B $T' bB "d !+%


tasya lokapradhānasya jagannāthasya bhūpate |

# +l "* . /Q.
viṣṇornāmasahasraṃ me śṛṇu pāpabhayāpaham |17|
5

* T4 m! 7 %
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |

n6" T! ! o "d!*+. /R.


ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye |18|

#
n6 p B (+ 0 .
ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ |

q8 g r !b (+ "T (+ ! . /Y.
chando'nuṣṭup tathā devo bhagavān devakīsutaḥ |19|

? ! d
s c $ 3( 8 %
amṛtāṃśūdbhavo bījaṃ śaktirdevakinandanaḥ |

t(* !B kb *u!+. 9\.


trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate |20|

$ &" +
] .
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram |

? + : (;@ - V6 W . 9/.
anekarūpa daityāntaṃ namāmi puruṣottamaṃm |21 |
6

. d v
# .
|| pūrvanyāsaḥ ||

?B (w0 xB.
asya śrīviṣṇordivyasahasranāmastotramahāmantrasya |

(+ 0 "T n6 %
śrīvedavyāso bhagavān ṛṣiḥ |

? r q8 %
anuṣṭup chandaḥ |

7 ' * (+ ! %
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |

? ! d
s c " ! $ %
amṛtāṃśūdbhavo bhānuriti bījam |

(+ 8 r+ ! 3%
devakīnandanaḥ sraṣṭeti śaktiḥ |

Jc ^" (+ y ! x%
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ |

z"s'8 { ! N %
śaṅkhabhṛnnandakī cakrīti kīlakam |
7

j# | T( y@} %
śārṅgadhanvā gadādhara ityastram |

bj ^Ly! + %
rathāṅgapāṇirakṣobhya iti netram |

T +! %
trisāmā sāmagaḥ sāmeti kavacam |

8 <=+ ! * %
ānandaṃ parabrahmeti yoniḥ |

n! ( # N y ! (~ E .
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ |

]: y ! ) %
śrīviśvarūpa iti dhyānam |

& @b $ + *T .
śrīmahāviṣṇuprītyarthe sahasranāmajape viniyogaḥ |
8

.) .
||dhyānam ||

^ (|U(+ + N •; !+ 4 3
kṣīrodanvatpradeśe śucimaṇivilasatsaikate mauktikānāṃ

N €2 • ‚ƒ " ; „ 3 ; # `h! j %
mālākḷptāsanasthaḥ sphaṭikamaṇinibhairmauktikair-
maṇḍitāṅgaḥ |

… ; … ; (… ;V # *d6 6
!; 3
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣavarṣaiḥ

8 *( N T( z # 8 . /.
ānandī naḥ punīyādarinalinagadāśaṅkhapāṇirmukundaḥ |1|

"d (4 *B " *# ( d „
N[‡ * + +
bhūḥ pādau yasya nābhirviyadasuranilaścandrasūryau ca netre

# #
ˆ4 _ ( *B *+ ‰ %
karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya
vāsteyamabdhiḥ |

?- • *B ] _TT " TTE (# @


; ;
antaḥsthaṃ yasya viśvaṃ
suranarakhagagobhogigandharvadaityaiḥ
9

Š!+ ! " 6 . 9.
citraṃ raṃramyate taṃ tribhuvanavapuṣaṃ viṣṇumīśaṃ
namāmi |2|

H "T !+ (+ * .
oṃ namo bhagavate vāsudevāya ||

- "$T * ‹ " +
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ

] TT Π+
• "j %
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |

NŽ - N * * T ") # TŠ
lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ

8+ " "* # ;
N b . >.
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham |3|

+ •*
• ! 4 *+ •• 4 "c !j %
meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsāṅkaṃ kaustubhodbhāsitāṅgam |

`* !+ `h *! ^ 8+ # ;
N b . A.
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvalokaikanātham |4|
10

"d! ("d! * "d"!s %+


namaḥ samastabhūtānāmādibhūtāya bhūbhṛte |

? + : : * + &" + G.
.
anekarūparūpāya viṣṇave prabhaviṣṇave |5|

z { ƒ `hN ! } +
V ^ %
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ sapītavastraṃ
sarasīruhekṣaṇam |

