Download as pdf or txt
Download as pdf or txt
You are on page 1of 30

ीनटराजकुिचतपादसहनामतो

{॥ ीनटराजकुिचतपादसहनामतो ॥}

॥ ीगुयो नमः ॥

॥ ीिशवकामसुदरीसमेत ीनटराजः शरण ॥

यमासव समुपनं चराचरिमदं जग ।

इदं नमोनटे शाय तमै कापयवये ॥ १॥

कैलासिशखरे रये रनसहासने थत ।

शकरं कणामूत णय परया मुदा ॥ २॥

िवनयावनता भूवा पछ परमेवरी ।

भगव! भव! सव! भवतापहरायय ॥ ३॥

वः ुतं मया दे व! सव नामसहक ।

नटे शयािप नामािन सुुतािन मया भो! ॥ ४॥

वः ेठतमः पादः कुिचतः पसिनभः ।

तमानाम साहं ोतुिमछािम शकर! ॥ ५॥

असकृाथतोऽिप वं न तकिथतवानिस ।

इदान कृपया शभो! वद वाछािभपूतये ॥ ६॥

Stotram Digitalized By Sanskritdocuments.org


ीिशव उवाच

साधु साधु महादे िव! पृटं सवजगित ।

पुरा नारायणः ीमा लोकरापरायणः ॥ ७॥

ीराधौ सुिचरं कालं साबमूतधरं िशव ।

मामेकाेण िचेन याय यवसदयुतः ॥ ८॥

तपसा तय सतुटः सनोऽहं कृपावशा ।

यानासमुथतो िवणुलया मां पयपूजय ॥ ९॥

तुटाव िविवधैवतोैवदवेदातसमतैः ।

वरं वरय हे वस! यिदटं मनिस थत ॥ १०॥

ते दायािम न िचरािदयुतः कमलेणः ।

ाह मां परया भया वरं दायिस चेभो ११॥

राथ सवजगतामसुराणा याय च ।

सावययोगिसयथ ममेकं ममािदश ॥ १२॥

इित साथततेन माधवेनाहमबके ।

सिचयानुम तों सवषां सविसिद ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


नटे शकुिचताेतु नामसाहमुम ।

लमीकाताय भताय उतवानम शकिर! ॥ १४॥

तेन िजवाऽसुरा सव रर सकलं जग ।

सावययोगिस च ातवानबुजेणः ॥ १५॥

तदे व ाथयय नामसाहमबके ।

पठनामननाय नृं दशयित भुः ॥ १६॥

सवपापहरं पुयं सवराकरं नृणा ।

सववयदं सविसिदं मुतदं पर ॥ १७॥

वयािम णु हे दे िव! नामसाहमुम ॥

अय ी िशवकामसुदरीसमेत ी नटराजराजकुिचतपादसहनामतो

महामय सदािशव ऋिषः, महािवरा छदः,

ीिशवकामसुदरीसमेतीनटराजराजो दे वता । बीजं, शतः,किलकं,

अगयासकरयासौ च िचतामिण मव ॥

ॐ ीिशवाय नमः इित बीज । ॐ अनतशतये नमः इित शतः ।

महे वराय नमः इित कीलक । ीनटे वरसादिसयथ नामपरायणे

अचने िविनयोगः ।

Stotram Digitalized By Sanskritdocuments.org


ॐ नयाय नमः अगुठायां नमः । वाहा नमः -तजनीयां वाहा

(नमः) ॐ वषकाराय नमः -मयमायां वष (नमः) । ॐ हु काराय

नमः -अनािमकायां हुं (नमः) ॐ वौषकाराय नमः । किनठकठया

वौष (नमः) ॐ फकाराय नमः - करतलकरपृठायां फ (नमः)

