Sanskrit Mahabharathatathparyanirnaya 20082013 PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 660

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/

ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ

Tracking:
Sr Date Remarkऽ By
1 19/07/2012 Typing Started on H K Srinivaऽa Rao
2 24/08/2012 Typing Ended on H K Srinivaऽa Rao
3 08/01/2013 I Proof Reading H K SrinivaऽaRao
Venugopal M S
Narahari Rattihalli
B S PavanShreeऽha
3 20/08/2013 Publiऽhed H K Srinivaऽa Rao


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 1
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ॥

Bleऽऽed by Lord and with Hiऽ divine grace, we are pleaऽed to publiऽh thiऽ
Magnanimouऽ Work of Sri Acharya Madhwa. It iऽ a humble effort to make
available thiऽ Great work to ऽadhakaऽ who are intereऽted in the noble
path of propagating Acharya Madhwa’ ऽ Philoऽophy.

With great humility, we ऽolicit the readerऽ to bring to our notice any
inadvertant typographical miऽtakeऽ that could have crept in, de ऽpite great
care. We would be pleaऽed to incorporate ऽuch correctionऽ in the next
verऽionऽ. Uऽerऽ can contact uऽ, for editable verऽion, to facilitate any value
additionऽ.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, Skype Id: SRKARC6070
Email : Srkarc@gmail.com

ಕೃತಜ್ಞತ್ ಗಳು
ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ
ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ
ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ
ನ ನಪನಲ್ಲಿ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ"
‘‘ಮಾಮಾತೃದ ೀವೀ ಭವ ಪತೃದ ೀವೀ ಭವ-ಆಚಾರ್ಥದ ೀವೀ ಭವ

ಗರಂರ್ಋಣ: ವಾಯಸನಕ್ ರ ಪರಭಂಜನಾಚಾರ್ಥರಂದ ಪರಕ್ಾಶ್ತವಾದ


ಸವಥಮ ಲಗರಂರ್ಗಳು.


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 2
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥श्री महाभारििात्परयनि्यराः॥

[ सवयशास्त्रिात्परयनि्यराः ]


ओ॥िारार्ार ु
पनरपू्गय ्ा्यवार नवश्वोदरनिनिलरोनिरनिप्रदार।
ु रसौख्यदाःख
ज्ञािप्रदार नवबधास ु सत्कार्ार नवििार िमोिमस्ते॥01॥


आसीददारग्वानरनधरप्रमे ् एकाः।
रो िारार्ाः परिमाः परमाि स

संशान्तसंनवदनखलं जठरे निधार लक्ष्मीभजान्तरगिाः स्वरिोऽनप चाऽग्रे॥02

ु षोऽनप
िस्योदरिजगिाः सदमन्दसान्द्रस्वािन्दिष्टवप ु रमारमस्य।
भूत्य ै निजानश्रिजिस्य नह सृज्यसृष्टावीक्षा बभूव परिामनिमेषकान्ते॥03॥


दृष्ट्वास चेििग्ाि जठरे ु ।्
ु सृनिनवप्रमक्ताि
शरािािािन्दमात्रवपषाः
् निगिांश्च सषु निसं
ध्यािं गिाि सृ ्
ु िान्ब्रह्मादिानदकाि कनलपराि ु स्तर् ैक्षि॥् 04॥
् जां
मि

् खदाःखमध्यसम्प्रािरे
स्रक्ष्ये नह चेििग्ाि स ु ििभृु िां नवहृनिं ममेच्छि।्

सोऽरं नवहार इह मे ििभृु ि स्वभावसम्भू
िरे भवनि भूनिकृ देव भूत्यााः॥05॥

इत्थं नवनचन्त्य परमाः स ि ु वासदेु विामा बभूव निजमनक्तपदप्रदािा।




िस्याऽज्ञरैव निरिाऽर् रमाऽनप रूपं बभ्रे नििीरमनप रि प्रवदनन्त माराम॥् 06॥

ु सनित्याः
सङ्कष य्श्च स बभूव पिाः ु ु
संहारकार्वपस्तदि ु ैव।
ज्ञर
देवी जरेत्यि ु बभूव स सृनष्टहेिोाः प्रद्यम्निाम
ु ु
पगिाः कृ नििां च देवी॥07॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 3
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु स भगवािनिरुद्धिामा देवी च शानन्तरभवच्छरदां सहस्रम।्


नित्य ै पिाः


नित्वा स्वमूनियनभरमूनभरनचन्त्यशनक्ताः प्रद्यम्नरूपक इमांश्चरमात्मिेऽदाि॥् 08॥

् भगवािनिरुद्धिामा जीवाि स्वकमयसनहिाि


निदेहकाि स ् ु निवेश्र।
दरे


चक्रेऽर् देहसनहिाि क्रमशाः ु
स्वरम्भप्रा्ात्मशे ु
षगरुडेशमखाि ्
समग्राि॥् 09॥


पञ्चात्मकाः स भगवाि निषडात्मकोऽभू ्
ि पञ्चिरी शिसहस्रपरोऽनमिश्च।


एकाः समोऽप्यनखलदोषसमनििोऽनप ु
सवयत्र पू् यग्कोऽनप बहूपमोऽभूि॥् 10॥


निदोषपू् यग्नवग्रह ु ैश्च हीिाः।
आत्मिन्त्रो निश्चेििात्मकशरीरग्

आिन्दमात्रकरपादमखोदरानदाः सवयत्र च स्वगिभेदनववनज यिात्मा॥11॥


कालाच्च देशग्िोऽस्य िचानदरन्तो वृनद्धक्षरौ िि ु परस्य सदाििस्य।


ि ैिादृशाः क्वच बभूव िच ैव भाव्यो िास्त्यत्तराः ्
नकम ु पराि परमस्य नवष्णोाः॥12॥


सवयज्ञ ईश्वरिमाः स च सवयशनक्ताः पू्ायव्यरात्मबलनचत्सखवीरय
साराः।

य नमदं िि ु कस्य चेशम॥13॥
रस्याऽज्ञरा रनहिनमनन्दररा समेि ं ब्रह्मादिेशपूवक

आभासकोऽस्य पविाः पविस्य रुद्राः शेषात्मको गरुड एव च शक्रकामौ।


ु शिांशााः॥14॥
वीन्द्रेशरोस्तदपरे त्विरोश्च िेषामृष्यादराः क्रमश ऊिग्ााः

् ष्ठाऽप्यजाि िदि
आभासका त्वर् रमाऽस्य मरुत्स्वरूपाि श्रे ् ु गीाः नशविो वनरष्ठा।

ु साः॥15॥
िस्या उमा नवपनििी च नगरस्तरोस्त ु शच्यानदकााः क्रमश एव रर्ा पमां


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 4
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ैदयशिो वनरष्ठााः पञ्चोत्तरैरनप रर्ाक्रमिाः श्रनििााः।


िाभ्यश्चिे शिग् ु
ु ष ु बहुधोनक्तनवरुद्धिा ि॥16॥
शब्दो बहुत्ववचिाः शिनमत्यिश्च श्रत्यन्तरे

ु अप्येवमेव सििोच्चनविीचरूपााः।
िेषां स्वरूपनमदमेव रिोऽर् मक्ता


शब्दाः शिं दश सहस्रनमनि स्म रस्माि िस्माि हीिवचिोऽर् ििोऽग्र्यरूपााः॥17॥

एवं िरोत्तमपरास्त ु नवमनक्तरोग्रा


ु ु
अन्ये च संसनृ िपरा असरास्तमोगााः।
एवं सदैव निरमाः क्वनचदन्यर्ा ि राविपूनियरुि संसनृ िगााः समस्तााः॥18॥


पूनियश्च ि ैव निरमाद ् भनविा नह रस्माि िस्माि ्
समानिमनप रानन्त ि जीवसङ्ााः।

आिन्त्यमेव ग्शोऽनस्त रिो नह िेषानमत्थं ििाः सकलकालगिा प्रवृनत्ताः॥19॥


एिैाः सरानदनभरनिप्रनिभानदर ु रक्त
क्तै यु ै ाः सहैव सििं प्रनवनचन्तरनभाः।

ु निरन्यगा क्व॥20॥
पूिरे नचन्त्यमनहमाः परमाः परात्मा िारार्ोऽस्य ग्नवस्तृ

ु ि च क्वनचदिस्त्वनभदा कुिोऽस्य।
साम्यं िचाऽस्य परमस्य च के ि चाऽप्यं मक्ते


ु परमाि परस्य॥
प्राप्येि चेििग्ैाः सििास्विन्त्र ैनि यत्यस्विन्त्रवपषाः 21॥

अर्ोऽरमेव निनखलैरनप वेदवाक्य ै रामार् ैाः सनहिभारिपञ्चरात्रैाः।


अन्य ैश्च शास्त्रवचि ैाः सहित्त्वसूत्र ैनि य्ीरिे सहृदरं हनर्ा सदैव॥22॥

‘िारार्स्य ि समाः’‘परुषोत्तमोऽहं
ु जीवाक्षरे ह्यनिगिोऽनस्म’‘ििोऽन्यदाियम’।्

‘मक्तोपसृ
ु प्य’ ‘इह िानस्त कुिश्च कनश्चि’् ‘िािेव धमयपृर्गात्मदृगेत्यधो नह’॥23॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 5
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘आभास एव’ ‘पृर्गीशि एष जीवो’‘मक्तस्य


ु िानस्त जगिो नवषरे ि ु शनक्ताः’।

‘मात्रापरोऽनस िि ु िेऽश्नविे
ु मनहत्वम’‘् षाड्गण्रनवग्रह
ु ’ ‘सपूु ्गय ्ैकदे
ु हाः’॥24॥

‘माहात्म्यदेह’ ‘सृनिमनक्तगिे
ु ’ ‘नशवश्च ब्रह्मादिा च िद ् ग्गिौ
ु ि कर्ञ्चिेशौ’।

‘ि श्रीाः कुिस्तदपरे’ ‘ऽस्य सखस्य


ु ्’॥25॥
ु ग्ाश्चशिावरे
मात्रामश्ननन्त मक्तस ु

‘आभासकाभासपरावभास - ‘रूपाण्रजस्रान् च चेििािाम।्



‘नवष्णोाः सदैवानि वशाि कदाऽनप ु
‘गच्छनन्त के शानदग्ा ि मक्तौ’॥26॥

‘रनस्मि परे
् ऽन्येऽप्यजजीवकोशा’‘िाहं परारिु य मरीनचमख्यााः
ु ’।
‘जािनन्त रद ् ग्ग्ाि
ु ि् रमादरोऽनप‘नित्यस्विन्त्र उि कोऽनस्त िदन्यईशाः’॥27॥

‘ि ैवैक एव परुषाः
ु परुषोत्तमोऽसावे
ु ु ’ ‘रि एव जात्या।
काः कुिाः स परुषो

‘अर्ायि श्र
् िे ु
ु श्च ग्िो निजरूपिश्च ‘नित्यान्य एव कर्मनस्त स इत्यनप स्याि’॥
् 28॥

‘सवोत्तमो हनरनरदं ि ु िदाज्ञर ैव ‘चेत्त ं ु क्षमं स ि ु हनराः परमस्विन्त्राः।



‘पू्ायव्यरागन्िनित्यग्ा्यवोऽसौ’ इत्येव वेदवचिानि परोक्तरश्च॥29॥

‘ऋगादरश्च चत्वाराः पञ्चरात्रं च भारिम।्



‘मूलरामार्ं ब्रह्मादिसूत्र ं मािं स्विाः स्मृिम॥30॥

‘अनवरुद्धं च रत्त्वस्य प्रमा्ं िच्च िान्यर्ा।


‘एिनिरुद्धं रत्त ु स्याि िन्मािं कर्ञ्चि॥31॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 6
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘वैष्णवानि परा्ानि पञ्चरात्रात्मकत्विाः।
‘प्रमा्ान्येव मन्वाद्यााः स्मृिरोऽप्यिकूु लिाः॥32॥

ु ऽन्यस्य ि क्वनचि।्
‘एिेष ु नवष्णोरानधक्यमच्यिे
‘अिस्तदेव मन्तव्यं िान्यर्ा ि ु कर्ञ्चि॥33॥

‘मोहार्ायन्यन्यशास्त्रान् कृ िान्येवाऽज्ञरा हरेाः।


‘अिस्तेषक्त ु
ू मग्राह्यमसरा्ां िमोगिेाः॥34॥

‘रस्माि कृ् िानि िािीह नवष्णिोक्तै


ु ाः नशवानदनभाः।

‘एषां रि नवरोनध स्याि ित्रोक्तं िि वारयि े॥35॥

‘नवष्ण्वानधक्यनवरोधीनि रानि वेदवचांस्यनप।


‘िानि रोज्यान्यािकूु ल्याद ् नवष्ण्वानधक्यस्य सवयशाः॥36॥


‘अविारेष ु रि नकनञ्चद ् दशयरि
े रवद्धनराः।

‘िच्चासरा्ां ्
मोहार दोषा नवष्णोि यनह क्वनचि॥37॥

‘अज्ञत्वं पारवश्रं वा वेधभेदानदकं िर्ा।


‘िर्ा प्राकृ िदेहत्वं देहत्यागानदकं िर्ा॥38॥

‘अिीशत्वं च दाःनखत्वं साम्यमन्य ैश्च हीििाम।्



‘प्रदशयरनि मोहार दैत्यादीिां हनराः स्वरम॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 7
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ह्यसौ।
‘ि िस्य कनश्चद ् दोषोऽनस्त पू्ायनखलग्ो
‘सवयदहे िरूपेष ु प्रादभायवषे ु चेश्वराः॥40॥

‘ब्रह्मादिाद्यभेदाः साम्यं वा कुिस्तस्य महात्मिाः।



‘रदेववं ाचकं शास्त्रं िनद्ध शास्त्रं परं मिम॥41॥


‘नि्यरार ैव रि प्रोक्तं ु
ब्रह्मादिसत्रू ं ि ु नवष्णिा।
‘व्यासरूपे् िद ् ग्राह्यं ित्रोक्तााः सवयनि्यरााः॥42॥

‘रर्ार् यवचिािां च मोहार्ायिां च संशरम।्



‘अपि ेि ं ु नह भगवाि ब्रह्मादिसू ्
त्रमचीक्लपु ि॥43॥

् त्रार् यमागृह्य कियव्याः सवयनि्यराः।


‘िस्माि सू
ु ैाः सवैरुदी्यिा॥44॥
‘सवयदोषनवहीित्वं ग्

‘अभेदाः सवयरूपेष ु जीवभेदाः सदैव च।


‘नवष्णोरुक्तानि सूत्रषे ु सवयवदे ड्य
े िा िर्ा॥45॥


‘िारिम्यं च मक्तािां ु
नवमनक्तनवय
द्यरा िर्ा।

‘िस्मादेिनिरुद्धं रन्मोहार िददाहृिम॥46॥

ु नवष्णोग्रायह्यास्ते सवय एव ि।ु


‘िस्माद ् रेर े ग्ा

ु भगविा भनवष्यत्पवयन् स्फुटम॥47॥
इत्याद्यक्तं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 8
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘एष मोहं सृजाम्याश ु रो जिाि मोहनरष्यनि।
‘त्वं च रुद्र महाबाहो मोहशास्त्रान्कारर॥48॥


‘अिथ्यानि नविथ्यानि दशयरस्व महाभज।
‘प्रकाशं कुरु चाऽत्मािमप्रकाशं च मां कुरु’॥49॥

इनि वाराहवचिं ब्रह्मादिाण्डोक्तं िर्ाऽपरम।्


ु नवष्णोराकारनश्चच्छरीरिा॥50॥
‘अमोहार ग्ा


‘निदोषत्वं िारिम्यं मक्तािामनप चोच्यिे।
् िन्मोहारेनि नि्यराः’॥51॥
‘एिनिरुद्धं रि सवं

ु नशवेि ैव षण्मखार
स्कान्देऽप्यक्तं ु ैव सादरम।्

नशवशास्त्रेऽनप िद ् ग्राह्यं भगवच्छास्त्ररोनग रि॥52॥

ै स्तज्ज्ञािं मोक्षसाधिम।्
‘परमो नवष्णरेु वक
‘शास्त्रा्ां नि्यरस्त्वेष िदन्यन्मोहिार नह॥53॥

‘ज्ञािं नविा ि ु रा मनक्ताः ु


ु साम्यं च मम नवष्णिा।

‘िीर्ायनदमात्रिो ज्ञािं ममाऽनधक्यं च नवष्णिाः॥54॥


‘अभेदश्चास्मदादीिां मक्तािां हनर्ा िर्ा।
‘इत्यानद सवं मोहार कथ्यिे पत्रु िान्यर्ा’॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 9
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु च शैव एव नशवेि ि।ु


उक्तं पाद्मपरा्े
ु ै प्राह िद्धराः॥56॥
रदक्तं हनर्ा पूवमय मार

‘त्वामाराध्य िर्ा शम्भो ग्रहीष्यानम वरं सदा।


‘िापरादौ रगु े भूत्वा कलरा मािषानदष
ु ु
॥57॥


‘स्वागम ैाः कनिि ैस्त्वं च जिाि मनिम ु
खाि ् ु रु।

् नष्टरेषोत्तराधरा’॥58॥
‘मां च गोपार रेि स्याि सृ

िच वैष्णवशास्त्रेष ु वेदष्व
े नप हरेाः पराः।

क्वनचदक्तोऽन्यशास्त्रेष ु परमो नवष्णरीनरिाः॥59॥

निदोषत्वाच्च वेदािां वेदोक्तं ग्राह्यमेव नह।


वेदषे ु च परो नवष्णाःु सवयस्मादच्यिे सदा॥60॥

‘अस्य देवस्य मीळ्ढषु ो वरा ‘नवष्णोरेषस्य प्रभृर् े हनवनभयाः।



‘नवदे नह रुद्रो रुद्रीरं मनहत्वं ‘रानसष्टं वनियरनश्विानवरावि’॥61॥

ु श्रिंु गियसदं रवु ािं ‘मृग ं ि भीममपहत्न


‘स्तनह ु ’।्
ु मु ग्रम
ु कृ ्ोनम ‘िं ब्रह्मादिा्ं िमृनषं िं समे
‘रं कामरे िन्तमग्रं ्
ु धाम’॥62॥

‘एको िारार् आसीि ब्रह्मादिा िच शङ्कराः’।


‘वासदेु वो वा इदमग्र आसीि ब्रह्मादिा िच शङ्कराः’॥63॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 10
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ब्रह्मादिरोनिम।्
‘रदा पश्राः पश्रिे रुग्मव्ं ‘किायरमीशं परुषं
‘िदा नविाि प् ण्रपापे
ु नवधूर ‘निरञ्जिाः परमं साम्यमपु ैनि’॥64॥


‘रो वेद निनहिं गहारां परमे व्योमि।्

ु सवायि कामाि
‘सोऽश्निे ् ब्रह्मादि्ा नवपनश्चिा’॥65॥
सह

‘प्र घा न्वस्य महिो महानि ‘सत्या सत्यस्य कर्ानि वोचम’।्


‘सत्यमेिमि ु नवश्वे मदनन्त ‘रानिं देवस्य गृ्िो मघोिाः’॥66॥

् मोघं ‘वस ु स्पाहयमिु जेिोि दािा।


‘रनच्चके ि सत्यनमि िि
‘सत्याः सो अस्य मनहमा गृ् े ‘शवो रज्ञेष ु नवप्रराज्ये’॥67॥

यु सवे सत्या जीवेशरोनभयदा।


‘सत्या नवष्णोग्ााः

‘सत्यो नमर्ो जीवभेदाः सत्यं च जगदीदृशम॥68॥

‘असत्याः स्वगिो भेदो नवष्णोिायन्यदसत्यकम।्



‘जगि प्रवाहाः सत्योऽरं पञ्चभेदसमनन्विाः॥69॥

‘जीवेशरोनभयदा च ैव जीवभेदाः परस्परम।्


‘जडेशरोज यडािां च जडजीवनभदा िर्ा॥70॥

‘पञ्चभेदा इमे नित्यााः सवायविास ु सवयशाः।



‘मक्तािां च ि हीरन्ते िारिम्यं च सवयदा॥71॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 11
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘नक्षनिपा मिष्यगन्धवाय दैवाश्च नपिरनश्चरााः।

‘आजािजााः कमयजाश्च देवा इन्द्राः परन्दराः॥72॥

‘रुद्राः सरस्विी वारमु क्तााः ु


यु शिग्ोत्तरााः।
ु वीन्द्रो रुद्रसमस्तर्ा।
‘एको ब्रह्मादिा च वारश्च
‘एको रुद्रस्तर्ा शेषो ि कनश्चद ् वारिु ा समाः॥73॥

ु ष ु श्रीस्तर्ा वारोाः सहस्रगन्िा


‘मक्ते ु ु ैाः।
ग्
‘ििोऽिन्तग्ो ्
ु नवष्णिु य कनश्चि ित्समाः सदा’॥74॥

ु ैाः।
इत्यानद वेदवाक्यं नवष्णोरुत्कष यमेव वक्त्यच्च
िात्परं महदत्रेत्यक्तंु ‘रो मानम’नि स्वरं िेि॥75॥

् ि।
‘भूम्नो ज्यारस्त्वनम’नि ह्यक्तंु सूत्रषे ु नि्यराि िे

िि प्रीत्य ैव च मोक्षाः प्राप्यस्तेि ैव िान्येि॥76॥

ु ि।
‘िारमात्मा प्रवचि ेि लभ्यो ‘ि मेधरा ि बहुिा श्रिे
‘रमेव ैष वृ्िु े िेि लभ्य - स्तस्य ैष आत्मा नववृ्िु े िि ं ु स्वाम’ ् ॥77॥

ु दािा मोक्षस्य वारश्च


‘नवष्णनहि ु िदिज्ञरा।


‘मोक्षो ज्ञािं च क्रमशो मनक्तगो भोग एवच॥78॥

‘उत्तरेषां प्रसादेि िीचािां िान्यर्ा भवेि।्


‘सवेषां च हनरनि यत्यनिरन्ता ििशााः परे॥79॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 12
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘िारिम्यं ििो ज्ञेर ं सवोच्चत्वं हरेस्तर्ा।



ु स्याि कर्ञ्जि॥80॥
‘एिद ् नविा ि कस्यानप नवमनक्ताः

‘पञ्चभेदांश्च नवज्ञार नवष्णोाः स्वाभेदमेव च।


ु कं ज्ञात्वा मनक्ति
‘निदोषत्वं ग्ोद्रे ु यचान्यर्ा॥81॥

् ज्ञायत्वा िाविारा हरेश्चरे।


‘अविाराि हरे

‘िदावेशांस्तर्ा सम्यग ज्ञात्वा ु
मनक्ति यचान्यर्ा॥82॥

‘सृनष्टरक्षाहृनिज्ञािनिरत्यज्ञािबन्धिाि।्

‘मोक्षं च नवष्णिस्त्वेव ु
ज्ञात्वा मनक्ति यचान्यर्ा॥83॥


‘वेदांश्च पञ्चरात्रान् सेनिहासपरा्काि।्

‘ज्ञात्वा नवष्णपराि ु
ेव मच्यिे ्
िान्यर्ा क्वनचि॥84॥

य ु सदृढाः
‘माहात्म्यज्ञािपूवस्त ु सवयिोऽनधकाः।

‘स्नेहो भनक्तनरनि प्रोक्तस्तरा मनक्ति यचान्यर्ा॥85॥

‘नत्रनवधा जीवसङ्ास्त ु देवमािषदािवााः।




‘ित्र देवा मनक्तरोग्रा मािषेु षत्त
ू मास्तर्ा॥86॥

ु रे ि ु सृनिरोग्रााः सदैव नह।


‘मध्यमा मािषा
‘अधमा निररार ैव दािवास्त ु िमोलरााः ॥87॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 13
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘मनक्तनि ु िरोाः।
यत्या िमश्च ैव िाऽवृनत्ताः पिरे

‘देवािां निररो िानस्त िमश्चानप कर्ञ्चि॥88॥


‘िासरा्ां ु कदानचि के् िनचि क्वनचि
िर्ा मनक्ताः ् ।्

‘मािषा्ां मध्यमािां ि ैवैिद ् िरमाप्यिे॥89॥


‘असरा्ां िमाः प्रानिस्तदा निरमिो भवेि।्
् ॥90॥
‘रदा ि ु ज्ञानिसभावे ि ैव गृह्णनन्त िि परम ्


‘िदा मनक्तश्च देवािां रदा प्रत्यक्षगो हनराः।
‘स्वरोग्ररोपासिरा िन्वा िद्योग्ररा िर्ा॥91॥

यु ैब्रयह्मादि्ा ि ु समपास्यो
‘सवैग् ु हनराः सदा।

‘आिन्दो ज्ञाः सदात्मेनि ह्यपास्यो मािषु ैहयनराः॥92॥

‘रर्ाक्रमं ग्ोद्रे ्
ु काि िदन्य ैरा नवनरञ्चिाः।
‘ब्रह्मादित्वरोग्रा ऋजवो िाम देवााः पृर्ग्ग्ााः॥93॥

‘ि ैरेवाप्यं पदं ित्त ु ि ैवान्य ैाः साधि ैरनप।



‘एवं सवयपदािां च रोग्रााः सनन्त पृर्ग ग्ााः॥94॥

‘िस्मादिाद्यिन्तं नह िारिम्यं नचदात्मिाम।्



‘िच्च ि ैवान्यर्ा किं ु शक्यं के िानप कुत्रनचि॥95॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 14
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘अरोग्रनमच्छि प् रुषाः
ु पित्येव ि संशराः।
ु ् सेव्यो नवष्णाःु सदैव नह॥96॥
‘िस्माद ् रोग्रािसारे

‘अनच्छद्रसेविाच्च ैव निष्कामत्वाच्च रोग्रिाः।


‘द्रष्टु ं शक्यो हनराः सवैिायन्यर्ा ि ु कर्ञ्चि॥97॥

‘निरमोऽरं हरेर यस्मािोल्लङ्घ्याः सवयचिे ि ैाः।


ु न्यर्ा च कनरष्यनि॥98॥
‘सत्यसङ्कििो नवष्णिाय

‘दाििीर् यिपोरज्ञपूवायाः सवेऽनप सवयदा।


ु ’।
‘अङ्गानि हनरसेवारां भनक्तस्त्वेका नवमक्तरे

भनवष्यत्पवयवचिनमत्येददनखलं परम॥99॥

ु दमार - ‘िन्यमन्यमनिि ेिीरमािाः।


‘शृण्वे वीर उग्रमग्रं

ु ॥100॥
‘एदमािनिळु भरस्य राजा ‘चोष्कू रिे नवश इन्द्रो मिष्याि

ुय
‘परा पूवषे ां सख्या वृ्नक्त ‘नवििरा्ो अपरेनभरेनि।
‘अिािभूु िीरवधून्वािाः ‘पूवीनरन्द्राः शरदस्तियरीनि’॥101॥

‘िमेव ं नविािमृि इह भवनि ‘िान्याः पन्थाअरिार नवद्यिे’।


ु नि ‘िान्याः पन्था नवद्यिेऽरिार’॥102॥
‘िमेव नवनदत्वाऽनि मृत्यमे


‘रस्य देव े परा भनक्तरयर्ा देव े िर्ा गरौ।
‘िस्य ैिे कनर्िा ह्यर्ायाः प्रकाशन्ते महात्मिाः’॥103॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 15
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘भक्त्यार्ायन्यनखलान्येव भनक्तमोक्षार के वला।



‘मक्तािामनप भनक्तनहि नित्यािन्दस्वरूनप्ी॥104॥

‘ज्ञािपूवाःय पराः स्नेहो नित्यो भनक्तनरिीरयि े’।



इत्यानद वेदवचिं साधिप्रनवधारकम॥105॥

‘निश्रेषधमयकिायऽप्यभक्तस्ते िरके हरे।



‘सदा निष्ठनि भक्तश्चेद ् ब्रह्मादिाहाऽनप नवमच्यिे’॥106॥


‘धमो भवत्यधमोऽनप कृ िो भक्तै स्तवाच्यि।
‘पापं भवनि धमोऽनप रो ि भक्तै ाः कृ िो हरे’॥107॥

यु
‘भक्त्या त्विन्यरा शक्य अहमेवनं वधोऽजि।
‘ज्ञाि ं ु द्रष्टु ं च ित्त्वेि प्रवेष्टु ं च परन्तप’॥108॥

‘अिानदिेनष्ो दैत्या नवष्णौ िेषो नववनध यिाः।



‘िमस्यन्धे पािरनि दैत्यािन्ते नवनिश्चराि॥109॥

‘पू्दय ाःखात्मको िेषाः सोऽिन्तो ह्यवनिष्ठिे।



‘पनििािां िमस्यन्धे निाःशेषसखवनज यिे॥110॥

यु ु
्गय ्िा
‘जीवभेदो निग्त्वमपू िर्ा।
‘साम्यानधक्ये िदन्येषां भेदस्तद्गि एव च॥111॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 16
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘प्रादभायवनवपरायसस्तभक्तिेष एव च।
‘ित्प्रमा्स्य निन्दा च िेषा एिेऽनखला मिााः॥112॥

‘एि ैनवयहीिा रा भनक्ताः सा भनक्तनरनि निनश्चिा।


‘अिानदभनक्तदेवािां क्रमाद ् वृनद्धं गि ैव सा॥113॥

‘अपरोक्षदृशेहेिमु नक्तहे
यु िश्चु सा पिाः।

ु ष ु निष्ठनि॥114॥
‘स ैवाऽिन्दस्वरूपे् नित्या मक्ते

‘रर्ा शौक्ल्यानदकं रूपं गोभयवत्येव सवयदा।



‘सखज्ञािानदकं रूपमेव ं भक्ते ि यचान्यर्ा॥115॥


‘भक्त्य ैव िनष्टमभ्येनि ु न्यिे के िनचि।्
नवष्णिाय

‘स एव मनक्तदािा ्
च भनक्तस्तत्रैककार्म॥116॥


‘ब्रह्मादिादीिां च मक्तािां िारिम्ये ि ु कार्म।्

‘िारिम्यनििाऽिानदनित्या भनक्ति यचेिरि॥117॥

‘मािषेु ष्वधमााः नकनञ्चद ् िेषरक्त


ु ााः सदा हरौ।

‘दाःखनिष्ठास्तिस्तेऽनप नित्यमेव ि संशराः॥118॥

‘मध्यमा नमश्रभूित्वानित्यं नमश्रफलााः स्मृिााः।


‘नकनञ्चद ् भनक्तरिु ा नित्यमत्तमास्ते
ु ि मोनक्ष्ाः॥119॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 17
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘ब्रह्मादि्ाः परमा भनक्ताः सवेभ्याः परमस्तिाः’।


ु ष ु पृर्क ् पृर्क॥120॥
इत्यादीनि च वाक्यानि परा्े ्

ु ो रस्त ु न्यग्रोधपनरमण्डलाः।
‘षण््वत्यङ्गल
‘सिपादश्चिहयु स्तो िानत्रंशल्लक्ष् ैरिुय ाः।

‘असंशराः संशरनच्छद ् गरुरुक्तो मिीनषनभाः’॥121॥

ु ख्य
‘िस्माद ् ब्रह्मादिा गरुम यु ाः सवेषामेव सवयदा।

‘अन्येऽनप स्वात्मिो मख्यााः ु ईनरिााः॥122॥
क्रमाद ् गरव

‘क्रमाल्लक्ष्हीिाश्च लक्ष्ालक्ष् ैाः समााः।


‘मािषा ् क्ष्रिाः
ु मध्यमा सम्यग दलय ु कनलाः॥123॥


‘सम्यग लक्ष्सम्पिो ् प्रसिधीाः।
रद ् दद्याि स ु
् िात्र संशराः॥124॥
‘नशष्यार सत्यं भवनि िि सवं


‘अगम्यत्वाद्धनरस्तनस्मिानवष्टो मनक्तदो भवेि’।्

‘िानिप्रसिहृदरो रद ् दद्याद ् गरुरप्यसौ।

‘ि िि सत्यं ्
भवेि िस्मादच ु सदा॥125॥
यिीरो गरुाः


ु ि ु भवेि कार्िाः
‘स्वावरा्ां गरुत्वं क्वनचि।्
् गरुाः’।
‘मरायदार्ं िेऽनप पूज्या िि ु रिि परो ु

इत्येिि पञ्चरात्रोक्तं ु
ु ष्विमोनदिम
परा्े ्
॥126॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 18
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘रदा मनक्तप्रदािस्य ु ।्
स्वरोग्रं पश्रनि ध्रवम

‘रूपं हरेस्तदा िस्य सवयपापानि भस्मसाि॥127॥

ु रान् ि श्लेष ं रानन्त कानिनचि।्


‘रानन्त पूवायण्रत्त
् ि े’॥128॥
‘मोक्षश्च निरिस्तस्माि स्वरोग्रहनरदशय

् त्रगं िर्ा।
भनवष्यत्पवयवचिनमत्येिि सू

श्रनिश्च ्
ित्परा ििि ‘िद्यर्े’ ् टम
त्यवदि स्प ्
ु ॥129॥


मक्तास्त ु देवाि दे् वा इन्द्रं स शङ्करम।्
ु मािषा

स ब्रह्मादिा्ं क्रमे् ैव िेि रान्त्यनखला हनरम॥130॥

ु रुद्रपरस्सरााः।
उत्तरोत्तरवश्राश्च मक्ता ु

निदोषा नित्यसनखिाः ु नत्तवनज यिााः।
पिरावृ
स्वेच्छर ैव रमन्तेऽत्र िानिष्टं िेष ु नकञ्चि॥131॥

ु कनलपरयन्ता एवं दाःखोत्तरोत्तरााः।


असरा
कनलदयाःखानधकस्तेष ु िेऽप्येव ं ब्रह्मादिवद ् ग्ााः॥132॥

ु सवे ग्ा रोग्रिरा सदा।


िर्ाऽन्येऽप्यसरााः

ब्रह्मादि ैवं सवयजीवेभ्याः सदा सवयग्ानधकाः॥133॥


मक्तोऽनप ु
सवयमक्तािामानधपत्ये नििाः सदा।
् िारार्ाः प्रभाः॥134॥
आश्ररस्तस्य भगवाि सदा ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 19
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इत्यृग्रजाःसामार्वय
पञ्चरात्रेनिहासिाः।
ु भ्याःस्तर्ाऽन्येभ्याः शास्त्रेभ्यो नि्यराः कृ िाः॥135॥
परा्े


नवष्ण्वाज्ञर ैव नवदषा िि प्रसादबलोििे
ाः।

आिन्दिीर् यमनििा ु ा॥136॥
पू् यप्रज्ञानभदारज

ु मरा प्रोक्तम।्
िात्परं शास्त्रा्ां सवेषामत्तमं

ु नवष्णोरेिज्ज्ञात्वैव नवष्णराप्योऽसौ॥137॥
प्राप्यािज्ञां

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे सवयशास्त्रिात्परयनि् यरो िाम


प्रर्मोऽध्याराः॥

[ वाक्योद्धाराः ]

जरनि हनररनचन्त्याः सवयदवे क ु


ै वन्द्याः परमगरुरभीष्टावानिदाः सज्जिािाम।्

निनखलग्ग्ा्ो यु
नित्यनिमक्तदोषाः सरनसजिरिोऽसौ श्रीपनिमायिदो िाः॥01॥

उक्ताः पूवऽे ध्यारे शास्त्रा्ां नि्यराः परो नदव्याः।


श्रीमद ् भारिवाक्यान्येि ैरेवाध्यवस्यन्ते॥02॥


क्वनचद ् ग्रन्थाि प्रनक्षपनन्त क्वनचदन्तनरिािनप।

कुराःुय क्वनचच्चव्यत्यासं प्रमादाि क्वनचदन्यर्ा॥03॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 20
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अित्सिा अनप ग्रन्था व्याकुला इनि सवयशाः।
उत्सिााः प्रारशाः सवे कोट्यंशोऽनप ि वियिे॥04॥

ग्रन्थोऽप्येव ं नवलुनळिाः नकम्वर्ो देवदग यमाः।


कलावेव ं व्याकुनलिे नि्यरार प्रचोनदिाः॥05॥


हनर्ा नि्यराि वनि ्
नवजािंस्ति प्रसादिाः।
शास्त्रान्तरान् सञ्जािि वे् दांश्चास्य प्रसादिाः॥06॥

देशदे श ् ा च ैव पृर्नग्वधाि।्
े े िर्ा ग्रन्थाि दृष्ट्व

रर्ा स भगवाि व्यासाः ु
साक्षािारार्ाः प्रभाः॥7॥

जगाद भारिाद्येष ु िर्ा वक्ष्ये िदीक्षरा।


् शास्त्रार्ं भारिार्ायिसारिाः।
सङ्क्षेपाि सवय ु

नि्यराः सवयशास्त्रा्ां भारिं पनरकीनियिम॥08॥


‘भारिं सवयवदे ाश्च िलामारोनपिााः ु
परा।

‘देव ैब्रयह्मादिानदनभाः सवैर ऋनषनभश्च समनन्वि ैाः।

‘व्यासस्य ैवाऽज्ञरा ित्र त्वत्यनरच्यि भारिम॥09॥

ु ।
‘महत्त्वाद ् भारवत्त्वाच्च महाभारिमच्यिे
ु ॥10॥
‘निरुक्तमस्य रो वेद सवयपाप ैाः प्रमच्यिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 21
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘नि्यराः सवयशास्त्रा्ां सदृष्टान्तो नह भारिे।



‘कृ िो नवष्णवशत्वं ्
नह ब्रह्मादिादीिां प्रकानशिम॥11॥

‘रिाः कृ ष्णवशे सवे भीमाद्यााः सम्यगीनरिााः।



ु शोदािेनि चोनदिम॥12॥
‘सवेषां ज्ञािदो नवष्णरय

‘रस्माद ् व्यासात्मिा िेषां भारिे रश ऊनचवाि।्



‘ज्ञािदश्चशकादीिां ्
ब्रह्मादिरुद्रानदरूनप्ाम॥13॥

े ाः शेषाद ् रुद्रादपीनरिाः।
‘ब्रह्मादिाऽनधकश्च देवभ्य

‘नप्ररश्च नवष्णोाः सवेभ्य इनि भीमनिदशयिाि॥14॥

् मारुनिाः।
‘भूभारहानर्ो नवष्णोाः प्रधािाङ्गम नह
‘मागधानदवधादेव दरोधिवधादनप॥15॥

‘रोर एव बलज्येष्ठाः क्षनत्ररेष ु स उत्तमाः।


ु ष ु िद्बक्त्य ैव िचान्यर्ा॥16॥
‘अङ्गं चेद ् नवष्णकारे

‘बलं ि ैसनग यकं िच्चेद ् वरास्त्रादेस्तदन्यर्ा।



‘अन्यावेशनिनमत्तं चेद ् बलमन्यात्मकं नह िि॥17॥

‘देवषे ु बनलिामेव भनक्तज्ञाि े िचान्यर्ा।


‘स एव च नप्ररो नवष्णोिायन्यर्ा ि ु कर्ञ्चि॥18॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 22
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘िस्माद ् रोरो बलज्येष्ठाः स ग्ज्येष्ठ एव च।
‘बलं नह क्षनत्ररे व्यक्तं ज्ञारिे िूलदृनष्टनभाः॥19॥

ु रस्माज्ज्ञारन्ते सूक्ष्मदृनष्टनभाः।
‘ज्ञािादरो ग्ा
ु परे॥20॥
‘िस्माद ् रत्र बलं ित्र नवज्ञािव्या ग्ााः

े वे िचान्येष ु वासदेु वप्रिीपिाः।


‘देवष्व
‘क्षत्रादन्येष्वनप बलं प्रमा्ं रत्र के शवाः॥21॥

‘प्रवृत्तो दष्टनिधि े ज्ञािकारे िदेव च।


‘अन्यत्र ब्राह्मादि्ािां ि ु प्रमा्ं ज्ञािमेव नह।
ु िा॥22॥
‘क्षनत्ररा्ां बलं च ैव सवेषां नवष्णकारय

‘कृ ष्णरामानदरूपेष ु बलकारो जिादयिाः।


‘दत्तव्यासानदरूपेष ु ज्ञािकारयस्तर्ा प्रभाः॥23॥

‘मत्स्यकू मयवराहाश्च नसंहवामिभाग यवााः।


ु च कृ ष्णिैपारिस्तर्ा॥24॥
‘राघवाः कृ ष्णबद्धौ


‘कनपलो दत्तवृषभौ नशंशमारो ु
रुचेाः सिाः।
‘िारार्ो हनराः कृ ष्णस्तापसो मिरेु व च॥25॥

‘मनहदासस्तर्ा हंसाः स्त्रीरोपो हरशीषयवाि।्



‘िर् ैव बडवावक्त्राः कल्की धन्वन्तनराः प्रभाः॥26॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 23
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘इत्याद्यााः के वलो नवष्णिैु षां भेदाः कर्ञ्चि।


ु ैाः सवेबल
‘ि नवशेषो ग् ्
य ज्ञािानदनभाः क्वनचि॥27॥

‘श्रीब्रयह्मादिरुद्रौ शेषश्चवीन्द्रेन्द्रौ काम एव च।



‘कामपत्रोऽनिरुद्धश्चसू य न्द्रो बृहस्मनिाः॥28॥
रश्च

‘धमय एषां िर्ा भाराय दक्षाद्या मिवस्तर्ा।


‘मिपु त्राश्च
ु ऋषरो िारदाः पवयिस्तर्ा॥29॥

‘कश्रपाः सिकाद्याश्च ब्रह्मादिाद्याश्च ैव देविााः।


‘भरिाः काियवीरयश्च वैन्याद्याश्चक्रवनियिाः॥30॥

‘गरश्च लक्ष्म्ाद्याश्च त्ररो रोनहन्िन्दिाः।



ु रौनग्म्ेरश्च ित्पत्रश्चानिरुद्धकाः॥31॥
‘प्रद्यम्नो

‘िराः फल्गिु इत्याद्या नवशेषावेनशिो हरेाः।


‘वानलसाम्बादरवश्च ैव नकनञ्चदावेनशिो हरे’ ॥32॥

‘िस्माद ् बलप्रवृत्तस्य रामकृ ष्णात्मिो हरेाः।


‘अन्तरङ्गं हिूमांश्च भीमस्तत्कारयसाधकौ॥33॥

‘ब्रह्मादिात्मको रिो वाराःु पदं ब्राह्मादिमगाि प् रा।



् एव साः॥34॥
‘वारोरन्यस्य ि ब्राह्मादिं पदं िस्माि स


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 24
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु भक्त्याद्यााः स्त्रीष ु नित्यशाः।


‘रत्र रूपं ित्रग्ा

‘रूपं नह िूलदृष्टीिां दृश्रं व्यक्तं ििो नह िि॥35॥


‘प्रारो वेत्त ं ु ि शक्यन्ते भक्त्याद्यााः स्त्रीष ु रि ििाः।

‘रासां रूपं ग्ास्तासां भक्त्याद्या इनि निश्चराः॥36॥

‘िच्च ि ैसनग यकं रूपं िानत्रंशल्लक्ष् ैरिुय म।्


ु िाःु कर्ञ्चि॥37॥
ु त्र ं ग्हे
‘िालक्ष्ं वपमाय


‘आसरी्ां वरादेस्त ु वपमाय
ु त्र ं भनवष्यनि।

‘ि लक्ष्ान्यिस्तासां ि ैव भनक्ताः कर्ञ्चि॥38॥


‘िस्माद ् रूपग्ोदारा जािकी रुनग्म्ी िर्ा।
‘सत्यभामेत्यानदरूपा श्रीाः सवयपरमा मिा॥39॥

‘ििाः पश्चाद ् द्रौपदी च सवायभ्यो रूपिो वरा।



‘भूभारक्षप्े साक्षादङ्गं भीमवदीनशिाः॥40॥

ु भीमाः पापजिस्य ि।ु


‘हन्ता च वैरहेिश्च
‘द्रौपदी वैरहेिाःु सा िस्माद ् भीमादिन्तरा॥41॥


‘बलदेवस्तिाः पश्चाि ििाः ु
पश्चाच्च फल्गिाः।

‘िरावेशादन्यर्ा ि ु द्रौन्ाः पश्चाि ििोऽपरे
॥42॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 25
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘रामवज्जाम्बवत्याद्यााः षट ् ििो रेविी िर्ा।



ु पश्चाि
‘लक्ष्म्ो हिमि ् भरिवानलिौ।
ििो

‘शत्रघ्नस्त ् ग्रीवाद्यास्तिोऽवरााः॥43॥
ु ििाः पश्चाि स ु

‘रामकारं ि ु र ैाः सम्यक ् स्वरोग्रं ि कृ िं परा।


‘ि ैाः पूनरिं िि कृ् ष्णार बीभत्स्वाद्य ैाः समन्तिाः॥44॥

‘अनधकं र ैाः कृ िं ित्र ि ैरूिं कृ िमत्र िि।्


‘क्ायद्य ैरनधकं र ैस्त ु प्रादभायविरे कृ िम।्
‘नवनवदाद्य ैनहि ि ैाः पश्चाद ् नवप्रिीपं कृ िं हरेाः॥45॥

् षां नि्यराः कृ िाः।


‘प्रादभायविरे ह्यनस्मि सवे
ु ।्
‘ि ैिरोरकृ िं नकनञ्चच्छुभं वा रनदवाऽशभम
‘अन्यत्र पूरिय े क्वानप िस्मादत्रैव नि्यराः॥46॥

‘पश्चात्तित्वाि कृ् ष्णस्य वैशेष्याि ित्र


् नि्यराः।

‘प्रादभायवनममं रस्माद ् गृहीत्वा भारिं कृ िम॥47॥

् ण्डेरसमास्यरा।
‘उक्ता रामकर्ाऽप्यनस्मि माकय
‘िस्माद ् रद ् भारिे िोक्तं िनद्ध ि ैवानस्त कुत्रनचि।्
‘अत्रोक्तं सवयशास्त्रेष ु िनह सम्यगदाहृिम
ु ्
’॥48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 26
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इत्यानद कनर्िं सवं ब्रह्मादिाण्डे हनर्ा स्वरम।्



माकय ण्डेरऽे नप कनर्िं भारिस्य प्रशंसिम॥49॥

‘देविािां रर्ा व्यासो निपदां ब्राह्मादि्ो वराः।



‘आरधािां रर्ा वज्रमोषधीिां रर्ा रवााः।

‘िर् ैव सवयशास्त्रा्ां महाभारिमत्तमम ्
’॥50॥


वारप्रु ोक्ते ऽनप िि प्रोक्तं भारिस्य प्रशंसिम।्
‘कृ ष्णिैपारिं व्यासं नवनद्ध िारार्ं प्रभमु ।्

‘को ह्यन्याः पण्डरीकाक्षान्महाभारिकृ ्
द ् भवेि॥51॥

एवं नह सवयशास्त्रेष ु पृर्क ् पृर्क ् पृर्गदीनरिम


ु ।्
उक्तोऽर् याः सवय एवारं माहात्म्यक्रमपूवक
य ाः॥52॥

भारिेऽनप रर्ा प्रोक्तो नि्यरोऽरं क्रमे्ि।ु


िर्ा प्रदशयनरष्यामस्तिाक्य ैरेव सवयशाः॥53॥

ु रुु ं जगदेकिार्ं भक्तनप्ररं सकललोकिमस्कृ िं च


िारार्ं सरग

त्रैगण्रवनज ु
यिमजं नवभमाद्यमीशं ु
वन्दे भवघ्नममरासरनसद्धवन्द्यम ्
॥54॥


ज्ञािप्रदाः स भगवाि कमलानवनरञ्चशवाय य गिो निनखलाद ् वनरष्टाः।
नदपूवज

भक्त्य ैव िष्यनि हनरप्रव्त्वमेव सवयस्य धमय इनि पूवनय वभागसंस्धाः॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 27
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

य नं वद्ग्ाः
निदोषकाः सृनिनवहीि उदारपू्स ्
ु प्रर्मकृ ि सकलात्मशनक्ताः।
ु रूपस
मोक्ष ैकहेिरस ु रैु श्च मक्तै
ु वन्द्य
य ाः स एक इनिचोक्तमर्ोत्तराधे॥56॥

ु भरत्र
िम्यत्वमक्तम ु ु रमनक्तगग्
रिस्तिोऽस्य मक्तै ु ैश्च नविम्यिोक्ता।
ु नियरमष्य
इत्थं नह सवयग्पू ु नवष्णोाः प्रस्तानविा प्रर्मिाः प्रनिजािि ैव॥57॥

कृ ष्णो रज्ञ ैनरज्यिे सोमपूि ैाः कृ ष्णो वीरैनरज्यिे नवक्रमनभाः।


ु नरज्यिे वीिमोहैाः॥58॥
कृ ष्णो वन्य ैनरज्यिे सम्मृशाि ैाः कृ ष्णो मक्तै

सृष्टा ब्रह्मादिादरो देवा निहिा रेि दािवााः।


िस्म ै देवानददेवार िमस्ते शाङ्गयधानर्े॥59॥


स्रष्टृत्व ं देवािां मनक्तस्रष्ट ु
ृ त्वमच्यिे िान्यि।्

उत्पनत्तदैत्यािामनप रस्माि सनम्मिा ्
नवशेषोऽरम॥60॥

अर् च दैत्यहनिस्तमनस निरा निरिसंनिनिरेव िचान्यर्ा।



ििनवभागकृ ु त्यगा॥61॥
निाः सकलेनष्वरं िनह नवशेषकृ िा सरदै

ु रसञ्चरे
िनमममेव सरास ु ु
हनरकृ िं प्रनवशेषमदीनक्षिमु ।्

प्रनिनवभज्य च भीमसरोधिौ स्वपरपक्षनभदा कनर्िा कर्ा॥62॥

िमो भगविे िस्म ै व्यासारानमििेजसे।



रस्य प्रसादाद ् वक्ष्यानम िारार्कर्ानममाम॥63॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 28
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


वासदेु वस्त ु भगवाि कीनियिोऽत्र सिाििाः।

प्रनिनबम्बनमवाऽदशे रं पश्रन्त्यात्मनि नििम॥64॥

िानस्त िारार्समं ि भूि ं ि भनवष्यनि।



एिेि सत्यवाक्येि सवयर्ायि साधराम्यहम ्
॥65॥

् रस्माद ् व्यासात्मको नवष्णरुदारशनक्ताः।


आद्यन्तरोनरत्यवदि स ु

िस्माि समस्ता हनरसद्ग्ािां
ु नि्ीिरे भारिगा कर् ैषा॥66॥

ु सत्यमदु ् धृत्य भजम


सत्यं सत्यं पिाः ु च्यिे।

् िानस्त ि दैवं के शवाि परम
वेदशास्त्राि परं ् ॥67॥

ु िाः।
आलोढ्याः सवयशास्त्रान् नवचारय च पिाःप ु

इदमेकं सनिष्पिं ध्येरो िारार्ाः सदा॥68॥

ु ।्
ु स्मियव्यो ि जािनचि
स्मियव्याः सििं नवष्णनवय
सवे नवनधनिषेधााः स्यरेु िरोरेव नकङ्करााः॥69॥


को नह िं वेनदि ं ु शक्तो रो ि स्याि िनिधोऽपराः।
् वेद साः स्वरम॥70॥
िनिधश्चापरो िानस्त िस्माि िं ्

को नह िं वेनदि ं ु शक्तो िारार्मिामरम।्



ु ॥71॥
ऋिे सत्यविीसूिोाः कृ ष्णाद ् वा देवकीसिाि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 29
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अप्रमेरोऽनिरोज्यश्च स्वरं कामगमो वशी।


मोदत्येष सदा भूि ैबायलाः क्रीडिकै नरव॥72॥

ु दिाः।
ि प्रमाि ं ु महाबाहुाः शक्योऽरं मधसू
् िस्माद ् नवश्वरूपाि नवद्यिे॥73॥
परमाि परमे

वसदेु वसिो ् ाः।


ु िारं िारं गभेऽवसि प्रभ ु

िारं दशरर्ाज्जािो िचानप जमदनििाः॥74॥

जारिे ि ैव कुत्रानप निरिे कुि एव ि।ु


ु िारं बध्यिे ि ैव के िनचि।्
ि वेध्यो मह्यिे
कुिो दाःखं स्विन्त्रस्य नित्यािन्दैकरूनप्ाः॥75॥

े ाः सवयस्य जगिो हनराः।


ईशिनप नह देवश
कमायन् कुरुिे नित्यं कीिाश इव दबयलाः॥76॥


िाऽत्मािं वेद मग्धोऽरं दाःखी सीिां च माग यिे।

बद्धाः शक्रनजिेत्यानद लीलैषऽसरमोनहिी॥77॥


ु शस्त्रपािेि नभित्वग रुनधरस्रवाः।
मह्यिे
अजािि पृ् च्छनि स्मान्याि िि
् ं ु त्यक्त्वा नदवं गिाः॥78॥


इत्याद्यसरमोहार दशयरामास िाट्यवि।्
े ाः कुहकं िद ् नवदाः सरााः॥79॥
अनवद्यमािमेवश


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 30
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रादभायवा हरेाः सवे ि ैव प्रकृ निदेनहिाः।



निदोषा ग्सम्पू ु
्ाय दशयरन्त्यन्यर् ैव ि॥80॥

दष्टािां मोहिार्ायर सिामनप ि ु कुत्रनचि।्


रर्ारोग्रफलप्राप्त्य ै लीलैषा परमात्मिाः॥81॥

ज्ञािं िेऽहं सनवज्ञािनमदं वक्ष्याम्यशेषिाः।


रज्ज्ञात्वा ि ेह भूरोऽन्यज्ज्ञािव्यमवनशष्यिे॥82॥

अहं कृ त्स्नस्य जगिाः प्रभवाः प्रळरस्तर्ा।



मत्ताः परिरं िान्यि नकनञ्चदनस्त धिञ्जर॥83॥

ु ििमानश्रिम
अवजािनन्त मां मूढा मािषीं ु ।्
मोघाशा मोघकमाय्ो मोघज्ञाि नवचेिसाः।
ु च ैव प्रकृ निं मोहिीं नश्रिााः॥84॥
राक्षसीमासरीं

महात्मािस्त ु मां पार् य दैवीं प्रकृ निमानश्रिााः।



भजन्त्यिन्यमिसो ज्ञात्वा भूिानदमव्यरम॥85॥

ु यरीराि।्
नपिाऽनस लोकस्य चराचरस्य त्वमस्य पूज्यश्च गरुग
ि त्वत्समोऽस्त्यभ्यनधकाः कुिोऽन्यो लोकत्ररेऽप्यप्रनिमप्रभाव॥86॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 31
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


परं भूराः प्रवक्ष्यानम ज्ञािािां ज्ञािमत्तमम।्

रज्ज्ञात्वा मिराः सवे परां नसनद्धनमिो गिााः॥87॥

् दधाम्यहम।्
मम रोनिमयहद ् ब्रह्मादि िनस्मि गभं
सम्भवाः सवयभिू ािां ििो भवनि भारि॥88॥

ु लोके क्षरश्चाक्षर एव च।
िानवमौ परुषौ
क्षराः सवायनि भूिानि कू टिोऽक्षर उच्यिे॥89॥


उत्तमाः परुषस्त्वन्याः ु
परमात्मेत्यदाहृिाः।
रो लोकत्ररमानवश्र नभभत्य यव्यर ईश्वराः॥90॥


रस्माि क्षरमिीिोऽहमक्षरादनप चोत्तमाः।

अिोऽनस्म लोके वेद े च प्रनर्िाः परुषोत्तमाः॥91॥


रो मामेवमसम्मूढो जािानि परुषोत्तमम।्
स सवयनवद ् भजनि मां सवयभावेि भारि॥92॥


इनि गह्यिमं शास्त्रनमदमक्तंु मराऽिघ।
ु बनद्धमाि
एिद ् बध्वा ु ्
स्याि कृ् िकृ त्यश्च भारि॥93॥

िौ भूिसगौ लोके ऽनस्मि दै् व आसरु एव च।


दैवो नवस्तरशाः प्रोक्त आसरंु पार् य मे श्र् ु 94॥
ु ॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 32
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

असत्यमप्रनिष्ठं िे जगदाहुरिीश्वरम।्
् खी॥95॥
ईश्वरोऽहमहं भोगी नसद्धोऽहं बलवाि स ु

मामात्मपरदेहषे ु प्रनिषन्तोऽभ्यसूरकााः।
् सारेष ु िराधमाि।्
िािहं निषिाः क्रूराि सं

नक्षपाम्यजस्रमशभािास ु
ु व रोनिष॥96॥
रीष्वे

ु रोनिमापिा मूढा जन्मनिजन्मनि।


आसरीं

मामप्राप्यैव कौन्तेर ििो रान्त्यधमां गनिम॥97॥

सवयभिू षे ु रेि ैकं भावमव्यरमीक्षिे।



अनवभक्तं नवभक्ते ष ु िज्ज्ञािं नवनद्ध सानत्वकम॥98॥


सवयगह्यिमं भूराः शृ् ु मे परमं वचाः।

इष्टोऽनस मे दृढनमनि ििो वक्ष्यानम िे नहिम॥99॥

मन्मिाभव मभक्तो मद्याजी मां िमस्कुरु।


ै नस सत्यं िे प्रनिजाि े नप्ररोऽनस मे॥100॥
मामेवष्य

पञ्चरात्रस्य कृ त्स्नस्य वक्ता िारार्ाः स्वरम।्


सवेष्विे षे ु राजेन्द्र ज्ञाि ेष्वेिद ् नवनशष्यिे॥101॥

ज्ञाि ेष्वेिषे ु राजेन्द्र साङ्ख्यपाशपिानदष


ु ।ु
रर्ारोगं रर्ान्यारं निष्ठा िारार्ाः पराः॥102॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 33
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रर्ाक्रमपरा िृप।
पञ्चरात्रनवदो मख्या
एकान्तभावोपगिा वासदेु व ं नवशनन्त िे॥103॥

ु ब्रह्मादिििाहो
बहवाः परुषा ु एक एव ि।ु

को ह्यत्र परुषश्रे ् ु महयनि॥104॥
ष्ठस्तं भवाि वक्त
वैशम्पारि उवाच

ु कं कुरुकुलोिह।
ि ैिनदच्छनन्त परुषमे

बहूिां परुषा्ां नह रर् ैका रोनिरुच्यिे।

ु नवश्वमाख्यास्यानम ग्ानधकम
िर्ा िं परुषं ्
॥105॥

आह ब्रह्मादि ैिमेवार्ं महादेवार पृच्छिे।


ु नवराट ्॥106॥
िस्य ैकस्य ममत्वं नह स च ैकाः परुषो

अहं ब्रह्मादिा चाऽद्य ईशाः प्रजािां िस्माज्जािस्त्वं च मत्ताः प्रसूिाः।



मत्तो जगि िावरं जङ्गमं च सवे वेदााः सरहस्याश्च पत्रु ॥107॥


िर् ैव भीमवचिं धमयजं प्रत्यदीनरिम ।्
ब्रह्मादिेशािानदनभाः सवैाः समेि ैरयद्ग्ां
ु शकाः।
िावसारनरि ं ु शक्यो व्याचक्षा् ैश्च सवयदा॥108॥

स एष भगवाि कृ् ष्णो ि ैव के वलमािषाः।


रस्य प्रसादजो ब्रह्मादिा रुद्रश्च क्रोधसम्भवाः॥109॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 34
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वचिं च ैव कृ ष्णस्य ज्येष्ठं कुन्तीसिंु प्रनि।


रुद्रं समानश्रिा देवा रुद्रो ब्रह्मादिा्मानश्रिाः।
ब्रह्मादिा मामानश्रिो नित्यं िाहं नकनञ्चदपानश्रिाः॥110॥

रर्ाऽऽनश्रिानि ज्योिींनष ज्योनिाःश्रेष्ठ ं नदवाकरम।्



एवं मक्तग्ााः सवे वासदेु वमपानश्रिााः॥111॥

भनवष्यत्पवयग ं चानप वचो व्यासस्य सादरम।्


‘वासदेु वस्य मनहमा भारिे नि्यरोनदिाः॥112॥

‘िदर्ायस्त ु कर्ााः सवाय िान्यार्ं वैष्णवं रशाः।



‘िि प्रिीपं ्
ि ु रद ् दृश्रेि िन्मम मिीनषिम॥113॥


‘भाषास्तनत्रनवधास्तत्र मरा वै सम्प्रदनशयिााः।
‘उक्तो रो मनहमा नवष्णोाः स िूक्तो नह समानधिा॥114॥

‘शैवदशयिमालम्भ्य क्वनचच्छैवी कर्ोनदिा।


् सवं
‘समानधभाषरोक्तं रि िि ् ग्राह्यमे व नह॥115॥

‘अनवरुद्धं समाधेस्त ु दशयिोक्तं च गृह्यिे।



‘आद्यन्तरोनवयरुद्धं रद ् दशयि ं िददाहृिम॥116॥


‘दशयिान्तरनसद्धं च गह्यभाषाऽन्यर्ा भवेि।्
‘िस्माद ् नवष्णोनहि मनहमा भारिोक्तो रर्ार् यिाः॥117॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 35
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘िस्याङ्गं प्रर्मं वाराःु प्रादभायवत्ररानन्विाः।


् नििीरो भीम एव च।
ु िाम
‘प्रर्मो हिमाि
‘पू्प्रय ज्ञस्तृिीरस्त ु भगवत्कारयसाधकाः॥118॥

‘त्रेिाद्येष ु रगु ेष्वेष सम्भूिाः के शवाज्ञरा।



‘एकै कशनस्त्रष ु पृर्ग नििीराङ्गं सरस्विी॥119॥

‘शंरूपे ि ु रिेवायरौ श्रीनरत्येव च कीत्य यिे।


‘स ैव च द्रौपदी िाम काळी चन्द्रेनि चोच्यिे॥120॥

‘िृिीराङ्गं हरेाः शेषाः प्रादभायवसमनन्विाः।


‘प्रादभायवा िरश्च ैव लक्ष्म्ो बल एव च॥121॥

ु द्रौन्श्च ित्तिू।
‘रुद्रात्मकत्वाच्छेषस्य शको

‘इन्द्रे िरांशसम्पत्त्यापार्ोऽपीषि िदात्मकाः॥122॥


‘प्रद्यम्नाद्यास्तिो नवष्णोरङ्गभूिााः क्रमे् ि।ु
‘चनरिं वैष्णवािां िद ् नवष्णोद्रेकार कथ्यिे’।

िर्ा भागविेऽप्यक्तंु हिूमिचिं परम॥123॥

‘मत्यायविारनस्त्वह मत्य यनशक्ष्ं रक्षोवधार ैव ि के वलं नवभोाः।



कुिोऽस्य नह स्यू रमिाः स्व आत्मि सीिाकृ िानि व्यसिािीश्वरस्य॥124॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 36
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् देु वाः।
‘ि वैस आत्माऽऽत्मविामधीश्वरो भङ्क्तु े नह दखं भगवाि वास

ु ि लक्ष्म्ं चानप जहानि कनहिनचि॥125॥
‘ि स्त्रीकृ िं कश्मलमश्नवीि

‘रत्पादपङ्कजपरागनिषेवका्ां दाःखानि सवायन् लरं प्ररानन्त।


‘स ब्रह्मादिवन्द्यचर्ो जिमोहिार स्त्रीसनङ्गिानमनि रनिं प्रर्रंश्चकार’॥126॥


‘क्वनचनच्छवं क्वनचदृषीि क्वनचद ्
् देवाि क्वनचिराि।्
‘िमत्यच यरनि स्तौनि वरािर् यरिेऽनपच॥127॥

ु वराि।्
‘नलङ्गं प्रनिष्ठापरनि वृ्ोत्यसरिो
‘सवेश्वराः स्विन्त्रोऽनप सवयशनक्तश्च सवयदा।

‘सवयज्ञोऽनप नवमोहार जिािां परुषोत्तमाः’॥128॥

िस्माद ् रो मनहमा नवष्णोाः सवयशास्त्रोनदिाः स नह।



िान्यनदत्येष शास्त्रा्ां नि्यराः समदाहृिाः।
भारिार् यनस्त्रधा प्रोक्ताः स्वरं भगवि ैव नह॥129॥