^ •N " 4 " # . M.
!"$
sahāravakṣaḥsthalaśobhikaustubhaṃ namāmi viṣṇuṃ śirasā
caturbhujam |6|

q** $ !B +
chāyāyāṃ pārijātasya hemasiṃhāsanopari

‘(•* *! ^ N•’! %
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam |

‡ ! “# • •! ^
candrānanaṃ caturbāhuṃ śrīvatsāṅkitavakṣasaṃ

V” @" L ! s *+. Q.
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye |7|
11

. .
|| stotram ||

. H ]C ; .
|| om viśvasmai namaḥ ||

] 6# ƒ "d!"0" U" %
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |

"d! s cd!"sc "d! 7 "d!" . /.


bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ |1|

!d 7 7 3 T! %
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |

?0* V6 ^ ^+ a g^ e . 9.
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca |2|

*T *T ( !+ & V6+] %
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |

+ V6 W . >.
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ |3|

# # • "d!# ( # 0* %
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
12

• " "! # &" &" ] . A.


sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ |4|

–*•d • (@ — ^ – %
svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |

? ( ! ! !VW . G.
anādinidhano dhātā vidhātā dhāturuttamaḥ |5|

?& *+ t6 + ‹ " g &" %


aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ |

] # ˜r • 1 • ™ . M.
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ |6|

?š › ]! s N ! ^ &!(# %
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |

&"d! } ‰ jN . Q.
prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param |7|

œ & ( & u+1 1+ &$ ! %


īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |

`*T"f "dT"f (d . R.
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ |8|

œ] { | + { { %
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
13

? W 6# s !a s! 7 . Y.
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān |9|

+ # ] !
+ &$ " %
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |

? • 0 N &@* (# # . /\.
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ |10|

?$ 
] # ( F! %
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |

6s *+ 7 *# T !s . //.
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ |11|

# @ 7 g •! %
vasurvasumanāḥ satyaḥ samātmā'sammitaḥ samaḥ |

? • `h ^ 6s # 6s s ! . /9.
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ |12|

Vž “ # *
… ] %
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |

? !
s • !• # ! . />.
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ |13|

#
T # c #
Ÿ + $ (# %
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |
14

(+ (+ (0j (+ j (+ ! . /A.
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ |14|

N )^ )^ # ^
) s! s! %
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |

! 7 !0d # [!(¡[!"$
# . /G.
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ |15|

… $ "f$ " 3 $#T( ($ %


bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ |

? • $* $+! ]* # . /M.
anagho vijayo jetā viśvayoniḥ punarvasuḥ |16|

+
J ‡ & • : $#! %
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |

?! ‡ š s 7
Tf ! * * . /Q.
atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ |17|

+
ˆ ˆ
; (*T %
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |

?! ‡* * • N . /R.
atīndriyo mahāmāyo mahotsāho mahābalaḥ |18|

# *f 3 # ˆ! %
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
15

? (•* *+ 7 ž s . /Y.
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk |19|

+
Ÿ "! # ! T! %
maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ |

? V 8 T 8 T ( ! . 9\.
aniruddhaḥ surānando govindo govidāṃ patiḥ |20|

(# f "$T W %
marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ |

`* " ! ‹ " &$ ! . 9/.


hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ |21|

? @
s Œ# E! E • %
amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |

?$ 6# # !7 . 99.
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā |22|

TVTV# ! @ @ { %
gururgurutamo dhāma satyaḥ satyaparākramaḥ |

6g 6 ~ ¢ !V( . 9>.
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ |23|

?š š # v* !+ %
agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |
16

d # ]7 ^ !. 9A.
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt |24|

!# s 7
W s
! & (# %
āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ |

? !# £ N . 9G.
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ |25|

& ( & '7 ] s ~ ]" ~ " %


suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |

¤! # ¤s ! $#£ # * . 9M.
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ |26|