। ॐ नयाय नमः - दयाय नमः । ॐ वाहा नमः िशरसे वाहा ।

ॐ वषकाराय नमः - िशखायै वष । ॐ हु काराय नमः - कवचाय

हु  । ॐ वौषकाराय नमः - नेयाय वौष । ॐ फकराय नमः -

अाय फ । ॐ भृभुवसुवर इित िदबधः ।

यान

यायेकोिटरिवभं िनयनं शीतांशुगगाधरं

दािथतवामकुिचतपदं शादूलचमबर ।

वन डोलकराभयं डमकं वामे िशवां यामलां

कहारां जपुकां किटकरां दे व सभेशं भणे ॥ १॥

फाले रनिपुं फिणनमिप गले पादपीठे च भूतं

बावोवन च ढकं वदनसरिसजे सूयचौ िशखी ।

ओकारायभायां सुरभुवनगणं पावयोवकारौ यः

कृवाऽऽनदनृं वसदिस कुते कुिचता भजेऽह ॥ २॥

ऊयाससुडोल - वि - शुकभृामं कराभोहं

ढकाछागुपलाभयकरं वामं पदं कुिचत ।

उृ याधरभूत पृठिवलसािमधबकं

Stotram Digitalized By Sanskritdocuments.org


सामीवसुवेिणकुचभरं यायेनटं मेलन ॥ ३॥

यायेदामिवमोहसंथतपदं रतांशुकं शकरं

िकिचकुिचतवामपादमतुलं यालबबाहुं ििभः ।

वामे पौ धनुच पाशदहनौ दे करे चाभयं

पौपं मागणमकुशं डमकं िबाणमछछिव ॥ ४॥

॥ अथ सहनामतो ॥

अखडबोधोऽखडामा घटामडलमडतः ।

अखडानदिचू पः परमानदताडवः ॥ १॥

अगयमिहमाभोिधः अनौपययशोिनिधः ।

अेवधोऽेसपूयो हता तारो मयोभवः ॥ २॥

अघोरोऽुतचािर आनदवपुरणीः ।

अजीणसुकुमारोऽयः पारदश पुरदरः ॥ ३॥

अतयसुकरसारः सामासदािशवः ।

अनतप एकामा वतयितः वधा ॥

अनतशतराचायः पुकलसवपूरणः ।

अनघ रनखिचतिकरीटो िनकटे थतः ॥ ५॥

Stotram Digitalized By Sanskritdocuments.org


अनहकृितरछे वानदै कघनाकृितः ।

अनावरणिवानो िनवभागो िवभावसुः ॥ ६॥

अिनद योऽिनलोऽगयोऽिवियोऽमोघवैभवः ।

अनुमः परोदासो मुतदो मुिदताननः ॥ ७॥

अनानां पितरयुो हिरयेयोऽयाकृितः ।

अपरोोऽणोऽिलगोऽये टा ेमसागरः ॥ ८॥

अपयतोऽपिरछे ोऽगोचरो वमोचकः ।

अपमृितयतपादः कृिवासाः कृपाकरः ॥ ९॥

अमेयोऽितरथः ुनः मथेवरः ।

अमानी मदनोऽमयुरमानो मानदो मनुः ॥ १०॥

अमूयमिणसभावफणीकरककणः ।

अणः शरणः शवः शरय शमदः िशवः । ११।

अवशववशथानुरतयमी शततुः ।

अशुभयकृयोितरनाकाशवलेपकः ॥ १२॥

अनेहसगिनमुतोऽवोऽदीघऽिवशेषकः

अरयरयः पपातिववजतः ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


आततावी महाः ेाणामिधपोऽदः ।

आतवानशतानदो गृसो गृसपितमृरः ॥ १४॥

आिदयवणसयोितसयदशनतपरः ।

आिदभूतो महाभूतवेछाकिलतिवहः ॥ १५॥

आतकामोऽनुमताऽऽमकामोऽिभनोऽनणुहरः ।

आभावरः परतवमािदमः पेशलः पिवः ॥ १६॥

आयािधपितरािदयः ककुभः कालकोिवदः ।

इछािनछािवरिहतो िवहारी वीयवधनः ॥ १७॥

उडताडवचड ऊवताडवपडतः ।

उदासीनौपटा मौनगयो मुनीवरः ॥ १८॥