् वु िे ह्यास्तीकानद िर्ा परे।


मन्वानद के नचि ब्र
िर्ोपनरचराद्यन्ये भारिं पनरचक्षिे॥130॥


‘सकृ ष्णाि पाण्डवाि ् ह्य रोऽरमर् याः प्रवियिे।
गृ

‘प्रानिलोम्यानदवैनचत्र्याि िमास्तीकं प्रचक्षिे॥131॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 37
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘धमो भक्त्यानददशकाः श्रिानदाः शीलवैिरौ।
‘सब्रह्मादिकास्त ु िे रत्र मन्वानदं िं नवदबधााः॥132॥
यु

‘िारार्स्य िामानि सवायन् वचिानि ि।ु


‘ित्सामथ्यायनभधारीनि िमौपनरचरं नवदाः॥133॥

‘भनक्तज्ञायि ं स वैराग्रं प्रज्ञामेधा धृनिाः निनिाः।


‘रोगाः प्रा्ो बलं च ैव वृकोदर इनि स्मृिाः॥134॥


‘एिद्दशात्मको वारस्तस्माद ् नभमस्तदात्मकाः।
् ैव सरस्विी॥135॥
‘सवयनवद्या द्रौपदी ि ु रस्माि स

‘अज्ञािानदस्वरूपस्त ु कनलदयरोधिाः स्मृिाः।


‘नवपरीिं ि ु रज्ज्ञािं दाःशासि इिीनरिाः॥136॥

‘िानस्तक्यं शकुनििायम सवयदोषात्मकााः परे।


‘धाियराष्ट्रास्वहङ्कारो द्रौ्ी रुद्रात्मको रिाः॥137॥

‘द्रो्ाद्या इनन्द्रराण्रेव पापान्यन्ये ि ु स ैनिकााः।



‘पाण्डवेराश्च पण्रानि ु यरोजकाः॥138॥
िेषां नवष्णनि

ु ।
‘एवमध्यात्मनिष्ठं नह भारिं सवयमच्यिे
‘दनवयज्ञरे मिाः सवैभायरिं ि ु सरैु रनप॥139॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 38
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


‘स्वरं व्यासो नह िद ् वेद ब्रह्मादिा वा िि प्रसादिाः।

‘िर्ाऽनप नवष्णपरिा भारिे सारसङ्ग्रहाः’॥140॥

इत्यानदव्यासवाक्य ैस्त ु नवष्णोत्कषोऽवगम्यिे।


वाय्वादीिां क्रमश्च ैव ििाक्य ैरेव नचन्त्यिे॥141 ॥

् ैव स स्मृिाः।
‘वारनु हि ब्रह्मादििामेनि िस्माि ब्रह्मादि
‘ि ब्रह्मादिसदृशाः कनश्चनच्छवानदष ु कर्ञ्चि’॥142॥

‘ज्ञाि े नवरागे हनरभनक्तभावे धृनिनिनिप्रा्बलेष ु रोगे।


ु च िान्यो हिमत्समािाः
‘बद्धौ ु ्
ु कदानचि
पमाि ् कश्चि ैव’॥143॥
क्वच

‘बनळत्था िद ् वपषेु धानर दशयिं देवस्य भग याः सहसो रिो जनि।



‘रदीमपह्वरिे ्
साधिे मनिर ऋिस्य ु
धेि अिरन्त सस्रिाः॥144॥

‘पृक्षो वपाःु नपिमाि ्


ु नित्य आ शरे नििीरमा सिनशवास ु मािृष।ु
‘िृिीरमस्य वृषभस्य दोहसे दशप्रमनिं जिरन्त रोष्ाः॥145॥


‘निरयदीं बद्नान्मनहषस्य वप यस ईशािासाः शवसा क्रन्त सूरराः।
‘रदीमि ु प्रनदवो मध्व आधवे गहा
ु सन्तं मािनरश्वा मर्ारनि॥146॥

् ाःु परमािीरिे पराय पृक्षधो


‘प्र रि नपि ु वीरुधो दंस ु रोहनि।

‘उभा रदस्य जिषंु रनदन्वि आनदद ् रनवष्ठो अभवद ् घृ्ा शनचाः’॥147॥



आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 39
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ष्ठो ज्योनिाःश्रेष्ठो नदवाकराः।


अश्वमेधाः क्रिश्रे
ब्राह्मादि्ो निपदां श्रेष्ठो देवश्रेष्ठस्त ु मारुिाः॥148॥

बलनमन्द्रस्य नगनरशो नगनरशस्य बलं मरुि।्


य मन्यिाः ॥149॥
बलं िस्य हनराः साक्षाि हरेबल

वारभु ीमो भीमिादो महौजााः सवेषां च प्रान्िां प्रा्भूिाः।


अिावृनत्तदेनहिां देहपािे िस्माद ् वारदु वे देवो नवनशष्टाः॥150॥


ित्त्वज्ञाि े नवष्णभक्तौ ध ैरे ि ैरे पराक्रमे।
वेग े च लाघवे च ैव प्रलापस्य च वज यि े॥151॥

भीमसेिसमो िानस्त सेिरोरुभरोरनप।


पानडडत्येच पटुत्व े च शूरत्वे च बलेऽनप च॥152॥

िर्ा रनु दनष्ठरे्ानप भीमं प्रनि समीनरिम।्


ु ।्
धमयश्चार् यश्च कामश्च मोक्षश्च ैव रशो ध्रवम
त्वय्यारत्तनमदं सवं सवयलोकस्य भारि॥153॥

नवराटपवयग ं चानप वचो दरोधिस्य नह।


ु कृ नििां ित्त्वनि्यरे
वीरा्ां शास्त्रनवधषां
सत्त्वे बाहुबले ध ैरे प्रा्े शारीरसम्भवे॥154॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 40
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

साम्प्रिं मािषेु लोके सदैत्यिरराक्षसे।


चत्वाराः प्रान्िां श्रेष्ठााः सम्पू् यबलपौरुषााः॥155॥

भीमश्च बलभद्रश्च मद्रराजश्च वीरयवाि।्


ु श्र
चिर्ु याः कीचकस्तेषां पञ्चमं िािश ु माः।

अन्योन्यािन्तरबलााः क्रमादेव प्रकीनियिााः॥156॥

वचिं वासदेु वस्य िर्ोद्योगगिं परम।्



रि नकञ्चाऽत्मनि कल्या्ं सम्भावरनस पाण्डव।

सहस्रग्मप्ये ्
िि त्वनर ्
सम्भावराम्यहम॥157॥

रादृशे च कुले जािाः सवयराजानभपूनजिे।


रादृशानि च कमायन् भीम त्वमनस िादृशाः॥158॥

अनस्मि र् द्ध
ु े भीमसेि त्वनर भाराः समानहिाः।

धूरजियु ेि वोढव्या वोढव्या इिरो जिाः।


ु ब्रह्मादिाण्डे ब्रह्मादि्ा िारदार च॥159॥
उक्तं परा्े


‘रस्यााः प्रसादाि परमं ु नगनरशाः सरेु न्द्राः।
नवदनन्त ‘शेषाः सप्ो
‘मािा च र ैषां प्रर्म ैव भारिी ‘सा द्रौपदी िाम बभूव भूमौ॥160॥

ु नगनरशं सरेु न्द्रम।्


‘रा मारुिाद ् गभयमधत्त पूवं ‘शेष ं सप्ं
‘चिमु ख
यु ाभांश्चिराः ् द्रौपदी िाम बभूव भूमौ’॥161॥
ु कुमाराि ‘सा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 41
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रस्यानधको बले िानस्त भीमसेिमृि े क्वनचि।्


ि नवज्ञाि े िच ज्ञाि एष रामाः स लाङ्गली॥162॥

रस्य ि प्रनिरोद्धाऽनस्त भीममेकमृि े क्वनचि।्


अनन्वष्यानप नत्रलोके ष ु स एष मसलार
ु ु
धाः॥163॥

िर्ा रनु दनष्ठरे् ैव भीमार समदीनरिम


ु ।्

अिज्ञािो ्
रौनह्ेराि त्वरा च ैवापरानजि।
सवयनवद्यास ु बीभत्साःु कृ ष्णेि च महात्मिा॥164॥

अन्वेष रौनह्ेर ं च त्वां च भीमापरानजिम।्



वीरे शौरेऽनपवा िान्यस्तृिीराः फल्गिादृिे॥165॥

िर् ैव द्रौपदीवाक्यं वासदेु व ं प्रिीनरिम।्


् ं ु शक्यिे ि ैव गानण्डवम।्
अनधज्यमनप रि कि
अन्यत्र भीमपार्ायभ्यां भविश्च जिादयि॥166॥

िर् ैवान्यत्र वचिं कृ ष्णिैपारि ेनरिम।्


ु लोके वासदेु वादिन्तरौ।
िावेव परुषौ
भीमस्त ु प्रर्मस्तत्र नििीरो द्रौन्रेव च॥167॥

ु नदव्ये ध्वजो वािरलक्ष्ाः


अक्षरानवषधी
ु श्रेष्ठ ं िेि द्रौ्ेवरय ोऽजिाः॥168॥
गाण्डीवं धिषां यु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 42
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इत्याद्यिन्तवाक्यानि सन्त्येवार्े नववनक्षिे।


कानिनचद ् दनशयिान्यत्र नदङ ् मात्रप्रनिपत्तरे॥169॥


िस्मादक्तक्रमे् ैव परुषोत्तमिा हरेाः।

अिौपचानरकी नसद्धा ब्रह्मादििा च नवनि्यराि॥170॥


पू्प्रय ज्ञकृ िेरं सङ्क्षेपादद्धृनिाः सवाक्यािाम।्
य नि्यरार ैव॥171॥
श्रीमभारिगािां नवष्णोाः पू्त्व

स प्रीरिां परिमाः परमादिन्ताः सन्तारकाः सििसंसनृ िदस्तरा्ायि ्


ु नह पार्ायाः स्वाराज्यमापरुभरत्र
रत्पादपद्ममकरन्दजषो ु सदा नविोदाि॥् 172॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे वाक्योद्धारो िाम


नििीरोऽध्याराः॥

[ आनदिााः श्लोकााः 309 ]


[ सगायिसगय- लर - प्रादभायवनि्यराः ]


ओ॥जरत्यजोऽखण्डग ु
्ोरुमण्डलाः सदोनदिो ज्ञािमरीनचमाली।
स्वभक्तहादोच्चिमोनिहन्ता व्यासाविारो हनररात्मभास्कराः॥01॥


जरत्यजोऽक्षी्सखात्मनबम्बाः स्वैश्वरयकानन्तप्रििाः सदोनदिाः।
स्वभक्तसन्तापदनरष्टहन्ता रामाविारो हनररीशचन्द्रमााः॥02॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 43
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जरत्यसङ्ख्योरुबलाम्बपूु रो ग्ोच्चरत्नाकर
ु आत्मवैभवाः।
सदा सदात्मज्ञिदीनभराप्याः कृ ष्णाविारो हनररेकसागराः॥03॥

िारार्ं िमस्कृ त्य िरं च ैव िरोत्तमम।्



देवीं सरस्विीं व्यासं ििो जरमदीररे
॥04॥

‘जरो िामेनिहासोरं कृ ष्णिैपारि ेनरिाः।


‘वारिु यरोत्तमो िाम देवीनि श्रीरुदीनरिा॥05॥

‘िारार्ो व्यास इनि वाच्यवक्तृस्वरूपकाः।


ु साधके शो िरोत्तमाः॥06॥
‘एकाः स भगवािक्ताः

‘उपसाधको िरश्चोक्तो देवी भाग्रानत्मका िृ्ाम।्


‘सरस्विी वाक्यरूपा िस्मािम्या नह िेऽनखलााः।
ु नह भारिे’॥07॥
‘कृ ष्णौ सत्या भीमपार्ौ कृ ष्णेत्यक्ता


सवयस्य नि्यरसवाक्यसमद्धु ृिी ि ु स्वध्याररोहयनरपदस्मर्ेि कृ त्वा।

आिन्दिीर् यवरिामविी िृिीरा भौमी ििमयरुि आह कर्ााः परस्य॥08॥

् एको मारां नश्ररं सृनष्टनवनधत्सराऽऽर।


ु भगवाि स
व्यूढश्चिधाय
् षु वेु च साऽिाः॥09॥
े स वासदेु विाम्ना नवनरञ्चम स
रूपे् पूव्

सङ्कषय्ाच्छानप जराििूजो बभूव साक्षाद ् बलसंनवदात्मा।


वाररु य एवार् नवनरञ्चिामा भनवष्यआद्यो ि परस्तिो नह॥10॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 44
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सूत्र ं स वाराःु परुषो


ु नवनरञ्चाः प्रद्यम्निश्चार्
ु कृ िौ नस्त्ररौ िे।
ु मळे ित्र पूवाय प्रधािसङ्ज्ज्ञा प्रकृ निज यनित्री॥11॥
प्रजज्ञिरय

ं ु ैव च सूत्रिाम्ना।
श्रद्धा नििीराऽर् िरोश्च रोगो बभूव पस
ु श्च िरोाः सहैव॥12॥
हरेनि यरोगादर् सम्प्रसूिौ शेषाः सप्य

ु आसीि।्
शेषस्तरोरेव नह जीविामा कालात्मकाः सोऽर् सप्य
िौ वाहिं शरिं च ैव नवष्णोाः काला जराद्याश्च ििाः प्रसूिााः॥13॥

काला जराद्या अनप नवष्णपाष ्


ु यदा रस्मादण्डाि परिाः सम्प्रसूिााः।
ु खेि िल्याः॥14॥
िीचााः सरेु भ्यस्ति एव िेऽनखला नवष्वक्सेिो वारजाः ु

् िीराि प् िरे
व्यूहाि िृ ्
ु व नवष्णोदेवांश्चिवयु ्गय िाि समस्ताि।्

सङ्गृह्य बीजात्मिराऽनिरुद्धो न्यधत्त शान्त्यां नत्रग्ानत्मकाराम ्
॥15॥

ु नरञ्चाः िूलात्मि ैवाजनि वाक ् च देवी।


ििो महत्तत्त्वििनवय
िस्यामहङ्कारिि ं ु स रुद्रं ससज य बनद्धं ्
ु च िदध यदेहाम॥16॥

ु मारां
बद्ध्याम ु स नशवनस्तरूपो मिष्च वैकानरकदेवसङ्ाि।्

दशेनन्द्रराण्रेव च ि ैजसानि क्रमे् खादीि नवषर ्
ैश्च साध यम॥17॥

ं ु ाः प्रकृ त्यां च पिनवय


पस ्
ु नरञ्चाि नशवोऽर् िस्मादनखलााः सरेु शााः।
जािााः सशक्रााः पिरे ्
ु व सूत्राि श्रद्धा ु
सिािाप ु
सरप्रवीराि।्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 45
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रज्ञग्ाश्च जािााः॥18॥
शेष ं नशवं चेन्द्रमर्ेन्द्रिश्च सवे सरा

ु मारा नत्रनवधा बभूव सत्त्वानदरूप ैरर् वासदेु वाि।्


पिश्च
् नवष्णिाम
सत्त्वानत्मकारां स बभूव िस्माि स ु ैव निरन्तरोऽनप।

रजस्तिौ च ैव नवनरञ्च आसीि िमस्तिौ ्
शवय इनि त्ररोऽस्माि॥19॥

ु ष्टावशक्नुवन्तो हनरमेत्य िष्टु वु ाःु ।


एिे नह देवााः पिरण्डसृ

त्वं िो जगनच्चत्रनवनचत्रसग यनिस्सीमशनक्ताः कुरु सनिके िम॥20॥

ु ैाः परुषोत्तमोऽसौ
इनि स्तिस्त ु ु
स नवष्णिामा नश्ररमाप सृष्टरे।
ु स ैवाण्डमधोक्षजस्य शष्मं
सषाव ु ॥21॥
ु नहरण्रात्मकमम्बमध्ये


िनस्मि प्रनवष्टा ु
हनर् ैव साधं सवे सरास्तस्य बभूव िाभेाः।
ु मध्ये पिनवय
लोकात्मकं पद्मममष्य ु नरञ्चोऽजनि सद्ग्ात्मा॥21॥

िस्माि प् िाः
ु सवयसरााः
ु प्रसूिास्ते जािमािा अनप नि्यरार।

निस्सृत्य कारादि पद्मरोि ेाः सम्प्रानवशि क्रमशो मारुिान्तााः॥23॥


पपाि वारोग यमिाच्छरीरं िस्य ैव चाऽवेशि उनत्थिं पिाः।
् एको नवबधप्रधाि
िस्माि स ु इत्यानश्रिा देवग्ास्तमेव।
हरेनवयनरञ्चस्य च मध्यसंनििेाः िदन्यदेवानधपनिाः स मारुिाः॥24॥


ििो नवनरञ्चो भविानि सि ससिकान्याश ु चकार सोऽब्जाि।्
ु वैकानरकाद्यााः सनशवा बभूवाःु ॥25॥
िस्माच्च देवा ऋषराः पिश्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 46
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रुमा मिोजौ सह शक्रकामौ।


अग्रे नशवोऽहम्भव एव बद्धे
ु िदयु क्ष उिानिरुद्धाः सहैव पश्चान्मिसाः प्रसूिााः॥26॥
गरुमय

ु निभ्यां
चक्षाःश्र ु ्
स्पर शाि ् व रनवाः शशी धमय इमे प्रसूिााः।
सहै
नजह्वाभवो वानरपनिि यसोश्च िासत्यदस्रौ क्रमशाः प्रसूिााः॥27॥

ु देवाश्च सवे क्रमशाः प्रसूिााः।


ििाः सिाद्याश्च मरीनचमख्या

ििोऽसराद्या ऋषरो मिष्या ्
ु जगद ् नवनचत्रं च नवनरञ्चिोऽभूि॥28॥

उक्तक्रमाि पू् वभ
य वस्त ु रोराः श्रेष्ठाः सस ह्यासरकािृ
ु ि े च।
य ु पश्चाि प् िरे
पूवस्त ु व जािो िाश्रेष्ठिामेनि कर्नञ्चदस्य।

ग्ास्त ् मािृदोषाि स्वकमय
ु कालाि नपिृ ् िो वाऽनभभवं प्ररानन्त॥29॥


लरो भवेद ् व्यिु क्रमिो नह िेषां ििो हनराः प्रळरे श्रीसहाराः।

शेि े निजािन्दममन्दसान्द्रसन्दोहमेकोऽिभवििन्ताः॥30॥


अिन्तशीषायस्यकरोरुपादाः सोऽिन्तमूनियाः स्वग्ाििन्ताि।्

अिन्तशनक्ताः पनरपू्भय ोगो भञ्जिजस्रं निजरूप आस्ते॥31॥


ु सृजिे सवयमिे दिाद्यिन्तो नह जगि प्रवाहाः।
एवं पिाः
नित्याश्च जीवााः प्रकृ निश्च नित्या कालश्च नित्याः नकम ु देवदेवाः॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 47
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रर्ा समद्राि ्
ु सनरिाः ु व प्रनवशनन्त शश्वि।्
प्रजािााः पिस्तमे

एवं हरेनि यत्यजगि प्रवाहस्तमे ्
व चासौ प्रनवशत्यजस्रम॥33॥


एवं नवदरे परमामिन्तामजस्य शनक्तं परुषोत्तमस्य।

िस्य प्रसादादर् दग्धदोषास्तमाप्नवन्त्याश ्
ु परं सरेु शम॥34॥

देवानिमाि म् क्तसमस्तदोषाि
ु ्
स्वसनिधाि े नवनिवेश्र देवाः।
ु ु े ॥35॥
स्तत्तद्ग्ाि ेव पदे निरङ्क्त
पिस्तदन्यािनधकाररोग्रां

ु नदत्याम।्
ु मारीचि एव देवा जािा अनदत्यामसराश्च
पिश्च

गावो मृगााः पक्ष्यरगानदसत्त्वा दाक्षार्ीष्वेव समस्तशोऽनप॥36॥

ििाः स मिामलरो लरोदधौ महीं नवलोक्याऽश ु हनरवयराहाः।


भूत्वा नवनरञ्चार् य इमां सशैलामदु ् धृत्य वारामपनर ्
ु न्यधाि निरम ्
॥37॥


अर्ाब्जिाभप्रनिहारपालौ शापाि नत्रशो भूनमिळे ऽनभजािौ।

नदत्यां नहरण्रावर् राक्षसौ च प ैिृष्वसेरौ च हरेाः परस्ताि॥38॥

ु रोऽवरजाः सरार्े
हिो नहरण्राक्ष उदारनवक्रमो नदिेाः सिो ु ।

धात्राऽनर् यिेि ैव वराहरूनप्ा धरोद्धृिौ पूवहय िोऽब्जजोभवाः॥39॥

यु िो नवनिाःसृिाि वे् दाि हरास्यो


अर्ो नवधािमु ख ् जगृहऽे सरेु न्द्राः।
निहत्य िं मत्स्यवपज यु मि ं ु मिींस्तां
ु गोप ु ु
श्च ददौ नवधािाः॥40॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 48
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मन्वन्तरप्रळरे मत्स्यरूपो नवद्यामदान्मिवे देवदेवाः।



वैवस्विारोत्तमसंनवदात्मा नवष्णोाः स्वरूपप्रनिपनत्तरूपाम॥41॥


अर्ो नदिेज्यष्ठे सिेु ि शश्वि प्रपीनडिा ् रेु शााः।
ब्रह्मादिवराि स

हनरं नवनरञ्चेि सहोपजग्मदौरात्म्यमस्यानप ु ै॥42॥
शशंसरस्म

ु स्त ैहयनररुग्रवीरो िृनसंहरोपे् स आनवरासीि।्


अनभष्टि

ु िस्य दत्वाऽभरं देवग्ाििोषरि॥43॥
हत्वानहरण्रं च सिार

ु रा्ाम
सरास ु ु नवमथ्निां दधार पृष्ठिे नगनरं स मन्दरम।्
दनधं
वरप्रदािादपरैरधारं हरस्य कू मो बृहदण्डवोढा॥44॥

वरादजेरत्वमवाप दैत्यराट ् चिमु ख


यु स्य ैव बनलरयदा िदा।

ु महािजोऽप्यब्जभवानदसंस्तिाः॥45॥
अजारिेन्द्रावरजोऽनदिेाः सिो

् पदे।
ु भिृ ोऽध्वरं जगाम गां सिमरि पदे
स वामिात्माऽसरभू
जहार चास्माच्छलिनस्त्रनवष्टपंनत्रनभाः क्रम ैस्तच्च ददौ निजाग्रजे॥46॥

ु नह रानचिो बलेाः कृ िे के शव आह रद ् वचाः।


नपिामहेिास्य परा

िाराञ्च राऽहं प्रनिहनन्म िं बनलं शभािि ेत्येव ििोऽभ्यराचि॥47॥

बभूनवरे चन्द्रललामिो वराि प् रा


ु ह्यजेरा असरा
ु धरािळे ।
ु परो
ि ैरनदििा वासविारकााः सरााः ु निधाराब्जजमस्तवि ्
ु हनरम ्
॥48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 49
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु निजौ नहरण्रकौ।
नवनरञ्चसृष्ट ैनि यिरामवध्यौ वराद ् नवधािनदि

िर्ा हरग्रीव उदारनवक्रमस्त्वरा हिा ब्रह्मादिपरािि ेि॥49॥

स चासराि ्
ु रुद्रवरादवध्यानिमाि ्
समस्त ैरनप देवदेव।

निस्सीमशक्त्य ैव निहत्य सवायि हृदम्ब ्
ु िो निवसार् शश्वि॥50॥
जे

ु ि्
इत्यादरोक्तनस्त्रदशैरजेराः स शाङ्गयधन्वाऽर् भृगिहोऽभू
ु गमग्रं
रामो निहत्यासरपू ु िदाििानदनवयदधेऽसृज ैव॥51॥


ििाः पलस्त्यस्य कुले प्रसूिौ िावानददैत्यौ जगदेकशत्रू।
ु हरेाः सरैु रज ैरौ च वराद ् नवधािाः॥52॥
परैरवध्यौ वरिाः परा ु

सवैरजेराः स च कुम्भक्याः परािि


ु े जन्मनि धािरेु व।
् नत्रदशािबाधिाम॥53॥
वरािरादीिृि एव राव्स्तदाििाि िौ ्


िदाऽब्जजं शूनलिमेव चाग्रिो निधार देवााः परुहूिपू
वकय ााः।
ु भोनगपभोगशानरिंसमेत्य रोग्रां स्तनिमभ्यरोजरि
परोम्बधौ ु ्
॥54॥

त्वमेक ईशाः परमाः स्विन्त्राः त्वमानदरन्तो जगिो निरोक्ता।



त्वदाज्ञर ैवानखलमम्बजोभवा नविेनिरेऽग्र्याश्चरमाश्च रेऽन्ये॥55॥


मिष्यमािाि ्
नत्रशिं ु
सषनष्टकं नदवौकसामेकमशनन्त वत्सरम।्
ु द ं त्रेिानदनभाः पादश एव हीि ैाः॥56॥
निषट्सहस्र ैरनप ि ैश्चिरय


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 50
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु निशा च िन्मािनमिं शरच्छिम।्


सहस्रवृत्त ं िदहाः स्वरम्भवो

त्वदाज्ञरा स्वाििभूु र भोगािपु ैनि सोऽनपत्वनरिस्त्वदनन्तकम॥57॥

ु क्यपटाद
त्वरा परा ु ् नवनिनमयिौ महासरौ ु टभाख्यौ।
ु िौ मधगकै

प्रभञ्जिावेशवशाि िवाऽज्ञरा ्
बलोद्धिावाश ु जले व्यवध यिाम॥58॥


त्वदाज्ञरा ब्रह्मादिवरादवध्यौ नचक्रीनडषासम्भवरा मखोद्गिाि।्
ु वेदग्ािहाष यिां िदाऽभवस्त्वं हरशीष य ईश्वराः॥59॥
स्वरम्भवो


आहृत्य वेदािनखलाि प्रदार स्वरम्भवेु िौ च जघन्थ दस्यू।

निष्पीड्य िावूरुिळे कराभ्यां िन्मेदस ैवाऽश ु चकर् य मेनदिीम॥60॥


एवं सरा्ां ु
च निसग यजं बलं िर्ाऽसरा्ां वरदािसम्भवम।्

वशे िवैिद ् िरमप्यिो वरं निवेदरामाः नपिरेु व िेऽनखलम॥61॥

इमौ च रक्षोनधपिी वरोद्धिौ जनह स्ववीरे् िृष ु प्रभूिाः।


इिीनरिे ि ैरनखलैाः सरेु श्वरैबभय वू रामो जगिीपनिाः प्रभाः॥62॥


स कश्रपस्यानदनिगभयजन्मिो नववस्विस्तन्तभवस्य भूभिृ ाः।

गृहे दशस्यन्दििानमिोऽभूि कौसल्यकािानम्न िदनर् यि ेष्टाः॥63॥

िदाज्ञरा देवग्ा बभूनवरे परैु व पश्चादनप िस्य भूम्नाः।


निषेव्ारोरुग्स्य वािरेष्वर्ो िरेष्ववे च पनश्चमोभवााः॥64॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 51
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स देविािां प्रर्मो ग्ानधको ्
ु प्रभञ्जिाः।
बभूव िाम्ना हिमाि
ु व वाली स्विाः एव वासवाः॥65॥
स्वसम्भवाः के सनर्ो गृहे प्रभभयभू

् नष्ठिेजसा रिु ो रनवाः स्वात्मि एव जाम्बवाि।्


ु आसीि परमे
सग्रीव

र एव पूवं परमेनष्ठवक्षसस्त्वगभवो ्
धमय इहाऽस्यिोऽभवि॥66॥

र एव सूरायि प् िरे
ु व संज्ञरा िाम्ना रमो दनक्ष्नदक्प आसीि।्

स जाम्बवाि दै् विकारयदनशयिा परैु व सृष्टो मखिाः


ु ु
स्वरम्भवा॥67॥


ब्रह्मादिोभवाः सोम उिास्यसूिोरत्रेरभूि सोऽङ्गद एव जािाः।
बृहस्पनिस्तार उिो शची च शक्रस्य भारैव बभूव िारा॥68॥


बृहस्पनिब्रयह्मादिसिोऽनप पूवं सहैव शच्या मिसोऽनभजािाः।

ब्रह्मादिोभवस्यानङ्गरसाः सिोऽभू ु
न्मारीचजस्य ैव शची पलोम्नाः॥69॥


स एव शच्च्या सह वािरोऽभूि स्वसम्भवो ु हय स्पनिाः।
देवगरुबृ
् षे्ो
अभूि स ु वरु्ोऽनश्विौ च बभूविस्तौ
ु नवनवदश्च म ैन्दाः॥70॥

ु व सूरायद ् बभूविस्तत्र
ब्रह्मादिोभवौ िौ पिरे ु किीरसस्त।ु
आवेश ऐन्द्रो वरदाििोऽभूि ििो ्
् बलीराि नवनवदो ्
नह म ैन्दाि॥71॥


िीलोऽनिरासीि कमलोभवोत्थाः ु श्रीरम्ाद ् रमाराम।्
कामाः पिाः

प्रद्यम्निामऽभवदे ् स्कन्दिामाप स चक्रिां च॥72॥
वमीशाि स


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 52
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पूवं हरेश्चक्रमभूनद्ध दगाय िमाः नििा श्रीनरनि रां वदनन्त।


सत्त्वानत्मका शङ्खमर्ो रजिा भूिायनमका पद्ममभूद्धरेनहि॥73॥

गदा ि ु वारबु ल
य संनवदात्मा शाङ्गयश्च नवद्येनि रम ैव खड्गाः।

दगायनत्मका स ैव च चमयिाम्नी पञ्चात्मको मारुि एव बा्ााः॥74॥


एवं नििेष्ववे परािि ेष ु वराद ् रर्ाङ्गत्वमवाप कामाः।

ित्सूििामाप च सोऽनिरुद्धो ब्रह्मादिोभवाः शङ्खििाःु पमात्मा॥75॥

िावेव जािौ भरिश्च िाम्ना शत्रघ्नु इत्येव च रामिोऽि।ु



पूवं सनमत्राििरश्च ु
शेषाः स लक्ष्म्ो िाम रघूत्तमादि॥76॥

कौसल्यकापत्रु उरुक्रमोऽसावेकस्तर् ैको भरिस्य मािाः।




उभौ सनमत्राििरौ ु
िृपस्य चत्वार एिे ह्यमरोत्तमााः सिााः॥77॥

् ु िेष ु नवष्णाः।
सङ्कष य्ाद्य ैनस्त्रनभरेव रूप ैरानवष्ट आसीि नत्रष ु

इन्द्रोऽङ्गदे च ैव ििोऽङ्गदो नह बली नििान्तं स बभूव शश्वि॥78॥

रेऽन्ये च भूपााः कृ िवीरयजाद्या बलानधकााः सनन्त सहस्रशोऽनप।


ु धमयप्रधािाश्च ग्प्रधािााः॥79॥
सवे हरेाः सनिनधभावरक्ता ु

स्वरं रमा सीरि एव जािा सीिेनि रामार् यमिूपमा रा।



नवदेहराजस्य नह रज्ञभूमौ सिेु नि िस्य ैव ििस्त ु साऽभूि॥80॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 53
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इत्यानदकिोनत्थि एष सगो मरा समस्तागमनि्यरात्मकाः।


ु याः कनर्िोऽत्र पूवो रोरो ग्
सहािसग ु ैनि यत्यमसौ वरो नह॥81॥

ु परा्े
पाश्चात्यकिेष्वनप सग यभेदााः श्रिौ ु ष्वनपचान्यर्ोक्तााः।

िोत्कषयहेिाःु प्रर्मत्वमेष ु नवशेषवाक्य ैरवगम्यमेिि॥82॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे सगायिसगयलरप्रादभाय


ु वनि् यरो

िाम िृिीरोऽध्याराः॥

[ आनदिाः श्लोकााः - 391 ]

[ रामाविारे अरोध्याप्रवेशाः ]


ओ॥अर्ाभ्यवधं ु कुमारा िृपस्य गेहे परुषोत्तमाद्यााः।
श्चिरााः ु

नित्यप्रवृद्धस्य च िस्य वृनद्धरपेक्ष्य लोकस्य नह मन्ददृनष्टम॥01॥

ु कुमाराि ् नपिा मदंु सन्तिमाप चोच्चम।्


निरीक्ष्यनित्यं चिराः

नवशेषिो राममखेन्दुनबम्बमवे ्
क्ष्य राजा कृ िकृ त्य आसीि॥02॥

ु वैषनरकाश्च सवे।
िन्मािराः पौरजिा अमात्या अन्ताःपरा
ु स ं स्वािन्दिृिा इव सम्बभूवाःु ॥03॥
अवेक्षमा्ााः परमं पमां


ििाः सवंु श े शनशिाः प्रसूिो गाधीनि शक्रस्तिजोऽस्य चाऽसीि।्
वरे् नवप्रत्वमवाप रोऽसौ नवश्वस्य नमत्रं स इहाऽजगाम॥04॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 54
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िेिानर् यिो रज्ञानररक्षर ैव कृ च्छ्रे ् नपत्राऽस्य भराद ् नवसृष्टाः।


जगाम रामाः सह लक्ष्म्ेि नसद्धाश्रमं नसद्धजिानभवन्द्याः॥05॥


अिग्रहार्ं ु
स ऋषेरवाप सलक्ष्म्ोऽस्त्रं मनििो नह के वलम।्
ु सरेु शास्तमस्त्ररूपााः प्रकटााः समेत्य॥06॥
ववनन्दरे ब्रह्मादिमखााः

अर्ो जघािाऽश ु शरे् िाटकां वराद ् नवधािस्तदिन्यवध्याम


ु ।्
ररक्ष रज्ञंच मिु ेनि यहत्य सबाहुमीशािनगरा
ु ्
नवमृत्यमु ॥07॥

शरे् मारीचमर्ा्यवेऽनक्षपद ् वचो नवनरञ्चस्य ि ु मािरािाः।



अवध्यिा िेि नह िस्य दत्ता जघाि चान्याि रजिीचरािर्॥08॥


े सिास्वरम्बरो
िदा नवदेहि नवघोनषिो नदक्ष ु नवनदक्ष ु सवयशाः।

ु रारी
निधारय िद ् गानधसिाि ु रािाः॥09॥
ररौ नवदेहाििजाि ु

अर्ो अहल्यां पनििाऽनभशिां प्रधष य्ानदन्द्रकृ िानच्छलीकृ िाम।्



स्वदशयिान्मािषिाम ु सरोजरामास
पेिां ु स गौिमेि॥10॥

ु ।्
ु च नत्रदशेष्विल्यम
बलं स्वभक्ते रनधकं प्रकाशरििग्रहं
अिन्यभक्तां च सरेु शकाङ्क्षरा नवधार िारीं प्रररौ िराऽनच यिाः॥11॥

श्रामावदािे जगदेकसारे स्विन्तचन्द्रानधककानन्तकान्ते।


ु कामक
सहािजे यु बा्पा्ौ परीं ु दहे जााः॥12॥
ु प्रनवष्टे ििु षु नवय


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 55
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पपनि ्
ु यिान्तम सरसानक्षभृ ु
ङ्गवै रय ाििाब्जं परुषोत्तमस्य।

नवदेहिारीिरवरयसङ्ा रर्ा महापूरुनषकास्तदनिम॥13॥

िर्ा नवदेहाः प्रनिलभ्य रामं सहस्रि ेत्रावरजं गनवष्ठम।्



ु िमृनषं च साक्षाज्ज्वलिप्रकाशम॥14॥
समच यरामास सहािजं


मेि े च जामािरमात्मकन्या ग्ोनचिं रूपिवावािारम।्
उवाच चास्म ै ऋनषरुग्रिेजााः कुरुष्व जामािरमेिमानश्वनि॥15॥

स आह च ैिं परमं वचस्ते करोनम िात्रानस्त नवचार्ा मे।


ु मेऽर्ानप रर्ा प्रनिज्ञा सिाप्रदािार
शृ्ष्व ु ु
कृ िा परस्ताि ्
॥16॥


िपो मरा ची्यममापिे ु वरारधु ावानिधृििे चेिसा।
ाः परा

स मे ददौ नदव्यनमदं धिस्तदा ्
कर्ञ्चिाचाल्यमृि े नपिानकिम॥17॥


ि देवदैत्योरगदेवगारका अलं धिश्चालनरि ं ु सवासवााः।
कुिो िरास्तिरिो नह नकङ्करा सहािस ैवात्र कृ षनन्त कृ च्छ्रिाः॥18॥


अधारयमिे द ् धिराप्य शङ्करादहं िृ्ां वीरयपरीक्ष्े धृिाः।

ु यमेिां चकर प्रनिज्ञां ददानम कन्यां र इदं नह पूररेि॥19॥
सिार्

ु दािवरक्षराक्षसााः।
इिीनरिां मे नगरमभ्यवेत्य नदिेाः सिा
समेत्य भूपाश्च समीपमाश ु प्रगृह्य िच्चालनरि ं ु ि शेकुाः॥20॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 56
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

संनस्विगात्रााः पनरवृत्ति ेत्रा दशाििाद्यााः पनििा नवमूनछयिााः।


िर्ाऽनप मां धष यनरिुं ि शेकुाः सिाकृ ्
ु िे िे वचिाि स्वरम्भ ु
वाः॥21॥

परा ् रब्जजो
ु नह मेऽधाि प्रभ ु वरं प्रसानदिो मे िपसा कर्ञ्चि।
बलाििे कनश्चदप ैनि कन्यकां िनदच्छुनभस्ते िच धष य्ेनि॥22॥

ििस्त ु िेिष्टमदा इिो गिााः समस्तशो ह्यस्ति एव पानर् यवााः।


ििो ममारं प्रनिपूर य मािसं वृ्ोि ु कन्यामरमेव मेऽनर् यिाः॥23॥


िर्ेनि चोक्ते मनििा स नकङ्करैरिन्तभोगोपममाश्वर्ाऽिरि।्

समीक्ष्य िद ् वामकरे् राघवाः सलीलमदु ् धृत्य हसिपूररि॥24॥

नवकृ ष्यमा्ं िदिन्तराधसा परे् निस्सीमबलेि लीलरा।


ु िद ् बलं प्रसोढम
अभज्यिासह्यममष्य ्
ु ीशं कुि एव िद ् भवेि॥25॥


स मध्यिस्ति प्रनवभज्य ु
लीलरा रर्ेक्षदण्डम ्
शिमन्यकु ु ञ्जराः।
् ु र्ा शशी॥26॥
षरे वनििाः सलक्ष्म्ाः पू् यििरय
नवलोकरि वक्त्रमृ

िमब्जि ेत्रं पृर्िु ङ्गवक्षसं


ु श्रामावदािं चलकुण्डलोज्ज्वलम।्

शशक्षिोत्थोपमचन्दिोनक्षिं ददशय नवद्यिसिं िृपात्मजा॥27॥

अर्ो कराभ्यां प्रनिगृह्य मालामम्लािपद्मां जलजारिाक्षी।



उपेत्य मन्दं लनळि ैाः पदैस्तां िदंस आसज्य च पाश्वयिोऽभवि॥28॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 57
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ु मभवि समन्ताि
ििाः प्रमोदो नििरां जिािां नवदेहपराय ।्

ु समेिमािन्दनिनधं परेशम॥29॥
रामं समालोक्य िरेन्द्रपत्र्या

लक्ष्म्या समेि े प्रकटं रमेश े सम्प्रेषरामास िदाऽऽश ु नपत्रे।


नवदेहराजो दशनदग्रर्ार स िनिशम्याऽश ु ििोष
ु भूनमपाः॥30॥


अर्ाऽत्मजाभ्यां सनहिाः सभारो ररौ गजस्यन्दिपनत्तरक्तरा।
स्वसेिराऽग्रे प्रन्धार धािृज ं वनसष्ठमाश्वेव स रत्र म ैनर्लाः॥31॥

स म ैनर्लेिानििरां समनच यिो नववाहरामास सिंु मदम्बराः।




परोनहिो गानधसिाि ु
ु मोनदिो ु वननं नवनधिा वनसष्ठाः॥32॥
जहाव

िदा नवमािावनलनभि यभस्तळं नददृक्षिां सङ्कल


ु मास िानकिां।

सरािका ु गन्धवयवरााः सहस्रशाः॥33॥
दन्दभरो नवि ेनदरे जगश्च


नवजािमािा जगिां नह मािरं पराऽनर् यिुं िाऽरररु त्र देविााः।

िदा ि ु रामं रमरा रिु ं प्रभ ं ु नददृक्षवश्चक्रुरलं िभिळम॥34॥

ु सागरजास्वरम्बरे समािसािामभवि
रर्ा परा ु ्
समागमाः।
् नदवौकसां िदा िर्ा मिीिां
िर्ा ह्यभूि सवय ु ु
सहभूभिृ ां भनव॥35॥

प्रगृह्य पान्ं च िृपात्मजारा रराज राजीवसमािि ेत्राः।


ु सागरजासमेिाः सरास
रर्ा परा ु रा्ाममृ
ु िानिमन्थि े॥36॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 58
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्वलङ्कृिास्तत्र नवचेरुरङ्गिा नवदेहराजस्य च रा नह रोनषिाः।


ु समेि ं रमरा रमापनिं नवलोक्य रामारा ददौ धिं िृपाः॥37॥
मदा

् ु ञ्जराि पराध्यय
नप्ररान् वस्त्रान् रर्ाि सक ् ु
रत्नान्यनखलस्य चेनशिाः।
ु मदा
ददौ च कन्यात्ररमत्तमं ु िदा स रामावरजेभ्य एव॥38॥

ु र्ागिम।्
महोत्सवं िं त्विभूु र देविा िराश्च सवे प्ररररय
नपिा च रामस्य सिु ैाः समनन्विो ररावरोध्यां स्वपरीं
ु मदा
ु ििाः॥39॥


िदन्तरे सोऽर् ददशय भाग यवं सहस्रलक्ष्मानमिभािदीनधनिम।्

नवभासमािं निजरनश्ममण्डले धिधु यरं दीिपरश्वधारधु म॥40॥

अजाििां राघवमानदपूरुषं समागिं ज्ञापनरि ं ु निदशयि ैाः।


समाह्वरन्तं रघपंु स्पृधवे िृपो रराचे प्रन्पत्य भीिाः॥41॥

ि मे सिंु हन्तनमहाहय
ु ु
नस प्रभो वरोगिस्येत्यनदिाः स भाग यवाः।

सित्ररं ्
िे प्रददानम राघवं र्े नििं द्रष्टनु महाऽगिोऽस्म्यहम॥42॥


स इत्थमक्त्वािृ ू माः प्राह निजां िि ं ु हनराः।
पनिं रघूत्तमं भृगत्त
् पराििोऽहं
अभेदमज्ञेष्वनभदशयरि परं ु हनररेष इत्यनप॥43॥

ु र ं पूवमय भून्महाभिु म।्


ु राम त्वनमहोनदिं मरा धिध्वय
शृ्ष्व
् रमापनिश्चापरमत्तमोत्तमम
उमापनिस्त्वेकमधाररि ििो ु ्
॥44॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 59
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदा ि ु लोकस्य निदशयिानर् यनभाः समनर् यिौ िौ हनरशङ्करौ सरैु ाः।


र्नििौ वां प्रसमीनक्षि ं ु वरं समर् यरामोऽत्र निदशयिानर् यिाः॥45॥

ु ार रमेशशङ्करौ व्यवनििौ िौ धिषी


ििो नह रद्ध ु प्रगृह्य।

रिोऽन्तरस्य ैष निरामको हनरस्तिो हरोऽग्रेऽस्य नशलोपमोऽभवि॥46॥

ु ।्
शशाक ि ैवार् रदाऽनभवीनक्षि ं ु प्रस्पनन्दि ं ु वा कुि एव रोद्धम
ु ैज यगिो हरेबल
नशवस्तदा देवग्ााः समस्तााः शशंसरुच्च ्
य म॥47॥

रदीर्ेि ैव नवि ैष शङ्कराः शशाक ि प्रश्वनसि ं ु च के वलम।्


् सवयि एव चेनि॥48॥
य ं हराि परं
नकमत्र वक्तव्यमिो हरेबल

ििाः प्र्म्याऽश ु जिादयि ं हराः प्रसिदृष्ट्या हनर्ाऽनभवीनक्षिाः।


जगाम कै लासममष्य ु
ु िद ् धिस्त्वरा प्रभिं नकल लोकसनिधौ॥49॥

धिरय ् क
ु दन्यद्धनरहस्तरोग्रं िि काम ्
यु ाि कोनटग ु पिश्च।
्ं ु

वरं नह हस्ते िनददं गृहीिं मरा गृहा् ैिदिो नह वैष्णवम॥50॥

रदीदमागृह्य नवकष यनस त्वं िदा हनरिायत्र नवचारयमनस्त।



इनि ब्रवा्ाः ्
प्रददौ धिवयु रं प्रदशयरि नवष्णबलं ्
ु हराद ् वरम॥51॥

प्रगृह्य िच्चापवरं स राघवश्चकार सज्यं निनमषे् लीलरा।



ु ॥52॥
चकषय सन्धार शरं च पश्रिाः समस्तलोकस्य च संशरं िदि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 60
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु समस्तिो हराच्च निाःसङ्ख्यिरा महानधके ।


प्रदनशयि े नवष्णबले
जगाद मेघौघगभीररा नगरा स राघवं भाग यव आनदपूरुष॥53॥

अलं बलं िे जगिोऽनखलाद ् वरं परोऽनस िारार् एव िान्यर्ा।


नवसज यरस्वेह शरं िपोमरेमहासरेु लोकमरे वराद ् नवभोाः॥54॥


पराऽि ु िाम महासरोऽभवद
लो ु ् ि ु ब्रह्मादि् आप लोकिाम।्
् वराि स
ु िं प्राह जगद्गरुरय
पिश्च ु दा हनरनज यिाः स्यानद्ध िदैव वध्यसे॥55॥

अिो वधार्ं जगदन्तकस्य सवायनजिोऽहं नजिवद ् व्यवनििाः।



इिीनरिे लोकमरे स राघवो ममोच बा्ं जगदन्तके ऽसरेु ॥56॥

ु वरोऽि ेि नशवोपलनम्भिो ममु क्षरा


परा ु नवष्णिि ु शिम।्
ु प्रवे

स िेि रामोदरगो बनहग यिस्तदाज्ञर ैवाऽश ु बभूव भस्मसाि॥57॥

ु ।्
इिीव रामार स राघवाः शरं नवकष यमा्ो नवनिहत्य चासरम
िपस्तदीरं प्रवदि म् मोद ्
ु िदीरमेव ह्यभवि समस्तम ्
॥58॥

निरन्तरािन्तनवबोधसाराः स जािमािोऽनखलमानदपूरुषाः।

वदि शृ्ोिीव नविोदिो हनराः स एक एव निििमु मयु ोद॥59॥

स चेनष्टिं च ैव निजाश्ररस्य जिस्य सत्तत्त्वनवबोधकार्म।्



नवमोहकं चान्यिमस्य कुविय नचक्रीड एकोऽनप िरान्तरे रर्ा॥60॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 61
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ििाः स कारुण्रनिनधनि यजे जि े नििान्तम ैक्यं स्वगिं प्रकाशरि।्



ु आत्मिा रघूत्तमेि ैक्यमगाि समक्षम
निधेव भूत्वा भृगवरय ्
॥61॥


समेत्य च ैक्यं जगिोऽनभपश्रिाः प्र्द्यशङ्कामनखलां जिस्य।
प्रदार रामार धिवयु रं िदा जगाम रामािमिो
ु रमापनिाः॥62॥

ु नरिाः सिु ैाः समस्त ैस्वपरीमवाप


ििो िृपोऽत्यर् यमदाऽनभपू ु ह।
रेमऽे र् रामोऽनप रमास्वरूपरािर ैव राजात्मजरा नह सीिरा॥63॥

ु श्रीरम्ाः नश्ररा िरा रिो नििान्तं नह परोनिमध्ये।


रर्ा परा

िर्ा त्वरोध्यापनरगो ु कालं सनचरं
रघूत्तमोऽप्यवास ु रिस्तरा॥64॥

इमानि कमायन् रघूत्तमस्य हरेनवयनचत्राण्रनप िाभिु ानि।


ु ि॥
दरन्तशक्ते रर् चास्य वैभवं स्वकीरयकियव्यिराऽिवण्रय े 65॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे रामाविारे अरोध्याप्रवेशो


ु ऽध्याराः॥
िाम चिर्ो

[ आनदिाः श्लोकाः – 456 ]

[ हिूमद्दशयिं ]

इत्थं नवश्वेश्वरेऽनस्मिनखल जगदविाप्य सीिासहारे


भूनमष्ठे सवयलोकास्तिु षु रि ु वृद्धभक्त्यानििान्तम।्
ु नदिं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 62
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

राजा राज्यानभषेके प्रकृ निजिवचो मािरिात्मिोऽथ्यं



दध्रे िन्मन्थरारााः श्रनिपर्मगमद ् भूनमगारा अलक्ष्म्यााः॥01॥

पूवं क्षीरानिजािा कर्मनप िपस ैवाप्सरस्त्वं प्ररािा


िां ि ेि ं ु ित्तमोऽन्धं कमलजनिरुवाचाऽश ु रामानभषेकम।्
भूत्वा दासी नवलुम्प स्वगनिमनप ििाः कमय्ा प्राप्स्यसे त्वं

ु मन्थराऽऽसीि िदि
सेत्यक्ता ् ु कमय॥02॥
ु कृ िवत्येव च ैिि क

ििाक्याि कै् केरी सा पनिगवरबलादाजहारैव राज्यं


ु िेऽरण्रमेवाऽनववेश।
रामस्तद्गौरवे् नत्रदशमनिकृ

सीिारक्तोऽि ु ि प्रनिनदिसनववृ
जे ु द्धोरुभक्त्यासमेिाः

संिाप्याशेषजन्तूि स्वनवरहजश ्
ु त्यक्तसवेष्ार्ायि॥03॥
चा


वृक्षाि पश्वानदकीटाि ्
नपिरमर् ् पवू ायि नवसृ
सखीि मािृ ् ज्य

प्रोत्थां गङ्गां स्वपादाद्धर इव गहेु िानच यिाः सोऽर् िीि य वा।

देवाच्ययस्यानप पत्रादृनषग्सनहिाि ्
प्राप्यपू
जां प्ररािाः

शैलेश ं नचत्रकू टं कनिपरनदिान्यत्र मोदिवास॥04॥


एिनस्मिेव काले दशरर्िृपनिाः स्वग यिोऽभूि नवरोगाद ्
ु नवनधसिसनहि
रामस्य ैवार् पत्रौ ु ैमयनन्त्रनभाः के करेभ्याः।

आिीिौ िस्य कृ त्वा श्रनिग्नवनहिप्रे
िकारायन् सद्याः

शोचन्तौ राममागं परजिसनहिौ ु िनृ भष्च॥05॥
जग्मिमाय


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 63
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नधक ् कुवन्त
य ौ नििान्तं सकलदनरिगां मन्थरां कै करीं च

प्रािौ रामस्य पादौ मनिग्सनहिौ ित्र चोवाच ित्वा।
ु प्रीिरेऽस्माकमीश
रामं राजीवि ेत्रं भरि इह पिाः

प्राप्याऽश ु स्वामरोध्यामवरजसनहिाः पालरेमां धनरत्रीम॥06॥

ु किमीशाः
इत्यक्ताः ुय ु
सकलसरग्ाप्यारिं रामदेवाः
सत्यां किं ु च वा्ीमवददनििरां ि ेनि सभनक्तििम।्

भूरोभूरोऽर् यरन्तं निगन्िशरदां सिके त्वभ्यिीिे
् वचोऽहं सदृढमृिनमदं मे वचो िात्र शङ्का॥07॥
किैिि िे


श्रत्वैिद ु पिि े स प्रनिज्ञां च कृ त्वा
् रामवाक्यं हुिभनज

क्ष्यऽे हनमत्येव िावि।्


रोमोक्तस्यान्यर्ात्वे िि ु परमनभवे

कृ त्वाऽन्यां स प्रनिज्ञामवसदर् बनहग्रायमके िनन्दिाम्नी



श्रीशस्य ैवास्य कृ त्वा नशरनस परमकं पौरटं पादपीठम॥08॥

ु ऽिजे
समस्तपौरािगिे ु गिे स नचत्रकू टे भगवािवास
ु ह।

अर्ाऽजगामेन्द्रसिोऽनप वारसो महासरेु ्ाऽत्मगिेि चोनदिाः ॥09॥

ु शवशाद ् रमास्ति े रदा व्यधाि ि् ण्डमर्ानभवीनक्षिाः।


स आसरावे ु

जिादयि ेिाऽश ु िृ् े प्ररोनजिे चचार िेि ज्वलिाऽिरािाः॥10॥

ु न्द्रमखाि
स्वरम्भशवे ु ् रेु श्वराि नजजीनवष
स ् ु
स्ताि ्
शर्ं गिोऽनप।
बनहष्कृ िस्त ैहयनरभनक्तभाविो ह्यलङ्घ्यशक्त्या परमस्य चाक्षम ैाः॥11॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 64
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।्
ु प्ररािाः शर्ं रघूत्तमं नवसनज यिस्तेि निहत्य चासरम
पिाः
िदनक्षगं सानक्षकमप्यवध्यं प्रसादिश्चन्द्रनवभूष्स्य॥12॥


स वारसािामसरोऽनखलािां परादमेशस्य बभूव चानक्षगाः।

निपानििोऽसौ सह वारसानक्षनभस्तृ्िे रामस्य बभूव भस्मसाि॥13॥

् ि िदनक्षपाििम।्
ददनहि िस्म ैनववरं बलानर् यिो रि वारसास्ते
कृ िं रमेशिे िदेकि ेत्रा बभूवरन्येऽनप ि ु वारसााः सदा॥14॥

भनवष्यिामप्यर् रावदेव निि ेत्रिा काककुलोभवािाम।्



िावि िदक्ष्यस्य ्
कुरङ्गिाम्नाः नशवेि दत्तं नदनिजस्य चाक्षरम॥15॥

ु वममष्य
अिाः पिभाय ्
ु नहन्वि भनवष्यिश्च ैकदृशश्चकार।

स वारसाि राघव ु
आनधपूरुषस्तिो ररौ शक्रसिस्तदाज्ञरा॥16॥

ु िीिो िोकािि ेकश उदारबलैनि यरस्ताि।्


रामोऽर् दण्डकविं मनिवरय

श्रत्वाखरप्रभृ ु प्रररौ सभारयाः॥17॥
निनभवयरिो हरस्य सवैरवध्यििनभाः

आसीच्च ित्र शरभङ्ग इनि स्मजी्ो लोकं हरेनज यगनमषमु नयु िरुग्रिेजााः।
िेिादरोपहृिसार्घ्यसपरयरा साः प्रीिो ददौ निजपदं परमंरमेशाः॥18॥

धमो रोिोऽस्य विगस्य नििान्तशनक्तह्रासे स्वधमयकर्स्य हुिाशिादौ।


देहात्यराः स िि एव िि ं ु निजािौ सन्त्यज्य रामपरिाः ्
ु प्रररौ परेशम॥19॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 65
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रामोऽनप ित्र ददृशे धिदस्य शापाद ् गन्धवय मवयु नशरिेरर् रािधािीम


ु ।्

ु रुिामधेरं
प्रािं दशां सपनद िम्ब ्
िाम्ना नवराधमनप शवयवरादवध्यम॥20॥


भङ्क्त्वाऽस्य बाहुरगु ळं नबलगं चकार सम्मािरि वचिमम्ब ु
जजन्मिोऽसौ।
ु ि॥21॥
ु निजगारकस्य भक्षार् यमंसकनमिोऽनप सहािजे
प्रादाच्च िस्य सगनिं


प्रीनिं नवनधत्सरगमद ् भविं निजस्य कुम्भोभवस्य परमादरिोऽमिा
ु च।
ु ेि गृहीिनमन्द्राच्छाङ्गं िदानदपरुषो
सम्पूनजिो धिरि ु निजमाजहार॥22॥

ु हनर्ा प्रदत्तनमन्द्रे िनदन्द्र उि रामकरार् यमेव।


आत्मार् यमेव नह परा

ु िदवाप्य रामो रक्षि ऋषीिवसदे
प्रादादगस्त्यमिरे ु
व स दण्डके ष॥23॥

े रक्षाः स्वसा पनिनिमाग य्ित्पराऽऽसीि।्


काले िदैव खरदूष्रोबयलि

व्यापानदिे निजपिौ नह दशािि ेि प्रामानदके ि नवनधिाऽनभससार रामम॥24॥

ु ैव रजिीचरभिरुग्रा
साऽिज्ञर ुय भ्रािृिरेि सनहिा विमावसन्ती।

रामं समेत्य भव मे पनिनरत्यवोचद ् भाि ं ु रर्ा िम उपेत्य सरोगकामम


ु ्
॥25॥

ु म इह ि ेनि वचाः स उक्त्वा।


ु गच्छािजं
िां ित्र हास्यकर्रा जिकासिाग्रे
िेि ैव दष्टनचनरिां नह नवक्यिासां चक्रे समस्तरजिीचरिाशहेिोाः॥26॥

िि प्रे ्
् नरिाि सपनद ्
भीमबलाि प्ररािां ु
स्तस्यााः खरनत्रनशरदूष्मख्यबन्धिू ।्
जघ्ने चिदयु शसहस्रमवार्ीरकोदण्डपान्रनखलस्य सखं ्
ु नवधािमु ॥27॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 66
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ् माहामिीिां
दत्तेऽभरे रघवरे ु दत्ते भरे च रजिीचरमण्डलस्य।


रक्षाःपनिाः स्वसृमखादनवकम्पिाच्छ ु ाः परमाप नचन्ताम॥् 28॥
ु ा बलं रघपिे
श्रत्व

स त्वाश ु कारयमवमृश्र जगाम िीरे क्षेत्र ं िदीिदपिेाः श्रव्ं धनरत्र्यााः।


ु नि यिरां ददशय॥29॥
मारीचमत्र िपनस प्रनिवियमािं भीिं शराद ् रघपिे

ु जािि।्
िेिानर् यिाः सपनद राघववञ्चिार्े मारीच आह शरवेगममष्य
ु ् नह नवग्रहोऽत्र जािानम संस्पर शमस्य
शक्यो ि िे रघवरे ् शरस्य पूवमय ॥् 30॥


इत्यक्तवन्तमर् राव् आह खड्गं निष्कृ ष्य हनन्म रनद मे ि करोनष वाक्यम।्
िच्छुश्रवाि ्
ु भरर िु ोऽर् निसग यिश्च पापो जगाम रघवरय
ु सकाशमाश॥31॥

स प्राप्य हैममृगिां बहुरत्ननचत्राः सीिासमीप उरुधा नवचचार शीघ्रम।्


निदोषनित्यवरसंनवदनप स्म देवी रक्षोवधार जिमोहकृ िे िर्ाऽह॥32॥

े माश ु पनरगृह्य च देनह मे त्वं क्रीडामृग ं नत्वनि िरोनदि एव रामाः।


देवम

अन्वक ् ससार ह शरासिबा्पान्मायरामृग ं निनशचरं निजघाि जािि॥् 33॥

िेिाऽहिाः शरवरे् भृष ं ममार नवक्रुश्र लक्ष्म्मरुव्यर्रा


ु स पापाः।
श्रत्वैव ु
ु लक्ष्म्मचूचददग्रवाक्य ैाः सोऽप्याप रामपर्मेव सचापबा्ाः॥34॥

रांरां परेश उरुध ैव करोनि लीलां िांिां करोत्यि ु िर् ैव रमाऽनप देवी।

ि ैिाविाऽस्य परमस्य िर्ा रमारा दोषोऽ्रप्यि ु
नवनचन्त्य उरुप्रभू रि॥् 35॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 67
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

क्वाज्ञािमापदनप मन्दकटाक्षमात्रसग यनिनिप्रळरसंसनृ िमोक्षहेिोाः।


देव्या हरेाः नकम ु नवडम्बिमात्रमेिद ् नवक्रीनडिोाः सरिरानदवदे
ु ्
व िस्माि॥36

देव्यााः समीपमर् राव् आससाद साऽदृश्रिामगमदप्यनवषह्यशनक्ताः।


सृष्ट्वाऽऽत्मिाः प्रनिकृ निं प्रररौ च शीघ्रं कै लासमनच यिपदा न्यवसनच्छवाभ्याम॥्

िस्यास्त ु िां प्रनिकृ निं प्रनववेश शक्रो देव्याश्च सनिनधरिु ां व्यवहारनसद्ध्य ैाः।
आदार िामर् ररौ रजिीचरेन्द्रो हत्वा जटारषु मरुश्रमिो
ु निरुद्धाः॥38॥

् वानरिो रनवसिेु ि च जािमािाः।


मागे व्रजन्तमनभरार ििो हिूमाि सं
दैव ं ि ु कारयमर् कीनियमभीप्समािो रामस्य ि ैिमहिद ् वचिाद्धरेश्च॥39॥

ु स ित्र सीिाकृ निं प्रनिनिधार ररक्षचार्।


प्राप्य ैव राक्षस उिाऽत्मपरीं

रामोऽनप ित्त ु नवनिहत्य सदष्टरक्षाः


ु प्राप्याऽश्रमं स्वदनरिां िनह पश्रिीव॥40॥


अन्वेषमा् इव िं च ददशय गृध्र ं सीिानररनक्षषमर्ो ु नवशस्तम।्
नरप्ा

मन्दात्मचेष्टममिोक्तमरे ्
ु मृि ं िमदहि स्वगनिं
श्च कमय श्रत्वा िर्ाऽदाि ्


अन्यत्र च ैव नवचरि सनहिोऽि ु ि प्रािाः करौ स सहसाऽर् कवन्धिाम्नाः।
जे
धािवयु रादनखलजानरि उनििस्य मृत्योश्च वज्रपििादनिकुनञ्चिस्य॥42॥

नछत्वाऽस्य बाहुरगु ळं सनहिोऽिजे ्


ु ि िं पूववय ि प्रनिनवधार सरेु न्द्रभृत्यम।्
िाम्ना दि ं ु नत्रजटरैव पराऽनभजािं
ु गन्धवयमाश ु च ििोऽनप िदनचयिोऽगाि॥् 43॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 68
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


दृष्ट्वािमेव शबरी परमं हनरं च ज्ञात्वानववेश दहिं परिोऽस्य िस्य ै।
् ्
व नह सा प्रिीक्ष्यपूवं मिङ्गवचि ेि वि ेऽत्रसाऽभूि॥44॥
प्रादाि स्वलोकनमममे


शापाि वराप्सरसमे
व नह िां नवमच्य ्
ु शच्याकृ िाि पनिप ु
रस्त्वनिदप यरेिोाः।

गत्वा ददशय पविात्मजमृश्रमूके स ह्येक एिमवगच्छनि सम्यगीशम॥45॥

देहऽे नप रत्र पविोऽत्र हनररयिोऽसौ ित्रैव वारनु रनि वेदवचाः प्रनसद्धम।्


‘कनस्मि न्वहं
् ’ नत्वनि िर् ैव नह सोऽविारे िस्माि स
् मारुनिकृ िे रनवजं ररक्ष॥46॥

ु िमप्यरक्षद
एवं स कृ ष्णििरज यु ् भीमार् यमेव िदनरं रनवजं निहत्य।

पूवं नह मारुनिमवाप रवेाः सिोऽरं ् पाः
िेिास्य वानलिमहि रघ ्
ु प्रिीपम॥47॥

ु पविस्य वशे रिोऽिाः सग्रीवमत्र


एवं सराश्च ु ि ु परत्र च शक्रसूिमु ।्

सवे नश्रिा हिमिस्तदि ु
ग्रहार ु
ित्रागमद ् रघपनिाः सह लक्ष्म्ेि॥48॥

रत्पादपङ्करजाः नशरसा नबभनिय श्रीरब्जजश्च नगनरशाः सह लोकपालैाः।



सवेश्वरस्य परमस्य नह सवयशक्ते ाः नकं िस्य शत्रहिि े कपराः सहारााः॥49॥

समागिे ि ु राघवे प्लवङ्गमााः ससूर यजााः।


ु भ
नवपप्लव ु यरानदििा न्यवाररच्च मारुनिाः॥50॥


संिाप्याऽश ु हरीन्द्राि जािि ्
नवष्णोग यु
्ाििन्ताि ्
साः।
साक्षाद ् ब्रह्मादिनपिाऽसानवत्येि ेिास्य पादरोाः पेिे॥51॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 69
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे रामचनरिे हिूमद्दशयिं िाम


पञ्चमोऽध्याराः॥

[ आनदिाः श्लोकााः - 507 ]