? ¥m+* g& *+ 7 r r s¦ %
Asaṅkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |

b# •§ ( . 9Q.
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ |27|

6s 6s " 6s # # 6s ( %
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |

# # [ 3 ! T . 9R.
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ |28|

"$ # ~ +
‡ ( %
subhujo durdharo vāgmī mahendro vasudo vasuḥ |
17

; : s žd r & . 9Y.
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ |29|

+ ˆ!
¨$ $ & 7 &! %
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |

n ¢r ^ # ˆ ! . >\.
x[‡ " ©
ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ |30|

? ! d
s c " ª + %
]
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |

«6 $T! !+ @ # { . >/.
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ |31|

"d!"0" ' b g N%
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ |

s¤ - &( &" . >9.


kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ |32|

*T ( s ˆT !f ; * %
yugādikṛdyugāvarto naikamāyo mahāśanaḥ |

?Υ* 03: [ $( - $!. >>.


adṛśyo vyaktarūpaśca sahasrajidanantajit |33|

yr g r r+r _`h “6 6s %
iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
18

{ { s ¤! # • “ # . >A.
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ |34|

?F! & b! & & ( $%


acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |

? 1 & W & ! 1! . >G.


apāṃ nidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ |35|

©8 ©8 *f ( * %
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |

(+ s c ((+ 8 . >M.
vāsudevo bṛhadbhānurādidevaḥ purandaraḥ |36|

? d + %
4 $# ]
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |

? dN ! !# ‹ ‹ "+^ . >Q.
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ |37|

‹ "g 8^ ‹T"# "s!%


padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |

#
¬ s 7 ^ TVh-$ . >R.
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ |38|

?!N " " *a # %


atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
19

# ^ N^`* NŽ
N !®* . >Y.
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ |39|

^ ! + (# (
Tf ! %
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |

"T +
T ! . A\.
mahīdharo mahābhāgo vegavānamitāśanaḥ |40|

Jc ^" (+ T"# + %
]
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |

!# ! #T T . A/.
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ |41|

0 * 0 • • • ( ™ %
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |

# ¢r r r "+^ . A9.
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ |42|

! Tf *+ *g * %
rāmo virāmo virato mārgo neyo nayo'nayaḥ |

3 ! 1+ f # W . A>.
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ |43|

; `¯ V6 & & ( & b


s %
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
20

`*T"# , 02 * ^$ . AA.
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ |44|

n! ( # N 1+ š %
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |

Jš • (^ ]( ^ . AG.
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ |45|

• • & $ 0* %
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam |

?bfg bf "T . AM.


artho'nartho mahākośo mahābhogo mahādhanaḥ |46|

? `# • 1 g"d # *# d _%
anirviṇṇaḥ sthaviṣṭho'bhūrdharmayūpo mahāmakhaḥ |

^ + #^ ^ ^ . AQ.
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ |47|

*a yu + [ {!
u ! T! %
yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ |

(# ° 37 # a
a W . AR.
sarvadarśī vimuktātmā sarvajño jñānamuttamam |48|

±! _ d
Ž •6 _( t!%
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
21

$!{ “ (# . AY.
manoharo jitakrodho vīrabāhurvidāraṇaḥ |49|

– – 0 ; 7 ; # s !%
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |

• •N • ²T"f + . G\.
]
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ |50|

# ‰ # s
T ° ( ³ ^ %
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |

? a! # ! s !N^ . G/.
avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ |51|

T" + ´• "d! + %
]
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ |

((+ (+ (+ + (+ "s(TV . G9.


ādidevo mahādevo deveśo devabhṛdguruḥ |52|

JW T !Tf2 a TŠ ! %
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |

"d!"sc 3 ‡ "d ( ^ . G>.


śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ |53|

g !
s V $µV W %
somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ |
22

* $* @ E ( # ´! ! . GA.
vinayo jayaḥ satyasandho dāśārhaḥ sāttvatāṃ patiḥ |54|

$ *! ^ 8g ! { %
jīvo vinayitā sākṣī mukundo'mitavikramaḥ |

?• -7 ( * g- . GG.
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ |55|

?$ # – " 0 $! & ( %
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |

8 8 8 @ # { . GM.
ānando nandano nandaḥ satyadharmā trivikramaḥ |56|

6# N *# s !a +( !%
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ |

( }( )^ lj s ! - s !. GQ.
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt |57|

T 8 6+ j( %
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |

T› T" T T2[{T( . GR.


guhyo gabhīro gahano guptaścakragadādharaḥ |58|

+ – j g $! s Œ¶ •6# gF! %
vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo'cyutaḥ |
23

V V s
^ — ^ . GY.
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ |59|

"T "T gg 8 N N* %
bhagavān bhagahā''nandī vanamālī halāyudhaḥ |

(@ u ! (@ T# ! W . M\.
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ |60|

| _`h ( V# ž &( %
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |

( ¢s Œ# ~0 ¢! * $ . M/.
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ |61|

T # "+6$ "6 %
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |

· s ¸q - 1 - * . M9.
sannyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam |62|

"j -( r ( N+ * %
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |

T ! T !Tf2 6s " ^ 6s &* . M>.


gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ |63|

? !° s 7
W ¥^+2 ^+ s ¸q %
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |
24

• ^ ! ! . MA.
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ |64|

( " %
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |

*+ º
¹ * * . MG.
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmānlokatrayāśrayaḥ |65|

–^ –j ! 8 + %
8uf !T# ]
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |

$! 7 g *+ 7 ¤ !# •q' * . MM.
vijitātmā'vidheyātmā satkīrtiśchinnasaṃśayaḥ |66|

J( # !# [^ ]! • %
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |

"d * "d6 "d ! # . MQ.


bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ |67|

#
? S !# • 7 %
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |

? V g& ! b &ˆp g ! { . MR.


aniruddho'pratirathaḥ pradyumno'mitavikramaḥ |68|

N + 4 d$ ]
+ %
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
25

N 7 N + + + . MY.
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ |69|

(+ N - s! T %
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |

? (•* # ° g - ®* . Q\.
anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ |70|

<=`* <= s ( <= <= <= # %


brahmaṇyo brahmakṛd brahmā brahma
brahmavivardhanaḥ |

<= ( < = <= <=a < = &* . Q/.


brahmavid brāhmaṇo brahmī brahmajño
brāhmaṇapriyaḥ|71|

{ # !+$ T%
mahākramo mahākarmā mahātejā mahoragaḥ |

{! # *» *a . Q9.
mahākraturmahāyajvā mahāyajño mahāhaviḥ |72|

0 &* ! ! &* %
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |

d # d *! `* `* !# * . Q>.
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ |73|
26

$ b# +
! &( %
manojavastīrthakaro vasuretā vasupradaḥ |

&( (+ # . QA.
vasuprado vāsudevo vasurvasumanā haviḥ |74|

¼! ¤s ! W cd ! µ * %
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |

d + * 1+ ' * . QG.
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ |75|

"d! (+ # N* g N %
bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ |

( # ( #( Œ2 # gb $! . QM.
darpahā darpado dṛpto durdharo'thāparājitaḥ |76|

] d !# # d !#(°2 d !# d !# %
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |

? + d !# 03 ! d !# ! . QQ.
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ |77|

e ; *! !µ( W %
eko naikaḥ savaḥ kaḥ kiṃ yat tatpadamanuttamam |

N ENf b "3 •N . QR.


lokabandhurlokanātho mādhavo bhaktavatsalaḥ |78|
27

# f + j j[8 j( %
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |

6 d •s!
v N[N . QY.
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ |79|

? ( v N – N s %
amānī mānado mānyo lokasvāmī trilokadhṛk |

+ + $ v @ + . R\.
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ |80|

!+$ 6s ˆ ! # }"s! %
tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ |

&š š 0š ; lj T( š$ . R/.
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ |81|

! d # !#[! “# [!0d # [!T# ! %


caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |

! 7 !" # [! ( (+ !. R9.
caturātmā caturbhāvaścaturvedavidekapāt |82|

!fg s 7 $#*
W !{ %
samāvarto'nivṛttātmā durjayo duratikramaḥ |

N#" T# Tf . R>.
durlabho durgamo durgo durāvāso durārihā |83|
28

"j N j !- - # %
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |

y‡ # # s! # s ! T . RA.
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ |84|