ऊवपादूवरेताच ौढनतनलपटः ।

ओषधीशसतामीशौचैघषो िवभीषणः ॥ १९॥

कदप कोिटसशः कपद कमलाननः ।

कपालमालाभरणाः ककालः किलनाशनः ॥ २०॥

कपालमालालकारः कालातकवपुधरः ।

Stotram Digitalized By Sanskritdocuments.org


कमनीयः कलानाथशेखरः कबुकधरः ॥ २१॥

कमनीयिनजानदमुािचतकराबुजः ।

कराजधृतकालानः कदबकुसुमाणः ॥ २२॥

किरचमबरधरः कपाली कलुषापहः ।

कयाणमूतः कयाणीरमणः कमलेणः ॥ २३॥

कपच भुवितच भवायो वािरवकृतः ।

कालकठः कालकालः कालकूटिवषाशनः ॥ २४॥

कालनेता कालहता कालचवतकः ।

कालः कामदः कातः कामािरः कामपालकः ॥ २५॥

कालामा कािलकानाथः काकटकिवभूषणः ।

कािलकानारिसको िनशानटनिनचलः ॥ २६॥

कालीवादियः कालः कालातीतः कलाधरः ।

कुठारभृकुलाीशः कुिचतैकपदाबुजः ॥ २७॥

कुलुचानां पितः कूयो धवावी धनदािधपः ।

कूटथः कूमपीठथः कूमाडहमोचकः ॥ २८॥

Stotram Digitalized By Sanskritdocuments.org


कूलकषकृपािसधुः कुशली कुकुमेवरः ।

कृतः कृितसारः कृशानुः कृणिपगलः ॥ २९॥

कृताकृतः कृशः कृणाः शाितदः शरभाकृितः ।

कृतातकृयाधारः कृती कृपणरकः ॥ ३०॥

केवलः केशवः केलीकरः केवलनायकः ।

कैलासवासी कामेशः किवः कपटवजतः ॥ ३१॥

कोिटकदपसौभायसुदरो मधुरमतः ।

गदाधरो गणवामी गिरठतोमरायुधः ॥ ३२॥

गवतो गगनावासो िथय िवभेदनः ।

गवरेठो गणाधीशो गणेशो गितवजतः ॥ ३३॥

गायको गडाढो गजासुरिवमद नः ।

गायीवलभो गाय गायकानुहोमुखः ॥ ३४॥

गुहाशयो गुणातीतो गुमूतगुहियः ।

गूढो गुतरो गोयो गोरी गणसेिवतः ॥ ३५॥

चतुभुजशततनुः शिमतािखल कौतुकः ।

Stotram Digitalized By Sanskritdocuments.org


चतुवचधरः पचवः परतप ॥ ३६॥

िचछतलोचनानदकदलः कुदपाडरः ।

िचदानदनटाधीशः िचकेवलवपुधरः ॥ ३७॥

िचदे करससपूणः  िशवीमहे वरः ।

चैतयं िचछै तचमाचसभािधपः ॥ ३८॥

जटाधरोऽमृताधारोऽमृतांशुरमृतोवः ।

जिटलचटु लापागो महानटनलपटः ॥ ३९॥

जनाद नो जगवामी जमकमिनवारकः ।

जवनो जगदाधारो जमदनजराहरः ॥ ४०॥

जनुकयाधरो जमजरामृयुिनवारकः ।

णातनािदनामयुतिवणुनयपदाबुजः ॥ ४१॥

तवावबोधतवेशतवभावतपोिनिधः ॥

तणतारकतातिरणुतवबोधकः ।

िधामा िजगे तुः िमूततयगूवगः ॥ ४२॥

Stotram Digitalized By Sanskritdocuments.org


िमातृकिवृूपः तृतीयिगुणािधकः ।

दावरहरो दो दहरथो दयािनिधः ॥ ४३॥

दिणानगह पयो दमनो दानवातकः ।

दीघ िपगजटाजूटो दीघ बाहु दगबरः ॥ ४४॥

दुरारायो दुराधष दुटदूरो दुरासदः ।

दुवेयो दुराचारनाशनो दुमदातकः ॥ ४५॥

दै यो िभष माणो यो ाणामकः ।

टा दशियता दातो दिणामूतपभृ ॥ ४६॥

धवी धनािधपो धयो धमगोता धरािधपः ।

