Śivagītā

You might also like

Download as txt, pdf, or txt
Download as txt, pdf, or txt
You are on page 1of 31

.. śiva gītā ..

http://wiki.shayvam.org/Śiva-gītā

atha prathamo'dhyāyaḥ .

sūta uvāca ..
athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidam .
anugrahānmaheśasya bhavaduḥkhasya bheṣajam .. 1..
na karmaṇāmanuṣṭhānairna dānaistapasāpi vā .
kaivalyaṃ labhate martyaḥ kiṃtu jñānena kevalam .. 2..
rāmāya daṇḍakāraṇye pārvatīpatinā purā .
yā proktā śivagītākhyā guhyādguhyatamā hi sā .. 3..
yasyāḥ śravaṇamātreṇa nṛṇāṃ muktirdhruvaṃ bhavet .
purā sanatkumārāya skandenābhihitā hi sā .. 4..
sanatkumāraḥ provāca vyāsāya munisattamāḥ .
mahyaṃ kṛpātirekeṇa pradadau bādarāyaṇaḥ .. 5..
uktaṃ ca tena kasmaicinna dātavyamidaṃ tvayā .
sūtaputrānyathā devāḥ kṣubhyanti ca śapanti ca .. 6..
atha pṛṣṭo mayā viprā bhagavānbādarāyaṇaḥ .
bhagavandevatāḥ sarvāḥ kiṃ kṣubhyanti śapanti ca .. 7..
tāsāmatrāsti kā hāniryayā kupyanti devatāḥ .
pārāśaryo'tha māmāha yatpṛṣṭaṃ śṛṇu vatsa tat .. 8..
nityāgnihotriṇo viprāḥ saṃti ye gṛhamedhinaḥ .
ta eva sarvaphaladāḥ surāṇāṃ kāmadhenavaḥ .. 9..
bhakṣyaṃ bhojyaṃ ca peyaṃ ca yadyadiṣṭaṃ suparvaṇām .
agnau hutena haviṣā satsarvaṃ labhyate divi .. 10..
nānyadasti sureśānāmiṣṭasiddhipradaṃ divi .
dogdhrī dhenuryathā nītā duḥkhadā gṛhamedhinām .. 11..
tathaiva jñānavānvipro devānāṃ duḥkhado bhavet .
tridaśāstena vighnanti praviṣṭā viṣayaṃ nṛṇām .. 12..
tato na jāyate bhaktiḥ śive kasyāpi dehinaḥ .
tasmādaviduṣāṃ naiva jāyate śūlapāṇinaḥ .. 13..
yathākathaṃcijjātāpi madhye vicchidyate nṛṇām .
jātaṃ vāpi śivajñānaṃ na viśvāsaṃ bhajatyalam .. 14..
ṛṣaya ūcuḥ ..
yadyevaṃ devatā vighnamācaranti tanūbhṛtām .
pauruṣaṃ tatra kasyāsti yena muktirbhaviṣyati .. 15..
satyaṃ sūtātmaja brūhi tatropāyo'sti vā na vā ..
sūta uvāca ..
koṭijanmārjitaiḥ puṇyaiḥ śive bhaktiḥ prajāyate .. 16..
iṣṭāpūrtādikarmāṇi tenācarati mānavaḥ .
śivārpaṇadhiyā kāmānparityajya yathāvidhi .. 17..
anugrahāttena śaṃbhorjāyate sudṛḍho naraḥ .
tato bhītāḥ palāyante vighnaṃ hitvā sureśvarāḥ .. 18..
jāyate tena śuśrūṣā carite candramaulinaḥ .
śṛṇvato jāyate jñānaṃ jñānādeva vimucyate .. 19..
bahunātra vimuktena yasya bhaktiḥ śive dṛḍhā .
mahāpāpopapāpaughakoṭigrasto'pi mucyate .. 20..
anādareṇa śāṭhyena parihāsena māyayā .
śivabhaktirataścetsyādantyajo'pi vimucyate .. 21..
evaṃ bhaktiśca sarveṣāṃ sarvadā sarvatomukhī .
tasyāṃ tu vidyamānāyāṃ yastu martyo na mucyate .. 22..
saṃsārabandhanāttasmādanyaḥ ko vāsti mūḍhadhīḥ .
niyamādyastu kurvīta bhaktiṃ vā drohameva vā .. 23..
tasyāpi cetprasanno'sau phalaṃ yacchati vāñchitam .
ṛddhaṃ kiṃcitsamādāya kṣullakaṃ jalameva vā .. 24..
yo datte niyamenāsau tasmai datte jagat{}trayam .
tatrāpyaśakto niyamānnamaskāraṃ pradakṣiṇām .. 25..
yaḥ karoti maheśasya tasmai tuṣṭo bhavecchivaḥ .
pradakṣiṇāsvaśakto'pi yaḥ svānte cintayecchivam .. 26..
gacchansamupaviṣṭo vā tasyābhīṣṭaṃ prayacchati .
candanaṃ bilvakāṣṭhasya puṣpāṇi vanajānyapi .. 27..
phalāni tādṛśānyeva yasya prītikarāṇi vai .
duṣkaraṃ tasya sevāyāṃ kimasti bhuvanatraye .. 28..
vanyeṣu yādṛśī prītirvartate parameśituḥ .
uttameṣvapi nāstyeva tādṛśī grāmajeṣvapi .. 29..
taṃ tyaktvā tādṛśaṃ devaṃ yaḥ sevetānyadevatām .
sa hi bhāgīrathīṃ tyaktvā kāṅkṣate mṛgatṛṣṇikām .. 30..
kiṃtu yasyāsti duritaṃ koṭijanmasu saṃcitam .
tasya prakāśate nāyamartho mohāndhacetasaḥ .. 31..
na kālaniyamo yatra na deśasya sthalasya ca .
yatrāsya citraṃ ramate tasya dhyānena kevalam .. 32..
ātmatvena śivasyāsau śivasāyujyamāpnuyāt .
atisvalpatarāyuḥ śrīrbhūteśāṃśādhipo'pi yaḥ .. 33..
sa tu rājāhamasmīti vādinaṃ hanti sānvayam .
kartāpi sarvalokānāmakṣayaiśvaryavānapi .. 34..
śivaḥ śivo'hamasmīti vādinaṃ yaṃ ca kañcana .
ātmanā saha tādātmyabhāginaṃ kurute bhṛśam .. 35..
dharmārthakāmamokṣāṇāṃ pāraṃ yasyātha yena vai .
munayastatpravakṣyāmi vrataṃ pāśupatābhidham .. 36..
kṛtvā tu virajāṃ dīkṣāṃ bhūtirudrākṣadhāriṇaḥ .
japanto vedasārākhyaṃ śivanāmasahasrakam .. 37..
saṃtyajya tena martyatvaṃ śaivīṃ tanumavāpsyatha .
tataḥ prasanno bhagavāñchaṃkaro lokaśaṃkaraḥ .. 38..
bhavatāṃ dṛśyatāmetya kaivalyaṃ vaḥ pradāsyati .
rāmāya daṇḍakāraṇye yatprādātkumbhasaṃbhavaḥ .. 39..
tatsarvaṃ vaḥ pravakṣyāmi śṛṇudhvaṃ bhaktiyoginaḥ .. 40..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde śivabhaktyutkarṣanirūpaṇaṃ nāma prathamo'dhyāyaḥ .. 1 ..
Глава 2

atha dvitīyo'dhyāyaḥ ..

ṛṣaya ūcuḥ ..
kimarthamāgato'gastyo rāmacandrasya sannidhim .
kathaṃ vā virajāṃ dīkṣāṃ kārayāmāsa rāghavam .
tataḥ kimāptavān rāmaḥ phalaṃ tadvaktumarhasi .. 1..
sūta uvāca ..
rāvaṇena yadā sītā'pahṛtā janakātmajā .
tadā viyogaduḥkhena vilapannāsa rāghavaḥ .. 2..
nirnidro nirahaṃkāro nirāhāro divāniśam .
moktumaicchattataḥ prāṇānsānujo raghunandanaḥ .. 3..
lopāmudrāpatirjñātvā tasya sannidhimāgamat .
atha taṃ bodhayāmāsa saṃsārāsāratāṃ muniḥ .. 4..
agastya uvāca ..
kiṃ viṣīdasi rājendra kāntā kasya vicāryatām .
jaḍaḥ kiṃ nu vijānāti deho'yaṃ pāñcabhautikaḥ .. 5..
nirlepaḥ paripūrṇaśca saccidānandavigrahaḥ .
ātmā na jāyate naiva mriyate na ca duḥkhabhāk .. 6..
sūryo'sau sarvalokasya cakṣuṣṭvena vyavasthitaḥ .
tathāpi cākṣuṣairdoṣairna kadācidvilipyate .. 7..
sarvabhūtāntarātmāpi tadvad{}dṛśyairna lipyate .
deho'pi malapiṇḍo'yaṃ muktajīvo jaḍātmakaḥ .. 8..
dahyate vahninā kāṣṭhaiḥ śivādyairbhakṣyate'pi vā .
tathāpi naiva jānāti virahe tasya kā vyathā .. 9..
suvarṇagaurī dūrvāyā dalavacchyāmalāpi vā .
pīnottuṅgastanābhogabhugnasūkṣmavalagnikā .. 10..
bṛhannitambajaghanā raktapādasaroruhā .
rākācandramukhī bimbapratibimbaradacchadā .. 11..
nīlendīvaranīkāśanayanadvayaśobhitā .
mattakokilasa.ṇllāpā mattadviradagāminī .. 12..
kaṭākṣairanugṛhṇāti māṃ pañceṣuśarottamaiḥ .
iti yāṃ manyate mūḍha sa tu pañceṣuśāsitaḥ .. 13..
tasyāvivekaṃ vakṣyāmi śṛṇuṣvāvahito nṛpa .
na ca strī na pumāneṣa naiva cāyaṃ napuṃsakaḥ .. 14..
amūrtaḥ puruṣaḥ pūrṇo draṣṭā dehī sa jīvinaḥ .
yā tanvaṅgī mṛdurbālā malapiṇḍātmikā jaḍā .. 15..
sā na paśyati yatkiṃcinna śṛṇoti na jighrati .
carmamātrā tanustasyā buddhvā tyakṣasva rāghava .. 16..
yā prāṇādadhikā saiva haṃta te syād{}ghṛṇāspadam .
jāyante yadi bhūtebhyo dehinaḥ pāñcabhautikāḥ .. 17..
ātmā yadekalasteṣu paripūrṇaḥ sanātanaḥ .
kā kāntā tatra kaḥ kāntaḥ sarva eva sahodarāḥ .. 18..
nirmitāyāṃ gṛhāvalyāṃ tadavacchinnatāṃ gatam .
nabhastasyāṃ tu dagdhāyāṃ na kāṃcitkṣatimṛcchati .. 19..
tadvadātmāpi deheṣu paripūrṇaḥ sanātanaḥ .
hanyamāneṣu teṣveva sa svayaṃ naiva hanyate .. 20..
hantā cenmanyate hantuṃ hataścenmanyate hatam .
tāvubhau na vijānīto nāyaṃ hanti na hanyate .. 21..
asmānnṛpātiduḥkhena kiṃ khedasyāsti kāraṇam .
svasvarūpaṃ viditvedaṃ duḥkhaṃ tyaktvā sukhī bhava .. 22..
rāma uvāca ..
mune dehasya no duḥkhaṃ naiva cetparamātmanaḥ .
sītāviyogaduḥkhāgnirmāṃ bhasmīkurute katham .. 23..
sadā'nubhūyate yo'rthaḥ sa nāstīti tvayeritaḥ .
jāyātāṃ tatra viśvāsaḥ kathaṃ me munipuṅgava .. 24..
anyo'tra nāsti ko bhoktā yena jantuḥ pratapyate .
sukhasya vāpi duḥkhasya tadbrūhi munisattama .. 25..
agastya uvāca ..
durjñeyā śāṃbhavī māyā tayā saṃmohyate jagat .
māyā tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram .26..
tasyāvayavabhūtaistu vyāptaṃ sarvamidaṃ jagat.
satyajñānātmako'nanto vibhurātmā maheśvaraḥ .. 27..
tasyaivāṃśo jīvaloke hṛdaye prāṇināṃ sthitaḥ .
visphuliṅgā yathā vahnerjāyante kāṣṭhayogataḥ .. 28..
anādikarmasaṃbaddhās tadvad aṃśā maheśituḥ .
anādivāsanāyuktāḥ kṣetrajñā iti te smṛtāḥ .. 29..
mano buddhirahaṃkāraścittaṃ ceti catuṣṭayam .
antaḥkaraṇamityāhustatra te pratibimbitāḥ .. 30..
jīvatvaṃ prāpnuyuḥ karmaphalabhoktāra eva te .
tato vaiṣayikaṃ teṣāṃ sukhaṃ vā duḥkhameva vā .. 31..
ta eva bhuñjate bhogāyatane'smin śarīrake .
sthāvaraṃ jaṅgamaṃ ceti dvividhaṃ vapurucyate .. 32..
sthāvarāstatra dehāḥ syuḥ sūkṣmā gulmalatādayaḥ .
aṇḍajāḥ svedajāstadvadudbhijjā iti jaṅgamāḥ .. 33..
yonimanye prapadyante śarīratvāya dehinaḥ .
sthāṇumanye'nusaṃyanti yathākarma yathāśrutam/x .. 34..
sukhyahaṃ duḥkhyahaṃ ceti jīva evābhimanyate .
nirlepo'pi paraṃ jyotirmohitaḥ śaṃbhumāyayā .. 35..
kāmaḥ krodhastathā lobho mado mātsaryameva ca .
mohaścetyariṣaḍ{}vargamahaṃkāragataṃ viduḥ .. 36..
sa eva badhyate jīvaḥ svapnajāgradavasthayoḥ .
suṣuptau tadabhāvācca jīvaḥ śaṃkaratāṃ gataḥ .. 37..
sa eva māyāsaṃspṛṣṭaḥ kāraṇaṃ sukhaduḥkhayoḥ .
śukto rajatavadviśvaṃ māyayā dṛśyate śive .. 38..
tato vivekajñānena na ko'pyatrāsti duḥkhabhāk .
tato virama duḥkhāttvaṃ kiṃ mudhā paritapyase .. 39..
śrīrāma uvāca ..
mune sarvamidaṃ tathyaṃ yanmadagre tvayeritam .
tathāpi na jahātyetatprārabdhādṛṣṭamulbaṇam .. 40..
mattaṃ kuryādyathā madyaṃ naṣṭāvidyamapi dvijam .
tadvatprārabdhabhogo'pi na jahāti vivekinam .. 41..
tataḥ kiṃ bahunoktena prārabdhasacivaḥ smaraḥ .
bādhate māṃ divārātramahaṃkāro'pi tādṛśaḥ .. 42..
atyantapīḍito jīvaḥ sthūladehaṃ vimuñcati .
tasmājjīvāptaye mahyamupāyaḥ kriyatāṃ dvija .. 43..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde vairāgyopadeho nāma dvitīyo'dhyāyaḥ .. 2 ..
Глава 3

atha tṛtīyo'dhyāyaḥ ..