Jc 8 8 ² " N %
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |

? f $ lj $*- # ½* . RG.
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī |85|

# ª ^L # T] ]
+ %
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |

¾( T!f "d! . RM.


mahāhrado mahāgarto mahābhūto mahānidhiḥ |86|

( 8 8 $#v g N%
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ |

? !
s g !
s #
a !# _ . RQ.
amṛtāśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ |87|

N" ±! $¸q ! %
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |

vš g ‘ g]X[ d ¿ 6d( . RR.


nyagrodho'dumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ |88|
29

# 2 $À 2; 2 %
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |

? d !# • g k "* s c* . RY.
amūrtiranagho'cintyo bhayakṛdbhayanāśanaḥ |89|

? s # ¤s •dN T "s 'T # %


aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |

s – !
? ! s –B &~ # . Y\.
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ |90|

" "s! b! * T * T # (%
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |

^ f * . Y/.
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ |91|

# ( (`h ( *! ( %
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |

? $! # *- g * g* . Y9.
aparājitaḥ sarvasaho niyantā'niyamo'yamaḥ |92|

´ ´ @ @ # * %
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |

? "& * &* fg # &* s ! & ! # . Y>.


abhiprāyaḥ priyārho'rhaḥ priyakṛt prītivardhanaḥ |93|
30

* T !uf ! V “#!" ~ " %


vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |

# d #
* ! N . YA.
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ |94|

? - “!"Á 3 _( ; $ gš$ %
ananto hutabhugbhoktā sukhado naikajo'grajaḥ |

? `# ( 6° N 1 ("! . YG.
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ |95|

• ! ! N O* %
sanātsanātanatamaḥ kapilaḥ kapirapyayaḥ |

– ( – s – "à ( ^ . YM.
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ |96|

? 4ž `hN { {Š d $#! %
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |

Ä !T Ä # . YQ.
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ |97|

?{d + N (^ ( ^ ^ %
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ |

ÅW !"* `* !# . YR.
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ |98|
31

JW —s ! `* –P %
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |

^ - $ *# •! . YY.
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ |99|

? -: g - $#! v"#* %
anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ |

! T" 7 ( 0 ( ( . /\\.
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ |100|

? ("d"# # NŽ V j( %
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |

$ $ $D ("° " { . /\/.


janano janajanmādirbhīmo bhīmaparākramaḥ |101|

N* g ! Æ &$ T %
ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ |

Ç-#T µb & ( & . /\9.


ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ |102|

& & N* & "sU $ %


pramāṇaṃ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ |

!´ !´ (+ 7 $D @
s $ !T . /\>.
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ |103|
32

"d" # – V ! & ! %
bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |

*a *a !*#» *a j *a . /\A.
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ |104|

*a"sˆa s ˆa *a"~*a %
yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ |

*a - s ˆaT› ' ' ( e . /\G.


yajñāntakṛd yajñaguhyamannamannāda eva ca |105|

7* –*$ ! _
; T* %
ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ |

(+ 8 r ^! . /\M.
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ |106|

z"s'8 { j# | T( %
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |

bj ^L &# * . /\Q.
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ |107|

&# * H y !%
sarvapraharaṇāyudha om nama iti |
33

N T( j° z { 8 %
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |

* # (+ g " ^!. /\R.


rīmān nārāyaṇo viṣṇurvāsudevo'bhirakṣatu |108|

(+ g " ^! H y !%
śrī vāsudevo'bhirakṣatu om nama iti |

. JW " T .
||uttarabhāgaḥ||

y! ( !# *B + B 7 %
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |

p (0 6+ + & !#! . /.
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam |1|

* y( l * '@ *[ !#*!+ %
ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet |

" & P* ! È• g + . 9.
nāśubhaṃ prāpnuyāt kiñcitso'mutreha ca mānavaḥ |2|

(+ -T < = B³ * $* " !+ %
vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet |
34