[ समद्रिर्निश्चराः ]


ओ॥उत्थाप्य ु ि।
च ैिमरनवन्ददलारिाक्षश्चक्रानङ्किेि वरदेि कराम्बजे

कृ त्वा च संनवदमि ेि ििोऽस्य ् लक्ष्म्ेि
चांस ं प्रीत्याऽऽरुरोह स हसि सह

ु भगवन्तमेि ं िस्यािजं
आरूप्य चांसरगळं ु च हिमाि ्
ु प्रररौ कपीन्द्रम।्

ु च िस्य रामे् शाश्विनिजानियहरे् शीघ्रम॥् 02॥


ु ् प्रमखे
सख्यं चकार हुिभक


श्रत्वाऽस्य दाःखमर् देववराः प्रनिज्ञां चक्रे स वानलनिधिार हरीश्वरोऽनप।
ु य्कृ िेऽर् स वानलि ैव नक्षिां नह दन्दुनभिि ं ु समदशयरच्च॥03॥
सीिािमाग

वीक्ष्यैव िां निपनििामर् रामदेवाः सोऽङ्गष्ठु मात्र चलिादनिलीलरैव।

सम्प्रास्य रोजिशिेऽर् िरैव चोवीं सवां नवदारय नदनिजािहिद ् रसािाि॥् 04॥

् ि निहत्य
शवयप्रसादजबलाद ् नदनिजािवध्याि सवाय ् कु्पेि पिश्च
ु सख्या।

भीिेि वानलबलिाः कनर्िाः स्म सि सालाि प्रदश्रय ् दृढां
नदनिजाि स ु श्च वज्राि॥्

एकै कमेष ु स नवकम्पनरि ं ु समर् याः पत्रान् लोिमनप


ु िूत्सहिे ि शक्ताः।
नवष्वक ् नििाि रनद
् भवाि प्रनिभे
् ु िर नह
त्स्यिीमािेकेष्ा ् वानल वधे समर्याः॥

यु
जेि ं ु चिगु ्बलो ् ाःु स्याद्धन्त ं ु शिानधकबलोऽनिबलं सशक्ताः।
ु प्रभ
नह पमाि ु


िस्मानदमाि हनरहरात्मजबाह्वलोप्यपत्राि ्
नवनभद्य मम संशरमाश ु नभनन्ध॥07॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 70
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


श्रत्वाऽस्य ् वयु रादनखलपनम्भरभे
ु स्ताि धाि
वाक्यमवमृश्र नदिेाः सिां ु द्यरूपाि।्

ब्रह्मादित्वमािमचलं िपनस प्रवृत्ताि ेके ष्ा ्
ु सपनद िाि प्रनवभे
द रामाः॥08॥

यु वरे निनशिे ि ु बा्ेऽर्ाऽकृ ष्य दनक्ष्भजे


सन्धार कामक ु ि िदा प्रमक्ते
ु ।

रामे्सत्वरमिन्तबलेि सवे चू्ीकृ िााः सपनद िे िरवो रवे्॥09॥


नभत्वा च िाि सनगनरकं ु भगवत्प्रमक्ताःपािाळसिकमर्ात्र
ु च रे त्ववध्यााः।
ु कुमनदिोऽब्जजवाक्यरक्षााः
िाम्नाऽसरााः ु सवांश्च िािदहदाश ु शराः स एकाः॥10॥

् र्ाि सपविस्य
ि ैिद ् नवनचत्रमनमिोरुबलस्य नवष्णोरयि प्रे ् ् नत्ताः।
भवेि प्रवृ

लोकस्य सप्रकृ निकस्य सरुद्रकालकमायनदकस्य िदपीदमिन्यसाध्यम॥11॥

दृष्ट्वा बलं भगविोऽर् हरीश्वरोऽसा-वग्रे निधार िमराि प् रमग्रजस्य।


ु रावमिजस्य
आश्रत्य ु ् चाऽगादभ्येिमाश ु दनरिाप्रनिवानरिोऽनप॥12॥
नबलाि स

िन्मनु ष्टनभाः प्रनिहिाः प्रररावशक्ताः सग्रीव


ु आश ु रघपोऽनप
ु नह धमयमीक्षि।्
ि ैिं जघाि नवनदिानखललोकचेष्टोऽप्येि ं स आह रनु ध वां ि मरा नवनवक्तौ॥

सौभ्रात्रमेष रनद वाञ्चनि वानलि ैव िाहं निरागसमर्ाग्रजनिं हनिष्ये।


दीघयाः सहोदरगिो ि भवेनद्ध कोपो दीघोऽनप कार्मृि े नवनिवियिे च॥


कोपाः सहोदरजिे पिरन्तकाले ु
प्रारो निवृनत्तमपगच्छनि िापकश्च।

े 15॥
ु रोग्र इनि स्म मेि॥
एकस्य भङ्ग इनि ि ैव झनटत्यपास्त दोषो निहन्तनमह


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 71
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्माि बन्धजलगे ु
जनििे नवरोधे कारो वधस्तदिभनन्धनभरानश्विीह।
ु व रवेाः सिस्यभावी
धमं प्रदशयनरिमे ु ि िाप इनि नवच्च ि िं जघाि॥16॥


राः प्रेरकाः सकलशेमनषसन्तिेश्च िस्याज्ञिा कुि इहेशवरस्य नवष्णोाः।
ु पिरागिे
िेिोनदिोऽर् सदृढं ु ि वज्रोपमं शरममूमचनदन्द्रसूिोाः॥

ु रघपे्
रामाज्ञर ैव लिरा रनवजे नवभक्ते वारोाः सिेि ु शरे च मक्ते
ु ।
ु हृनद िेि नवद्ध इन्द्रात्मजो नगनरनरवापिदाश ु सिाः॥18॥
ु ाऽस्य शब्दमिलं
श्रत्व

भक्तो मम ैष रनद मामनभपश्रिीह पादौ ध्रवु ं मम समेष्यनि निनवयचाराः।


रोग्रो वधो िनह जिस्य पिाििस्य राज्यानर्यिा रनवसिेु ि वधोऽनर्यिश्च॥19॥


कारं ह्यभीष्टमनप िि प्र्िस्य पूवं शस्तो वधो ि पदरोाः प्र्िस्य च ैव।
िस्माददृश्रििरेु व निहनन्म शक्रपत्रंु नत्विीह िमदृष्टिरा जघाि॥20॥

राः प्रेरकाः सकललोकबलस्य नित्यं पू्ाव्यरोच्चबलवीरयििाःु स्विन्त्राः।



ु नवभिम॥21॥
नकं िस्य दृनष्टपर्गस्य च वािरोऽरं किैशचापमनप रेि परा

सिेऽर् वानलनि जगाम च िस्य पाश्वं प्राहैिमाद्रयवचसा रनद वाञ्चनस त्वम।्



उज्जीवनरष्य इनि ि ैच्छदसौ त्वदग्रे को िाम ि ेच्छनि मृनिं परुषोत्तमे
नि॥22॥

कारायन् िस्य चरमान् नवधार पत्रंु त्वग्रे निधार रनवजाः कनपराज्य आसीि।्

रामोऽनप िनद्गनरवरे चिरोऽर् मासाि दृष्ट्व ु सलक्ष्म्ोऽसौ॥23॥
् ा घिागममवास


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 72
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ानिसक्ते नक्षनिपे कपीिां प्रनवस्मृि े रामकृ िोपकारे।



प्रसह्य िं बनद्धमिां ु वाच॥24॥
वनरष्ठो रामानिभक्तो हिमाि ु

् नह िोऽनभपूज्याः।
ु कारे काराय कर्नञ्चि स
ि नवस्मृनिस्ते रघवरय

ि चेि स्वरं ुय
किमनभष्टमद्यिे ध्रवंु बलेिानप नह काररानम॥25॥


ु हनरराजसनिधौ िीपेष ु सिस्वनप वािराि प्रनि।
स एवमक्त्वा

सम्मेळिाराऽशगिीि ् वािराि प्रिापरामास
स्म ् ु
समस्तशाः प्रभाः॥26॥

य ं हिूमिा िे प्रनहिा नह वािरााः।


हरीश्वराज्ञाप्रन्धािपूवक

समस्तशैलद्रुमषण्डसंनििाि हरीि ्
समाधार ु
िदाऽनभजग्माः॥27॥


िदैव रामोऽनप नह भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभाः।
जगाद सौनमनत्रनमदं वचो मे प्लवङ्गमेशार वदाऽश ु रानह॥28॥


रनद प्रमत्तोऽनस मदीरकारे िराम्यहं त्वेन्द्रसिस्य माग यम।्
ुय
प्राराः स्वकारे प्रनिपानदिे नह मदोद्धिा ि प्रनिकिमीशिे
॥29॥

इिीड्यरामे् समीनरिे िदा ररौ सबा्ाः सधिाःु स लक्ष्म्ाः।



दृष्ट्व ैव िं िेि सहैव िापनिभयराद ् ररौ रामपदानन्तकं त्वरि॥30॥


हिूमिाः साधवचोनभराश ु प्रसिचेिस्यनधपे कपीिाम।्

समागिे सवयहनरप्रवीरैाः सहैव िं वीक्ष्य ििन्द राघवाः॥31॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 73
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् त्थाप्य
ससम्भ्रमन्तं पनििं पदाब्जरोस्त्वरि सम ु ् ाः।
समानश्लषि प्रभ ु

स चोपनवष्टो जगदीशसनिधौ िदाज्ञर ैवाऽनदशदाश ु वािराि॥32॥

समस्तनदक्ष ु प्रनहिेष ु िेि प्रभहयु िम


ू न्तनमदं बभाषे।

ि कनश्चदीशस्त्वदृिेऽनस्त साधि े समस्तकारयप्रवरस्य मेऽस्य॥33॥

ु ीरकम।्
अिस्त्वमेव प्रनिरानह दनक्ष्ां नदशं समादार मदङ्गल

इिीनरिोऽसौ परुषोत्तमे ु
ि ररौ नदशं िां रवराजर ु ाः॥34॥
क्त

समस्तनदक्ष ु प्रनिरानपिा नह िे हरीश्वराज्ञामपधारय


ु मासिाः।
ु ऽे ङ्गदजाम्बवन्मख
समार रस्त ु ााः सिेु ि वारोाः सनहिा ि चाऽरराःु ॥35॥

समस्तदग यप्रवरे दरासदं नवमाग यिां नवन्ध्यनगनरं महात्मिाम।्



गिाः स कालो हनरराडुदीनरिाः समासदंश्चार् नबलं महाभिु म॥36॥

् उवाच चाङ्गदम।्
ु समीक्ष्य िि िार
कृ िं मरेिानिनवनचत्रमत्तमं
वरं ि रामो हनरराजसनिनधं नवलनङ्िो िाः समरो रिोऽस्य॥37॥

दरासदोऽसावनिचण्डशासिो हनिष्यनि त्वामनप नकं मदानदकाि।्


् खं
अगम्यमेिद ् नबलमाप्य िि स ्
ु वसाम सवे नकमसानवहाऽचरेि॥38॥

िच ैव रामे् सलक्ष्म्ेि प्ररोजिं िो विचानर्ां सदा।


िचेह िाः पीडनरि ं ु स च क्षमाः ििो ममेर ं सनवनिनश्चिा
ु मनिाः॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 74
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इिीनरिं मािलवाक्यमाश ु स आददे वानलसिोऽनप
ु सादरम।्

उवाच वाक्यं च ि िो हरीश्वराः क्षमी भवेल्लनङ्िशासिािाम॥40॥

राज्यानर् यिा रेि नह फानििोऽग्रजो हृिाश्च दारााः सिृु शस


ं के ि।

स िाः कर्ं रक्षनि शासिानिगाि निराश्रराि ् लकाि बले
दबय ् नििाः॥41॥

ु ि िर्ेनि होचाःु सह जाम्बवन्मख


इिीनरिे शक्रसिात्मजे ु ााः।

सवेऽनप िेषामर् च ैकमत्यं दृष्ट्वा हिूमानिदमाबभाषे॥42॥

नवज्ञािमेिनद्ध मराऽङ्गदस्य राज्यार िारानभनहिं नह वाक्यम।्


ु ि ू रामप्रिीपं वचिं सहेि॥43॥
साध्यं ि च ैििनह वारसू

िचाहमाक्रष्टम ु
ु पारिोऽनप ्
शक्याः कर्नञ्चि सकलै
ाः समेि ैाः।

सन्माग यिो ि ैव च राघवस्य दरन्तशक्ते नबयलमप्रदृष्यम॥44॥

वचो मम ैिद ् रनद चाऽदरे् ग्राह्यं भवेद ् वस्तदनिनप्ररं मे।



ि चेद ् बलादप्यिरे प्रवृत्ताि प्रशस्य ्
सन्माग यगिाि करोनम॥45॥


इिीनरिं िि पविात्मजस्य ु
श्रत्वाऽनिभीिा धृिमूकभावााः।
ु स्तमर्ानद्रम
सवेऽिजग्म ु ु महेन्द्रमासेदरगाधभोधााः॥46॥
ख्यं

निरीक्ष्य िे सागरमप्रधृष्यमपारमेर ं सहसा नवषण््ााः।


दृढं निराशाश्च मनिं नह दध्राःु प्रारोपवेशार िर्ा च चक्रुाः॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 75
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रारोपनवष्टाश्च कर्ा वदन्तो रामस्य संसारनवमनक्तदाि ु
ाः।
जटारषाः ्
ु पाििमूचरेु िि सम्पानििाम्नाः श्रव्ं जगाम॥48॥

िस्याग्रजोऽसावरु्स्य सूिाःु सूरस्य


य नबम्बं सह िेि रािाः।
ु गप्त्वा
जवं परीक्षिर् िं सििं ्
ु पित्रक्षरमाप्य चापिि॥49॥

स दग्धपक्षाः सनविृप्रिापाच्छ्रुत्वैव रामस्य कर्ां सपक्षाः।



भूत्वा पिश्चानप मृनिं जटारषु ाः शश्राव
ु ्
ु व सम्यक॥50॥
पृष्ट्वा पिरे


स राव्स्यार् गनिं सिोक्तां निवेद्यदृष्ट्वाजिकात्मजाकृ निम।्
ु भ्याः॥51॥
स्वरं िर्ाऽशोकवि े निषण््ामवोचदेभ्यो हनरपङ्गवे

ििस्त ु िे ब्रह्मादिसिेु ि पृष्टा न्यवेदरन्मात्मबलं पृर्क ् पृर्क।्


् रोजििोऽनिराि े॥52॥
दशैव चाऽरभ्य दशोत्तरस्य क्रमाि पर्ो

सिीलम ैन्दनिनवदााः सिारााः सवेऽप्यशीत्यााः परिो ि शक्तााः।



गन्त ं ु रधऽर्ाऽत्मबलं स जाम्बवाि जगाद िस्माि प् िरष्टमां
ु ्
शम॥53॥


बलेरदय ा नवष्णरवाप लोकांनस्त्रनभाः क्रम ैि यनन्दरवं प्रकुविय ा।
िदा मरा भ्रान्तनमदं जगत्ररं सवेदिं जाि ु ममाऽस मेरुिाः॥54॥

ु त्वहं षण््वनिप्लवोऽनस्म।
य नम्मिाः परा
अिो जवो मे िनह पूवस
ििाः कुमारोऽङ्गद आह चास्माच्छिं प्लवेर ं ि ििोऽनभजाि े॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 76
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु च वीक्ष्य।
अपूनरिे ि ै सकलैाः शिस्य गमागमे शत्रबलं
ु यमत्वं च निशाचरेशपराय
सदग ु ाः स धािाःु सिु आबभाषे॥56॥

अरं नह गृध्राः शिरोजिं नगनरं नत्रकू टमाहेि उिात्र नवघ्नााः।



भवेररु न्येऽनप ििो हिूमाि ेकाः समर्ो ि परोऽनस्त कनश्चि॥57॥


उक्त्वास इत्थं पिराह सूि ं ु प्रा्स्य निस्सीमबलं प्रशंसरि।्

त्वमेक एवात्र परं समर् याः कुरुष्व च ैिि पनरपानह ्
वािराि॥58॥

् नप्सिं िेषामशनक्तं प्रकटां नवधार।


ु निजे
इिीनरिोऽसौ हिमाि
अवध यिाऽशु प्रनवनचन्त्य रामं सपूु ्श ्
य नक्तं चनरिोस्तदाज्ञाम॥59॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे श्रीरामचनरिे



समद्रिर्निश्चरो िाम षष्ठोऽध्याराः॥

[ आनदिाः श्लोकााः - 566 ]


[ हिूमि प्रनिरािं ]


ओ॥रामार ु
शाश्विसनवस्तृ
िषड्ग्ार
ु ु
सवेश्वरार सखसारमहा्य
वार।

ित्वा नललङ्नरषर्यवम ु
त्पपाि ु
निष्पीड्यिं नगनरवरं पविस्यसूिाः॥01॥


चक्षोभ ु
वानरनधरिप्रररौ च शीघ्रं रादोग् ैाः सह िदीरबलानभकृ ष्टाः।
वृक्षाश्च पवयिगिााः पवि ेि पूवं नक्षिोऽ्यवे नगनररुदागमदस्य हेिोाः॥02॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 77
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्यालो हरस्य नगनरपक्षनविाशकाले नक्षप्त्वाऽ्यवे स मरुिोवयनरिात्मपक्षाः।


हैमो नगनराः पविजस्य ि ु नवश्रमार् यमनभद्य
ु ु
वानरनधमवध यदि ेकसािाः॥03॥


ि ैवात्र नवश्रम्म ैच्छि निाःश्रमोऽसौ निाःस्सीमपौरुषग्स्य कुिाः श्रमोऽस्य।
आनश्लष्य पवयिवरं स ददशय गच्छि दे् वस्त
ै ु िागजििीं प्रनहिां वरे्॥04॥


नजज्ञासनभनि ्
यजबलं िव भक्षमेि ु रद्यि त्वनमच्छनस िनदत्यमरोनदिारााः।
आस्यं प्रनवश्र सपनद प्रनवनिाःसृिोऽस्माद ् देवाििन्दरदि स्वृिमेष ु रक्षि॥् 05॥


दृष्ट्वा सरप्र्नरिां बलमस्य चोग्रं देवााः प्रिष्टु वु रु म ं ु समिोऽनभदृष्ट्या।

ि ैराधृिाः पिरसौ ्
नवरि ैव गच्छि छाराग्रहं ्
प्रनिददशय च नसंनहकाख्यम॥06॥

लङ्काविार सकलस्य च निग्रहेऽस्यााः सामथ्ययमप्रनिहिं प्रददौ नवधािा।


छारामवानक्षपदसौ पविात्मजस्य सोऽस्यााः शरीरमिनवश्र ु 07॥
नबभेद चाऽश॥


निस्सीममात्मबलनमत्यिदशयरािो ु ।्
हत्वैव िामनप नवधािृवरानभगिाम

लम्बे स लम्बनशखरे निपपाि लङ्काप्राकाररूपकनगरावर् सञ्चकोच॥08॥


ु च प्राप्स्यि ददशय
भूत्वानबलाळसनमिो निनशिां परीं निजरूपविीं स लङ्काम।्

ु एव नववेश लङ्काम॥् 09॥


रुद्धोऽिराश्वर् नवनजत्य च िां स्वमनष्ट नपष्टां िराऽिमि

माग यमा्ो बनहश्चान्ताः सोऽशोकवनििािळे ।



ददशय नशंशपावृक्षमूलनििरमाकृ निम॥10॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 78
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िरलोकनवडम्बस्य जािि रामस्य हृद्गिम।्
ु ् कृ त्वा चेष्टाश्च संनवदाः।
िस्य चेष्टािरारे
िादृक ् चेष्टासमेिारा अङ्गल ्
ु ीरमदाि ििाः॥11॥

सीिार रानि च ैवाऽसिाकृ िेस्तानि सवयशाः।


भूष्ानि निधा भूत्वा िान्येवाऽसंस्तर् ैव च॥12॥

अर् चूळमन्ं नदव्यं दाि ं ु रामार सा ददौ।


रद्यप्येिि पश्रनन्त निशाचरग्ास्तिेु ।

द्यलोकचानर्ाः सवं पश्रन्तृषर एव च॥13॥

िेषां नवडम्बिार ैव दैत्यािां वञ्चिार च।



पश्रिां कनलमख्यािां ्
नवडम्बोऽरं कृ िो भवेि॥14॥

कृ त्वा कारयनमदं सवं नवशङ्काः पविात्मजाः।


आत्मानवष्कर्े नचत्तं चक्रे मनिमिां वराः॥15॥

अर्विमनखलं िद ् राव्स्यावलुप्य नक्षनिरुहनमममेकं वज यनरत्वाऽऽशु वीराः।



रजनिचरनविाशं काङ्क्षमा्ोऽनिवेलं महुरनिरविादी िोर्ं चाऽरुरोह॥16॥

अर्ाशृ्ोद ् दशाििाः कपीन्द्रचेनष्टिं परम।्



नददेश नकङ्कराि बहूि ्
कनपनि यगृह्यिानमनि॥17॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 79
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

समस्तशो नवमृत्यवो वराद्धरस्य नकङ्करााः।



समासदि महाबलं ु
सरान्तरात्मिोऽङ्गजम ्
॥18॥


अशीनिकोनटरोर्पं परस्सराष्टकार िु म।्
अि ेकहेनिसङ्कल ्
ु म कपीन्द्रमावृ ्
्ोि बलम ्
॥19॥

य ।्
समावृिस्तर्ाऽऽरधु ैाः सिानडिश्चि ैभृशम

चकार िाि समस्तशस्तळप्रहारचू ्
न्यिाि॥20॥

ु मनन्त्रपत्रकाि
पिश्च ु ् राव्प्रचोनदिाम।्


ममदय सि पवयिप्रभाि वरानभरनक्षिाि ्
॥21॥

ु िाि।्
बलाग्रगानमिस्तर्ा स शवयवाक्सगनवय

निहत्य सवयरक्षसां िृिीरभागमनक्ष्ोि॥22॥

य ं निशम्य राक्षसानधपाः।
अिौपमं हरेबल

कुमारमक्षमात्मिाः समं सिंु न्यरोजरि॥23॥

स सवयलोकसानक्ष्ाः सिंु शरैववय ष य च।



नशि ैवयरास्त्रमनन्त्रि ैि यच ैिमभ्यचालरि॥24॥

स मण्डमध्यकासिंु समीक्ष्य राव्ोपमम।्



िृिीर एष चांशको बलस्य हीत्यनचन्तरि॥25॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 80
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निदारय एव राव्ाः स राघवस्य िाऽन्यर्ा।


रदीन्द्रनजन्मरा हिो िचास्य शनक्तरीक्ष्यिे॥26॥

अिस्तरोाः समो मरा िृिीर एष हन्यिे।


नवचारय च ैवमाश ु िं पदोाः प्रगृह्य पप्लु ुव॥
े 27॥

स चक्रवद ् भ्रमािरंु नवधार राव्ात्मजम।्



अपोर्रद ् धरािळे क्ष्ेि मारुिी ििाः॥28॥

नवचून्यि े धरािळे निजे सिेु स राव्ाः।



निशम्य शोकिानपिस्तदग्रजं समानदशि॥29॥

अर्ेन्द्रनजन्महाशरैवरय ास्त्रसम्प्ररोनजि ैाः।



ििक्ष वािरोत्तमं ि चाशकि नवचालि े॥30॥

ुय
ु नवधेररोज
अर्ास्त्रमत्तमं ् ।्
सवयदष षहम
स िेि िानडिो हनरव्ययनचन्तरनिराकुलाः॥31॥


मरा वरा नवलनङ्िा ह्यि ेकशाः स्वरम्भवाः।

स माििीर एव मे ििोऽत्र मािराम्यहम॥32॥

इमे च कररुय त्र नकं प्रहृष्टरक्षसां ग्ााः।


इिीह लक्ष्यमेव मे स राव्श्च दृश्रिे॥33॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 81
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इदं समीक्ष्य बद्धवि नििं कपीन्द्रमाश ु िे।

बबन्धरन्यपाशकै ्
ज यगाम चास्त्रमस्य िि॥34॥

अर् प्रगृह्य िं कनपं समीपमािरंश्च िे।


निशाचरेश्वरस्य िं स पृष्टवांश्च राव्ाः॥35॥

कपे कुिोऽनस कस्य वा नकमर् यमीदृशं कृ िम।्



इिीनरिाः स चावदि प्र्म्य ्
राममीश्वरम॥36॥

अवैनह दूिमागिं दरन्तनवक्रमस्य माम।्



रघूत्तमस्य मारुनिं कुलक्षरे िवेश्वरम॥37॥


ि चेि प्रदास्यनस ् त्तमनप्ररां िदा।
त्वरि रघू

सपत्रनमत्रबान्धवो नविाशमाश ु रास्यनस॥38॥

ि रामबा्धार्े क्षमााः सरेु श्वरा अनप।


य ााः नकम ु त्वमिसारकाः॥39॥
नवनरञ्चशवयपवू क


प्रकोनपिस्य िस्य काः परनििौ क्षमो भवेि।्

सरारुरोरगानदके जगत्यनचन्त्यकमय्ाः॥40॥

इिीनरिे वधोद्यिं न्यवाररद ् नवभीष्ाः।



स पच्छदाहकमय ्
न् न्यरोजरनिशाचराि॥41॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 82
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर्ास्य वस्त्रसञ्चर ैाः नपधार पच्छमिरे

दददयदाह िास्य िन्मरुत्सखो हुिाशिाः॥42॥

ममष य सवयच ेनष्टिं स रक्षसां निरामराः।



बलोद्धिश्च कौिकाि ्
प्रदग्ध ु व िां परीम
मे ्
ु ॥43॥

ददाह चानखलं परंु स्वपच्छगे


ु ि वननिा।
कृ निस्त ु नवश्वकमय्ोऽप्यदह्यिास्य िेजसा॥44॥

ु रत्नकानरिां स राक्षसोत्तम ैाः सह।


सव्य
ु मदाऽनन्विो
प्रदह्यसवयशाः परीं ु जगज य च॥45॥

ु िृ्ोपमं नवधार च।
स राव्ं सपत्रकं
िरोाः प्रपश्रिोाः परंु नवधार भस्मसाद ् ररौ॥46॥

ु स्वजानिनभाः प्रपूनजिाः।
नवलङ्घ्य चा्यवं पिाः

ु ध ु प्रभ ं ु समेनरवाि॥47॥
प्रभक्ष्यवािरेनशिमय


रामं सरेु श्वरमगण्रग्ानभरामं सम्प्राप्य सवयकनपवीरवरैाः समेिाः।
चूळामन्ं पविजाः पदरोनि यधारसवायङ्गकै ाः प्र्निमस्य चकार भक्त्या॥48॥

ु मम
रामोऽनप िान्यदिदाि ु रोग्रमत्यन्तभनक्तपरमस्य नवलक्ष्य नकनञ्चि।्
ु ष्य

स्वात्मप्रदािमनधकं पविात्मजस्य कुविय समानश्लषदम ं ु परमानभिष्टाः॥49॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 83
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे श्रीरामचनरिे हिूमि प्रनिरािं


िाम सिमोऽध्याराः॥

[ आनदिाः श्लोकााः – 615 ]

॥हिूमनि श्रीरामदरादािं॥

ं त्वाहिू
ओ॥श्र ु मदनदिं कृ िमस्य सवंप्रीिाः प्ररा्मनभरोचरिे स रामाः।
ु िमङ्गदगे
आरुह्य वारस ु ि रक्त ्
ु ाःसौनमनत्र्ा सरनवजाः सह सेिराऽगाि॥01॥

सम्प्राप्य दनक्ष्मपांनिनधमत्र देवाःनशश्रे जगद्गरुिमोऽप्यनवनचन्त्यशनक्ताः।




अग्रे नह मादयवमिप्रर्रि ् धमं पन्थािमनर् यिुमपाम्पनििाः प्रिीिाः॥02॥

ित्राऽजगाम स नवनभष्िामधेरोरक्षाः पिेरवरजोऽप्यर् राव्ेि।



भक्तोऽनधकं रघपिानवनि ्
धमयनिष्ठस्त्यक्तो जगाम शर्ं च रघूत्तमं िम॥03॥

ब्रह्मादिात्मजेि रनवजेि बलप्र्ेत्रा िीलेि म ैन्दनवनवदाङ्गदिारपूवाःै ।



सवैश्च शत्रसदिादपराि एष भ्रािाऽस्य ि ग्रह्रोग्र इनि निरोक्ताः॥04॥

अत्राऽह रूपमपरं बलदेविारा ग्राह्याः स एष नििरां शर्ं प्रपिाः।


भक्तश्च रामपदरोनवयिनशष्ण ु रक्षो नवज्ञार राज्यमपभोक्त
ु ु नमहानभरािाः॥05॥


इत्यक्तवत्यर् ृ ििचिमाह रर् ैव पूवमय ।्
हिूमनि देवदेवाः सङ्गह्य
ु ििु इमं निरमाग्रहीष्ये पादप्रपिनमदमेव सदा व्रिं मे॥06॥
सग्रीवहे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 84
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सब्रह्मादिकााः सरग्ााः सहदैत्यमत्यायाः सवे समेत्य च मदङ्गनु लचालि ेऽनप।

ि ेशा भरं ि मम रानत्र चरादमष्माच्छुद्धस्वभाव इनि च ैिमहं नवजाि े॥07॥


इत्यक्तवाक्य ु
उि िं स्वजिं नवधार राज्येऽभ्यषेचरदपारससत्त्वरानशाः।

मत्वािृ्ोपममशेषसदन्तकं िं रक्षाःपनिं त्ववरजस्य ददौ स लङ्काम॥08॥

किान्तमस्य निनशचानरपनित्वपूवमय ाराःु प्रदार निजलोकगनिं िदन्ते।



रानत्रत्ररेऽप्यिपगानमिमीक्ष्य ु
सोऽनिंचक्रोध ु दिौ॥09॥
रक्तिरिान्तमरञ्ज


स क्रोधदीििरिान्तहिाः परस्य शोषं क्ष्ादपगिो दिजानदसत्त्वैाः।
नसन्धाःु नशरस्यर ह्ं
् पनरगृह्य रूपी पादारनवन्दमपगम्य
ु ्
बभाष एिि॥10॥

िं त्वा वरं जडनधरो ि नवदाम भूमि कू् टिमानदपरुषं


ु जगिामधीषम।्

त्वं सत्त्विाः सरग्ाि ्
रजसो ु स्तािीरिोऽसरग्ािनभिस्तर्ाऽस्रााः॥
मिष्यां ु 11॥

ु वीर पत्नीम।्
कामं प्ररानह जनह नवश्रवसोऽवमेहं त्रैलोक्यराव्मवाप्ननह
ु िे रशसो नवित्य ै गारनन्त नदनग्वजनरिो रमपेु त्य भूपााः॥12॥
बद्नीनह नह सेिनमह


इत्यक्तवन्तमम ु
माश्वि ु ह्य बा्ं िस्म ै धृि ं नदनिसिात्मस
गृ ु ु चान्त्यजेष।ु

शावायद ् वराद ् नवगिमृत्यषु ु दज यरेषनिाःसङ्ख्यके


ु ु
ष्वमचदाश ्
ु ददाह सवायि॥13॥


कृ त्वेनर्ं िदर् मूलफलानि चात्र सम्यग नवधार ु
भवशत्ररमोघचेष्टाः।

ु यनक्ोऽविारंिज्जं िळं हनरवरािपरांश्च सेिमु ॥14॥
बद्धं ु नददेश सरवध


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 85
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नवधानद्रकू टैाः सेि ं ु कपीन्द्रकरकनम्पिभूरुहाङ्गैाः।


बध्वोदधौ रघपनिनवय

सग्रीविीलहिमि ् ख
ु प्रम ु ैरिीकै लङ्क ्
य ां नवभीष्दृशाऽनवशदाश ु दग्धाम॥15।

ु ैकसारं निस्सीमपौरुषमिन्तमसौ दशास्याः।


प्रािं निशाम्य परमं भवि
त्रासाद ् नवषण््हृदरो नििरां बभूव कियव्यकमयनवषरे च नवमूढचेिााः॥16॥

ु व च राजिीत्य ै रामस्तदक्तवचि ेऽप्यमिाऽगृ


प्रिाप्य वानलसिमे ु हीिे।
ु परेशाः॥17॥
िारो रुरोध स चिस्र उदी्यस ैन्यो रक्षाःपिेाः परु उदारग्ाः

ु ।्
िारां निरोधसमरे स नददेश पत्रंु वारािम्पिेनदिनश सरेु श्वरशत्रमु ग्रम
प्राच्यां प्रहस्तमनदशद ् नदनश वज्रदंष्ट्र ं प्रेिानधपस्य शनशिाः स्वरमेव चागाि॥् 18

नवज्ञार िि स ् मन्तमे
् भगवाि हि ु ु
े शत्रनवजरार
व देवन्द्र नददेश चाऽश।ु
िीलं प्रहस्तनिधिार च वज्रदंष्रं हन्त ं ु सरेु न्द्रसिसू ु
ु िमर्ाऽनददे
श॥19॥

ु यरज्य
मध्ये हरीश्वरमनधज्यदिनि ु रस्यां स राक्षसपनिनदिशमेव िां नह।

उनद्दश्र संनिि उपात्तशराः सखड्गो देदीप्यमािवपरुत्तमपू
रषोऽसौ॥20॥

ु जािि।्
नवद्रानविो हिमिेन्द्रनजदाश ु हस्तं िस्य प्रपि इव वीरयममष्य


िीलो नवभीष् उभौ नशलरा च शक्त्या सञ्चक्रिरयमवशं गनमिं प्रहस्तम॥् 21॥

िीलस्य ि ैव वशमेनि स इत्यमोघशक्त्या नवभीष् इमं प्रजहार साकम।्


् ऽङ्गद उपेत्य जघाि वज्रदंश्रं निपात्य भनव
िनस्मि हिे ु मृद्नि॥्
ु शीष यममष्य


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 86
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवेष ु िेष ु निहिेष ु नददेश धूिि ेत्रं स राक्षसपनिाः स च पनश्चमेि।


िारे् मारुिसिंु समपेत्य ु
ु दग्धो गिोऽनप ्
शूनलवचि ेि दरन्तशनक्तम॥23॥

अकम्पिोऽनप राक्षसो निशाचरेशचोनदिाः।


उमापिेवरय ोद्धिाः क्ष्ाद्धिो हिूमिा॥24॥

ु ै ाः।
अर्ास्त्रसम्प्रदीनपि ैाः समस्तशो महोल्मक

रघप्रवीरचोनदिााः ्
परंु निनष स्वदाहरि॥25॥


ििस्तौ निकुम्भोऽर् कुम्भश्च कोपाि प्रनदष्टौ दशास्येि कुम्भश्रिे
ु नहि।
ु सप्रहृष्टौ
सिौ ु ्
र्ारानभरािौ कपींस्ताि बनहाः सवयशो रािनरत्वा॥26॥

स कुम्भो नवधािाःु सिंु िारिीलौ िळं चानश्वपत्रौ


ु नजगराङ्गदं च।
ु ं च कृ त्वा नदि ेशात्मजेि प्र्ीिो रमस्याऽश ु लोकं सपापाः॥27॥
सरद्ध ु

ििो निकुम्भोऽनद्रवरप्रदार्ं महान्तमग्रं


ु पनरघं प्रगृह्य।

ससार सूरायत्मजमाश ु भीिाः स पप्लु ुव े पनश्चमिो धिाःशिम ्
॥28॥

िं भ्रामरत्याश ु भजे
ु ि वीरे भ्रान्ता नदशो द्यौश्च सचन्द्रसूराय।

ु िस्योरुबलं वरं च शवोभवं वीक्ष्य नवषेदरीषि॥29॥
सराश्च


अिन्यसाध्यं िमर्ो निरीक्ष्य समत्पपािाऽश ु परोऽस्य
ु मारुनिाः।
ु िे॥30॥
प्रकाश बाह्वन्तर आह च ैिं नकमेनभरत्र प्रहराऽरधं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 87
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इिीनरिस्तेि स राक्षसोत्तमो वरादमोघं प्रजहार वक्षनस।



नवचून्यिोऽसौ िदरस्यभेद्य े रर् ैव वज्रो नवपिौ वृर्ाऽभवि॥31॥

ु निकुम्भ एत्य मारुनिम।्


नवचून्यि े निजारधे
प्रगृह्य चात्मिोऽम्सके निधार जनग्मवाि द्र् ु िम॥32॥

प्रगृह्य कण्ठमस्य स प्रधािमारुिात्मजाः।



स्वमाश ु मोचरम्स्तिो न्यपािरि धरािळे ॥33॥

चकार िं र्ात्मके मखे रमेशदैविे।


पश ं ु प्रभञ्जिात्मजो नवि ेदरत्र देविााः॥34॥

ु रज्ञकोपश्च शकुनिदेविापिाः।
सिघ्नो

नवद्यनज्जह्वाःँ ु रिु ााः॥35॥
प्रमार्ी च शकसार्सं


राव्प्रेनरिााः सवायि मर्न्ताः कनपकुञ्जराि।्
अवध्या ब्रह्मादिवरिो निहिा रामसारकै ाः॥36॥

ु ोन्मत्तश्च मत्तश्चदेवान्तकिरान्तकौ।
रद्ध
नत्रनशरा अनिकारश्च निरयरू राव्ाज्ञरा॥37॥

िरान्तको राव्जो हरवरोपनर नििाः।



अभीाः ससार समरे प्रासोद्यिकरो हरीि॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 88
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िं दहन्तमिीकानि रवु राजोऽङ्गदो बली।



उत्पपाि निरीक्ष्याऽश ु समदशयरदप्यराः॥39॥

िस्योरनस प्रासवरं प्रजहार स राक्षसाः।


् ु वानलपत्रस्य
निधा समभवि ित्त ु िेजसा॥40॥

ु कनपाः।
अर्ास्य हरमाश्वेव निजघाि मखे

पेििश्चानक्ष्ी िस्य स पपाि ममार च॥41॥

स खड्गवरमादार प्रससार र्े कनपम।्



आनच्छद्य खड्गमस्य ैव निहिो वानलसूििा॥42॥

गन्धवयकन्यकासूि े निहिे राव्ात्मजे।


आजगामाग्रजस्तस्य सोदरो देविान्तकाः॥43॥

िस्याऽपिि एवाऽश ु शरवष यप्रिानपिााः।


् कपरो जाम्बवन्मख
ू यराि सवे
प्रदद्रुवभ ु ााः॥44॥

ु धु ोपमम।्
स शरं िरसाऽऽदार रनवपत्रार
् ममोह
अङ्गदं प्रजहारोरस्यपिि स ु च॥45॥


अर् निग्मांशििराः शैलं प्रचलपादपम।्
अनभदद्राव सङ्गह्य
ृ नचक्षेप च निशाचरे॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 89
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िमापिन्तमालक्ष्यदूराच्छरनवदानरिम।्

सरान्तकश्चकाराऽश ्
ु दधार च परं शरम॥47॥

स िमाक्यमाकृ ष्य रमदण्डोपमं शरम।्


अनवद्ध्यद्धदृ रे राज्ञाः कपीिां स पपाि ह॥48॥


बलमप्रनिमं वीक्ष्यसरशत्रोस्त ु मारुनिाः।

आह्वरामास रद्धार के शवाः कै टभं रर्ा॥49॥

िमापिन्तमालोक्य रर्ं सहरसारनर्म।्



चू् यनरत्वा धिश्चास्य समानच्छद्य बभञ्ज ह॥50॥

अर् खड्गं समादार परु आपििो नरपोाः।


हनराः प्रगृह्य के शेष ु पािनरत्वैिमाहवे।
नशरो ममदय िरसा पवमािात्मजाः पदा॥51॥

वरदािादवध्यं िं निहत्य पविात्मजाः।


ु ाः प्लवग ैवीनक्षिो मदा॥52॥
समीनडिाः सरवरै ु


नवद्रानविानखलकनपं वराि नत्रनशरसं नवभोाः।

भङ्क्त्वारर्ं धिाःु खड्गमानच्छद्यानशरसं व्यधाि॥53॥

ु ोन्मत्तश्च मत्तश्च पावयिीवरदनप यिौ।


रद्ध
् ि हिौ
प्रमर्न्तौ कपीि सवाय ् मारुनिमनष्टिा॥54॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 90
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् द्नि।्
ु ि हरीि प्रमृ
ििोऽनिकारोऽनिरर्ो रर्ेि स्वरंभदत्ते

चचार कालािलनसनिकाशो गन्धनवयकारां जनििो दशास्याि॥55॥

बृहत्तिाःु कुम्भवदेव क्ाय वस्येत्यिो िाम च कुम्भक्याः।



य ाि कपीि
इत्यस्य सोऽकायत्मजपूवक ्
नजगार ्
रामं सहासाऽभ्यधावि॥56॥


िमापिन्तं शरवष यधारं महाघिाभं स्तिनरत्नघोषम।्
निवाररामास रर्ा समीराः सौनमनत्ररात्तेष्वसिाः शरौघ ैाः॥57॥


ववषयिस्तावनिमात्रवीरौ ् रेु शाशनििल्यवे
शराि स ु गाि।्

िमोमरं चक्रिरन्तनरक्षं स्वनशक्षरा नक्षप्रिमास्तबा् ैाः॥58॥

शरैाः शरािस्य निवारय वीराः सौनमनत्ररस्त्रान् महास्त्रजालैाः।


नचच्छेद बाहू नशरसा सहैव चिभु जोऽभू
यु िस् पिनिषीष
ु याः॥59॥

नछिेष ु िेष ु निग्ास्यबाहुाः


ु ु पिाः
पिाः ु सोऽर् बभूव वीराः।

उवाच सौनमनत्रमर्ान्तरात्मा समस्तलोकस्य मरुद ् नवषण््म॥60॥

ब्रह्मादिास्त्रिोऽन्येि ि वध्य एष वराद ् नवधािाःु समु खेत्यदृश्राः।




रक्षाःसिस्याश्रव्ीरनमत्थम ्
ु समीरोऽरुहदन्तनरक्षम॥61॥
क्त्वा

ु देविमस्य सोऽस्त्रं ब्राह्मादिं ििूज े दशकन्धरस्य।


अर्ािजो

ममोच ु
दग्धाः सरर्ाश्वसूिस्तेिानिकाराः प्रवरोऽस्त्रनवत्स॥62॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 91
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

हिेष ु पत्रेु ष ु स राक्षसेशाः स्वरं प्ररा्ं समरार् यम ैच्छि।्


सज्जीभवत्येव निशाचरेश े खरात्मजाः प्राह धिधु यरोत्तमाः॥63॥

ु मां मे नपिरन्तकस्य
निरङ्क्ष्व ु ्
वधार राजि सहलक्ष्म्ं िम।्

कनपप्रवीरांश्च निहत्य सवायि प्रिोषरे त्वामहमद्य सष्ठु ु ॥64॥

इिीनरिेऽि ेि निरोनजिाः स जगाम वीरो मकराक्षिामा।



नवधूर सवांश्च हनरप्रवीराि सहाङ्गदाि ् रस
सू ्
य िेु ि साकम॥65॥

अनचन्तरि ् लक्ष्म्भा्सङ्ािवज्ञरा राममर्ाऽह्वरद ् र्े।


उवाच रामं रजिीचरोऽसौ हिो जििािगिाः नपिा त्वरा॥66॥

ु ि धिध यरा्ां वराः फलं िस्य ददानम िेऽद्य।


के िाप्यपारे

इनि ब्रवा्ाः ु
स सरोजरोि ेवरादवध्योऽमचदस्त्रसङ्ाि ्
॥67॥

प्रहस्य रामोऽस्य निवारय चास्त्र ैरस्त्राण्रमेरोऽशनिसनिभेि।


नशराः शरे्ोत्तमकुण्डलोज्ज्वलं खरात्मजस्यार् समन्ममार्॥68॥

ु स्य ि ु रेऽिरानरिाः
नवदद्रवस्त ु कनपप्रवीरैनि यहिावशेनषिााः।
ु ु पूवं हिेष ु पृथ्वीरुहशैलधानरनभाः॥69॥
रर् ैव धूिाक्षमखेष

ििाः स सज्जीकृ िमात्तधन्वा रर्ं समािार निशाचरेश्वराः।


वृिाः सहस्रारिु कोट्यिीकप ैाः निशाचरैराश ु ररौ र्ार॥70॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 92
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

बलैस्त ु िस्यार् बलं कपीिां ि ैकप्रकारारधु पूगभिम।्



नदशाः प्रदद्राव हरीन्द्रमख्यााः समादयरिाश ु निशाचरांस्तदा॥71॥

गजो गवाक्षो गवरो वृषश्च सगन्धमादा धिदेि जािााः।



प्रा्ादराः पञ्च मरुि प्रवीरााः ु
स कत्थिो नवत्तपनिश्च जघ्नाः॥72॥

् ग ैनि यपािरामास दशाििो द्राक।्


शरैस्त ु िाि षनिरमोघवे

ु च सजाम्बवन्तौ प्रजह्रिाःु शैलवरैनस्त्रनभस्तम॥73॥
अर्ानश्वपत्रौ

् ्
ऽश ु शरैरर्ान्याि शराि
नगरीि नवदाराय ्
दशास्योऽम ु
चदाश ु िेष।ु

एकै कमेनभनवयनिपानििास्ते ससार िं शक्रसिात्मजोऽर्॥74॥

नशलां समादार िमापिन्तं नबभेद रक्षो हृदरे शरे्।



दृढाहिाः सोऽप्यगमद ् धरािळं रवेाः सिोऽर् ्
ैिमनभप्रजनग्मवाि॥75॥

िद्दस्तगं भूरुहमाश ु बा् ैदयशाििाः खण्डश एव कृ त्वा।


ग्रीवाप्रदेशऽे स्य ममु च
ु बा्ं भृशाहिाः सोऽनप पपाि भूमौ॥76॥


अर्ो हिूमािरगेन्द्रभोगसमं ु
स्वबाहुं भृशमिमय्य।
ििाड वक्षस्यनदपं ि ु रक्षसां मख ्
ु ैाः स रक्तं प्रवमि पपाि॥77॥

ु नह
स लिसङ्ज्ज्ञाः प्रशशंस मारुनिं त्वरा समो िानस्त पमाि ् कनश्चि।्


काः प्रापरेदन्य इमां दशां मानमिीनरिो मारुनिराह िं पिाः॥78॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 93
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अत्यिमेिद ् रदपात्तजीनविाः पिस्त्वनमत्य ु उवाच राव्ाः।
क्त
ु त्वं मनष्टप्रहारं
गृहा् मत्तोऽनप समद्यिं ु ु
नत्वनि िं पपोर्॥79॥

् ्
् ि ु नवह्वलाङ्गवि नििे
नकनञ्चि प्रहारे नह िनस्मनिदमन्तरं मम।
इत्यनिसूि ं ु प्रररौ स राव्ो निवानरिो मारुनििाऽनप वाचा॥80॥

ु जाग्राश्वरर्ेष ु िस्य।
िमापिन्तं प्रसमीक्ष्यिीलो धिध्वय
चचार मूध यस्वनप चञ्चलोऽलं जळीकृ िस्तेि स राव्ोऽनप॥81॥


स नक्षप्रमादार हुिाशिास्त्रं ममोच िीले रजिीचरेशाः।
ु िोऽसौ॥82॥
स िेि भूमौ पनििो िच ैिं ददाह वननाः स्वििरय

ििो ररौ राघवमेव राव्ो निवाररामास िमाश ु लक्ष्म्ाः।



ििक्षिस्तावनधकौ धिभृु िां
य शरैाः शरीरावर्ावदार् ैाः॥83॥

ु ।्
निवानरिस्तेि स राव्ो भृश ं रुषाऽनन्विो बा्ममोघमग्रम
ु प्रनवकृ ष्य चाऽश ु ललाटमध्ये प्रममोच
स्वरंभदत्तं ु िस्य॥84॥

ु लक्ष्म्ो रर्ादवप्ल ुत्य दशाििोऽनप।


भृशाहिस्तेि ममोह
् ह्य स्वभाहुनभिेिनममं
क्ष्ादनभद्रुत्य बलाि प्रगृ ु ्
सम ैच्छि॥85॥


सम्प्राप्य सङ्ज्ज्ञां स सनवह्वलोऽनप सस्मार रूपं निजमेव लक्ष्म्ाः।
ं रिु ं िचास्य स चालिारनप शशाक राव्ाः॥86॥
शेष ं हरेरश


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 94
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् ह्य चानखलैाः रदा स वीरं प्रचकष य राव्ाः।


बलाि त्वदोनभयाःप्रनिगृ
चचाल पृथ्वी सहमेरुमन्दरा ससागरा ि ैव चचाल लक्ष्म्ाः॥87॥

सहस्रमूर्ध्नोऽस्य बि ैकमूनर्ध्न य ससिपािाळनगरीन्द्रसागरा।


् िम॥88॥
र्राऽनखलेर ं िि ु सषयपारनि प्रसह्य को िाम हरेि िमे ्

प्रकषयनि त्वेव निशाचरेश्वरे िर् ैव रामावरजं त्वरानन्विाः।


समस्तजीवानधपिेाः परा ििाःु समत्पपािास्य
ु ्
ु हिूमाि॥89॥
परो


स मनष्टमावत्य य च वज्रकिं जघाि िेि ैव च राव्ं रुषा।
यु ैवयमि ् स रक्तमष्णं
प्रसारय बाहूिनखलैमख ु व्यसवि ्
ु पपाि॥90॥


निपात्यरक्षोनधपनिं स मारुनिाः प्रगृह्य सौनमनत्रमरङ्गशानरिाः।
ु मलं
जगाम रामाख्यििोाः समीपं सौनमनत्रमद्धि ुय ह्यसौ कनपाः॥91॥

ु ि समद्धु ृि े शरे।
स रामसम्स्पषयनिवानरिक्लमाः समनत्थिस्ते

बभौ रर्ा राहुमखाि ् क्ताः
प्रम ु शशी सपूु ्ो नवकचस्वरनश्मनभाः॥92॥


स शेषभोगाभमर्ो जिादयिाः प्रगृह्य चापं सशरं पिश्च।

सलिसङ्ज्ज्ञं रजिीचरेश ं जगाद सज्जीभव राव्ेनि॥93॥

यु ाः समाग य्ो राव् आश ु रामम।्


ु स कामक
रर्ं समारुह्य पिाः
अभेत्य सवायश्च नदशश्चकार शरान्धकारााः परमास्त्रवेत्ता॥94॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 95
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् य
श े ि मे पनिभूनमिळे
रर्नििेऽनस्मि रजिीचरे नििाः स्याि।्

ु पविस्य रामं स्कन्दं समारोप्य ररौ च राक्षसम॥95॥
इनि स्म पत्राः


प्रहस्य रामोऽस्य हराि निहत्य सूि ं च कृ त्वानिलशो ध्वजं रर्म।्

धिूनं ष खड्गं सकलारधानि ्
च्छत्रं च सन्द्य चकिय मौनलम॥96॥

ु यगादाऽशु गृहं प्ररानह।


कियव्यमूढं िमवेक्ष्य रामाः पिज
समस्तभोगाििभूु र शीघ्रं प्रिोष्य बन्धिू प् िरे ्
ु नह मिमुय ॥97॥

इिीनरिोऽवाग्वदिो ररौ गृहं नवचारय कारं सह मनन्त्रनभाः स्वकै ाः।


हिावशेष ैरर् कुम्भक्यप्रबोधिाराष ु मनिं चकार॥98॥

सशैलशृङ्गानसपरश्वधारदु ैनि यशाचरा्ामरिु ैरि ेकै ाः।



िच्छ्वासवेगानभहि ैाः कर्नञ्चद ् गि ैाः समीपं कर्मप्यबोधरि॥99॥


शैलोपमािस्य च मांसराशीि नवधार भक्षािनप शोन्िह्रदाि।्
सिृु िमेि ं परमादरे् समाह्वरामास सभािळार॥100॥

उवाच च ैिं रजिीचरेन्द्राः परानजिोऽस्म्यद्य नह जीवनि त्वनर।


र्े िरे् ैव च रामिाम्ना कुरुष्व मे प्रीनिमम ं ु निहत्य॥101॥

ु जगाहायग्रजमेव वीराः।
इिीनरिाः कार्मप्यशेष ं श्रत्वा
अमोघवीरे् नह राघवे् त्वरा नवरोधश्चनरिो बिाद्य॥102॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 96
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रशस्यिे िो बनलनभनवयरोधाः कर्नञ्चदेषोऽनिबलो मिो मम।


इिीनरिो राव् आह दि यरोऽप्यहं त्वराऽव्यो नह नकमन्यर्ा त्वरा॥103॥


चरनन्त राजाि उिाक्रमं क्वनचि त्वरोपमाि ् जिाि
बन्ध ु ्
बलानधकाि।्
समीक्ष्य हीत्थं गनदिोऽग्रजेि स कुम्भक्याः प्रररौ र्ार॥104॥

ु र्म।्
प्राकारमालङ्घ्य स पञ्चरोजिं रदा ररौ शूलवरारधो
ु यरादिीत्य ैव च सेिमाश
कनपप्रवीरा अनखलााः प्रदद्रुवभ ु ॥105॥

शिवनलपिसाख्यौ ित्र वस्वंशभूिौ पविग्वरांशौ श्वेिसम्पानििौ च।



निर ऋनििि ु
मर्ोग्रं यु के सरीनि प्रवरमर् मरुत्स ु प्रास्यदेिाि म
दमखं ु साः॥106॥
् खे

रजनिचरवरोऽसौ कुम्भक्याः प्रिापी कुमदमनप


ु जरन्तं पान्िा सनम्पपेष।

िळमर् च गजादीि पञ्चिीलं सिारं नगनरवरिरुहस्ताि म् नष्टिाऽपािरच्छ॥
ु 107॥

अर्ाङ्गदश्च जाम्बवानििात्मजश्च वािरैाः



निजनिरे निशाचरं सवृक्षशैलसािनभाः॥108॥

नवचून्यिाश्च राक्षसास्तिौ निशाचरस्यिे।


बभूव काचि व्यर्ा िचास्य बाहुषानळिाः॥109॥

अर्ापरं महाचलं प्रगृह्य भास्करात्मजाः।



ममोच राक्षसेऽर् िं प्रगृह्य िं जघाि साः॥110॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 97
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदा पपाि सूर यजस्तिाड चाङ्गदं रुषा।


स जाम्बवन्तमाश ु िौ निपेििस्तळाहिौ॥111॥

अर्ा प्रगृह्य भास्कनरं ररौ स राक्षसो बली।


जगाम चाि ु मारुनिाः ससक्ष्ममनक्षकोपमाः॥112॥

रदैिमेष बाधिे िदा नवमोचराम्यहम।्



रनद स्म शक्यिेऽस्य ि ु स्वमोचिार िद ् वरम॥113॥

इनि व्रजत्यि ु स्म िं मरुत्सिे


ु निशाचराः।
ु समस्तशाः॥114॥
परंु नववेश चानच यिाः स्वबन्धनभाः


िनहिसनललमाल्य ैाः सवयिोऽनभप्रवृष्ट े रजनिचरवरेऽनस्मन्स्तेि नसक्ताः कपीशाः।
ु ग्लानिरावञ्चनरत्वा रजनिचरवरं िं िस्य िासां ददंश॥115॥
नवगिसकलरद्ध

कराभ्यामर् क्ौ च िानसकां दशि ैरनप।


ु पाि हरीश्वराः॥116॥
सन्द्य नक्षप्रमेवासावत्प

िळे ि च ैिं निजगाि राक्षसाः नपपेश भूमौ पनििं ििोऽनप।



समद्गिोऽसौ नववरेऽङ्गल
ु ीिां जघाि शूलि ु स राक्षसाः॥117॥
े पिाः


अमोघशूलं प्रपिि िदीक्ष्य ु
रवेाः सिस्योपनर मारुिात्मजाः।
प्रगृह्य जािौ प्रन्धार शीघ्रं बभञ्ज िं प्रेक्ष्य ििाद चोच्च ैाः॥118॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 98
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर् ैिमावृत्य जघाि मनष्टिा ु िंु स्तिान्तरे।
स राक्षसो वारस

जगज य िेिानभहिो हिूमािनचन्तरंस्ति प्रजहार ्
च ैिम॥119॥

िळे ि वक्षस्यनभिानडिो रुषा हिूमिा मोहमवाप राक्षसाः।


ु सङ्ज्ज्ञां समवाप्य शीघ्रं ररौ स रत्रैव रघप्रवीराः॥120॥
पिश्च ु

् ैव हन्त ं ु समरे नह शक्याः।


नवनचन्तरामास ििो हिूमि मर

असौ िर्ाऽप्येिमहं ि हनन्म रशो नह रामस्य दृढं प्रकाशरि॥121॥

अिन्यवध्यं िनममं निहत्य स्वरं स रामो रश आहरेि।


ु ििश्च॥122॥
दत्तो वरो िारपरोाः स्वरं च जदादयि ेि ैव परा

मर ैव वध्यौ भविं नत्रजन्मस ु प्रवृद्धवीरायनवनि के शवेि।


ु वधेऽस्य कुरायिि ु मे स धमयाः॥123॥
उक्तं मम ैवैष रदप्यिग्रहं

ु ो जगाम रत्रैव कनपप्रवीरााः।


इनि स्म सनञ्चन्त्य कपीशरक्त

स कुम्भक्ोऽनखलवािरांस्त ु प्रभक्षरि रामम ु
पाजगाम॥124॥

ु देहाि।्
ु ष्य
िे भनक्षिास्तेि कनपप्रवीरााः सवे नवनिज यग्मरम
् वाऽरुरुहुरयर्ा नगनरम॥125॥
स्रोिोनभरेवार् च रोमकू प ैाः के नचि िमे ्

् राऽश ु रर्ा महागजो जगाम रामं समरार् यमेकाः।


स िाि नवधू

प्रभक्षरि स्वािपरां ्
श्च सवयशो मत्ताः समाघ्रार च शोन्िं नपबि॥126॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 99
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् शरवषयधाररा स लक्ष्म्ो ि ैिमनचन्तरि साः।


न्यवाररि िं ्
् समरार चाऽश॥127॥
जगाम रामं नगनरशृङ्गधारी समाह्वरि िं ु

अर्ो समादार धिाःु सघोरं ु गाि।्


ु शरांश्च वज्राशनििल्यवे

प्रवेशरामास निशाचरे प्रभाःु स राघवाः पूवहय िेष ु रिि॥128॥


रावद्बलेि न्यहिि खरानदकाि ि् िावि ैव न्यपिि स
् राक्षसाः।

अि प्रहस्याऽत्मबलैकदेश ं प्रदशयरि बा्वराि ् मोच॥129॥
म ु

िाभ्यां स बाहू निचकिय िस्य पदिरं च ैव िर्ा शराभ्याम।्


अर्ापरे्ास्य नशरो निकृ त्य सम्प्रानक्षपि ् सागरिोर आश॥130॥

अवदयिानिाः पनििेऽस्य कारे महाचलाभे क्ष्दाचरस्य।


ु सवे ववृषाःु प्रसूि ैमदयु ा स्तवन्तो
सराश्च ु ु नर्ध्न य॥131॥
रघवरयमू

रोजिािां नत्रलक्षं नह कुम्भक्ो व्यवध यि।


् कोच
पूवं पश्चाि सञ्च ु लङ्कारामनषि ्
ु ं ु स्वरम॥132॥

स ि ु स्वभावमापिो निरमा्ो व्यवध यि।



िेिानस्मि पनििे त्वनब्दरवध यदनधकं िदा॥133॥

अर्ापरे रे रजिीचरास्तदा कनपप्रवीरैनि यहिाश्च सवयशाः।


ु ायिवयु ध ं चोचरुपेत्य
हिावनशष्टास्त्वनरिााः प्रदद्रुवय भ्र ु ्
राव्म॥134॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 100
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि दाःखििो निपपाि मूनछयिो निराशकश्चाभवदात्मजीनविे।



िमाह पत्रनस्त्रदशे
शशत्रनि ु मां शत्रवधार
ु यरङ्क्ष्व ु ्
मानचरम॥135॥

ु नवषीदसे नकं िरराजपत्रिाः।


मरा गृहीिनस्त्रदशेश्वराः परा ु

स एवमक्त्वाप्रज ्
ु पावकं नशवं समभ्यच्यय समारुहद ् रर्म॥136॥
हाव


स आत्तधन्वासशरो रर्ेि नवरि समारुह्य ररावदशयिम।्

स िागपशैवयरिाः नशवस्य बबन्ध सवायि कनपवीरसङ्ाि ्
॥137॥


पराऽविारार ु दश
रदा स नवष्णनदि े सवांनस्त्रदशांस्तदैव।

ममानप सेवा भविे प्ररोज्य ैत्येवं गरुत्मािवदद ् वृषाकनपम॥138॥

ु प्रजानिमपु ैनह सेवां िल चान्यर्ाऽहम।्


िमाहु नवष्णिु य भनव
आदास्य एवात्र रर्ा रशाः स्याद ् धमयश्च कियव्यकृ देव च स्यााः॥139॥

् लक्ष्म्ाि।्
वरे् शवयस्य नह राव्ात्मजो रदा निबर्ध्नानि कपीि स
उरङ्गपाशेि िदा त्वमेव समेत्य सवायिनप मोचरस्व॥140॥

अहं समर्ोऽनप स लक्ष्म्श्च िर्ा हिूमाि ि् नवमोचरामाः।


िव नप्ररार्ं गरुडैष एव कृ िस्तवाऽदेश इमं कुरुष्व॥141॥


िदेिदक्तं नह पराऽऽत्मिा ् नह रामो ि ममोच
रि ििो ु कञ्चि।

ु ॥142॥
ि लक्ष्म्ो ि ैव च मारुिात्मजाः स च ैव जािानि नह देवगह्यम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 101
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर्ो निबध्याऽश ु हरीि सलक्ष्म्ाि ्
जगाम रक्षाः स्वनपिाःु सकाशम।्

ििन्द चासौ नपनशिाशि ेश्वराः शशंस पत्रंु च कृ िात्मकारयम॥143॥

स पनक्षराजोऽर् हरेनि यदेश ं स्मरंस्त्वरावानिह चाऽजगाम।


् ि के वलं नविष्ट एषां स उरङ्गबन्धाः॥144॥
ित्पक्षवािस्पर शे


स राममािम्य परात्मदैविं ररो समाल्याभर्ाि ु पिाः।
ले

कनपप्रवीराश्च िरूि नशलाश्च प्रगृह्य ि ेदबयनलिाः प्रहृष्टााः॥145॥

ु नििादं प्लवगेश्वरा्ां पिाः


श्रत्वा ु सपत्रोऽत्रसदत्र
ु राव्ाः।

बन्धादमष्माि ्
प्रनिनिस्सृ
िास्ते नकमत्र कारं नत्वनि नचन्तरािाः॥146॥

ु हुत्वा स हुिाशमेव रर्ं समारुह्य ररावदशयिम।्


पिश्च
ववष य चास्त्रान् महान्त्यजस्रं वरादमेशस्य िर्ाऽब्जजस्य॥147॥

ु िस्यास्त्रनिपीनडिास्ते निपेिरुव्यां
पिश्च ु कपराः सलक्ष्म्ााः।

स्पृशनन्त िास्त्रान् दरन्तशनक्तं िि ं ु समीरस्य नह कानिनचि क्वनचि ्
॥148॥


नवज्ञािकामाः य िस्तदाऽऽगाि।्
ु सम्प्रवृनत्तं नवभीष्ाः पूवग
पनर

ददशय सवायि पनििाि ् वािराि मरुत्स
स ् िंु त्वेकमिाकुलं च॥149॥

स िं समादार ररौ नवधािृज ं नवमूनच्छयि ं चोदकसेकिस्तम।्


ु िर्ेनि स प्राह च मन्दवाक्याः॥150॥
आश्वास्य नकं जीवनस हीत्यवाच


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 102
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ऊचे पिजीवनि ्
नकं हिूमाि जीवााः स्म सवेऽनप नह जीवमाि े।
् निहिाश्च ैव सवय इिीनरिेऽस्मीत्यवदि स
िनस्मि हिे ् मारुनिाः॥151॥