agastya uvāca ..
na gṛhṇāti vacaḥ pathyaṃ kāmakrodhādipīḍitaḥ .
hitaṃ na rocate tasya mumūrṣoriva bheṣajam .. 1..
madhyesamudraṃ yā nītā sītā daityena māyinā .
āyāsyati naraśreṣṭha sā kathaṃ tava saṃnidhim .. 2..
badhyante devatāḥ sarvā dvāri markaṭayūthavat .
kiṃ ca cāmaradhāriṇyo yasya saṃti surāṅganāḥ .. 3..
bhuṅkte trilokīmakhilāṃ yaḥ śaṃbhuvaradarpitaḥ .
niṣkaṇṭakaṃ tasya jayaḥ kathaṃ tava bhaviṣyati .. 4..
indrajinnāma putro yastasyāstīśavaroddhataḥ .
tasyāgre saṃgare devā bahuvāraṃ palāyitāḥ .. 5..
kumbhakarṇāhvayo bhrātā yasyāsti surasūdanaḥ .
anyo divyāstrasaṃyuktaścirajīvī bibhīṣaṇaḥ .. 6..
durgaṃ yasyāsti laṃkākhyaṃ durjeyaṃ devadānavaiḥ .
caturaṅgabalaṃ yasya vartate koṭisaṃkhyayā .. 7..
ekākinā tvayā jeyaḥ sa kathaṃ nṛpanandana .
ākāṃkṣate kare dhartuṃ bālaścandramasaṃ yathā .
tathā tvaṃ kāmamohena jayaṃ tasyābhivāñchasi .. 8..
śrīrāma uvāca ..
kṣatriyo'haṃ muniśreṣṭha bhāryā me rakṣasā hṛtā .
yadi taṃ na nihanmyāśu jīvane me'sti kiṃ phalam .. 9..
ataste tattvabodhena na me kiṃcitprayojanam .
kāmakrodhādayaḥ sarve dahantyete tanuṃ mama .. 10..
ahaṃkāro'pi me nityaṃ jīvanaṃ hantumudyataḥ .
hṛtāyāṃ nijakāntāyāṃ śatruṇā'vamatasya vā .. 11..
yasya tattvabubhutsā syātsa loke puruṣādhamaḥ .
tasmāttasya vadhopāyaṃ laṅghayitvāmbudhiṃ raṇe .. 12..
agastya uvāca ..
evaṃ ceccharaṇaṃ yāhi pārvatīpatimavyayam .
sa cetprasanno bhagavānvāñchitārthaṃ pradāsyati .. 13..
devairajeyaḥ śakrādyairhariṇā brahmaṇāpi vā .
sa te vadhyaḥ kathaṃ vā syācchaṃkarānugrahaṃ vinā ..
atastvāṃ dīkṣayiṣyāmi virajāmārgamāśritaḥ .
tena mārgena martyatvaṃ hitvā tejomayo bhava .. 15..
yena hatvā raṇe śatrūnsarvānkāmāanavāpsyasi .
bhuktvā bhūmaṇḍale cānte śivasāyujyamāpsyasi .. 16..
sūta uvāca ..
atha praṇamya rāmastaṃ daṇḍavanmunisattamam .
uvāca duḥkhanirmuktaḥ prahṛṣṭenāntarātmanā .. 17..
śrīrāma uvāca ..
kṛtārtho'haṃ mune jāto vāñchitārtho mamāgataḥ .
pītāmbudhiḥ prasannastvaṃ yadi me kimu durlabham .
atastvaṃ virajāṃ dīkṣāṃ brūhi me munisattama .. 18..
agastya uvāca ..
śuklapakṣe caturdaśyāmaṣṭamyāṃ vā viśeṣataḥ .
ekādaśyāṃ somavāre ārdrāyāṃ vā samārabhet .. 19..
yaṃ vāyumāhuryaṃ rudraṃ yamagniṃ parameśvaram .
parātparataraṃ cāhuḥ parātparataraṃ śivam .. 20..
brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam .
dhyātvāgninā'vasathyāgniṃ viśodhya ca pṛthakpṛthak .. 21..
pañcabhūtāni saṃyamya dhyātvā guṇavidhikramāt .
mātrāḥ pañca catasraśca trimātrādistataḥ param .. 22..
ekamātramamātraṃ hi dvādaśāntaṃ vyavasthitam .
sthityāṃ sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret .. 23..
idaṃ vrataṃ pāśupataṃ kariṣyāmi samāsataḥ .
prātarevaṃ tu saṃkalpya nidhāyāgniṃ svaśākhayā .. 24..
upoṣitaḥ śuciḥ snātaḥ śuklāmbaradharaḥ svayam .
śuklayajñopavītaśca śuklamālyānulepanaḥ .. 25..
juhuyādvirajāmantraiḥ prāṇāpānādibhistataḥ .
anuvākāntamekāgraḥ samidājyacarūnpṛthak .. 26..
ātmanyagniṃ samāropya yāte agneti maṃtrataḥ .
bhasmādāyāgnirityādyairvimṛjyāṅgāni saṃspṛśet .. 27..
bhasmacchanno bhavedvidvānmahāpātakasaṃbhavaiḥ .
pāpairvimucyate satyaṃ mucyate ca na saṃśayaḥ .. 28..
vīryamagneryato bhasma vīryavānbhasmasaṃyutaḥ .
bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ .. 29..
sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt .
evaṃ kuru mahābhāga śivanāmasahasrakam .. 30..
idaṃ tu saṃpradāsyāmi tena sarvārthamāpsyasi .
sūta uvāca ..
ityuktvā pradadau tasmai śivanāmasahasrakam .. 31..
vedasārābhidhaṃ nityaṃ śivapratyakṣakārakam .
uktaṃ ca tena rāma tvaṃ japa nityaṃ divāniśam .. 32..
tataḥ prasanno bhagavānmahāpāśupatāstrakam .
tubhyaṃ dāsyati tena tvaṃ śatrūnhatvāpsyasi priyām .. 33..
tasyaivāstrasya māhātmyātsamudraṃ śoṣayiṣyasi .
saṃhārakāle jagatāmastraṃ tatpārvatīpateḥ .. 34..
tadalābhe dānavānāṃ jayastava sudurlabhaḥ .
tasmāllabdhaṃ tadevāstraṃ śaraṇaṃ yāhi śaṃkaram .. 35..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde virajādīkṣānirūpaṇaṃ nāma tṛtīyo'dhyāyaḥ .. 3 ..
Глава 4

atha caturtho'dhyāyaḥ ..

sūta uvāca ..
evamuktvā muniśreṣṭha gate tasminnijāśramam .
atha rāmagirau rāmastasmingodāvarītaṭe .. 1..
śivaliṅgaṃ pratiṣṭhāpya kṛtvā dīkṣāṃ yathāvidhi .
bhūtibhūṣitasarvāṅgo rudrākṣābharaṇairyutaḥ .. 2..
abhiṣicya jalaiḥ puṇyairgautamīsindhusaṃbhavaiḥ .
arcayitvā vanyapuṣpaistadvadvanyaphalairapi .. 3..
bhasmacchanno bhasmaśāyī vyāghracarmāsane sthitaḥ .
nāmnāṃ sahasraṃ prajapannaktaṃdivamananyadhīḥ .. 4..
māsamekaṃ phalāhāro māsaṃ parṇāśanaḥ sthitaḥ .
māsamekaṃ jalāhāro māsaṃ ca pavanāśanaḥ .. 5..
śānto dāntaḥ prasannātmā dhyāyannevaṃ maheśvaram .
hṛtpaṅkaje samāsīnamumādehārdhadhāriṇam .. 6..
caturbhujaṃ trinayanaṃ vidyutpiṅgajaṭādharam .
koṭisūryapratīkāśaṃ candrakoṭisuśītalam .. 7..
sarvābharaṇasaṃyuktaṃ nāgayajñopavītinam .
vyāghracarmāmbaradharaṃ varadābhayadhāriṇam .. 8..
vyāghracarmottarīyaṃ ca surāsuranamaskṛtam .
pañcavaktraṃ candramauliṃ triśūlaḍamarūdharam .. 9..
nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam .
evaṃ nityaṃ prajapato gataṃ māsacatuṣṭayam .. 10..
atha jāto mahānādaḥ pralayāmbudabhīṣaṇaḥ .
samudramathanodbhūtamandarāvanibhṛd{}dhvaniḥ .. 11..
rudrabāṇāgnisaṃdīptabhraśyattripuravibhramaḥ .
tamākarṇyātha saṃbhrānto yāvatpaśyati puṣkaram .. 12..
tāvadevo mahātejo samasyāsītpuro dvijāḥ .
tejasā tena saṃbhrānto nāpaśyatsa diśo daśa .. 13..
andhīkṛtekṣaṇastūrṇaṃ mohaṃ yāto nṛpātmajaḥ .
vicintya tarkayāmāsa daityamāyāṃ dvijeśvarāḥ .. 14..
athotthāya mahāvīraḥ sajjaṃ kṛtvā svakaṃ dhanuḥ .
avidhyanniśitairbāṇairdivyāstrairabhimantritaiḥ .. 15..
āgneyaṃ vāruṇaṃ saumyaṃ mohanaṃ saurapārvatam .
viṣṇucakraṃ mahācakraṃ kālacakraṃ ca vaiṣṇavam .. 16..
raudraṃ pāśupataṃ brāhmaṃ kauberaṃ kuliśānilam .
bhārgavādibahūnyastrāṇyayaṃ prāyuṅkta rāghavaḥ .. 17..
tasmiṃstejasi śastrāṇi cāstrānyasya mahīpateḥ .
vilīnāni mahābhrasya karakā iva nīradhau .. 18..
tataḥ kṣaṇena jajvāla dhanustasya karaccyutam .
tūṇīraṃ cāṅgulitrāṇaṃ godhikāpi mahīpate .. 19..
tad{}dṛṣṭvā lakṣmaṇo bhītaḥ papāta bhuvi mūrcchitaḥ .
athākiñcitkaro rāmo jānubhyāmavaniṃ gataḥ .. 20..
mīlitākṣo bhayāviṣṭaḥ śaṃkaraṃ śaraṇaṃ gataḥ .
svareṇāpyuccarannuccaiḥ śaṃbhornāmasahasrakam .. 21..
śivaṃ ca daṇḍavad{}bhūmau praṇanāma punaḥ punaḥ .
punaśca pūrvavaccāsīcchabdo diṅmaṇḍalaṃ grasan .. 22..
cacāla vasudhā ghoraṃ parvatāśca cakampire .
tataḥ kṣaṇena śītāṃśuśītalaṃ teja āpatat .. 23..
unmīlitākṣo rāmastu yāvadetatprapaśyati .
tāvaddadarśa vṛṣabhaṃ sarvālaṃkārasaṃyutam .. 24..
pīyūṣamathanod{}bhūtanavanītasya piṇḍavat .
protasvarṇaṃ marakatacchāyaśṛṅgadvayānvitam .. 25..
nīlaratnekṣaṇaṃ hrasvakaṇṭhakambalabhūṣitam .
ratnapalyāṇasaṃyuktaṃ nibaddhaṃ śvetacāmaraiḥ .. 26..
ghaṇṭikāghargharīśabdaiḥ pūrayantaṃ diśo daśa .
tatrāsīnaṃ mahādevaṃ śuddhasphaṭikavigraham .. 27..
koṭisūryapratīkāśaṃ koṭiśītāṃśuśītalam.
vyāghracarmāmbaradharaṃ nāgayajñopavītinam .. 28..
sarvālaṃkārasaṃyuktaṃ vidyutpiṅgajaṭādharam .
nīlakaṇṭhaṃ vyāghracarmottarīyaṃ candraśekharam .. 29..
nānāvidhāyudhodbhāsidaśabāhuṃ trilocanam .
yuvānaṃ puruṣaśreṣṭhaṃ saccidānandavigraham .. 30..
tatraiva ca sukhāsīnāṃ pūrṇacandranibhānanām .
nīlendīvaradāmābhāmudyanmarakataprabhām .. 31..
muktābharaṇasaṃyuktāṃ rātriṃ tārāñcitāmiva .
vindhyakṣitidharottuṅgakucabhārabharālasām .. 32..
sadasatsaṃśayāviṣṭamadhyadeśāntarāmbarām .
divyābharaṇasaṃyuktāṃ divyagandhānulepanām .. 33..
divyamālyāmbaradharāṃ nīlendīvaralocanām .
alakodbhāsivadanāṃ tāmbūlagrāsaśobhitām .. 34..
śivāliṅganasaṃjātapulakodbhāsivigrahām .
saccidānandarūpāḍhyāṃ jaganmātaramambikām .. 35..
saundaryasārasaṃdohāṃ dadarśa raghunandanaḥ .
svasvavāhanasaṃyuktānnānāyudhalasatkarān .. 36..
bṛhadrathantarādīni sāmāni parigāyataḥ .
svasvakāntāsamāyuktāndikpālānparitaḥ sthitān .. 37..
agragaṃ garuḍārūḍhaṃ śaṃkhacakragadādharam .
kālāmbudapratīkāśaṃ vidyutkāntyā śriyā yutam .. 38..
japantamekamanasā rudrādhyāyaṃ janārdanam .
paścāccaturmukhaṃ devaṃ brahmāṇaṃ haṃsavāhanam .. 39..
caturvaktraiścaturvedarudrasūktairmaheśvaram .
stuvantaṃ bhāratīyuktaṃ dīrghakūrcaṃ jaṭādharam .. 40..
atharvaśirasā devaṃ stuvantaṃ munimaṇḍalam .
gaṅgāditaṭinīyuktamambudhiṃ nīlavigraham .. 41..
śvetāśvataramantreṇa stuvantaṃ girijāpatim .
anantādimahānāgānkailāsagirisannibhān .. 42..
kaivalyopaniṣatpāṭhānmaṇiratnavibhūṣitān .
suvarṇavetrahastāḍhyaṃ nandinaṃ purataḥ sthitam .. 43..
dakṣiṇe mūṣakārūḍhaṃ gaṇeśaṃ parvatopamam .
mayūravāhanārūḍhamuttare ṣaṇmukhaṃ tathā .. 44..
mahākālaṃ ca caṇḍeśaṃ pārśvayorbhīṣaṇākṛtim .
kālāgnirudraṃ dūrasthaṃ jvaladdāvāgnisannibham .. 45..
tripādaṃ kuṭilākāraṃ naṭad{}bhṛṅgiriṭiṃ puraḥ .
nānāvikāravadanānkoṭiśaḥ pramathādhipān .. 46..
nānāvāhanasaṃyuktaṃ parito mātṛmaṇḍalam .
pañcākṣarījapāsaktānsiddhavidyādharādikān .. 47..
divyarudrakagītāni gāyatkinnaravṛndakam .
tatra traiyambakaṃ mantraṃ japaddvijakadambakam .. 48..
gāyantaṃ vīṇayā gītaṃ nṛtyantaṃ nāradaṃ divi .
nṛtyato nāṭyanṛtyena rambhādīnapsarogaṇān .. 49..
gāyaccitrarathādīnāṃ gandharvāṇāṃ kadambakam .
kambalāśvatarau śaṃbhukarṇabhūṣaṇatāṃ gatau .. 50..
gāyantau pannagau gītaṃ kapālaṃ kambalaṃ tathā .
evaṃ devasabhāṃ dṛṣṭvā kṛtārtho raghunandanaḥ .. 51..
harṣagadgadayā vācā stuvandevaṃ maheśvaram .
divyanāmasahasreṇa praṇanāma punaḥ punaḥ .. 52..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde śivaprādurbhāvākhyaścaturtho'dhyāyaḥ .. 4 ..
Глава 5

atha pañhamo'dhyāyaḥ ..

sūta uvāca ..
atha prādurabhūttatra hiraṇmayaratho mahān .
anekadivyaratnāṃśukirmīritadigantaraḥ .. 1..
nadyupāntikapaṅkāḍhyamahācakracatuṣṭayaḥ .
muktātoraṇasaṃyuktaḥ śvetacchatraśatāvṛtaḥ .. 2..
śuddhahemakhalīnāḍhyaturaṅgagaṇasaṃyutaḥ .
śuktāvitānavilasadūrdhvadivyavṛṣadhvajaḥ .. 3..
mattavāraṇikāyuktaḥ paṭṭatalpopaśobhitaḥ .
pārijātatarūdbhūtapuṣpamālābhirañcitaḥ .. 4..
mṛganābhisamudbhūtakastūrimadapaṅkilaḥ .
karpūrāgadhūpotthagandhākṛṣṭamadhuvrataḥ .. 5..
saṃvartaghanaghoṣāḍhyo nānāvādyasamanvitaḥ .
vīṇāveṇusvanāsaktakinnarīgaṇasaṃkulaḥ .. 6..
evaṃ dṛṣṭvā rathaśreṣṭhaṃ vṛṣāduttīrya śaṃkaraḥ .
ambayā sahitastatra paṭṭatalpe'viśattadā .. 7..
nīrājanaiḥ surastrīṇāṃ śvetacāmaracālanaiḥ .
divyavyajanapātaiśca prahṛṣṭo nīlalohitaḥ .. 8..
kvaṇatkaṅkaṇanidhvānairmaṃjumañjīrasiñjitaiḥ .
vīṇāveṇusvanairgītaiḥ pūrṇamāsījjagattrayam .. 9..
śukakekikulārāvaiḥ śvetapārāvatasvanaiḥ .
unnidrabhūṣāphaṇināṃ darśanādeva barhiṇaḥ .. 10..
nanṛturdarśayantaḥ sarvāṃścandrakānkoṭisaṃkhyayā .
praṇamantaṃ tato rāmamutthāpya vṛṣabhadhvajaḥ .. 11..
ānināya rathaṃ divyaṃ prahṛṣṭenāntarātmanā .
kamaṇḍalujalaiḥ svacchaiḥ svayamācamya yatnataḥ .. 12..
samācamyātha purataḥ svāṃke rāmamupānayat .
atha divyaṃ dhanustasmai dadau tūṇīramakṣayam .. 13..
mahāpāśupataṃ nāma divyamastraṃ dadau tataḥ .
uktaśca tena rāmo'pi sādaraṃ candramaulinā .. 14..
jagannāśakaraṃ raudramugramastramidaṃ nṛpa .
ato nedaṃ prayoktavyaṃ sāmānyasamarādike .. 15..
anyannāsti pratīghātametasya bhuvanatraye .
tasmātprāṇatyaye rāma prayoktavyamupasthite .. 16..
anyadaityatprayuktaṃ tu jagatsaṃkṣayakṛdbhavet .
athāhūya suraśreṣṭhān lokapālānmaheśvaraḥ .. 17..
uavāca paramaprītaḥ svaṃ svamastraṃ prayacchata .
rāghavo'yaṃ ca tairastrai rāvaṇaṃ nihaniṣyati .. 18..
tasmai devairavadhyatvamiti datto varo mayā .
tasmādvānaratāmetya bhavanto yuddhadurmadāḥ .. 19..
sāhāyyamasya kurvantu tena susthā bhaviṣyatha .
tadājñāṃ śirasā gṛhya surāḥ prāñjalayastathā .. 20..
praṇamya caraṇau śaṃbhoḥ svaṃ svamastraṃ dadurmudā .
nārāyaṇāstraṃ daityāriraindramastraṃ puraṃdaraḥ .. 21..
brahmāpi brahmadaṇḍāstramāgneyāstraṃ dhanaṃjayaḥ .
yāmyaṃ yamo'pi mohāstraṃ rakṣorājastathā dadau .. 22..
varuṇo vāruṇaṃ prādādvāyavyāstraṃ prabhañjanaḥ .
kauberaṃ ca kubero'pi raudramīśāna eva ca .. 23..
sauramastraṃ dadau sūryaḥ saumyaṃ somaśca pārvatam .
viśvedevā dadustasmai vasavo vāsavābhidham .. 24..
atha tuṣṭaḥ praṇamyeśaṃ rāmo daśarathātmajaḥ .
prāñjaliḥ praṇato bhūtvā bhaktiyukto vyajijñapat .. 25..
śrīrāma uvāca ..
bhagavānmānuṣeṇaiva nollaṅghyo lavaṇāmbudhiḥ .
tatra laṅkābhidhaṃ durgaṃ durjayaṃ devadānavaiḥ .. 26..
anekakoṭayastatra rākṣasā balavattarāḥ .
sarve svādhyāyaniratāḥ śivabhaktā jitendriyāḥ .. 27..
anekamāyāsaṃyuktā buddhimanto'gnihotriṇaḥ .
kathamekākinā jeyā mayā bhrātrā ca saṃyuge .. 28..
śrīmahādeva uvāca ..
rāvaṇasya vadhe rāma rakṣasāmapi māraṇe .
vicāro na tvayā kāryastasya kālo'yamāgataḥ .. 29..
adharme tu pravṛttāste devabrāhmaṇapīḍane .
tasmādāyuḥkṣayaṃ yātaṃ teṣāṃ śrīrapi suvrata .. 30..
rājastrīkāmanāsaktaṃ rāvaṇaṃ nihaniṣyasi .
pāpāsakto ripurjetuḥ sukaraḥ samarāṅgaṇe .. 31..
adharme nirataḥ śatrurbhāgyenaiva hi labhyate .
adhītadharmaśāstro'pi sadā vedarato'pi vā .. 32..
vināśakāle saṃprāpte dharmamārgāccyuto bhavet .
pīḍyante devatāḥ sarvāḥ satataṃ yena pāpinā .. 33..
brāhmaṇā ṛṣayaścaiva tasya nāśaḥ svayaṃ sthitaḥ .
kiṣkiṃdhānagare rāma devānāmaṃśasaṃbhavāḥ .. 34..
vānarā bahavo jātā durjayā balavattarāḥ .
sāhāyyaṃ te kariṣyanti tairbadhvā ca payonidhim .. 35..
anekaśailasaṃbaddhe setau yāntu valīmukhāḥ .
rāvaṇaṃ sagaṇaṃ hatvā tāmānaya nijāṃ priyām .. 36..
śastrairyuddhe jayo yatra tatrāstrāṇi na yojayet .
nirastreṣvalpaśastreṣu palāyanapareṣu ca .. 37..
astrāṇi muñcan divyāni svayameva vinaśyati .
athavā kiṃ bahūktena mayaivotpāditaṃ jagat .. 38..
mayaiva pālyate nityaṃ mayā saṃhriyate'pi ca .
ahameko jaganmṛtyurmṛtyorapi mahīpate .. 39..
grase'hameva sakalaṃ jagadetaccarācaram .
mama vaktragatāḥ sarve rākṣasā yuddhadurmadāḥ .. 40..
nimittamātraṃ tvaṃ bhūyāḥ kīrtimāpsyasi saṃgare .. 41..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde rāmāya varapradānaṃ nāma pañcamo'dhyāyaḥ .. 5 ..
Глава 6