धूणुद ूततीणदसुधवा सुतदः सुखी ॥ ४७॥

यानगयो यातृपो येयो धमिवदां वरः ।

नतचरः कृतानां पितगिरचरो गुः ॥ ४८॥

निदनाियो नदी नटे शो नटवेषभृ ।

नमदानददो नयो नगराजिनकेतनः ॥ ४९॥

नारसहो नगायो नादातो नादवजतः ।

Stotram Digitalized By Sanskritdocuments.org


िनचेकः पिरचरोऽरयानां पितरुतः ॥ ५०॥

िनरकुशो िनराधारो िनरपायो िनरययः ।

िनरजनो िनयशुो िनयबुो िनरायः ॥ ५१॥

िनरंशो िनगमानदो िनरानदो िनदानभूः ।

िनवणदो िनवृितथो िनवरो िनपािधकः ॥ ५२॥

िनवकपो िनरालबो िनवकारो िनरामयः ।

िनषगीषुिधमािनतकराणामधीवरः ॥ ५३॥

िनपदः ययानदो िननमेषो िनरतरः ।

नैकयदो नवरसः िथिपुरभैरवः ॥ ५४॥

पचभूतभुः पचपूजासतुटमानसः ।

पचयियः पचाणािधपितरययः ॥ ५५॥

पतजिलाणनाच परापरिववजतः ।

पितः पचविनमुतः पचकृयपरायणः ॥ ५६॥

पीनामिधपः कृनवीतो धावंच सवपः ।

परमामा परं योितः परमेठी परापरः ॥ ५७॥

Stotram Digitalized By Sanskritdocuments.org


पणशः यगामा सनः परमोनतः ।

पिवः पावतीदारः परमापिनवारकः ॥ ५८॥

पाटलाशुः पटु तरः पािरजातु मूलगः ।

पापाटवीबृहानुः भानुमकोिटकोिटभः ॥ ५९॥

पाशी पातकसंहत तीणेषुतिमरापहः ।

पुयः पुमापुिरशयः पूषा पूणः पुरातनः ॥ ६०॥

पुरिजपूवजः पुपहासः पुयफलदः ।

पुहू तः पुरे षी पुरयिवहारवा ॥ ६१॥

पुलयः यणो गृो गोो गोपिरपालकः ।

पुटानां पितरयो भवहे ितजगपितः ॥ ६२॥

कृतीशः ितठाता भवः मथः थी ।

पचोपशमो नामपयिववजतः ॥ ६३॥

पचोलासिनमुतः यः ितभामकः

बुः परमोदारः परमानदसागरः ॥ ६४॥

माणः णवः ाः ाणदः ाणनायकः ।

Stotram Digitalized By Sanskritdocuments.org


वेगः मदाधगः नतनपरायणः ॥ ६५॥

बुबहुिवधाकारो बलमथनो बली ।

बुशो भगवाभायो िवयाधी िवगतवरः ॥ ६६॥

िबमी वथी दुदुयाहनयौ मृशािभधः ।

िवागुगुो गुकैसमिभटु तः ॥ ६७॥

िवादो  बृहभ बृहपितः ।

ाडकाडिवफोटमहालयताडवः ॥ ६८॥

िठो सूाथ यो चेतनः ।

भगनेहरो भग भवनो भतमिनिधः ॥ ६९॥

भो भदो भवाहनो भतवसलः ।

भावो बधिवछे ा भावातीतोऽभयकरः ॥ ७०॥

भावाभाविविनमुतो भापो भािवतो भरः ।

भूतमुतावलीततुः भूतपूव भुजगभृ ॥ ७१॥

भूमा भूतपितभयो भूभुवोयाितियः ।

भृिगनामाणो मराियतनाकृ ॥ ७२॥

Stotram Digitalized By Sanskritdocuments.org


ािजणुभवनागयो ाितानिवनाशनः ।

मनीषी मनुजाधीशो िमयाययनाशनः ॥ ७३॥

मनोभत मनोगयो मननैकपरायणः ।

मनोवचोिभराो महािबलकृतालयः ॥ ७४॥

मयकरो महाितयः कूयः पायः पदामकः ।

महमिहमाधारो महासेनगुमहः ॥ ७५॥

महाकत महाभोता महासंिवमयो मधुः ।

महातापयिनलयः यैयिनचयः ॥ ७६॥