ु जाम्बवािाह हिूमन्तमिन्तरम।्
इत्यक्तो
रोऽसौ मेरोाः समीपिो गन्धमादिसनङ्ज्ज्ञिाः।

नगनरस्तस्माि समाहारं ्
ु ॥152॥
त्वरौषधचिष्टरम

ु सन्धािकर्ी परा।
मृिसञ्जीनविी मख्या
सव्यकर्ी च ैव नवशल्यकर्ीनि च॥153॥

ु स क्ष्ेि ैव प्रापिद ् गन्धमादिम।्


इत्यक्ताः
ु शरो रर्ा॥154॥
अवाप चाम्बरचरो राममक्ताः

अन्तनहििाश्चौषदीस्त ु िदा नवज्ञार मारुनिाः।



उद्बबहय नगनरं क्रोधाच्छिरोजिमण्डलम॥155॥


स िं समत्पाट्य ु
नगनरं करे् प्रिोळनरत्वा बलदेवसूिाः।

समत्पािाम्बरम ु गो रर्ा हनरश्चक्रधरनस्त्रनवक्रमे॥156॥
ग्रवे

अवाप चाक्ष्ोाः स निमेषमात्रिो निपानििा रत्र कनप प्रवीरााः।



िच्छैलवािस्पर शाि ् नत्थिााः
सम ु ्
समस्तशो वािररूर्पााः क्ष्ाि॥157॥


अपूजरि मारुनिम ु
ग्रपौरुषं ु
रघूत्तमोऽस्यािजनिस्तर्ाऽपरे

पपाि मूर्ध्न्स्य ु
य च पष्पसन्तनिाः प्रमोनदि ैदेववरैनवयसनज यिा॥158॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 103
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स देवगन्धवयमहनष यसत्तम ैरनभष्टि


ु ो रामकरोपगूनहिाः।
् नििा एव ित्र च॥159॥
ु यनरं िं शिरोजिोनच्छ्रिं न्यपािरि सं
पिनग

स पूववय न्मारुनिवेगचोनदिो निरन्तरं नश्लष्टिरोऽत्र चाभवि।्


ु िदन्ताः॥160॥
ु सवे िरुशैलहस्ता र्ार चोत्तिरलं
पिश्च

पिश्च ्
ु िाि प्रेक्ष्य ु
समनत्थिाि ्
कपीि ् महच्छक्रनजिं नववेश।
भरं

स पूववय द्धव्यवहे समच्यय नशवं िर्ाऽदशयिमेव जनग्मवाि॥161॥


ु हास्त्र ैाः स बबन्ध िाि कपीि
वराश्ररे्ाजनगरीशरोस्तर्ा पिमय ।्

अर्ाऽह रामस्य मिोऽिसारिाः ु
पराऽस्त्रमे ु
वािसरि ् लक्ष्म्ाः॥162॥

नपिामहास्त्रे् निहनन्म दमयनिं िवाऽज्ञरा शक्रनजिं सबान्धवम।्


इिीनरिे िेि स चाऽह राघवो भराददृश्रे ि नवमोक्तुमहयनस॥163॥

ि सोढम
ु ीशोऽनस रनद त्वमेिदस्त्रं िदाऽहं शरमात्रके ्।
अदृश्रमप्याश ु निहनन्म सन्तं रसािळे ऽर्ानप नह सत्यलोके ॥164॥

इनि स्म वीन्द्रस्य हिूमिश्च बलप्रकाशार पराु प्रभाःु स्वरम।्


ु रामो दरन्तशनक्ताः शरमाददेऽर्॥165॥
सम्मािनरत्वाऽस्त्रममष्य

अि ेि दृष्टोऽहनमनि स्म दष्टो नवज्ञार बाह्वोबयलमस्य चोग्रम।्


् ु व े प्रा्परीप्सराश
नवनिश्चरं देविमस्य पश्रि प्रदद्र ु ॥166॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 104
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


हाहाकृ िे प्रद्रुि इन्द्रशत्रौ रघूत्तमाः शत्रनवभीष्त्वाि।्
नवभीष्ेत्य ेव सरैु रनभष्टि ्
ु स्वस
ु ो नवज्ञािमस्त्रं त्वमचि ैन्ये॥167॥

निशाचरास्त्रं ह्यगमि ् क्ष्ेि रामास्त्रवीरायद्धररो िदन्ताः।



उत्तिरुच्चोरुनगरीि ् ह्य प्रशंसमािा रघवीरम
प्रगृ ु ु ैाः॥168॥
च्च

सरैु श्च पष्पं ्


ु वर षनभरीनडिस्तिौ ु
धिष्पान्रिन्तवीरय
ाः।
ु निकुनम्भलां पिाः
स राव्स्यार् सिो ु समासाद्य जहाव ्
ु पावकम॥169॥

नवभीष्ोऽर्ाऽह रघूत्तमं प्रभ ं ु नवरोजराद्य ैव वधार दमयिाःे ।


कृ िानिपूजो िनह वध्य एष वरो नवधािाःु प्रनर्िोऽस्य िादृशाः॥170॥

ि वै वधं राम इरेष िस्य फलानरिस्याऽत्मसमीक्ष्ाि प् िाः।




सत्त्वोनििोऽसावनप कू टरोधी ि मे वधाहोऽरनमनि स्म स प्रभाः॥171॥

स आनददेशावरजं जिादयिो हिूमिा च ैव नवभीष्ेि।


ै रय ौ महात्मा स च ििधार॥172॥
सहैव सवैरनप वािरेन्द्रर


स जह्विस्तस्य ु रा रर्म।्
चकार नवघ्नं प्लवङ्गम ैाः सोऽर् ररु त्स

यु बा्पान्ाः प्रत्यद्यरौ
समानििाः कामक ्
लक्ष्म्माश ु गज यि॥173॥


उभौ च िावस्त्रनवदां वनरष्ठौ शरैाः शरीरान्तकरैस्तिक्षिाः।
नदशश्च सवायाः प्रनदशाः शरोत्तम ैनवयधारनशक्षास्त्रबलैनि यरन्तरााः॥174॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 105
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अस्त्रान् िस्यास्त्रवरैाः स लक्ष्म्ो निवारय शत्रोश्चलकुण्डलोज्ज्वलम।्


नशराः शरे्ाऽश ु समन्ममार्
ु सरैु ाः प्रसूि ैरर् चानभवृष्टाः॥175॥


निपानििेऽनस्मि नििरां ्
निशाचराि प्लवङ्गमा ु ेककोनटशाः।
जघ्नरि
हिावनशष्टास्त ु दशाििार शशंसरत्यािस
ु ु
िप्र्ाशम ्
॥176॥


स िनिशम्यानप्ररमग्ररूपं भृष ं नवनिश्वस्य नवलप्य दाःखाि।्
ु मनरष्य इत्येव नवनिनश्चिार् याः॥177॥
संिापरामास मनिं पिश्च

ु शीघ्रं राव्ो र्कमय्े।


मर्ानभमखाः

सज्जीभविन्तरैव नददेश बलमूनज यिम॥178॥


नत्रंशि सहस्रान् महौघकािामक्षोनह्ीिां सहषट्सहस्रम।्
श्रमे् संरोजरिाऽश ु रामं सज्जो भवामीनि नददेश राव्ाः॥179॥

ु न्यिोपमम।्
ु रगान्तकाला्यवघू
िदप्रदृष्यं वरिाः स्वरम्भवो

प्रगृह्य िािानवधमस्त्रशस्त्रं बलं कपीि शीघ्रिमं जगाम॥180॥

ु प्रळरा्यवोपमम।्
आगच्चमािं िदपारमेर ं बलं सघोरं
् नििनवषण््चे
भराि सम ु िसाः कनपप्रवीरा नििरां प्रदद्रुवाःु ॥181॥

ु स्वरम्भवा
वरो नह दत्तोऽस्य परा ु धरािळे ऽिेऽनप निवासशनक्ताः।

अजेरिा चेत्यि एव साकय जााः प्लवङ्गमा द्रष्टम ्


ु नप स्म िाशकि॥182॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 106
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रगृह्य रामोऽर् धिाःु शरांश्च समन्तिस्तािवधीच्छरौघ ैाः।


स एव सवयत्र च दृश्रमािो नवनदक्ष ु नदक्ष ु प्रजहार सवयशाः॥183॥

क्ष्ेि सवांश्च निहत्य राघवाः प्लवङ्गमािामृषभ ैाः सपूनजिाः।


अभीष्टि ु
ु ाः सवयसरोत्तम ैमदयु ा भृश ं प्रसूिोत्करवनष यनभाः प्रभाः॥184॥

ृ ाः।
अर्ाऽररौ सवयनिशाचरेश्वरो हिावनशष्टेि बलेि संवि

नवमािमारुह्य च पष्पकं ्
त्वरि शरीरिाशार महारधु ोद्धिाः॥185॥

नवरूपि ेत्रोऽर्च रूपि ेत्रस्तर्ा महापाशयवमहोदरौ च।


ु मावृत्य सहैव मनन्त्र्ो मृनिं परोधार
ररस्त ु ्
र्ार रान्तम॥186॥


अर्ास्य स ैन्यानि निजघ्नरोजसा समन्तिाः शैलनशलानभवृनष्टनभाः।

प्लङ्गमास्तािनभवीक्ष्य वीरयवाि ससार वेगिे महोदरो रुषा॥187॥

वीक्ष्यानिकारं िमनभद्रवन्तं स कुम्भक्ोऽरनमनि ब्रवन्ताः।


प्रदद्रुववु ायिरवीरसङ्ास्तमाससादाऽश ु सिोऽर्


ु वानलिाः॥188॥

् निष्ठध्वनमनि स्म वीरो नवभीनषकामात्रनमदं ि राि।


वदि स
इिीररिग्रि एष पप्लु ुव े महोदरस्येन्द्रसिात्मजो
ु बली॥189॥

अर्ोशरािाश ु नवमञ्चमािं
ु नशराः परामृश्र निपात्य भूिळे ।
ु होदरो वानलसिेु ि चून्यिाः॥190॥
ममिय पद्ब्यामभवद ् गिासमय


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 107
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर्ो महापाश्वय उपाजगाम प्रवष यमा्ोऽस्य शराम्बधारााः।
प्रसह्य चाऽनच्छद्य धिाःु करिं समाददे खड्गममष्य
ु सोऽङ्गदाः॥191॥

निगृह्य के शषे ु निपात्य भूिळे चकिय वामांसि ओदरं परम।्



रर्ोपवीिं स िर्ा निधाकृ िो ममार मन्त्री रजिीचरेनशिाः॥192॥


अर् ैिमाजग्मिरुद्यिार धु ौ नवरूपि ेत्रोऽप्यर् रूपि ेत्राः।
रर् ैव मेघौ नदनव निग्मरनश्मं िर्ा समाच्छादरिां शरौघ ैाः॥193॥

िाभ्यां स बद्धाः शरपञ्जरे् नवचेनष्टि ं ु िाशकदत्र वीराः।



हरीश्वराः शैलमनिप्रमा्मत्पाट्य नचक्षेप िरोाः शरीरे॥194॥


उभौ च िौ िेि नवचून्यिौ र्े रवेाः सिस्योरुबले
नरिेि।

य ं नबभेद वक्षस्यनप सोऽपिद ् भनव॥195॥
निशाचरेशोऽर् शरे् सूरज

् र बा् ैबयलवाि दशाििाः।


ििाः स सवांश्च हनरप्रवीराि नवधू ्

ु ि ं रुरोध रामावरजाः शरौघ ैाः॥196॥


जगाम रामानभमखस्तदै

िदा दशास्योऽन्तकदण्डकिां मरार दत्तां कमलोभवेि।


मराद ् गृहीिां च नववाहकाले प्रगृह्य शनक्तं नवससज य लक्ष्म्े॥197॥


िरा स वीराः सनवदानरिोरााः पपाि भूमौ सभृु श ं नवमूनच्छयिाः।

ु शैलमनिप्रमा्ं नचक्षेप रक्षाःपनिवक्षनस द्रुिम॥198॥
मरुत्सिाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 108
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िेिानिगाढं व्यनर्िो दशाििो मख ्


ु ैवयमि शोन्िपू
रमाश।ु

िदन्तरे् प्रनिगृह्य लक्ष्म्ं जगाम शक्त्या सह रामसनिनधम॥199॥

समु द्बबहाय
ु ु
र् च िां स राघवो नददेश च प्रा्वरात्मजं पिाः।
प्रभाःु समाि ेिमर्ो
ु वरौषधीाः स चाऽनििाराऽश ु नगनरं पिस्तम
ु ्
॥200॥


िद्गन्धमात्रे् समनत्थिोऽसौ सौनमनत्ररात्तोरुबलश्च पूववय ि।्
शशंस चाऽनश्लष्य मरुत्सिंु प्रभाःु स राघवोऽगण्रग्ा्यवाः
ु ्
स्मरि॥201॥

् मारुनिाः।
् नगनरवरं लङ्कािाः सि स
प्रानक्षपि िं
अध यलक्षे रोजिािां रत्रासौ पूवस
य नं ििाः॥202॥

् श्लषे ं प्राप पूववय देव साः।


िद्बाहुवेगाि सं
् ऽनप जीनविााः॥203॥
मृिाश्च रे प्लवङ्गास्त ु िद्गन्धाि िे

रामाज्ञर ैव रक्षांनस हररोऽिाववानक्षपि।्



िोज्जीनविास्तिस्ते ि ु वािरा निरुजोऽभवि॥204॥

नछिप्ररोनह्श्च ैव नवशल्यााः पूववय न्यिाः।



औषधीिां प्रभावेि सवेऽनप हररोऽभवि॥205॥


अर्ाऽससादोत्तमपूरुषं प्रभ ं ु नवमािगो राव् आरधौघाि।्
प्रवष यमा्ो रघवंु शिार्ं िमात्तधन्वाऽनभररौ च रामाः॥206॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 109
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सम्मािरि राघवमानदपू ु
रुषं निरायिरामास रर्ं परन्दराः।
सहारधु ं ु मािनलसङ्गह
ृ ीिं समारुरोहाऽश ु स लक्ष्म्ाग्रजाः॥207॥

आरुह्यिं रर्वरं जगदेकिार्ो लोकाभरार रजिीचरिार्माश।ु



अभ्यद्यरौ ु
दशसिांशनरवान्धकारं ्
लोकािशेषि इमाि निनगरन्तम ु ॥् 208॥
द्यि


आरान्तमीक्ष्य रजिीचरलोकिार्ाः शस्र्िाण्रर्ास्त्रसनहिानि ममोच रामे।
रामस्त ु िानि नवनिहत्यनिज ैमयहास्त्र ै स्तस्योत्तमाङ्गदशकं रगपन्न्यकृ
ु न्ति॥् 209॥

ु व समनत्थिानि
कृ त्तानि िानि पिरे ु दृष्ट्वा वराच्छिधृिहृे दय रं नबभेद।

ु ि स नभिहृत्को रक्तं वमि न्यपिदाश
बा्ेि वज्रसदृशे ु महानवमािाि॥्

् नत्रजगिां परमप्रिीपे ब्रह्मादिा नशवेि सनहिाः सह लोकपालैाः।


िनस्मि हिे
अभेत्य पादरगु ळं जगदेकभिू य रामस्य भनक्तभनरिाः नशरसा ििाम॥211॥


अर् ैिमस्तौि नपिरं यु
कृ िाञ्जनलग्ानभरामं जगिाः नपिामहाः।

नजिं नजिं िेऽनजि लोकभावि प्रपिपालार ििााः स्म िे वरम॥212॥

त्वमेक ईशोऽस्य िचऽनदरन्तस्तवेड्य कालेि िर् ैव देशिाः।


ु ह्यगण्रास्तव िेऽप्यिन्तााः प्रत्येकशश्चाऽनदनविाशवनज यिााः॥213॥
ग्ा


िचोभवो ि ैव निरस्कृ निस्ते क्वनचद ् ग्ािां परिाः स्विो वा।
य ाश्च रे॥214॥
त्वमेक आद्याः परमाः स्विन्त्रो भृत्यास्तवाहं नशवपूवक


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 110
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रर्ाऽनच यषोऽिेाः पविस्य वेगा मरीचरोऽकय स्य िदीष ु चाऽपाः।



गच्छनन्त चाऽरानन्त च सन्तिास्त्वि ििन्मदाद्यााः य ाश्चरे॥215॥
नशवपूवक


रेर े च मक्तास्त्व े वशे सदैव।
रे च बद्धााः सवे िवेशश
वरं सदा त्वद्ग्पू ु ैाः सवे वदन्तोऽनप ि पारगानमिाः॥216॥
ु गमच्च


नकमेश ईदृग्ग्गस्य ु
िे प्रभो रक्षोवधोऽशेषसरप्रपालिम ।्
अिन्यसाद्यं नह िर्ाऽनप िद ् िरं कृ िं त्वरा िस्य िमोिमस्ते॥217॥

इिीनरिे त्वब्जभवेि शूली समाह्वरद ् राघवमाहवार।


वरं मदीरं त्वग्य्य रक्षो हिं त्वरा िेि र्ार मेनह॥218॥

इिीनरिेऽनस्त्वत्यनभधार राघवो धिाःु प्रगृह्याऽश ु शरं च सन्दधे।



नवकृ ष्यमा्े चनलिा वसन्धरा पपाि रुद्रोऽनप धराप्रकम्पिाः॥219॥


अर्ोनत्थिश्चाऽसरभाववनज यिाः क्षमस्व देवने ि ििाम पादरोाः।

उवाच च त्विशगोऽनस्म सवयदा प्रसीद मे त्वनिषरं मिाः कुरु॥220॥


अर्ेन्द्रमख्याश्च ु
िमूनचरे सरास्त्वराऽनविााः स्मोऽद्य निशाचराद ् वरम।्
िर् ैव सवायपद एव िस्त्वं प्रपानह सवे भवदीरकााः स्म॥221॥

सीिाकृ निं िामर् ित्र चाऽगिां नदव्यच्छलेि प्रन्धार पावके ।


ु व चाऽगिां सीिामगृह्णाद्धिु भक्समनप
कै लासिस्तां पिरे ु ्
यिाम॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 111
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


जािि नगरीशालरगां ् प्रदत्ताम।्
स सीिां समग्रहीि पावकसं
ु सम्प्राप्य च िां स रामाः सा च ैव देवी भगवन्तमाप्य॥223॥
ममोद


अर्ो नगरेरािरिाि परस्ताद ् रे वािरा राव्बा्पीनडिााः।

िारानपिा िाि निरुजश्चकार ु
सषे्िामा नभषजां वनरष्ठाः॥224॥


िदा मृिाि राघव आनििार रमक्षराद ् देवग्ांश्च सवयशाः।

समन्वजािाि नपिरं ु ष चार्॥225॥
च ित्र समागिं गन्तनमरे


नवभीष्ेिानप यिमारुरोह स पष्पकं ित्सनहिाः सवािराः।
ु जगामाऽश ु निजामरोध्यां परो
परीं ्
ु हिूमन्तमर् न्यरोजरि॥226॥

ददशय चासौ भरिं हुिाशिं प्रवेष्टु कामं जगदीश्वरस्य।


् नवनिवारय रामं समागिं चास्य शशंस मारुनिाः॥227॥
अदशयिाि िं

ु प्रमोदोरुभराः स िेि सहैव पौरैाः सनहिाः समािृकाः।


श्रत्वा
ु त्य राघवं ििाम बाष्पाकुललोचिाििाः॥228॥
ु क्तोऽनभसमे
शत्रघ्नर


उत्थाप्य िं रघपनिाः सस्वजे प्र्रानन्विाः।
ु च िदन्येष ु प्रनिपेदे रर्ावराः॥229॥
शत्रघ्नं

ु प्रनवश्र मनिनभाः
परीं ु सािाज्ये चानभषेनचिाः।
रर्ोनचिं च सम्मान्य सवायिाहेदमीश्वराः॥230॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 112
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवैभ यवनभाः सकृु िं नवधार देहं मिोवाक्सनहिं मदीरम।्



एिावदेवानखलसनिधेरं रि कारवानित्तभवं ्
मदच यिम॥231॥


मनक्तप्रदािाि ्
प्रनिकिृ
िाय मे सवयस्य चार्ो भविां भवेि।

हिूमिो ि प्रनिकिृिा ्
य स्याि स्वभावभक्तस्य निरौपधं मे॥232॥


मद ् भक्तौ ज्ञािपूिायविपनधकबलप्रोििौ ि ैरयध ैरय

स्वाभाव्यानदक्यिेजाः समनिदमशमे ु ि कनश्चि।्
ष्वस्य िल्यो

शेषो रुद्राः सप्ोऽप्य ु ्सनमिौ
रुग ु ु
िोसहस्रांशिल्या
ु साध यमेवोपभोक्ष्ये॥233॥
अस्तेत्यस्मान्मदैशं पदमहममिा

ु दशकन्धरोऽसावब्जोभवस्य वरिो िि ु िं कदानचि।्


पूवं नजगार भविं

कनश्चनज्जगार परुहूिस ्
ु कनपत्वाद ् नवष्णोवयरादजरदजियु एव च ैिम॥234॥
िाः


दत्तो वरो ि मिजाि ् वािरांश्च धात्राऽस्य िेि नवनजिो रनु ध वानलि ैषाः।
प्रनि

ु बनलमाह्वरन्तम॥235॥
अब्जोभवस्य वरमाश्वनभभूर रक्षो नजग्रे त्वहं र्मखे

बलेिायरिोऽहं वरमस्म ै सम्प्रदार पूवं ि।ु


िेि मरा रक्षोऽस्तं रोजिमरिु ं पदाङ्गल्य
ु ा॥236॥

पिश्च ु ार समाह्वरन्तं न्यपािरं राव्मेकमनष्टिा।


ु रद्ध ु

महाबलोऽहं कनपलाख्यरूपनस्त्रकोनटरूपाः पविश्च मे सिाः॥237॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 113
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अवां स्वशक्त्या जनरिानवनि स्म नशवो वरान्मेऽजरदेिमेवम।्



ज्ञात्वा सराजेरनममं ्
नह वव्रे हरो जरेराहमम ं ु दशाििम॥238॥

ु वारहु िय माि
अिाः स्वभावाज्जनरिावहं च वारश्च ु स ् एषाः।

ु नह वारिु ा नशवेन्द्रपूवाय अनप काष्ठवि कृ् िााः॥239॥


ु हेिोस्त ु परा
अमष्य

् ि ु धािमय
अिो हिूमाि पदमे ु दाज्ञरा सृष्ट्यविानद कमय।

मोक्षं च लोकस्य सदैव कुवन्म ु


य क्तश्च ु
मक्ताि ् खरि
स ु ्
प्रवियिाम ्
॥240॥

भोगाश्च रे रानि च कमयजािान्यिाद्यिन्तानि ममेह सनन्त।



मदाज्ञरा िान्यनखलानि सनन्त धािाःु पदे िि सहभोगिाम॥241॥

् व।
ु सदै
एिादृशं मे सहभोजिं िे मरा प्रदत्तं हिमि
इिीनरिस्तं हिमाि ्
ु प्र्म्य जगाद वाक्यं निरभनक्तििाः॥242॥

ु भोऽर्ेष ु चिष्वय
को न्वीश िे पादसरोजभाजां सदलय ु पीह।

िर्ाऽनप िाहं प्रवृ्ोनम भूमि भवत्पदाम्भोजनिषे
व्ादृिे॥243॥


त्वमेव साक्षाि परमस्विन्त्रस्त्वमे
व साक्षादनखलोरुशनक्ताः।
ु वाः सदा रमानवनरञ्चानदनभरप्यशेष ैाः॥244॥
त्वमेव चागण्रग्ा्य

समेत्य सवेऽनप सदा वदन्तोऽप्यिन्तकालाच्च िवै समाप्नरु ाःु ।


ग्ां ् ् यसौख्यज्ञािात्मकस्त्वं नह सदाऽनिशद्धाः॥245॥
ु स्त्वदीराि पनरपू ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 114
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रस्ते कर्ासेवक एव सवयदा सदारनिस्त्वय्यचलैकभनक्ताः।



स जीवमािो ि पराः कर्नञ्चि िज्जीविं ्
मेऽस्त्वनधकं समस्ताि॥246॥

प्रवदयिां भनक्तरलं क्ष्ेक्ष्े त्वरीश मे ह्रासनववनज यिा सदा।



अिग्रहस्ते मनर च ैवमेव निरौपधौ िौ मम सवयकामाः॥247॥

इिीनरिस्तस्य ददौ स िद्द्वर ं पदं नवधािाःु सकलैश्च शोभिम।्



समानश्लषच्च ैिमर्ाऽद्रयरा नधरा रर्ोनचिं सवयजिािपूजरि॥248॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे श्रीरामचनरिे [हिूमनि


नश्ररामदरादािं िाम] अष्टमोऽध्याराः॥

[ आनदिाः श्लोकााः – 863 ]

॥रामस्वधामप्रवेशाः॥


ओ॥अर्ाऽिराज्यो ् लक्ष्म्ं जगाद राजा िरु्ो भवाऽश।ु
भगवाि स

इिीनरिस्त्वाह स लक्ष्म्ो गरुु ं भवत्पदाब्जाि परं वृ्ोम्यहम॥1॥

ि मां भवत्पादनिषेव् ैकस्पृहं िदन्यत्र निरोक्तुमहयनि।


् व मे देनह ििाः सदैव॥2॥
ु क्वनचि िदे
िहीदृशाः कनश्चदिग्रहाः


इिीनरिस्तस्य िदेव दत्त्वा दृढं समानश्लष्य च राघवाः प्रभाः।

ु लोकािनखलाि सधमय
स रौवराज्यं भरिे निधार जगोप ्
काि॥3॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 115
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रशासिीशे पृनर्वी बभूव नवनरञ्चलोकस्य समा ग्ोििौ।

ु बभूव ि धमयहानिश्च बभूव कस्यनचि॥4॥
जिोऽनखलो नवष्णपरो

ु ैश्च सवैरुनदिाश्च सवे रर्ारर्ा रोग्रिरोच्छिीचााः।


ग्
समस्तरोगानदनभरुनििाश्च सवे सहस्रारषु ऊनज यिा धि ैाः॥5॥

सवेऽजरा नित्यबलोपपिारर्ेष्टनसद्ध्या च सदोपपिााः।



समस्तदोष ैश्च सदा नवहीिााः सवे सरूपाश्च सदा महोत्सवााः॥6॥

ु सदैव नवष्ण ं ु रजन्ते िि ु कनञ्चदन्यम।्


सवे मिोवाक्तिनभाः
समस्तरत्नोभनरिा च पृथ्वी रर्ेष्टधान्या बहुदग्दगोमिी॥07॥

समस्तगन्धाश्च सदाऽनिहृद्या रसा मिोहानर् एव ित्र।


शब्दाश्च सवे श्रव्ानिहानर्ाः स्पशायश्च सवे स्पशेनन्द्ररनप्ररााः॥08॥


ि कस्यनचद ् दाःखमभूि कर्नञ्चि नवत्तहीिश्च बभूव कश्चि।

िाधमयशीलो िच कश्चिाप्रजो ि दष प्रजो ि ैव कुभारयकश्च॥09॥


नस्त्ररो िचाऽसि नवधवााः ु बभूवाःु ।
ु सो नवधरा
कर्नञ्चिवै पमां
िानिष्टरोगश्च बभूव कस्यनचि चेष्टहानिि यच पूवम
य त्य ु
ृ ाः॥10॥

ु पिा रर्ेष्टपािाशिवाससोऽनखलााः।
रर्ेष्टमाल्याभर्ािले
बभूवरु ीशे जगिां प्रशासनि प्रकृ ष्टधमे् जिादयि े िृप े॥11॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 116
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स ब्रह्मादिरुद्रमहुदनश्वनदवाकरानदमूध यन्यरत्नपनरघनििपादपीठाः।
नित्यं सरैु ाः सह िरैरर् वािरैश्चसम्बूज्यमािचर्ो रमिे रमेशाः॥12॥


िस्यानखलेनशिरिाद्यि ्
गु ैव लक्ष्मीाः सीिानबधा त्वरमरि स्वरिं सरेु शम।्

नित्यानवरोनगपरमोच्चनिजस्वभावा सौन्दरयनवभ्रमसलक्ष्पू
वभय ावा॥13॥

रेम े िरा स परमाः स्वरिोऽनप नित्यं नित्योििप्रमदभारभृिस्वभावाः।



पू्ोडुराजसनिरानजिसनिशास ु दीप्यिशोकवनिकास ु सपु नष्टिास
ु ु
॥14॥


गारनन्त च ैिमिरक्तनधराः ु
सकण्ठा गन्धवयचार्ग्ााः सह चाप्सरोनभाः।
िं िष्टु वु मु नयु िग्ााः सनहिााः सरेु श ै राजाि एिमिरानन्त
ु सदाऽप्रमत्तााः॥15॥

एवं त्ररोदशसहस्रमसौ समास्त ु पृथ्वीं ररक्ष नवनजिानररमोघवीरयाः।



आिन्दनमन्दुनरव सन्दधनदनन्दरेशो लोकस्य सान्द्रसखवानरनधरप्रमे
राः॥16॥

ु रमौ कुशलवौ बनलिौ ग्ाढ्यौ।


देव्यां स चाजिरनदन्द्रहुिाशिौ िौ पत्रौ ु
ु लव्मद्ब्बा्दग्धं
शत्रघ्निो ु ु परम
कृ त्वाचकार मधरां ु ग्रवीरय
ु ाः॥17॥


कोनटत्ररं स निजघाि िर्ाऽसरा्ां गन्धवयजन्म भरिेि सिा च धमयम।्

संनशक्षरिरजदत्तमकिकै ाः स्वं रज्ञ ैभयवाजमखसत्सनचवाश्च रत्र॥18॥


अर्शूद्रिपश्चरायनिहिं नवप्रपत्रकम।्

उज्जीवरामास नवभहयु त्वा िं शूद्रिापसम॥19॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 117
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु पूवं नगनरजावरदाििाः।
जङ्िामाऽसराः
बभूव शूद्राः किाराःु स लोकक्षरकाम्यरा।
् श्वरं पदम॥20॥
िपश्चचार दबनयु द्धनरच्छि माहे ्


अिन्यवध्यं िं िस्माज्जघाि परुषोत्तमाः।
श्वेिदत्तां िर्ा मालामगस्त्यादाप राघवाः॥21॥


अििरज्ञाकृ च्छ्वेिो राजा क्षनिनिवियिम।्
् स ैधायत्रोक्तो मालां रामार् यमप यरि।्
कुविय स्वमां
अगस्त्यार ि साक्षात्त ु रामे दद्यादरं िृपाः॥22॥


क्षदभावमात्रफलदं ि साक्षाद ् राघवेऽनप यिम।्

क्षदभावमात्रमाकाङ्क्ष ्
ि मामसौ पनरपृच्छनि॥23॥


व्यवधाििस्तिो रामे दद्याच्छ्वेि इनि प्रभाः।
मत्वा ब्रह्मादिाऽनदशन्मालां प्रदाि ं ु कुम्भरोिरे॥24॥

िामगस्त्यकरपल्लवानप यिां भक्त एष मम कुम्भसम्भवाः।


इत्यवेत्य जगृहे जिादयिस्तेि संस्तिु उपागमि प् रम ्
ु ॥25॥

ु रााः
अर्के नचदासरस ु सरा्का
ु ु
इत्यरुप्रनर्िपौरुषााः ु
परा।

िे िपाः समहदानििा नवभ ं ु पद्मसम्भवमवेक्ष्य चोनचरे॥26॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 118
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भूनरपाककृ नििोऽनप निश्चरान्मनक्तमाप्नमु उदारसद्ग्।


इत्यदीनरिमजोऽवधारय ् च प्रहनसिाििाः प्रभाः॥27॥
िि प्राह ु

रावदेव रमरा रमेश्वरं िो नवरोजरर् सद्ग्ा्यवम


ु ।्

िावदच्चमनप दष्कृ िं भवन्मोक्षमाग यपनरपनन्थ िो भवेि॥28॥


इत्यदीनरिमवे ु नक्षिौ।
ु नक्षप्रमोक्षगमिोत्सकााः
त्य िेऽसरााः

साधिोपचरकानषक्ष्ो हरौ शासनि नक्षनिमशेषिोऽभवि॥29॥

िाििानदकृ िदोषसञ्चर ैमोक्षमाग यगनिरोग्रिोनििाि।्


ु स्वमाग यिाः॥30॥
म ैनर्लस्य ििरा वृचालरान्माररा स्वििवा

आज्ञर ैव नह हरेस्त ु माररा मोनहिास्त ु नदनिजा व्यनिन्दरि।्


ु िकीं जगृह इत्यि ेकशाः॥31॥
राघवं निनशचराहृिां पिजाय


ब्रह्मादिवाक्यमृिमेव काररि पािरं ु ।्
स्तमनस चान्ध आसराि

नित्यमेव सनहिोऽनप सीिरा सोऽज्ञसानक्षकमभूद ् नवरक्तवि ्
॥32॥

ु रज्ञमाह्वरदसौ च म ैनर्लीम।्
िेि चान्धिम ईररु ासरा

ित्र भूनमशपर्च्छलािृ्ाम दृनष्टमाग यमपहार सा नििा॥33॥


गरुु ं नह जगिो नवष्णबयु ह्मादिा्मसृजि स्वरम।्

िेि ििचिं सत्स ु िािृि ं करुिे क्वनचि॥34॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 119
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िासत्स्वप्यिृि ं कुरायद ् वचिं पारलौनककम।्


ऐनहकं त्वसरेु ष्ववे क्वनचद्धनन्त जिादयिाः॥35॥

ु दाज्ञरा।
निजानधक्यस्य नवज्ञप्त्य ै क्वनचद ् वारस्त
हनन्तब्रह्मादित्वमात्मीरमद्धा ज्ञापनरि ं ु प्रभाः॥36॥


िान्याः कनश्चि ििरा्ां शापािामप्यनिक्रमी।
अरोग्रेष ु ि ु रुद्रानदवाक्यं िौ कुरुिो मृषा।
एकदेशिे सत्यं ि ु रोग्रेष्वनप कदाचि॥37॥

ि नवष्णोवयचिं क्वानप मृषा भवनि कस्यनचि।्


एिदर्ोऽविारश्च नवष्णोभयवनि सवयदा॥38॥


प्रनवश्र भूमौ सा देवी लोकदृष्ट्यिसारिाः।
ु ा भास्करे् प्रभा रर्ा॥39॥
रेम े रामे्ानवरक्त

् व।
ु स रज्ञ ैश्च रजि स्वमे
एवं रमलानळिपादपल्लवाः पिाः

वराश्वमेधानदनभरािकामो रेमऽे नभरामो िृपिीि नवनशक्षरि ्
॥40॥

रामस्य दृश्रा त्वन्येषामदृश्रा जिकात्मजा।


भूनमप्रवेशादूध्वं सा रेम े सिशिं समााः॥41॥


एवंनवधान्यगन्िानि जिादयिस्य रामाविारचनरिानि िदन्यपनम्भाः।
शक्यानि ि ैव मिसाऽनप नह िानि किं ु ब्रह्मादिेशशेषपरुहूिम
ु खु ैाः सरैु श्च॥42॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 120
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्य ैवमब्जभवलोकसमानममां क्ष्मां कृ त्वाऽिशासि ु
उदीक्ष्य ग्ाि ्
धरारााः।
ु 43॥
े मात्मसदिस्य नह काङ्क्षमा्ा वृन्दारकााः कमलजं प्रनि िच्छशंसाः॥
वैशष्य


आमन्त्र्य ि ैाः सह नवभभयगवि ्
प्ररा्ं स्वीरार सद्मि इरेष नददेश च ैव।
रुद्रं स्वलोकगमिार रघूत्तमस्य सम्प्रार् यि े स च समेत्य नवभ ं ु रराचे॥44॥

ु समस्तकालो रुद्रो जगाद वचिं जगिो नवधािाः।


एकान्तमेत्य रघपे् ु
ु सनहिा नवधात्रा॥45॥
े मात्मभविस्य नह काङ्क्षमा्ा स्त्वामर्यरनन्त नवबधााः
वैशष्य

ु श कमलप्रभवस्तर्ाऽहं पौत्रस्त ु पौत्रकवचो रदनप ह्यरोग्रम।्


पत्रस्तवे

सम्भावरनन्त गन्िस्तदहं ्
रराचे गन्त ं ु स्वसद्म िनिपूवनय मिो भवन्तम॥46॥


रत्कारयसाधिकृ िे नवबधानर् यिस्त्वं प्रादश्चकर् य निजरूपमशेषमेव।

िि सानधिं ु ु कुविय ॥् 47॥
् नवबधेष
नह भविा िनदिाः स्वधाम नक्षप्रं प्ररानह हर षं

ु भगवांस्तदशेषमेव श्रत्वा
ओनमत्यवाच ु
ु रहस्यर् ििस्त्वपरा हरस्य।
दवायसिामरनु गहाऽगमदाश ु राम मां भोजर क्षनदिनमत्यसकृ
ु ु
द ् ब्रवा्ा॥48॥


नसद्धं ि देरमर् साध्यमपीनि वाचं श्रत्वाऽस्य वाक्समरजािमरुु स्वहस्ताि।्
यु िोपमािं रामस्तदाप्य बभु जे
अिं चिगु ्मदादमृ ु ऽर् मनिाः
ु सिु ष्टाः॥49॥


िृिो ररौ च सकलाि प्रनिकोपरािाः ु
कनश्चि मेऽनर् यिवरं प्रनिधािमीशाः।

एवं प्रनिज्ञकऋनषाः स नह िि प्रनिज्ञां ् ु कनश्चदन्याः॥50॥
मोघां चकार भगवाि िि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 121
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् रामाः स कृ ष्णििवा
कुन्ती ि ु िस्य नह मिु ेवयरिोऽजरि िं ु स्वबलानब्जगार।

िनस्मि नशवे ु
प्रनिगिे मनिरूपके ु रमापनिाः साः॥51॥
च राहीनि लक्ष्म्मवाच

एकान्ते ि ु रदा रामश्चक्रे रुद्रे् संनवदम।्


िारपालं स कृ िवांस्तदा लक्ष्म्मेव साः॥52॥


रद्यत्र प्रनवशेि कनश्चद्दनन्म ु ।्
त्वेनि वचो ब्रवि
िदन्तराऽऽगिमृनषं दृष्ट्वाऽमन्यि लक्ष्म्ाः॥53॥

दवायससाः प्रनिज्ञाि ु रामं प्राप्यैव भज्यिाम।्


ु वम
अन्यर्ा त्वरशो रामे करोत्येष मनिध्र ्
ुय ॥54॥

राघवो घ्निनप ि ु मां करोत्येव दरां मनर।


इनि मत्वा ददौ मागं स ि ु दवायससे िदा॥55॥

स्वलोकगमिाकाङ्क्षी स्वरमेव ि ु राघवाः।



इरं प्रनिज्ञा हेिाःु स्यानदनि हन्मीनि सोऽकरोि॥56॥


अत्यन्तबन्धनिदिं त्याग एवेनि नचन्तरि।्

ु स लक्ष्म्म॥57॥
रानह स्वलोकमनचरानदत्यवाच

ु स ररौ जगभवभरध्वान्तनच्छदं राघवं


इत्यक्ताः
ुय मखाम्भोरुहै
ध्यारिाप च ित्पदं दशशि ैरक्तो ु ाः।


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 122
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु द ् नदव्याकृ निलायङ्गली।
आसीच्छेषमहाफ्ी मसलभृ
परयङ्कत्वमवाप रो जलनिधौ नवष्णोाः शरािस्य च॥58॥

अर् राघवाः स्वभविोपगिौ नवदधे मनिं सह जि ैरनखलैाः।



समघोषरच्च र इहेच्छनि िि पदमक्षरं सपनद म ैनत्वनि साः॥59॥


श्रत्वाि ु िद ् र इह मोक्षपदेच्छवस्ते सवे समारररु र्ाऽिृ्मानपपीलम।्

् ्ादेर े ित्र दीघयभनविो िनह िे िदैच्छि॥60॥
रामाज्ञरा गमिशनक्तरभूि िृ

संिापरामास कुश ं स्वराज्ये ि ैाः साकमेव च लवं रवराजमीशाः।


संिाप्य वानलििरं कनपराज्य आश ु सूरायत्मजोऽनप रघवीरसमीपमाराि


ु ॥् 61॥

अर्ाऽह वारिु न्दिं स राघवाः समानश्लषि।्


िवाहमक्षगोचराः सदा भवानम िान्यर्ा॥62॥


त्वरा सदा महि िपाः ु मत्तमोत्तमम
सकारय ु ।्
् नचरं िपस्त्वरा कृ िम॥63॥
िदेव मे महि नप्ररं ्

दशास्यकुम्भक्यकौ रर्ा सशनक्तमािनप।




जघन्थ ि नप्ररार मे िर् ैव जीव किकम॥64॥

ु चान्यदेव वा।
परोनिमध्यगं च मे ससद्म

रर्ेष्टिो गनमष्यनस स्वदेहसंरिु ोऽनप सि॥65॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 123
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रर्ेष्टभोगसंरिु ाः सरेु शगारकानदनभाः।


ु सदा॥66॥
समीढ्यमािसद्यशा रमस्व मत्पराः

् ु िनश्चदेव वा।
िवेनप्सिं ि नकञ्चि क्वनचि क

मृषा भवेि नप्ररश्च ु िभयनवष्यनस॥67॥
मे पिाःप ु

ु जगाद नवश्विारकम।्
इिीनरिो मरुत्सिो

नवधेनह पादपङ्कजे िवेश भनक्तमत्तमाम ्
॥68॥

सदा प्रवध यमािरा िरा रमेऽहमञ्जसा।



समस्तजीवसञ्चराि सदाऽनधका नह मेऽस्त ु सा॥69॥

िमो िमो िमो िमो ििोऽनस्मिे सदा पदम।्


समस्त सद्ग्ोनच्छ्रिं
ु ु
िमानम िे पदं पिाः॥70॥

ु क्ष्ाः।
इिीनरिे िर्ेनि िं जगाद पष्करे
जगाम धाम चाऽत्मिस्तृ्ानदिा सहैव साः॥71॥

खगा मृगस्तृ्ादराः नपपीनलकाश्च गदयभााः।



िदाऽऽसरुत्तमा रिो िृवािरास्त ु नकं पिाः॥72॥


सदैव रामभाविााः सदा सित्त्व वेनदिाः।
ु रराःु पदं हरेस्तदा॥73॥
रिोऽभवंस्तिस्तिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 124
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नदशं िदोत्तराम।्
स ि ै समावृिो नवभरयरौ
अिन्तसूरदय ीनधनिदयरन्तसद्ग्ा्य
ु वाः॥74॥

सहस्रसूर यमण्डलज्वलनत्करीटमूध यजाः।



सिीळकु न्तळावृिानमिेन्दुकान्तसन्मख
ु ाः॥75॥


सरक्तपद्मलोचिाः ु दाभक
सनवद्य ु ु ण्डलाः।

सहासनवद्रु माधराः समस्तवेदवाग्रसाः॥76॥


नदवकरौघकौस्तभप्रभासकोरुकन्धराः।
ु सरग्ु मकाः॥77॥
सपीवरोििोरुसज्जगद्बरां

सवृु त्तदीघयपीवरोलसभज
ु िरानङ्किाः।
जगद ् नवमथ्य सम्भृिाः शरोऽस्य दनक्ष्े करे॥78॥

ु कै टभाः।
स्वरं स िेि निनमयिो हिौ मधश्च
ु ददौ च लक्ष्म्ािजे
शरे् िेि नवष्णिा ु ॥79॥

ु दिोऽवधीन्मधोाः सिंु रसाह्वरम।्


स शत्रसू
शरे् रेि चाकारोि प् रीं ु
ु च माधरानभधाम ्
॥80॥

समस्तसारसम्भवं शरं दधार िं करे।



स वामबाहुिा धिदयु धार शाङ्गयसनङ्ज्ज्ञिम॥81॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 125
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


उदारबाहुभूष्ाः शभाङ्गदाः सकङ्क्ाः।
महाङ्गल ु
ु ीरभूनषिाः सरक्तसत्कराम्भ ु
जाः॥82॥

अिघयरत्नमालरा विाख्यरा च मालरा।



नवलानसनवस्तृिोरसा बभार च नश्ररं प्रभाः॥83॥

स भूनिवत्सभूष्स्तिूदरे वनलत्ररी।

उदारमध्यभूष्ो लसत्तनडि प्रभाम्बराः॥84॥

ु ् सवृु त्तजािमण्डलाः।
करीन्द्रसत्करोरुरक ु


क्रमािवृत्तजङ्काः सरक्तपादपल्लवाः॥85॥

ु रराज राघवोऽनधकम।्
लसद्धनरन्मन्ध्यिी
ु वाः समस्तशनक्तसत्तिाः॥86॥
असङ्ख्यसत्सखा्य ु

ज्ञािं ि ेत्राब्जरग्ु मान्मख ् वदे ार् यसारां


ु वरकमलाि सवे
् रास्याः।
स्तन्वा ब्रह्मादिाण्डबाह्यान्तरमनधकरुचा भासरि भास ु

सवायभीष्टाभरे च स्वकरवररगेिानर् यिामादधािाः



प्राराद्देवानधदेवाः स्वपदमनभमखश्चोत्तराशां ्
नवशोकाम॥87॥


दध्रे च्छत्रं हिूमाि स्रवदम ु
िमरं ु
य न्द्रारिाभं
पू्च

सीिा स ैवानखलाक्ष्ां नवषरमपगिा श्रीनरनि ह्रीरर् ैका।


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 126
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िेधा भूत्वा दधार व्यजिमभरिाः ु
पू् यचन्द्रांशगौरं

प्रोद्यभास्वि प्रभाभा ु
सकलग्ििभूु नषिा
य भूष् ै स्वैाः॥88॥


साक्षाच्छक्रििस्तर् ैव भरिश्चक्रं दधद ् दनक्ष्े

िाऽराि सव्यि ु
एव शङ्खवरभृच्छङ्कात्मकाः शत्रहा।

अग्रे ब्रह्मादिपरोगमााः ु
सरग्ा वेदाश्च सोङ्कारकााः
् जगज्जगाम रघपंु रान्तं निजं धाम िम॥89॥
पश्चाि सवय ्


ु ववय ािरा दनक्ष्ेि मिजास्त
य िपू
िस्य सूरस ु सव्यिाः।

रामजन्मचनरिानि िस्य िे कीियरन्त उचर् ैध्रिुय ं रराःु ॥90॥

ु निग्
गन्धवैगीरमािो नवबधम ु ैरब्जसम्भूनिपूव-ै

वेदोदारार् यवानभाः प्रन्नहिसमिाः सवयदा स्तूरमािाः।
ु ् वीक्ष्यमा्ाः
सवैभिू य ैश्च भक्त्या स्वनिनमषिरि ैाः कौिकाद

प्राराच्छेषगरुत्मदानदकनिज ्
ैाः संस ेनविाः स्वं पदम॥91॥


ब्रह्मादिरुद्रगरुडैाः सशेषकै ाः प्रोच्यमािसगु ्ोरुनवस्तराः।

आरुरोह नवभरम्बरं ु
शि ैस्ते च नदव्यवपषोऽभवं
स्तदा॥92॥

ु जगादेद ं वचो नवभमु ।्


अर् ब्रह्मादिा हनरं स्तत्वा
त्वदाज्ञरा मरा दत्तं िािं दशरर्स्य नह॥93॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 127
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मािॄ्ां चानप िल्लोकस्त्वरिु ाब्दानदिोऽग्रिाः।


अिहायरास्त्वराऽऽज्ञिा कै केय्या अनप सद्गनिाः।
सूत्वा ि ु भरिं ि ैषा गच्छेि निररानिनि॥94॥

िर्ाऽनप सा रदावेशाच्चकार त्वय्यशोभिम।्


निकृ नििायम सा नक्षिा मरा िमनस शाश्विे॥95॥


कै करी ि ु चलाि लोकि ्
प्रािा ्
ि ैवाचलाि क्वनचि।्

पश्चाद ् भनक्तमिी रस्माि त्वरी ्
ु मेव िि॥96॥
सा रक्त

मन्थरा ि ु िमस्यन्धे पानििा दष्टचानर्ी।


सीिार्ं रेऽप्यनिन्दम्स्त्वां िेऽनप रािा महत्तमाः॥97॥

प्रारशो राक्षसास्च ैव त्वनर कृ ष्णत्वमागिे।


शेषा रास्यनन्त िच्छेषा अष्टानवंश े कलौ रगु े।

गिे चिस्सहस्राब्दे िमोगानस्त्रशिोत्तरे॥98॥

अर् रे त्वत्पदाम्भोजमकरन्दैकनलप्सवाः।

त्वरा सहाऽगिस्तेषां नवधेनह िािमत्तमम ्
॥99॥

अहं भवाः सरेु शाद्यााः नकङ्करााः स्म िवेश्वर।


रच्च कारयनमहास्मानभस्तदप्याज्ञापराऽश ु िाः॥100॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 128
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इत्यदीनरिमाकण्रय शिािन्देि राघवाः।

जगाद भावगम्भीरसनस्मिाधरपल्लवाः॥101॥

जगद्गरुत्वमानदष्टं
ु मरा िे कमलोभव।
ु दश
गवाय ु ् मराऽऽनदष्टा च सद्गनिाः॥102॥
े ािसारे

अिस्त्वरा प्रदेरा नह लोका एषां मदाज्ञरा।


हृनद नििं च जािानस त्वमेवक
ै ाः सदा मम॥103॥

इिीनरिो हरेभायवनवज्ञािी कञ्जसम्भवाः।



नपपीलकािृ्ान्तािां ददौ लोकािित्तमाि।्

वैष्णवाि सन्तित्वाच्च ् ाः॥104॥
िाम्ना सान्तानिकाि नवभ ु

िे जरामृनिहीिाश्च सवयदाःखनववनज यिााः।


ु न्यवसंस्तत्र नित्यसखानधकााः॥105॥
संसारमक्त्या ु

रे ि ु देवा इहोभूिा िृवािरशरीनर्ाः।



िे सवे स्वांनशिामापस्तन्म े 106॥
ैन्दनवनवदावृि॥

असरावे ु
ु शिस्तौ ि ु ि राममिजग्मि ु
ाः।
ु रस्मान्मिििु यच िौ िदा॥107॥
पीिामृिौ परा


िरोश्च िपसा िष्टश्चक्रे िावजरामरौ।


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 129
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु स्वरम्भस्ते
परा ु िोभौ दपायदमृिमन्थि े।

प्रसह्यानपबिां देव ैदेवांशत्वादपेनक्षिौ॥108॥

पीिामृिषे ु देवषे ु रध्यमाि


ु ेष ु दािवैाः।
ि ैदयत्तमात्महस्ते ि ु रक्षार ै पीिमाश ु िि।्

िस्माद ् दोषादापिस्तावास ्
रंु भावमूनज यिम॥109॥

अङ्गदाः कालिस्त्यक्त्वा देहमाप निजां ििमु ।्


रामाज्ञर ैव कुवाय्ो राज्यं कुशसमनन्विाः॥110॥

ु िाः।
नवभीष्श्च धमायत्मा राघवाज्ञापरस्कृ

् राक्षसाि॥111॥
सेिापनिध यि ेशस्य किमावीि स

रामाज्ञरा जाम्बवांश्च न्यवसि पृ् नर्वीिळे ।



उत्पत्त्यर्ं जाम्बवत्यास्तदर्ं सिपश्चरि ्
॥112॥

अर्ो रघू्ां प्रवराः सरानच ् रालरे


ु यिाः स्वर ैकिन्वा न्यवसि स ु ।
नििीररा ब्रह्मादिसदस्यधीश्वरस्तेिानच यिोऽर्ापरारा निजालरे॥113॥

िृिीररूपे् निजं पदं प्रभ ं ु व्रजन्तमच्च्यैरि


ु ु
गम्य देविााः।
ु च क्रमाद ् नवलोकरन्तोऽनिनवदूरिोऽस्तवि
अगम्यमरायदमपेत्य ्
ु ॥114॥


ब्रह्मादिा मरुन्मारुिसूिरीशाः ्
शेषो गरुत्माि हनरजाः शक्रकाद्यााः।

क्रमादिव्यज्य ि ु राघवस्य नशरस्यर्ाऽज्ञां प्रन्धार निरयराःु ॥115॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 130
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रराःु परन्दराद्याश्च
स्वंस्व ं च सवे सदिं सरा ु य ााः।
नवनरञ्चपूवक

मरुत्सिोऽर्ो बदरीमवाप्य िारार्स्य ैव पदं नसषेवे॥116॥

ु िदा श्रोत्रपटेु ि सम्भरि।्


य ो मदा
समस्तशास्त्रोभनरिं हरेवच

वदंश्च ित्त्वं नवबधषयभा्ां ु
सदा मिीिां ु ह्यवास॥117॥
च सखं ु

ु ष ु राज्यं चकार रूपे् िर्ाऽपरे्।


रामाज्ञरा नकम्परुषे

ु नवष्णोाः सििं रर्ेष्टम॥118॥
रूप ैस्तर्ाऽन्य ैश्च समस्तसद्मन्यवास


इत्थं स गारि शिकोनटनवस्तरम ्
रामार्ं भारिपञ्चरात्रम।्
् त्राि ् व्याचक्षा्ो नित्यसखोभरोऽभू
वेदांश्च सवायि सनहिब्रह्मादिसू ु ्
ि॥119॥

य ै श्च।
रामोऽनप साधं पवमािात्मजेि स सीिरा लक्ष्म्पूवक
् ख
िर्ा गरुत्मि प्रम ्
ु ैश्च पाष यदैाः संस ेव्यामािो न्यवसि परोिौ॥120॥

कदानचदीशाः सकलाविाराि ेकं नवधारानहपिौ च शेि े।


पृर्क ् च संव्यह्य
ू कदानचनदच्छरा रेम े रमेशोऽनमिसद्ग्ा्य
ु वाः॥121॥

ु भ्याः पञ्चरात्रेभ्य एव च।
इत्यशेषपरा्े
े ो महारामार्ादनप॥122॥
भारिाच्च ैव वेदभ्य

परस्परनवरोधस्य हािानि्ीर ित्त्विाः।


ु ा बनद्धबलाच्च
रक्त्य ु ैव नवष्णोरेव प्रसादिाः॥123॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 131
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ् मरेर ं सत्कर्ोनदिा।
बहुकिािसारे

ि ैकग्रन्थाश्रराि िस्मािाऽशङ्क्याऽत्र नवरुद्धिा॥124॥


क्वनचन्मोहारासरा्ां व्यत्यासाः प्रनिलोमिा।
उक्ताग्रन्थेष ु िस्मानद्ध नि्यरोरं कृ िो मरा॥125॥

एवं च वक्ष्यमा्ेष ु ि ैवाऽशङ्क्या नवरुद्धिा।


सवयकिसमश्चारं पारावरयक्रमाः सदा॥126॥

ं ु त्यासेि चोनक्ताः स्याि प् रा्ानदष


पव्य ु ु कुत्रनचि।्

य ाि।्
कृ ष्णमाह रर्ा कृ ष्णो धिञ्जरशरैहि

शिं दरोधिादींस्ते दशयनरष्य इनि प्रभाः॥127॥

भीमसेिहिास्ते नह ज्ञारन्ते बहुवाक्यिाः।


यु
नवस्तारे भीमनिहिााः सङ्क्षेप ेऽजिपानििााः।

ं ु त्याससमाश्रराि ॥128॥
उच्यन्ते बहवश्चान्ये पव्य

नवस्तारे कृ ष्णनिहिा बलभद्रहिा इनि।



उच्यन्ते च क्वनचि कालव्यत्यासोऽनप ्
क्वनचद ् भवेि॥129॥


रर्ा सरोधिं भीमाः प्राहसि कृ् ष्णसनिधौ।
इनि वाक्येष ु बहुष ु ज्ञारिे नि्यरादनप।
अनि्यरे ि ु कृ ष्णस्य पूवमय क्ता
ु गनिस्तिाः॥130॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 132
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

व्यत्यासास्त्वेवमाद्याश्च प्रानिलोम्यादरस्तर्ा।
दृश्रन्ते भारिाद्येष ु लक्ष्ग्रन्थिश्चिे।
ज्ञारन्ते बहुनभवायक्य ैनि य्यरग्रन्थिस्तर्ा॥131॥


िस्माि नवनि्यरग्रन्थािानश्रत्य ैव च लक्ष्म।्
ु ् नि्यरोऽरं मरा कृ िाः॥132॥
बहुवाक्यािसारे

उक्तं लक्ष्शास्त्रे च कृ ष्णिैपारिोनदिे।


‘नत्रभाषा रो ि जािानि रीिीिां शिमेव च ॥133॥

् भेदाि वे् दाद्यर्ं िर्ा वदेि।्


‘व्यत्यासादीि सि

‘स रानि निररं घोरमन्यर्ाज्ञािसम्भवम’॥134॥

इत्यन्येष ु च शास्त्रेष ु ित्रित्रोनदिं बहु।


व्यत्यासाः प्रानिलोम्यं च गोमूत्री प्रघसस्तर्ा।
ु साध ु सि भेदााः प्रकीनियिााः॥135॥
उक्ष्ाः सधु राः

इत्यानदलक्ष्ान्यत्र िोच्यन्तेऽन्यप्रसङ्गिाः।
ु ् िेषां ि ु नि्यराः नक्ररिे मरा।
अिसारे
ु षनभाः॥136॥
िस्मानि्यरशास्त्रत्वाद ् ग्राह्यमेिद ् बभू ु

ु िभे यवापहा।
इिीनरिा रामकर्ा परा मरा समस्तशास्त्रािसृ

पठे नदमां राः शृ्रादर्ानप ु
वा नवमक्तबन्थश्चर्ं ्
हरेव्र यजेि॥137॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 133
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे श्रीरामचनरिे


श्रीरामस्वधामप्रवेशो िाम िवमोऽध्याराः॥

[ आनदिाः श्लोकााः – 1000 ]


[ व्यासाविारािव्यिं ]


ओ॥िापरे ु प्रािे त्वष्टानवंशनिमे पिाः।
ऽर् रगे ु
ु शक्राद्या दग्धािेस्तीरमारराःु ॥01॥
स्वरंभशवय

ु यभााः।
परोिेरुत्तरं िीरमासाद्य नवबधष
िष्टु वु ाःु पण्डरीकाक्षमक्षरं
ु ु
परूषोत्तमम ्
॥02॥

ु ैकधाम्ने समस्तनवज्ञािमरीनचमानलि े।
िमोिमोऽगण्रग्
अिाद्यनवज्ञाििमोनिहन्त्रे परामृिािन्दपदप्रदानरि े॥03॥


स्वदत्तमालाभनवपािकोपिो दवायससाः शापि आश ु नह नश्ररा।
ु वरं त्वां शर्ं गिााः स्म॥04॥
शक्रे नवहीि े नदनिज ै परानजिे परा

त्वदाज्ञरा बनलिा सन्दधािावराद ् गीरीशस्य परैरचाल्यम।्


वृन्दारका मन्दरमेत्य बाहुनभि य शेकुरुद्धिनवमे
ुय समेिााः॥05॥

ु रोऽिन्तिामा गरुडस्तदंसके ।
िदा त्वरा नित्यबलत्वहेििो

उत्पाट्य च ैके ि करे् मन्दरो निधानपिस्तं स सह त्वराऽवहि॥06॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 134
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु परीक्षनद्बरसौ नगनराः सरैु ाः सहासरैु रुिनमिस्तदंसिाः।


पिाः

व्यचू् यरि िािनखलाि प् िश्च
ु िे त्वदीक्षरा पूववय दनत्थिााः प्रभो॥07॥

ु वामेि करे् वीश्वरे निधार िं स्कन्दगिस्त्वमस्य।


पिश्च
ु रैु म यथ्ना च िेिानिमर्ाप्यमथ्नााः॥08॥
अगााः परोनब्दं सनहिाः सरास

ु त्र ं त्वरा कश्रपजाः स िागराट ्।


कृ िश्च कद्र्वास्तिरोऽत्र वासनकिे

ममन्थरनिं ु सहासरा
सनहिास्त्वरा सरााः ्
ु नदव्यपरो घृिानधकम॥09॥

ु नदनिजा अमङ्गलं िनदत्यर्ाग्रं जगृहुनवयषोल्ब्म।्


ि ैच्छन्त पच्छं

श्रान्ताश्च िेऽिो नवबधास्त ु पच्छं
ु त्वरा समेिा जगृहुस्त्वदाश्ररााः॥10॥

् काञ्चिो
अर्ानिभारादनवशि स ु नगनराः स पािाळमर् त्वमेव।

िं कच्छपात्मा त्वभराः स्वपृष्ठ े ह्यिन्यधारं परुलीलर ैव॥11॥

उपरयधश्चाऽत्मनि ि ेत्रगोत्ररोस्त्वरा परे्ाऽनवशिा समेनधिााः।



ममंर्रनिं ु रा
िरसा मदोत्कटााः सरास ्
ु क्षोनभििक्रचक्रम॥12॥

श्रान्तेष ु िेष्वक ु
े उरुक्रम त्वं सधारसाप्त्य ु
ै मनदिो ह्यमथ्नााः।

िदा जगद्ग्रानस नवषं समनत्थिं ु
त्वदाज्ञरा वाररधाि ् निजे॥13॥
करे

कलेाः स्वरूपं िदिीव दष्षहं वराद ् नवधािाःु सकलैश्च दाःस्पृशम।्


करे नवमथ्यास्तबलं नवधार ददौ स नकनञ्चद ् नगनरशार वाराःु ॥14॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 135
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स िि नपबि ् ि िेि निपानििो मूनच्छयि आश ु रुद्राः।
कण्ठगिे
् संज्ञामवाप िीलोऽस्य गळस्तदाऽसीि॥15॥
हरेाः करस्पशयबलाि स ्

ु निधार निधार पात्रे िपिीररूपे।


अर् त्वदाज्ञां परिो

ु द चास्य जी्यम॥16॥
स्वरं च निमयथ्य बलोपपिं पपौ स वारस्त

अत्यिपािाच्च बभूव शूला नशवस्य शीष्णयश्च करावनशष्टम।्



अभूि कनलाः सवयजगत्स ु पू्ं पीत्वा नवकारो ि बभूव वारोाः।
् ु िागााः सवृनश्चकााः श्वापदरािधािााः॥17॥
कलेाः शरीरादभवि क ु

अर् त्वराऽिौि ु नवमथ्यमाि े सराऽभवि


ु ्
िामस ु अवापाः।
रा ु

उच्च ैश्रवा िाम िरङ्गमोऽर् करी िर् ैरावििामधेराः॥18॥

अन्ये च नदक्पालगजा बभूववु रय ं िर् ैवाप्सरसां सहस्रम।्


िर्ाऽरधु ान्याभर्ानि च ैव नदवौकसां पनरजािस्तरुश्च॥19॥

् रनभनि
िर् ैव साक्षाि स ु ्
यशेशो बभूव िि कौस्त ु लोकसारम।्
भं
अर्ेनन्दरा रद्यनप नित्यदेहा बभूव ित्रापररा स्विन्वा॥20॥


ििो भवाि दनक्ष्बाहुिा ु
सधाकमण्डलुं कलशं चापरे्।
् द्राद
प्रगृह्य िस्मानिरागाि सम ु ् धन्वन्तनरिायम हनरन्मन्द्यनिाः॥21॥

ु सधाभरं
ििो भवद्धस्तगिं नदिे सिााः ु कलशं चापजह्राः।

ु त्वरा शनक्तमिाऽनप दैत्याि सत्यच्य
मक्तं िाि ्
ु काररिा वधार॥22॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 136
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििो भवाििपमम ु वपबयु भवू नदव्यप्रमदात्मकं त्वरि।्
त्तमं
् मध्यमम
श्रामं नििम्बानप यिरत्नमेखलं जाम्बूिदाभाम्बरभृि स ु ्
॥23॥

बृहनििम्बं कलशोपमस्तिं सत्पण्डरीकारिि ु
ेत्रमज्ज्वलम ।्
य द्ग्ं
समस्तसारं पनरपू्स ् मु हुाः
ु दृष्ट्व ैव िि सम्म ु सरारराः॥24॥