•; * s B Éž _ P* !. >.
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt |3|

b# ° & P* # bb
# ° b # P* !%
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |

P* ¤ &$ b° P* U$ . A.
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajām |4|

"3 v (X* ¼! %
bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ |

(+ B p !+ U !#*!+ . G.
sahasraṃ vāsudevasya nāmnāmetatprakīrtayet |5|

* &P ! N* !& v + %
yaśaḥ prāpnoti vipulaṃ yāti prādhānyameva ca |

? N * P ! *+ & P @ W . M.
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam |6|

"* Ê ( P ! * !+$[ 8 !%
na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |

" @ T ˆ ! ËN: T |! . Q.
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ |7|

T !f F!+ T Ì F+! E !%
rogārto mucyate rogādbaddho mucyeta bandhanāt |
35

"* DF+! " ! F+! ' ( . R.


bhayānmucyeta bhītastu mucyetāpanna āpadaḥ |8|

T `# * !! @ V6 V6 W %
durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |

' + @"3 |! . Y.
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ |9|

(+ * @f (+ * %
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ |

# 7 * ! <= ! . /\.
sarvapāpaviśuddhātmā yāti brahma sanātanam |10|

(+ "3 " ˆ!+ Ê !%


na vāsudevabhaktānāmaśubhaṃ vidyate kvacit |

$D @
s $ 0 "* ; $ *!+. //.
janmamṛtyujarāvyādhibhayaṃ naivopajāyate |11|

y * "3 |! %
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |

*u+! 7 _^ - s !Cs ! !# " . /9.


yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ |12|

{ •* N" " !%
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ |
36

" - s ! `* "3 + />.


V6 W .
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame |13|

ˆ4 ‡ # ^ _ ( "d # ( %
dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ |

(+ B * s
! 7 . /A.
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ |14|

TE *^ T ^ %
sasurāsuragandharvaṃ sayakṣoragarākṣasam |

$TÅ + !#!(+ s B . /G.


jagadvaśe vartatedaṃ kṛṣṇasya sacarācaram |15|

y ‡* ´ !+$ N s ! %
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |

(+ 7 v “ ^+ ^+ a e . /M.
vāsudevātmakānyāhuḥ kṣetraṃ kṣetrajña eva ca |16|

#
T &b §!+%
sarvāgamānāmācāraḥ prathamaṃ parikalpate |

&" f # &" F! . /Q.


B
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ |17|

n6* ! (+ "d! ! %
ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
37

$j $j (+ $T' * c . /R.
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam |18|

*T a !b ¥m ˆ § ( # %
yogo jñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādi karma ca |

(+ } a !+ • $ (# !. /Y.
vedāḥ śāstrāṇi vijñānametatsarvaṃ janārdanāt |19|

e # cd! b
s Ád! v + %
eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ |

ͺ 0 O "d! 7 "Î3+ ]"T0* . 9\.


trīllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ |20|

y "T ! 0# + !#! %
imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam |

¯+ ˆ yÏ+µV6 *+ & 2 _ . 9/.


paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca |21|

]+] $ (+ $T! &" 0* %


viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam |

"$ - *+ — ^ !+ * - " . 99.


bhajanti ye puṣkarākṣaṃ na te yānti parābhavam |22|

!+ * - " H y !%
na te yānti parābhavam om nama iti |
38

?$ # J ---
arjuna uvāca ---

‹ N^ ‹ " W %
padmapatraviśālākṣa padmanābha surottama |

"3 3 ! " $ (# . 9>.


bhaktānāmanuraktānāṃ trātā bhava janārdana |23|

"T ---
śrībhagavānuvāca ---

* + ! ¸q ! `h %
yo māṃ nāmasahasreṇa stotumicchati pāṇḍava |

g + + Ð + !e * . 9A.
so'hamekena ślokena stuta eva na saṃśayaḥ |24|

!e *H y !%
stuta eva na saṃśaya om nama iti |

0 J ---
vyāsa uvāca ---

Å (+ B !" * %
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam |

# !d
" g (+ g !+. 9G.
sarvabhūtanivāso'si vāsudeva namo'stu te |25|
39

(+ g !H y !%
śrī vāsudeva namo'stuta om nama iti |

#
@ ---
pārvatyuvāca ---

+ *+ N• # %
kenopāyena laghunā viṣṇornāmasahasrakam |

Ñ!+ `h! ; #@ ! Ï Š &" . 9M.


paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho |26|

œ] J ---
īśvara uvāca ---

+! + + %+
śrīrāma rāma rāmeti rame rāme manorame |

!WÒ + 9Q.
.
sahasranāma tattulyaṃ rāma nāma varānane |27|

H y !%
śrīrāmanāma varānana om nama iti |

<= ---
brahmovāca ---

g˜ - * d *# +
!
namo'stvanantāya sahasramūrtaye
40

( ^ V %+
sahasrapādākṣiśirorubāhave |

p+ V6 * ]!+
sahasranāmne puruṣāya śāśvate

ƒ*T + . 9R.
sahasrakoṭiyugadhāriṇe namaḥ |28|

ƒ*T H y !%
sahasrakoṭiyugadhāriṇa om nama iti |

®* J ---
sañjaya uvāca ---

* * T+] s * bf # %
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |

! # * "d !™ #
$ ! # ! # . 9Y.
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama |29|

"T ---
śrībhagavānuvāca ---

? v [-*- *+ $ *# !+%
ananyāścintayanto māṃ ye janāḥ paryupāsate |

!+6 @ "*3 * T^+ Š . >\.


teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham |30|
41

* d * —s ! %
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |

# • b *# " *T+ *T+. >/.


dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge |31|

! # 6` bN [ " ! • 6+ 0 6 !# %
ārtā viṣaṇṇāḥ śithilāśca bhītā ghoreṣu ca vyādhiṣu
vartamānāḥ |

• @# * Ä 3 _ _ " -. >9.
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino
bhavantu |32|

*+ + ‡* ; # Ó 7 & s !+ –" !%
kāyena vācā manasendriyairvā buddhyātmanā vā
prakṛteḥ svabhāvāt |

*ˆ! N C; * *+ ! #* . >>.
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi
|33|

.y! (w0 d # .
|| iti śrīviṣṇordivyasahasranāmastotraṃ saṃpūrṇam ||
42

*(^ (…r ! *c !+ %
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet |

!• ^Š! (+ & ( V6 W .
tatsarvaṃ kṣamyatāṃ deva prasīda puruṣottama |

. H !! ! .
||om tat sat||

<= # .
sarvaṃ brahmārpaṇamastu ||
43

. .
|| āpaduddhārakastotram ||

( W # (! # I( %
āpadāmapaharttāraṃ dātāraṃ sarvasampadām |

N " "d* "d* Š ./.


lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham||1||

W# W# - " ! " ! %
ārttānāmārttihantāraṃ bhītānāṃ bhītināśanam |

Å6! N(`h ! ‡ Š .9.


dviṣatāṃ kāladaṇḍaṃ taṃ rāmacandraṃ
namāmyaham||2||

?š! 1s ![ ; ]#!] N4 %
agrataḥ pṛṣṭhataścaiva pārśvataśva mahābalau |

# `d # | 4 ^+! NŽ 4.>.
ākarṇapūrṇṇadhanvānau rakṣetāṃ rāmalakṣmaṇau||3||

' _Ô * %
sannaddhaḥkavacī khaḍgī cāpabāṇadharo yuvā |

TÏD š! @ ! NŽ .A.
gacchanmamāgrato nityaṃ rāmaḥ pātu salakṣmaṇaḥ||4||
44

(`h * E s! * %
namaḥ kodaṇḍahastāya sandhīkṛtaśarāya ca |

_ `h! _N(;@ * * ' + G.