महानदो महाकदो महे ो महसािनिधः ।

महामायो महाासो महावीय महाभुजः ॥ ७७॥

महोताडवािभः पिरमणताडवः ।

मािणभाचतो मायो मायावी मािको महा ॥ ७८॥

मायानाटककृमायी मायायिवमोचकः ।

मायानािवनोदो मायानटनिशकः ॥ ७९॥

मीढु टमो मृगधरो मृकडु तनयियः ।

Stotram Digitalized By Sanskritdocuments.org


मुिनराताय आलाः िसकयच किशलः ॥ ८०॥

मोचको मोहिवछे ा मोदनीयो महाभुः ।

यशवी यजमानामा यभुयजनियः ॥ ८१॥

यराफलदो यमूतयशकरः ।

योगगयो योगिनठो योगानदो युिधठरः ॥ ८२॥

योगयोिनयथाभूतो यगधवविदतः ।

रिवमडलमयथो रजोगुणिववजतः ॥ ८३॥

राजराजेवरो रयो रािचर िवनाशनः ।

राितदितचतुपादः वामबधहरः वभूः ॥ ८४॥

ामयाकपः कलारिकरणुितः ।

रोिहतथपितवृपितमी च वािणजः ॥ ८५॥

लायामृताधलहरीपूणदुः पुयगोचरः ।

वरदो वामनो वो विरठो ववमभृ ॥ ८६॥

वराभयदो पुछो िवदां वरः ।

वशी वरेयो िवततो वभृणामकः ॥ ८७॥

Stotram Digitalized By Sanskritdocuments.org


विनमडलमयथो वषया वणेवरः ।

वायवाचकिनमुतो वागीशो वागगोचरः ॥ ८८॥

िवकाररिहतो िवणुवराडीशो िवरामयः ।

िवनेवरो िवननेता शतपािणः शरोवः ॥ ८९॥

िविजघसो िवगतभीविपपासो िवभावना ।

िवदधमुधवेषाो िववातीतो िवशोकदः ॥ ९०॥

िवािनिधवपाो िववयोिनवृषवजः ।

िवुयो िववहो मेयो रेमयो वातुपो वासः ॥ ९१॥

िवमो िवदूरथो िवमो वेदनामयः ।

िवयदािदजगटा िविवधानददायकः ॥ ९२॥

िवराठृ दयपथो िविधववािधको िवभुः ।

िवपो िवविदयापी वीतशोको िवरोचनः ॥ ९३॥

िवाितभूववसनो िवनहता िवनोदकः ।

िवखलो िवये तुवषमो िवु मभः ॥ ९४॥

िववयायतनो वय वदाजनवसल ।

Stotram Digitalized By Sanskritdocuments.org


िवानमाो िवरजा िवरामो िवबुधाय ॥ ९५॥

वीरियो वीतभयो िवयदपिवनाशन ।

वीरभो िवशालाो िवणुबाणो िवशां पितः ॥ ९६॥

वृियिविनमुतो िवोतो िवववचकः ।

वेतालनटनीतो वेतडवकृताबरः ॥ ९७॥

वेदवेो वेदपो वेदवेदातिवमः ।

वेदातकृु यपादो वैत


ु ः सुकृतो भवः ॥ ९८॥

वेदाथिवे दयोिनः वेदागो वेदसंतुतः ।

वेलाितलिघकणो िवलासी िवमोनतः ॥ ९९॥

वैकुठवलभोऽवय वैवानरिवलोचनः ।

वैरायशेविधववभोता सववसंथतः ॥ १००॥

वौषकारो वषकारो हु कारः फकरः पटु ः ।

याकृतो यापृतो यापी यायसाी िवशारदः ॥ १०१॥

यापादियो याचमधृयािधनाशनः ।

यामोहनाशनो यासो यायामुालसकरः ॥ १०२॥

Stotram Digitalized By Sanskritdocuments.org


युतकेशोऽथ िवशदो िववसेनो िवशोधकः ।

योमकेशो योममूतयमाकारोऽययाकृितः ॥ १०३॥

ातो ातपितवो वरीया ुलकः मी ।

शतपातकरः शतः शावतः ेयसां िनिधः ॥ १०४॥

