गणविकरण प्रत्ययः

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

गणविकरणप्रत्ययः

विकरण-
गणः विशेषतः
प्रत्ययः
प्रथम गणस्य दिकरणप्रत्ययः गुणािे शं कारयदि
1. धािो: अन्तिमिर्न : यदि इ/ई/उ/ऊ/ऋ/ॠ अन्ति िदहन
गुणािे श्: भिदि
2. धािो: उपधािर्न : यदि इ / उ / ऋ (ह्रस्व) अन्ति
िदहन अदप गुणािे श्: भिदि
धातो: अन्तिमिर्न: उधाहरणावर्
दि धािु : - दि + अ + दि  िे (गुणािे श) + अ (अयादि
1. भ्वादि गणः अ
सन्ति:) + दि  ियदि
भु धािु: - भु + अ + दि  भो (गुणािे श) + अ
(आयादि सन्ति:) + दि  भिदि
धातो: उपधािर्न: उधाहरणावर्
दिप् धािु : - िे (गुणािे श) + प् + अ + दि  िेपदि
क्रुश् धािु : - क्रो (गुणािे श) + श् + अ + दि  क्रोशदि
कॄष् धािु : - कर् (गुणािे श) + ष् + अ + दि  क्रोषदि
दिकरणप्रत्ययः र्ान्ति
दिकरण- उधाहरणावर्
2. अिादिः प्रत्ययः अस् + दि = अन्ति
गणः र्ादसदि ब्रू + िे = ब्रूिे
या + दि = यादि
ऎिम् शस् , स्ना, हर्् , अि् , आस् धाििः
१. दििीयगणस्य धािोः दित्वं भिदि
२. प्रथम: धािु : ह्रस्व: भिदि, िगन चिुिनः अन्ति चेि् िगन
दििीयः भिदि
३. दििीये धािौ गुणािे शः भिदि
धािोः ४. प्रिमः हकारः िकारः भिदि
3. िु होत्यादिः
दित्वं उधाहरणावर्
गणः
भिदि 1. भी + दि  भी + भी +दि  दभ + भी + दि 
दि + भे +दि  दिभेदि
2. िा + दि  िा + िा + दि  ि + िा + दि 
ििादि
गणः विकरण विशेषतः
प्रत्ययः
धािोः 3. हु + दि  हु + हु + दि  हु+ हो + दि 
3. िु होत्यादिः
दित्वं िु + हो +दि  िुहोदि
गणः
भिदि 4. दम + िे  दम + दम + िे  दमदमिे
चिुिनगणस्य दिकरणप्रत्यय: गुणािे शं र् कारयदि
उधाहरणावर्
4. दििादिः र्ृि् + य + दि  र्ृत्यदि

गणः युध् + य + िे  युध्यिे
दशप् + य + दि  दशप्यदि
न्तिि् + य + िे  न्तिद्यिे
परस्मैपदस्य उधाहरणावर्
आप् धािु :
आप्नोदि आप्नु िः आप्नु िन्ति
आप्नोदष आप्नु थः आप्नु थ
5. स्वादिः गणः र्ु र्ो आप्नोदम आप्नु िः आप्नु मः
एिम् शक्, सु , धािू
आत्मर्ेपदस्य उधाहरणार्ी
अश् धािु : अश्नुिे
एिम् दच, दस धािू
षष्टगणस्य दिकरणप्रत्ययः गुणािे शं र् कारयदि
उधाहरणार्ी
6. िुिदि गण: अ दिि् + अ + दि  दििदि
िुि् + अ + दि  िु िदि
दिप् + अ + दि  दिपदि
सप्तमगर्स्य दिकरणम् धािोः अन्तिमिर्ान ि् पूिनम् आगच्छदि
उधाहरणार्ी
दभि् + र् + दि  दभ + र् + ि् + दि  दभर्दि
7. रुधादिः गणः र्, र्् रुध् + र् + दि  रु + र् + ध् + दि  रुणदि
दिि् + र् + दि  दि + र् + ि् + दि  दिर्दि
भुि् + र् + दि  भु + र् + ि् + दि  भुर्न्ति
युि् + र्् + िे  यु + र्् + ि् + िे  युङ्क्िे
विकरण-
गणः विशेषतः
प्रत्ययः
आत्मर्ेपदस्य उधाहरणम्
िर्् धािुः
िर्ोदि िर्ुिः िन्वन्ति
िर्ोदष िर्ुथः िर्ुथ
8. िर्ादि गणः उ ओ
िर्ोदम िर्ुिः िर्ुमः
एिम् कृ धािुः
परस्मैपदस्य उधाहरणम्
मर्् + उ + िे --> मर्ुिे
1. परस्मैपिम् अन्ति चेि् ‘र्ा’ आगच्छदि
उधाहरणावर्
दक्र धािुः
क्रीणदि क्रीणीिःक्रीणन्ति
क्रीणदस क्रीणीथः क्रीणीथ
क्रीणादम क्रीणीिः क्रीणीमः
पुष् धािुः
पुष्णादि पुष्णीिः पुष्णन्ति
पुष्णादस पुष्णीथः पुष्णीथ
र्ा, दर्,
9. क्थ्रादिः गणः पुष्णादम पुष्णीिः पुष्णीमः
र्
ज्ञ धािुः
िार्ादि िार्ीिः िार्न्ति
िार्ादस िार्ीथः िार्ीथ
िार्ादम िार्ीिः िार्ीमः
एिम् अश् , गृह् धिू
2. आत्मर्ेपिम् अन्ति चेि् ‘र्ी’ आगच्छदि
उधाहरणे
िृ + णी + िे  िृणीिे
मी + र्ी + िे  मीर्ीिे
िशमगणस्य दिकरणप्रत्यय: गुणािे शं कारयदि
उधाहरणावर्
अय
10. चु रादिः गणः कथ् + अय + दि --> कथयदि
दिि् + अय् + िे --> िेियिे
चुर् + अय् + दि --> चोरयदि

You might also like