atha ṣaṣṭho'dhyāyaḥ ..

śrīrāma uvāca ..
bhagavannatra me citraṃ mahadetatprajāyate .
śuddhasphaṭikasaṃkāśastrinetraścandraśekharaḥ .. 1..
mūrtastvaṃ tu paricchinnākṛtiḥ puruṣarūpadhṛk .
ambayā sahito'traiva ramase pramathaiḥ saha .. 2..
tvaṃ kathaṃ pañcabhūtādi jagadetaccarācaram .
tadbrūhi girijākānta mayi te'nugraho yadi .. 3..
śrībhagavānuvāca ..
sādhu pṛṣṭaṃ mahābhāga durjñeyamamarairapi.
tatpravakṣyāmi te bhaktyā brahmacaryeṇa suvrata .. 4..
pāraṃ yāsyasyanāyāsādyena saṃsāranīradheḥ .
dṛśyante pañcabhūtāni ye ca lokāścaturdaśa .. 5..
samudrāḥ sarito devā rākṣasā ṛṣayastathā .
dṛśyante yāni cānyāni sthāvarāṇi carāṇi ca .. 6..
gandharvāḥ pramathā nāgāḥ sarve te madvibhūtayaḥ .
purā brahmādayo devā draṣṭukāmā mamākṛtim .. 7..
maṃdaraṃ prayayuḥ sarve mama priyataraṃ girim .
stutvā prāñjalayo devā māṃ tadā purataḥ sthitāḥ .. 8..
tāndṛṣṭvātha mayā devān līlākulitacetasaḥ .
teṣāmapahṛtaṃ jñānaṃ brahmādīnāṃ divaukasām .. 9..
atha te'pahṛtajñānā māmāhuḥ ko bhavāniti .
athābruvamahaṃ devānahameva purātanaḥ .. 10..
āsaṃ prathamamevāhaṃ vartāmi ca sureśvarāḥ .
bhaviṣyāmi ca loke'sminmatto nānyasti kaścana .. 11..
vyatiriktaṃ ca matto'sti nānyatkiñcitsureśvarāḥ .
nityo'nityo'hamanagho brahmaṇāṃ brahmaṇaspatiḥ .. 12..
dakṣiṇāñca udañco'haṃ prāñcaḥ pratyañca eva ca .
adhaścordhvaṃ ca vidiśo diśaścāhaṃ sureśvarāḥ .. 13..
sāvitrī cāpi gāyatrī strī pumānapumānapi .
triṣṭubjagatyanuṣṭup ca paṃktiśchandastrayīmayaḥ .. 14..
satyo'haṃ sarvagaḥ śāntastretāgnirgauryahaṃ guruḥ .
gauryahaṃ gahvaraṃ cāhaṃ dyaurahaṃ jagatāṃ vibhuḥ .. 15..
jyeṣṭhaḥ sarvasuraśreṣṭho variṣṭho'hamapāṃpatiḥ .
āryo'haṃ bhagavānīśastejo'haṃ cādirapyaham .. 16..
ṛgvedo'haṃ yajurvedaḥ sāmavedo'hamātmabhūḥ .
atharvaṇaśca mantro'haṃ tathā cāṅgiraso varaḥ .. 17..
itihāsapurāṇāni kalpo'haṃ kalpavānaham .
nārāśaṃsī ca gāthāhaṃ vidyopaniṣado'smyaham .. 18..
ślokāḥ sūtrāṇi caivāhamanuvyākhyānameva ca .
vyākhyānāni parā vidyā iṣṭaṃ hutamathāhutiḥ .. 19..
dattādattamayaṃ lokaḥ paraloka'hamakṣaraḥ .
kṣaraḥ sarvāṇi bhūtāni dāntiḥ śāntirahaṃ khagaḥ .. 20..
guhyo'haṃ sarvavedeṣu āraṇyohamajo'pyaham .
puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhamataḥ param .. 21..
bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ .
jyotiścāhaṃ tamaścāhaṃ tanmātrāṇīndriyāṇyaham .. 22..
buddhiścāhamahaṃkāro viṣayāṇyahameva hi .
brahmā viṣṇurmaheśohamumā skando vināyakaḥ .. 23..
indro'gniśca yamaścāhaṃ nirṛtirvaruṇo'nilaḥ .
kubero'haṃ tatheśāno bhūrbhuvaḥ svarmaharjanaḥ .. 24..
tapaḥ satyaṃ ca pṛthivī cāpastejo'nilo'pyaham .
ākāśo'haṃ raviḥ somo nakṣatrāṇi grahāstathā .. 25..
prāṇaḥ kālastathā mṛtyuramṛtaṃ bhūtamapyaham .
bhavyaṃ bhaviṣyatkṛtsnaṃ ca viśvaṃ sarvātmako'pyaham .. 26..
omādau ca tathā madhye bhūrbhuvaḥ svastathaiva ca .
tato'haṃ viśvarūpo'smi śīrṣaṃ ca japatāṃ sadā .. 27..
aśitaṃ pāyitaṃ cāhaṃ kṛtaṃ cākṛtamapyaham .
paraṃ caivāparaṃ cāhamahaṃ sarvaparāyaṇaḥ .. 28..
ahaṃ jagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam .
prājāpatyaṃ pavitraṃ ca saumyamagrāhyamagriyam .. 29..
ahamevopasaṃhartā mahāgrāsaujasāṃ nidhiḥ .
hṛdi yo devatātvena prāṇatvena pratiṣṭhitaḥ .. 30..
śiraścottarato yasya pādau dakṣiṇatastathā .
yaśca sarvottaraḥ sākṣādoṅkāro'haṃ trimātrakaḥ .. 31..
ūrdhvaṃ connāmahe yasmādadhaścāpanayāmyaham .
tasmādoṅkāra evāhameko nityaḥ sanātanaḥ .. 32..
ṛco yajūṃṣi sāmāni yo brahmā yajñakarmaṇi .
praṇāmahe brāhmaṇebhyastenāhaṃ praṇavo mataḥ .. 33..
sneho yathā māṃsapiṇḍaṃ vyāpnoti vyāpyayatyapi .
sarvān lokānahaṃ tadvatsarvavyāpī tato'smyaham .. 34..
brahmā hariśca bhagavānādyantaṃ nopalabdhavān .
tato'nye ca surā yasmādananto'hamitīritaḥ .. 35..
garbhajanmajarāmṛtyusaṃsārabhavasāgarāt .
tārayāmi yato bhaktaṃ tasmāttāro'hamīritaḥ .. 36..
caturvidheṣu deheṣu jīvatvena vasāmyaham .
sūkṣmo bhūtvā ca hṛddeśe yattatsūkṣmaṃ prakīrtitaḥ .. 37..
mahātamasi magnebhyo bhaktebhyo yatprakāśaye .
vidyudvadatulaṃ rūpaṃ tasmādvidyutamasmyaham .. 38..
eka eva yato lokān visṛjāmi sṛjāmi ca .
vivāsayāmi gṛhṇāmi tasmādeko'hamīśvaraḥ .. 39..
na dvitīyo yatastasthe turīyaṃ brahma yatsvayam .
bhūtānyātmani saṃhṛtya caiko rudro vasāmyaham .. 40..
sarvāṃllokānyadīśehamīśinībhiśca śaktibhiḥ .
īśānamasya jagataḥ svardṛśaṃ cakṣurīśvaram .. 41..
īśānaścāsmi jagatāṃ sarveṣāmapi sarvadā .
īśānaḥ sarvavidyānāṃ yadīśānastato'smyaham .. 42..
sarvabhāvānnirīkṣe'hamātmajñānaṃ nirīkṣaye .
yogaṃ ca gamaye tasmādbhagavānmahato mataḥ .. 43..
ajasraṃ yacca gṛhṇāmi visṛjāmi sṛjāmi ca .
sarvāṃllokānvāsayāmi tenāhaṃ vai maheśvaraḥ .. 44..
mahatyātmajñānayogaiśvarye yastu mahīyate .
sarvān bhāvān parityajya mahādevaśca so'smyaham .. 45..
eṣo'smi devaḥ pradiśo nu sarvāḥ pūrvo hi jātosmyahameva garbhe .
ahaṃ hi jātaśca janiṣyamāṇaḥ pratyagjanastiṣṭhati sarvatomukhaḥ .. 46..
viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt .
saṃvāhubhyāṃ dhamati saṃpatatrairdyāvābhūmī janayandeva ekaḥ .. 47..
vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ jātavedaṃ vareṇyam .
māmātmasthaṃ ye'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām .. 48..
ahaṃ yonimadhitiṣṭhāmi caiko mayedaṃ pūrṇaṃ pañcavidhaṃ ca sarvam .
māmīśānaṃ puruṣaṃ devamīḍyaṃ viditvā nicāyyemāṃ śāntimatyantameti .. 49..
prāṇeṣvantarmanaso liṅgamāhurasminkrodhouā ca tṛṣṇā kṣamā ca .
tṛṣṇāṃ hitvā hetujālasya mūlaṃ buddhyā cittaṃ sthāpayitvā mayīha .
evaṃ ye māṃ dhyāyamānā bhajaṃte teṣāṃ śāntiḥ śāśvatī netareṣām .. 50..
yato vāco nivartante aprāpya manasā saha .
ānandaṃ brahma māṃ jñātvā na bibheti kutaścana .. 51..
śrutveti devā madvākyaṃ kaivalyajñānamuttamam .
japanto mama nāmāni mama dhyānaparāyaṇāḥ .. 52..
sarve te svasvadehānte matsāyujyaṃ gatāḥ purā .
tato'gre paridṛśyante padārthā madvibhūtayaḥ .. 53..
mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam .
mayi sarvaṃ layaṃ yāti tadbrahmādvayamasmyaham .. 54..
aṇoraṇīyānahameva tadvanmahānahaṃ viśvamahaṃ viśuddhaḥ .
purātano'haṃ puruṣo'hamīśo hiraṇmayo'haṃ śivarūpamasmi .. 55..
apāṇipādo'hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ .
ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadāham .. 56..
vedairaśeṣairahameva vedyo vedāntakṛdvedavideva cāham .
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 57..
na bhūmirāpo na ca vahnirasti na cānilo me'sti na me nabhaśca .
evaṃ viditvā evaṃ māṃ tattvato vetti yastu rāma mahāmte paramātmarūpaṃ guhāśayaṃ
niṣkalamadvitīyam.. 58..
samastasākṣiṃ sadasadvihīnaḥ prayāti śuddhaṃ parmātmarūpam .. 59..
evaṃ māṃ tattvato vetti yastu rāma mahāmate .
sa eva nānya lokeṣu kaivalyaphalamaśnute .. 60..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde vibhūtiyogo nāma ṣaṣṭho'dhyāyaḥ .. 6 ..
Глава 7

atha saptamo'dhyāyaḥ ..

śrīrāma uvāca ..

bhagavanyanmayā pṛṣṭaṃ tattathaiva sthitaṃ vibho .


atrottaraṃ mayā labdhaṃ tvatto naiva maheśvara .. 1..

paricchinnaparīmāṇe dehe bhagavatastava .


utpattiḥ pañcabhūtānāṃ sthitirvā vilayaḥ katham .. 2..
svasvādhikārasaṃbaddhāḥ kathaṃ nāma sthitāḥ surāḥ .
te sarve kathaṃ deva bhuvanāni caturdaśa .. 3..
tvattaḥ śrutvāpi devātra saṃśayo me mahānabhūt .
apratyāyitacittasya saṃśayaṃ chettumarhasi .. 4..
śrībhagavānuvāca ..

vaṭabīje'tisūkṣme'pi mahāvaṭataruryathā .
sarvadāste'nyathā vṛkṣaḥ kuta āyāti tadvada .. 5..
tadvanmama tanau rāma bhūtānāmāgatirlayaḥ .
mahāsaindhavapiṇḍo'pi jale kṣipto vilīyate .. 6..
na dṛśyate punaḥ pākātkuta āyāti pūrvavat .
prātaḥprātaryathāloko jāyate sūryamaṇḍalāt .. 7..
evaṃ matto jagatsarvaṃ jāyate'sti vilīyate .
mayyeva sakalaṃ rāma tadvajjānīhi suvrata .. 8..
śrīrāma uvāca ..

kathite'pi mahābhāga digjaḍasya yathā diśi .


nivartate bhramo naiva tadvanmama karomi kim .. 9..
śrībhagavānuvāca ..

mayi sarvaṃ yathā rāma jagadetaccarācaram .


vartate taddarśayāmi na draṣṭuṃ kṣamate bhavān .. 10..
divyaṃ cakṣuḥ pradāsyāmi tubhyaṃ daśarathātmaja .
tena paśya bhayaṃ tyaktvā mattejomaṇḍalaṃ dhruvam .. 11..

na carmacakṣuṣā draṣṭuṃ śakyate māmakaṃ mahaḥ .