शयानः शतमः शातः शासकः यामलाियः ।

िशवकरः िशवतरः िशटटः िशवागमः ॥ १०५॥

शीियशीय आनदः यीरशरोऽरः ।

शुफिटकसकाशः ुिततुतवैभवः ॥ १०६॥

शुयो हिरयो लोयच सूयः पयऽिणमािदभूः ।

शूरसेनः शुभाकारः शुमूतः शुिचमतः ॥ १०७॥

शगः तरणोऽवायः फेयः शयः वाहजः ।

ायः शुहरः शूली ुितमृितिवधायकः ॥ १०८॥

ीिशवः ीिशवानाथः ीमा ीपितपूिजतः ।

ुयः पयवतथः काो नीयः करोिटभृ ॥ १०९॥

षडाधारगतः सायः षडरसमायः ।

Stotram Digitalized By Sanskritdocuments.org


षडू मरिहतः तयः षगुणैवयदायकः ॥ ११०॥

सकृिभातः संवेा सदसकोिटवजतः ।

सवसंथः सुषुतथः सुतपः सवपगः ॥ १११॥

सोजातः सदारायः सामगः सामसंतुतः ।

सनातनः समः सयः सयवादी समृिदः ॥ ११२॥

समटः सयकामः सनकािदमुिनतुतः ।

समतभुवनयापी समृः सततोिदतः ॥ ११३॥

सवकृसविजसवमयः सवावलबकः ।

सवयकरः सवपििनवारकः ॥ ११४॥

सव सवभृसगः सवकोशसंथतः ।

सवियतमः सवदािरलेशनाशनः ॥ ११५॥

सविवानामीशान ईवराणामधीवरः ।

सवः सवदः थाणुः सवशः समरियः ॥ ११६॥

सवतीतः सारतरः साबः सारवतदः ।

सवथः सवदा तुटः सवशााथसमतः ॥ ११७॥

Stotram Digitalized By Sanskritdocuments.org


सववरः सवसाी सवमा सािवजतः ।

सयताडवसपनो महाताडववैभवः ॥ ११८॥

सपजरः पशुपितवषीमानवनां पितः ।

सहमानसयधम िनयाधी िनयमो यमः ॥ ११९॥

सहाः सहािः सहवदनाबुजः ।

सहााचतः सा सधाता सपदालयः ॥ १२०॥

िसे शः िसिजनकः िसातः िसवैभवः ।

सुधापः सुरायः सुूः सुखघनः सुधीः ॥ १२१॥

सुिनचताथ राातः तवमथतपोमयः ।

सुतः सयसकपः वसंवेः सुखावहः ॥ १२२॥

सूतः सदपितः सूिररहयो वनपो वरः ।

सूभूतः वकाशः समशीलः सदादयः ॥ १२३॥

सूामा सुलभः वछः सूदरः सुदराननः ।

सूसरयो वैशतो नाोऽवोटचोऽथ वषकः ॥ १२४॥

सूमासूमतरः सूयः सूमथूलववजतः ।

Stotram Digitalized By Sanskritdocuments.org


सृकावी मुणतां नाथः पचाशणपभृ ॥ १२५॥

सोममडलमयथः सोमः सौयः सुरः ।

सकपोलासिनमुतः समनीरागचेतनः ॥ १२६॥

सपनः समः सी सदाता सकलोजतः ।

सवृः सिनकृटः संिवमृटः सम ॥ १२७॥

सटः सिनिवटः संपटः समद नः ।

संयामः संयमीः संशयछ सह ॥ १२८॥

संयमथः संिदथः सिवटः समुसुकः ।

संवसरः कलापूणसुरासुरनमकृतः ॥ १२९॥

संवतयुदरः सवतरथसवदुहः ।

संशातसवसकपः संसदीशः सदोिदतः ॥ १३०॥

फुरडमिनवानिनजताभोिधिनवनः ।

वछदः वछसंिविरवेटयोऽुतोऽमतः ॥ १३१॥

वामथः वायुधः वामी वानयः वांिशतािखलः ।

वाहापो वसुमनाः वटु कः ेपालकः ॥ १३२॥

Stotram Digitalized By Sanskritdocuments.org


िहतः माता ावत सवपिनषदाशयः ।

िहरयबाहु सेनानीह िरकेशो िदशापितः ॥ १३३॥