परस्परं िेऽमृिहेििोऽनखला नवरुध्यमािााः प्रददाः स्म िे करे।

समं सधारााः कलशं नवभज्य निपाररास्मानिनि वनञ्चिास्त्वरा॥25॥

धमयच्छलं पापजि ेष ु धमय इनि त्वरा ज्ञापनरि ं ु िदोक्तम।्


रद्यि कृ् िं मे भविां रदीह संवाद एवोनिभजे सधानममाम
ु ्
॥26॥


रर्ेष्टिोऽहं नवभजानम सवयर्ा ि नवश्वसध्वं मनर के िनचि क्वनचि।्

इनि प्रहस्यानभनहिं निशम्य स्त्रीभावमग्धास्त ्
ु िर्ेनि िेऽवदि॥27॥

ििश्च संिाप्य पृर्क ् सरास


ु रां ् रेु िराम।्
ु स्तवानिरूपोच्चनलिाि स

सवायि भवद्दनशय
ि ईक्ष्य लनज्जिाऽस्म्यहं दृशो मीलरिेत्यवोचाः॥28॥

ु ।्
निमीनलिाक्षेष्वसरेु ष ु देविा न्यपारराः साध्वमृि ं ििाः पमाि
ु नशरो राहोन्ययकृन्तश्च सदशय
क्ष्ेि भूत्वा नपबिाः सधां ु ि ेि॥29॥

िेिामृिार्ं नह सहस्रजन्मस ु प्रिप्य भूरस्तप आनरिो वराः।


स्वरम्भवस्ते ् ऽस्य नबन्दुं सधां
ु ि भवाि करे ु प्रास्य नशरो जहार॥30॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 137
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नशरस्त ु िस्य ग्रहिामवाप सरैु ाः समानवष्टमर्ो सबाहु।



नक्षिाः कबन्धोऽस्य शभोदसागरे त्वरा नििोऽद्यानप नह ित्र सामृिाः॥31॥

ु धु ााः समस्तशस्ते च हिास्त्वरा र्े।


ु प्रत्यपििदार
अर्ासरााः
कनलस्त ु स ब्रह्मादिवरादजेरो ह्यृि े भवन्तं परुषेष
ु ु संनििाः॥32॥


िस्यार् यदेराि समभू ु
दलक्ष्मी स्तत्पत्रका दोषग्ाश्च सवयशाः।

अर्ेनन्दरा वक्षनस िे समानििा त्वि कण्ठगं ु
कौस्तभमास धािा॥33॥

रर्ानवभागं च सरेु ष ु दत्ता स्त्वरा िर्ाऽन्येऽनप नह ित्र जािााः।


इत्थं त्वरा साध्वमृि ं सरेष ु दत्तं नह मोक्षस्य निदशयिार॥34॥


भवेनद्ध मोक्षो निरिं सरा्ां ु
ि ैवासरा्ां स कर्ञ्चि स्याि।्

उत्साहरक्तस्य ्
च िि प्रिीपं ्
भवेनद्ध राहोनरव दाःखरूपम॥35॥


कनलस्त्वरं ब्रह्मादिवरानददािीं नवबाधिेऽस्माि सकलाि ्
प्रजाश्च।
अज्ञािनमथ्यामनिरूपिोऽसौ प्रनवश्र सज्ज्ञािनवरुद्धरूपाः॥36॥

त्वदाज्ञरा िस्य वरोऽब्जजेि दत्ताः स आनवश्र नशवं चकार।


् त्वदन्यश्चनरि ं ु समर् याः॥37॥
कदागमांस्तस्य कुरनु क्तबाधाि िनह

वेदाश्च सवे सहशास्त्रसङ्ा उत्सानदिास्तेि ि सनन्त िेऽद्य।


् त्य
् ु भूमावविीरय वेदाि उद्ध
िि साध ्
ृ शास्त्रान् कुरुष्व सम्यक॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 138
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अदृश्रमज्ञेरमिक्य यरूपं कनलं निलीिं हृदरेऽनखलस्य।


सच्छास्त्रशस्त्रे् निहत्य शीघ्रं पदं निजं देनह महाजिस्य॥39॥

ऋिे भवन्तं िनह िं निहन्ता त्वमेक एवानखलशनक्तपू्ाःय ।



ििो भवन्तं शर्ं गिा वरं िमोनिहत्य ै निजभोधनवग्रहम॥40॥

इिीनरिस्त ैरभरं प्रदार सरेु श्वरा्ां परमोऽप्रमेराः।



प्रादभयबूवामृिभूनरळारां नवशद्धनवज्ञािघिस्वरूपाः॥41॥


वनसष्टिामा कमळोभवात्मजाः सिोऽस्य शनक्तस्तिराः पराशराः।
ु मम स्यानदनि िद्धनरदयदौ॥42॥
िस्योत्तमं सोऽनप िपोऽचरद्धनराः सिो

् िोनषिो
उवाच च ैिं भगवाि स ु ु
वसोमयदीरस्य सिाऽनस्त शोभिा।
वि े मृगार्ं चरिोऽस्य वीरं पपाि भारां मिसा गिस्य॥43॥

ु िोऽपिि।्
िच्छ्येिहस्ते प्रददौ स िस्य ै दाि ं ु िदन्येि ि ु रध्य
ु यलिमेिां जगृहुश्च दाशााः॥44॥
जग्रास िन्मत्स्यवधूर यमस्वसज


िद्गभयिोऽभूनन्मर्िंु स्वराज्ञे न्यवेदरि सोऽनप वसोाः समप यरि।्
पत्रंु समादार सिां
ु स िस्म ै ददौ सिोऽभू
ु दर् मत्स्यराजाः॥45॥

कन्या ि ु सा दाशराजस्य सद्मन्यवध यिािीव सरूपर


ु ु ा।
क्त
िाम्ना च सा सत्यविीनि िस्यां िवाऽत्मजोऽहं भनविास्म्यजोऽनप॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 139
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु यगाम मािायण्डसिां
इिीनरिश्चक्रधरे् िां मनिज ु समद्रगाम
ु ।्
उत्ताररन्तीमर् ित्र नवष्णाःु प्रादबयभवू ाऽश ु नवशद्धनचद्घिाः॥47॥

नवदोषनवज्ञािसख ्
ु ैकरूपोऽप्यजो जिाि मोहनरि ं ु मृष ैव।
रोनषत्स ु पस
ं ु ो ह्यजिीव दृष्यिे ि जारिे क्वानप बलानदनवग्रहाः॥48॥


रर्ा िृनसंहाकृ निरानवरासीि स्तम्भाि ्
िर्ा ु
नित्यिित्विो ु
नवभाः।

आनवभयवद ् रोनषनि िो मलोत्थाः िर्ाऽनप मोहार निदशयरेि िर्ा॥49॥


स्तीपप्रं ु सङ्गाि परिो ्
रिो हनराः प्रादभयवत्येष नवमोहरि जिम ।्
ु पू् यग्
अिो मलोत्थोऽरनमनि स्म मन्यिे जिोऽशभाः ्
ु ैकनवग्रहम॥50॥


िीपे भनगन्यााः स रमस्य नवश्वकृ ि प्रकाशिे ज्ञािमरीनचमण्डलाः।
प्रभासरिण्डबनहस्तर्ाऽन्ताः सहस्रलक्षानमिसूरदय ीनधनिाः॥51॥

ु वाः प्रभाःु समस्तनवद्यानधपनिज यगद्गरुाः।


अगण्रनदव्योरुग्ा्य ु
अिन्तशनक्तज यगदीश्वरेश्वराः समस्तदोषानिनवदूरनवग्रहाः॥52॥


शभमरिकव्ो रक्तपादाभ्जि ेत्रादरकरिखरसिाग्रश्चक्रशङ्खाब्जरेखाः।
रनवकरवरगौरं चमय च ै्ं वसािस्तनटदमलजटासन्दीिजूटं दधािाः॥53॥

नवस्ती्यवक्षााः कमळारिाक्षो बृहभज ु


ु ाः कम्बसमािकण्ठाः।
समस्तवेदाि म् खिाः
ु ु
समनद्गरिन्तचन्द्रानधककान्तसन्मखु ाः॥54॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 140
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रानन्विो रज्ञोपवीिानजिमेखलोल्लसि।्
प्रबोधमद्राभरदोध्वय

दृशा महाज्ञािभजङ्गदष्टम ु
ज्जीवरािो जगदत्यरोचि॥55॥

ु जत्वमाप्याऽश ु नपिदयु दौ निजम।्


स लोकधमायनभनररक्षरा नपिनिि
ज्ञािं िरोाः संस्मनृ िमात्रिाः सदा प्रत्यक्षभावं परमात्मिो ददौ॥56॥

िैपारिाः सोऽर् जगाम मेरुं चिमु ख ु


यु ाद्य ैरिगम्यमािाः।
् रेु भ्यो ददौ मनिभ्यश्च
उद्धृत्य वेदािनखलाि स ु रर्ाऽऽनदसृष्टौ॥57॥

सवायन् शास्त्रान् िर् ैव कृ त्वा नवनि्यरं ब्रह्मादिसत्रू ं चकार।


िच्छश्रवु ब्रु ह्मादि ु
य नगरीशमख्यााः ु मिीिां
सरा ु ्
प्रवराश्च िस्माि॥58॥

समस्तशास्त्रार् यनिदशयिात्मकं चक्रे महाभारििामधेरम।्


ु िाः सरैु ाः श्रिम
वेदोत्तमं िच्च नवधािृशङ्करप्रधािकै स्तन्मख ्
ु ॥59॥


अर्ो नगरीशानदमिोिशारी कनलमयमाराऽश ु सवाङ्मर
ु ैाः शरैाः।
ु ेनरि ैाः सराश्च
निकृ त्तशीषो भगवन्मख ु सज्ज्ञािसधारसं
ु ु
पपाः॥60॥

ु ष ु िर्ाऽसरेु ष ु रूपान्तरैाः कनलरेवावनशष्टाः।


अर्ो मिष्ये

ु ष ु च सत्स ु संनििो नविाश्र इत्येष हनरव्ययनचन्तरि॥61॥
ििो मिष्ये

् मन्दमार
ििो िृ्ां कालबलाि स ु ु निं कमय च वीक्ष्य कृ ष्णाः।
मय
् नवभश्चि
नवव्यास वेदाि स ु र्ाय
ु चक्रे कर्ा भागविं परा्म
ु ्
॥62॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 141
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रेर े च सन्तस्तमसाऽिनवष्टास्तां ् वाक्य
स्ताि स ु ु ।्
ैस्तमसो नवमञ्चि
् पनर् प्ररान्तं कीटं व्यपश्रि िम
चचार लोकाि स ् वाच
ु कृ ष्णाः॥63॥


भवस्व राजा कुशरीरमेिि त्यक्त्वेनि ्
ि ैच्छि िदसौ ििस्तम।्
ु स्वभक्तं वृषलं सलुिम
अत्यक्तदेहं िृपनिं चकार परा ु ्
॥64॥

् कीटत्वमपेत्य
लोभाि स ु कृ ष्ण प्रसादिश्चाऽश ु बभूव राजा।

िदैव िं सवयिपृ ा प्र्ेमदयु दाः करं चास्य रर् ैव वैश्रााः॥65॥

उवाच िं भगवाि म् नक्तमनस्मं


ु ु समर् याः।
स्तव क्ष्े दािमहं
िर्ाऽनप सीमार् यमवाप्य नवप्रिि ं ु नवमक्तो ्
ु भव मि प्रसादाि ्
॥66॥

ज्ञािं च िस्म ै नवमलं ददौ स महीं च सवां बभु जे


ु िदन्ते।

त्यक्त्वा िि ं ु नवप्रवरत्वमेत्य पदं हरेराप सित्त्ववे


ु दी॥67॥

् सनृ िबन्धिाः स व्यमोचरद ् व्यासििज


एवं बहूि सं ु यिादयिाः।

े सदोनदिानि॥68॥
बहून्यनचन्त्यानि च िस्य कमायण्रशेषदेवश


अर्ास्य पत्रत्वमवाि ु
नमच्छं ु
श्चकार रुद्राः सिपस्तदीरम ।्
् िं स्वरं च िप्त्वेव िपो नवमोहरि॥69॥
ददौ च िस्म ै भगवाि वरं ्


नवमोहिारासरसनग य्ां प्रभाःु स्वरं करोिीव िपाः प्रदशयरेि।्

कामानददोषांश्च वृष ैव दशयरेि िाविा िेऽस्य नह सनन्त कुत्रनचि॥70॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 142
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििस्त्वरण्रोाः स्म बभूव पत्रकाः नशवोऽस्य सोऽभूच्छुकिामधेराः।
ु नह भूत्वाऽभ्यगमद ् घृिाची व्यासं नवमथ्नन्तमिार्ी
शकी ु ्
िम॥71॥

् कवि
अकामरि काम ु ् भूत्वा िराऽनर् यिस्तं शकिामधेरम
स ु ।्

चक्रे ह्यरण्रोस्तिरं च सृष्ट्वा नवमोहरंस्तत्वमागेष्वरोग्राि॥72॥

ु सस्य सेवार् यमर्ास्य सवयम।्


शकंु िमाश ु प्रनववेश वारव्याय
् वदे ाि सभारिं
ज्ञािं ददौ भगवाि सवय ् ु
भागविं परा्ाम ्
॥73॥


शेषोऽर् प ैलं मनिमानवशि ् वीशाः समन्त
िदा ु ।्
ु ु मनप वारुन्ं मनिम
् िु वैशम्पारिं शक्रश्च ज ैनमनिमर्ाऽनवशद ् नवभाः॥74॥
ब्रह्मादिाऽनवशि िम ु

ु ु िाि म् िीि
ु सरेु श्वरा नवनवशराश
कृ ष्णस्य पादपनरसेविोत्नकााः ु ।्

समस्तनवद्यााः प्रनिपाद्य िेष्वसौ प्रवियकांस्ताि नवदधे ु
हनराः पिाः॥75॥

ु च प्रवियकम।्
ऋचां प्रवियकं प ैलं रजषां
ै ं नििीरं सूरमय वे च॥76॥
वैशम्पारिमेवक

चक्रे ऽर् ज ैनमनिं साम्नामर्वायनङ्गरसामनप।


ु ं ु भारिस्यानप वैशम्पारिमानदशि।्
समन्त

प्रवियि े मािषेु ष ु गन्धवायनदष ु चाऽत्मजम॥77॥

िारदं पाठनरत्वा च देवलोकप्रवृत्तरे।


् जो सोऽर् रोमाञ्चाद ् रोमहष य्म॥78॥
आनदशि ससृ ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 143
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िं भारिपरा्ािां माहारामार्स्य च।

पञ्चरात्रस्य कृ त्स्नस्य प्रवृत्त्यर् यमर्ाऽनधशि॥79॥


िमानवशि कामदे ु
ु काः।
वाः कृ ष्णसेवासमत्स

स िस्म ैज्ञािमनखलं ददौ िैपारिाः प्रभाः॥80॥

ु श्चक्रे रोगप्रवियकाि।्
सित्कुमारप्रमखां

भृग्वादीि कमयरोगस्य ्
ु ॥81॥
ज्ञािं दत्वाऽमलं शभम

् ाः।
ज ैनमनिं कमयमीमांसाकिायरमकरोि प्रभ ु

देवमीमांनसकाद्यन्तं कृ त्वा प ैलमर्ाऽनदशि।्



शेष ं च मध्यकर्े परा्ान्यर् ्
चाकरोि॥82॥

् पिाच्चक्रे
शैवाि पाश ु ु
संशरार्ं सरनिषाम।्

वैष्णवाि पञ्चरात्राच्च रर्ार् यज्ञािनसद्धरे।

ब्राह्मादिांश्च वेदिश्चक्रे परा्ग्रन्थसङ्ग्रहाि ्
॥83॥

ु प्रापदेु वाश्च ऋषरस्तर्ा।


एवं ज्ञािं पिाः
सित्कुमारप्रमखा ु
ु रोनगिो मािषास्तर्ा।

कृ ष्ण िैपारिाि प्राप्य ज्ञािं िे ममु दाः
ु सरााः॥84॥

समस्तनवज्ञािगभनस्तचक्रं नविारनवज्ञािमहानदवाकराः।

नि[पीर]रस्य चाज्ञाििमो जगित्तं प्रभासिे भािनरवावभासरि ्
॥85॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 144
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

चिमु ख
यु ेशािसरेु न्द्रपूवक
य ै ाः सदा सरैु ाः सेनवि पादपल्लवाः।

प्रकाशरंस्तषे ु सदाऽऽत्मगह्यं
ु ममोद ्
ु मेरौ च िर्ा बदरायम॥86॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे व्यासाविारािव्


ु यिं िाम

दशमोऽध्याराः॥

[ आनदिाः श्लोकााः - 1086 ]

[ भगवदविारप्रनिज्ञा ]


ओ॥शशाङ्कप ु
त्रादभवि प् रोरवास्तस्याऽर
ु रु ारोिहुषो
ुय ररानिाः।

िस्याऽस पत्नीरगु ळं सिाश्च


ु ्
पञ्चाभवि नवष्ण ु कभक्तााः॥01॥
पदै

रदं च िवयु श ं ु च ैव देवरािी व्यजारि।


द्रुह्य ं ु चाि ं ु िर्ा पूरुं शनमयष्ठा वाषयपवयन्॥02॥

यु
रदोवंश े चक्रविी काियवीरायजिोऽभवि।्
नवष्णोदयत्तात्रेरिाम्नाः प्रसादाद ् रोगवीरयवाि।्
ु श्ररााः॥03॥
िस्यान्ववारे रदवो बभूवनु वयष्णसं

ु श े ि ु भरिश्चक्रविी हनर नप्रराः।


परोवं

ििंशजाः कुरुिायम प्रिीपोऽभूि िदन्वरे
॥04॥

प्रिीपस्याभवि प् त्रास्त्ररस्त्रे
ु िानिवच यसाः।

देवानपरर् बाह्लीको ग्ज्येष्ठश्च ु
शन्तिाः॥05॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 145
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


त्वग दोषर ु ो देवानपज यगाम िपसे विम।्
क्त
् कृ िे रगे
नवष्णोाः प्रसादाि स ु राजा भनवष्यनि॥06॥


पनत्रकाप ु रािो बाह्लीको राजसत्तमाः।
त्रिां
ु प्रह्लादो भगवत्पराः॥07॥
नहरण्रकनशपोाः पत्राः

वारिु ा च समानवष्टो महाबलसमनन्विाः।


रेि ैव जारमाि ेि िरसा भूनवयदानरिा॥08॥

ु व साः।
भूभारक्षप्े नवष्णोरङ्गिामािमे

प्रिीपपत्रिामाप्य ्
बाह्लीके ष्वभवि पनिाः।
रुद्रेष ु पत्रिापाख्याः सोमदत्तोऽस्य चाऽत्मजाः॥09॥

अज ैकपादनहबनयु र्ध्ननवयरूपाक्ष इनि त्रराः।


रुद्रा्ां सोमदत्तस्य बभूवाःु प्रनर्िा सिााः।

नवष्णोरेवाङ्गदामाि ं ु भूनरभूनरश्रवा
य शलाः॥10॥

नशवानदसवयरुद्रा्ामावेशाद ् वरिस्तर्ा।

भूनरश्रवा अनिबलस्तत्राऽसीि परमास्त्रनवि ्
॥11॥

िदर्ं नह िपश्ची्ं सोमदत्तेि शम्भवे।


् निकृ ि।्
दत्तो वरश्च िेिास्य त्वि प्रिीपानभभू

बलवीरयग्ोपेिो ु
िाम्ना भूनरश्रवााः सिाः॥12॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 146
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भनवष्यनि मराऽऽनवष्टो रज्ञशील इनि स्म ह।


ु बली॥13॥
िेि भूनरश्रवा जािाः सोमदत्तसिो

पूवोदधेस्तीरगिेऽब्जसम्भवे गङ्गारिु ाः पवयन् घून्यिोऽनिाः।



अवानक्षपि िस्य ििौ निजोदनबन्दुं शशाप ैिमर्ाब्जरोनिाः॥14॥


ु शन्तििामधेराः।
महानभषङ ् िाम िरेश्वरस्त्वं भूत्वा पिाः
ु िर् ैषा ित्रानप बाराय भविो भनवष्यनि॥15॥
जनिष्यसे नवष्णपदी


शान्तो भवेत्य ेव मरोनदिस्त्वं िित्वमािोऽनस ु
ििश्च शन्तिाः।
इिीनरिाः सोऽर् िृपो बभूव महानभषङ ् िाम हरेाः पदाश्रराः॥16॥

सित्र भक्त्वा ु िि ं ु नवहाराऽप सदो नवधािाः।


ु नचरकालमवीं ु
् रवृ
ित्रानप निष्ठि स ्
ु न्दसनिधौ ददशय गङ्गां श्लनर्िाम्बरां स्वकाम॥17॥

ु ु द्यसदस्स
अवाङ्मखेष ु ु रागानिरीक्षमा्ं पिरात्मसम्भवाः।

उवाच भूमौ िृपनिभयवाऽश ु शिो रर्ा त्वं नह परा


ु मर ैव॥18॥


इिीनरिस्ति क्ष्िाः ु
प्रिीपाद ् बभूव िाम्ना िृपनिाः स शन्तिाः।

अवाप्य गङ्गां दनरिां स्वकीरां िरा ममोदाब्दग्ाि ् श्च॥19॥
बहूं


अर्ाष्टमो वसरासीद ु
् द्यिामा वरानङ्गिाम्न्यस्य बभूव भाराय।

बभूव िस्याश्च सखी िृपस्य सनवन्दिाम्नो दनरिा सिाम्नी॥20॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 147
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िस्या जरामृनिनवध्वंसहेिोवयनसष्ठधेि ं ु स्वमृि ं क्षरन्तीम।्


जरापहां िनन्दनििामधेरां बद्धं ु पनिं चोदरामास देवी॥21॥

िरा द्यिाम ्
ु स वसाःु प्रचोनदिो भ्रािृस्नहे ाि सिनभरनन्विोऽपरै
ाः।

बबन्ध िां गामर् िाि शशाप ु
वनसष्ठसंिाः कमलोभवाः प्रभाः॥22॥

ु रोनिं द्रुि ं रि कृ् िे सवय एव।


अधमयवृत्तााः प्रनिराि मािषीं
ु स िर्ाऽष्टाररु ाप्यिामन्ये पिाः
धमायच्छ्यिााः ु नक्षप्रमिो नवमोक्ष्यर्॥23॥

प्रचोदरामास च रा कुमागे पनिं नह साऽम्बेनि िरेष ु जािा।


ु ् पत्यमृु िय ौ कार्त्वं व्रजेि॥24॥
य पस्त्वसमाश्ररे
अभिृका


भवत्वसौ ब्रह्मादिचरैकनिष्ठो महाि नवरोधश्च िरोभयवेि।
ु शरििे शरािाः॥25॥
स गभयवासाष्टकदाःखमेव समाप्निां

मृत्यष्टकोत्थामनप वेदिां साः प्राप्नोि ु शस्त्र ैबयहुधा निकृ त्ताः।


ु ज्य च गां प्र्ेमाः॥26॥
इिीनरिास्ते कमलोभवं िं ज्ञात्वा समत्सृ ु

ु गभयमवाप्नमो
ि मािषीं ्
ु वरं भवत्वरं सवयनवि कीनियमां
श्च।
ु स्तर्ा बलं िोऽनखलािामपु ैि॥27॥
महास्त्रावेिा भवदंशरक्त ु


इिीनरिेऽनस्त्वत्यनदिााः ु वनसष्ठसंि ेि सरापगां
स्वरम्भवा ु रराःु ।

उचस्तर् ् त्वम॥28॥
ु वरं िे जारेमनह नक्षप्रमस्माि हि
ैिामदरे ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 148
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इिीनरिा सा वरमाश ु वव्रे िोभ्योऽप्यपापत्वमर् नप्ररत्वम।्


् षु वेु ऽर् शन्तिोाः॥29॥
िेषां सदैवाऽत्मि एकमेषां दीघायरषु ं िाि स


अनवघ्निस्ताि नवनिहन्त ु प्रिीपस्य नह दनक्ष्ोरुम।्
ु व परा
मे
समानश्रिा कानमिीवत्त्वकामा िि प् त्रभाराय
ु ्
भनवि ं ु नवडम्बाि॥30॥


िेि ैव चोक्ता भव मे सिस्य भाराय रिो दनक्ष्ोरुनििाऽनस।

भागो नह दक्षो दनहिाःु स्नषारा भारायभागो वाम इनि प्रनसद्धाः॥31॥

उवाच स िं िि ु मां सिस्ते


ु े ि ु मां निवाररेि।्
काऽसीनि पृच्छि

े कदानचि
अरोग्रकत्रीमनप कार्ं च मत्कमय्ो ि ैव पृच्छि ्
॥32॥

रदा त्ररा्ामनप च ैकमेष करोनि गच्छेरमहं नवसृज्य।



िदा त्वदीरं सिनमत्य ु
दीनरिे ्
िर्ेनि राजाऽप्यवदि प्रिीपाः॥33॥

ु च िेि िद ् वचो वधूक्तमक्तं


िर् ैव पत्रार ु वचिाद ् द्यिद्यााः।

् िस्ते
किीरसे सा ह्यवदि स ु िान्याः पनिाः शन्तिरेु व मे वृिाः॥34॥

ििस्त ु सा शन्तििोऽष्ट
ु ु
पत्रािवाप्य ्
सि न्यहिि िर्ाऽष्टमम।्
गन्त ं ु ििो मनिमाधार हन्तनमवोद्योगं
ु सा नह मृषा चकार॥35॥


अवनिनििायनिसखार मािषेु रिाः सरा्ामि
ु एव गन्तमु ।्
ु देहो िरोत्थो नह िदाऽऽस शन्तिोाः॥36॥
ऐच्छि िस्या नह बभूव मािषो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 149
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िां पत्रनिधिोद्य ्
ु न्यवाररि शन्ति
क्तां ु
ाः।
ु के ि हंनस पत्राि
काऽनसत्वं हेििा ु िृ ् शस ्
ं वि॥37॥


रूपं सरवरस्त्री्ां िव िेि ि पापकम।्
् त्वदीरं िन्महि कार्मत्र
भवेि कमय ् नह॥38॥


िि कार्ं ु रनद मच्छ्रोत्रमहयनि।
वद शभे
् प्रररौ च सरापगा॥39॥
इिीनरिाऽवदि सवं ु

ि धमो देविािां नह ज्ञािवासनश्चरं िृष।ु


ु िृष ु वासं प्रकुविय ।े
कार्ादेव नह सरा
कार्ापगमे रानन्त धमोऽप्येषां िर्ानवधाः॥40॥

अदृश्रत्वमसंस्पशो ह्यसम्भाष्मेव च।
सरैु रनप िृजाि ैस्त ु गह्यधमो
ु ्
नदवौकसाम॥41॥

य िायरमप्यममु ।्
अिाः सा वरु्ं देव ं पूवभ

िृजािं शन्ति ं ु त्यक्त्वा प्रररौ वरु्ालरम॥42॥


सिमष्टममादार ु
भिरेुय वाप्यिज्ञरा।
वधोद्योगानिवृत्ता सा ददौ पत्रंु बृहस्पिौ॥43॥


देवव्रिोऽसाविशासिार ु शिाध यम।्
मात्रा दत्तो देवगरौ

संवत्सरा्ामनखलांश्च वेदाि समभ्यसि ्
ििशगान्तरात्मा॥44॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 150
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु व।े
ििश्च मात्रा जगिां गरीरस्यिन्तपारेऽनखलसद्ग्ा्य

ू ामनधपे प्रदत्ताः शश्राव
रामे भृग् ्
ित्त्वं च शिार् यवष यम॥45॥

स पञ्चनवंशि प् िरब्दकािामस्त्रान्
ु ृ य ्ाम।्
चाभ्यस्य पिेभगू
मात्रा समािीर िटे निजे ि ु संिानपिाः प्राप यनरिुं स्वनपत्रे॥46॥

स ित्र बध्वा शरपञ्जरे् गङ्गां नवजह्रेऽस्य नपिा िदैव।


् गार्ी िृनषिो नवलोकरि गङ्गामिोरामभवि
व्रजि मृ ् ् नवनस्मिाः॥47॥
स ु


स माग यरामास ििोऽस्य हेिज्ञप्त्य ै िदा स्वं च ददशय सूिमु ।्

क्रीडन्तमस्त्रे् बभूव सोऽनप क्ष्ाददृश्राः नपिृदशयिादि॥48॥

मीमांसमािं िमवाप गङ्गा सिंु समादार पनिं जगाद च।



अरं सिस्ते परमास्त्रवेत्ता समनप यिो वीरयबलोपपिाः॥49॥


अस्याग्रजााः स्वां निनिमेव रािा हरेाः पदाम्भोजसपानविे जले।
ििूमदय ीरे प्रन्धार िि त्वं ् शचोऽि
् िाि मा ु ेि च मोदमािाः॥50॥


इनि प्रदाराममदृश्रिामगाद ् गङ्गा िमादार ररौ स्वकं गृहम।्
ु ित्सद्ग्िनप
राजाऽनभनषच्यार् र रौवराज्ये ममोद ु ्
यिो भृशम॥51॥

ु बृहस्पिेरवाप वेदाि प् रुषार


ु स नपत्राऽिमिो
पिाः ु षु ोऽध यिाः।

रामाि िर्ाऽस्त्रान् ु
पिस्त्ववाप ्
िावनभरब्दैनस्त्रशि ैश्च ित्त्वम॥52॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 151
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स सवयनवत्त्वं समवाप्य रामाि समस्तनवद्यानधपिे यु
ग्ा्यवाि।्
नपिाःु समीपं समवाप्य िं च शश्रू
ु षमा्ाः प्रममोद
ु वीराः॥53॥

रदैव गङ्गा सषु वेु ऽष्टमं सिंु िदैव रािो मृगरां स शन्तिाः।


शरििो जािमपश्रदत्तमं वि े नवसृष्ट ं नमर्िंु त्वरोनिजम॥54॥


शरिांस्त ु िपाः कुविय ददशय सहसोवयशीम।्

चस्कन्द रेिस्तस्यार् शरस्तम्भे ििोऽभवि॥55॥

नवष्कम्भो िाम रुद्रा्ां भूभारहर्ेऽङ्गिाम।्


हरेाः प्राि ं ु िर्ा िारा भाराय रा नह बृहस्पिेाः॥56॥

ु ौ शन्तिदृयु ष्ट्वा कृ पानवष्टाः स्वकं गृहम।्


िावभ
नििार िाम चक्रे च कृ पारा नवषरौ रिाः।
कृ पाः कृ पीनि स कृ पस्तपो नवष्णोश्चकार ह॥57॥

िस्य प्रीिस्तदा नवष्णाःु सवयलोके श्वरेश्वराः।


प्रादादेष्यत्सिऋनषत्वमाराःु किान्तमेव च।
ु हे निष्ठि दे् वव्रिसखाऽभवि॥58॥
स शन्तिगृ ्


पत्रवच्छन्तिोश्चाऽसीि ् च पत्रवदे
स ु व िि।्

नमर्िंु पालरामास स कृ पोऽस्त्राण्रवाप च॥59॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 152
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवयवदे ािनधजगौ सवयशास्त्रान् कौनशकाि।्


ित्वज्ञािं िर्ा व्यासादाप्य सवयज्ञिां गिाः॥60॥


रदा नह जािाः स कृ पस्तदैव बृहस्पिेाः सूिरगाच्च गङ्गाम।्
स्नाि ं ु घृिाचीं स ददशय ित्र श्लर्द्दकूु लां सरवरय ्
ु कानमिीम॥61॥


िद्दशयिाि स्किमर्ेनन्द्ररं ्
स द्रो्े दधाराऽश ु ििोऽभवि स्वरम ।्
अम्भोजजावेशरिु ो बृहस्पनिाः किं ु हरेाः कमय बवो
ु भरोद्धृिौ॥62॥


द्रो्ेनििामास्य चकार िािो मनिभयरिाज उिास्य वेदाि।्
् ज्ञिामाप च सोऽनचरे्॥63॥
अध्यापरामास सशास्त्रसङ्ाि सवय

काले च िनस्मि पृ् षिोऽिपत्यो वि े ि ु पाञ्चालपनिश्चचार।



िपो महि िस्य ्
िर्ा वराप्सरावलोकिाि स्कनन्दिमाश ु रेिाः॥64॥


स िद ् नवलज्जावशिाः पदेि समाक्रमि िस्य ु
बभूव सूिाः।

ु ॥65॥
हहू ि ु िाम्ना स नवनरञ्चगारको िाम्नाऽऽवहो रो मरुिां िदंशरक


स द्रो्िािाि समवाप ्
वेदाि अस्त्रान् नवद्याश्च िर्ा समस्तााः।
ु स िदा गरोाः
द्रो्ेि रक्ताः ्
ु सिंु सहैव िौ राज्यनमनि ह्यवादीि॥66॥

पदे द्रुित्वाद ् द्रुपदानभधेराः स राज्यमापार् निजां कृ पीं साः।


् खी॥67॥
द्रो्ोऽनप भारां समवाप्य सवयप्रनिग्रहोिश्च परेु ऽवसि स ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 153
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् धमं महान्तं नवरजं जषा्ाः।


नसलोञ्चवृत्त्य ैव नह वियरि स ु

उवास िागाख्यपरेु सखा स देवव्रिस्यार् कृ पस्य च ैव॥68॥

िेषां समािो वरसा नवराटस्त्वभूद्धहा िाम नवधािृगारकाः।


मरुत्स ु रो नववहो िाम िस्याप्यंशिे रक्तो
ु निजधमयविी॥69॥


ििाः कदानचन्मृगरां गिाः स ददशय कन्याप्रवरां ि ु शन्तिाः।

य गे नपिृपनत्रका
रा पूवस ्
सिी चचार नवष्णोस्तप उत्तमं नचरम॥70॥


रस्य ैवरं नवष्णरदाि प् राऽहं
ु ु
सिस्तव ु
स्यानमनि रा वसोाः सिा।
ु शगृहे नववनध यिा व्यासात्मिा नवष्णरभू
जािा पिदाय ्
ु च्च रस्याम॥71॥

िद्दशयिािृपनिजायिहृच्छ्ररो वव्रे प्रदािार च दाशराजम।्



ऋिे स िस्यास्तिरस्य राज्यं ि ैच्छद ् दाि ं ु िामर्ाऽराद ् गृहं स्वम॥72॥

ु जनित्रं दृष्ट्व ै वदेवव्रि अश्वपृच्छि।्


िनच्चन्तरा ग्लािमखं
ित्कार्ं सारनर्मस्य िस्माच्छ्रुत्वाऽनखलं दाशगृहं जगाम॥73॥

स िस्य नवश्वासकृ िे प्रनिज्ञां चकार िाहं करवान् राज्यम।्


िर् ैव मे सन्तनििो भरं िे व्य ैिूध्वरय ि
े ााः सििं भवानि॥74॥

भीमव्रित्वानद्ध िदाऽस्य िाम कृ त्वा देवा भीष्म इनि ह्यचीक्ल ् पि।्



प्रसूिवृनष्टं स च दाशदत्तां काळीं समादार नपिाःु समप यरि॥75॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 154
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ज्ञात्वा ि ु िां राजपत्रीं ु


ु ग्ाढ्यां सत्यस्य नवष्णोमायिरं िामिस्ति।्
ु नववाहरामास नपिाःु स भीष्माः॥76॥
लोके प्रनसद्धां सत्यविीत्यदारां

प्राराः सिां ि मिाः पापमागे गच्छेनदनि ह्यात्ममिश्च सक्तम।्



ज्ञात्वानप िां दाशगृहे नववनध यिां जग्राह सद्धमयरिश्च शन्तिाः॥77॥


स्वच्छन्दमृत्यत्ववरं प्रदार िर्ाऽप्यजेरत्वमधृष्यिां च।
् श्च॥78॥
ु षे ु भीष्मस्य िृपोत्तमाः स रेम े िर ैवाब्दग्ाि बहूं
रद्ध

लेभ े स नचत्राङ्गदमत्र पत्रंु िर्ा नििीरं च नवनचत्रवीरयम।्



िरोश्च बाल्ये व्यधिोच्छरीरं े नह नकं ममेनि॥79॥
जी्ेि देहि


स्वेच्छरा वरु्त्वं स प्राप िानिच्छरा ििाः।

िनस्मि काले त्यज्यिे नह बलवनभवयध ं नविा॥80॥

अनिसक्तास्तपोहीिााः कर्ानचन्मृनिमाप्नरु ाःु ।



अनिच्छराऽनप नह रर्ा मृिनश्चत्राङ्गदािजाः॥81॥

ु चरि।्
अर्ौध्वयदनै हकं कृ त्वा नपिभीष्मोऽभ्यषे

ु ॥82॥
राज्ये नचत्राङ्गदं वीरं रौवराज्येऽस्य चािजम

नचत्राङ्गदेि े निहिो िाम स्वं त्वपनरत्यजि।्


नचत्राङ्गदोऽकृ िोिाहो गन्धवे् महार्े।

नवनचत्रवीरं राजािं कृ त्वा भीष्मोऽन्वपालरि॥83॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 155
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर् कानशसिानस्तस्रस्तदर्ं भीष्म आहरि।्

अम्बामप्यनम्भकािाम्नीं िर् ैवाम्बानलकां पराम॥84॥

पान्ग्रह्काले ि ु ब्रह्मादिदत्तस्य वीरयवाि।्



नवनजत्य िं साल्वराजं समेिाि क्षनत्ररािनप॥85॥

अनम्बम्बानलके ित्र संवादं चक्रिाःु शभे।


अम्बा सा भीष्मभारैव पूवदय हे े ि ु ि ैच्छि॥86॥

शापानद्धरण्रगभयस्य साल्वकामाऽहनमत्यनप।

उवाच िां स ित्याज साऽगमि साल्वमे
व च॥87॥


िेिानप सम्पनरत्यक्ता परामृष्टने ि सा पिाः।

भीष्ममाप स िागृह्णाि प्रररौ ्
साऽनप भाग यवम॥88॥

ु वाहरामास सोऽनम्बकाम्बानलके ििाः।


भ्रािनवय
भीष्मार ि ु रशो दाि ं ु ररु धु े िेि भाग यवाः॥89॥

अिन्तशनक्तरनप स ि भीष्मं निजघाि ह।


िचाम्बां ग्राहरामास भीष्मकारुण्ररनन्त्रिाः॥90॥

् वशी च सवयनजि।्
अिन्तशनक्ताः सकलान्तरात्मा राः सवयनवि सवय
् ह्यशनक्ताः परमस्य िस्य॥91॥
ि रत्समोऽन्योऽनस्त कर्ञ्च कुत्रनचि कर्ं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 156
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भीष्मं स्वभक्तं रशसाऽनभपूररि नवमोहरिास ु श्च ैव रामाः।
रां
् िस्य॥92॥
नजत्वैव भीष्मं ि जघाि देवो वाचं च सत्यामकरोि स

ु व के शवो वेदिाियवि।्
‘नवद्धवन्मग्धवच्छै

‘दशयरिनप मोहार ि ैव नवष्णस्तर्ा भवेि’।्

एवमानदपरा्ोत्थवाक्याद ् रामाः सदा जरी॥93॥

रशो भीष्मस्य दत्वा ि ु सोऽम्बां च शर्ागिाम।्



ु भिृिेय षोत्थाि पापाि
उन्मच्य ् िाऽश्वरोजरि॥94॥
िे ्

् सा शाङ्करं िपाः।
अिन्तरं नशखनण्डत्वाि िदा
ं ु ार्ं च चकार ह॥95॥
भीष्मस्य निधिार्ायर पस्त्व


भीष्मो रर्ा त्वां गृह्णीराि िर्ा कुरायनमिीनरिम।्
रामे् सत्यं िच्चक्रे भीष्मे देहान्तरं गिे॥96॥

रुद्रस्त ु िस्यास्तपसा िष्टाः


ु प्रादाद ् वरं िदा।
ु कालाि प् दं ु हे सम्भवम॥97॥
भीष्मस्य मृनिहेित्वं ्

् हनिष्यनि।
मालां च र इमां मालां गृह्णीराि स

भीष्मनमत्येव िां मालां गृहीत्वा सा िृपाि ररौ॥98॥

िां ि भीष्मभराि के् ऽनप जगृहुस्तां नह सा ििाः।


् ं ु जहौ॥99॥
द्रुपदस्य गृहिानर न्यस्य रोगाि िि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 157
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एिनस्मिेव काले ि ु सिार्ं


ु द्रुपदस्तपाः।

चकार शम्भवे च ैिं सोऽब्रवीि कन्यका िव॥100॥


भूत्वा भनवष्यनि पमानिनि साऽम्बा ििोऽजनि।
् न् चाकरोि॥101॥
िाम्ना नशखनण्डिी िस्यााः पवं ु ि कमाय ्

ु ।्
िस्य ै पाञ्चालराजाः स दशा्ायनधपिेाः सिाम
उिाहरामास सा िां पवं ु षे े् ैव गूनहिाम।्
अन्यत्र मािानपत्रोस्त ु ि नवज्ञािां बबोध
ु ह॥102॥


धात्र्य ैन्यवेदरि साऽर् िनत्पत्रे सा न्यवेदरि।्
स क्रुद्धाः प्रेषरामास निहनन्म त्वां सबान्धवम।्
इनि पाञ्चालराजार निज यगाम च सेिरा॥103॥

ु ेवेनि पाष यिाः।


नवश्वस्य वाक्यं रुद्रस्य पमाि
प्रेषरामास नधग ब् नद्धनभयिा
ु िे बालवाक्यिाः।

अपरीक्षकस्य िे राष्ट्रं कर्नमत्येव िमयकृि॥104॥

अर् भारायसमेि ं िं नपिरं नचन्तराऽऽकुलम।्



दृष्ट्वा नशखनण्डिी दाःखान्मनिनमत्ताि िश्रि॥105॥


ु रुाः।
इनि मत्वा विार ैव ररौ ित्र च िम्ब
िू्ाक्ायनभधेरस्तामपश्रद ् दृढक्यिाः॥106॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 158
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु कृ पां चक्रे महामिााः।


स िस्या अनखलं श्रत्वा

स िस्य ैस्वं वपाःु प्रादाि िदीरं जगृहे िर्ा।
ं ु भावार्ं पूवदय हे े समानििाः॥107॥
अंशिे पस्व

पस ्
ं ु ां स्त्रीत्वं भवेि क्वानप ् ि।्
ु भवे
िर्ाऽप्यन्ते पमाि
ं ु ं स्याद ् बलवत्कार् ैरनप॥108॥
स्त्री्ां ि ैव नह पस्त्व

अिाः नशववरेऽप्येषा जज्ञे रोष ैव िान्यर्ा।


पश्चाि प् दं ु हे मनप सा प्रनववेश ैव परं ु िु म॥109॥

ं ु माप िच पस
िास्या देहाः पस्त्व ं ु ाऽिनधनष्ठिे।

पदं ु हे े न्यवसि साऽर् गन्धवे् त्वनधनष्ठिम।्
गान्धवं देहमानवश्र स्वकीरं भविं ररौ॥110॥

िस्यास्तद्देहसादृश्रं गन्धवयस्य प्रसादिाः।


प्राप गन्धवयदहे ोऽनप िरा पश्चादनधनष्ठिाः॥111॥

श्वो देनह मम देहं मे स्वं च देहं समानवश।


ु स ि ु गन्धवयाः कन्यादेहं समानििाः।
इत्यक्त्वा

उवास ैव वि े िनस्मि धिदस्तत्र ्
चाऽगमि॥112॥


अप्रत्यत्थानरिं ु
िन्तलीरामािं नवलज्जरा।

शशाप धिदो देवनश्चरनमत्थं भवेनि िम॥113॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 159
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु े मृनिं रानि सा कन्या पन्ति


रदा रद्ध ु
ु नििा।

ं ु ं पिराय
िदा पस्त्व ु नस चपलत्वानदिीनरिाः॥114॥

् गन्धवयाः कन्या नपत्रोरशेषिाः।


िर्ाऽवसि स
कर्रामासािभूु ि ं िौ भृश ं मदमापि
ु ु
ाः॥115॥

ु ैश्चश्वशरो
परीक्ष्यिामपार ु लनज्जिो ररौ।

श्वोभूि े सा ि ु गन्धवं प्राप्यििचिाि प् िाः॥116॥


ं ु मेव समानश्रिा।
े पस्त्व
ररौ िेि ैव देहि

सा नशखण्डी िामिोऽभूदस्त्रशस्त्रप्रिापवाि॥117॥

् ् सक्ताः।
मऽे ब्दग्ाि स
नवनचत्रवीरयाः प्रमदािरं िि सम्प्राप्यरे ु

ित्याज देहं च स रक्ष्म्ाऽनदििस्तिोऽस्य मािाऽस्मरदाश ु कृ ष्णम॥118॥

आनवबयभवू ाऽश ु जगज्जनित्रो जिादयिो जन्मजराभरापहाः।


समस्तनवज्ञाििि ु सखा्यवाः
ु सम्पूजारामास च िं जनित्री॥119॥

िं भीष्मपूवाःै परमादरानच यिं स्वनभष्टि


ु ं चावददस्य मािा।
ु मृिौ मे िि ु राज्यम ैच्छद ् भीष्मो मरा नििरामनर् यिोऽनप॥120॥
पत्रौ


क्षेत्र े ििो भ्रािरपत्यम ु
त्तमम ु
त्पादरास्मत्परमादरानर् यिाः।

इिीनरिाः प्र्िश्चाप्यनभष्टि
ु ो भीष्मानदनभष्चाऽह जगद्गरुवय
ु चाः॥121॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 160
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ऋिे रमां जाि ु ममाङ्गरोगरोग्राऽङ्गिा ि ैव सरालरे


ु ऽनप।
िर्ाऽनप िे वाक्यमहं कनरष्ये सांवत्सरं सा चरि ु व्रिं च॥122॥

सा पूिदेहाऽर् च वैष्णवव्रिान्मत्ताः समाप्नोि ु सिंु वनरष्ठम।्


इिीनरिे राष्ट्रमपु ैनि िाशनमनि ब्रवु न्तीं पिराह
ु ्
वाक्यम॥123॥

ु रूपमहं प्रदशयरे।
सौम्यस्वरूपोऽप्यनिभीष्ं मृषा िच्चक्षषो

सहेि सा िद ् रनि पत्रकोऽस्या ु
भवेद ् ग्ाढ्यो ु ाः॥124॥
बलवीरयरक्त


इिीनरिेऽनस्त्वत्यनदिस्तराऽगमि कृ् ष्णोऽनम्बकां सा ि ु नभरा न्यमीलरि।्
ु ाः॥125॥
अभूच्च िस्यां धृिराष्ट्रमामको गन्धवयराट ् पविावेशरक्त

स मारुिावेशबलाद ् बलानदको बभूव राजा धृिराष्ट्रिामा।


् ु मािृदोषिाः॥126॥
अदाद ् वरं चास्य बलानधकत्वं कृ ष्णोऽन्ध आसीि सि


ु व कृ ष्णं मािाऽब्रवीज्जिरान्यं ग्ाढ्यम
ज्ञात्वािमन्धं पिरे ।्

अम्बानलकारानमनि िि िर्ाऽकरोि ्
भरत्त ्
ु सा पाण्डुरभून्मषृ ािृक॥127॥


परावहो िाम मरुि ििोऽभवद ् व्ेि पाण्डुाः स नह िामिश्च।

सचाऽस वीरायनधक एव वारोरावेशिाः सवयशस्त्रास्त्रवेत्ता॥128॥

िस्म ै िर्ा बलवीरायनधकत्ववरं प्रादाि कृ् ष्ण एवार् पाण्डुम।्


ु मािा निदोषमन्यं जिरोत्तमं सिम
नवज्ञार िं प्राह पिश्च ्
ु ॥129॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 161
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

उक्त्वेनि कृ ष्णं पिरे ु आह


ु व च स्नषाम ् ु
त्वराऽक्ष्ोनहि निमीलिं परा।
कृ िं ििस्ते सिु आस चान्धस्तिाः पिाः
ु कृ ष्णमपास्व
ु भनक्तिाः॥130॥


इिीनरिाऽप्यस्य नह माररा सा भीिा भनजष्यां कुमनिन्ययरोजरि।्
सा िं परािन्दिि ं ु ग्ा्य
ु व ं सम्प्राप्य भक्त्या परर ैव रेम॥
े 131॥

िस्यां स देवोऽजनि धमयराजो माण्डव्यशापाद ् र उवाह शूद्रिाम।्


वनसष्ठसाम्यं समभीप्समािं प्राच्यावरनिच्छरा शापमाप॥132॥

् व शूल।े
अरोग्रसम्प्रानिकृ िप्ररत्नदोषाि समारोनपिमे
य ऽे र्ेऽनपि ु चोरबद्ध्या
चोरैहृि ्
ु मक्षीवधानदत्यवदद ् रमस्तम॥133॥

ु शापं गृहीि ं ु स िर् ैव चोक्त्वा।


िासत्यिा िस्य च ित्र हेििाः

अवाप शूद्रत्वमर्ास्य िाम चक्रे कृ ष्णाः सवयनवत्त्वं िर्ाऽदाि॥134॥

नवद्यारिेनवयदरो िामा चारं भनवष्यनि ज्ञािबलोपपिाः।


ु हुबलानधकश्च सिीनिमानित्यवदि
महाधिबाय ु ् कृ ष्णाः॥135॥

ु कृ ष्णं प्र्िा रराचे।


ज्ञात्वाऽस्य शूद्रत्वमर्ास्य मािा पिश्च
् कृ ष्णोऽभवदप्यदृश्राः॥136॥
अम्बानलकारां जिरान्यनमत्यर्ो ि ैच्छि स

र्ावि।्
रोग्रानि कमायन् ििस्त ु िेषां चकार भीष्मो मनिनभरय

नवद्यााः समस्ता अददाच्च कृ ष्णस्तेषां पाण्डोरस्त्रशस्त्रान् भीष्माः॥137॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 162
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िे सवयनवद्याप्रवरा बभूवनु वयशषे िो नवदराः सवयवत्त


े ा।

पाण्डुाः समस्तास्त्रनवदेकवीरो जगार पृथ्वीमनखलां धिधु यराः॥138॥

् ु
पनिाः स िबं ु रुाः।
गवद्ग्ादास िर् ैव सूिाि समस्तगन्धवय
् शरक्त
र उिहो िाम मरुि िदं ु ो वशीाः सञ्जरिामधेराः॥139॥


ु सखा च िेषामभवि नप्ररश्च।
नवनचत्रवीरयस्य स सूिपत्राः

समस्तनवन्मनिमाि व्यासनशष्यो ु
नवशेषिो धृिराष्ट्रािविी॥140॥

ु वाह
गान्धारराजस्य सिाम ु गान्धानरिाम्नीं सबलस्य
ु राजा।
ज्येष्ठो ज्येष्ठां शकुि ेिायपरस्य िानस्तक्यरूपस्य कुकमयहि
े ोाः॥141॥


ु ग्शीलरूपर
शूरस्य पत्री ु दत्ता सख्यरेु व स्वनपत्रा।
क्ता
िाम्ना पृर्ा कुनन्तभोजस्य िेि कुनन्त भाराय पूवदय हे ऽे नप पाण्डोाः॥142॥

कू मयश्च िाम्ना मरुदेव कुनन्तभोजोऽर् ैिां वर् यरामास सम्यक।्


ित्राऽगमच्छङ्करांशोऽनिकोपो दवायसास्तं प्राह मां वासरेनि॥143॥

िमाह राजा रनि कन्यकारााः क्षनमष्यसे शनक्तिाः कमय कत्र्यााः।


ु वसेत्योनमनि िेि चोक्ताः शश्रू
सखं ्
ु ष्ाराऽनदशदाश ु कुन्तीम॥144॥

चकार कमय सा पृर्ा मिु ेाः सकोपिस्य


ु नह।

रर्ा ि शक्यिे परैाः शरीरवाङ्मिोिगा॥145॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 163
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स वत्सरत्ररोदशं िरा रर्ावदनच यिाः।


् मि ं ु समस्तदेववश्रदम॥146॥
उपानदशि परं ्

ऋिौ िू सा समाप्ल ुिा परीक्ष्ारा िन्मिोाः।



समाह्वरद ् नदवाकरं स चाऽजगाम िि क्ष्ाि ्
॥147॥

ििो ि सा नवसनज यिुं शशाक िं नविा रनिम।्


ु ् प्ररत्निोऽनप िामर्ाऽससाद भास्कराः॥148॥
सवाक


स ित्र जनज्ञवाि स्वरं ु
नििीररोपको नवभाः।
सवमयनदव्यकुण्डलो ज्वलनिव स्विेजसा॥149॥

ु स वानलमार्प्रभूिदोषकार्ाि।्
परा
सहस्रवमायिानमिाऽसरेु ् वेनष्टिोऽजनि॥150॥

य िर् ैव नह।
रर्ा ग्रहैनवयदूष्यिे मनििृ्ां
अभूच्च दैत्यदूनषिा मनिनदिवाकरात्मिाः॥151॥

ु ।्
ििाऽनप रामसेविाद्दरेश्च सनिधािरक

ु िीराक्यिाः स क्यिामकोऽभवि ॥152॥
सदशय


स रत्नपू् यमञ्जषागिो नवसनज यिो जले।
जिापवादभीनििस्तरा रमस्वसद्रु ु ि ्
य म॥153॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 164
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदीप्रवाहिो गिं ददशय सूििन्दिाः।



िमग्ररीि सरत्नकं ्
ु निजम॥154॥
चकार पत्रकं


सूििे ानदरर्ेि लानळिििस्तद्बारय
रा राधरा।
संवद्ध ु
ृ ो निनखलााः श्रनिरनधजगौ शास्त्रान् सवायन् च।
ु ैाः सम्भासमािोऽवस-
बाल्यादेव महाबलो निजग्

िाम्नाऽसौ वसषे्िामगमदास्याऽसीद्द्य ु
मा िद ् वस॥155॥

अर् कुन्ती दत्ता सा पाण्डोाः सोऽप्येिरा नचरं रेम।े



शूराच्छूद्र्ां जािां नवदरोऽवहदारु्ीं ग्ाढ्यां च॥156॥

ु त्रार्ी।
अर् चिायरििामा मद्रेशाः शक्रिल्यप ु

कन्यारत्नं चेच्छंश्चक्रे ब्राह्मादिं िपो वरं चाऽप॥157॥

प्रह्लादावरजो राः सह्लादो िामिो हरेभ यक्ताः।


ु ् सिो
सोऽभूद ् ब्रह्मादिवरान्ते वारोरावेशरक ु राज्ञाः॥158॥

स मारुिावेशवशाि पृ् नर्व्यां बलानधकोऽभूद ् वरिश्च धािाः।




शल्यश्च िाम्नाऽनखलशत्रशल्यो बभूव कन्याऽस्य च मानद्र िाम्नी॥159॥

य न्मन्यभूि प् िश्च
सा पाण्डुभारैव च पूवज ु प्रनिपानदिाऽस्म ै।

ु धमे् समस्तशास्त्रनवि॥160॥
शल्यश्च राज्यं नपिृदत्तमञ्जो जगोप


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 165
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ाङ्गिारत्नमवाप्य िद ् िरं पाण्डुस्त ु भोगाि ब् बु जे


ु रर्ेष्टिाः।

अपीपलद ् धमयसमाश्ररो महीं ज्येष्ठापचारी नवदरोक्तमाग यिाः॥161॥


भीष्मो नह राष्ट्रे धृिराष्ट्रमवे संिाप्यपाण्डुं रवराजमे
व।
चक्रे िर्ाऽप्यन्ध इनि स्म राज्यं चकार िासावकरोच्च पाण्डाःु ॥162॥

भीष्मानम्बकोरोनक्तपराः सदैव पाण्डुाः शशासावनिमेकवीराः।


अर्ाऽनम्बके रो बहुनभश्च रज्ञ ैरीजे सपाण्डुश्च महाधिौघ ैाः॥163॥

ि ैषा नवरोधे कुरुपाण्डवािां निष्ठेनदनि व्यास उदी्यसद्ग्ाः।



स्वमािरं स्वाश्रममेव निन्ये स्नषेु च िस्या ररिाःु स्म िामि॥164॥


सिोक्तमागे ु
् नवनचन्त्य िं हनरं सिात्मिा ब्रह्मादििरा च सा ररौ।
परं पदं वैष्णवमेव कृ ष्ण प्रसादिाः स्वरयरिाःु स्नषेु च॥165॥

मािा च सा नवदरस्याऽप लोकं वैनरञ्चमन्वेव गिाऽनम्बकां सिी।


् िसद्ग
व्यासप्रसादाि स ु ्ु ैश्च कालेि मनक्तं
ु च जगाम सन्मनिाः॥166॥

् गनिं ि ैव िर्ाऽनम्बका ररौ।


अम्बानलकाऽनप क्रमरोगिोऽगाि परां

रर्ारर्ा नवष्णपरनश्चदात्मा िर्ािर्ा ह्यस्य गनिाः परत्र॥167॥

ु च ैव विं जगाम।
पाण्डुस्तिो राज्यभरं निधार ज्येष्ठेऽिजे
ु बदरायमवास
पत्नीिरेिािगिो ्
ु िारार्पानलिाराम॥168॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 166
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् भोगाि ब् भु जे
गृहाश्रमे् ैव वि े निवासं कुविय स ु िपश्च।

ु ाः सनहिो जगत्पनिं रमापनिं भनक्तरिु ोऽनभपूजरि॥169॥
चक्रे मिीन्द्रै


स कामिो हनर्त्वं प्रपिं दैवादृनषं ग्राम्यकमायिषक्तम।्

नवद्ध्वा शापं प्राप िस्माि नस्त्ररा ु ् मनरष्यसीत्येव बभूव चाऽियाः॥170॥
रङ


न्यनसष्णरुक्ताः ् ैव।
पृर्रा स ि ेनि प्र्ामपूवं न्यवसि िर्

िाभ्यां समेिाः शिशृङ्गपवयि े िारार्स्याऽश्रममध्यगे पराः॥171॥


िपो नििान्तं स चचार िाभ्यां समनन्विाः कृ ष्णपदाम्बजाश्रराः।

ित्सङ्गपूिद्यसनरिराम्भाः सदावगाहानिपनवनत्रिाङ्गाः॥172॥

एिनस्मिेव काले कमलभवनशवाग्रेसरााः शक्रपूवाय


यु कृ िनिलर ैराक्रमं चासहन्त्या।
भूम्या पापात्मदैत्य ैभनव
ईरदु वे ानददेव ं शर्मजमरुु ं पू्षय ाड्गण्रमू
ु निं

क्षीराब्दौ िागभोगे शनरिमिपमािन्दसन्दोहदे ्
हम॥173॥

उचाःु परं परुषमे


ु िमिन्तशनक्तं सूक्तेि िेऽब्जजमखा
ु अनप पौरुशे्।
ु धराऽसरवराक्रम्ाि
स्तत्वा ु ् श नखिा रिो नह नवमखास्तव
परे ु िे ऽनिपापााः॥174॥

दस्सङ्गनिभयवनि भारवदेव देव नित्यं सिामनप नह िाः शृ् ु वाक्यमीश।



ु भविा र्ेष ु ह्यस्मि नप्ररार्य
पूवं हिा नदनिसिा मधिा ु िेऽनभजािााः॥175॥
ु भनव


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 167
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आसीि प् रा
ु नदनिसिु ैरमरोत्तमािां सङ्ग्राम उत्तमगजाश्वरर्निपनभाः।

अक्षोनह्ीशिमहौघमहौघमेव स ैन्यं सरात्मकमभू ्
ि परमास्त्रर ु ।्
क्तम

िस्मान्महौघग्मास ु
महासरा्ां ु
स ैन्यं नशलानगनरमहास्त्रधरं सघोरम ॥्


िेषां रर्ाश्च बहुिल्वपनरप्रमा्ा देवासरप्रवरकामकयु बा्पू्ायाः।

िािाम्भराभर्वेषवरारधाढ्या ु ससृपराश
देवासरााः ु ु परस्परं िे॥177॥


ु यरीन्द्रिळमनष्टमहास्त्रशस्त्र
जघ्ननग ैच्चक्रुि यदीश्च रुनधरौघवहा महौघम।्
ु निसूनदि उिौघबलैाः शिांशाः॥178॥
ित्र स्म देववृषभ ैरसरेु शचम्वा रद्धे

ु शम्बरिामधेराः।
अर्ाऽत्मसेिामवमृद्यमािां वीक्ष्यासराः

ु नवमोहरि
ससार मारानवदसह्यमारो वरादमेशस्य सराि ्
॥179॥

ु समनद्दयिा र्े नवषेदाः शनशसूरमय ख्यााः।


मारासहस्रे् सरााः ु

िाि नवक्ष्य वज्री परमां ि ु नवद्यांस्वरम्भदत्ताम
ु ् रोज
प्रर ु ्
वैष्णवीम॥180॥

समस्तमारापहरा िर ैव वराद ् रमेशस्य सदाऽप्यसह्यरा।


ु निजेन्द्रसृष्टा वारीशवनीन्दुमखाश्च
मारा नवि ेशनदि ु मोनचिााः॥181॥


रमेन्दुसूरायनदसरास्तिोऽसराि ्
ु निजघ्न ु
राप्यानरिनवक्रमास्तदा।

सरेु श्वरे्ोनज यिपौरुषा बहूि वज्रे् ्
वज्री निजघाि शम्बरम॥182॥

् दािवलोकपाले नदिेाः सिा


िनस्मि हिे ु दद्रुवनु रन्द्रभीनषिााः।

िाि नवप्रनचनत्तनवय ु
निवारय धन्वी ससार शक्रप्रमखाि ् रोत्तमाि
स ु ्
॥183॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 168
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्तिे शरैनि यपानििाि।्


वरादजरेि नवधािरेु व सरोत्तमां

् पविाः शरौघ ैाः॥184॥
निरीक्ष्य शक्रं च नवमोनहिं द्रुि ं न्यवाररि िं


अस्त्रान् िस्यास्त्रवरैनि यवारय नचक्षेप िस्योरनस काञ्चिीम गदाम।्

नवचून्यिोऽसौ निपपाि मेरौ महाबलो वारबलानभि ु
िाः॥185॥

अर्ाऽससादाऽश ु स कालि ेमीस्त्वदाज्ञरा रस्य वरं ददौ परा।



ु ससहस्रशीषो निसहस्रबाहुरक
सवैरजेरत्वमजोऽसराः ्
ु ॥186॥

िमापिन्तिं प्रसमीक्ष्य मारुिस्त्वदाज्ञरा दत्तवरस्त्वर ैव।


हन्तव्य इत्यस्मरदाश ु नह त्वां िदाऽऽनवरासीस्त्वमिन्तपौरुषाः॥187॥

ु हम।्
िमस्त्रशस्त्रान् बहूनिबाहुनभाः प्रवष यमा्ं भविािदे

चक्रे ् बाहूि नवनिकृ ्
त्यकानि च न्यवेदरश्चाऽश ु रमार पापम॥188॥


ििोऽसरास्ते निहिा अशेषााः त्वरा नत्रभागा निहिाश्चिर्ु यम।्
जघाि वाराःु पिरे
ु व जािास्ते भूिळे धमयबलोपपिााः॥189॥


राज्ञां महावंशसजन्मिां ि ु िेषामभूद ् धमयमनिनवयपापा।

नशक्षामवाप्य निजपङ्गवािां ्
त्वद ् भनक्तरप्येष ु नह काचि स्याि॥190॥

ु सकमाय
त्वभनक्तलेशानभरिाः ु व्रजेि पापां ि ु गनिं कर्नञ्चि।्
दैत्य ेश्वरा्ां च िमोऽन्धमेव त्वर ैव क्लृि ं िि ु सत्यकाम॥191॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 169
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


धमयस्य नमथ्यात्वभराद ् वरं त्वामर्ानपवा दैत्यशभानिभीषा।
् कमय्स्त्वभनक्तिश्च्यावनरि
सम्प्रार् यरामो नदनिजाि स ु ्
ं ु च शीघ्रम॥192॥


र उग्रसेिाः सरगारकाः स जािो रदष्वेष िर्ाऽनभधेराः।
ु पत्रो
िवैव सेवार् यममष्य ु जािोऽसराः
ु कालि ेनमाः स ईश॥193॥


रस्त्वि नप्ररार्ं ्
ि हिो नह वारिु ा भवि प्रसादाि ्
परमीनशिाऽनप।
स एष भोजेष ु पिश्च
ु जािो वरादमेशस्य परैरजेराः॥194॥