nareṇa vā sureṇāpi tanmamānugrahaṃ vinā .. 12..
sūta uvāca ..
ityuktvā pradadau tasmai divyaṃ cakṣurmaheśvaraḥ .
athādarśayadetasmai vaktraṃ pātālasaṃnibham .. 13..
vidyutkoṭiprabhaṃ dīptamatibhīmaṃ bhayāvaham .
taddṛṣṭvaiva bhayādrāmo jānubhyāmavaniṃ gataḥ .. 14..
praṇamya daṇḍavadbhūmau tuṣṭāva ca punaḥ punaḥ .
athotthāya mahāvīro yāvadeva prapaśyati .. 15..
vaktraṃ purabhidastatra antarbrahmāṇḍakoṭayaḥ .
caṭakā iva lakṣyante jvālāmālāsamākulāḥ .. 16..
merumandaravindhyādyā girayaḥ saptasāgarāḥ .
dṛśyante candrasūryādyāḥ pañca bhūtāni te surāḥ .. 17..
araṇyāni mahānāgā bhuvanāni caturdaśa .
pratibrahmāṇḍamevaṃ taddṛṣṭvā daśarathātmajaḥ .. 18..
surāsurāṇāṃ saṃgrāmastatra pūrvāparānapi .
viṣṇordaśāvatārāṃśca tattatkarmāṇyapi dvijāḥ .. 19..
parābhavāṃśca devānāṃ puradāhaṃ maheśituḥ .
utpadyamānānutpannānsarvānapi vinaśyataḥ .. 20..
dṛṣṭvā rāmo bhayāviṣṭaḥ praṇanāma punaḥ punaḥ .
utpannatattvajñāno'pi babhūva raghunandanaḥ .. 21..
athopaniṣadāṃ sārairarthaistuṣṭāva śaṃkaram .. 22..
śrīrāma uvāca ..
deva prapannārtihara prasīda prasīda viśveśvara viśvavandya .
prasīda gaṅgādhara candramaule māṃ trāhi saṃsārabhayādanātham .. 23..
tvatto hi jātaṃ jagadetadīśa tvayyeva bhūtāni vasanti nityam .
tvayyeva śaṃbho vilayaṃ prayānti bhūmau yathā vṛkṣalatādayo'pi .. 24..
brahmendra rudrāśca marudgaṇāśca gandharvayakṣā'surasiddhasaṅghāḥ .
gaṅgādi nadyo varuṇālayāśca vasanti śūliṃstava vaktrayaṃtre .. 25..
tvanmāyayā kalpitamindumaule tvayyeva dṛśyatvamupaiti viśvam .
bhrāntyā janaḥ paśyati sarvametacchuktau yathā raupyamahiṃ ca rajjau .. 26..
tejobhirāpūrya jagatsamastaṃ prakāśamānaḥ kuruṣe prakāśam .
vinā prakāśaṃ tava devadeva na dṛśyate viśvamidaṃ kṣaṇena .. 27..
alpāśrayo naiva bṛhantamarthaṃ dhatte'ṇureko na hi vindhyaśailam .
tvadvaktramātre jagadetadasti tvanmāyayaiveti viniścinomi .. 28..
rajjau bhujaṅgo bhayado yathaiva na jāyate nāsti na caiti nāśam .
tvanmāyayā kevalamātrarūpaṃ tathaiva viśvaṃ tvayi nīlakaṇṭha .. 29..
vicāryamāṇe tava yaccharīramādhārabhāvaṃ jagatāmupaiti .
tadapyayaśyaṃ madavidyayaiva pūrṇaścidānadamayo yatastvam .. 30..
pūjeṣṭapūrtādivarakriyāṇāṃ bhoktuḥ phalaṃ yacchasi viśvameva .
mṛṣaitadevaṃ vacanaṃ purāre tvatto'sti bhinnaṃ na ca kiñcideva .. 31..
ajñānamūḍhā munayo vadanti pūjopacārādibahiḥkriyābhiḥ .
toṣaṃ girīśo bhajatīti mithyā kutastvamūrtasya tu bhogalipsā .. 32..
kiñciddalaṃ vā culakodakaṃ vā yastvaṃ maheśa pratigṛhya datse .
trailokyalakṣmīmapi yajjanebhyaḥ sarvaṃ tvavidyākṛtameva manye .. 33..
vyāpnoṣi sarvā vidiśo diśaśca tvaṃ viśvamekaḥ puruṣaḥ purāṇaḥ .
naṣṭe'pi tasmiṃstava nāsti hānirghaṭe vinaṣṭe nabhaso yathaiva .. 34..
yathaikamākāśagamarkabimbaṃ kṣudreṣu pātreṣu jalānviteṣu .
bhajatyanekapratibimbabhāvaṃ tathā tvamantaḥkaraṇeṣu deva .. 35..
saṃsarjane vā'pyavane vināśe viśvasya kiñcittava nāsti kāryam .
anādibhiḥ prāṇabhṛtāmadṛṣṭaistathāpi tatsvapnavadātanoṣi .. 36..
sthūlasya sūkṣmasya jaḍasya bhogo dehasya śaṃbho na cidaṃ vināsti .
atastvadāropaṇamātanoti śrutiḥ purāre sukhaduḥkhayoḥ sadā .. 37..
namaḥ saccidāmbhodhihaṃsāya tubhyaṃ namaḥ kālakālāya kālātmakāya .
namaste samastāghasaṃhārakartre namaste mṛṣācittavṛttyaikabhoktre .. 38..
sūta uvāca ..
evaṃ praṇamya viśveśaṃ purataḥ prāñjaliḥ sthitaḥ .
vismitaḥ parameśānaṃ jagāda raghunandanaḥ .. 39..
śrīrāma uvāca ..
upasaṃhara viśvātmanviśvarūpamidaṃ tava .
pratītaṃ jagadaikātmyaṃ śaṃbho bhavadanugrahāt .. 40..
śrībhagavānuvāca ..
paśya rāma mahābāho matto nānyo'sti kaścana .. 41..
sūta uvāca ..
utyuktvaivopasaṃjahre svadehe devatādikān .
mīlitākṣaḥ punarharṣādyāvadrāmaḥ prapaśyati .. 42..
tāvadeva gireḥ śṛṅge vyāghracarmopari sthitam .
dadarśa pañcavadanaṃ nīlakaṇṭhaṃ trilocanam .. 43..
vyāghracarmāmbaradharaṃ bhūtibhūṣitavigraham .
phaṇikaṅkaṇabhūṣāḍhyaṃ nāgayajñopavītinam .. 44..
vyāghracarmottarīyaṃ ca vidyutpiṅgajaṭādharam .
ekākinaṃ candramauliṃ vareṇyamabhayapradam .. 45..
caturbhujaṃ khaṇḍaparaśuṃ mṛgahastaṃ jagatpatim .
athājñayā purastasya praṇamyopaviveśa saḥ .. 46..
athāha rāmaṃ deveśo yadyatpraṣṭumabhīcchasi .
tatsarvaṃ pṛccha rāma tvaṃ matto nānyo'sti te guruḥ .. 47..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde viśvarūpadarśanaṃ nāma saptamo'dhyāyaḥ .. 7 ..
Глава 8

atha aṣṭamo'dhyāyaḥ ..

śrīrāma uvāca ..
pāñcabhautikadehasya cotpattirvilayaḥ sthitiḥ .
svarūpaṃ ca kathaṃ deva bhagavanvaktumarhasi .. 1..
śrīrāma uvāca ..
pāñcabhautikadehasya cotpattirvilayaḥ sthitiḥ .
svarūpaṃ ca kathaṃ deva bhagavanvaktumarhasi .. 1..
śrībhagavānuvāca ..
pañcabhūtaiḥ samārabdho deho'yaṃ pāñcabhautikaḥ .
tatra pradānaṃ pṛthivī śeṣāṇāṃ sahakāritā .. 2..
jarāyujo'ṇḍajaścaiva svedajaścodbhijastathā .
evaṃ caturvidhaḥ prokto deho'yaṃ pāñcabhautikaḥ .. 3..
mānasastu paraḥ prokto devānāmeva saṃsmṛtaḥ .
tatra vakṣye prathamataḥ pradhānatvājjarāyujam .. 4..
śukraśoṇitasaṃbhūtā vṛttireva jarāyujaḥ .
strīṇāṃ garbhāśaye śukramṛtukāle viśedyadā .. 5..
yoṣito rajasā yuktaṃ tadeva syājjarāyujam .
bāhulyādrajasā strī syācchukrādhikye pumānbhavet .. 6..
śukraśoṇitayoḥ sāmye jāyate ca napuṃsakaḥ .
ṛtusnātā bhavennārī caturthe divase tataḥ .. 7..
ṛtukālastu nirdiṣṭa āṣoḍaśadināvadhi .
tatrāyugmadine strī syātpumānyugmadine bhavet .. 8..
ṣoḍaśe divase garbho jāyate yadi subhruvaḥ .
cakravartī bhavedrājā jāyate nātra saṃśayaḥ .. 9..
ṛtusnātā yasya puṃsaḥ sākāṅkṣaṃ mukhamīkṣate .
tadākṛtirbhavedarbhastatpaśyetsvāmino mukham .. 10..
yā'sti carmāvṛtiḥ sūkṣmā jarāyuḥ sā nigadyate .
śukraśoṇitayoryogastasminneva bhavedyataḥ .
tatra garbho bhavedyasmāttena prokto jarāyujaḥ .. 11..
aṇḍajāḥ pakṣisarpādyāḥ svedajā maśakādayaḥ .
udbhijjāstṛṇagulmādyā mānasāśca surarṣayaḥ.. 12..
janmakarmavaśādeva niṣiktaṃ smaramandire .
śukraṃ rajaḥsamāyuktaṃ prathame māsi tad{}dravam .. 13..
budbudaṃ kalalaṃ tasmāttataḥ peśī bhavedidam .
peśīghanaṃ dvitīye tu māsi piṇḍaḥ prajāyate .
14..
karāṅghriśīrṣakādīni tṛtīye saṃbhavanti hi .
abhivyaktiśca jīvasya caturthe māsi jāyate .. 15..
tataścalati garbho'pi jananyā jaṭhare svataḥ .
putraśceddakṣiṇe pārśve kanyā vāme ca tiṣṭhati .. 16..
napuṃsakastūdarasya bhāge tiṣṭhati madhyataḥ .
ato dakṣiṇapārśve tu śete mātā pumānyadi .. 17..
aṅgapratyaṅgabhāgāśca sūkṣmāḥ syuryugapattadā .
vihāya śmaśrudantādīñjanmānantarasaṃbhavān .. 18..
caturthe vyaktatā teṣāṃ bhāvānāmapi jāyate .
puṃsāṃ sthairyādayo bhāvā bhīrutvādyāstu yoṣitām .. 19..
napuṃsake ca te miśrā bhavanti raghunandana .
mātṛjaṃ cāsya hṛdayaṃ viṣayānabhikāṅkṣati .. 20..
tato māturmano'bhīṣṭaṃ kuryādgarbhavivṛddhaye .
tāṃ ca dvihṛdayāṃ nārīmāhurdauhṛdinīṃ tataḥ .. 21..
adānāddauhṛdānāṃ syurgarbhasya vyaṅgatādayaḥ .
māturyadviṣaye lobhastadārto jāyate sutaḥ .. 22..
prabuddhaṃ pañcame cittaṃ māṃsaśoṇitapuṣṭatā .
ṣaṣṭhe'sthisnāyunakharakeśalomaviviktatā .. 23..
balavarṇau copacitau saptame tvaṅgapūrṇatā .
pādāntaritahastābhyāṃ śrotrarandhre pidhāya saḥ .. 24..
udvigno garbhasaṃvāsādasti garbhalayānvitaḥ .. 25..
āvirbhūtaprabodho'sau garbhaduḥkhādisaṃyutaḥ .
hā kaṣṭamiti nirviṇṇaḥ svātmānaṃ śośucītyatha .. 26..
anubhūtā mahāsahyāḥ purā marmacchido'sakṛt .
karaṃbhavālukāstaptāścādahyantāsukhāśayāḥ .. 27..
jaṭharānalasaṃtaptapittākhyarasavipluṣaḥ .
garbhāśaye nimagnaṃ tu dahantyatibhṛśaṃ tu mām .. 28..
udaryakṛmivaktrāṇi kūṭaśālmalikaṇṭakaiḥ .
tulyāni ca tudantyārtaṃ pārśvāsthikrakacārditam .. 29..
garbhe durgandhabhūyiṣṭhe jaṭharāgnipradīpite .
duḥkhaṃ mayāptaṃ yattasmātkanīyaḥ kumbhapākajam .. 30..
pūyāsṛk/xśleṣmapāyitvaṃ vāgtāśitvaṃ ca yadbhavet .
aśucau kṛmibhāvaśca tatprāptaṃ garbhaśāyinā .. 31..
garbhaśayyāṃ samāruhya duḥkhaṃ yādṛṅ mayāpi tat .
nātiśete mahāduḥkhaṃ niḥśeṣanarakeṣu tat .. 32..
evaṃ smaranpurā prāptā nānājātīśca yātanāḥ .
mokṣopāyamabhidhyāyanvartate'bhyāsatatparaḥ .. 33..
aṣṭame tvak/xsṛtī syātāmojastejaśca hṛdbhavam .
śubhramāpītaraktaṃ ca nimittaṃ jīvitaṃ matam .. 34..
mātaraṃ ca punargarbhaṃ cañcalaṃ tatpradhāvati .
tato jāto'ṣṭame garbho na jīvatyojasojjhitaḥ .. 35..
kiṃcitkālamavasthānaṃ saṃskārātpīḍitāṅgavat .
samayaḥ prasavasya syānmāseṣu navamādiṣu .. 36..
māturasravahāṃ nāḍīmāśrityānvavatāritā .
nābhisthanāḍī garbhasya mātrāhārarasāvaha .
tena jīvati garbho'pi mātrāhāreṇa poṣitaḥ .. 37..
asthiyantraviniṣpiṣṭaḥ patitaḥ kukṣivartmanā .
medo'sṛgdigdhasarvāṅgo jarāyupuṭasaṃvṛtaḥ .. 38..
niṣkrāmanbhṛśaduḥkhārto rudannuccairadhomukhaḥ .
yantrādeva vinirmuktaḥ patattyuttānaśāyyuta .. 39..
akiṃcitkastathā bālo māṃsapeśīsamāsthitaḥ .
śvamārjārādidaṃṣṭribhyo rakṣyate daṇḍapāṇibhiḥ .. 40..
pitṛvadrākṣasaṃ vetti mātṛvaḍḍākinīmapi .
pūyaṃ payovadajñānāddīrghakaṣṭaṃ tu śaiśavam .. 41..
śleṣmaṇā pihitā nāḍī suṣumnā yāvadeva hi .
vyaktavarṇaṃ ca vacanaṃ tāvadvaktuṃ na śakyate .. 42..
ata eva ca garbhe'pi rodituṃ naiva śakyate .. 43..
dṛpto'tha yauvanaṃ prāpya manmathajvaravihvalaḥ .
gāyatyakasmāduccaistu tathā kasmācca valgati .. 44..
ārohati tarūnvegācchāntānudvejayatyapi .
kāmakrodhamadāndhaḥ sanna kāṃścidapi vīkṣate .. 45..
asthimāṃsaśirālāyā vāmāyā manmathālaye .
uttānapūtimaṇḍūkapāṭitodarasannibhe .
āsaktaḥ smarabāṇārta ātmanā dahyate bhṛśam .. 46..
asthimāṃsaśirātvagbhyaḥ kimanyadvartate vapuḥ .
vāmānāṃ māyayā mūḍho na kiṃcidvīkṣate jagat .. 47..
nirgate prāṇapavane deho haṃta mṛgīdṛśaḥ .
yathāhi jāyate naiva vīkṣyate pañcaṣairdinaiḥ .. 48..
mahāparibhavasthānaṃ jarāṃ prāpyātiduḥkhitaḥ .
śleṣmaṇā pihitorasko jagdhamannaṃ na jīryati .. 49..
sannadanto mandadṛṣṭiḥ kaṭutiktakaṣāyabhuk .
vātabhugnakaṭigrīvakarorucaraṇo'balaḥ .. 50..
gadāyutasamāviṣṭaḥ parityaktaḥ svabandhubhiḥ .
niḥśauco maladigdhāṅga āliṅgitavaroṣitaḥ .. 51..
dhyāyannasulabhānbhogānkevalaṃ vartate calaḥ .
sarvendriyakriyālopāddhasyate bālakairapi .. 52..
tato mṛtijaduḥkhasya dṛṣṭānto nopalabhyate .
yasmādbibhyati bhūtāni prāptānyapi parāṃ rujam .. 53..
nīyate mṛtyunā jantuḥ pariṣvakto'pi bandhubhiḥ .
sāgarāntarjalagato garuḍeneva pannagaḥ .. 54..
hā kānte hā dhanaṃ putrāḥ krandamānaḥ sudāruṇam .
maṇḍūka iva sarpeṇa mṛtyunā nīyate naraḥ .. 55..
marmasūnmathyamāneṣu mucyamāneṣu saṃdhiṣu .
yadduḥkhaṃ mriyamāṇasya smaryatāṃ tanmumukṣubhiḥ .. 56..
dṛṣṭāvākṣipyamāṇāyāṃ saṃjñayā hriyamāṇayā .
mṛtyupāśena baddhasya trātā naivopalabhyate .. 57..
saṃrudhyamānastamasā maccittamivāviśan .
upāhūtastadā jñātīnīkṣate dīnacakṣuṣā .. 58..
ayaḥ pāśena kālena snehapāśena bandhubhiḥ .
ātmānaṃ kṛṣyamāṇaṃ taṃ vīkṣate paritastathā .. 59..
hikkayā bādhyamānasya śvāsena pariśuṣyataḥ .
mṛtyunākṛṣyamāṇasya na khalvasti parāyaṇam .. 60..
saṃsārayantramārūḍho yamadūtairadhiṣṭhitaḥ .
kva yāsyāmīti duḥkhārtaḥ kālapāśena yojitaḥ .. 61..
kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim .
iti kartavyatāmūḍhaḥ kṛcchrāddehāttyajatyasūn .. 62..
yātanādehasaṃbaddho yamadūtairadhiṣṭhitāḥ .
ito gatvānubhavati yā yāstā yamayātanāḥ .
tāsu yallabhate duḥkhaṃ tadvaktuṃ kṣamate kutaḥ .. 63..
karpūracandanādyaistu lipyate satataṃ hi yat .
bhūṣaṇairbhūṣyate citraiḥ suvastraiḥ parivāryate .. 64..
aspṛśyaṃ jāyate'prekṣyaṃ jīvatyaktaṃ sadā vapuḥ .
niṣkāsayanti nilayātkṣaṇaṃ na sthāpayantyapi .. 65..
dahyate ca tataḥ kāṣṭhaistadbhasma kriyate kṣaṇāt .
bhakṣyate vā sṛgālaiśca gṛdhrakukkaravāyasaiḥ .
punarna dṛśyate so'tha janmakoṭiśatairapi .. 66..
mātā pitā gurujanaḥ svajano mameti māyopame jagati kasya bhavetpratijñā .
eko yato vrajato karmapuraḥsaro'yaṃ viśrāmavṛkṣasadṛśaḥ khalu jīvalokaḥ .. 67..
sāyaṃ sāyaṃ vāsavṛkṣaṃ sametāḥ prātaḥ prātastena tena prayānti .
tyaktvānyonyaṃ taṃ ca vṛkṣaṃ vihaṅgā yadvattadvajjñātayo'jñātayaśca .. 68..
mṛtibījaṃ bhavejjanma janmabījaṃ bhavenmṛtiḥ .
ghaṭayantravadaśrānto bambhramītyaniśaṃ naraḥ .. 69..
garbhe puṃsaḥ śukrapātādyaduktaṃ maraṇāvadhi .
tadetasya mahāvyādhermatto nānyo'sti bheṣajam .. 70..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde piṇḍotpattikathanaṃ nāmāṣṭamo'dhyāyaḥ .. 8 ..
Глава 9

atha navamo'dhyāyaḥ ..