हे तुटातिनमुतो हे तुहरबजमभूः ।

हे यादे यिविनमुतो हे लाकिलतताडवः ॥ १३४॥

हे लािविनमतजगे ममुहरमयः ।

ानिलगो गितनी ानगयोऽभासकः ॥ १३५॥

॥ उर पीिठका ॥

इित कुिचतपादय नटराजय सुदर ।

नानां सहं सोतं मया दे िव वदादरा ॥ १॥

सवममयं ेत न कायं कदाचन ।

सछयाय िवनीताय भताय नटनायके ॥ २॥

करागयाससंयुतं ोतयं यानसंयुत ।

कयाथ लभते कयां धनाथ धनमानुया ॥ ३॥

िवाथ लभते िवां पुाथ पुमानुया ।

य ाथयते मयः तसव लभते धुव ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


सविसिकरं पुयं सविवािवव न ।

सवसपदिमदं सवपनमघापह ॥ ५॥

आिभचारयोगािदमहाकृयािनवारण ।

अपमारमहायािधवरकुठािदनाशन ॥ ६॥

अयुपातभयोभुवारणकारण ।

कूमाडवेतालशािकयािदभयापह ॥ ७॥

मरणादे व जतूनां हयािदनाशन ।

अमापरतरं तों नात लोकयेऽबके ॥ ८॥

एतनामसहय पठनासकृदे व िह ।

महापातकयुतोऽिप िशवसायुयमानुया ॥ ९॥

योगलणं वये णु शैलसुतेऽधुना ।

पचयामथवाटयां दशयां वा िवशेषतः ॥ १०॥

नावा शुभासने थवा याय ीनटनायक ।

जपेादशावृया सवकामानवानुया ॥ ११॥

आयां ातरारय नटनाथय सिनधौ ।

Stotram Digitalized By Sanskritdocuments.org


आसायं जपेदेत एवं संवसरय ॥ १२॥

तय भतय दे वेशः नटनं दशयेभुः ।

िबववृय िनकटे दोषे जपेिदद ॥ १३॥

षिभमसैमहै वय लभते निचरानरः ।

अनेन तोराजेन मितं भम धारये ॥ १४॥

भमावलोकनामृयुवयो भवित तणा ।

सिललं ाशयेीमामेणानेन मित ॥ १५॥

सविवामयो भूवा याकरोयुतािदक ।

नाटकािदमहाथं कुते ना संशयः ॥ १६॥

चतुयतं समुचाय नामैकं तु ततो जपे ।

पचारं तथा नाा सहं जपेमा ॥ १७॥

एवं िवारं मासानां अटावशितके गते ।

िनहानुहौ कतु शतरयोपजायते ॥ १८॥

नानामादौ तथाते च पचारमहामनु ।

जवा मयथतं नाम िननमोतं सदाऽसकृ ॥ १९॥

Stotram Digitalized By Sanskritdocuments.org


चतुयतं जपेीमा िवष च िवारकैः ।

अिणमािदमहािसिमिचराानुयाुव ॥ २०॥

सवविप च लोकेषु िससनाचरेनरः ।

लमीबीजयितमाते नाम यशवे ॥ २१॥

वािछतां ियमानोित सयमुतं वरानने ।

लेखामसंयुतं पूववसंयुतं जपे ॥ २२॥

योगिसिभवेय िचतुः पचवसरैः ।

िकम बहु नोतेन या या िसिरभीसता ॥ २३॥

सा सा िसिभवेदय सयमेव मयोिदत ।

कठदनजले थवा िवारं जपेिदद ॥ २४॥

िरपूनुचाटयेछीमेकेनैव िदनेन सः ।

दिणािभमुखो भूवा धृवा वसनं शुिचः ॥ २५॥

शुनाम समुचाय मारयेित पदािकत ।

पठे िदमं तवं ोधासतकृवः ििभदनैः ॥ २६॥

स िरपुमृयुगेहय धुवमाितयभाभवे ।

Stotram Digitalized By Sanskritdocuments.org


हिरया नटाधीशं कृवा ाणाितठपे ॥ २७॥