स औग्रसेि े जनििोऽसरेु ् क्षेत्र े नह िद्रूपधरे् माररा।


गन्धनवयजिे द्रनमळे ि िाम्ना कं सो नजिो रेि वराच्छचीपनिाः॥195॥

नजत्वा जलेश ं च हृिानि रेि रत्नानि रक्षाश्च नजिााः नशवस्य।


कन्याविार्ं मगादानधपेि प्ररोनजिास्ते च हृिे बलेि॥196॥

ु ु यनरशस्य च ैव।
द ् वराद ् नवधािनग
स नवप्रनचनत्तश्च जरासिोऽभू
ु ििो ज्ञात्वैव कं सस्य मदा
सवैरजेरो बलमत्तमं ु सिेु ददौ॥197॥

ु शक्तोऽनप रो रस्य बले ि कनश्चि।्


निवाररामास ि कं समद्धिं
् बलाद ् रो िृपिींश्च चक्रे ॥198॥
ु पृनर्व्यां नववरेष ु वा क्वनचि वशे
िल्याः

ु रौ मधकैु टभाख्यौ त्वर ैव हंसो नडभगश्र जािौ।


हिौ परा
वरादज ैरौ नगनरशस्य वीरौ भक्तौ जरासन्धमि ु स्मिौ नशवे॥199॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 170
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रजािास्त्वरा हिा रे सरदै


अन्येऽनप भूमावसरााः ु त्यसङ्गरे।

अन्ये िर् ैवान्धिमाः प्रपेनदरे काराय िर् ैषां च िमोगनिस्त्वरा॥200॥


व्यासाविारे निहिस्त्वरा राः कनलाः सशास्त्रोनक्तनभरे
व चाद्य।
ु ष ु निष्ठिीषच्चकारेव मिस्त्वरीश॥201॥
ु त्वदक्तीाः परुषे
श्रत्वा

रामात्मिा रे निहिाश्च राक्षसा दृष्ट्वा बलं िेऽनप िदा िवाद्य।



समं िवान्यं िनह नचन्तरनन्त सपानपिोऽपीश िर्ा हिूमिाः॥202॥


रे के शव त्वद्बहुमािरक्तास्तर् ैव वारौ िनह िे िमोऽन्धम।्
रोग्रााः प्रवेष्टु ं िदिो नह मागायच्चाल्यास्त्वरा जिनरत्वैव भूमौ॥203॥


नििान्तमत्पाद्य भवनिरोधं िर्ा च वारौ बहुनभाः प्रकारैाः।
सवेष ु देवषे ु च पाििीरााः िमस्यर्ान्धे कनलपूवक ु
य ासरााः॥204॥

हिौ च रौ राव्कुम्भक्ौ त्वरा त्वदीरौ प्रनिहारपालौ।


् ैव िावद्य नवमोचिीरौ॥205॥
ु शरिु ौ नह शापाि त्वर
महासरावे

रौ िौ िवारी ह िरोाः प्रनवष्टौ दैत्यौ ि ु िावन्धिमाः प्रवेश्रौ।


ु प्राप्ीरौ परेश॥206॥
रौ िौ त्वदीरौ भवदीरवेश्म त्वरा पिाः

आनवश्र रो बनलमञ्जश्चकार प्रिीपमस्मास ु िर्ा त्वरीश।


ु बनलिाम ैव भूमौ साल्वो िाम्ना ब्रह्मादिदत्तस्य जािाः॥207॥
स चासरो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 171
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मारामरं िेि नवमािमग्र्यमभेद्यमािं सकलैनग यरीशाि।्


नवद्रानविो रो बहुशस्त्वर ैव रामस्वरूपे् भृगिू हेि॥208॥

िासौ हिाः शनक्तमिाऽनप ित्र कृ ष्णाविारे स मर ैव वध्याः।


इत्यात्मसङ्किमृि ं नवधाि ं ु स चात्र वध्यो भविाऽनिपापी॥209॥


रदीरमारुह्य नवमािमस्य नपिाऽभवि सौभपनिश्च िाम्ना।

रदा स भीष्मे् नजिाः नपिाऽस्य िदा स साल्वस्तपनस नििोऽभूि॥210॥


स चाद्य िस्माि िपसो ु
निवृत्तो जरासिस्याि ु नििो नह।
मिे
अिन्यवध्यो भविाऽद्य वध्याः स प्राप्ीरश्च िमस्यर्ोग्रे॥211॥


रो बा्मानवश्र महासरोऽभू ्
ि नििाः स िाम्ना प्रनर्िोऽनप बा्ाः।
स कीचको िाम बभूव रुद्रवरादवध्याः स िमाः प्रवेश्राः॥212॥


अिस्त्वरा भव्यविीरय देवकारायन् कारायण्रनखलानि देव।

े गनिाः सरा्ां
त्वमेव देवश ्
ब्रह्मादिेशशक्रे न्दुरमानदकािाम॥213॥

य नक्ताः त्वमेव नित्योनदिपू्नय चद्घिाः।


त्वमेव नित्योनदिोपू्श
् ु ि एव
ु त्वादृङ ् ि कनश्चि क
त्वमेव नित्योनदिपू् यसत्सखाः ् िेऽनधकाः ॥214॥

ु वोऽक्षोभ्यिमामृिाकृ निाः।
इिीनरिो देववरैरुदारग्ा्य

उत्थार िस्माि प्रररामिन्तसोमाकय ु
कानन्तद्यनिरनन्विोऽमरै
ाः॥215॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 172
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स मेरुमाप्याऽह चिमु ख
यु ं प्रभरय
ु त्र त्वरोक्तोऽनस्म नह ित्र सवयर्ा।

प्रादभयनवष्ये भविो नह भक्त्या वशनस्त्ववाहं स्ववशोऽनप चेच्छरा॥216॥


ब्रह्मादिा प्र्म्याऽह िमात्मकार्ं प्रादां पराऽहं ु
वरु्ार गााः शभााः।
जहार िास्तस्य नपिाऽमृिस्रवााः स कश्रपो द्राक ् सहसाऽनिगनवयिाः॥217॥


मात्रा त्वनदत्या च िर्ा सरभ्या प्रजोनििेि ैव हृिास ु िास।ु
् मरा ि ु शिाः क्षेत्रषे ु गोजीविको भवेनि॥218॥
ु जलेशाि स
श्रत्वा

् जािो बहुगोधिाढ्यो भूमौ रमाहुवयसदेु व इत्यनप।


शूराि स

िस्य ैव भाराय त्वनदनिश्च देवकी बभूव चान्या सरनभश्च रोनह्ी॥219॥

् भवस्वाऽश ु च देवकीसिस्तर्
िि त्वं ु ैव रो द्रो्िाम वसाःु साः।
् त्व ं प्राि ं ु िपस्तेप उदारमािसाः॥220॥
स्वभारयरा धररा त्वि नपिृ

िस्म ै वर स मरा सनिसृष्टाः स चाऽस िन्दाख्य उिास्य भाराय।



िाम्ना रशोदा स च शूरिािसिस्य वैश्राप्रभवोऽर् गोपाः॥221॥

िौ देवकीवसदेु वौ च िेपिाःु िपस्त्वदीरं सिनमच्छमािौ।




त्वामेव िस्माि प्रर्मं प्रदश्रय ित्र स्वरूपं नह ििो व्रजं व्रज॥222॥


इिीनरिे सोऽब्जभवेि के शवस्तर्ेनि चोक्त्वा पिराह देविााः।
सवे भवन्तो भविाऽश ु मािषेु कारायिसारे
ु ् रर्ािरूपिाः॥223॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 173
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ाविी्ायाः सकलाश्च देविा रर्ारर् ैवाऽह हनरस्तर्ािर्ा।


ु ऽनप िनदच्छराऽसराि
नवत्तेश्वराः पूवमय भूनद्ध भौमाद्धरेाः सित्वे ्
ु ॥224॥


पापेि िेिापकृ िो नह हस्ती नशवप्रदत्ताः सप्रिीकानभधािाः।

िदर् यमेवास्य सिोऽनभजािो धि ेश्वरो भगदत्तानभधािाः॥225॥

ु शरिु ाः स एव रुद्रावेशाद ् बलवािस्त्रवांश्च।


महासरस्यां

नशष्यो महेन्द्रस्य हिे बभूव िािे स्वधमायनभरिश्च नित्यम॥226॥

अभूनच्छनििायम रदप्रवीरस्तस्यऽत्मजाः सत्यक आस िस्माि।्


कृ ष्णाः पक्षो ररु धु ािानभधेरो गरुत्मिोऽम्शेि रिु ो बभूव॥227॥

् शश्चक्रस्य नवष्णोश्च बभूव िनस्मि।्


राः संवहो िाम मरुि िदं
ु बभूव॥228॥
रदष्वभूद ् धृनिको भोजवंश े नसिाः पक्षस्तस्य सिो

ु मरुत्स ु िर्ाऽम्शरक्त
स पाञ्चजन्यांशरिो ु ाः प्रवहस्य वीराः।

िामास्य चाभूि कृ् िवमेत्यर्ान्ये रे रादवास्तेऽनप सरााः


ु सगोपााः॥229॥


रे पाण्डवािामभवि सहारा ु
देवाश्च देवािचरााः समस्तााः।
अन्ये ि ु सवेऽप्यसरा ु
ु नह मध्यमा रे मािषास्ते ु त्तराः॥230॥
चलबनद्धवृ


नलगं सरा्ां ्
नह परैव भनक्तनवयष्णौ िदन्येष ु च िि प्रिीपिा।

अिोऽत्र रेर े हनरभनक्तित्परााः िेि े सरास्तभनरिा नवशेषिाः॥231॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 174
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे भगवदविारप्रनिज्ञा िाम


एकादशोऽध्याराः॥

[ आनदिाः श्लोकााः - 1317 ]

॥पाण्डवोत्पनत्ताः॥


बभूव गन्धवयमनिस्त ु देवकाः स आस सेवार् यमर्ाऽहुकाद्धरेाः।

स उग्रसेिावरजस्तर् ैव िामास्य िस्मादजनि स्म देवकी॥01॥

ु ।्
अन्याश्च रााः काश्रपस्य ैव भाराय ज्येष्ठां ि ु िामाहुक आत्मपत्रीम
चकार िस्मानद्ध नपिृष्वसा सा स्वसा च कं सस्य बभूव देवकी॥02॥

स ैवानदनिवयसदेु वस्य दत्ता िस्या रर्ं मङ्गळं कं स एव।



ु यगाद वाक्यं गगिनििोऽममु ॥03॥
संरापरामास िदा नह वारज

ु वध्यिामेनि नवष्णोाः।
नविाऽपराधं ि ििो गरीरसो ि मािलो

लोकस्य धमायििवियिोऽिाः ु वाराःु ॥04॥
नपत्रोनवयरोधार् यमवाच


मृत्यस्तवास्या ु मूढने ि चोक्तो जगृहे कृ पा्म।्
भनविाऽष्टमाः सिो

ु समप्याय
पत्राि ु मोच्य िां ित्सनहिो गृहं ररौ॥05॥
स्य च शूरसूिनवय

ु शूरजाः।
षट ् कन्यकाश्चावरजा गृहीिास्तेि ैव िानभश्च ममोद
ु च परा
बाह्लीकपनत्र ु गृहीिा पराऽस्य
ु ु
भाराय सरनभस्त ु रोनह्ी॥06॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 175
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


राज्ञश्च कानशप्रभवस्य कन्यां स पनत्रकाप ु िोऽवहि।्
त्रकधमय
कन्यां िर्ा करवीरेश्वरस्य धमे् िेि ैव नदनिं धि ं ु परा॥07॥

रो मन्यिे नवष्णरेु वाहनमत्यसौ पापो वेिाः पौण्रको वासदेु वाः।


जािाः पिाः ्
ु शूरजाि कानशजारां ु
िान्यो मत्तो नवष्णरस्तीनि वादी॥08॥

धन्ध ् िारां
ु हयु िो रो हनर्ा मधोाःसिु आसीि स ु करवीरेश्वरस्य।
सृगालिामा वासदेु वोऽर् देवकीमदूह्य ु े िे॥09॥
ु शौनरि य ररावभ

ु वृनष्णशत्रू बभूविज्ये
ििस्तिौ ु ष्ठौ सिौ
ु शूरसिस्य
ु नित्यम।्
अन्यास ु च प्राप सिाि ु
ु दाराि दे् वाविाराि वस
् देु वोऽनखलज्ञाः॥10॥


रेर े नह देवााः पृनर्वीं गिास्ते सवे नशष्यााः सत्यविीसिस्य।
ु ि ं प्राप्य सवेऽनखलज्ञास्तस्माद ् रर्ारोग्रिरा बबूवाःु ॥11॥
नवष्णज्ञाय

् िरो
मरीनचजााः ष् म ु बभूवस्त ्
ु े देवकं प्राहसि काश्रय
हिे ोाः।
िच्छापिाः कालि ेनमप्रसूिा अवध्यिार्ं िप एव चक्रुाः॥12॥


धािा प्रादाद ् वरमेषां िर् ैव शशाप िाि क्ष्मािळे सम्भवध्वम।्

ित्र स्विािो भविां निहन्तेत्यात्मान्यिो वरनलप्सूि नहरण्राः॥13॥


दगाय िदा िाि भगवि ्
प्रचोनदिा प्रस्वापनरत्वा प्रचकष य काराि।्
् ्
शरदाश ु देवकीगभायशरे िाि न्यहिच्च
क्रमाि समावे कं साः॥14॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 176
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रिु ाः सदो नवधािरुत्तमम


िदा मिीन्द्रसं ु ।्
स पाण्डुरािमु ैच्छि न्यवाररंश्च िे िदा॥15॥

ु नह
रदर् यमेव जारिे पमाि ् िस्य सोऽकृ िेाः।

ु गनिं िि ु व्रजेद ् ध्रवु ं ििो न्यवाररि॥16॥
शभां

प्रधािदेविाजि े निरोक्तुमात्मिाः नप्रराम।्


बभूव पाण्डुरषे िद ् नविा ि िस्य सद्गनिाः॥17॥

ु ि े व्रजनन्त सद्गनिं िरााः।


अिोऽन्यर्ा सिािृ

रर् ैव धमयभषू ्ो जगाम सन्ध्यकासिाः॥18॥

िदा कनलश्च राक्षसा बभूवनु रन्द्रनजन्मखााः।


नवनचत्रवीरयिन्दिनप्ररोदरे नह गभयगााः॥19॥


िदस्य सोऽिजोऽशृ्ोन्मिु ीन्द्रदूनषिं च िि।्
नवचारय ि ु नप्ररानमदं जगाद वासदेवधीाः॥20॥

र एव मद्ग्ानधकस्तिाः
ु ु
सिंु समाप्ननह।
सिंु नविा ि िो गनिं शभां
ु वदनन्त साधवाः॥21॥

िदस्य कृ च्छ्रिो वचाः पृर्ाऽग्रहीज्जगाद च।



ममानस्त देववश्रदो मिूत्तमाः सिानिदाः ॥22॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 177
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ि े समाः सरेु ष ु के नचदेव च।


ि िे सरािृ
अिस्तवानधकं सरंु कमाह्वरे त्वदाज्ञरा॥23 ॥

वरं समानश्रिा पनिं व्रजेि रा ििोऽधमम।्


ि कानचदनस्त नवष्कृ निि य भिृलोकमृ
य च्छनि॥24॥

ु सरास्तर्ा
कृ िे परा ु ु
सराङ्गिाश्च के वलम।्

निनमत्तिोऽनप िााः क्वनचि िाि नवहार मेनिरे॥25॥

मिोवचाः शरीरिो रिो नह िााः पनिव्रिााः।


य सदा॥26॥
अिानदकालिोऽभवंस्तिाः सभिृकााः

स्वभिृनभनवय ु
य मनक्तगााः सहैव िा भवनन्त नह।
ु नज यिााः॥27॥
कृ िान्तमाप्य चाप्सराःनस्त्ररो बभूवरू

य सदा।
अिावृिाश्च िास्तर्ा रर्ेष्टभिृकााः
अिस्त ु िा ि भिृनभनवय ु
य मनक्तमाप ु
रुत्तमाम ्
॥28॥


सरनस्त्ररोऽनिकार् ैरयदाऽन्यर्ा नििास्तदा।
् दाःसहा
दरन्वराि स ु ् भनवष्यनि॥29॥
नवपि ििो

ु क्तवां
अरक्तम ु स्तिो भवांस्तर्ाऽनप िे वचाः।
ु सरम
अलङ्घ्यमेव मे ििो वदस्व पत्रदं ्
ु ॥30॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 178
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इिीनरिोऽब्रवीिृपो ि धमयिो नविा भवाः।

िृपोऽनभरनक्षिा भवेि िदाह्वराऽश ्
ु िं नवभमु ॥31॥


ु को भवेनद्ध सूिरुत्तमाः।
स धमयजाः सधानमय

इिीनरिे िरा रमाः समाहुिोऽगमद ् द्रुिम॥32॥

ु पत्रम
ििश्च सद्य एव सा सषाव ु त्तमम
ु ।्
रनु दनष्ठरं रमो नह स प्रपेद आत्मपत्रिाम
ु ्
॥33॥

रमे सिेु ि ु कुनन्तिाः प्रजाि एव सौबली।


अदह्यिेष्य यरा नचरं बभञ्ज गभयमेव च॥34॥

स्वगभयपािि े कृ िे िरा जगाम के शवाः।



पराशरात्मजो न्यधाद ् घटे ष ु िाि नवभागशाः॥35॥


शिात्मिा नवभेनदिााः शिं सरोधिादराः।
बभूवरु न्वहं ििाः शिोत्तरा च दाःशळा॥36॥

स देवकारयनसद्धरे ररक्ष गभयमीश्वराः।



ु नचत्रवीरयजोभवम॥37॥
पराशरात्मजाः प्रभनवय


कनलाः सरोधिोऽजनि ु ।्
प्रभूिबाहुवीरयरक

प्रधािवारसनिधेबय ्
लानधकत्वमस्य िि॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 179
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नह मेरुमूध यनि नत्रनवष्टपौकसां वचाः।


परा

वसन्धरािळोभवोन्मखु ं श्रिंु नदिे सिु ैाः॥39॥

ु नत्रलोचिं िपोबलादिोषरि।्
ििस्तिे
वृिश्च देवकण्टको ह्यवध्य एव सवयिाः॥40॥

वरादमापिेस्तिाः कनलाः स देवकण्टकाः।


ु ् सरोधिो
बभूव वज्रकाररक ु महाबलाः॥41॥


अवध्य एव सवयिाः सरोधि ु
े समनत्थिे

घृिानभपू्क ् नत्थिाः॥42॥
य ु म्भिाः स इन्द्रनजि सम ु


स दाःखशासिोऽभवि ििोऽनिकारसम्भवाः।
स वै नवक्य उच्यिे ििाः करोऽभवद ् बली॥43॥

स नचत्रसेििामकस्तर्ाऽपरे च राक्षसााः।
बभूवरुु ग्रपौरुषा नवनचत्रवीरयजात्मजााः॥44॥

समस्तदोषरूनप्ाः शरीनर्ो नह िेऽभवि।्



मृषने ि िामिो नह रा बभूव दाःशळाऽसरी॥45॥

कुहूप्रवेशसंरिु ा रराऽऽजियु ेवयधार नह।



िपाः कृ िं नत्रशूनलि े ििो नह साऽत्र जज्ञषी॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 180
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िरोनदिो नह स ैन्धवो बभूव कार्ं वधे।


स कालके रदािवस्तदर् यमास भूिळे ॥47॥


िर्ाऽऽस निरऋर्ानभधोऽि ् रभूि।्
ु स निरऋिे
जाः
ु ररु त्स
स िानसकामरुद्यिो ु िामकाः
ु कृ िी॥48॥


स चाऽनम्बके रवीरयजाः सरोधिादिन्तराः।
बभूव वैश्रकन्यकोदरोभवो हनरनप्रराः॥49॥

रनु धनष्ठरे जाि उवाच पाण्डुबायह्वोबयलाज्ज्ञािबलाच्च धमयाः।


रक्ष्योऽन्यर्ा िाशमपु ैनि िस्माद ् बलिराढ्यं प्रसवाऽश
ु ु पत्रम ्
ु ॥50॥

ु ष ु िेजस्स्वनधको नह भास्कराः।
रज्ञानधको ह्यश्वमेधो मिष्यदृश्रे
व्ेष ु नवप्राः सकलैग्
यु ैवयरो देवषे ु वाराःु परुषोत्तमादृिे
ु ॥51॥


ु सात्मिा नवष्णरिन्तपौरुषाः।
नवशेषिोऽप्येष नपि ैव मे प्रभव्याय
् मु ॥52॥
ु ि ैव रोग्रो दाि ं ु पत्रंु वारमु पु ैनह िि प्रभ
अिश्च िे श्वशरो ्

ु स्प
इिीनरिे पृर्राऽऽहूिवारस ं शयमात्रादभवद ् बलिरे।

समो जगत्यनस्त ि रस्य कनश्चद ् भक्तौ च नवष्णोभयगविशाः सिाः॥53॥

स वाररु वे ाभवदत्र भीम िामा भृिा मााः सकला नह रनस्मि।्


स नवष्णिु ेशेि रिु ाः सदैव िाम्ना सेिो भीमसेिस्तिोऽसौ॥54॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 181
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िज्जन्ममात्रे् धरा नवदानरिा शादूयलभीिाज्जििीकराद ् रदा।


पपाि सञ्चून्यि एव पवयिस्तेिानखलोऽसौ शिशृङ्गिामा॥55॥


िनस्मि प्रजािे ु हय ासरा
ु वु म
रुनधरं प्रसस्र ु वाहिस ैन्यसंरिु ााः।

िृपाश्च िि पक्षभवााः ु राक्षसाश्च॥56॥
समस्तास्तदा भीिा असरा

अवर् यिात्रैव वृकोदरो वि े मदंु सरा्ामनभिाः


ु प्रवध यरि।्

िदैव शेषो हनर्ोनदिोऽनवषद ् गभं सिारा अनप देवकस्य॥57॥

ु दग यराऽपवानहिो रोनह्ीगभयमाश।ु
स ित्र मासत्ररमष्य

निरक्तरा ् जािाः पृनर्व्याम॥58॥
के शवेिार् ित्र नित्वा मासाि सि ्

स िामिो बलदेवो बलाढ्यो बभूव िस्याि ु जिादयिाः प्रभाः।




आनवबयभवू ानखलसद्ग्ु ैकपू्ाःय सिारानमह देवकस्य॥59॥


राः सत्रखज्ञािबलै
कदेहाः समस्तदोषस्पशोनििाः सदा।
् स ह्यजो हनराः॥60॥
अव्यक्तित्कारयमरो ि रस्य देहाः कुिनश्चि क्वच


ि शक्लरक्तप्रभवोऽस्य ु
कारस्तर्ाऽनप ित्पत्रिरोच्यिे मृषा।
जिस्य मोहार शरीरिोऽस्या रदानवरासीदमलस्वरूपाः॥61॥

आनवश्र पूवं वसदेु वमेव नववेश िस्मादृिकाल


ु एव।

देवीमवासात्र च सि मासाि ् साधांस्तिश्चाऽनवरभूदजोऽनप॥62॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 182
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु स्तम्भि आनवरासीदशक्लरक्तोऽनप
रर्ा परा ु िृनसंहरूपाः।
िर् ैव कृ ष्णोऽनप िर्ाऽनप मािानपिृक्रमादेव नवमोहरत्यजाः॥63॥


नपिृक्रमं मोहिार्ं समेनि ि िाविा शक्लिो रक्तिश्च।
जािोऽस्य देहनस्त्वनि दशयिार सशङ्खचक्राब्जगदाः स दृष्टाः॥64॥

् कुण्डले धाररंश्च।
ु नवद्यिु प्रभे
अि ेक सूरायभनकरीटरक्तो
ु वाः॥65॥
पीिाम्बरो विमाली स्विन्तसूरोरुदीनिदयदृशे सखा्य

ु नपत्रा च मात्रा च जगाद शूरजम।्


ु ैाः सरैु ाः स्तिाः
स कञ्जरोनिप्रमख
ु जिादयिाः॥66॥
िरस्व मां िन्दगृहानिनि स्म ििो बभूव निभजो


िदैव जािा च हरेरिज्ञरा दगायनभधा श्रीरि ु िन्दपत्न्याम।्

ििस्तमादार हनरं ररौ स शूरात्मजो िन्दगृहाि निशीर्े
॥67॥

् हं पिरयरौ।
संिाप्यिं ित्र िर् ैव कन्यकामादार िस्माि स्वगृ ु

हत्वा स्वसगु यभष यट्कं क्रमे् मत्वाऽष्टमं ित्र जगाम कं साः॥68॥

गभं देवक्यााः सिमं मेनिरे नह लोकााः सिंु त्वष्टमं िां ििाः साः।
मत्वा हन्त ं ु पादरोाः सम्प्रगृह्य सम्पोर्रामास नशलािळे च॥69॥


सा िद्धस्ताि नक्षप्रम ु
त्पत्य ु समग्रा।
देवी खेऽदृश्रि ैवाष्टभजा
ब्रह्मादिानदनभाः पूज्यमािा समग्र ैरत्यभर्
ु ाकारविी हनरनप्ररा॥70॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 183
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

उवाच चाऽराय िव मृत्यरत्र ्


ु क्वनचि प्रजािो नह वृर् ैव पाप।

अिागसीं मां नवनिहन्तनमच्छस्यशक्यकारे ्
िव चोद्यमोऽरम॥71॥

ु व देवकीििेऽशरद ् बालरूप ैव दगाय।


उक्त्वेनि कं सं पिरे

िाज्ञानसषस्तामर् ु
के चिात्र ऋिे नह मािानपिरौ ग्ाढ्याम ्
॥72॥


श्रत्वािरोक्तं ि ु िदैव कं साः पश्चात्तापाद ् वसदेु व ं सभारयम।्
ु िश्च
प्रसादरामास पिाःप ु नवहार कोपं च िमूचिस्तौ।


सखस्य दाःखस्य च राजनसंह िान्याः किाय वासदेु वानदनि स्म॥73॥

आिीर कं सोऽर् गृहे स्वमनन्त्र्ाः प्रोवाच कन्यावचिं समस्तम।्


श्रत्वा ु
ु च िे प्रोचरत्यन्तपापााः कारं बालािां निधिं सवयशोऽनप॥74॥

ु कं सो गृहं स्वकीरं प्रनववेश पापाः।


िर्ेनि िांस्तत्र निरज्य
चेरुश्च िे बालवधे सदोद्यिा नहंसानवहारााः सििं स्वभाविाः॥75॥

अर् प्रभािे शरि े शराि मपश्रिामब्जदलारिाक्षम।्



कृ ष्णं रशोदाच िर् ैव िन्द आिन्दसान्द्राकृ निमप्रमेरम॥76॥

ु ि ं स्रष्टारमब्जप्रभवस्य चेशम।्
मेिाि एिौ निजपत्रमे
महोत्सवाि पू् ् यमिाश्च िन्दो नवप्रेभ्योऽदाल्लक्षनमिास्तदा गााः॥77॥

ु रत्नाम्बरभूष्ािां बहूनि गोजीनवग्ानधिार्ाः।


सव्य

ु नस्त्ररोऽगमि॥78॥
प्रादादर्ोपारिपा्रस्तं गोपा रशोदां च मदा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 184
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

गिेष ु ित्रैव नदि ेष ु के षनचज्जगाम


ु कं सस्य गृहं स िन्दाः।

पूवं नह िन्दाः स करं नह दाि ं ु बृहििानिस्सृिाः प्राप कृ ष्णाम॥79॥

ु दगायमर् ित्र शौनराः।


सहाऽगिा िेि िदा रशोदा सषाव
निधार कृ ष्णं प्रनिगृह्य कन्यकां गृहं ररौ िन्द उवास ित्र॥80॥

् िािटे
निरुष्य िनस्मि रम ु ु ामो िरेन्द्रम।्
स मासं ररौ द्रष्टक

ु च ैिम॥81॥
राज्ञेऽर् िं दत्तकरं ददशय सूरात्मजो वाक्यमवाच


राह्यत्पािााः ु
सनन्त ित्रेत्यदीनरिो ु स िन्दाः।
जगाम शीघ्रं रमिां

रात्रावेवाऽगच्छमाि े ि ु िन्दे कं सस्य धात्री ि ु जगाम गोष्ठम॥82॥


सा पूििा िाम निजस्वरूपमाच्छाद्य रात्रौ शभरूपवच्च।
नववेश िन्दस्यगृहं बृहििप्रान्ते नह मागे रनचिं प्ररा्े ॥83॥

िीरे भनगन्यास्त ु रमस्य वस्त्रगृहे शरािं परुषोत्तमं


ु िम।्
ु प्रेक्ष्यमा्ा शभेव॥84॥
जग्राह मात्रा ि ु रशोदरा िरा निद्रारजा ु

िन्माररा धनषयिा निद्ररा च न्यवाररि ैव नह िन्दजारा।


ु पपौ सहैवाऽश ु जिादयिाः प्रभाः॥85॥
िरा प्रदत्वं स्तिमीनशिाऽसनभाः ु

ु ि पपाि सा व्याप्य विं समस्तम।्


मृिा स्वरूपे् सभीष्े
् नवनस्मिााः॥86॥
िदाऽऽगमिन्दगोपोऽनप ित्र दृष्ट्वा च सवेऽप्यभवि स ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 185
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स िानटका चोवयनशसम्प्रनवष्टा कृ ष्णावध्यािानिररं जगाम।


सा िूवश ु
य ी कृ ष्णभक्तस्ति ेि पूिा स्वगं प्रररौ िक्षणे्ेि॥87॥

ु सङ्गि आनववेश रक्षस्ति ं ु शापिो नवत्तपस्य।


ु रोाः
सा िम्ब
ु व ं ररौ िष्टेु नकमलभ्यं रमेश॥
कृ ष्णस्पशायच्छुद्धरूपा पिनदि े 88॥

ु स मासांस्तदोपनिष्क्राम्मस्य चाऽसीि।्
रदाऽऽप देवश्चिराः
् एव चाऽसीि प्रािाः
जन्मक्षयमनस्मि नदि ् ् महोत्सवोऽभवि॥89॥
नकनञ्चि ित्र ्

् नदनिजं निहन्तमु ।्
िदा शरािाः शकटस्य सोऽधाः पदाऽनक्षपि िं

अिाः समानवश्र नदिेाः सिोऽसौ ु
नििाः प्रिीपार हरेाः सपापाः॥90॥

नक्षिोऽिनसिाः शकटाक्षिामा स नवष्णिु ेत्वा सनहिाः पपाि।


ममार चाऽश ु प्रनिभिगात्रो व्यत्यस्तचक्राक्षमभूदिश्च॥91॥

् प्रनिगृह्य शङ्करा कृ ष्णं रशोदा निजवरयसनू क्तनभाः।


ससम्भ्रमाि िं
् समागिा िन्दवचोऽनभिनज यिा॥92॥
सा स्नापरामास िदीिटाि ििा

हत्वा ि ु िं कं सभृत्य ं स कृ ष्णाः नशश्रे पिाः


ु नशशवि ् शास्ता।
ु सवय

एवं गोपाि प्री्रि ्
बालके ् देवाः॥93॥
ळीनविोदिो न्यवसि ित्र

ु प्राह पृर्ानमदं वचाः।


नववध यमाि े लोकदृष्ट्य ैव कृ ष्णे पाण्डुाः पिाः
ु बभूव बलिरज्येष्ठ उिापरश्च॥94॥
धनमयष्ठो िौ सूिरग्रे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 186
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् िेि परावमदे।
रदैक एवानिबलोपपिो भवेि िदा
् िद ् िरमत्र रोग्रम॥95॥
ु ौरायि परे
प्रवत्य यमाि े स्वपरंु हरेरश्च ्

् सिोऽन्यो
शस्त्रास्त्रनवद ् वीरयवाि िौ ु भवेद ् देव ं िादृशमाह्वरािाः।

शेषस्तव भ्रािृसिोऽनभजािस्तस्मािासौ ु
सिदािार रोग्राः॥96॥

ु ाः सिदो
िवै सप्य ्
ु िरेष ु प्रजारिे वाऽस्य रिस्तर्ऽऽज्ञा।
ु हनर्ा शङ्करस्त ु क्रोधात्मकाः पालि े ि ैव रोग्राः॥97॥
कृ िा परा

अिो महेन्द्रो बलवाििन्तराः िेषां समाह्वािनमहाहयनि स्वराट ्।


इिीनरिा साऽऽह्वरदास ु वासवं ििाः प्रजज्ञे स्वरमेव शक्राः॥98॥

ु नवष्ण्वावेशी बलवािस्त्रवेत्ता।
यु िाम िरांशरक्तो
स जाजिो
् रुनरत्य
रूप्यन्याः स्याि स ु ु
च्यमािा ्
भिाय कुन्ती ि ेनि िं प्राह धमायि॥99॥


बृहस्पनिाः पूवमय भूद्धरेाः पदं संस ेनवि ं ु पविावेशरक्ताः।

स उद्धवो िाम रदप्रवीराज्जािो नविािपगविामधेराि ्
॥100॥

द्रो्ात्मकं िानििरां स्वसेवकं कुरायद्धनरमायनमनि भूर एव।



स उद्धवाऽत्माऽवििार रादवेष्वासेविार्ं परुषोत्तमस्य॥101॥

ु सवेवत्त
बृहस्पिेरवे स सवयनवद्या अवाप मन्त्री निप्ाः े ा।

वषयत्ररे ित्परिाः स सात्यनकज यज्ञे नदि े चेनकिािश्च िनस्मि॥102॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 187
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् चेनकिािो हनरसेविार् यम।्


मरुत्स ु िाम प्रनिभो रदु ष्वभूि स
िदैव जािो हृनिकात्मजोऽनप वषयत्ररे ित्परिो रनु धनष्ठराः॥103॥

ििोऽब्दिो भूभरसंहृिौ हरेरङ्गत्वमाि ं ु नगनरशोऽजनिष्ट।


अश्वत्थामा िामिोऽश्वध्वनिं स रस्माच्चक्रे जारमािो महात्मा॥104॥

स सवयनवद ् बलवािस्त्रवेत्ता कृ पस्वसारां द्रो्वीरोभवोऽभूि।्


ु ऽनन जािस्तस्यापरेद्यभीमसेिाः
दरोधिस्तच्चिर्े ु ु
सधीराः॥105॥

रदा स मासनििरी बभूव िदा रोनहण्रां बलदेवोऽनभजािाः।



बली ग्ाढ्याः ्
सवयवदे ी र एव सेवानखिो लक्ष्म्ोऽग्रे हरेभिू य ॥106॥


ु नवनिहन्त
रदा नह पत्राि ु िौ सहैव बद्धौ गनिशृङ्खलाराम।्
मे
ु नवरोनजिााः शौनरभारायाः पराश्च॥107॥
कं सेिापापौ देवकीशूरपत्रौ

नवनिश्चरार्ं देवकीगभयजािामन्या भाराय धृिगभायाः स कं साः।



िािान्तरे प्रसवो रावदासां संिापरामास सपापब ु
नद्धाः॥108॥

हेिोरेिस्माद ् रोनह्ी िन्दगेहे प्रसूत्यर्ं िानपिा िेि देवी।


लेभ े पत्रंु गोकुले पू्च ु भ्रम
य न्द्रकान्ताििं बलभद्रं सश ्
ु ॥109॥

रदा नत्रमासाः स बभूव देवस्तदाऽऽनवरासीि प् रुषोत्तमोऽजाः।




कृ ष्णशेषावािकामौ ु नह िपश्चक्रािे देवकीशूरपत्रौ॥110॥
सिौ ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 188
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् ग्ानधकाः
नवष्ण्वावेशी बलवाि रो ु ु स्यानदनि रोनह्ी च।
स मे सिाः
ु शरिु ाः शेषो देवकीरोनह्ीजाः॥111॥
िेप े िपोऽिो हनरशक्लके

ु शसमावेशी गोकुले रौनह्ेराः।


अवर् यिासौ हनरशक्लके

कृ ष्णोऽनप लीला लनळिााः प्रदशयरि बलनििीरो ्
रमरामास गोष्ठम॥112॥


स प्राकृ िं नशशमात्मािम ु ैनवयजािन्त्या मािरादशय
च्च ु िार।
नवजृम्भमा्ोऽनखलमात्मसंि ं प्रदशयरामास कदानचदीशाः॥113॥

साऽण्डं महाभूिमिोऽनभमािमहत्प्रकृ त्यावृिमब्जजानदनभाः।


सरैु ाः नशवेि ैि यरदैत्यसङ्ैरिुय ं ददशायस्य ििौ रशोदा॥114॥

ु चाऽत्मािमर्ो रमेशाः।
न्यमीलरच्चानक्षमी भीिभीिा जगोह
वपाःु स्वकीरं सखनचि
ु ्
स्वरूपं ्
पू्ं सत्स ु ज्ञापरंस्तद्ध्यदशयरि॥115॥

् लाळरन्ती रशोदा वोढंु िाशक्नोद ् भूनरभारानधकािाय।


कदानचि िं
् घोराः॥116॥
निधार िं भूनमिळे स्वकमय रदा चक्रे दैत्य आगाि स ु

ु चक्रवािं नशश ं ु िम।्


िृ्ाविो िामिाः कं सभृत्याः सृष्ट्वाऽत्यग्रं
् िेि शस्ताः कण्ठग्राहसंरुद्धवाराःु ॥117॥
आदाराऽरादन्तनरक्षम स

पपाि कृ ष्णेि रिाः नशलािळे िृ्ावियाः पवयिोदग्रदेहाः।



सनवस्मरं ्
ु जिास्ते िृ्ाविं वीक्ष्य सञ्चून्यिाङ्गम ॥118॥
चाऽपरर्ो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 189
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अक्रुध्यिां के शवोऽिग्रहार
ु ु स्वरोग्रादनधकं निहन्तमु ।्
शभं
स क्रुध्यिां िविीिानद मष्णं ु
ु श्चचार देवो निजसत्सखाम्ब ु
नधाः॥119॥

यु
रनस्मिब्दे भाद्रपदे स मासे नसंहिरोगरुरव्योाः परेशाः।

उदैि ििाः फाल्गिु े फल्गिोऽभू
ु द ् गिे ििो माद्रविी बभाषे॥120॥


जािााः सिास्ते प्रवरााः पृर्ारामेकाऽिपत्याऽहमिाः प्रसादाि।्

िर् ैव भूरासमहं सिेिा नवधत्स्व कुन्तीं मम मन्त्रदात्रीम॥121॥

ु वनरष्ठम।्
इिीनरिाः प्राह पृर्ां स माद्र् ै नदशस्व मन्त्रं सिदं

इत्यूनचवांस ं पनिमाह रादवी दद्यां त्वदर्े ि ु सकृ ि फलार॥122॥

ु मि ं ु च पिाः
उवाच माद्र् ै सिदं ु फलं िे ि भनवष्यिीनि।

मन्त्रं समादार च मद्रपत्री ् ि ु कर्ं निपत्रा॥123॥


ु व्यनचन्तरि स्यां ु

सदाऽनवरोगौ नदनवचेष ु दस्रौ िच ैिरोिायमभेदाः क्वनचनद्ध।


ु नह िदारािाः सगृदावियिाद ् िौ॥124॥
एका भाराय स ैिरोरप्यषा


इिीक्षन्त्याऽऽकानरिावनश्विौ िौ शीघ्रप्रािौ पत्रकौ ् िौ।
िि प्रसू
िावेव देवौ िकुलाः पूवज ्
य ािाः सहदेवोऽभूि पनश्चमस्तौ रमौ च॥125॥

ु िोाः फलवत्त्वार माद्री सम्प्रार् यरामास पनिं िदक्ता।


पिमय
् ु नटलैषा मदाज्ञामृि े देवावाह्वरामास दस्रौ॥126॥
पृर्ाऽवादीि क


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 190
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अिो नवरोधं च मदात्मजािां कुरायदषे ेत्येव भीिां ि मां त्वम।्


निरोक्तुमहयाः पिरे
ु व राजनििीनरिोऽसौ नवरराम नक्षिीशाः॥127॥

नवशेषिाम्नैव समाहुिााः सिाि ् ाःु सरा


ु दद्य ु इत्यनवशेनषिं ररोाः।
् मन्त्रावृनत्तिायमभेदेऽस्य चोक्ता॥128॥
नवशेषिामानप समाह्वरि िौ

रनु धनष्ठराद्येष ु चिषु यु वाराःु समानवष्टाः फल्गिु ेऽर्ो नवशेषाि।्


रनु धनष्ठरे सौम्यरूपे् नवष्टो वीरे् रूपे् धिञ्जरेऽसौ॥129॥


शृङ्गाररूपं के वलं दशयरािो नववेश वाररयमजौ प्रधािाः।

शृङ्गारकै वल्यमभीप्समािाः पाण्डुनहि पत्रंु चकमे चिर्ु यम॥130॥


शृङ्गारूपो िकुलो नवशेषाि सिीनिरूपाः सहदेव ं नववेश।
ु ैाः समस्त ैाः स्वरमेव वारबु भय वू भीमो जगदन्तरात्मा॥131॥
ग्


सपल्लवाकारिि ु कोमळाः प्रारो जि ैाः प्रोज्यिे रूपशाली।
नहि

ििाः सजािं यु ि े पाण्डुरच्छ
वरवज्रकारौ भीमाजिावप्यृ ्
ै ि॥132॥

अप्राकृ िािां ि ु मिोहरं रद ् रूपं िानत्रंशल्लक्ष्ोपेिमग्र्यम।्



िन्मारुिो िकुले कोमळाभ एवं वाराःु पञ्चरूपोऽत्र चाऽसीि॥133॥


अिीिेन्द्रा एव िे नवष्णषष्ठााः े ोऽसौ रज्ञिामा रमेशाः।
पूवन्द्र
् िीराः॥134॥
स वै कृ ष्णो वाररु र् नििीराः स भीमसेिो धमय आसीि िृ


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 191
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् िौ माद्रविीसिौ
रनधनष्ठरोऽसावर् िासत्यदस्रौ क्रमाि िावे ु च।

परन्दराः ु ह्येि इन्द्रााः॥135॥
षष्ठ उिात्र सिमाः स एवैकाः फल्गिो

क्रमाि सं ्
् स्काराि क्षनत्ररा्ामवाप्य िेऽवध यन्त स्विवसो मनहत्विा।
ु ााः॥136॥
सवे सवयज्ञााः सवयधमोपपिााः सवे भक्तााः के शवेऽत्यन्तरक्त

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवोत्पनत्तिायम


िादशोऽध्याराः॥

[ आनदिाः श्लोकााः - 1453 ]

[ कं सवधाः ]


ओ॥गग ु
याः शूरसिोक्त्या ्
व्रजमाराि सात्विां ु
परोधााः साः।
् स्काराि कृ् ष्णरोनह्ीसून्वोाः॥01॥
चक्रे क्षनत्रररोग्राि सं


ऊचे िन्द सदोऽरं ु ैाः सवैाः।
िव नवष्णोिायवमो ग्

सवे च ैित्रािााः सखमाप्स्यन्त्य ु भवत्पूवायाः॥02॥
ििं

ु स ममोद
इत्यक्ताः ु प्रररौ गगोऽनप के शवोऽर्ाऽध्याः।
ु श्चक्रे पण्रं
स्वपदैरग्रजरक्त ्
ु व्रजि व्रजोद्दे ्
शम॥03॥

ु कुवन्त्य
स कदानचच्छशभावं ु
य ा मािरात्मिो भूराः

अपि ेि ं ु परमेशो मृद ं जघासेक्षिां वरस्यिाम॥04॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 192
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु निमकिायम्ब मृद ् भनक्षिाऽहं।


मात्रोपालाब्द ईशो मखनववृ
ु ् सा जगि परय
पश्रेत्यास्यान्तरे ि ु प्रकृ निनवकृ निरक ् पश्रि।्

ु प्रदश्रय
इत्थं देवोऽत्यनचन्त्यामपरदरनधगां शनक्तमच्चां

प्रारो ज्ञािात्मित्त्वां पिरनप भगवािावृ्ोदात्मशक्त्या॥05॥

इनि प्रभाःु लीलरा हनरज यगद ् नवडम्बरि।्


चचार गोष्ठमण्डलेऽप्यिन्तसौख्यनचद ् घिाः॥06॥


कदानचदीश्वराः स्तिं नपबि रशोदरा पराः।
शृिं निधािमु नििो
ु ्
बभञ्ज दध्यमत्रकम॥07॥


स मथ्यमािदध्यरुप्रजािनमन्दुसनिभम ।्
िवं नह िीिमाददे रहो जघास चेनशिा॥08॥

ु रर्ा वराः।
प्रजारिे नह रत्कुले रर्ा रगं
ु ॥09॥
िर्ा प्रवियिं भवेद ् नदवौकसां समभवे

ु नदवौकासां प्रदशयरि।्
इनि स्वधमयमत्तमं

अधमयपावकोऽनप सि नवडम्बिे जिादयिाः॥10॥

िृनिरयगानदरूपकाः स बाल्यरौविानद रि।्



नक्रराश्च ित्तदभवााः करोनि शाश्विोऽनप सि॥11॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 193
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स नवप्रराजगोपकस्वरूपकस्तदभवााः।

ु नवनशक्षरि
िदािदा नवचेष्टिे नक्ररााः सराि ्
॥12॥


िर्ाऽप्यिन्यदेविासमं निजं बलं प्रभाः।
प्रकाशरि प् िाःप
ु िाः ्
ु ॥13॥
ु प्रदशयरत्यजो ग्ाि

अर्ाऽत्तरनष्टमीक्ष्यिां स्वमािरं जगद्गरुाः।



प्रपप्लु ुव े िमन्वरान्मिोनवदूरमङ्गिा॥14॥

ु समीक्ष्य िच्छ्रमं जगाम ित्करग्रहम।्


पिाः
प्रभाःु स्वभक्तवश्रिां प्रकाशरिरुक्रमाः॥15॥


सदा नवमक्तमीश्वरं निबद्धम
ु ञ्जसाऽऽददे।
रदैव दाम गोनपका ि िि प् पूु र िं प्रनि॥16॥

ु ्िय ाम।्
समस्तदामसञ्चराः ससनन्धिोऽप्यपू
ु के॥17॥
रराविन्तनवग्रहे नशशत्वसम्प्रदशय

अबन्धरोग्रिां प्रभाःु प्रदश्रय लीलरा पिाः।


स एकवत्सपाशकान्तरं गिोऽनखलम्भराः॥18॥


सिस्य मािृवश्रिां प्रदश्रय धमयमीश्वराः।
यु सरात्मजौ॥19॥
बभञ्ज िौ नदनवस्पृशौ रमाजिौ ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 194
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

परा ु मु स्तर्ाऽनप
ु धनिश्च ु पूििासमनन्विौ।
अिोक्षसंरिु ौ िपाः प्रचक्रिाःु नशवां प्रनि।
िरा वरोऽप्यवध्यिा चिषु य च प्ररोनजिाः॥20॥

अिन्तरं िृ्ोभृनमसपोऽचरद ् वरं च िम।्



अवाप िे त्ररो हिााः नशशस्वरूपनवष्ण ु
िा॥21॥

ु मु श्चिौ
धनिश्च ु िरू समानश्रिौ निसूनदिौ।
ु िरू च शापसम्भवौ॥22॥
िरुब्रभङ्गिोऽमिा

ु नह िारदानन्तके नदगम्बरौ सशाप साः।


परा

धि ेशपत्रकौ द्रुि ं िरुत्वमाप्निंु नत्वनि॥23॥

ििो नह िौ निजां िि ं ु हरेाः प्रसादिाः शभौ।



ु प्रभोनवयधार जग्मिगृ
अवापिाःु स्तनिं ु हम ्
य ॥24॥

िळकू बरमन्ग्रीवौ मोनचनरत्वा ि ु शापिाः।


वासदेु वोऽर् गोपालैनवयनस्मि ैरनभवीनक्षिाः॥25॥

वृन्दाविनररास ु स िन्दसूिबृु हय िि े।

ससज य रोमकू पेभ्यो वृकाि व्याघ्रसमाि ् ॥26॥
बले

अि ेककोनटसङ्ैस्त ैाः पीड्यमािा व्रजालरााः।


ररवु न्द ्
ृ य ाविं नित्यािन्दमादार िन्दजम॥27॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 195
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इनन्दरापनिरािन्दपू्ो वृन्दावि े प्रभाः।

िन्दरामास िन्दादीिद्धामिरचे
नष्टि ैाः॥28॥


स चन्द्रिो हसि-कान्तवदि ेि ेन्दुवच यसा।
संरिु ो रौनह्ेरिे वत्सपालो बभूव ह॥29॥


दैत्य ं स वत्सििमप्रमराः ु हरवरादपरैरवध्यम।्
प्रगृह्य कं सािगं

प्रनक्षप्य वृक्षनशरनस न्यहिद ् बकोऽनप कं सािगोऽर् ु
ु िमाससाद॥
नवभवच्य 30॥

ु चकार गोनवन्दमनिवदम ं ु प्रदहन्तमच्च्यैाः।


स्कन्दप्रसादकवचाः स मखे ु


चच्छदय िण्डनसरस ु ि मारान्तमीक्ष्य जगृहऽे स्य स िण्डमीशाः॥
ैव निहन्तमे ु 31॥


िण्डिरं ृ चाऽश ु नवददार ह पनक्षदैत्यम।्
रदपनिाः करपल्लवाभ्यां सङ्गह्य
ब्रह्मादिानदनभाः कुसमवनषयनभरीढ्यमािाः
ु सारं ररौ व्रजभवंु सनहिोऽग्रजेि॥3

् नव
एवं स देववरवनन्दिपादपद्मो गोपालके ष ु नवहरि भ ु षष्ठमब्दम।्

प्रािो गवामनखलपोऽनप स पालकोऽभूद ् वृन्दाविान्तरगसान्द्रलिानविाि े॥3

ज्येष्ठं नवहार स कदानचदनचन्त्यशनक्तगोगोपपगोग्रिु ो रमिा


ु जलेष।ु

रेम े भनवष्यदिवीक्ष्य नह गोपदाःखंित्बाधिार निजमग्रजमेष ु सोऽधाि॥्

ु ि।्
स ब्रह्मादि्ो वरबलादरगं त्ववद्यं सवैरवारयनवषवीरयमृि े सप्ाय
् िनप वरस्यजिाि स
नवज्ञार िनिषनवदूनषिवानरपािसिाि पशू ् आवीि॥35॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 196
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु सहसाऽनभवृष्टााः सवेनप जीनविमवापरर्ोच्चशाखम


िदृनष्टनदव्यसधरा ु ।्

कृ ष्णाः कदम्बमनधरुह्य ििोऽनििङ्गादास्पोट्य गाढरशिो न्यपिद ् नवषोदे॥36॥


साप यह्रदाः परुषसारनिपािवे ु
ग सङ्क्षोनभिोरगनवषोच्छ्वनसिाम्बरानशाः।
् ुिो नवषकषारनवभीष्ोनमयभीमो धिाःशिमिन्तबलस्य
परिुय -प्ल ु ्
नकं िि॥37॥


िं रामिह्रदनवलोळकमाप्य ् वासदेु वम।्
िागाः काळ्रो निज ैाः समदशि सह

भोग ैबयबन्ध च निजेश्वरमेिमज्ञाः सेहे िमीश उि भनक्तमिोऽपराधम॥38॥

उत्पािमीक्ष्यि ु िदाऽनखलगोपसङ्स्तत्राजगाम हनलिा प्रनिबोधिोऽनप।



दृष्ट्वा निजाश्ररजिस्य बहोाः सदाःखं कृ ष्णाः स्वभक्तमनप िागमम ं ु ममदय॥39॥

िस्योििेष ु स फ्ेष ु िििय कृ ष्णो ब्रह्मादिानदनभाः कुसमवनष


ु यनभरीड्यमािाः।

आिो मख ्
ु ैरुरु वमि रुनधरं स िागो िारार्ं िमर्ं मिसा जगाम॥40॥

िनच्चत्रिाण्डवनवरुग््फ्ािपत्रं रक्तं ममन्तमरुु सिनधरं नििान्तम।्



दृष्ट्वाऽनहराजमपसेदरमष्य ु सवयजगदानदगरुु ं भवीशम
ु पत्न्यो ि ेमश्च ु ्
॥41॥

ु च िस्म ै दत्वाऽभरं रमसहोदरवानरिोऽममु ।्


ु स भगवािमिा
िानभाः स्तिाः

उि-् सृज्य निनवयषजलां रमिां


ु चकार संस्तरू मािचनरिाः सरनसद्धसाध्य
ु ैाः॥42॥

गोप ैबयलानदनभरुदी्यिरप्रमोदैाः साधं समेत्य भगवािरनवन्दि ेत्राः।


् िािटे
िां रानत्रमत्र निवसि रम ु ु
स दावानिमद्धिबलं च पपौ व्रजार्े॥43॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 197
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रग्
इत्थं सरास ु ैरनवनचन्त्यनदव्यकमायन् गोकुलगिेऽगन्िोरुशक्तौ।
कुवत्य ु
य जे व्रजभवामभवद ु
् नविाश उग्रनभदादसरिस्तरुरूपिोऽलम ्
॥44॥

िद्गन्धिो िृपशमु ख्यसमस्तभू


ु िान्यापमृु नय िं बहळरोगनिपीनडिानि।
ु ध्यो ि के िनचदसौ िरुरूपदैत्याः॥45॥
धािवयु राज्जगदभावकृ ि ैकबनद्धवय

ु कृ ष्णो निजस्पर-शिस्तमपेिरोगम
सङ्कषय्ेऽनप िददारनवषािनवष्टे ् ।्
कृ त्वा बभञ्ज नवषवृक्षमम ं ु बलेि िस्यािग्रु ैाः सह िदाकृ निनभाः समस्त ैाः॥46॥


दैत्यांश्च गोवपषु आत्तवराि नवनरञ्चाि ् त्यनू ििािनप निपात्य ददाह वृक्षाि।्
मृ

नवक्रीड्य रामसनहिो रमिाजले ्
स िीरोगमाश ु कृ िवाि व्रजमब्जिाभाः॥47॥


सिोक्ष्ोऽनिबलवीरयरिािदम्याि ् सवैनगयरीशवरिो नदनिजप्रधािाि।्


हत्वा सिामलभदाश ु शोदाभ्रािाःु स कुम्भकसमाह्वनरिोऽनप िीलाम॥् 48॥
ु नवभरय

य न्मनि िपाः प्रर्म ैव भाराय भूरासनमत्यचरदस्य नह सङ्गमो मे।


रा पूवज
स्याि कृ् ष्णजन्मनि समस्तवराङ्गिाभ्याः पूवं नत्वनि स्म िनदमां प्रर्मं स आप॥49॥

ु वरमानपरे रि।्
अग्रे नदजत्वि उपावहदेष िीलां गोपाङ्गिा अनप परा

संस्कारिाः प्रर्ममेव ससङ्गमो ् नि परमाप्सरसाः परा
िो भूराि िवे ु रााः॥50॥


ित्रार् कृ ष्णमवदि सबलं ु
वरस्यााः पक्वानि िालसफलान्यि ु
भोजरे
नि।
इत्यनर् यिाः सबल आप स िालवृन्दं गोप ैदयरासदमिीव नह धेिकेु ि॥51॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 198
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवघ्नेशिो वरमवाप्य स दृष्टदैत्यो दीघायररुत्तमबलाः कदिनप्ररोऽभूि।्

नित्योद्धिाः स उि राममवेक्ष्यिालवृन्ताि फलानि गळरन्तमर्ाभ्यधावि।्

िस्य प्रहारमनभकाङ्क्षि आश ु पृष्ठपादौ प्रगृह्य िृ्राजनशरोऽहरि साः॥52॥

िनस्मि हिे खरिरे खररूपदैत्य े सवे खराश्च खरिालविान्तरिााः।


प्रापाःु खरस्वरिरा खरराक्षसानरं कृ ष्णं बलेि सनहिं निहिाश्च िेि॥53॥


सवायि निहत्य ् दैत्याि नवघ्ने
खररूपधराि स ् श्वरस्य वरिोन्यजि ैरवध्याि।्


पक्वानि िालसफलानि निजेष ु चादाद ् दवायरपौरुषग्ोभनरिो
ु रमेशाः॥54॥

पक्षिरेि नवहरत्स्वर् गोपके ष ु दैत्याः प्रलम्ब इनि कं सनवसृष्ट आगाि।्


कृ ष्णस्य पनक्षष ु जरत्स ु स राममेत्य पापाः परानजि उवाह िमग्ररूपाः॥55॥


भीिेि रोनहन्सिेु ि हनराः स्तिोऽसौ ु
स्वानवष्टिामपनददे
श बलानभपूत्य।ै
ु नष्टहिं
िेि ैव पूनरिबलोऽम्बरचानर्ं िं पापं प्रलम्बमरुम ु चकार॥56॥

् सरग्ा
िनस्मि हिे ु बलदेविाम रामस्य चक्रुरनििृनिरिु ा हनरश्च।

वननं पपौ पिरनप ु
ु ैाः गोपांश्च गोग्मगण्रग्ा्यवोऽपाि
प्रदहन्तमच्च ॥्

कृ ष्णं कदानचदनिपूरगिं वरस्या उचाःु क्षधाऽनदि


ु ु
ििरा वरनमत्यदारम ।्

सोऽप्याह सत्रनमह नवप्रग्ाश्चरनन्तिाि राचिे य मस्तकामाः॥58॥
नि पनरपू्स


िाि प्राप्य ु गोपााः कृ ष्णं समापरर्
काममिवाप्य पिश्च ् देवाः।
ु िािवदि स

पत्नीाः समर् यरि मिचिानदनि स्म चक्रुश्चिे िदनप िा भगवन्तमापाः॥59॥



आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 199
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


य रााः समेिााः प्रािा नवसृज्य पनिपत्रसमस्तबन्ध
िााः षनिधािपनरपू्क िू ।्
ु पदमाप नवष्णोाः॥60॥
आत्माच यि ैकपरमा नवससज य कृ ष्ण एका पनिप्रनवधिा


भक्त्वाऽर् गोपसनहिो भगवांस्तदिं रेम े च गोकुलमवाप्य समस्तिार्ाः।

् ििमिसोऽप्यभवि
आज्ञानिलङ्िकृ िेाः स्वकृ िापराधात्पश्चाि स ु ् नवप्रााः॥61॥
स्म


कृ ष्णोऽर् वीक्ष्य परुहूिमहप्ररत्नं ्
गोपाि न्यवाररदनवस्मर्ार िस्य।

मा मािषोऽरनमनि मामवगच्छिां स इत्यव्यरोऽस्य नवदधे महभङ्गमीशाः॥


गोपांश्च िाि नगनरमहोऽस्मदरुस्वधमय ु
इत्यनक्तसच्छलि आत्ममहेऽविारय।
भूत्वाऽनिनवस्तृिििबु भयु जे ु ैाः सहैव॥63॥
ु बनलं स िािानवधािरसपािग्


इन्द्रोऽर् नवस्मृिरर्ाङ्गधराविारो मेघाि समानदशदरूदकपू
गवृष्ट्य ै।
िे प्रेनरिााः सकलगोकुलिाशिार धारा नविेरुरुरुिागकरप्रकारााः॥64॥


िानभनि यपीनडिमदीक्ष्यस कञ्जिाभाः सवं व्रजं नगनरवरं प्रसभं दधार।
ु स्वगोनभाः॥65॥
वामेि कञ्जदलकोमळपान्ि ैव ित्रानखलााः प्रनवनवशाःु पशपााः

वृष्ट्वोरुवारयर् निरन्तरसिरात्रं त्रािं समीक्ष्य हनर्ा व्रजमश्रमे्।


ु स्मि
शक्रोऽिसं ु
ृ सरप्रवराविाराः ु रदपिेाः शर्ं जगाम॥66॥
पादाम्बजं


िष्चाव ु
च ैि मवेु दनशरोगिानभगीनभयाः सदाऽगन्िपू्गय ्ा्यवं िम।्
गोभृद ् गरुु ं हरगरोरनप
ु ु सहस्रगरुगाधग
गोग्ेि रक्ताः ु ु
मग्र्यमग्र्याि॥्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 200
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


त्वत्तो जगि सकलमानवरभू
दगण्रधाम्नस्त्वमेव पनरपानस समस्तमन्ते।

अनत्सत्वरैव जगिोऽस्य नह बन्धमोक्षौ ि त्वत्समोऽनस्त कुहनचि पनरपू
्शय क्ते ॥68॥

क्षन्तव्यमेव भविा मम बाल्यमीश त्वत्संश्ररोऽनस्म नह िदेत्यनभवनन्दिोऽजाः।


क्षान्तं सदैव भविस्तव नशक्ष्ार पूजापहारनवनधनरत्यवदद ् रमेशाः॥69॥

ु ्य
गोनवन्दमेिमनभनषच्य स गोग्ेिो गोनभज यगाम ग्प ु मम ं ु प्र्म्य।

गोप ैनग यराम्पनिरनप प्र्िोऽनभगम्य गोवद्धयिोद्धर्सङ्गिसंशर ैाः साः॥70॥

कृ ष्णं ििाः प्रभृनि गोपग्ा व्यजािि ् िारार्ोऽरनमनि गग यवचश्च िन्दाि।्


ु निशम्य पूजां च चक्रुरनधकामरनवन्दि ेत्रे॥71॥
िारर्स्य सम इत्यनदिं

स्कन्दादपात्तवरिो मर्ादपेिं दृष्ट्वा च रामनिहिं बनलिं प्रलम्बम।्


चक्रुनवयनिश्चरममष्य
ु सरानधकत्वे
ु गोपा अर्ास्य नवदधाःु परमां च पूजाम॥्

कात्यायरिीव्रिपरााः स्वपनित्वहेिोाः कन्या उवाह भगवािपराश्च गोपीाः।



य अरगबा्शरानभि
अन्य ैधृिा ु प्रािा निशास्वरमरच्छनशरानजिास॥73॥
िााः ु

ु िारार्ाह्वररिु ा बनलिश्च गोपााः।


िास्वत्र िेि जनििा दशलक्षपत्रा

सवेऽनप दैविग्ा भगवत्सित्वमाि ं ु धरािळगिा हनरभनक्तहेिोाः॥74॥

िास्तत्र पूववय रदािकृ िे रमेशो रामा निजत्वगमिादनप पूवमय वे ।



सवाय निशास्वरमरि समभीष्टनसनद्धनचन्तामन्नहि भगवािशभु ैरनलिाः॥75॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 201
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सम्पू् यचन्द्रकररानजिसद्रजन्यां वृन्दावि े कुमदक


ु ु न्दसगन्धवािे
ु ।
ु क
शत्वाम ु ु न्दमखनिस्सृ
ु िगीिसारं गोपाङ्गिा ममु हुरत्र
ु ससार रक्षाः॥76॥

ु त्यो
रुद्रप्रसादकृ ि रक्ष उिास्य सख्यभृ य बली खलिरोऽनपच शङ्खचूडाः।

िााः कालरि भगविस्तळिाडिेि मृत्य ं ु जगाम मन्मस्य जहार कृ ष्णाः॥77॥

िाम्नाऽप्यनरष्ट उरुगारनवलोमचेष्टो गोष्टं जगाम वृषभाकृ निरप्यवध्याः।



शम्भोवयरादिगिश्च ु
सदैव कं सं गा भीषरन्तमममाह्वरदाश ु कृ ष्णाः॥78॥


सोऽप्याससाद हनरमग्रनवषा्कोनटमग्रे निधार जगृहऽे स्य नवषा्मीशाः।
ु ग्रवीरं
भूमौ निपात्य च वृषासरम ु ु
रज्ञेरर्ा पशममाररदग्र्यशनक्ताः॥79॥


के शी च कं सनवनहिस्तरगस्वरूपो ु
नगरायत्मजावरमवाप्य सदा नवमृत्याः।
ु ऽस्य बाहुं प्रावेशरि स
पापाः स के शवमवाप मखे े 80॥
् भगवाि ् ववृधऽे र् देह॥


िि खादिार कुमनिाः स कृ िप्ररासाः शी्ायस्यदन्तदशिच्चदरुद्धवाराःु ।
् ख
े शक्रनदिकृ ि प्रम
दी्याः पपाि च मृिो हनररप्यशेष ैब्रयह्मादिश ु
ु ैाः स्तिोऽभू ्
ि॥81॥


व्योमश्च िाम मरसूिरजप्रसादाल्लब्दार ु रनखलाि
िार ु ्
नवदधे नबले साः।


िं श्रीपनिाः पशपनिाः पशवद ्
ु ् नवशस्य निाःसानरिाि नबलम ु श्चकार॥82॥
खादनखलां

कुवत्य
य िन्यनवषरान् दरन्तशक्तौ कमायन् गोकुलगिेऽनखललोकिार्े।
् रकारय
कं सार सवयमवदि स ु हि ु
े ोाः ब्रह्मादिाङ्कजो मनिरकानर रदीशनपत्रा॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 202
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