śrībhagavānuvāca ..
dehasvarūpaṃ vakṣyāmi śruṇuṣvāvahito nṛpa .
matto hi jāyate viśvaṃ mayaivaitatpradhāryate .
mayyevedamadhiṣṭhāne līyate śuktiraupyavat .. 1..
ahaṃ tu nirmalaḥ pūrṇaḥ saccidānandavigrahaḥ .
asaṃgo nirahaṃkāraḥ śuddhaṃ brahma sanātanam .. 2..
anādyavidyāyuktaḥ san jagatkāraṇatāṃ vraje .. 3..
anirvācyā mahāvidyā triguṇā pariṇāminī .
rajaḥ sattvaṃ tamaśceti triguṇāḥ parikīrtitāḥ .. 4..
sattvaṃ śuklaṃ samādiṣṭaṃ sukhajñānāspadaṃ nṛṇām .
duḥkhāspadaṃ raktavarṇaṃ cañcalaṃ ca rajo matam .. 5..
tamaḥ kṛṣṇaṃ jaḍaṃ proktamudāsīnaṃ sukhādiṣu .. 6..
ato mama samāyogācchaktiḥ sā triguṇātmikā .
adhiṣṭhāne tu mayyeva bhajate viśvarūpatām .
śuktau rajatavadrajjau bhujaṅgo yadvadeva tu .. 7..
ākāśādīni jāyante matto bhūtāni māyayā .
tairārabdhamidaṃ viśvaṃ deho'yaṃ pāñcabhautikaḥ .. 8..
pitṛbhyāmaśitādannātṣaṭkośaṃ jāyate vapuḥ .
snāyavo'sthīni majjā ca jāyante pitṛtastathā .. 9..
tvaṅmāṃśoṇitamiti mātṛtaśca bhavanti hi .
bhāvāḥ syuḥ ṣaḍvidhāstasya mātṛjāḥ pitṛjāstathā .
rasajā ātmajāḥ sattvasaṃbhūtāḥ svātmajāstathā .. 10..
mṛdavaḥ śoṇitaṃ medo majjā plīhā yakṛdgudam .
hṛnnābhītyevamādyāstu bhāvā mātṛbhavā matāḥ .. 11..
śmaśrulomakacasnāyuśirādhamanayo nakhāḥ .
daśanāḥ śukramityādyāḥ sthirāḥ pitṛsamudbhavāḥ .. 12..
śarīropacitirvarṇo vṛddhistṛptirbalaṃ sthitiḥ .
alolupatvamutsāha ityādi rasajaṃ viduḥ .. 13..
icchā dveṣaḥ sukhaṃ duḥkhaṃ dharmādharmau ca bhāvanā .
prayatno jñānamāyuścendriyāṇītyevamātmajāḥ .. 14..
jñānendriyāṇi śravaṇaṃ sparśanaṃ darśanaṃ tathā .
rasanaṃ ghrāṇamityāhuḥ pañca teṣāṃ tu gocarāḥ .. 15..
śabdaḥ sparśastathā rūpaṃ raso gandha iti kramāt .
vākkarāṅghrigudopasthānyāhuḥ karmendriyāṇi hi .. 16..
vacanādānagamanavisargaratayaḥ kramāt .
karmendriyāṇāṃ jānīyānmanaścaivobhayātmakam .. 17..
kriyāsteṣāṃ manobuddhirahaṃkārastataḥ param .
antaḥkaraṇamityāhuścittaṃ ceti catuṣṭayam .. 18..
sukhaṃ duḥkhaṃ ca viṣayau vijñeyau manasaḥ kriyāḥ .
smṛtibhītivikalpādyā buddhiḥ syānniścayātmikā .
ahaṃ mametyahaṃkāraścittaṃ cetayate yataḥ .. 19..
sattvākhyamantaḥkaraṇaṃ guṇabhedāstridhā matam .
sattvaṃ rajastama iti guṇāḥ sattvāttu sāttvikāḥ .. 20..
āstikyaśuddhidharmaikamatiprabhṛtayo matāḥ .
rajaso rājasā bhāvāḥ kāmakrodhamadādayaḥ .. 21..
nidrālasyapramādādi vañcanādyāstu tāmasāḥ .
prasannendriyatārogyānālasyādyāstu sattvajāḥ .. 22..
deho mātrātmakastasmādādatte tadguṇānimān .
śabdaḥ śrotraṃ mukharatā vaicitryaṃ sūkṣmatā dhṛtiḥ .. 23..
balaṃ ca gaganādvāyoḥ sparśaśca sparśanendriyam .
utkṣepaṇamapakṣepākuñcane gamanaṃ tathā .. 24..
prasāraṇamitīmāni pañca karmāṇi rūkṣatā .
prāṇāpānau tathā vyānasamānodānasaṃjñakān .. 25..
nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ .
daśaitā vāyuvikṛtīstathā gṛhṇāti lāghavam .. 26..
teṣāṃ mukhyataraḥ prāṇo nābheḥ kaṇṭhādavasthitaḥ .
caratyasau nāsikayornābhau hṛdayapaṅkaje .. 27..
śabdoccāraṇaniśvāsocchvāsāderapi kāraṇam .. 28..
apānastu gude meḍhre kaṭijaṅghodareṣvapi .
nābhikaṇṭhe vaṃkṣaṇayorūrujānuṣu tiṣṭhati .
tasya mūtrapurīṣādivisargaḥ karma kīrtitam .. 29..
vyāno'kṣiśrotragulpheṣu jihvāghrāṇeṣu tiṣṭhati .
prāṇāyāmadhṛtityāgagrahaṇādyasya karma ca .. 30..
samāno vyāpya nikhilaṃ śarīraṃ vahninā saha .
dvisaptatisahasreṣu nāḍīrandhreṣu saṃcaran .. 31..
bhuktapītarasānsamyagānayandehapuṣṭikṛt .
udānaḥ pādayorāste hastayoraṅgasaṃdhiṣu .. 32..
karmāsya dehonnayanotkramaṇādi prakīrtitam .
tvagādidhātūnāśritya pañca nāgādayaḥ sthitāḥ .. 33..
udgārādi nimeṣādi kṣutpipāsādikaṃ kramāt .
tandrīprabhṛti śokādi teṣāṃ karma prakīrtitam .. 34..
agnestu rocakaṃ rūpaṃ dīptaṃ pākaṃ prakāśatām .
amarṣatīkṣṇasūkṣmāṇāmojastejaśca śūratām .. 35..
medhāvitāṃ tathādatte jalāttu rasanaṃ rasam .
śaityaṃ snehaṃ dravaṃ svedaṃ gātrādimṛdutāmapi .. 36..
bhūmerghrāṇendriyaṃ gandhaṃ sthairyaṃ dhairyaṃ ca gauravam .
tvagasṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ .. 37..
annaṃ puṃsāśitaṃ tredhā jāyate jaṭharāgninā .
malaḥ sthaviṣṭho bhāgaḥ syānmadhyamo māṃsatāṃ vrajet .
manaḥ kaniṣṭho bhāgaḥ syāttasmādannamayaṃ manaḥ .. 38..
apāṃ sthaviṣṭho mūtraṃ syānmadhyamo rudhiraṃ bhavet .
prāṇaḥ kaniṣṭho bhāgaḥ syāttasmātprāṇo jalātmakaḥ .. 39..
tejaso'sthi sthaviṣṭhaḥ syānmajjā madhyama saṃbhavaḥ .
kaniṣṭhā vāṅmatā tasmāttejo'vannātmakaṃ jagat .. 40..
lohitājjāyate māṃsaṃ medo māṃsasamudbhavam .
medaso'sthīni jāyante majjā cāsthisamudbhavā .. 41..
nāḍyopi māṃsasaṃghātācchukraṃ majjāsamudbhavam .. 42..
vātapittakaphāścātra dhātavaḥ parikīrtitāḥ .
daśāñjali jalaṃ jñeyaṃ rasasyāñjalayo nava .. 43..
raktasyāṣṭau purīṣasya sapta syuḥ śleṣmaṇaśca ṣaṭ .
pittasya pañca catvāro mūtrasyāñjalayastrayaḥ .. 44..
vasāyā medaso dvau tu majjā tvañjalisaṃmitā .
ardhāñjali tathā śukraṃ tadeva balamucyate .. 45..
asthnāṃ śarīre saṃkhyā syātṣaṣṭiyuktaṃ śatatrayam .
jalajāni kapālāni rucakāstaraṇāni ca .
nalakānīti tānyāhuḥ pañcadhāsthīni sūrayaḥ .. 46..
dve śate tvasthisaṃdhīnāṃ syātāṃ tatra daśottare .
rauravāḥ prasarāḥ skandasecanāḥ syurulūkhalāḥ .. 47..
samudgā maṇḍalāḥ śaṃkhāvartā vāmanakuṇḍalāḥ .
ityaṣṭadhā samuddiṣṭāḥ śarīreṣvasthisaṃdhayaḥ .. 48..
sārdhakoṭitrayaṃ romṇāṃ śmaśrukeśāstrilakṣakāḥ .
dehasvarūpamevaṃ te proktaṃ daśarathātmaja .. 49..
yasmādasāro nāstyeva padārtho bhuvanatraye .
dehe'sminnabhimānena na mahopāyabuddhayaḥ .. 50..
ahaṃkāreṇa pāpena kriyante haṃta sāṃpratam .
tasmādetatsvarūpaṃ tu viboddhavyaṃ mumukṣibhiḥ .. 51..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde dehasvarūpanirṇayo nāma navamo'dhyāyaḥ .. 9 ..
Глава 10

atha daśamo'dhyāyaḥ ..

śrīrāma uvāca ..
bhagavannatra jīvo'sau jantordehe'vatiṣṭhate .
jāyate vā kuto jīvaḥ svarūpaṃ cāsya kiṃ vada .. 1..
dehānte kutra vā yāti gatvā vā kutra tiṣṭhati .
kathamāyāti vā dehaṃ punarnāyāti vā vada .. 2..
śrībhagavānuvāca ..
sādhu pṛṣṭaṃ mahābhāga guhyādguhyataraṃ hi yat .
devairapi sudurjñeyamindrādyairvā maharṣibhiḥ .. 3..
anyasmai naiva vaktavyaṃ mayāpi raghunandana .
tvadbhaktyāhaṃ paraṃ prīto vakṣyāmyavahitaḥ śruṇu .. 4..
satyajñānātmako'nantaḥ paramānandavigrahaḥ .
paramātmā paraṃjyotiravyakto vyaktakāraṇam .. 5..
nityo viśuddhaḥ sarvātmā nirlepo'haṃ nirañjanaḥ .
sarvadharmavihīnaśca na grāhyo manasāpi ca .. 6..
nāhaṃ sarvendriyagrāhyaḥ sarveṣāṃ grāhako hyaham .
jñātāhaṃ sarvalokasya mama jñātā na vidyate .. 7..
dūraḥ sarvavikārāṇāṃ pariṇāmādikasya ca .. 8..
yato vāco nivartante aprāpya manasā saha .
ānandaṃ brahma māṃ jñātvā na bibheti kutaścana .. 9..
yastu sarvāṇi bhūtāni mayyeveti prapaśyati .
māṃ ca sarveṣu bhūteṣu tato na vijugupsate .. 10..
yasya sarvāṇi bhūtāni hyātmaivābhūdvijānataḥ .
ko mohastatra kaḥ śoka ekatvamanupaśyataḥ .. 11..
eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate .
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ .. 12..
anādyavidyayā yuktastathāpyeko'hamavyayaḥ .
avyākṛtabrahmarūpo jagatkartāhamīśvaraḥ .. 13..
jñānamātre yathā dṛśyamidaṃ svapne jagattrayam .
tadvanmayi jagatsarvaṃ dṛśyate'sti vilīyate .. 14..
nānāvidyāsamāyukto jīvatvena vasāmyaham .
pañca karmendriyāṇyeva pañca jñānendriyāṇi ca .. 15..
mano buddhirahaṃkāraścittaṃ ceti catuṣṭayam .
vāyavaḥ pañcamilitā yānti liṅgaśarīratām .. 16..
tatrāvidyāsamāyuktaṃ caitanyaṃ pratibimbitam .
vyāvahārikajīvastu kṣetrajñaḥ puruṣo'pi ca .. 17..
sa eva jagatāṃ bhoktānādyayoḥ puṇyapāpayoḥ .
ihāmutra gatī tasya jāgratsvapnādibhoktṛtā .. 18..
yathā darpaṇakālimnā malinaṃ dṛśyate mukham .
tadvadantaḥkaraṇagairdoṣairātmāpi dṛśyate .. 19..
parasparādhyāsavaśātsyādantaḥkaraṇātmanoḥ .
ekībhāvābhimānena parātmā duḥkhabhāgiva.. 20..
marubhūmau jalatvena madhyāhnārkamarīcikāḥ .
dṛśyante mūḍhacittasya na hyārdrāstāpakārakāḥ .. 21..
tadvadātmāpi nirlepo dṛśyate mūḍhacetasām .
svāvidyātmātmadoṣeṇa kartṛtvādhikadharmavān .. 22..
tatra cānnamaye piṇḍe hṛdi jīvo'vatiṣṭhate .
ānakhāgraṃ vyāpya dehaṃ tad/xbruve'vahitaḥ śruṇu .
so'yaṃ tadabhidhānena māṃsapiṇḍo virājate .. 23..
nābherūrdhvamadhaḥ kaṇṭhādvyāpya tiṣṭhati yaḥ sadā .
tasya madhye'sti hṛdayaṃ sanālaṃ padmakośavat .. 24..
adhomukhaṃ ca tatrāsti sūkṣmaṃ suṣiramuttamam .
daharākāśamityuktaṃ tatra jīvo'vatiṣṭhate .. 25..
vālāgraśatabhāgasya śatadhā kalpitasya ca .
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate .. 26..
kadambakusumodbaddhakesarā iva sarvataḥ .
prasṛtā hṛdayānnāḍyo yābhirvyāptaṃ śarīrakam .. 27..
hitaṃ balaṃ prayacchanti tasmāttena hitāḥ smṛtāḥ .
dvāsaptatisahasraistāḥ saṃkhyātā yogavittamaiḥ .. 28..
hṛdayāttāstu niṣkrāntā yathārkādraśmayastathā .
ekottaraśataṃ tāsu mukhyā viṣvagvinirgataḥ .. 29..
pratīndriyaṃ daśa daśa nirgatā viṣayonmukhāḥ .
nāḍyaḥ śarmādihetutvāt svapnādiphalabhuktaye .. 30..
vahantyambho yathā nadyo nāḍyaḥ karmaphalaṃ tathā .
anantaikordhvagā nāḍī mūrdhaparyantamañjasā .. 31..
suṣumneti mādiṣṭā tayā gacchanvimucyate .
tayopacitacaitanyaṃ jīvātmānaṃ vidurbudhāḥ .. 32..
yathā rāhuradṛśyo'pi dṛśyate candramaṇḍale .
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 33..
dṛśyamāne yathā kuṃbhe ghaṭākāśo'pi dṛśyate .
tadvatsarvagato'pyātmā liṅgadehe hi dṛśyate .. 34..
niścalaḥ paripūrṇo'pi gacchatītyupacaryate .
jāgratkāle yathājñeyamabhivyaktaviśeṣadhīḥ .. 35..
vyāpnoti niṣkriyaḥ sarvān bhānurdaśa diśo yathā .
nāḍībhirvṛttayo yānti liṅgadehasamudbhavāḥ .. 36..
tattatkarmānusāreṇa jāgradbhogopalabdhaye .
idaṃ liṅgaśarīrākhyamāmokṣaṃ na vinaśyati .. 37..
ātmajñānena naṣṭe'sminsāvidye svaśarīrake .
ātmasvarūpāvasthānaṃ muktirityabhidhīyate .. 38..
utpādite ghaṭe yadvadghaṭākāśatvamṛcchati .
ghaṭe naṣṭe yathākāśaḥ svarūpeṇāvatiṣṭhate .. 39..
jāgratkarmakṣayavaśātsvapnabhoga upasthite .
bodhāvasthāṃ tirodhāya dehādyāśrayalakṣaṇām .. 40..
karmodbhāvitasaṃskārastatra svapnariraṃsayā .
avasthāṃ ca prayātyanyāṃ māyāvī cātmamāyayā .. 41..
ghaṭādiviṣayānsarvānbuddhyādikaraṇāni ca .
bhūtāni karmavaśato vāsanāmātrasaṃsthitān .. 42..
etān paśyan svayaṃjyotiḥ sākṣyātmā vyavatiṣṭhate .. 43..
atrāntaḥkaraṇādīnāṃ vāsanādvāsanātmatā .
vāsanāmātrasākṣitvaṃ tena tacca parātmanaḥ .. 44..
vāsanābhiḥ prapañco'tra dṛśyate karmacoditaḥ .
jāgradbhūmau yathā tadvatkartṛkarmakriyātmakaḥ .. 45..
niḥśeṣabuddhisākṣyātmā svayameva prakāśate .
vāsanāmātrasākṣitvaṃ sākṣiṇaḥ svāpa ucyate .. 46..
bhūtajanmani yadbhūtaṃ karma tadvāsanāvaśāt .
nedīyastvādvayasyādye svapnaṃ prāyaḥ prapaśyati .. 47..
madhye vayasi kārkaśyātkaraṇānāmihārjitaḥ .
vīkṣate prāyaśaḥ svapnaṃ vāsanākarmaṇorvaśāt .. 48..
iyāsuḥ paralokaṃ tu karmavidyādisaṃbhṛtam .
bhāvino janmano rūpaṃ svapna ātmā prapaśyati .. 49..
yadvatprapatanācchyenaḥ śrānto gaganamaṇḍale .
ākuñcya pakṣau yatate nīḍe nilayanāyanīḥ .. 50..
evaṃ jāgratsvapnabhūmau śrānta ātmābhisaṃcaran .
āpītakaraṇagrāmaḥ kāraṇenaiti caikatām .. 51..
nāḍīmārgairindriyāṇāmākṛṣyādāya vāsanāḥ .
sarvaṃ grasitvā kāryaṃ ca vijñānātmā vilīyate .. 52..
īśvārākhye'vyākṛte'tha yathā sukhamayo bhavet .
kṛtsnaprapañcavilayastathā bhavati cātmanaḥ .. 53..
yoṣitaḥ kāmyamānāyāḥ saṃbhogānte yathā sukham .
sa ānandamayo'bāhyo nāntaraḥ kevalastathā .. 54..
prājñātmānaṃ samāsādya vijñānātmā tathaiva saḥ .
vijñānātmā kāraṇātmā tathā tiṣṭhaṃstathāpi saḥ .. 55..
avidyāsūkṣmavṛttyānubhavatyeva sukhaṃ yathā .
tathāhaṃ sukhamasvāpsaṃ naiva kiñcidavediṣam.56..
ajñānamapi sākṣyādi vṛttibhiścānubhūyate .
ityevaṃ pratyabhijñāpi paścāttasyopajāyate .. 57..
jāgratsvapnasuṣuptyākhyamevehāmutra lokayoḥ .
paścātkarmavaśādeva visphuliṅgā yathānalāt .
jāyante kāraṇādeva manobuddhyādikāni tu .. 58..
payaḥpūrṇo ghaṭo yadvannimagnaḥ salilāśaye .
taireviddhata āyāti vijñānātmā tathaityajāt .. 59..
vijñānātmā kāraṇātmā tathā tiṣṭhaṃstathāpi saḥ .
dṛśyate satsu teṣveva naṣṭeṣvāyātyadṛśyatām .. 60..
ekākāro'ryamā tattatkāryeṣviva paraḥ pumān .
kūṭastho dṛśyate tadvadgacchatyāgacchatīva saḥ.. 61..
mohamātrāntarāyatvātsarvaṃ tasyopapadyate .
dehādyatīta ātmāpi svayaṃjyotiḥ svabhāvataḥ .. 62..
evaṃ jīvasvarūpaṃ te proktaṃ daśarathātmaja .. 63..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde jīvasvarūpakathanaṃ nāma daśamo'dhyāyaḥ .. 10 ..
Глава 11