पीतपुपैसमयय तोमेतजपेनरः ।

तभयेसकला लोका िकिमह ुमानुषा ॥ २८॥

आकषणाय सवषामुरािभमुखो जपे ।

वािछताः योिषतसवतथा लोकातरथताः ॥ २९॥

याच िकनराचािप राजानो वशमानुयुः ।

कुभथतं जलं पृवा िवारं जपेिदद ॥ ३०॥

महाहगणतानिभषेकं तु कारये ।

जलदशनमाेण मुयते च हािदिभः ॥ ३१॥

अकारािदकारातनामिथतमुम ।

तोमेतजिपवा च पिठवा ियमानुया ॥ ३२॥

पूजियवा नामिभच नटे शीितभाभवे ।

िकम बहु नोतेन िसययिखलिसयः ॥ ३३॥

साानटे वरो दे वो वयो भवित शैलजे ।

अमापरतरा िसिः का वात कथय िये ॥ ३४॥

Stotram Digitalized By Sanskritdocuments.org


िनकामविचरादे व ानमवानुया ।

तमासवयनेन यितिभचािरिभः ॥ ३५॥

वनथैच गृहथैच सवजयं यनतः ।

िनयकमवदे वेदं तों जयं सदादरा ॥ ३६॥

ादयोऽिप यनामपाठयैव सादतः ।

सृटथयतकतरो जगतां िचरजीिवनः ॥ ३७॥

अये च मुनयसव हयीवादयः पुरा ।

पिठवा परमां िस पुनरावृिवजता ॥ ३८॥

लेिभरे तिददं तों पठ वमिप शैलजे ।

अमापरतरं वें नात सयं मयोिदत ॥ ३९॥

॥ ीभृिगिरिट संिहतायां ीिशवकामसुदरीसमेत ी

नटराजराज कुिचतपादसहनामतों सपूण ॥

॥ िशव ॥

ततः िचतामिणमेण अगयासं, यायेकोिट रिवभिमित

फालेरनिपुं इित यानं लं पृिथयामन

Stotram Digitalized By Sanskritdocuments.org


इित पच पूजां च कुय ।

भूभुवसुवरोिमित िदवमोकः इित तु िवशेषः ।

िचतामिण मः सिनयमं गुपदे शा ेयः ॥

यः िशवो नामपायां या दे वी सवमगला ।

तयोः संमरणािनयं सवतो जयमगल ॥

॥ महोसवयाामः ॥

मचे चाकभूतेविप वृषगजरााजतािवथावैः

सोमाकदवपवयमुनयने गोरथे मागणो यः ।

थवा ोसवेषु िषु च नटपितः यहं वीिथयाां

कृवा नावा सह वं िवशित िशवया कुिचता भयेऽह ॥

मगलं िचसभेशाय महनीयगुणामने ।

चवतनुताय ीनटराजाय मगल ॥

॥ नटराजराजः शुभमातनोतु ॥

Proofread by DPD

Please send corrections to sanskrit@cheerful.com

Last updated oday

Stotram Digitalized By Sanskritdocuments.org


http://sanskritdocuments.org

Nataraja Kunchitapada Sahasranama Stotram Lyrics in Devanagari PDF


% File name : naTarAjakunchitapAdasahasranAmastotra.itx
% Category : sahasranAma
% Location : doc\_shiva
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : DPD
% Description-comments : Mahaperiaval trust publication
% Latest update : August 23, 2015
% Send corrections to : sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 8, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like