श्रत्वाऽनिकोपरभसोच्चनलिाः ु
स कं सो बध्वा सभारयमर् शूरजमग्रकमाय

अक्रूरमाश्चनदशदािरिार नवष्णो रामानन्विस्य सह गोपग् ै रर्ेि॥84॥

संस ेविार स हरेरभवि प् रैु व िाम्ना नकशोर इनि राः सरगारिोऽभू


ु ि।्

स्वारम्भवस्य च मिोाः परमांशरक्त ु ् कमलजस्य बभूव नविाि॥्
ु आवेशरक

सोऽक्रूर इत्यभवदत्तमपूज्यकमाय वृनष्टष्वर्ाऽस स नह भोजपिेश्च मन्त्री।


ु अभवि कृ् िार् याः॥86॥
आनदष्ट एव जगदीश्वरदृनष्टहेिोाः आिन्दपू् यसमिा

आरुह्य िद्रर्वरं भगवत्पदाब्जमब्जोद्बवप्र्िमन्तरमन्तरे्।


् जगाम स गोष्ठमाराद्दृष्ट्वा पदानङ्किभवंु ममु देु परस्य॥
सनञ्चन्तरि पनर्

ु ि निनखलाघनवदार्ेष।ु
सोऽवेष्टिात्र जगदीनशिरङ्गसङ्गलब्दोच्चरे
ु शपरूहूिम
पांसष्वजे ु ु
खोच्चनवद्य ु
द्भ्राजनद्ब्करीटमन्लोचिगोचरे ु
ष॥88॥

ु गा अनप दोहरन्तम।्
सोऽपश्रिार् जगदेकगरुु ं समेि मग्रोभवेि भनव

आिन्दसान्द्रििमक्षरमे ु
िमीक्ष्य हृष्टाः पपाि पदरोाः परुषोत्तमस्य॥89॥

उत्थाप्यिं रदपनिाः सबलो गृहं स्वं िीत्वोपचारमनखलं प्रनवधार िनस्मि।्


नित्योनदिाक्षरनचदप्यनखलं च िस्माच्चश्राव ु
ु लोकचनरिािनवडम्बि ेि॥90॥

ु स कं सहृनद संनििमब्जिाभाः प्रािस्त ु गोपसनहिो रर्मारुरोह।


श्रत्वा
रामश्वफल्कििरानभरिु ो जगामराि ेि िेि रमिािटमव्यरात्मा॥91॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 203
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

संिाप्यिौ रर्वरे जगिाऽनभवन्द्यौ श्वाफनल्कराश्चवििार रमस्वसारम।्



स्नात्व स ित्र नवनधि ैव कृ िाघमष याः शेषासिं परमपूरुषमत्र च ैक्षि॥92॥

नित्यं नह शेषमनभपश्रनि नसद्धमन्त्रो दाि ेश्वराः सि ु िदा ददृशे हनरं च।


अग्रे नह बालििु मीक्ष्य
ु ु बबूव॥93॥
स कृ ष्णमत्र नकं िानस्त राि इनि रािमखो

ु यमज्ज्य शेषोरुभोगशरिं परमं ददशय।


ित्रानप कृ ष्णमनभवीक्ष्य पिनि
ु वमिीन्द्रवृ
ब्रह्मादिेशशक्रमखदे ु ु
न्दसंवनन्दिानिरगनमनन्दररा ्
समेिम॥94॥

ु वरस्तनिनभरव्यरमब्जिाभं
स्तत्वा ु सोऽन्तनहिि े भगवनि स्वकमारुरोह।

रािं च िेि सनहिो भगवाि जगाम ु
ु सहबलो मधरामिन्ताः॥
सारं परीं

अग्रेऽर् दािमनिमक्षरपौरुषोऽसावीशो नवसृज्य सबलाः सनहिो वरस्य ैाः।



द्रष्टु ं परीमनभजगाम िरेन्द्रमागे पौरैाः कुिहू लरिु ैरनभपूज्यमािाः॥96॥

आसाद्य कुञ्जरगिं रजिं रराचे वस्त्रान् कं सदनरिं नगनरशावरे्।


मृत्यनू ििं सपनद िेि दरुनक्तनवद्धाः पापं कराग्रमृनदिं व्यिरद ् रमार॥97॥

् ह्य वस्त्रान् चाऽत्मसनमिानि बलस्य चाऽदाि।्


हत्वा िमक्षिबलो भगवाि प्रगृ
दत्वाऽपरान् सनखगोपजिस्य नशष्टान्यास्तीरय ित्र च पदं प्रन्धार चाऽगाि॥् 98॥


ग्राह्यापहेरनरनहि ैकनचदात्मसान्द्रस्वािन्दपू् यवपरप्यरशोषहीिाः।

लोकाि नवडम्ब्य ्
िरवि समलक्तकाद्य ैवयप्त्रानवभूनषि इवाभवदप्रमेराः॥99॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 204
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


माला अवाप्य च सदामि ु हे निजपाष यदौ नह।
आत्मिन्त्रस्तावक्षरोऽिजगृ
पूवं नवकुण्ठसदिाद्धनरसेविार प्रािौ भवंु मृजिपष्पकरौ
ु ु
पराऽनप॥100॥


सवेष्टपनष्टनमह ित्र सरूपिां च कृ ष्णस्तरोवयरमदादर् राजमागे।

गच्छि ददशय वनििां िरदेवरोग्रमादार गन्धमनधकं कुनटलां व्रजन्तीम॥्


िेिानर्यिा सपनद गन्धमदाि नत्रवक्रा ्
िेिाग्रजेि सनहिो भगवाि नलनलम्पे


िां चाऽश्वृजत्वमिरि स ु ॥् 102॥
् िराऽनर्यिोऽलमारानम कालि इनि प्रहसिमञ्चि

पू्न्दु ु
े वृन्दनिवहानधककान्तशान्तसूरायनमिोरुपरमद्यनिसौख्यदे
हाः।

पीिाम्बराः किकभासरगन्धमाल्याः ु
शृङ्गारवानरनधरगण्रग्ा्यवोऽगाि ्
॥03॥

प्राप्यार् चाऽरधु गृहं धिरीशदत्तं


ु कृ ष्णाः प्रसह्य जगृहे सकलैरभेद्यम।्
कांस ं स नित्यपनरपू् यसमस्तशनक्तरारोप्य च ैिमिकृु ष्य बभञ्ज मध्ये॥104॥

् रास
िनस्मि स ु रग्
ु ैरनखलैरभेद्य े भिे बभूव जगदण्डनवभेदभीमाः।
ु प्रभिसारोऽसरो
शब्दाः स रेि निपपाि भनव ु धृनिरिोऽनप
ु िदैव कं साः॥105॥


आनदष्टमप्यरुबलं ् िेि सवं निहत्य सबलाः प्रररौ पिश्च।
भगवाि स ु
ु परोऽनन्विशभािम
िन्दानदगोपसनमनिं हनररत्र रात्रौ भक्त्वा ु ु कामम॥्
वास

कं सोऽप्यिीव भरकनम्पिहृत्सरोजाः प्रािि यरेन्द्रग्मध्यगिोऽनधकोच्चम।्



मञ्चं नववेश सह जािपदैश्च पौरैिायिाऽिमञ्चकगि ुय
ैरविीसमे
ि ैाः॥107॥


संिाप्य िागमरुरङ्गमखे ु ।्
ु कुवल्यापीडं नगरीन्द्रसदृशं कनरसानदरक्तम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 205
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


चा्ूरमनष्टकम ु
खािनप ् निधार हनरसंरमिं नकलैच्छि॥108॥
मल्लवीराि रङ्गे ्


अक्षोनह्ीगन्िमस्य बलं च नवंशदासीदसह्यमरवीरयमिन्यवध्यम ।्

शम्भोवयरादनप च िस्य सिीर्िामा ु
राः पूवमय ास वृक इत्यसरोऽि ु ि॥्
जोऽभू

ु अनप नह िस्य पराििा


सिािजा ु रे सवेऽनप कं सपृििासनहिााः स्म रङ्गे।
ििाःु सराममनभरान्तमदीक्ष्य
ु ु रनु ध नवजेिमजं
कृ ष्णमात्तारधा ु सपापााः॥

ु सरेु श ैाः।
कृ ष्णोऽनप सूर उनदिे सबलो वरस्य ैाः साधं जगाम वररङ्गमखं

संस्तरू माि उरुनवक्रम आसरा्ां य िार सकळाचनलिोरुशनक्ताः॥111॥
निमूल


आरि जगद्गरिमो
ु बनलिं गजेन्द्रं रुद्रप्रसादपनररनक्षिमाश्वपश्रि।्
ु नििमीक्ष्य च ैभ्यं पापापरानह िनचरानदनि वाचमूद॥
दूष्टोरुरङ्गमखसं े 112॥

नक्षिाः स ईश्वरिमेि नगरीशलिाद ् दृिो वराज्जगनि सवयजि ैरवध्याः।


िागं त्ववध्यमनभरापरिे ििोऽग्रे पापो दरन्तमनहमं प्रनि वासदेु वम॥्

् नकनञ्चद ् हस्ते प्रगृह्य नवनिकृ ष्य निपात्य भूमौ।


नवक्रीड्य िेि कनर्ा भगवाि स

कुम्भ े पदं प्रनिनिधार नवषा्रग्ु ममिु -कृ् ष्य हनस्तपमहि निपपाि सोऽनप॥

िागं ससानदिमवध्यमसौ निहत्य स्कन्दे नवषा्मवसज्य सहाग्रजेि।



िागेन्द्रसान्द्रमदनबन्दुनभरनञ्चिाङ्गाः पू्ायत्मशनक्तरमलाः प्रनववेश रङ्गम॥115॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 206
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवष्टे जगद्गरुिमे
ु ु च शशोष
बलवीरयमूिौ रङ्गं ममोद ु जिोऽनखलोऽत्र।
कञ्जं िर्ाऽनप कुमदंु च रर् ैव सूर य उद्यत्यजेऽिभनविो
ु नवपरीिकाश्च॥116॥

रङ्गप्रनवष्टमनभवीक्ष्य जगाद मल्लाः कं सनप्ररार् यमनभभाष्य जगनिवासम।्



चा्ूर इत्यनभनहिो जगिामवध्याः शम्बप्रसादि इदं शृ् ु माधवेनि॥117॥

राज ैव दैविनमनि प्रवदनन्त नवप्रा राज्ञाः नप्ररं कृ िविाः परमा नह नसनद्धाः।


ु ु बली सह मनष्टके
रोत्स्याव िेि िृपनिनप्ररकाम्यरा वां रामोऽनभरध्यि ु ि॥

इत्यक्त ्
ु आह भगवाि पनरहासपू
वमय वे ं भवनत्वनि स िेि िदाऽनभरािाः।
सन्दश्रय दैविपनिरनुय ध मल्ललीलां मौहूनियकीमर् पदोज यगृहे स्वशत्रमु ॥्

उि-् नक्षप्त्य िं गगिगं नगनरसनिकाशमदु -् भ्राम्य चार् शिशाः कुनलशाक्षिाङ्गम।्

ु निनष्वपेष चू्ीकृ िाः स निपपाि रर्ा नगरीन्द्राः॥120॥


आनवध्य दधयरबलो भनव

कृ ष्णं च िष्टु वु रु र्ो नदनव देवसङ्ा मत्याय भनव रुषा्ाम।्


ु प्रवरमत्तमपू


ििद ् बलस्य दृडमनष्टनिनपष्टमू ु
धाय भ्रष्टस्तदैव निपपाि स मनष्टकोऽनप॥121॥

कू टश्च कोसल उि च्छलिामधेरो िौ ित्र कृ ष्णनिहिावपरो बलेि।


कं सस्य रे त्ववरजाश्च सिीर्म ु
ख्यााः सवे बलेि निहिााः पनरघे् वीरााः॥122॥


िाभ्यां हिािनभसमीक्ष्य निजाि समस्ताि कं् सो नददेश बलमक्षरमग्रवीरय
ु म।्
रुद्रप्रसादकृ िरक्षमवध्यमेिौ निस्सारय दण्डमनधकं कुरुिेनि पापाः॥123॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 207
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ैव राजवचिं बलमक्षरं िदक्षोनह्ीदशकरग्ममिन्तवीरयम


श्रत्व ु ।्

कृ ष्णं चकार नवनवदास्त्रधरं स्वकोष्ठे नसंहं रर्ा नकल सृगालबलं समेिम॥् 124॥


जाििपीश्वरमिन्तबलं महेन्द्राः कृ ष्णं रर्ं निजमरापरदारधाढ्यम ।्
शश्रू ु ् पूररनि पू् यजलं जिोऽरम॥्
ु ष्ार परमस्य रर्ा समद्रमर्घ्े

् महेन्द्रदत्तमारुह्य सूिवरमािनलसङ्गृहीिम।्
स्वस्यन्दिं ि ु भगवाि स

िािारधु ोग्रनकर्स्तरन्रयर् ैव ध्वान्तं व्यिाशरदशेषि आश ु स ैन्यम॥126॥

ु ष कृ ष्णम।्
निाःशेषिो नवनिहिे स्वबले स कं सश्चमायनसपान्रनभरािनमरे
् व भगवन्तमनभप्ररािमत्त
िावि िमे ु
ु ङ्गमञ्चनशरनस ्
प्रददशय वीरम॥127॥


िं श्रेिवेगमनभिाः प्रनिसञ्चरन्तं निनश्चद्रमाश ु जगृहे भगवाि प्रसह्य।

के शेष ु च ैिमनभमृश्र करे् वामेिोद ् धृत्य दनक्ष्करे् जघाि के ऽस्य॥128॥

सञ्चानलिेि मकुटेि नवकुण्डलेि क्यिरेि नवगिाभर्ोरसा च।



स्रस्ताम्भरे् जघि ेि सशोच्यरूपाः कं सो बभूव िरनसंहकराग्रसंिाः॥129॥

उि कृ् ष्य िं सरपनिाः


ु परमोच्चमञ्चादन्न्यैरजेरमनिवीरयबलोपपिम।्

अब्जोभवेशवरगिमिन्तशनक्त-भू
मौ ्
य निपात्य स ददौ पदरोाः प्रहारम॥130॥

देहे ि ु रोऽभवदमष्य ु राःु स कृ ष्णििमाश्ररदन्यपापम


ु रमेशबन्धवाय ु ।्
दैत्य ं चकषय हनररत्र शरीरसंि ं पश्रत्स ु कञ्जजमखेष
ु ु सरेु ष्विन्ताः॥131॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 208
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् सवयजगदेकगरोाः
िेषाि स ु स्वकीर ैाः पूवप्रय मानपिजि ैाः सनहिाः समस्त ैाः।

धात्र्यानदनभाः प्रनिररौ कुमनिस्तमोऽन्ध मन्येऽनप च ैवमपरानन्त


ु हरावभक्तााः॥


नित्यानिदाःखमनिवृनत्त सखव्यपेिमन्धं िमो निरिमेनि हरावभक्ताः।
ु ु सवयधमाय्वोऽनप निनखलागमनि्यरेि॥133॥
भक्तोऽनप कञ्जजनगरीशमखेष

रो वेनत्त निनश्चिमनिहयनरमब्जजेशपूवायनखलस्य जगिाः सकलेऽनप काले।


सृनष्टिनिप्रळरमोक्षदमात्मिन्त्रं लक्ष्म्याआपीशमनिभनक्तरिाःस ु ि॥् 134॥
मच्ये

ु ्मय म ं ु रमेश ं निनश्चत्य दोषरनहिं परर ैव भक्त्या।


िस्मादिन्तग्पू
नवज्ञार दैविग्ाश्च रर्ाक्रमे् भक्ता हरेनरनि सदैव भजेि धीराः॥135॥

निहत्य कं समोजसा नवधािृशम्भपूु वक


य ै ाः।
ु प्रसूिवनष यनभममोद
स्तिाः ्
यु के शवोऽनधकम॥136॥


सदैव मोदरूनप्ो मदोनक्तरस्य लौनककी।
् दोनदिस्य
रर्ोदरो रवेभ यवेि स ु लोकिाः॥137॥


अिन्तनचत्सखा्यवाः सदोनदि ैकरूपकाः।
यु
समस्तदोषवनज यिो हनरग्ात्मकाः सदा॥138॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे कं सवधो िाम


त्ररोदशोऽध्याराः॥

[ आनदिाः श्लोकााः - 1591 ]


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 209
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

[ उद्धवप्रनिरािम ]्

ं ष्णो नवमोच्य नपिरावनभवन्द्य सवयवन्द्योऽनप रामसनहिाः प्रनिपालिार।


ओ॥कृ

धमयस्य राज्यपदवीं प्रन्धार चोग्र सेि े निजत्वमपगम्य ु
ममोच ्
िन्दम॥1॥

ु कृ ष्णेि िच्चर्पङ्कजमात्मसंिम।्
ु मक्ताः
िन्दोऽनप सान्त्ववचि ैरििीर

कृ त्वा जगाम सह गोपग्ेि कृ च्छ्राद ् ध्यारि जिादय ु वि े भारयाः2॥
िमवास


कृ ष्णोऽप्यवनन्तपरवानसिमे
त्य नवप्रं सान्दीपनिं सह बलेि ििोऽध्यगीष्ट।

् निगानदिाि निनखलाश्च
वेदाि सकृ ् नवद्यााः सम्पू् यसंनवदनप दैविनशक्ष्ार॥03॥

् नत्ताः।
धमो नह सवयनवदषामनप दैविािां प्रािे िरेष ु जिि े िरवि प्रवृ

ज्ञािानिगूहिमिाध्यरिानदरत्र िज्ज्ञापिार् यमवसद ् भगवाि ग् रौ
ु च॥04॥

गवयु र् यमेष मृिपत्रमदाि


ु प् िश्च ु रमेशाः।
ु रामे्ा साध यमगमन्मधरां
ु ैरजस्रमभ्यनच यिो न्यवसनदष्टकृ दात्मनपत्रोाः॥05॥
पौरैाः सजािपदबन्धजि


सवेऽनप िे पनिमवाप्य हनरं पराऽनभििा ु यिान्तम।्
नह भोजपनििा ममु दनि

नकं वाच्यमत्र सिमाप्य ु
हनरं स्वनपत्रोरयत्रानखलस्य सजिस्य बभूव मोदाः॥06॥


कृ ष्णाश्ररो वसनि रत्र जिोऽनप ित्र वृनद्धभयवेि नकम ु रमानधपिेनि यवासे।

वृन्दाविं रदनधवासि आस सध्र्यङ ् माहेन्द्रसद्मसदृशं नकम ु ित्र पराय


ु ाः॥07॥


रेिानधवासमृषभो जगिां नवधत्ते नवष्णस्तिो ु
नह वरिा सदि े नवधािाः।

िस्माि प्रभोनि ् द्धजिसङ्कनु लिा बभूव॥08॥
ु परीु सा शश्वि समृ
यवसिान्मधरा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 210
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् ि रदूि
रक्षत्य जे नत्रजगिां पनररक्षके ऽनस्मि सवाय ् ्
मगधराजसिेु स्वभिाः।
यु


कृ ष्णान्मृनिं नपिरवाप्य ु
समीपमनस्त प्रास्ती शशंसिरिीव च दाःनखिेऽस्म ै॥09॥

ु िन्मगधराज उरुप्ररूढबाह्वोबयलि
श्रत्वैव े िनजिो रनध सवयलोकै ाः।
ु ु
रजेरो मृत्यनू ििश्च नवजरी जगिश्चकोप॥10॥
ब्रह्मादिेशचण्डमनिदत्तवरै


क्षिोऽनिकोपवशिाः स्वगदाममोघां दत्तां नशवेि जगृहे नशवभक्तवन्द्याः।

शैवागमानखलनवदत्र च सनिरोऽसौ नचक्षेप रोजिशिं स ि ु िां परस्म ै॥11॥

अवायक ् पपाि च गदा मधराप्रदे


ु शाि सा् रोजि ेि रनदमं प्रजगाद पृष्टाः।

एकोत्तरामनप शिाच्छिरोजि ेनि देवनष यरत्र मधरां ्


ु भगवि नप्ररार्े
॥12॥

शक्तस्य चानप नह गदाप्रनवघािि े ि ु शश्रू


ु ष्ं मदनचिं नत्वनि नचन्तरािाः।

नवष्णोमनयु िाः स निजगाद ह रोजिोिं मागं परोु भगविो मगधेशपृष्टाः॥13॥

नक्षिा ि ु सा भगविोऽर् गदा जराख्यां ित्सनन्धिीमसनभराश


ु ु नवरोज्य पापाम।्

मत्यायनशिीं भगविाः पिराज्ञर ैव रािा नगरीशसदिं मगधं नवसृज्य॥14॥


राजा स्वमािृि उिो गदरा च हीिाः क्रोदाि समस्तिृ
पिीिनभसनिपात्य।
अक्षोनह्ीत्र्यनधकनवंशरिु ोऽनिवेलदपोद्धिाः सपनद कृ ष्णपरीं
ु जगाम॥15॥

ु भगविाः कुमनिाः स दूिौ।


ु प्रनिनिरुध्य नददेश नवन्दनवन्दािजौ
सवां परीं
ु ु म॥्
ऽस्य वचोऽनिदप य पू्ं िर्ा भगविोऽप्यपहासरक्त
िावूचिभयगविे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 211
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

लोके [ऽ] प्रिीिबलपौरुषसाररूपस्त्वं ह्येक एष्यभविो बलवीरयसारम।्


ज्ञात्वा सिेु िि ु मरा प्रनिपानदिे नह कं सस्य वीरयरनहिेि हिस्त्वरा साः॥17॥

सोऽहं नह दबयलिमो बनलिां वनरष्टं कृ त्वैव दृनष्टनवषरं नवगिप्रिापाः।


रास्ये िपोविमर्ो सनहिाः सिाभ्यां ु
नक्षप्रं ममाद्य नवषरे भव चक्षषोऽिाः॥18॥


ु मात्मापहाससनहिं भगवाि निशम्य।
साक्षेपमीरिनमदं बलदप यप्य
सत्यं िनदत्यरुु वचोऽर् यवदभ्यदीरय ्
ु मन्दं प्रहस्य निरगाि सनहिो बलेि॥19॥

िारेष ु सात्यनकपरस्सरमात्मस
ु ैन्यं नत्रष्वभ्यदीरय ्
ु भगवाि स्वरम ु ्।
त्तरे
रामनििीर उदगान्मगधानधराजं रोद्धं ु िृप ेन्द्रकटके ि रिु ं परेशाः॥20॥

िस्येच्छर ैव पृनर्वीमविेरुराश ु िस्याऽरधु ानि सबलस्य सभास्वरान्।


शाङ्गायनसचक्रदरिू्गदााः स्वकीरा जग्राह दारुकगृहीिरर्े नििाः साः॥21॥


आरुह्य भूमररर्ं प्रनिरक्तमश्व ु
ैाः वेदात्मकै ध यिरनधज्यमर् प्रगृह्य।

शाङ्गं शरांश्च निनशिाि मगधानधराजम ु िृप ेन्द्रसनहिं प्रररौ जवेि॥22॥
ग्रं

ु ाः।
ु स हलं च रािमािार सारकशरािसिू्रक्त
रामाः प्रगृह्य मसलं
ु रनक्षिमभ्यधावद्धषाय
स ैन्यं जरासिस ु ु
िदिरुबलोऽनरबलै
रधृष्याः॥32॥

उिीक्ष्य कृ ष्णमनभरान्तमिन्तशनक्तं राजेन्द्रवृन्दसनहिो मगधानधराजाः।


ु रनभवष यमा्ाः॥24॥
उिेलसागरवदाश्वनभरार कोपािािानवधारधवरै


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 212
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िं वै चकोपनरष ु
रग्रि ्
उग्रसेिं कृ ष्णो निधार समगाि स्वरमस्य पश्चाि।्

दृष्ट्वाऽग्रिो मगधराट ् नििमग्रसेिं ु वचिं बभाषे॥25॥
कोपाच्चलत्तिनरदं

ु मम राज्यकाम निलयज्ज पत्रवधकार्


पापापरानह परिो ु ु
शत्रपक्ष।

त्वं जी्यबस्तसदृशो ि मरेह वध्याः नसंहो नह नसंहमनभरानि ि वै सृगालम॥् 26॥


आनक्षि इत्थममिाऽर् ् ह्य निनशिं शरमाश ु िेि।
स भोजराजस्तू्ाि प्रगृ
ु बयु लवििाद नवव्याध सारकग् ैश्च पिस्तम
नछत्वा जरासिधि ु ग्रु ैाः॥27॥


अन्यच्छरासिवरं प्रनिगृह्य कोपसंरक्ति ेत्रमनभरान्तमदीक्ष्यकृ ष्णाः।
ु ग ं बाहयद्रर्ं प्रनिररौ परमो रर्ेि॥28॥
भोजानधराजवधकानङ्क्ष्मग्रवे


आरान्तमीक्ष्य भगवन्तमिन्तवीरं चेदीशपौण्रमखराजग् ैाः समेिाः।
िािानवधास्त्रवरशस्त्रग् ैवयवषय मेरुं रर्ा घि उदी्यरवो जलौघ ैाः॥29॥

् श्च्य शाङ्गोत्थसारकग् ैनवयरर्ाश्वसूिम।्


शस्त्रास्त्र यवृनष्टमनभिो भगवाि नववृ

चक्रे निरारधमसौ ु
मगधेन्द्रमाशनच्छिािपत्रवरके ु
िमनचन्त्यशनक्ताः॥30॥

् शकं
ि ैिं जघाि भगवाि स ु च भीमे भनक्तं निजां प्रर्नरि ं ु रश उच्चधमयम।्

चेदीशपौण्रकसकीचकमद्रराजसाल्व ैकलव्यकमखाि ्
नवरर्ां
श्चकार॥31॥

ु बाह्लीकभौमसिम
रे चानप हंसनडभकद्रुमरुनग्ममख्या ु ैन्दपरस्सराश्च।

सवे प्रदद्रुवय रु जस्य शरैनवयनभिा अन्ये च भूनमपिरो र इहाऽसरुव्याय


ु म॥32॥्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 213
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नछिारधध्वजपिाकरर्ाश्वसू
िवमाय् उग्रशरिानडिनभिगात्रााः।
स्रस्ताम्बराभर्मूध यजमाल्यदीिा रक्तं वमन्त उरु दद्रुवय रु ाश ु भीिााः॥33॥


शोच्यां दशामपगिेष ु िृप ेष ु सवेष्वस्तारधु ेष ु हनर्ा रनु ध नवद्रवत्स।ु

िािारधु ाढ्यमपरं रर्मग्रवीरय


ु ्
आिार मागधपनिाः प्रससार रामम॥34॥

ु ि रर्ं बभञ्ज रामो गदामरुिरोरनस


आधाविोऽस्य मसले ु सोऽनप िस्य।
ु मौ बलविां ररु धाि
ु ि ििाड रामस्तावत्त
नचक्षेप िं च मसले ्
ु उग्रम॥35।

ु मनप स्म ित्र सञ्चूण्रय सवयनगनरवृक्षनशलासमूहाि।्


िौ चक्रिाःु परुु निरद्ध
् िरोस्तद ् वज्राद ् दृढाङ्गिमरोबयनलिोनि यिान्तम॥्
ु मभवि सममे
दीघं निरद्ध


श्रत्वाऽर् ु
शङ्खरवमम्बजलोचिस्य नवद्रानविािनप िृपािनभवीक्ष्य रामाः।

रध्यन्तमीक्ष्य च नरप ं ु ववृध े बलेि त्यक्त्वा नरप ं ु मसलमादद
ु ्
आश्वमोघम॥37॥

िेिाऽहिाः नशरनस सम्ममु हेु ऽनिवेलं बाहयद्रर्ो जगृह एिमर्ो हली साः।

ित्रैकलव्य उि कृ ष्णशरैाः फलारिस्त्रान् रामनशरनस प्रममोच ्
शीघ्रम॥38॥

् म्नमाश्वसृ
भीिेि िेि समरं भगवािनिच्छि प्रद्य ु जादात्मसिंु मिोजम।्
ु एिमनभरार महास्त्रजालै रामास्त ु मागधमर्ाऽत्मरिं नििार॥39॥
प्रद्यम्न

ु ा नचरं र्मखे
रध्व ु
ु भगवत्सिोऽसौ ु
चक्रे निरारधमम ं ु निरमेकलव्यम।्

अंशिे रो भवमगान्मन्मानिनि स्म सक्रोधिन्त्रगग्ेष्वनधपो निषादाः॥40॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 214
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रद्यम्नमात्मनि ु स कृ ष्णाः संहृत्य मागधबलं निनखलं शरौघ ैाः।
निधार पिाः
भूरश्चमूमनभनवि ेिमु दारकमाय
ु ु
बाहयद्रर्ं त्वमचदक्षरपौरुषोऽजाः॥41॥

ु सनहिो िृप ैस्त ैबायहद्रय र्ाः प्रनिररौ स्वपरीं


व्रीळाििाच्छनवमखाः ु स पापाः।

आत्मानभनषक्तमनप भोजवरानधपत्ये दौनहत्रमग्रि उि प्रन्धार मन्दाः॥42॥

नजत्वािमूनज यिबलं भगवािजेशशक्रानदनभाः कुसमवनष


ु यनभरीड्यमािाः।

रामानदनभाः सनहि आश ु परीं


ु प्रनवश्र रेमऽे नभवनन्दिपदो महिां समूहाःै ॥43॥

वधयत्स ु पाण्डुििरेष ु चिदयु शं ि ु जन्मक्षयमास ििरस्य सहस्रदृष्टेाः।


प्रत्यानब्दकं मनिग्ाि ् षरन्ती कुन्ती िदाऽऽस बहुकारयपरा िरज्ञा॥44॥
पनरवे

ं ु ोनकलाकुनलिपल्लविं
ित्काल एव िृपनिाः सह माद्रवात्या पस्क ु ददशय।

िनस्मि वसन्तपविस्पर ् नधिाः स कन्दप यमाग य्वशं सहसा जगाम॥45॥
शे

जग्राह िामर् िरा रममा् एव रािो रमस्य सदिं हनरपादसङ्गी।


पूवं शचीरम्नमच्छि एव नवघ्नं शक्रस्य िद्दशयिोपगिो नह चक्रे ॥46॥


िेि ैव मािषमवाप्य ु च।
रनिि एव पञ्चत्वमाप रनिनवघ्नमपत्रिां

स्वात्मोत्तमेष्वर् सरेु ष ु नवशेषिश्च स्विोऽनप दोष उरुिामनभरानि रस्माि॥् 47॥


माद्री पनिं मृिमवेक्ष्य रुराव दूराि िच्छुश्रवु श्च
ु पृर्रा सह पाण्डपु त्रााः।

िेष्वागिेष ु वचिादनप माद्रवत्यााः पत्राि ्


ु निवारय ि ु पृर्ा स्वरमत्र चाऽगाि॥् 48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 215
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पत्याःु कळेबरमवेक्ष्य निशम्य माद्र्ा कुन्ती भृशं व्यनर्िहृत्कमळैव माद्रीम।्


नधक ् कृ त्य चािमर्ार
ु मनिं चकार िस्यााः स्विो रुनििजाः श्रिु आश ु पार्ैाः॥

ु वु रु ऋनषप्रवरा
िेष्वागिेष्वनधक आस नवराव एिं सवेऽनप श्रश्र ् अर्ात्र।

आजग्मरुत्तमकृ ु
पा ऋनषलोकमध्ये पत्नी िृपािगमिार च पस्पृधािे॥50॥


िे सनिवारय ि ु पृर्ामर् माद्रवत्या भिाःुय सहािगमिं बहु चार् यरन्त्यााः।
संवादमेव निजदोषमवेक्ष्य िस्याश्चक्रुाः सदाऽवगिभागविोच्चधमायाः॥51॥

यु ैरिनधकौििरार् यमेव माद्र्ा कृ िौ सरवरावनधकौ


भिगुय ् ु स्विोऽनप।
य निहेिरभू
िेि ैव भिृमृ ्
ु ि समस्त ु
लोकै श्च िानिमनहिा सगु ्ाऽनप माद्री॥

ु मनिग्
पाण्डोाः सिा ु ैाः नपिृमधे मत्र चक्रुरर्य ावदर् िेि सहैव माद्री।
हुत्वाऽऽत्मदेहमरुु पापमदाः कृ िं च सम्माज्यय लोकमगमनिजभिरेुय व॥


पाण्डुश्च पत्रकग्ैाः ु साक्षाि कृ् ष्णात्मजाः सििमस्य पदैकभक्ताः।
ु स्वग्ैश्च


लोकािवाप नवमलाि मनहिाि ्
महनभाः नकं नचत्रमत्र हनरपादनविि नचत्ते॥54॥


पाण्डोाः सिाश्च ु िायरार्ाश्रमि आश ु परंु स्वकीरम।्
पृर्रा सनहिा मिीन्द्रै

जग्मस्तर् ु मिीन्द्रा
ैव धृिराष्ट्रपरो ु ु मृि ं च॥55॥
वृत्त ं समस्तमवदििजं

िूष्णीं नििे ि ु िृपिौ ििजे


ु च िद्यााः क्षत्तरिाऽि
यु उरुमोदमिीव पापााः।

ऊचाःु सरोधिम
ु ु ििरााः क्व िस्य॥56॥
ु सह सौबलेि पाण्डोमृनय िाः नकल परा
खााः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 216
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि क्षेत्रजा अनप मृि े नपिनर स्वकीर ैाः सम्यङ ् निरोगमिवाप्य भवार रोग्रााः।

िेषानमिीनरिवचोऽि ु जगाद वाररु ाभाष्य कौरवग्ाि गगिि एव॥57॥

ुय
एिे नह धमयमरुनदन्द्रनभषग्वरेभ्यो जािााः प्रजीवनि नपिररुधामसारााः।

शक्याश्च ि ैव भविां क्वनचदग्रहार िारार्ेि सििं पनररनक्षिा रि॥58॥


वारोरदृश्रवचिं पनरशङ्कमाि ेष्वानवबयभवू भगवाि स्वरमब्जिाभाः।

ु ैकदेह आदार िािगमदाश ु च पाण्डुगहे म॥59॥
व्यासस्वरूप उरुसवयग्

ु वैनचत्रवीरयसनहिााः पनरपूज्य सवायि।्


ित्स्वीकृ िेष ु सकला अनप भीष्ममख्या
कुन्त्या सहैव जगृहुाः सभृु श ं िदाऽऽिाय वैनचत्रवीरयििरााः सह सौबलेि॥

ु पाण्डुििरैाः सह सवयराज्ञाम।्
वैनचत्रवीरयििरााः कृ पिो महास्त्राण्रापश्च


पत्राश्च ित्र नवनवधा अनप बालचेष्टााः कुवत्स ु ि नजिााः समस्तााः॥61॥
य ु वारििरे

े ारूढराजििरािनभवीक्ष्य भीमाः।
षक्वोरुभोज्यफलसिरिार वृक्षष्व
ु क्षिळे प्रदार साकं फलैनवयनिपित्स ु फलान्यभङ्क्त॥62॥
पादप्रहारमरुवृ ु

ु े निरद्ध
रद्ध ु उि धावि उि प्लवे ्
् च वानरप्लवे च सनहिाि निनखलाि ् ु माराि।्

एको नजगार िरसा परमारयकमाय नवष्णोाः सपूु ्स ु
य दिग्रहिाः ु
सनित्याि ्
॥63॥

् ह्य नवनिमज्जनि वानरमध्ये श्रान्ताि नवसृ


सवायि प्रगृ ् ज्य हसनि स्म स नवष्णपद्याम
ु ।्

ु च कदानचदरुप्रवाहांगङ्गां सिाररनि
सवायिदूह्य ु सारसपूु ् यपौंस्याः॥64॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 217
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िेष ं ह्यृि े िनह हरौ िमनस प्रवेशाः प्रा्े च िेि जगिीमि ु िौ प्रपिौ।
ित्कार्ान्यकुरुिां परमौ करांनस देवनिषां सििनवस्तृिसाधपौंस्यौ॥65॥

ु ि नित्यं कृ िानि ििरा निनखलाश्च राज्ञाम।्


दृष्ट्वाऽनमिान्यर् करांनस मरुत्सिे

िस्यानमिं बलमदीक्ष्य सदोरुवृद्धिेषा बभूवरु र् मन्त्रममन्त्ररंश्च॥6 6॥

ु शााः प्रीनिं परां पविजे निनखला अकुविय ।्


ु सरां
रेर े नह ित्र िरदेवसिााः


िांस्ताि नवहार नदनिजा िरदेववंश जािा नवचारय वधनिश्चरमस्य चक्रुाः॥67॥

् नवनिहिा अनखलाश्च पार्ायाः शक्यो बलाच्च ि निहन्तमरं


अनस्मि हिे ु बलाढ्याः।
् निहत्य निगळे च नवदद्महेऽन्याि॥्
छद्मप्ररोगि इमं नवनिहत्य वीरायि पार्ं

एवं कृ िे निहिकण्ठकमस्य राज्यं दरोधिस्य नह भवेि ििोऽन्यर्ा स्याि।्


् निपनििे च सरेु न्द्रसूिौ शेषा भवेररु नप सौबनलपत्रदासााः॥69॥
अनस्मि हिे ु


एवं नवचारय नवषमल्ब्मन्तकाभं क्षीरोदधेमयर्िजं िपसा नगरीशाि।्
शक्रेु ् लिममिाः
ु सबलात्मजे
ु ि प्रािं प्रिोष्य मरुिस्तिरार चादाः॥70॥


सम्मन्त्र्य राजििर ैधृिराष्ट्र ु
ज ैस्तद ् दत्तं स्वसूदमखिोऽनखलभक्ष्यभोज्ये

ज्ञात्वा ररु त्स
ु गनदिं
ु ् भीमो नवष्णोरिग्रहबलाज्जरराञ्चकार॥71॥
बलवाि स ु

जी्े नवषे कुमिराः परमानभििााः प्रासादमाश ु नवदधहयु नरपादिोरे।


ज्ञात्वा ररु त्स
ु मु खिाः
ु ु
स्वरमत्र चान्ते सष्वाप ु
मारुनिरमा धृिराष्ट्रपत्रैाः॥72॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 218
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


दोषाि प्रकाशनरिमे ु ष ु िृवरं प्रनिसिमीक्ष्य।
ु व नवनचत्रवीरयपत्रात्मजे ु
ु हनरपादजारााः॥73॥
बध्वाऽनभमन्त्र्दृढैररसा कृ ि ैस्तं पाशैनवयनचनक्षपरुदे


िि कोनटरोजिगभीरमदंु नवगाह्य भीमो नवजृम्भ्ि एव नववृश्च्य पाशाि।्

उत्तीरय सज्जिग्स्य नवधार हषं ििाविन्तग्नवष्ण ु
सदानिहादय
ाः॥74॥

िं वीक्ष्यदष्टमिसोऽनिनवपिनचत्तााः सम्मन्त्र्य भूर उरिागग्ािर्ाष्टौ।



शक्रोक्तमन्त्रबलिाः ् पञ्जरगिाि
परु आह्वनरत्वा पश्चाि स ु ्
प्रददाः े 75॥
स्वसूि॥


दरोधि ेि पृर्मन्त्रबलोपहूिां ्
स्तत्सारनर्ाः फन्ग्ाि पविात्मजस्य।

सिस्य ु ् नवशी्यदन्ता बभूवरु ममाश
नवस्तृि उरस्यमचद ु ु नवदश्र िागााः॥76॥

ु रुिागवरािर्ाष्टौ
नक्षप्त्वा सदूरम ु ् नवनिहत्य नपपीनलकावि।्
ििंशजाि स

जघ्ने च सूिमपहस्ति एव भीमाः सष्वाप ु
पूववय दिनत्थि ्
एव ििाि॥77॥


िि िस्य ि ैजबलमप्रमरं निरीक्ष्य सवे नक्षिीशििरा अनधकं नवषेदाः।
निश्वासिो दशयिादनप भस्म रेषां भूरासरेु व भविानि
ु ्
च िे मृषाऽऽसि॥78॥

ु किं ु शेकभजङ्गमवरा
दनभनवयदश्र ि नवकारममष्य यु ु
अनप सप्ररत्नााः।
् नकम ु स्म ििरेऽनप नहरण्रकस्य॥79॥
ु वमय ासीि दृष्टं
कस्यानप ि ेदृशबलं श्रिपू

ु व कृ त्वा नवष्णोाः स दैत्यििरो हनर्ाऽनविोऽभूि।्


स्वात्माविार्यमनधकां स्तनिमे

् नपिरौरसमस्य
ु स कृ ष्यिे नह भृत्य ैबयलाि स
ित्वौरसं बलममष्य ु वीरयम॥् 80॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 219
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि ैसनग यकनप्ररनममं प्रवदनन्त नवप्रा नवष्णोनि यिान्तमनप सत्यनमदं ध्रवु ं नह।


ि ैवान्यर्ौरसबलं भविीदृशं िदत्साद्य एष हनर् ैव सहैष िोऽर् याः॥81॥

कृ ष्णाः नकलैष च हनररयदष ु प्रजािाः सोऽस्याऽश्रराः कुरुि िस्य बहु प्रिीपम।्



ु हरेश्च बहु चक्रुरर् प्रिीपम॥82॥
सम्मन्त्र्य च ैवमनिपापिमा िरेन्द्र पत्रा

ि ैाः प्रेनरिा िृपिराः नपिरश्चिेषां साकं बृहद्रर्सिेु ि हरेाः सकाशम।्


ु ार जग्मरम
रद्ध ष ु रद्ध
ु िाऽष्टदशे
ु ु ष्व
े त्यन्तभिबलदप यमदा निवृत्तााः॥83॥

िेिाऽगृहीिगजवानजरर्ा नििान्तं शस्त्र ैाः पनरक्षिििूनभरलं वमन्ताः।

रक्तं नवशस्त्रकवचध्वजवानजसूिााः स्रस्ताम्बरााः श्लनर्िमूध यनजिो निवृत्तााः॥84॥


एवं बृहद्रर्सिोऽनप ु
सशोच्यरूप आिो ररौ बहुश एव परंु स्वकीरम।्
ु ि मक्तो
कृ ष्णेि पू् यबलवीरयग्े ु जीवेत्यिीव नवनजिाः श्वनसिावशेषाः॥85॥

एवं गिेष ु बहुशो ििकन्दरेष ु राजस्वजोऽनप मधरां


ु स्वपरीं
ु प्रनवश्र।

रामे् साध यमनखलैरदय नभाः समेिो रेम े रमापनिरनचन्त्यबलो जरश्रीाः॥


व्यर्ोद्यमााः पिरनप स्म सादाियराष्ट्रा भीमं निहन्तमु रुरत्नमक
ु ु विय ाज्ञााः।


राज्ञां सिास्तमनखलं ्
स मृष ैव कृ त्वा चक्रे जरार च नदशां बलवाि प्ररत्नम॥् 87॥

प्राचीं नदशं प्रर्ममेव नजगार पश्चाद ् राम्यां जलेशपनरपानलिरा सहान्याम।्



रौ िौ पराििदशाििकु म्भक्ौ मािृष्वसाििरिां च गिौ नजगार॥88॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 220
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रजािाः प्राहुश्चरं िृपिराः नशशपालिाम्ना।


य रोनहि दमघोषसिाः
पूवस्त ु

अन्यं वदनन्त च करूशिृप ं िर्ाऽन्यमािृष्वसाििरमेव च दन्तवक्रम॥89॥

नजत्वैव िावनप नजगार च पौण्रकाख्यं शौरेाः सिंु सिमज


ु ैदर् भीष्मकस्य।

राः पूवमय ास नदनिजो िरहैल्वलाख्यो रुग्मीनि िाम च बभूव स कुनण्डिेशाः॥90॥

ु स ि ु नपिाऽस्य नह नमत्रभागाः।
भागेि एव ििरस्य स एव वनेिायम्ना शचेाः

ु ् िदिजौ
राह्वंशरक ु क्रर्कै नशकाख्यौ भागौ िर्ाऽनिसिरोाः
ु ु
पवमािशन्ध्योाः॥91॥

बन्धोनि यजस्य ि ु बलं सपरीक्षमा्ाः


ु शल्योऽनप िेि ररु धु े नवनजिस्तर् ैव।
भीमो नजगार रनु ध वीरमर् ैकलव्यं सवे िृपाश्च नवनजिा अमिु ैवमेव॥92॥

िद्बाहुवीरयपनरपानलि इन्द्रसूिाःु शेषाि िृ् पांश्च समज ैद ् बलवािरात्नाि।्


साल्वं च हंसनडभकौ च नवनजत्य भीमो िागाह्वरं परमगाि ्
सनहिोऽज यु
िेि॥93॥

ु धमय सूिाःु समािृरमजो नवदराः सभीष्माः।


िद्बाहुवीरयमर् वीक्ष्य ममोद
ु सवयरदवो जहृषनि
अन्ये च सज्जिग्ााः सहपौरराष्ट्रााः श्रत्वैव ्
ु यिान्तम॥94॥


कृ ष्णाः सरोधिम ु
खाक्रममानम्बके ् त्रवशवनियिमे
र ं जािि स्वप ु व गत्वा।
श्वाफनल्किो गृहमम ं ु धृिराष्ट्रशान्त्य ै गन्त ं ु नददेश गजिाम परंु परेशाः॥95॥

सोऽराद ् गजाह्वरममत्रु नवनचत्रवीरय पत्रेु ् भीष्मसनहिैाः कुरुनभाः समस्त ैाः।

् ं ु नह पाण्डुष ु मिाःप्रसृनिं कुरू्ाम॥् 96॥


सम्पूनजिाः कनिपरािवसच्च मासाि ज्ञाि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 221
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ज्ञात्वा स कुनन्तनवदरोनक्ति आत्मिा च नमत्रानरमध्यमजिांस्तिरेष ु पाण्डोाः।



नवज्ञार पत्रवशगं ्
धृिराष्ट्रमञ्जाः साम्नैव भेदसनहिेि जगाद नविाि॥97॥

पत्रेु ष ु पाण्डुििरेष ु च साम्यवृनत्ताः कीनिं च धमयमरुमे


ु नष िर्ाऽर्यकामौ।

ु ैाः॥98॥
प्रीनिं परां त्वनर कनरष्यनि वासदेु वाः साकं समस्तरदनभाः सनहिाः सराद्य

धमायर् यकामसनहिां च नवमनक्तमे ्


ु नष िि प्रीनििाः ु
सनिरिं नवपरीिवृनत्ताः।
रास्येव राजवर ित्फलवैपरीत्यनमत्थं वचो निगनदिं िव काष्णयमध्य॥99॥

इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽनप पत्रवशगो


ु वचिं जगाद।
सवं वशे भगविो ि वरं स्विन्त्रा भूभारसंहृनिकृ िे स इहाविी्याः॥100॥

एिनिशम्य वचिं स ि ु रादवोऽस्य ज्ञात्वा मिोऽस्य कलुषं िव ि ैव पत्रााः।


् मरुत्तिराजिाभ्यां
इत्यूनचवाि सह यु प्राराि प् रीं ु स्वकीराम॥् 101॥
ु च सहदेवरिाः

ज्ञािं ि ु भागविमत्तममात्मरोग्रं
ु यु भगविाः समवाप्य कृ ष्णाि।्
भीमायजिौ

ित्रोषिभयगविा ु
सह रक्तचेष्टौ सम्पूनजिौ रदनभरुत्तमकमयसारौ॥102॥


प्रत्यद्यमो भगविाऽनप भवेद ् गदारााः नशक्षारदा भगविा नक्ररिे िचेमम।्
कुरायनदनि स्म भगवत्समिज्ञर
ु ैव रामादनशक्षदरुगारपराः
ु स भीमाः॥103॥

रामोऽनप नशनक्षिमरीन्द्रधराि प् रोऽस्यभीमे


ु ददावर् वरान् हरेरवाप।


अस्त्रान् शक्रििराः सहदेव आर िीनिं िर्ोद्धवमखाि ्
सकलाम ु
दाराम ॥् 104॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 222
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


कृ ष्णोऽर् चौपगनवमत्तमिीनिर ु सम्प्रेषरनिदमवाच
क्तं ु ह गोकुलार।
दाःखं नविाशर वचोनभररे मदीर ैि यन्दानदिां नवरहजं मम चाऽश ु रानह॥

मत्तो नवरोग इह कस्यनचदनस्त ि ैव रस्मादहं ििभृु िां निनहिोऽन्तरेव।


ु इनि कुत्र च वोऽस्त ु बनद्धब्रय
िाहं मिष्य ु ह्मादि ैव निमयलिमं प्रवदनन्त मां नह॥


पूवं रदा ह्यजगरो निजगार िन्दं सवे ि शेकुरर् िि प्रनवमोक्ष्ार।

ु 107॥
मत्पादसंस्पशयिाः स िदाऽनिनदव्यो नवद्याधरस्तदनदिं निनखलं स्मरन्त॥


पूवं स रूपमदिाः प्रजहास नवप्राि नित्यं िपाःकृ शिरानङ्गरसो नवरूपाि।्

ि ैाः प्रानपिाः सपनद सोऽजगरत्वमेव मत्तो निजां ििमवाप्य जगाद िन्दम॥्

‘िारं िरो हनरररं परमाः परेभ्यो नवश्वेश्वराः सकलकार् आत्मिन्त्राः।


ु सनृ ििो नवमक्ता
नवज्ञारच ैिमरुसं ु मिरो
ु रान्त्यस्य पादरगळं ु नवरागाः’॥

ृय
िन्दं रदा च जगृहे वरु्स्य दूिस्तत्रानप मां जलपिेगहमाश ु रािम।्
ु िन्दं िारं सिस्तव
सम्पूज्य पानवपनिरााः नवमच्च ु ्
ु परमाः
पमाि स एषाः॥110॥

सन्दनशयिो िि ु मरैव नवकुण्ठलोको गोजीनविां निनिरनप प्रवरा मदीरा।

ु नद्धमपिे
मािष्यब ु ु 111॥
ु मनर स्म िस्मान्मनर निनिमवाप्य शमं प्ररान्त॥
िमजे


श्रत्वोद्धवो ं ु ो वृन्दाविं प्रनि ररौ वचि ैश्च िस्य।
निगनदिं परमस्य पस

दाःखं व्यपोह्य निनखलं पशजीविािा माराि प् िश्चर्सनिनधमे
ु व नवष्णोाः॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 223
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे उद्धवप्रनिरािं िाम


चिदयु शोऽध्याराः॥

[आनदिाः श्लोकााः -1703]

[ पाण्डवशस्त्राभ्यासाः ]


ओ॥एवं प्रशासनि जगि प् रुशोत्तमे
ु ्
ऽनस्मि भीमाज ु ।्
यु ि ु सहदेवरिु ाविज्ञाम
िौ
कृ ष्णादवाप्य वष यनत्रिराि प् रंु स्वमाजग्मिहयु नरसिेु ि नवशोकिाम्ना॥01॥

स ैरनन्द्रकोदरभवाः स ि ु िारदस्य नशष्यो वृकोदररर्स्य भभूव रन्ता।



ृ कान्तमरुगारमभू
रा नपङ्गलाऽन्यभव आत्मनि संनििं िं संस्मत्य ्
ि नत्रवक्रा॥


िं पञ्चरात्रनवदमाप्य सषारनर्ं ु पिराप
स भीमो ममोद ु परात्मनवद्याम।्

व्यासाि परात्मि ु ष ु सवयनवजरी परनवद्यर ैषाः॥03॥
उवाच च फल्गिानददैवे

् र मागं चकार स ि ु वैष्णवमेव शभ्रम


सवायिभागविशास्त्रपर्ाि नवधू ु ।्
ु े बलं च करवाक ् प्रभवेऽनमिात्मा॥
क्राडार् यमेव नवनजगार िर्ोभरात्मरद्ध

ु भप्रनिभोऽनप
नित्यप्रभूिसश ु ु परां पिरनप
नवष्णोाः श्रत्वा ु प्रनिभामवाप।


को िाम नवष्ण्विपजीवक आस रस्य नित्याश्ररादनभनहिाऽनप रमा सदा श्रीाः॥05॥


व्यासादवाप परमात्मसित्त्वनवद्यां धमायत्मजौऽनप सििं भगवि प्रपिााः।
िे पञ्चपाण्डुििरा ममु दनि
ु यिान्तं सद्धमयचानर् उरुक्रमनशनक्षिार्ायाः ॥06॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 224
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रदा भरिाजसिस्त्वसञ्चरी प्रनिग्रहोिो निजधमयविी।

द्रौन्स्तदा धाियराष्ट्र ैाः समेत्य क्रीडि पराः पािमु पु ैनि सद्म॥07॥

िस्म ै मािा नपष्टमालोड्य पाि ं ु ददानि पीत्वैनि िदेष नित्यम।्



पीिक्षीराि धाियराष्ट्र ् च ैत्य मरा पीिं क्षीरनमत्याह नित्यम॥08॥
ाि स ्

िृत्यन्तमेि ं पाररामसरेु ि े पराः कदानचि ् रसमस्य सोऽवेि।्


् ि ु मािृदत्ते नपष्टे ि ेदं क्षीरनमत्यारुराव॥09॥
ु कदानचि स
पिाः


दृष्ट्वारुवन्तं सिमात्मजस्य स्नेहानिरत्य ैव जिादयिस्य।

सम्प्रेनरिाः कृ परा चाऽियरूपो द्रो्ो ररावाज यनरिुं िदा गाम॥10॥


प्रनिग्रहाि सनिवृ ्
त्ताः स रामं ररौ ि नवष्णोनहि भवेि प्रनिग्रहाः।
् नपिाऽनखलस्य स्वामी गरुाः
दोषार रस्माि स ु परमं दैविं च॥11॥

दृष्ट्व ैवैि ं जामदग्न्योऽप्यनचन्तरद ् द्रो्ं किं ु नक्षनिभारापिोदे।


हेि ं ु सरा्ां
ु ् पत्रेु ् चेनि॥12॥
िररोनिजािां हन्ता चारं स्याि सह


िेषां वृनद्धाः स्याि पाण्डवार्े हिािां मोक्षेऽनप सौख्यस्य ि सन्तनिष्च।

रोग्रा सरा्ां ु
कनलजा सपापााः ्
प्रारो रस्माि कनलजााः सम्भवनन्त॥13॥

ि देविामाशिं पूरुषा नह सन्तािजााः प्रारशाः पापरोग्रााः।



िाकार्ाि सन्तिे ु
रप्यभावो रोग्राः सरा्ां ्
सदमोघरेिसाम॥14॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 225
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अव्यनच्छिे ु
सकलािां सरा्ां िन्तौ कनलिो भनविा कर्नञ्चि।्
ु शा एिेि साकं ििरेि वीरााः॥15॥
िस्मादत्साद्यााः सवय एिे सरां

एवं नवनचन्त्याप्रनिमाः स भाग यवो बभाष ईषनििशोनचषा नगरा।


अिन्तशनक्ताः सकलेश्वरोऽनप त्यक्तं सवं िाद्य नवत्तं ममानस्त॥16॥

आत्मा नवद्या शस्त्रमेिावदनस्त िेषां मध्ये रुनचिं त्वं गृहा्ा।


उक्ताः स इत्थं प्रनवनचन्त्य नवप्रो जगाद कस्त्वद ् ग्रह्े समर् याः॥17॥

सवेनशिा सवयपराः स्विन्त्रस्त्वमेव कोऽन्याः सदृशस्तवेश।



स्वाम्यं िदेच्छि प्रनिरात्यधो ्
ु कदानचि॥18॥
नह रस्मािचोत्थािमलं


सवोत्तमस्येश िवोच्चशस्त्र ैाः कारं नकमस्माकमिद्बलािाम।्
नवद्य ैव देरा भविा ििोऽज सवयप्रकानशन्यचला ससु क्ष्मा॥19॥

इिीनरिस्तत्त्वनवद्यानदकााः स नवद्यााः सवायाः प्रददौ सास्त्रशस्त्रााः।


अब्दनिषट्केि समाप्यिााः स ररौ सखारं द्रुपदं महात्मा॥20॥


दाि ेऽध यराज्यस्य नह िि प्रनिज्ञां ु
ृ पूवायमपरािं
संस्मत्य सखारम।्

सखा िवास्मीनि िदोनदिोऽनप जगाद वाक्यं द्रुपदोऽनिदपायि॥21॥

ि निध यिो राजसखो भवेि रर्ेष्टिो गच्छ नवप्रेनि दैवाि।्


इिीनरिस्याऽश ु बभूव कोपो नजिेनन्द्ररस्यानप मिु ेहयरीच्छरा॥22॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 226
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् त्तिे सोऽरं मरा प्रािो मनत्पिाःु नशष्यकत्वाि।्


प्रनिग्रहाि सनिवृ
नपिाःु नशष्यो ह्यात्मनशष्यो भवेि नशष्यस्यार् याः स्वीर एवेनि मत्वा॥23॥

सोऽरं पापो मामवज्ञार मूढो दष्टं वचोऽश्रावरदस्य दप यम।्



हनिष्य इत्येव मनिं निधार ररौ कुरूि नशष्यिां ्
ु िाि॥24॥
ि ेिमे

प्रनिग्रहाद ् नवनिवृत्तस्य चार् याः स्यानच्छष्येभ्याः कौरवेभ्यो ममात्र।



एवं मन्वािाः क्रीडिाः पाण्डवेराि सधाियराष्ट्र ाि प् रबाह्यिोऽख्यि
ु ्
॥25॥

नवक्रीडिो धमयसूिोस्तदैव सहाङ्गनु लरेि च कन्दुकोऽपिि।्


कू पे ि शेकुाः सनहिााः कुमारा उद्धिमे ्
ुय ि ं पविात्मजोऽवदि॥26॥


निष्पत्य चोद ् दृत्य समत्पनिष्ये ु
कू पादमष्माद ् भृशिीचादनप स्म।

सकन्दुकां मनद्रकां पश्रिाद्य सवेकुमारा इनि वीरयसश्र ्
ं राि॥27॥

् नवप्रो नधगस्त्रबाह्यां भविां प्रवृनत्तम।्


िदा कुमारािवदि स
जािााः कुले भरिािां ि नवत्थ नदव्यानि चास्त्रान् सरानच
ु यिानि॥28॥

ु ज्यपौत्रम।्
इिीनरिा अस्त्रनवदं कुमारा नवज्ञार नवप्रं सरपू

सम्प्रार् यरामासरर्ोद ु
ु िकन्दुकस्य॥29॥
् धृनिं प्रनि प्रधािमद्रार

स चाऽनश्वषीकानभरर्ोत्तरोत्तरं सम्प्रास्य नदव्यास्त्रबलेि कन्दुकम।्



उद ् धृत्य मद्रोद्धर्ानर् ु यगाद भनक्तमयम
यिाः पिज ु कल्प्यिानमनि॥30॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 227
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रर्ेष्टनवत्ताशिपािमस्य धमायत्मजाः प्रनिजज्ञे सशीघ्रम।्
िर् ैव िेिोद ् धृिमङ्गल ु
ु ीरं नत्रवग यमख्यात्मजवाक्यिोऽि ु
॥31॥

पप्रच्छुरेि ं सनहिााः कुमारााः कोऽसीनि सोऽप्याह नपिामहो वाः।


वक्ते नि िे दद्रुवरु ाश ु भीष्मं द्रो्ोऽरनमत्येव स िांस्तदोचे॥32॥

ि राजगेहं स कदानचदेनि िेिादृष्टाः स कुमारैाः पराऽिाः।




भीष्मो नवद्यास्तेि सहैव नचन्तरिस्त्रप्रानिं िस्य शश्राव ्
रामाि॥33॥

ु वृद्धं कृ ष्णव्ं निजं िं महास्त्रनवद्यामनप िां महामनिाः।


श्रत्वा
् कुमारांस्तत्र गत्वा स्वरं च॥34॥
द्रो्ं ज्ञात्वा िस्य नशष्यत्व एिाि ददौ

द्रो्ोऽर् िािवदद ् रो मनदष्टं किं ु प्रनिज्ञां प्रर्मं करोनि।


यु
िं धनन्विा प्रवरं साधनरष्य इत्यजिस्तामकरोि ्
प्रनिज्ञाम ्
॥35॥

ु ।्
उन्मादिादीनि स वेद कृ ष्णादस्त्राण्रिापत्स ु ि िानि मञ्चेि
इत्याज्ञरा के शवस्यापरान् प्ररोगरोग्रानि सदेच्छनि स्म॥36॥


भीष्मानदनभभयनविा सङ्गरोिस्तदा िाहं गरुनभनि यत्यरोद्धा।

भवेरमेकाः फल्गिोऽस्त्रज्ञ एषां निवारकश्चेन्मम धमयलाभाः॥37॥


ु वं वर इनन्दरापिेरन्यत्र मे ग्राह्य इिश्च नजष्णाः।
ि बनद्धपू

करोि ु गवयु र् यनमनि स्म नचन्तरि भीमाः प्रनिज्ञां ि चकार ित्र॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 228
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नरिेिाजियु ेि प्रनिज्ञा कृ िा रदा नवप्रवरस्तिाः परम।्


िि प्रे

स्नेहं नििान्तं सरुराजसू
िौ कृ त्वा महास्त्रान् ददौ स िस्य॥39॥


स पक्षपािं च चकार िनस्मि करोनि चास्योरुिरां प्रशंसाम।्

रहस्यनवद्याश्च ददानि िस्य िान्यस्य कस्यानप िर्ा कर्नञ्चि॥40॥

् हं त्वनििीरं कनिष्ठे।
भीमाः समस्तं प्रनिभाबलेि जािि स्ने
द्रो्स्य कृ त्वा सकलास्त्रवेनदिं किं ु पार्ं िाजिवच्चकार॥41॥
यु

ु षारां पार् यमग्रे करोनि।


ि ैवानिरत्नेि ददशय लक्षं शश्रू

स्वबाहुवीरायद ् भगवि प्रसादानिहनन्म ्
शत्रूि नकमि ेि चेनि॥42॥

िदा समीराःु सकलााः नक्षिीशपत्रा ्


ु द्रो्ाि सकलास्त्राण्रवािमु ।्
ददौ स िेषां परमास्त्रान् नवप्रो रामादवािान्यगिानि चान्य ैाः॥43॥

अस्त्रान् नचत्रान् महानन्त नदव्यान्यन्य ैिृपमै यिसाऽप्यस्मृिानि।


अवाप्य सवे ििरा िृपा्ां शक्ता बभूविु य रर् ैव पूव॥
े 44॥

् न्द्रा अस्त्रे बले सवयनवद्यास ु च ैव।


ि ैिादृशााः पूवमय ासि िरे

दौष्ष्यनन्तमान्धािृमरुत्तपूवायस्च्य ैित्समािााः सरुदारवीराय
ाः॥45॥

िदा क्ोऽर् ैकलव्यश्च नदव्यान्यस्त्राण्राि ं ु द्रो्समीपमीरिाः।


सूिो निषाद इनि ि ैिरोरदादस्त्रान् नवप्राः स ि ु रामनशष्याः॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 229
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


क्ोऽिवप्या निजमीनप्सिमच्चमािोरस्मादवाप ु न्दम।्
परुषोत्तमिोऽस्त्रवृ

नवप्रोऽप्यरं िमजमेनम भृगोाः कुलोत्थनमत्थं नवनचन्त्य स ररौ भृगपाश्रमारा॥47॥

ु नवभोभयरेि नवप्रोऽहनमत्यवददस्त्रवरानिलोभाि।्
े श्च
स सवयवत्त
जाििनप प्रिदावस्य रामो नदव्यान्यस्त्राण्रनखलान्यव्यरात्मा॥48॥