.
khaṇḍitākhiladaityāya rāmāyāpannivāriṇe||5||

* "ž * ‡* + +%
rāmāya rāmabhadrāya rāmacandrāya vedhase |

• b* b* !* !*+ .M.
raghunāthāya nāthāya sītāyāḥ pataye namaḥ||6||

?F! - T 8 Õ "+6$ ! %
acyutānanta govinda nāmoccāraṇabheṣajāt |

•* - N T @ @ (Š .Q.
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham||7||

?F! - T 8 * !
s %
acyutānanta govinda viṣṇo nārāyaṇāmṛta |

T D+ * 6+ |- + + R.
.
rogānme nāśayāśeṣān āśu dhanvantare hare||8||

?F! - T 8 |- + +%
acyutānanta govinda viṣṇo dhanvantare hare |

(+ _N B T * *.Y.
vāsudevākhilānasya rogān nāśaya nāśaya||9||
45

?F! - T 8 Õ( 8 ]! %
acyutānanta govinda saccidānanda śāśvata |

Õ+! ! @ KÕ V ‘$+./\.
macceto ramatāṃ nityaṃ tvaccāru caraṇāmbuje||10||

*a+ F! T 8 - + %
yajñeśācyuta govinda mādhavānanta keśava |

s t6 + (+ g !+ .//.
kṛṣṇa viṣṇo hṛṣīkeśa vāsudeva namo'stu te ||11||

s s + + &ˆp •6# (+ %
śrīkṛṣṇa viṣṇo nṛhare murāre pradyumna saṅkarṣaṇa
vāsudeva |

?$ V N ]: K # * ($
" ./9.
ajāniruddhāmala viśvarūpa tvaṃ pāhi naḥ
sarvabhayādajasram ||12||

+ + + +%
hare rāma hare rāma rāma rāma hare hare |

+ s + s s s + + />.
.
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare||13||

$N+ •N+ # F!+ %


jale viṣṇuḥ sthale viṣṇurviṣṇurākāśamucyate |
46

• $j * $T!./A.
sthāvaraṃ jaṅgamaṃ viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat||14||

# # @u + ±$ %
sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja |

? K # +
L ^ *Ö ./G.
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ||15||

@ @ @ s@ "$ F!+ %
satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamucyate |

(+ Ï } (; + ! ./M.
vedācchāstraṃ paraṃ nāsti na daivaṃ keśavāt param||16||

+ $×# "d! + 0 š + N+ + %
śarīre jarjharībhūte vyādhigraste kalebare |

«6 $ £ ! * ˆ
; * ./Q.
auṣadhaṃ jāhnavītoyaṃ vaidyo nārāyaṇo hariḥ||17||

NØ # } *# %
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ |

y( + Æ' )+* * ./R.


idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇo hariḥ ||18||
47

*+ + ‡* ; # Ó 7 & s !+ –" !%
kāyena vācā manasendriyairvā buddhyātmanā vā
prakṛteḥ svabhāvāt |

*ˆ! N C; * *+ ! #* . /Y.
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi
||19||

*(^ (…r ! *c !+ %
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet |

!• ^Š! (+ * g !+.9\.
tatsarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stu te||20||

T# ª ( (^ %
visargabindumātrāṇi padapādākṣarāṇi ca |

vd ! 3 ^ – V6 W .9/.
nyūnāni cātiriktāni kṣamasva puruṣottama||21||

?vb K + %
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |

!C ! V`*" + ^ ^ &" .99.


tasmāt kāruṇyabhāvena rakṣa rakṣa mahāprabho||22||
48

H !•! <= # .
om tatsat sarvaṃ brahmārpaṇamastu ||

. H.
|| hariḥ om ||

Edited by Medhā Michika


Visit website www.arshaavinash.in

To download the following

Books On Pujya Swamiji


Biography of Swami Dayananda Saraswati in English, Hindi and Tamil

Books in English On Vedanta


Books on Indian culture, Yoga, Gita, Upanisads, Brahma Sutra and Vedanta Texts

Books on Sanskrit Grammar


Books on Dhatukosah, Astadhyayi and Sanskrit Grammar for Vedanta Students

Books on Indian Culture


Books in English on Yoga and Indian Culture

Books on Holy Chant


Books in English and Sanskrit on Holy Chant
Articles
Articles in English on Indian culture & Vedanta Texts
Website of:

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, INDIA
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in

You might also like