atha ekādaśo'dhyāyaḥ ..

śrībhagavānuvāca ..
dehāntaragatiṃ tasya paralokagatiṃ tathā .
vakṣyāmi nṛpaśārdūla mattaḥ śṛṇu samāhitaḥ .. 1..
bhuktaṃ pītaṃ yadastyatra tadrasādāmabandhanam .
sthūladehasya liṅgasya tena jīvanadhāraṇam .. 2..
vyādhinā jarayā vāpi pīḍyate jāṭharo'nalaḥ .
śleṣmaṇā tena bhuktānnaṃ pītaṃ vā na pacatyalam .. 3..
bhuktapītarasābhāvādāśu śuṣyanti dhātavaḥ .
bhuktapītarasenaiva dehaṃ limpanti vāyavaḥ .. 4..
samīkaroti yasmāttatsamāno vāyurucyate .
tadānīṃ tadrasābhāvādāmabandhanahānitaḥ .. 5..
paripakvarasatvena yathā gauravataḥ phalam .
svayameva patatyāśu tathā liṅgaṃ tanorvrajet .. 6..
tattatsthānādapākṛṣya hṛṣīkāṇāṃ ca vāsanāḥ .
ādhyātmikādhibhūtāni hṛtpadme caikatāṃ gataḥ .. 7..
tadordhvagaḥ prāṇavāyuḥ saṃyukto navavāyubhiḥ .
ūrdhvocchvāsī bhavatyeṣa tathā tenaikataṃ gataḥ .. 8..
cakṣuṣo vātha mūrdhno vā nāḍīmārgaṃ samāśritaḥ .
vidyākarmasamāyukto vāsanābhiśca saṃyutaḥ .
prājñātmānaṃ samāśritya vijñānātmopasarpati .. 9..
yathā kumbho nīyamāno deśāddeśāntaraṃ prati .
khapūrṇa eva sarvatra sa sākāśo'pi tatra tu .. 10..
ghaṭākāśākhyatāṃ yāti tadvalliṅgaṃ parātmanaḥ .. 11..
punardehāntaraṃ yāti yathā karmānusārataḥ .
āmokṣātsaṃcaretyevaṃ matsyaḥ kūladvayaṃ yathā .. 12..
pāpabhogāya cedgacchedyamadūtairadhiṣṭhitaḥ .
yātanādehamāśritya narakāneva kevalam .. 13..
iṣṭāpūrtādikarmāṇi yo'nutiṣṭhati sarvadā .
pitṛlokaṃ vrajatyeṣa dhūmamāśritya barhiṣaḥ .. 14..
dhūmādrātriṃ tataḥ kṛṣṇapakṣaṃ tasmācca dakṣiṇam .
ayanaṃ ca tato lokaṃ pitṝṇāṃ ca tataḥ param .
candraloke divyadehaṃ prāpya bhuṅkte parāṃ śriyam .. 15..
tatra candramasā so'sau yāvatkarmaphalaṃ vaset .
tathaiva karmaśeṣeṇa yathetaṃ punarāvrajet .. 16..
vapurvihāya jīvatvamāsādyākāśameti saḥ .
ākāśādvāyumāgatya vāyorambho vrajatyatha .. 17..
ad/xbhyo meghaṃ samāsādya tato vṛṣṭirbhavedasau .
tato dhānyāni bhakṣyāṇi jāyate karmacoditaḥ .. 18..
yonimanye prapadyante śarīratvāya dehinaḥ .
muktimanye'nusaṃyānti yathākarma yathāśrutam .. 19..
tato'nnatvaṃ samāsādya pitṛbhyāṃ bhujyate param .
tataḥ śukraṃ rajaścaiva bhūtvā garbho'bhijāyate .. 20..
tataḥ karmānusāreṇa bhavetstrīpuṃnapuṃsakaḥ .
evaṃ jīvagatiḥ proktā muktiṃ tasya vadāmi te .. 21..
yastu śāntyādiyuktaḥ sansadā vidyārato bhavet .
sa yāti devayānena brahmalokāvadhiṃ naraḥ .. 22..
arcirbhūtvā dinaṃ prāpya śuklapakṣamatho vrajet .
uttarāyaṇamāsādya saṃvatsaramatho vrajet .. 23..
ādityacandralokau tu vidyullokamataḥ param .
atha divyaḥ pumānkaścidbrahmalokādihaiti saḥ .. 24..
divye vapuṣi saṃdhāya jīvamevaṃ nayatyasau .. 25..
brahmaloke divyadehe bhuktvā bhogānyathepsitān .
tatroṣitvā ciraṃ kālaṃ brahmaṇā saha mucyate .. 26..
śuddhabrahmarato yastu na sa yātyeva kutracit .
tasya prāṇā vilīyante jale saindhavakhilyavat .. 27..
svapnadṛṣṭā yathā sRiṣṭiḥ prabuddhasya vilīyate .
brahmajñānavatastadvadvilīyante tadaiva te .
vidyākarmavihīno yastṛtīyaṃ sthānameti saḥ .. 28..
bhuktvā ca narakānghorānmahārauravarauravān .
paścātprāktanaśeṣeṇa kṣudrajanturbhavedasau .. 29..
yūkāmaśakadaṃśādi janmāsau labhate bhuvi .
evaṃ jīvagatiḥ proktā kimanyacchrotumicchasi .. 30..
śrīrāma uvāca ..
bhagavanyattvayā proktaṃ phalaṃ tajjñānakarmaṇoḥ .
brahmaloke caṃdraloke bhuṅkte bhogāniti prabho .. 31..
gandharvādiṣu lokeṣu kathaṃ bhogaḥ samīritaḥ .
devatvaṃ prāpnuyātkaścitkaścidindratvameti ca .. 32..
etatkarmaphalaṃ vāstu vidyāphalamathāpi vā .
tadbrūhi girijākānta tatra me saṃśayo mahān .. 33..
śrībhagavānuvāca ..
tadvidyākarmaṇorevānusāreṇa phalaṃ bhavet .
yuvā ca sundaraḥ śūro nīrogo balavān bhavet .. 34..
saptadvīpāṃ vasumatīṃ bhuṅkte niṣkaṇṭakaṃ yadi .
sa prokto mānuṣānandastasmācchataguṇo mataḥ .. 35..
manuṣyastapasā yukto gandharvo jāyate'sya tu .
tasmācchataguṇo devagandharvāṇāṃ na saṃśayaḥ .. 36..
evaṃ śataguṇānanda uttarottarato bhavet .
pitṝṇāṃ ciralokānāmājānasurasaṃpadām .. 37..
devatānāmathendrasya gurostadvatprajāpateḥ .
brahmaṇaścaivamānandaḥ purastāduttarottaraḥ .. 38..
jñānādhikyātsukhādhikyaṃ nānyadasti surālaye .
śrotriyo'vṛjino'kāmahato yaśca dvijo bhavet .. 39..
tasyāpyevaṃ samākhyātā ānandāścottarottaram .
ātmajñānātparaṃ nāsti tasmāddaśarathātmaja .. 40..
brāhmaṇaḥ karmabhirnaiva vardhate naiva hīyate .
na lipyate pātakena karmaṇā jñānavānyadi .. 41..
tasmātsarvādhiko vibho jñānavāneva jāyate .
jñātvā yaḥ kurute karma tasyākṣayyaphalaṃ labhet .. 42..
yatphalaṃ labhate martyaḥ koṭibrāhmaṇabhojanaiḥ .
tatphalaṃ samavāpnoti jñāninaṃ yastu bhojayet .. 43..
jñānavantaṃ dvijaṃ yastu dviṣate ca narādhamaḥ .
sa śuṣyamāṇo mriyate yasmādīśvara eva saḥ .. 44..
upāsako na yātyeva yasmātpunaradhogatim .
upāsanarato bhūtvā tasmādāssva sukhī nṛpa .. 45..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde jīvagatyādinirūpaṇaṃ nāmaikādaśo'dhyāyaḥ .. 11 ..
Глава 12

atha dvādaśo'dhyāyaḥ ..

śrīrāma uvāca ..
bhagavandevadeveśa namaste'stu maheśvara .
upāsanavidhiṃ brūhi deśaṃ kālaṃ ca tasya tu .. 1..
aṅgāni niyamāṃścaiva mayi te'nugraho yadi .
īśvara uvāca ..
śṛṇu rāma pravakṣyāmi deśaṃ kālamupāsane .. 2..
sarvākāro'hamevaikaḥ saccidānandavigrahaḥ .
madaṃśena paricchinnā dehāḥ sarvadivaukasām .. 3..
ye tvanyadevatābhaktā yajante śraddhayānvitāḥ .
te'pi māmeva rājendra yajantyavidhipūrvakam .. 4..
yasmātsarvamidaṃ viśvaṃ matto na vyatiricyate .
sarvakriyāṇāṃ bhoktāhaṃ sarvasyāhaṃ phalapradaḥ .. 5..
yenākāreṇa ye martyā māmevaikamupāsate .
tenākāreṇa tebhyo'haṃ prasanno vāñchitaṃ dade .. 6..
vidhinā'vidhinā vāpi bhaktyā ye māmupāsate .
tebhyaḥ phalaṃ prayacchāmi prasanno'haṃ na saṃśayaḥ .. 7..
api cetsudurācāro bhajate māmananyabhāk .
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ .. 8..
svajīvatvena yo vetti māmevaikamananyadhīḥ .
taṃ na spṛśanti pāpāni brahmahatyādikānyapi .. 9..
upāsāvidhayastatra catvāraḥ parikīrtitāḥ .
saṃpadāropasaṃvargādhyāsā iti manīṣibhiḥ .. 10..
alpasya cādhikatvena guṇayogādvicintanam .
anantaṃ vai mana iti saṃpadvidhirudīritaḥ .. 11..
vidhāvāropya yopāsā sāropaḥ parikīrtitaḥ .
yadvadoṅkāramudgīthamupāsītetyudāhṛtaḥ .. 12..
āropo buddhipūrveṇa ya upāsāvidhiśca saḥ .
yoṣityagnimatiryattadadhyāsaḥ sa udāhṛtaḥ .. 13..
kriyāyogena copāsāvidhiḥ saṃvarga ucyate .
saṃvartavāyuḥ pralaye bhūtānyeko'vasīdati .. 14..
upasaṃgamya buddhyā yadāsanaṃ devatātmanā .
tadupāsanamantaḥ syāttadbahiḥ saṃpadādayaḥ .. 15..
jñānāntarānantaritasajātijñānasaṃhateḥ .
saṃpannadevatātmatvamupāsanamudīritam .. 16..
saṃpadādiṣu bāhyeṣu dṛḍhabuddhirupāsanam .
karmakāle tadaṅgeṣu dṛṣṭimātramupāsanam .
upāsanamiti proktaṃ tadaṅgāni bruve śṛṇu .. 17..
tīrthakṣetrādigamanaṃ śraddhāṃ tatra parityajet .
svacittaikāgratā yatra tatrāsīta sukhaṃ dvijaḥ .. 18..
kambale mṛdutalpe vā vyāghracarmaṇi vāsthitaḥ .
viviktadeśe niyataḥ samagrīvaśirastanuḥ .. 19..
atyāśramasthaḥ sakalānīndriyāṇi nirudhya ca .
bhaktyātha svaguruṃ natvā yogaṃ vidvānprayojayet .. 20..
yastvavijñānavānbhavatyayuktamanasā sadā .
tasyendriyāṇyavaśyāni duṣṭāśvāiva sāratheḥ .. 21..
vijñānī yastu bhavati yuktena manasā sadā .
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ .. 22..
yastvavijñānavān bhavatyamanaskaḥ sadā'śuciḥ .
na sa tatpadamāpnoti saṃsāramadhigacchati .. 23..
vijñānī yastu bhavati samanaskaḥ sadā śuciḥ .
sa tatpadamavāpnoti yasmādbhūyo na jāyate .. 24..
vijñānasārathiryastu manaḥ pragraha eva ca .
so'dhvanaḥ pāramāpnoti mamaiva paramaṃ padam .. 25..
hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ viśadaṃ tathā .
viśokaṃ ca vicintyātra dhyāyenmāṃ parameśvaram .. 26..
acintyarūpamavyaktamanantamamṛtaṃ śivam .
ādimadhyāntarahitaṃ praśāntaṃ brahma kāraṇam .. 27..
ekaṃ vibhuṃ cidānandamarūpamajamadbhutam .
śuddhasphaṭikasaṃkāśamumādehārdhadhāriṇam .. 28..
vyāghracarmāmbaradharaṃ nīlakaṇṭhaṃ trilocanam .
jaṭādharaṃ candramauliṃ nāgayajñopavītinam .. 29..
vyāghracarmottarīyaṃ ca vareṇyamabhayapradam .
parābhyāmūrdhvahastābhyāṃ bibhrāṇaṃ paraśuṃ mṛgam .. 30..
koṭimadhyāhnasūryābhaṃ candrakoṭisuśītalam .
candrasūryāgninayanaṃ smeravaktrasaroruham .. 31..
bhūtibhūṣitasarvāṅgaṃ sarvābharaṇabhūṣitam .
evamātmāraṇiṃ kṛtvā praṇavaṃ cottarāraṇim .
dhyānanirmathanābhyāsātsākṣātpaśyati māṃ janaḥ .. 32..
vedavākyairalabhyo'haṃ na śāstrairnāpi cetasā .
dhyānena vṛṇute yo māṃ sarvadāhaṃ vṛṇomi tam .. 33..
nāvirato duścaritānnāśānto nāsamāhitaḥ .
nāśāntamānaso vāpi prajñānena labheta mām .. 34..
jāgratsvapnasuṣuptyādiprapañco yaḥ prakāśate .
tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyate .. 35..
triṣu dhāmasu yadbhogyaṃ bhoktā bhogaśca yadbhavet .
tajjyotirlakṣaṇaḥ sākṣī cinmātro'haṃ sadāśivaḥ .. 36..
eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā .
sarvādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca .. 37 eko vaśī
sarvabhūtāntarātmāpyekaṃ bījaṃ nityadā yaḥ karoti .
taṃ māṃ nityaṃ ye'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām .. 38..
agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ .. 39..
vedeha yo māṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt .
sa eva vidvānamṛto'tra bhūyānnānyastu panthā ayanāya vidyate .. 40..
hiraṇyagarbhaṃ vidadhāmi pūrvaṃ vedāṃśca tasmai prahiṇomi yo'ham .
taṃ devamīḍyaṃ puruṣaṃ purāṇaṃ niścitya māṃ mṛtyumukhātpramucyate .. 41..
evaṃ śāntyādiyuktaḥ san vetti māṃ tattvatastu yaḥ .
nirmuktaduḥkhasaṃtānaḥ so'nte mayyeva līyate .. 42..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde upāsanājñānaphalaṃ nāma dvādaśo'dhyāyaḥ .. 12 ..
Глава 13

atha trayodaśo'dhyāyaḥ .

sūta uvāca ..
evaṃ śrutvā kausaleyastuṣṭo matimatāṃ varaḥ .
papraccha girijākāntaṃ subhagaṃ muktilakṣaṇam .. 1..
śrīrāma uvāca ..
bhagavankaruṇāviṣṭahṛdaya tvaṃ prasīda me .
svarūpalakṣaṇaṃ mukteḥ prabrūhi parameśvara .. 2..
śrībhagavānuvāca ..
sālokyamapi sārūpyaṃ sārṣṭyaṃ sāyujyameva ca .
kaivalyaṃ ceti tāṃ viddhi muktiṃ rāghava pañcadhā .. 3..
māṃ pūjayati niṣkāmaḥ sarvadā jñānavarjitaḥ .
sa me lokaṃ samāsādya bhuṅkte bhogānyathepsitān .. 4..
jñātvā māṃ pūjayedyastu sarvakāmavivarjitaḥ .
mayā samānarūpaḥ sanmama loke mahīyate .. 5..
iṣṭāpūrtādi karmāṇi matprītyai kurute tu yaḥ .
yatkaroti yadaśnāti yajjuhoti dadāti yat .. 6..
yattapasyati tatsarvaṃ yaḥ karoti madarpaṇam .
malloke sa śriyaṃ bhuṅkte mattulyaṃ prābhavaṃ bhajet .. 7..
yastu śāntyādiyuktaḥ sanmāmātmatvena paśyati .
sa jāyate paraṃ jyotiradvaitaṃ brahma kevalam .
ātmasvarūpāvasthānaṃ muktirityabhidhīyate .. 8..
satyaṃ jñānamanantaṃ sadānandaṃ brahmakevalam .
sarvadharmavihīnaṃ ca manovācāmagocaram .. 9..
sajātīyavijātīyapadārthānāmasaṃbhavāt .
atastadvyatiriktānāmadvaitamiti saṃjñitam .. 10..
matvā rūpamidaṃ rāma śuddhaṃ yadabhidhīyate .
mayyeva dṛśyate sarvaṃ jagatsthāvarajaṅgamam .. 11..
vyomni gandharvanagaraṃ yathā dṛṣṭaṃ na dṛśyate .
anādyavidyayā viśvaṃ sarvaṃ mayyeva kalpyate .. 12..
mama svarūpajñānena yadā'vidyā praṇaśyati .
tadaika eva vartte'haṃ manovācāmagocaraḥ .. 13..
sadaiva paramānandaḥ svaprakāśaścidātmakaḥ .
na kālaḥ pañcabhūtāni na diśo vidiśaśca na .. 14..
madanyannāsti yatkiñcittadā vartte'hamekalaḥ .. 15..
na saṃdṛśe tiṣṭhati me svarūpaṃ na cakṣuṣā paśyati māṃ tu kaścit .
hṛdā manīṣā manasābhiklṛptaṃ ye māṃ viduste hyamṛtā bhavanti .. 16..
śrīrāma uvāca ..
kathaṃ bhagavato jñānaṃ śuddhaṃ martyasya jāyate .
tatropāyaṃ hara brūhi mayi te'nugraho yadi .. 17..
śrībhagavānuvāca ..
virajya sarvabhūyebhya āviriṃcipadādapi .
ghṛṇāṃ vitatya sarvatra putramitrādikeṣvapi .. 18..
śraddhālurbhaktimārgeṣu vedāntajñānalipsayā .
upāyanakaro bhūtvā guruṃ brahmavidaṃ vrajet .. 19..
sevābhiḥ paritoṣyainaṃ cirakālaṃ samāhitaḥ .
sarvavedāntavākyārthaṃ śṛṇuyātsusamāhitaḥ .. 20..
sarvavedāntavākyānāṃ mayi tātparyaniścayam .
śravaṇaṃ nāma tatprāhuḥ sarve te brahmavādinaḥ .. 21..
lohamaṇyādidṛṣṭāntayuktibhiryadvicintanam .
tadeva mananaṃ prāhurvākyārthasyopabṛṃhaṇam .. 22..
nirmamo nirahaṃkāraḥ samaḥ saṃgavarjitaḥ .
sadā śāntyādiyuktaḥ sannātmanyātmānamīkṣate .. 23..
yatsadā dhyānayogena tannididhyāsanaṃ smṛtam .. 24..
sarvakarmakṣayavaśātsākṣātkāro'pi cātmanaḥ .
kasyacijjāyate śīghraṃ cirakālena kasyacit .. 25..
kūṭasthānīha karmāṇi koṭijanmārjitānyapi .
jñānenaiva vinaśyanti na tu karmāyutairapi .. 26..
jñānādūrdhvaṃ tu yatkiñcitpuṇyaṃ vā pāpameva vā .
kriyate bahu vālpaṃ vā na tenāyaṃ vilipyate .. 27..
śarīrārambhakaṃ yattu prārabdhaṃ karma janminaḥ .
tadbhogenaiva naṣṭaṃ syānna tu jñānena naśyati .. 28..
nirmoho nirahaṃkāro nirlepaḥ saṃgavarjitaḥ .
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani .
yaḥ paśyansaṃcaratyeṣa jīvanmukto'bhidhīyate .. 29..
ahinirlvayanī yadvaddraṣṭuḥ pūrvaṃ bhayapradā .
tato'sya na bhayaṃ kiṃcittadvaddraṣṭurayaṃ janaḥ .. 30..
yadā sarve pramucyante kāmā ye'sya vaśaṃ gatāḥ .
atha martyo'mṛto bhavatyetāvadanuśāsanam .. 31..
mokṣasya na hi vāso'sti na grāmāntarameva vā .
ajñānahṛdayagranthināśo mokṣa iti smṛtaḥ .. 32..
vṛkṣāgracyutapādo yaḥ sa tadaiva patatyadhaḥ .
tadvajjñānavato muktirjāyate niścitāpi tu .. 33..
tīrthaṃ cāṇḍālagehe vā yadi vā naṣṭacetanaḥ .
paerityajandehamimaṃ jñānādeva vimucyate .. 34..
saṃvīto yena kenāśnanbhakṣyaṃ vābhakṣyameva vā .
śayāno yatra kutrāpi sarvātmā mucyate'tra saḥ .. 35..
kṣīrāduddhṛtamājyaṃ tatkṣiptaṃ payasi tatpunaḥ .
na tenaivaikatāṃ yāti saṃsāre jñānavāṃstathā .. 36..
nityaṃ paṭhati yo'dhyāyamimaṃ rāma śṛṇoti vā .
sa mucyate dehabandhādanāyāsena rāghava .. 37..
ataḥ saṃyatacittastvaṃ nityaṃ paṭha mahīpate .
anāyāsena tenaiva sarvathā mokṣamāpsyasi .. 38..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde mokṣayogo nāma trayodaśo'dhyāyaḥ .. 13 ..
Глава 14

atha caturdaśo'dhyāyaḥ ..

śrīrāma uvāca ..
bhagavanyadi te rūpaṃ saccidānandavigraham .
niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam .. 1..
sarvadharmavihīnaṃ ca manovācāmagocaram .
sarvavyāpitayātmānamīkṣate sarvataḥ sthitam .. 2..
ātmavidyātapomūlaṃ tadbrahmopaniṣatparam .
amūrtaṃ sarvabhūtātmākāraṃ kāraṇakāraṇam .. 3..
yattadadṛśyamagrāhyaṃ tad/xgrāhyaṃ vā kathaṃ bhavet .
atropāyamajānānastena khinno'smi śaṃkara .. 4..
śrībhagavānuvāca ..
śṛṇu rājanpravakṣyāmi tatropāyaṃ mahābhuja .
saguṇopāsanābhistu cittaikāgryaṃ vidhāya ca .. 5..
sthūlasaurāṃbhikānyāyāttatra cittaṃ pravartayet .
tasminnannamaye piṇḍe sthūladehe tanūbhṛtām .. 6..
janmavyādhijarāmṛtyunilaye vartate dṛḍhā .. 7..
ātmabuddhirahaṃmānātkadācinnaiva hīyate .
ātmā na jāyate nityo mriyate vā kathaṃcana .. 8..
saṃjāyate'sti vipariṇamate vardhate tathā .
kṣīyate naśyatītyete ṣaḍbhāvā vapuṣaḥ smṛtāḥ .. 9..
ātmano na vikāritvaṃ ghaṭasthanabhaso yathā .
evamātmāvapustasmāditi saṃcintayedbudhaḥ .. 10..
mūṣānikṣiptahemābhaḥ kośaḥ prāṇamayo'tra tu .
vartate'ntarato dehe baddhaḥ prāṇādivāyubhiḥ .. 11..
karmendriyaiḥ samāyuktaścalanādikriyātmakaḥ .
kṣutpipāsāparābhūto nāyamātmā jaḍo yataḥ .. 12..
cidrūpa ātmā yenaiva svadehamabhipaśyati .
ātmaiva hi paraṃ brahma nirlepaḥ sukhanīradhiḥ .. 13..
na tadaśnāti kiṃcaitattadaśnāti na kaścana .. 14..
tataḥ prāṇamaye kośe kośo'styeva manomayaḥ .
sa saṃkalpavikalpātmā buddhīndriyasamāyutaḥ .. 15..
kāmaḥ krodhastathā lobho moho mātsaryameva ca .
madaścetyariṣaḍvargo mamatecchādayo'pi ca .
manomayasya kośasya dharmā etasya tatra tu .. 16..
yā karmaviṣayā buddhirvedaśāstrārthaniścitā .
sā tu jñānendriyaiḥ sārdhaṃ vijñānamayakośataḥ .. 17..
iha kartṛtvābhimānī sa eva tu na saṃśayaḥ .
ihāmutra gatistasya sa jīvo vyāvahārikaḥ .. 18..
vyomādisāttvikāṃśebhyo jāyante dhīndriyāṇi tu .
vyomnaḥ śrotraṃ bhuvo ghrāṇaṃ jalājjihvātha tejasaḥ .. 19..
cakṣurvāyostvagutpannā teṣāṃ bhautikatā tataḥ .. 20..
vyomādīnāṃ samastānāṃ sāttvikāṃśebhya eva tu .
jāyante buddhimanasī buddhiḥ syānniścayātmikā .. 21..
vākpāṇipādapāyūpasthāni karmendriyāṇi tu .
vyomādīnāṃ rajoṃ'śebhyo vyastebhyastānyanukramāt .. 22..
samastebhyo rajoṃ'śebhyaḥ pañca prāṇādivāyavaḥ .
jāyante saptadaśakamevaṃ liṅgaśarīrakam .. 23..
etalliṅgaśarīraṃ tu taptāyaḥpiṇḍavadyataḥ .
parasparādhyāsayogātsākṣicaitanyasaṃyutam .. 24..
tadānandamayaḥ kośo bhoktṛtvaṃ pratipadyate .
vidyākarmaphalādīnāṃ bhoktehāmutra sa smṛtaḥ .. 25..
yadādhyāsaṃ vihāyaiṣa svasvarūpeṇa tiṣṭhati .
avidyāmātrasaṃyuktaḥ sākṣyātmā jāyate tadā .. 26..
draṣṭāntaḥkaraṇādīnāmanubhūteḥ smṛterapi .
ato'ntaḥkaraṇādhyāsādadhyāsitvena cātmanaḥ .
bhoktṛtvaṃ sākṣitā ceti dvaidhaṃ tasyopapadyate .. 27..
ātapaścāpi tacchāyā tatprakāśe virājate .
eko bhojayitā tatra bhuṅkte'nyaḥ karmaṇaḥ phalam .. 28..
kṣetrajñaṃ rathinaṃ viddhi śarīraṃ rathameva tu .
buddhiṃ tu sārathiṃ viddhi pragrahaṃ tu manastathā .. 29..
indriyāṇi hayānviddhi viṣayāṃsteṣu gocarān .
indriyairmanasā yuktaṃ bhoktāraṃ viddhi pūruṣam .. 30..
evaṃ śāntyādiyuktaḥ sannupāste yaḥ sadā dvijaḥ .
udghāṭyodghāṭyaikamekaṃ yathaiva kadalītaroḥ .. 31..
valkalāni tataḥ paścāllabhate sāramuttamam .
tathaiva pañcakośeṣu manaḥ saṃkrāmayankramāt .
teṣāṃ madhye tataḥ sāramātmānamapi vindati .. 32..
evaṃ manaḥ samādhāya saṃyato manasi dvijaḥ .
atha pravartayeccittaṃ nirākāre parātmani .. 33..
tato manaḥ pragṛhṇāti paramātmānamavyayam .
yattadadreśyamagrāhyamasthūlādyuktigocaram .. 34..
śrīrāma uvāca ..
bhagavañchravaṇe naiva pravartante janāḥ katham .
vedaśāstrārthasaṃpannā yajvānaḥ satyavādinaḥ .. 35..
śṛṇvanto'pi tathātmānaṃ jānate naiva kecana .
jñātvāpi manvate mithyā kimetattava māyayā .. 36..
śrībhagavānuvāca ..
evameva mahābāho nātra kāryā vicāraṇā .
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..
māmeva ye prapadyante māyāmetāṃ taranti te .
abhaktā ye mahābāho mama śraddhā vivarjitāḥ .. 38..
phalaṃ kāmayamānāste caihikāmuṣmikādikam .
kṣayiṣṇvalpaṃ sātiśayaṃ yataḥ karmaphalaṃ matam .. 39..
tadavijñāya karmāṇi ye kurvanti narādhamāḥ .
mātuḥ patanti te garbhe mṛtyorvaktre punaḥ punaḥ .. 40..
evaṃ śāntyādiyuktaḥ sannupāste yaḥ sadā dvijaḥ .
udghāṭyodghāṭyaikamekaṃ yathaiva kadalītaroḥ .. 31..
valkalāni tataḥ paścāllabhate sāramuttamam .
tathaiva pañcakośeṣu manaḥ saṃkrāmayankramāt .
teṣāṃ madhye tataḥ sāramātmānamapi vindati .. 32..
evaṃ manaḥ samādhāya saṃyato manasi dvijaḥ .
atha pravartayeccittaṃ nirākāre parātmani .. 33..
tato manaḥ pragṛhṇāti paramātmānamavyayam .
yattadadreśyamagrāhyamasthūlādyuktigocaram .. 34..
śrīrāma uvāca ..
bhagavañchravaṇe naiva pravartante janāḥ katham .
vedaśāstrārthasaṃpannā yajvānaḥ satyavādinaḥ .. 35..
śṛṇvanto'pi tathātmānaṃ jānate naiva kecana .
jñātvāpi manvate mithyā kimetattava māyayā .. 36..
śrībhagavānuvāca ..
evameva mahābāho nātra kāryā vicāraṇā .
daivī hyeṣā guṇamayī mama māyā duratyayā .. 37..
māmeva ye prapadyante māyāmetāṃ taranti te .
abhaktā ye mahābāho mama śraddhā vivarjitāḥ .. 38..
phalaṃ kāmayamānāste caihikāmuṣmikādikam .
kṣayiṣṇvalpaṃ sātiśayaṃ yataḥ karmaphalaṃ matam .. 39..
tadavijñāya karmāṇi ye kurvanti narādhamāḥ .
mātuḥ patanti te garbhe mṛtyorvaktre punaḥ punaḥ .. 40..
nānāyoniṣu jātasya dehino yasyakasyacit .
koṭijanmārjitaiḥ puṇyairmayi bhaktiḥ prajāyate .. 41..
sa eva labhate jñānaṃ madbhaktaḥ śraddhayānvitaḥ .
nānyakarmāṇi kurvāṇo janmakoṭiśatairapi .. 42..
tataḥ sarvaṃ parityajya madbhaktiṃ samudāhara .
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja .. 43..
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ .
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .. 44..
yattapasyasi rāma tvaṃ tatkuruṣva madarpaṇam .
tataḥ paratarā nāsti bhaktirmayi raghūttama .. 45..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde pañcakośopapādanaṃ nāma caturdaśo'dhyāyaḥ .. 14 ..
Глава 15

atha pañcadaśo'dhyāyaḥ ..

śrīrāma uvāca ..
bhaktiste kīdṛśī deva jāyate vā kathaṃcana .
yayā nirvāṇarūpaṃ tu labhate mokṣamuttamam .
tad brūhi girijākānta mayi te'nugraho yadi .. 1..
śrībhagavānuvāca ..
yo vedādhyayanaṃ yajñaṃ dānāni vividhāni ca .
madarpaṇadhiyā kuryātsa me bhaktaḥ sa me priyaḥ .. 2..
naryabhasma samādāya viśuddhaṃ śrotriyālayāt .
agnirityādibhirmantrairabhimantrya yathāvidhi .. 3..
uddhūlayati gātrāṇi tena cārcati māmapi .
tasmātparatarā bhaktirmama rāma na vidyate .. 4..
sarvadā śirasā kaṇṭhe rudrākṣāndhārayettu yaḥ .
pañcākṣarījaparataḥ sa me bhaktaḥ sa me priyaḥ .. 5..
bhasmacchanno bhasmaśāyī sarvadā vijitendriyaḥ .
yastu rudraṃ japennityaṃ cintayenmāmananyadhīḥ .. 6..
sa tenaiva ca dehena śivaḥ saṃjāyate svayam .
japedyo rudrasūktāni tathātharvaśiraḥ param .. 7..
kaivalyopaniṣatsūktaṃ śvetāśvatarameva ca .
tataḥ parataro bhakto mama loke na vidyate .. 8..
anyatra dharmādanyasmādanyatrāsmātkṛtākṛtāt .
anyatra bhūtādbhavyācca yatpravakṣyāmi tacchṛṇu .. 9..
vadanti yatpadaṃ vedāḥ śāstrāṇi vividhāni ca .
sarvopaniṣadāṃ sāraṃ dadhno ghṛtamivod/xdhṛtam .. 10..
yadicchanto brahmacaryaṃ caranti munayaḥ sadā .
tatte padaṃ saṃgraheṇa bravīmyomiti yatpadam .. 11..
etadevākṣaraṃ brahma etadevākṣaraṃ param .
etadevākṣaraṃ jñātvā brahmaloke mahīyate .. 12..
chandasāṃ yastu dhenūnāmṛṣabhatvena coditaḥ .
idameva patiḥ seturamṛtasya ca dhāraṇāt .. 13..
medhasā pihite kośe brahma yatparamomiti .. 14..
catasrastasya mātrāḥ syurakārokārakau tathā .
makāraścāvasāne'rdhamātreti parikīrtitā .. 15..
pūrvatra bhūśca ṛgvedo brahmāṣṭavasavastathā .
gārhapatyaśca gāyatrī gaṅgā prātaḥsavastathā .. 16..
dvitīyā ca bhuvo viṣṇū rudro'nuṣṭubyajustathā .
yamunā dakṣiṇāgniśca mādhyandinasavastathā .. 17..
tṛtīyā ca suvaḥ sāmānyādityaśca maheśvaraḥ .
agnirāhavanīyaśca jagatī ca sarasvatī .. 18..
tṛtīyaṃ savanaṃ proktamatharvatvena yanmatam .
caturthī yāvasāne'rdhamātrā sā somalokagā .. 19..
atharvāṅgirasaḥ saṃvartako'gniśca mahastathā .
virāṭ sabhyāvasathyau ca śutudriryajñapucchakaḥ.. 20..
prathamā raktavarṇā syād dvitīyā bhāsvarā matā .
tṛtīyā vidyudābhā syāccaturthī śuklavarṇinī .. 21..
sarvaṃ jātaṃ jāyamānaṃ tadoṅkāre pratiṣṭhitam .
viśvaṃ bhūtaṃ ca bhuvanaṃ vicitraṃ bahudhā tathā .. 22..
jātaṃ ca jāyamānaṃ yattatsarvaṃ rudra ucyate .
tasminneva punaḥ prāṇāḥ sarvamoṅkāra ucyate .. 23..
pravilīnaṃ tadoṅkāre paraṃ brahma sanātanam .
tasmādoṅkārajāpī yaḥ sa mukto nātra saṃśayaḥ .. 24..
tretāgneḥ smārtavahnervā śaivāgnervā samāhṛtam .
bhasmābhimantrya yo māṃ tu praṇavena prapūjayet .. 25..
tasmātparataro bhakto mama loke na vidyate .. 26..
śālāgnerdāvavahnervā bhasmādāyābhimantritam .
yo vilimpati gātrāṇi sa śūdro'pi vimucyate .. 27..
kuśapuṣpairbilvadalaiḥ puṣpairvā girisaṃbhavaiḥ .
yo māmarcayate nityaṃ praṇavena priyo hi saḥ .. 28..
puṣpaṃ phalaṃ samūlaṃ vā patraṃ salilameva vā .
yo dadyātpraṇavairmahyaṃ tatkoṭiguṇitaṃ bhavet .. 29..
ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ .
yasyāstyadhyayanaṃ nityaṃ sa me bhaktaḥ sa me priyaḥ .. 30..
pradoṣe yo mama sthānaṃ gatvā pūjayate tu mām .
sa paraṃ śriyamāpnoti paścānmayi vilīyate .. 31..
aṣṭamyāṃ ca caturdaśyāṃ parvaṇorubhayorapi .
bhūtibhūṣitasarvāṃgo yaḥ pūjayati māṃ niśi .. 32..
kṛṣṇapakṣe viśeṣeṇa sa me bhaktaḥ sa me priyaḥ .. 33..
ekādaśyāmupoṣyaiva yaḥ pūjayati māṃ niśi .
somavāre viśeṣeṇa sa me bhakto na naśyati .. 34..
pañcāmṛtaiḥ snāpayedyaḥ pañcagavyena vā punaḥ .
puṣpodakaiḥ kuśajalaistasmānnanyaḥ priyo mama .. 35..
payasā sarpiṣā vāpi madhunekṣurasena vā .
pakvāmraphalajenāpi nārikerajalena vā .. 36..
gandhodakena vā māṃ yo rudramantraṃ samuccaran .
abhiṣiñcettato nānyaḥ kaścitpriyataro mama .. 37..
ādityābhimukho bhūtvā ūrdhvabāhurjale sthitaḥ .
māṃ dhyāyan ravibimbasthamatharvāṃgirasa japet .. 38..
praviśenme śarīre'sau gṛhaṃ gṛhapatiryathā .
bṛhadrathantaraṃ vāmadevyaṃ devavratāni ca .. 39..
tadyogayājyadohāṃśca yo gāyati mamāgrataḥ .
iha śriyaṃ parāṃ bhuktvā mama sāyujyamāpnuyāt .. 40..
īśāvāsyādi mantrān yo japennityaṃ mamāgrataḥ .
matsāyujyamavāpnoti mama loke mahīyate .. 41..
bhaktiyogo mayā prokta evaṃ raghukulodbhava .
sarvakāmaprado mattaḥ kimanyacchrotumicchasi .. 42..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde bhaktiyogo nāma pañcadaśo'dhyāyaḥ .. 15 ..
Глава 16

atha ṣoḍaśo'dhyāyaḥ ..

śrīrāma uvāca ..
bhagavanmokṣamārgo yastvayā samyagudāhṛtaḥ .
tatrādhikāriṇaṃ brūhi tatra me saṃśayo mahān .. 1..
śrībhagavānuvāca ..
brahmakṣatraviśaḥ śūdrāḥ striyaścātrādhikāriṇaḥ .
brahmacārī gṛhastho vā.ānupanīto'thavā dvijaḥ .. 2..
vanastho vā'vanastho vā yatiḥ pāśupatavratī .
bahunātra kimuktena yasya bhaktiḥ śivārcane .. 3..
sa evātrādhikārī syānnānyacittaḥ kathaṃcana .
jaḍo'ndho badhiro mūko niḥśaucaḥ karmavarjitaḥ .. 4..
ajñopahāsakābhaktā bhūtirudrākṣadhāriṇaḥ .
liṃgino yaśca vā dveṣṭi te naivātrādhikāriṇaḥ .. 5..
yo māṃ guruṃ pāśupataṃ vrataṃ dveṣṭi dharādhipa .
viṣṇuṃ vā na sa mucyeta janmakoṭiśatairapi .. 6..
anekakarmasakto'pi śivajñānavivarjitaḥ .
śivabhaktivihīnaśca saṃsārānnaiva mucyate .. 7..
āsaktāḥ phalarāgeṇa ye tvavaidikakarmaṇi .
dṛṣṭamātraphalāste tu na muktāvadhikāriṇaḥ .. 8..
avimukte dvārakāyāṃ śrīśaile puṇḍarīkake .
dehānte tārakaṃ brahma labhate madanugrahāt .. 9..
yasya hastau ca pādau ca manaścaiva susaṃyatam .
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute .. 10..
viprasyānupanītasya vidhirevamudāhṛtaḥ .
nābhivyāhārayedbrahma svadhāninayanādṛte .. 11..
sa śūdreṇa samastāvadyāvadvedānna jāyate .
nāmasaṃkīrtane dhyāne sarva evādhikāriṇaḥ .. 12..
saṃsārānmucyate jantuḥ śivatādātmyabhāvanāt .
tathā dānaṃ tapo vedādhyayanaṃ cānyakarma vā .
sahasrāṃśaṃ tu nārhanti sarvadā dhyānakarmaṇaḥ .. 13..
jātimāśramamaṅgāni deśaṃ kālamathāpi vā .
āsanādīni karmāṇi dhyānaṃ nāpekṣate kvacit .. 14..
gacchaṃstiṣṭhan japanvāpi śayāno vānyakarmaṇi .
pātakenāpi vā yukto dhyānādeva vimucyate .. 15..
nehābhikramanāśo'sti pratyavāyo na vidyate .
svalpamapyasya dharmasya trāyate mahato bhayāt .. 16..
āścarye vā bhaye śoke kṣute vā mama nāma yaḥ .
vyājenāpi smaredyastu sa yāti paramāṃ gatim .. 17..
mahāpāpairapi spṛṣṭo dehānte yastu māṃ smaret .
pañcākṣarīṃ voccarati sa mukto nātra saṃśayaḥ .. 18..
viśvaṃ śivamayaṃ yastu paśyatyātmānamātmanā .
tasya kṣetreṣu tīrtheṣu kiṃ kāryaṃ vānyakarmasu .. 19..
sarveṇa sarvadā kāryaṃ bhūtirudrākṣadhāraṇam .
yuktenāthāpyayuktena śivabhaktimabhīpsatā .. 20..
naryabhasmasamāyukto rudrākṣānyastu dhārayet .
mahāpāpairapi spṛṣṭo mucyate nātra saṃśayaḥ .. 21..
anyāni śaivakarmāṇi karotu na karotu vā .
śivanāma japedyastu sarvadā mucyate tu saḥ .. 22..
antakāle tu rudrākṣānvibhūtiṃ dhārayettu yaḥ .
mahāpāpopapāpoghairapi spṛṣṭo narādhamaḥ .. 23..
sarvathā nopasarpanti taṃ janaṃ yamakiṃkarāḥ .. 24..
bilvamūlamṛdā yastu śarīramupalimpati .
antakāle'ntakajanaiḥ sa dūrīktiyate naraḥ .. 25..
śrīrāma uvāca ..
bhagavanpūjitaḥ kutra kutra vā tvaṃ prasīdasi .
tadbrūhi mama jijñāsā vartate mahatī vibho .. 26..
śrībhagavānuvāca ..
mṛdā vā gomayenāpi bhasmanā candanena vā .
sikatābhirdāruṇā vā pāṣāṇenāpi nirmitā .. 27..
lohena vātha raṅgeṇa kāṃsyakharparapittalaiḥ .
tāmraraupyasuvarṇairvā ratnairnānāvidhairapi .. 28..
athavā pāradenaiva karpūreṇāthavā kṛtā .
pratimā śivaliṅgaṃ vā dravyairetaiḥ kṛtaṃ tu yat .. 29..
tatra māṃ pūjayetteṣu phalaṃ koṭiguṇottaram .. 30..
mṛddārukāṃsyalohaiśca pāṣāṇenāpi nirmitā .
gṛhiṇā pratimā kāryā śivaṃ śaśvadabhīpsatā .
āyuḥ śriyaṃ kulaṃ dharmaṃ putrānāpnoti taiḥ kramāt .. 31..
bilvavṛkṣe tatphale vā yo māṃ pūjayate naraḥ .
parāṃ śriyamiha prāpya mama loke mahīyate .. 32..
bilvavṛkṣaṃ samāśritya yo mantrānvidhinā japet .
ekena divasenaiva tatpuraścaraṇaṃ bhavet .. 33..
yastu bilvavane nityaṃ kuṭīṃ kṛtvā vasennaraḥ .
sarve mantrāḥ prasiddhyanti japamātreṇa kevalam .. 34..
parvatāgre nadītīre bilvamūle śivālaye .
agnihotre keśavasya saṃnidhau vā japettu yaḥ .. 35..
naivāsya vighnaṃ kurvanti dānavā yakṣarākṣasaḥ .
taṃ na spṛśanti pāpāni śivasāyujyamṛcchati .. 36..
sthaṇḍile vā jale vahnau vāyāvākāśa eva vā .
girau svātmani vā yo māṃ pūjayetprayato naraḥ .. 37..
sa kṛtsnaṃ phalamāpnoti lavamātreṇa rāghava .
ātmapūjāsamā nāsti pūjā raghukulodbhava .. 38..
matsāyujyamavāpnoti caṇḍālo'pyātmapūjayā .
sarvānkāmānavāpnoti manuṣyaḥ kambalāsane .. 39..
kṛṣṇājine bhavenmuktirmokṣaśrīrvyāghracarmaṇi .
kuśāsane bhavejjñānamārogyaṃ patranirmite .. 40..
pāṣāṇe duḥkhamāpnoti kāṣṭhe nānāvidhān gadān .
vastreṇa śriyamāpnoti bhūmau mantro na siddhyati .
prāṅmukhodaṅmukho vāpi japaṃ pūjāṃ samācaret .. 41..
akṣamālāvidhiṃ vakṣye śṛṇuṣvāvahito nṛpa .. 42..
sāmrājyaṃ sphāṭike syāttu putrajīve parāṃ śriyam .
ātmajñānaṃ kuśagranthau rudrākṣaḥ sarvakāmadaḥ .. 43..
pravālaiśca kṛtā mālā sarvalokavaśapradā .
mokṣapradā ca mālā syādāmalakyāḥ phalaiḥ kṛtā .. 44..
muktāphalaiḥ kṛtā mālā sarvavidyāpradāyinī .
māṇikyaracitā mālā trailokasya vaśaṃkarī .. 45..
nīlairmarakatairvāpi kṛtā śatrubhayapradā .
suvarṇaracitā mālā dadyādvai mahatīṃ śriyam .. 46..
tathā raupyamayī mālā kanyāṃ yacchati kāmitām .
uktānāṃ sarvakāmānāṃ dāyinī pāradaiḥ kṛtā .. 47..
aṣṭottaraśatā mālā tatra syāduttamottamā .
śatasaṃkhyottamā mālā pañcāśanmadhyamā matā .. 48..
catuḥ pañcaśatī yadvā adhamā saptaviṃśatiḥ .
adhamā pañcaviṃśatyā yadi syācchatanirmitā .. 49..
pañcāśadakṣarāṇyatrānulomapratilomataḥ .
ityevaṃ sthāpayetspaṣṭaṃ na kasmaicitpradarśayet .. 50..
varṇairvinyastayā yastu kriyate mālayā japaḥ .
ekavāreṇa tasyaiva puraścaryā kṛtā bhavet.. 51..
savyapārṣṇiṃ gude sthāpya dakṣiṇaṃ ca dhvajopari .
yonimudrābandha eṣa bhavedāsanamuttamam .. 52..
yonimudrāsane sthitvā prajapedyaḥ samāhitaḥ .
yaṃ kaṃcidapi vā mantraṃ tasya syuḥ sarvasiddhayaḥ .. 53..
chinnā ruddhāḥ stambhitāśca militā mūrchitās tathā .
suptā mattā hīnavīryā dagdhāstrastāripakṣagāḥ .. 54..
bālā yauvanamattaśca vṛddhā mantrāśca ye matāḥ .
yonimudrāsane sthitvā mantrān evaṃvidhān japet .. 55..
tatra siddhyanti te mantrā nānyasya tu kathaṃ cana .
brāhmaṃ muhūrtam ārabhyāmadhyāhnaṃ prajapen manum .. 56..
ata ūrdhvaṃ kṛte jāpye vināśāya bhaved/xdhruvam .
puraścaryāvidhāvevaṃ sarvakāmyaphaleṣvapi .. 57..
nitye naimittike vāpi tapaścaryāsu vā punaḥ .
sarvadaiva japaḥ kāryo na doṣastatra kaścana .. 58..
yastu rudraṃ japennityaṃ dhyāyamāno mamākṛtim .
ṣaḍakṣaraṃ vā praṇavaṃ niṣkāmo vijitendriyaḥ .. 59..
tathātharvaśiromantraṃ kaivalyaṃ vā raghūttama .
sa tenaiva ca dehena śivaḥ saṃjāyate svayam .. 60..
adhīte śivagītāṃ yo nityametāṃ jitendriyaḥ .
śṛṇuyādvā sa muktaḥ syātsaṃsārānnātra saṃśayaḥ .. 61..
sūta uvāca ..
evamuktvā mahādevastatraivāntaradhīyata .
rāmaḥ kṛtārthamātmānamamanyata tathaiva saḥ .. 62..
evaṃ mayā samāsena śivagītā samīritā .
etāṃ yaḥ prajapennityaṃ śṛṇuyādvā samāhitaḥ .. 63..
ekāgracittoyo martyastasya muktiḥ kare sthitā .
ataḥ śṛṇudhvaṃ munayo nityametāṃ smāhitāḥ .. 64..
anāyāsena vo muktirbhavitā nātra saṃśayaḥ .
kāyakleśo manaḥkṣobho dhanahānirna cātmanaḥ .. 65..
pīḍāsti śravaṇādeva yasmātkaivalyamāpnuyāt .
śivagītāmato nityaṃ śṛṇudhvamṛṣisattamāḥ .. 66..
ṛṣaya ūcuḥ ..
adyaprabhṛti naḥ sūta tvamācāryaḥ pitā guruḥ .
avidyāyāḥ paraṃ pāraṃ yasmāttārayitāsi naḥ .. 67..
utpādakabrahmadātrorgarīyān brahmadaḥ pitā .
tasmātsūtātmaja tvattaḥ satyaṃ nānyo'sti no guruḥ .. 68..
vyāsa uvāca ..
ityuktvā prayayuḥ sarve sāyaṃsaṃdhyāmupāsitum .
stuvantaḥ sūtaputraṃ te saṃtuṣṭā gomatītaṭam .. 69..

iti śrīpadmapurāṇe uparibhāge śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre


śivarāghavasaṃvāde gītādhikārinirūpaṇaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16..

.. iti śrīmacchivagītā samāptā ..

You might also like