अस्त्रज्ञचूळामन्नमन्द्रसूि ं ु नवश्वस्य हन्त ं ु धृिराष्ट्रपत्राः।


े दाज्ज्ञात्वैवास्त्रमस्म ै रमेशाः॥49॥
एिं समानश्रत्य दृढो भवेित्य


ज्ञािं च भागविमयपराश्च नवद्या रामादवाप्य नवजरं धिरग्र्यरािम।्

अब्दैश्चिनभयरर् ्
च न्यवसि िदन्ते हाि ं ु ि शक्त उरुगारनममं स क्याः॥50॥

ु रामाः नशश्रे नशरो नवगिनिद्र उदारबोधाः।


अङ्के निधार स कदानचदमष्य

संसिवि ् रवराः
स ु ु
सरकारय
हिे ोदायि ं ु च वानलनिधिस्य फलं िदस्य॥51॥


ित्राऽस राक्षसवराः स ि ु हेनििामा काले महेन्द्रमिपास्य नह शापिोऽस्य।

कीटस्तनमन्द्र उि ित्र समानववेश क्यस्य शापमपपादनरि ं ु सिार्े
ु ॥52॥

ु ि नकरीनटि ैव ह्योरोरधस्तिि ओपनरगात्वचश्च।


क्याः स कीनटििगे

नवद्धाः शरे् स रर्ा रुनधरस्य धारां सस्राव िं नवगिनिद्र इवाऽह रामाः॥53॥

नकं त्वं ि चालरनस मां रुनधरप्रसेके प्रािेऽनप पाविनवरोनधनि कोऽनस चेनि।


िं प्राह क्य इह ि ैव मरा नवधेरो निद्रानवरोध इनि कीट उपेनक्षिो मे॥54॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 230
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जात्याऽनस्म सूि उि िे ििरोऽनस्म सत्यंििे ानस्म नवप्र इनि भागयववंशजोऽहम।्


अग्रेऽब्रवं भवि ईश िनह त्वदन्यो मािा नपिा गरुिरो ु
जगिोऽनप मख्याः॥55॥


इत्यक्तमात्रवचि े स ि ु कीटकोऽस्य रामस्य दृनष्टनवषरत्वि एव रूपम।्

सम्प्राप्य ि ैजमनिपू्गय ्स्य ु
िस्यनवष्णोरिग्रहि आप नवमािगाः स्वाः॥56॥

अर्ाऽह रामस्तमसत्यवाचो ि िे सकाशे मम वासरोग्रिा।



िर्ाऽनप िे ि ैव वृर्ा मदीरा भनक्तभयवेज्जश्े रनस सवयशत्रूि॥57॥


अस्पध यमािं ि कर्ञ्चि त्वां जेिा कनश्चि स्पध यमािस्त ु रानस।

पराभूनिं िात्र नवचारयमनस्त प्रमादी त्वं भनविा चास्त्रसङ्े॥58॥

राहीनि िेिोक्त उदारकमय्ा क्ो ररौ िं प्र्म्येनशिारम।्


ु द्रो्ेि िस्य प्रनिमां वि ेऽच यरि॥्
िर् ैकलव्योऽनप निराकृ िोऽमिा

ु पाण्डोाः सिा
ििाः कदानचद ् धृिराष्ट्रपत्रैाः ु मृगरां सम्प्ररािााः।
् रो रुराव धमायत्मजस्यात्र वि े मृगार्ी॥60॥
अग्रे गच्छि सारमे

ु रावं सारमेरस्य दूराच्छरैमख


श्रत्वा यु ं शब्दवेधी पपूु र।े

स एकलव्यो व्र्मस्य िाकरोच्छ्वापूनरिास्याः पाण्डवािभ्यराि साः॥61॥

दृष्ट्वा नचत्त्रं कुरवाः पाण्डवाश्च द्रष्टु ं किायरं माग यरामासरत्र।




ु ैिं धिरेु वाभ्यसन्तम॥62॥
द्रो्ाकृ निं मानत्तयकीं पूजरन्तं ददृशश्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 231
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प ैशाचमेवषै नपशाचके भ्याः पूवं नववेदास्त्रवृन्दं निषादाः।


ु िां च नशक्षां द्रो्ं सदा पूजरनि स्म भक्त्या॥63॥
नदव्यान्यस्त्राण्रािमे

ु पार्ो द्रो्ारोचे त्विरो मे मृषाऽऽसीि।्


दृष्ट्वानवशेष ं िममष्य
ु एिं त्वनभगम्य दनक्ष्ां नवप्रो रराचे दनक्ष्ाङ्गष्ठु मेव॥64॥
इत्यक्त

िस्य प्रसादोपनचिोरुनशक्षो निषादोऽदाद ् दनक्ष्ाङ्गष्ठु मस्म ै।


ििाः परं िास्य बभूव नशक्षा सन्मनु ष्टहीिस्य समाऽजियु ेि॥65॥

ु कृ पालो रैविपवयि े िं द्रो्ाः प्राप्याऽदादस्त्रवरान् िस्म ै।


पिाः
एकान्त एवास्य भक्त्या सिु ष्टो
ु धन्वश्रेष्ठ ं कृ िवािजिं
यु च॥66॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवशस्त्राभ्यासो िाम


पञ्चदशोऽध्याराः॥

[ आनदिाः श्लोकााः – 1769 ]

॥सृगालवधाः॥


ओ॥काले ् र एवानखलैश्च िृप ैरक्तो
त्वेिनस्मि भू ुय मागधो रोद्धक
ु ामाः।
् कृ ष्णाः॥01॥
प्राराद ् रदूंस्तत्र नित्याव्यरानिबलैश्वरोऽपीच्छराऽगाि स


सन्दशयरि बनलिामिसेिाद्य ु
पस्करा्ां बहळोपस्करैश्च।
प्रािे नवरोधे बनलनभिीनिमग्र्यां ररौ सरामो दनक्ष्ाशां रमेशाः॥02॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 232
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सोऽिन्तवीरयाः परमोऽभरोऽनप िीत्य ै गच्छि जामदग्न्यं ददशय।

क्रीडार् यमेकोऽनप ििोऽनिदगं श्रत्वागोमन्तं ित्र ररौ सहाग्रजाः॥03॥

िदा दग्धािौ संसि ु ैाः पूजां प्राि ं ु िािमेषां च रोग्रम।्


ृ ैाः सराद्य

मक्तिािादाप ् सन्दृष्टम
िारार्ोऽजो बनलश्चाऽगाि ित्र ्
ु ीशम॥04॥

ु शममष्य
ित्रासरावे ् निही्ोऽनप
ु नवष्णाःु सन्दशयरि स ु नित्यम।्

संसिवनच्छश्र ु
उदारकमाय सङ्यार ै देवािां मखमीक्ष्याप्रमे
राः॥05॥

देवाश्च िभावनवदोऽनखलाश्च निमीनलिाक्षााः शरि ेष ु नशनश्ररे।


िदा बनलस्तस्य नवष्णोाः कीरीटमादारगाज्जहसाःु सवेदवे ााः॥06॥

ु ाः।
िारार्े सवयदवे ाःै समेि े ब्रह्मादिानदनभहायसमाि े सप्य
गत्वा पािाळं रनु ध नजत्वा बनलं च नकरीटमादाराभ्यराद ् रत्र कृ ष्णाः॥07॥


िि िस्य ु देवदेव ं रमेशम।्
ु ित्वा खगाः स्तत्वा
शीनष्णय प्रनिमच्य
ु ररौ दग्धानिं रत्र िारार्ोऽसौ॥08॥
स्मृि आगच्छेत्य ेव नवसनज यिोऽमिा

नकरीटं िि कृ् ष्णमूनर्ध्नय प्रनवष्टं ित्तल्यमासीि


ु ्
िस्य रूपेष्वभेदाि।्
िनदच्छरा च ैव िारार्स्य शीर्ष्ण्ायप्यासीद ् रगु पद ् दग्धवादौ॥09॥


पूवं प्रािान्येव नदव्यारधानि ु कुण्ठं लोकनमिानि भूराः।
पिवै
िदाऽविेरू रौनह्ेरस्य च ैवं भारायऽप्याराद ् वारु्ी िाम पूवाय॥10॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 233
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स ैवापरं रूपमािार चाऽगाच्छ्रीनरत्याख्यं सेनन्दरावेशमग्र्यम।्



कानन्तश्चाऽगाि िस्य ु
सोमस्य चान्या भाराय िरोाः पूविय िा सरूपा॥11॥


िानभ रामो ममु देु ित्र निष्ठि शशाङ्कपू ु
गोनद्रक्तकानन्ताः सधामा।
िस्या वारुण्रााः प्रनिमा पेररूपा कादम्बरी वारु्ी िां पपौ साः॥12॥

ु जरासिाः।
एवं िरोाः क्रीडिोाः स्वैरमत्र राजन्यवृन्दािगिो ु
् दृष्ट्वा देवौ पप्लु ुविबयु लािौ॥13॥
नगनरं गोमन्तं पनरवारायदहि िं


नगनरस्ताभ्यां पीनडिाः सि निमिो भूमौ पद्भ्ां रोजि ैकादशं साः।

निष्पीनडिाज्जलधारोद्गिाऽस्माद ् वननं व्यािं शमरामास सवयम॥14॥

सेिां प्रनवष्टौ सवयराजन्यवृन्दं व्यमथ्नािां देववरौ स्वशस्त्र ैाः।



ित्र हंसो नडभकश्च ैकलव्याः सकीचकस्तौ नशशपालपौण्रकौ॥15॥

ु च।
भौमात्मजौ दन्तवक्रश्च रुग्मी सौभानधपो म ैन्दम ैन्दािजौ

अन्ये च रे पानर् यवााः सवय एव क्रोधाि कृ् ष्णं पनरवारायभ्यवष यि॥16॥


य पूग ैाः नशलानभभयक्ताश्च रे शल्यबाह्लीकमख्यााः।
शस्त्र ैरस्त्र ैद्रुम

ससोमदत्तााः सौमदनत्तनवयराटाः पाञ्चालराजश्च जरासिस्य।

भराि कृ् ष्णं शस्त्रवषैरवष यि कारागृ
हे वानसिा मागधेि॥17॥


सवायि ेिाि शरवषे
् कृ ष्णो नवसूिवानजध्वजशस्त्रवमय्ाः।

कृ त्वा वमच्छोन्िािाियरूपाि नवद्रावरामास ्
हनररयर्ा मृगाि॥18॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 234
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ुय रुनग्म्ं ि ैव कृ ष्णाः।
हत्वा सेिां नवंशदोक्षोनह्ीं िां नत्रनभरक्तां
रुनग्मण्रर्े पीडरामास शस्त्राण्रस्य नच्छत्वा नवरर्ं द्रावरािाः॥19॥

जरासिो ु ं नचरं कृ त्वा िन्मस


ु रौनह्ेरिे रद्ध ु लेि पोनर्िाः।

नवमोनहिाः प्रािसंज्ञनश्चरे् क्रुद्धो गदां िदरस्यभ्यपािरि॥20॥

िेिाऽहिाः सभृु श ं रौनह्ेराः पपाि मूछायनभगिाः क्ष्ेि।


ु रामगेि॥21॥
अजेरत्वं िस्य दत्तं नह धात्रा पूवं गृहीिो नवष्णिा

िर्ाकृ िे बलभद्रे ि ु कृ ष्णो गदामादार स्वामगान्मागधेशम।्


य ाऽनभप्ल ुिाङ्गाः॥22॥
ििाड जत्रौ स िराऽनभिानडिो जगाम गां मूच्छर


अर्ोत्तिौ रौनह्ेराः सहैव समत्तिौ मागधोऽप्यग्र्यवीरयाः।
क्रुद्धो गृहीत्वा मौनळमस्याऽश ु रामो वधारोद्यच्चन्मस
ु लं बाहुषाळी॥23॥

े ं ि राम त्वरा हन्त ं ु शक्यिे मागाधोऽरम।्


अर्ाब्रवीद ् वाररु ि

वृर्ा ि िे बाहुबलं प्ररोज्यममोघं िे रद ् बलं ििदस्त्रम॥24॥

ु ररौ बलभद्रो नवमच्य।


अन्यो हन्ता बलवािस्य चेनि श्रत्वा ु

जरासिंु पिरुद्यच्छमािं
ु जघाि कृ ष्णो गदरा स्वर ैव॥25॥

िेिाऽहिाः स्रस्तसमस्तगात्राः पपाि मूछायनभगिाः स राजा।



नचराि सङ्ज्ज्ञां प्राप्य चान्तनहििोऽसौ सम्प्राद्रवद ् भीिभीिाः सलज्जाः॥26॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 235
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ररौ नशष्ट ै राजनभ संरिु श्च परंु जीवेत्य ेव कृ ष्णेि मक्ताः।



ुय बहुशाः के शवेि कृ त्वानजिो राजग् ैाः समेिाः॥27॥
ु द्धं
पिर

ु ररौ दमघोषे् साध यम।्


कृ ष्णो नजत्वा मागधं रौनह्ेररक्तो

नपिृष्वसारााः पनििा िेि चोक्ताः पूवं नजिेिानप रनु ध स्म बान्धवाि॥28॥

रामाः परंु कनरवीराख्यमेव महालक्ष्म्यााः क्षेत्रसन्दशायर।


श्रत्वा ु े नजिस्य भीत्या रक्तस्याऽत्मिा
ु वाक्यं िस्य रद्ध ु ु
िद्यिोगाि ्
॥29॥


गन्धवोऽसौ दििामा ्
िरोऽभूि िस्माि कृ् ष्णे भनक्तमांश्चाऽस राजा।

परप्रािां ् नवज्ञार पापाः सृगालाख्यो वासदेु वाः क्रुधाऽऽगाि॥30॥
स्ताि स ्

सूर यप्रदत्तं रर्मारुह्य नदव्यं वरादवध्यनस्तग्मरुचेाः स कृ ष्णम।्



रोद्धं ु ररावमचच्चास्त्रसङ्ाि ्
नशरस्तस्यार्ाऽश ु जहार कृ ष्णाः॥31॥

निधा कृ त्वा िेहमस्यानर्ा च पत्रंु भक्तं िस्य राज्येऽनभनषच्य।


ु रो ररौ परीं
स शक्रदेव ं मान्भद्राः परा ु स्वां सनहिोऽग्रजेि॥32॥

ु ं दशयनरत्वैव गप्त्य
िीनिं बनलष्टस्य नवहार सेिां दूराद ् रद्ध ु ैाः।
ु परीं
ू ायत्मशनक्ताः पिाः
स्वसेिारााः सवयप् ्
ु प्राप्य स पूनजिोऽवसि॥33॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे सृगालवधो िाम


षोडशोऽध्याराः॥

[ आनदिाः श्लोकााः - 1802 ]


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 236
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥हंसनडनभकवधाः॥

ं ऽर् चेनदपे स्वकं परंु जािादयिोऽशृ्ोि।्


ओ॥गिे

रम ैव रुनग्म्ीनि रोद्यिां स्वरम्बरार िाम॥01॥


स रुनग्मिामकोऽग्रजाः नश्ररो निषि रमापनिम ।्
हरेाः प्रदािमु द्यिां
ु न्यवाररद्ध ्
ु नरनप्रराम॥02॥

प्रघोनषिे स्वरम्बरेऽर् िेि मागधादराः।



समीररुग्रपौरुषााः ससाल्वपौण्रचेनदपााः॥03॥

ु ।्
िदा जगाम के शवो जवेि कुनण्डिं परम

स्मृिोऽर् िेि पनक्षराट ् समाजगाम के शवम॥04॥

पित्रवारिु ाऽस्यिे िरेश्वरााः प्रपानििााः।


ु ॥05॥
रदेदृशं पिनत्र्ो बलं हरेाः नकमच्यिे

् खार
नकमत्र िाः कृ िं भवेि स ु ु ।्
हीनि िेऽभ्रवि
ु जरी परोनिमनन्दराः।
अर्ाब्रवीज्जरासिो

नकलैष पनक्षवाहिो रिश्च िान्यर्ा भवेि॥06॥

ु ।
नजिा वरं च सवयशोऽमिु ैकलेि संरगे
अि ेकशो ि सङ्गि ैनज यिाः कदानचदेषनह॥07॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 237
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु चाग्रजाः परा
अमष्य ु निहन्तमु द्यिो
ु नह माम।्

अदृश्रवाक्यिोऽत्यजि प्रिाडिाि ् पीनडिम
स ु ्
॥08॥

नकमस्य िूच्यिे बलं वरं िृ्ोपमााः कृ िााः।


समस्तशो मृध ेमृध े नह रेि चाक्षिेि हा॥09॥

नकमत्र कुविय ां सखं


ु भवेददी्यसङ्कटे ।

इनि ब्रविवाङ ु िृपश्चकार नवच्छनव॥10॥
् मखं

अर्ाऽह चेनदभूपनिाः सदन्तवक्रको वचाः।


ु कदा॥11॥
ु हरेनहि पाषयदाः प्रसिबनद्धरे
परा

ु राजसत्तमाः प्रभ ं ु नशवस्वरम्भ


शृ्ष्व ु वोाः।

हनरं वदनन्त के नचदप्यदो भवेि वै मृषा॥12॥


िर्ाऽऽवरोश्च दशयि े भवेि कदानचदूनज यिा।
ु जारिे क्रुधा॥13॥
ु भनक्तरन्यर्ा पिश्च
अमष्य

ि कार्ं च नवद्महे ि संशराः परो हनराः।



व्रजाम िं सखानर् ्
ु ॥14॥
यिो वरं नवहार शत्रिाम


इदं नह िाः शभप्रदं ु क्वनचि।्
िचान्यर्ा शभं
ु ददशय िौ दहनिव॥15॥
इिीनरिो जरासिो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 238
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर् प्रहस्य सौभराड ् वचो जगाद मागधम।्


् ु धा स्फुरन्तमीक्ष्य च॥16॥
नवनिन्द्य िौ क्रुधा स्फुरि क्र

ि िन्मृषा हनराः स्वरं जिादयिो वधार िाः।


प्रजाि एष रादवो वरं च दािवेश्वरााः॥17॥

स्वधमय एष िाः सदा दृढप्रिीपिा हरौ।



स्वधनमय्ो हिा अनप प्रराम सद्गनिं ध्रवु म॥18॥

यु राःे ।
नशवश्च िाः परा गनिगरुभयवािनरहय

इिीनरिाः स मागधो जगाद साधसानध्वनि॥19॥

य ााः करूशचेनदपौ च िौ।


िर् ैव रुनग्मपूवक
नवनिश्चरं कुबद्धरो ्
ु रधु े च चक्रुरूनज यिम॥20॥

सदा प्रिीपकानर्ौ भवाव कृ ष्ण इत्यनप।


ु प्रसादमाप्निां
गरोाः ु करूशचेनदभूभिृ ौ॥21॥

् व पापबद्धराः।
ु िे त्वमन्त्ररि सहै
पिश्च ु

ध्रवु ं समागिो हनरलयभिे रुनग्म्ीनममाम॥22॥


अरं नत्रलोकसन्दरोऽि ु
रूनप्ी च रुनग्म्ी।
ु बाहुिाऽप्यरं समस्तलोकनजद ् वशी॥23॥
मखेि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 239
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

समस्तवेनदिां वरं नजिानरमग्र्यरूनप्म।्



समस्तरोनषिां वरा व्रजेि रुनग्म्ी ध्रवम॥24॥


वरं च मािसंङ्क्षरम नििान्तमाप्न ु
मस्तदा।
ि शक्नुमो निवानरि ं ु शरैरम ं ु कर्ञ्चि॥25॥

अिाः स्वरम्बरे रर्ा ि सङ्गमो हरेभ यवेि।्



िर्ा नवधािमेव िाः सिीनिरूनज ्
यिा ध्रवु म॥26॥

अिो ि देरमस्य िाः सभूु भजां


ु समागमे।

क्वनचि कदानचदासिं य ो नवनधाः॥27॥
िचार्घ्यपूवक

ु नह िाः।
िचाऽस्यनि नक्षिौ क्वनचद ् नवमानििाः परो
ु स मानििो नह दैवि ैाः॥28॥
वरासििभूभजां

स दप यमािसंरिु ाः क्रुधा प्ररास्यनि ध्रवु म।्



ु स्वकां ििो वरं नवधेम च स्वरम्बरम॥29॥
परीं

ू िृ ां नवनिश्चरं सकै नशकाः।


इनि स्म सवयभभ

क्रर्ोऽवगम्य भीष्मकािजोऽभ्यराद्धनरं ्
ु ॥30॥
ध्रिम

प्र्म्य पादपद्मरोनि यजं गृहं प्रवेश्र च।



महासिं प्रदार िौ प्रचक्रिवयु राच यिम॥31॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 240
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अर्ाऽगमच्छिक्रिोवयचाः प्रगृह्य भूभजाः।

जरासिानदकाि प् माि ु चार् यवद ् वचाः॥32॥
ु वाच

अहं नप्रराः शचीपिेाः सदाऽस्य चानक्षगोचराः।


सरेु न्द्र आज्ञराऽवदिृपाि व् ईश्वरो नह साः॥33॥

समस्तराजसत्पनिहयनरि यचान्य इत्यनप।



वरानभषेकमीनशिाःु कुरुध्वमाश्वसंशरम॥34॥

अिोऽन्यर्ा नशरस्यहं निपािरानम वोऽशनिम।्


इिीदनमन्द्रशासिं कुरुध्वनमत्यसौ ररौ॥35॥

ु सििचे
िदीनरिं निशम्यिे पिाः ु िसाः।
ु नचरे वचाः सगनवय
बभूवरू ु िो नह वासवाः॥36॥

ु नबभेनि िाः सदा प्रनिप्रनि स्म वासवाः।


परा
उिाद्य कृ ष्णसंश्रराद ् दृढं नवभीषरत्यसौ॥37॥

् जिे ।्
अदृश्र एव देवराड ्रनद स्म वज्रमिु सृ
भवेम पीनडिा वरं वरादमृत्यवोऽनप नह॥38॥

ु नदनवनििस्य च प्रमदयि े वरं क्षमााः।


परा
उिाद्य रद्यम ं ु वरं व्रजेम कृ ष्ण एष्यनि॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 241
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अिोऽनभषेचिाद ् रदीह शानङ्गय्ाः शचीपनिाः।


् जिे िदाऽनभषे
ि वज्रमूि सृ ् ्
चराम िं वरम॥40॥

ु र्ा वरादमृत्यकोऽनप
अिोऽन्यर्ा दिरय ु सि।्
सरेु न्द्रवज्रिानडिो बभूव कुनक्षगास्यरक ्
ु ॥41॥

् िाः शचीपनिि यरेि।्


िर् ैव कृ ष्णसंश्रराि स
इनि स्म निनश्चिा िृपािरािरन्त शौररे॥42॥


समस्तशो जरासिानदनभाः कृ िेऽनभषेचि े।

अिीव भिमािकाि िचाि ु
रानि कश्चि॥43॥

समाश्ररं च के शवं िदैव जीविानर् यिाः।


प्रकुररुय ासरा
ु अपीनि देवकारयसङ्क्षराः॥44॥


इिीक्ष्य पाकशासिोऽवदज्जरासिानदकाि।्

सरुनग्मचेनदसाल्वपो ि राि ु मागधो हनरम॥45॥

् ऽनधराजराज इत्यममु ।्
ििस्त ु िाि नविाऽपरे
िदाऽनभषेक्तुमद्यिा
ु ्
िृपााः सरेशशासिाि॥46॥

अिाः शचीपनिनि यजं वरासिं हरेरदाि।्


नववेश ित्र के शवो िभस्तळाविानरिे॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 242
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


करे प्रगृह्य के शवो न्यवेशरि सहाऽसि े।

पिनत्रपङ्गवं ु प्रभाः॥48॥
ु च िौ स भीष्मकािजौ ु

ु रिु ा हनरम।्
अर्ानखला िरेश्वरा मिीन्द्रसं

सशािकौम्भकम्भकै ्
ाः प्रचक्रुरानभषेनक्म॥49॥

य ै रनभष्टि
नवनरनञ्चशवयपवू क ु
ु ाः सरानदनभाः।
समस्तदेवगारकै ाः प्रगीि आस के शवाः॥50॥

अर्ाऽह भीष्मकं प्रभाःु स्वरंवराः नकल त्वरा।


ु िे शभार
अभीनप्सिाः सिाकृ ु िे भवेि साः॥51॥

इरं रमा िवाऽत्मजा बभूव िां हरेि यच।


् नपिा निनरनन्दरो व्रजेदधाः॥52॥
ददानि चेि िदा

नहिार च ैिदीनरिं िवान्यर्ा ि नचन्तर।


ि रोनषनदच्छरा त्वहं ब्रवीनम पश्र रादृशाः॥53॥

उदीरय च ैवमीश्वरश्चकार हाऽनवरात्मिाः।



ु नवसङ्ख्यशीष यबाहुकम॥54॥
स नवश्वरूपमत्तमं

अिन्तिेज आििं नवसङ्ख्यरूपसंरिु म।्


नवनचत्रमौनलकुण्डलाङ्गदोरुहारिूपरम ्
ु ॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 243
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ज्वलत्सकौस्त ु
भप्रभाऽनभभासकं ु
शभाम्बरम।्

प्रपश्र रादृशााः नस्त्ररो ममेत्यदशयरनच्छ्ररम॥56॥


अिन्तरूनप्ीं परां मिष्यदृनष्टिोऽनधकाम।्
स्वरुनग्म्ीििोरनप व्यदशयरच्च देविााः॥57॥

िदभिु ं समीक्ष्य ि ु प्रभीि आश ु भीष्मकाः।



पपाि पादरोनवयभोाः करोनम िि िर्ेनि च॥58॥

ु नवश्वरूपिां नपधार पद्मलोचिाः।


पिश्च

ु स्वबाहुपानलिाम॥59॥
जगाम पनक्षवाहिाः परीं

अपाम्पनिश्च म ैनर्लाः स्वरंवरङ्कृिावनप।



हनरं नवनिश्चरानदरं व्रजेनदनि स्म चक्रिाः॥60॥

यु स्वधमय इत्यिो िरोाः।


स्वरंवराः नक्षिेभजां
ि दोष आस भीष्मको ि के शवार् यम ैच्छि॥61॥

अिो हरौ प्रबोध्यिं गिे कृ पालुसत्तमे।


वशीकृ िे च भीष्मके िृपास्त्व मन्त्ररि प् िाः॥62॥

ु नवनधत्सिा वृकोदरे।
रशश्च धमयमत्तमं
ु नह मन्यिे॥63॥
ि के शवेि सूनदिो जरासिो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 244
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु उत्तमाि।्
वरानच्छवस्य मामरं ि हन्तमीष्ट

अिाः नशवप्रसादिो नजिोऽनप जेष्य उत्तरम॥64॥


मृध ेमृध े नजिोऽनप सि दृढाशरा ु िाः।
पिाःप ु

ु नशवं िचावमन्यिे क्वनचि॥65॥
समीहिे रधे


अिाः पिश्चभू ु बार ्हद्रिाः।
नमपािवाच

नधगेव पौरुषं नह िो रदेष िोऽजरि सदा॥66॥


अभूपिेि यचाऽसिं प्रदेरनमत्यदाहृिम ।्
ु िस्तदन्यर्ा बभूव नचनन्तिं िृपााः॥67॥
अमष्य

अरं िृपोत्तमाङ्ग्े महेन्द्रपीठमारुहि।्



समस्तराजराजिामवाप िोऽप्यनिच्छिाम॥68॥

ु कर्ं हनरं वरं जरेम नचन्त्यिाम।्


अर्ाः पिाः

रर्ा च भीष्मकात्मजामवाप्नराच्च चेनदराट ्॥69॥


अरं नह दत्तपत्रको म औरसाद ् नवनशष्यिे।

अिो निवेश्र एष मे सरूनप्ी च रुनग्म्ी॥70॥

नशवागमेष ु नशष्यकााः सरुनग्मसाल्वपौण्रकााः।


ममानखला िृपास्तिाः कुरुध्वमेिदेव मे॥71॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 245
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इिीनरिे ि ु सौभराड ् जगाद रुनग्मसंनवदा।


स्वरंवरो निवनियिाः स्वसारमेष दास्यनि॥72॥

िचानिवनियि ं ु क्षमाः नपिाऽस्य चेनदपार िाम।्



प्रदािकाममात्मजं वरोगिस्तर्ाऽबलाः॥73॥

स्वरं ि ु कृ ष्ण एत्य िो नवनजत्य कन्यकां हरेि।्



ििोऽस्य पूवमय वे िो ह्यभाविा कृ िा शभा॥74॥

उपार एष नचनन्तिो मराऽत्र मागधेश्वर।


ु नह गग यिामकं ह्यमष्य
मनिं ्
ु साल आनक्षपि॥75॥

रदाऽस्य षण्डिोनदिा मिु ेाः परो


ु नह िस्य च।
ु गग य एष ु ह॥76॥
परे् वृष्णरोऽहसंश्चकोप

चकार नह प्रनिश्रवं समाज यरे सिंु द्रुिम।्



अकृ ष्णिां र आिरेद ् भवोऽनप वृनष्णिाशकाः॥77॥

रिो नह कृ ष्णसंश्रराद ् बिापहानसिा वरम।्


् ररौ िपश्चशैवमाचरि॥78॥
ु विं
इनि ब्रवि ्


स चू् यमारसं त्वदि ददशय चाब्दिाः नशवम।्
् िंु हरेरभावदम॥79॥
वरं ििोऽनभपेनदवाि स ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 246
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स नवष्णदैु विोऽनप सि प्रनवष्ट उल्ब्ासरैु ाः।
व्यधाद्धरेाः प्रिीपकं व्रिं च ि ैनष्ठकं जहौ॥80॥


िमार चाऽसराप्सरा ु
बनलष्ठपत्रकाम्यरा।

प्रनवश्र गोनपकाङ्गिासमूहमध्यमल्ब्ा॥81॥

स रावि ेि भूभिृ ा नह गोनपकानभरनच यिाः।



ु ् जाििा मिु ेमयिोऽिनचनन्तिम
अपत्रके ्
॥82॥

स चाप्सरस्तिौ सिंु निनषच्य राविार च।


ददौ नवमोनहिाः क्रुधा नकमेिदीश वैनर्ाः॥83॥

स आश्रमाच्च ि ैनष्ठकाद ् नवदूनषिाः प्रिीपकृ ि।्



हरेश्च िापमेनरवाि जगहय ्
ु ॥84॥
चाऽत्मशेमषीम


जगाम चार्ं हनरं प्रपानह मां सपानपिम।्

इनि स्म नवष्ण्विज्ञरा चकार वैष्णवं िपाः॥85॥

कुिो नह भाग्रमापिेन्मिु ेाः नशवाच यि े सदा।


भवादृशा नह दािवााः निरााः नशवाच यि े सदा॥86॥


सिोऽस्य कालिामको बभूव कृ ष्णमनदििमु ।्
् राविानभषेनचिाः॥87॥
सदैव कालकाङ्क्ष्ाि स


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 247
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् शङ्करे।
िवैव नशष्य एष चानिभनक्तमाि नह
प्रभूिसेिरा रिु ो बलोद्धिश्च सवयदा॥88॥


िमेश रानम शासिाि िवोपिीर सत्वरम।्
नवकृ ष्णकं नक्षिेिळं नवधार संरमाम हा॥89॥

ििश्च रुनग्म्ीं वरं प्रदापराम चेनदपे।


नविाश्र देवपनक्ष्ो रर्ेष्टमास्म सवयदा॥90॥

ु बभूव दमयिा भृशम।्


इिीनरिो जरासिो
् षम॥91॥
नकरीटमनण्डिं नशरश्चकार चाऽश्ववाग भृ ्


करं करे् पीडरि निशाम्य ु
चाऽत्मिो भजौ।

जगाद कारयनसद्धरे कर्ं प्रराचरे परम॥92॥

ु यकारयसन्तनिं ह्यगाःु स्म मभज


सदग ु ाश्ररााः।
समस्तभूिळे िृपााः स चाहमेष मागधाः॥93॥

् करोनम के वलम।्
कदाऽप्यची्यमद्य िि कर्ं

नगरीशपादसंश्रराः प्रभाःु समस्तभूभिृ ाम॥94॥


इिीनरिाः स सौभराड ् जगाद वाक्यमत्तरम।्
ु नकमस्मदादराः प्रबो॥95॥
भवािनप स्म मह्यिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 248
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स्वनशष्यकै ाः कृ िं ि ु रि नकमन्यसानधिं भवेि।्

स्वनशष्यदासवग यकै ाः समर् यरनन्त भूभजाः॥96॥

अनप स्म िे बलाश्ररप्रवृत्तरोऽस्मदादराः।


ु क
पमाि ् ु ठारसङ्ग्रहादशक्त ईरयि े नह नकम ॥97॥

कुठारसनम्मिो ह्यसौ िवैव रावि ेश्वराः।



नविा भवद्बलं क्वनचि प्रवनियि ं ु िनह क्षमाः॥98॥

वरो नह कृ ष्ममदयि े वृिोऽस्य के वलाः नशवाि।्



िदन्यशत्रपीडिाि ् व िस्य रक्षकाः॥99॥
त्वमे

िवानखलैरजेरिा नशवप्रसादिोऽनस्त नह।


नवशेषिो हरेज यरे वरादरं नवमाग्रयि॥
े 100॥


इिीनरिेऽप्यिृिवि नििे ्
ि ु बार हद्रर्े।

जगाम सौभमानििाः स सौभराट ् च राविम॥101॥


स कालराविोऽर् िं जरासिानन्तकागिम ।्

य ं प्र्म्य चाच यरद ् दृिम॥102॥
निशम्य भनक्तपूवक

ु नह दैविं समस्तके शवनिषाम।्


जरासिो

इनि प्र्म्य िां नदशं िदीरमाश्वपूजरि॥103॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 249
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदीनरिं निशम्य च द्रुि ं नत्रकोनटसङ्ख्यरा।



अक्षोनह्ीकरा रिु ाः स्वसेिरा निराक्रमि॥104॥

िदश्वमूत्रनवष्ठरा बभूव िामिाः शकृ ि।्



िदी सवेु गगानमिी कलौ च रा वहेद ् द्रुिम॥105॥

ु िि
पिाःप ु यदीभवं निशाम्य देशसङ्क्षरम।्

िदन्यदेशमूनत्रिं व्यशोषरनद्ध मारुिाः॥106॥


हनरश्च वैििेररगु नवचारय रामसंरिु ाः।

य नं वदप्यजोऽर् लीलराऽस्मरि॥107॥
सदाऽनिपू्स

ररु त्स
ु रेु ष राविाः समीपमागिोऽद्य िाः।

ररु त्त
ु ामि ेि िो जरासिोऽनभरास्यनि॥108॥


स रादवाि हनिष्यनि प्रभङ्गिस्त ु कोनपिाः।
ु जराशरा नह िौ रदूि ि् जनघ्नवािसौ॥109॥
परा

निराशकोऽद्य रादवािनप स्म पीडनरष्यनि।



अिाः समद्रमध्यगाप ु
रीनवधािमद्य मे।

प्ररोचिे निधािमप्यमत्रु सवयसात्त्विाम॥110॥

् रेु शवध यनकम।्


उदीरय च ैवमीश्वरोऽस्मरि स
स भौविाः समागिाः कुशिलीं नवनिमयमे॥111॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 250
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निरम्बकेु ि ु सागरे जिादयिाज्ञरा कृ िे।


ु ।्
ु शभाम
महोदकस्य मध्यिश्चकार िां परीं

निषट ् करोजिारिां परोनिमध्यगोपमाम॥112॥

चकार लाव्ोदकं जिादयिोऽमृिोपमम।्


ु िामकां ददौ समीर्ोऽस्य च॥113॥
सभां सधमय

शिक्रिोाः सभां ि ु िां प्रदार के शवार साः।



निधीि समप्यय ्
सवयशो ररौ प्र्म्य िं प्रभमु ॥114॥


समस्तदेविाग्ााः स्वकीरमप यरि हरौ।
ु पनक्षपङ्गवं
नवमच्य ु स रोद्धम ु
ु ैच्छदच्यिाः॥115॥

् ाःु कशिलीनििाि क्ष्ाि


ु प्रभ
समस्तमाधराि ् ।्

नवधार बाहुरोधकाः स राविं समभ्यराि॥116॥


अिन्तशनक्तरप्यजाः सिीनिदृष्टरे िृ्ाम।्

व्यवासरनिजाि जिाि ् लीलर ैव के वलम॥117॥
स ्

अिाद्यिन्तकालकं समस्तलोकमण्डलम।्

रदीक्षर ैव रक्ष्यिे नकमस्य वृनष्णरक्ष्म॥118॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 251
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु च मामरं वरानच्छवस्य ि क्षमाः।


निरारधं

समस्तसेिरा रिु ोऽनप रोद्धनु मत्यदशयरि॥119॥

स कृ ष्णपिगं घटे निधार के शवोऽप यरि।्



निरारधोऽप्यहं ु
क्षमो निहन्तमनप्ररानिनि॥120॥

घटं नपपीनलकाग् ैाः प्रपूर य राविोऽस्य च।



बहुत्विो नवजेष्य इत्यनहं मृि ं व्यदशयरि॥121॥

नकमत्र सत्यनमत्यहं प्रदशयनरष्य इत्यजाः।


् राविं प्रबानधिमु ॥122॥
उदीरय दूिमभ्यराि स ्


स बाहुि ैव के शवो नवनजत्य राविं प्रभाः।

निहत्य सवयस ैनिकाि स्वमस्य रापरि प् रीम ्
ु ॥123॥

् जन्तमाश ु राविम।्
सहास्त्रशस्त्रसञ्चराि सृ

न्यपािरि रर्ोत्तमाि ् ि के शवोऽनरहा॥124॥
िळे

ु नवधार बाहुिा क्ष्ाि।्


नववाहिं निरारधं
् रानर्
नवमूनछयि ं िचाहिि स ्
ु यिं स्मरि हनराः॥125॥

ु नह रौविाश्वजे वरप्रदााः सरेु श्वरााः।


परा

ररानचरे जिादयि ं वरं वरप्रदेश्वरम॥126॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 252
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु वृिोऽनप सार् यको भवेि।्


अिर् यको वरोऽमिा
अनरं भनवष्यराविं दहत्वरं िवेश्वर॥127॥

िर्ाऽनस्त्वनि प्रभानषिं स्ववाक्यमेव के शवाः।



ऋिं नवधािमभ्यराि ् रौविाश्वजानन्तकम॥128॥
स ्

् नत्थिाः।
ससङ्ज्ज्ञकोऽर् राविो धरािळाि सम ु
् ु धा॥129॥
निपात्य रान्तमीश्वरं स पृष्ठिोऽन्वराि क्र

यु िृपस्य ि ु प्रनवश्र संव्यवनििाः।


हनरगहां
स राविाः पदाऽहििृप ं स िं ददशय ह॥130॥


स िस्य दृनष्टमात्रिो बभूव भस्मसाि क्ष्ाि।्

स एव नवष्णरव्यरो ्
ददाह िं नह वननवि॥131॥

वरानच्छवस्य दैवि ैरवध्यदािवाि प् रा।




हरेवरय ानिहत्य स प्रपेद आनश्वमं वरम॥132॥


सदीघयस ु
निमात्मिाः ु
प्रसनिभङ्गकृ ्
ि क्षरम।्
स्वदृनष्टमात्रिस्तिो हिाः स राविस्तदा॥133॥


अिश्च पण्रमािवाि ् रप्रसादिोऽक्षरम
स ु ।्
स रौविाश्वजो िृपो ि देविोष्ं वृर्ा॥134॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 253
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नवधार चोत्तमाम।्
ििो हनरं निरीक्ष्यस स्तनिं

हरेरिज्ञरा ु
िपश्चचार मनक्तमाप च॥135॥

ु खाद्धनरनवय
ििो गहाम ु ु ।्
निस्सृिो जरासिम
ृ ं नजगार बाहुि ेश्वराः॥136॥
समस्तभूपसंवि


िळे ि मनष्टनभस्तर्ा महीरुहैश्च चून्यिााः।

ु स ैनिकााः स्वरं च मूनछयिोऽपिि॥137॥
निपेिरस्य


ससाल्वपौण्रचेनदपाि निपात्य ू ज
सवयभभ ू ाः।

स पप्लु ुव े जिादयिाः क्ष्ेि िां कुशिलीम॥138॥


ससङ्ज्ज्ञकााः समनत्थिास्तिो ु ाःु ।
िृपााः पिरयर

जीगीषवोऽर् रुनग्म्ीं नवधार चेनदपे हनरम॥139॥

समस्त राजमण्डले नवनिश्चरादपागिे।


सभीष्मके च रुनग्म्ी प्रदािमु द्यिे
ु मदा॥140॥

समस्तलोकरोनषिां वरा नवदभयिन्दिा।



निजोत्तमं हरेाः पदोाः सकाशमाश्वरािरि॥141॥


निशम्य ििचो हनराः क्ष्ाि नवदभयकािगाि।्
ु समस्तरादवैाः सह॥142॥
िमन्वराद्धलारधाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 254
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

समस्तराजमण्डलं प्ररान्तमीक्ष्य के शवम।्



सरत्तमात्तकामकयु ं बभूव कन्यकावि े॥143॥

ु प्रदाििाः सरेु क्ष्च्छलाद ् बनहग यिाम।्


परा

रर्े न्यवेशरद्धनराः प्रपश्रिां च भूभिृ ाम॥144॥


जरासिादरो रुषा िमभ्यराःु शरोत्तम ैाः।

नवधार िाि निरारधाि ्
ु जगाम के शवाः शि ैाः॥145॥

ु हीिकाम
पिगृ य क ् प्ररािमु द्यिाि
यु ाि हनरं ु ।्
ु बलाद ् बलोनज यिाग्र्ीाः॥146॥
न्यवाररद्धलारधो


य ारधनििाः।
िदा नसिाः नशरोरुहो हरेहल

ु मागधम॥147॥
प्रकाशमानवशद ् बलं नवजेिमत्र

स िस्य मागधो र्े गदानिपािचून्यिाः।



ु ॥148॥
पपाि भूिळे बलो नवनजत्य िं ररौ परीम

ृ ोऽर्चेनदराट ् समभ्यराि।्
वरोरुवेषसंवि
् गानदपो रर्ा॥149॥
िमाससार सात्यनकि यदि मृ

ु िावभ
नचरं प्ररध्य ु ौ वरास्त्रशस्त्रवनषय्ौ।

क्रुधा निरीक्ष्य िििाःु परस्परं स्फुरत्तिू॥150॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 255
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


समािभावमक्षमी नशि ेाः सिात्मजाः शरम।्

अर्ोद्बबहय िि क्ष्ाद ु
् बलान्ममोच वक्षनस॥151॥

स िेि िानडिोऽपिद ् नवसज्ञको िृपात्मजाः।


नवनजत्य िं स सात्यनकरयरौ प्रहृष्टमािसाः॥152॥

अर्ापरे च रादवा नवनजत्य िद्बलं रराःु ।


परैु व रुनग्मपूवक ु िंु प्रनि॥153॥
य ााः प्रजग्मरच्य

य ै ाः समेत्य भीष्मकात्मजाः।
सहैकलव्यपूवक
हनरं ववषय सारकै ाः स नसंहवन्न्यवियि॥154॥

अक्षोनह्ीत्ररं हनरस्तदा निहत्य सारकै ाः।



ु व्यधानिषादपं शरैाः क्ष्ाि॥155॥
अवाहिारधं

शरं शरीरिाशकं समाददािमीश्वरम।्



स एकलव्य आश ु िं नवहार दद्रुव े भराि॥156॥

धिभृु िां
य वरे गिे र्ं नवहार भूभिृ ाः।
् वभ
य ााः क्ष्ाि प्रददय
करूशराजपूवक ्
ु यराि॥157॥

अर्ाऽससाद के शवं रुषा स भीष्मकात्मजाः।


ु आश ु िं नववाहिं व्यधाद्धनराः॥158॥
शराम्बधार


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 256
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु ं पिाः
चकिय कामक ु स खड्गचमयभद्ध
ृ रेाः।
रर्ं समारुहच्छरैश्चकिय खड्गमीश्वराः॥159॥

ु ।्
शरैनवयिनस्तमात्रकै नवयधार िं निरारधम

नप्ररावचाः प्रपालरि जघाि ु
ि ैिमच्यिाः॥160॥

निबध्य पञ्चचूनळिं नवधार िं व्यसज यरि।्


जगज्जनित्ररोनरदं नवडम्बिं रमेशरोाः॥161॥

सदैकमािसावनप स्वधमयशासकौ िृ्ाम।्


ु रुनग्म्ा॥162॥
रमा हनरश्च ित्र िौ नवजह्रिनहि


अर्ाऽससाद सौभराड ् हनरं शराम्बवषय्ाः।

हनराः शरं रमोपमं ममोच िस्य वक्षनस॥163॥

शरे् िेि पीनडिाः पपाि मन्तचेनष्टिाः।


् ेत्रिोष्ेच्छरा॥164॥
नचरात्तसङ्ज्ज्ञकोऽगमि नत्रि

समस्तराजसनिधावरादवीं महीमहम।्

ु स व्यर्ाि िपोऽनिदश्चरम
कनरष्य इत्यदीरय ्
॥165॥

ु कुशिलीं नवभाः।
अर्ो नववेश के शवाः परीं ु

नप्ररारिु ोऽब्जजानदनभाः समीनडिाः सरेु श्वरैाः ॥166॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 257
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ििो हलारधु ाः नप्ररां निजां पराऽनप


परा ु नह।

स वारु्ीसमाह्वरामवाप रैविीं नवभाः॥167॥


पनिं रर्ाऽिरूनप्ं य म।्
िदीरमेव पूवक

नपिा िदीर ऐच्छि प्रवेत्तमब्जसम्भवाि ्
॥168॥


स ित्सदो गिो वराि िदीरिाः प्रगीनिकाम।्

निशम्य िानवदद ् गिं रगु ोरुकालपरयरम॥169॥

् िृपाः।
िरािरोग्रगीनिका नवमोहरेि ििो

समूु ढबनद्धरन्तिोऽिकाल इत्यमन्यि॥170॥

स मूनछयिाः प्रबोनधिोऽब्जजेि िं त्वपृच्छि।



सिापनिं बलं च सोऽब्रवीद ् रगु ात्यरे बहौ॥171॥

स रैविो बलार िां प्रदार गन्धमादिम।्



गिोऽत्र ची्यसत्तपा अवाप के शवानन्तकम॥172॥


बलोऽनप िां पराििप्रमा्सनम्मिां ु
नवभाः।
हलेि चाऽज्ञरा समां चकार सत्यवान्िाः॥173॥

ु भ
िरा रिाः सिाव ु ानभधावधाि।्
ु ौ शठोल्मक

पराऽरयमां ु दु ारचेनष्टिो बलाः॥174॥
शकौ सराव


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 258
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नदि ेऽग्रहीि।्
जिादयिश्च रुनग्म्ीकरं शभे
् ु शिलीनिवानसिाम॥175॥
महोत्सवस्तधाऽभवि क ्

चिमु ख
यु ेशपूवक ु नवरत्यवनििााः।
य ााः सरा

ु यिादयि ं रमासमेिमव्यरम॥176॥
प्रिष्टु वु ज


मिीन्द्रदे
वगारिादरोऽनप रादवैाः सह।
नवचेरुरुत्तमोत्सवे रमारमेशरोनगनि॥177॥

ु शकाश्च रे िृपााः समाहुिा महोत्सवे।


सरां
सपाण्डवााः समाररहु नय रं रमासमारिम ्
ु ॥178॥


समस्तलोकसन्दरौ रिु ौ रमारमेश्वरौ।
समीक्ष्यमोदमारराःु समस्तलोकसज्जिााः॥179॥


िरा रमि जिादय
िो नवरोगशून्यरा सदा।
ु त्तमं
अधत्तपत्रम ु मिोभवं पराििम
ु ्
॥180॥

ु राःे प्रभोस्तृिीररूपसंरिाः।
चिस्तिोहय
् रुनग्म्ीसिो
ििस्तदाह्वरोऽभवि स ु बली॥181॥

् व शम्बरस्य ह।
परैु व मृत्यवेऽवदि िमे
प्रजािमब्जजाङ्कजस्तवान्तकोऽरनमत्यनप॥182॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 259
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स माररा हरेाः सिंु प्रगृह्य सूनिकागृहाि।्


अवानक्षपन्महोदधावपु ेनक्षिोऽनरपान्िा॥183॥

िमग्रसज्जलेचराः स दाशहस्तमागिाः।
कुमारमस्यिूदरे निरीक्ष्य शम्बरे ददाः॥184॥

नवपाट्य मत्स्यकोदरं स शम्बराः कुमारकम।्



न्यवेदरन्मिोभवनप्रराकरे सरूनप्म ्
॥185॥


अिन्तिामपागिे ु हरे् साऽङ्गजे।
परा
वशं नवनरञ्चशापिो जगाम शम्बरस्य नह॥186॥

य निशम्य कञ्जजोनदिाम।्
ु नह पञ्चभिृकां
परा
जहास पाशयिात्मजां शशाप िां ििस्त्वजाः॥187॥

भवासरेु ् दूनषिेनि सा ििो नह माररा।


नवधार िां निजां िि ं ु जगाम चान्यराऽसरम ्
ु ॥188॥

ु ।्
गृहऽे नपसाऽऽसरेु नििा निजस्वरूपिोऽसरम
ि गच्छनि स्म सा पनिं निजं समीक्ष्य हनष यिा॥189॥

रसारि ैाः कुमारकं व्यवध यरद ् रनिाः पनिम।्


स पू् यरौविोऽभवच्चिुनभयरेव वत्सरैाः॥190॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 260
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पनिं सपूु ् यरौविं निरीक्ष्यिां नवषज्जिीम।्


उवाच कानष्णयरम्ब िे कुचने ष्टिं कर्ं नन्वनि॥191॥

जगाद साऽनखलं पिौ िदस्य जन्म चाऽगनिम।्


् िां नप्ररां रनिं रमापिे सिाः॥192॥
ििोऽग्रहीि स ु

ु समस्तमानरिाशकम।्
ददौ च मन्त्रमत्तमं
ु सा॥193॥
ू रामदैविं रनिहयराःे सिार
भृगत्थ

ु ऽङ्गजाः।
ििाः स्वदारधष यकं समाह्वरद ् रधे
ु शनक्तिो बली॥194॥
स शम्बरं स च ैत्य िं ररोध

स चमयखड्गधानर्ं वरास्त्रशस्त्रपादप ैाः।

ु ाशकद्धरेाः सिंु ि दृश्रिे॥195॥


रदा ि रोद्धम


सहस्रमारमल्ब्ं त्वदृश्रमम्बराद ् नगरीि।्
सृजन्तमेत्य नवद्यरा जघाि कृ ष्णिन्दिाः॥196॥

स नवद्यरा नविानशिोरुमार आश ु शम्बराः।



ु क्ष्ाि॥197॥
निकृ त्तकन्धरोऽपिद ् वरानसिाऽमिा


निहत्य िं हरेाः सिस्तर ैव नवद्यराऽम्बरम।्
समानििाः स्वभारयरा समं कुषिलीं ररौ॥198॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 261
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


समस्तवेनदिोमियु ीि यराि नवडम्बमािरोाः।
रमारमेशरोाः सिंु जगाद िं स्म िारदाः॥199॥

स रुनग्मन्जिादयिानदनभाः सरामरादवैाः।
् लानळिोऽवसि
नपिामहेि चाऽदराि स ु ् खम
स ्
ु ॥200॥

ु स्यमन्तकं ह्यवाप सूरमय ण्डले


ििाः परा

नििाद्धरेाः स सत्रनजि सदाऽत्र के शवाच यकाः॥201॥


सदाऽस्य नवष्णभानविोऽप्यिीव लोभमान्तरम।्

प्रकाशरि रमापनिरयराच ्
ईश्वरो मन्म॥202॥

ु नवबद्ध्य िं मन्म।्
स िं ि दत्तवांस्तिोऽिजो
विं गिाः प्रसेिको मृगानधपेि पानििाः॥203॥

िदा स सत्रनजद्धनरं शशंस सोदरान्तकम।्


उपांश ु वत्मयिा ििो हनराः सरादवो ररौ॥204॥

वि े स नसंहसूनदिं पदैाः प्रदश्रय वृनष्णिाम।्



प्रसेिमृक्षपानििं स नसंहमप्यदशयरि॥205॥


ििो निधार िाि नबलं स जाम्बवत्पनरग्रहम।्
नववेश ित्र संरगु ं बभूव िेि चेनशिाः॥206॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 262
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु मन्दमेव स प्रभाःु स्वभक्त इत्यजाः।


ररोध

चकार चोग्रमन्तिाः प्रकाशरि स्वमस्य नह॥207॥


स मनष्टनपष्टनवग्रहो नििान्तमापदं गिाः।

जगाम चेिसा रघूत्तमं निजं पनिं गनिम॥208॥

स्मृनिं गिे ि ु राघवे िदाकृ निं रदत्तमे।



समस्तभेदवनज यिां समीक्ष्य सोऽरनमत्यवेि॥209॥

् िां
ििाः क्षमापरि स ु ।्
ु प्रदार रोनह्ीं शभाम
ु स प्रपि आश ु पादरोाः॥210॥
मन्ं च िं ििाव

ु दहे मस्य साः।


नवधार चक्रदानरिं सजी्य
रवु ािमाश ु के शवश्चकार वेदिां नविा॥211॥

नवधार भक्तवानञ्चिं नप्ररासहार ईश्वराः।


ु खाि
प्रगृह्य िं महामन्ं निनवरयरौ गहाम ्
ु ॥212॥


गहाप्रनवष्टमीश्वरं बहून्यहान्यनिग यिम।्
प्रिीक्ष्य रादवास्त ु रे गिा गृहं िदाऽहृषाः॥213॥

समस्तवृनष्णसनिधौ रदूत्तमाः स्यमन्तकम।्


ददौ च सत्रनजत्करे स नवच्छनवबयभवू ह॥214॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 263
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स दरयशो समापिाविूच्य नमथ्यरा िपि।्


ु जिादयि े॥215॥
स्वपापहािकाङ्क्षरा ददौ सिां

मन्ं च िं प्रदार िं ििाम ह क्षमापरि।्


ु दौ हनरममोद
मन्ं पिदय यु सत्यभामरा॥216॥

रम ैव सा नह भूनरनि नििीरमूनियरुत्तमा।
ु समस्तलोकसन्दरी॥217॥
बभूव सत्रनजत्सिा ु

ििो नह सा च रुनग्म्ी नप्ररे नप्ररास ु िेऽनधकम।्


जिादयिस्य िे हरेाः सदाऽनवरोनगिी रिाः॥218॥

अर्ाऽप साम्बिामकं सिंु च रोनह्ी हरेाः।


यु ांशसंरिु ं कुमारमेव षण्मखम
चिमु ख ्
ु ॥219॥

इनि प्रशासनि प्रभौ जगज्जिादयि ेऽनखलम।्

ु व े कदानचदाररौ निजाः॥220॥
अगण्रसद्ग्ा्य

जिादयिाः स िामिो रमेशपादसंश्रराः।



ु प्र्म्य वाक्यमब्रवीि॥221॥
स मानििश्च नवष्णिा

क्षमस्व मे वचाः प्रभो ब्रवीम्यिीव पापकम।्



रिाः सपापदूिकस्तिो नह िादृशं वचाः॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 264
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ि िेऽस्त्यगोचरं क्वनचि िर्ाऽनप चाऽज्ञरा वदे।

ु निजो जगाद माधवम॥223॥
वदेनि चोनदिोऽमिा

ु नह साल्वभूपिेबभय वू िाःु नशवाश्ररौ।


सिौ

नशवप्रसादसम्भवौ नपिस्तपोबले
ि िौ॥224॥


अजेरवध्यिां च िौ नशवाद ् वरं समापिाः।

जरासिस्य ्
नशष्यकौ िपोबलेि के वलम॥225॥

महोदरं च कुण्डधानर्ं च भूिकावभ


ु ौ।

िर्ाऽनजिाववध्यकौ नददेश शङ्करस्तरोाः॥226॥

िरोाः सहार एव िौ वरानच्छवस्य भूिकौ।


अजेरिामवापििु यचान्यर्ाऽमरावनप॥227॥

ु ौ नशवाि।्
अजेरिामवध्यिामवाप्य िावभ
ु ु राजसूनरिां सनमच्छिो मदोद्धिौ॥228॥
नपिस्त

जरासिो ु
ु गरुत्विो ु त्र ि ेच्छनि।
नवरोद्धम
िृपांस्त ु देवपनक्ष्ो नवनजत्य किनमच्छिाः॥229॥
ुय

ु ि मन्यिे।
स्वरं नह राजसूनरिां जरासिो
रिो नह वैष्णवं क्रि ं ु िमाहुरीश वैनदकााः॥230॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 265
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शोऽनर् यिौ पराभवार िे िर्ा।


इमौ नपिरय
सनमच्छिोऽद्य िं क्रि ं ु भवन्तमूचिश्चिौ॥231॥


ु श्ररो भवाि बहूि
समद्रसं ् ह्य लाव्ाि।्
प्रगृ

सभारकािपु ैनह िानवनि क्षमस्व मे वचाः॥232॥

् रादवााः।
इिीरय िं ििाम स प्रचाहसि स्म
हनरस्त ु सात्यनकं वचो जगाद मेघनिस्विाः॥233॥

प्ररानह सात्यके वचो ब्रवीनह मे िृपाधमौ।



समेत्य वां वरारधु ैाः करं ददान्यसंशरम॥234॥


उप ैिमाश ु संरगु ानर् यिौ च पष्करं
ु प्रनि।

ु जगाम नवप्रसंरिाः॥235॥
इिीनरिाः नशि ेाः सिो

य ो जगाद सात्यनकबयली।
उपेत्य िौ हरेवज

नवधार िौ िृ्ोपमौ नकरा जगाम के शवम॥236॥

ु ौ निजं हरस्वरूनप्म।्
ििाः परैु व िावभ

सदाःखवासिामकं ्
ु ्ोपमम॥237॥
प्रचक्रिस्तृ

दशनत्रकै ाः शि ैवृिय ो रिीश्वरैाः स सवयनवि।्



नवपानटिात्मकौनपिानदसवयमात्रकोऽभवि॥238॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 266
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


वराि स्वसम्भवादसौ ि शापशनक्तमािभूि।्

ििाः समस्तभञ्जिोरुशनक्तमाप के शवम॥239॥


स िाि समच्यय माधवाः प्रदार चोरुमात्रकााः।

ररौ च ि ैाः समनन्विो वधार साल्वपत्ररोाः॥240॥

िमनत्रजं हरात्मकं रिो नह वेद मागधाः।



ििोऽत्यजि स्वनशष्यकौ ्
निशम्य िि प्रिीपकौ॥241॥

हरौ ि ु पष्करं
ु गिे मिीश्वरै
ु ाः समनच यिे।
ु ावर्ात्र हंसडीभकौ॥242॥
ु िावभ
समीरिश्च


स ब्रह्मादिदत्तिामकोऽत्र िनत्पिाऽप्यपाररौ।

समागिौ च भूिकौ नशवस्य रौ परस्सरौ॥243॥

ु नवनरनञ्चिो वरम।्
ु परा
नवचक्रिामकोऽसराः

ु ॥244॥
अवध्यिामजेरिामवाप्य बाधिे सराि


स चाभवि िरोाः सखा सहारकाम्यराऽऽगमि।्

नहनडम्बराक्षसोऽनप राः पराऽऽप ्
शङ्कराद ् वरम॥245॥

ि जीरसे ि वध्यसे कुिश्चि ेनि िोनषिाि।्



स च ैिरोाः सखाऽभवि समाजगाम ित्र च॥246॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 267
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अक्षोनह्ीदशात्मकं बलं िरोबयभवू ह।



नवचक्रगं षडात्मकं िर् ैकमेव राक्षसम॥247॥

निरष्टसेिरा रिु ौ सहैकर ैव िौ िृपौ।


ुय हनरं हनरश्चिौ ससार ह॥248॥
समीरिरु धे

अर् िरोियरोरभूद ् र्ो भरािको महाि।्



हनरनवयचक्रमेनरवाि बलश्च ु
हंसमद्धिम ्
॥249॥

ु ररौ नशनिप्रवीर आरधु ी।


िदाऽस्य चािजं
ु हरेाः स रोनह्ीसिाः॥250॥
गदश्च िामिोऽिजो ु

ु स चण्डको ग्ो हरेनि यवेनदिाशिाः।


परा
समाह्वरद ् र्ार वैिरोाः स िािमेव नह॥251॥

अक्षोनह्ीत्ररानन्विााः समस्तरादवास्तदा।

ु च िौ न्यवाररि सराक्षसौ॥252॥
नत्रलोचिािगौ

हनरनवयचक्रमोजसा महास्त्रशस्त्रवनष य्म।्


ु क्ष्ाच्चकार सारकै ाः॥253॥
नववाहिं निरारधं

पिश्च ्
ु पादपाि नगरीि ् ञ्चिोऽनर्ाऽनरहा।
प्रम ु

नशरो जहार देविा नवि ेदरत्र हनष यिााः॥254॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 268
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रसूिवनष यनभाः स्तिश्चिमु ख
यु ानदनभाः प्रभाः।


ु प्रभक्षकौ स सात्त्विाम॥255॥
ससार िौ हरािगौ

् नवधूर िौ जिादयिम।्
समस्तरादवाि र्े
ु कौ॥256॥
उपेत्य चांसगौ हरेरदंशिां सक्य


स िौ भजप्रवे
गिो नवधूर शङ्करालरे।
न्यपािरद ् बला्यवोऽनमिस्य नकं िदच्यिे॥257॥

ु बलम।्
प्रभक्षरन्तमोजसा नहनडम्बमद्धिं

सहोग्रसेिको ररौ नपिा हरेाः शराि नक्षपि ्
॥258॥

ु प्रभक्ष्य राक्षसो बली।


िरो रर्ौ सहारधौ
प्रगृह्य िावभाषि प्ररािमाश ु मे मखम ्
ु ॥259॥

ु सहैव हंसभूभिृ ा।
िदा गदावरारधाः

प्ररध्यमाि ु
अररौ नवहार िं हलारधाः॥260॥

िमागिं समीक्ष्यिौ नवहार राक्षसानधपाः।



उपेत्य मनष्टिाऽहिद ् बलं स वक्षनस क्रुधा॥261॥


उभौ नह बहषानळिावर ु
ध्यिां ु
च मनष्टनभाः।
नचरं प्ररध्य ् जङ्रोनवयभाः॥262॥
ु िं बलोऽग्रहीि स ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 269
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ृ ं बलाद ् बलाः स दूरमानक्षपि।्


अर् ैिमद्धु ि

पपाि पादरोजि े स िाऽजगाम िं पिाः॥263॥

नवहार स ैनिकांश्च िौ िृपौ ररौ विार साः।



निहत्य िस्य राक्षसाि हलार धु ो ििाद ह॥264॥

गदस्त ु साल्वभूभिृ ा वरोगिेि रोधरि।्



ु चकार सोऽप्यपाद्रवि॥265॥
नववाहिं निरारधं

ु सात्यकी रर्ी।
सिेु ि िस्य कन्यसा ररोध
ु ौ॥266॥
ु िावभ
वरास्त्रशस्त्ररोनधिौ नवजह्रिश्च

ु सात्यनकाः स हंसकन्यसा बली।


नचरं प्ररध्य
शिं सपञ्चकम ् र्े चकिय िस्य धन्विाम॥267॥

् िात्मजं
स खढ्गचमयभदृ ् र्ेऽभ्यराि स ु नशि ेाः।

स च ैिमभ्यराि िर्ा वरानसचमयभदृ ् नवभीाः॥268॥

ु मश्रमौ।
निषोडशप्रभेदकं वरानसरद्ध

ु ौ व्यवनििौ नचरम॥269॥
प्रदश्रय निनवयशषे कौवभ

परस्परान्तरैनष्ौ िचान्तरं व्यपश्रिाम।्


ििो नवहार सङ्गरं गिौ निरर् यकं नत्वनि॥270॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 270
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ििाः स हंससंरिु ो जगाम रोद्धम ु ।्


ु च्यिम
क्ष्ेि िौ निरारधु ौ चकार के शवाः शरैाः॥271॥

हिं च स ैन्यमेिरोश्चिर्ु यभागशेनषिम।्



क्ष्ेि के शवेि िभरादपेरिश्चिौ॥272॥

स पष्करे ुय
ु क्ष्स्तदा सरैु ििोऽर् ु ।
पष्करे
उवास िां निशां प्रभाःु सरादवोऽनमिप्रभाः॥273॥

परे नदि े जिादयिो िृपात्मजौ प्रनवद्रुिौ।



रमस्वसस्तटे प्रभाःु समाससाद पृष्ठिाः॥274॥

स रौनह्ेरसंरिु ाः समनन्विश्च सेिरा।



स्वनशष्टसेिरा वृिौ पलानरिाववाररि॥275॥

निवृत्य िौ स्वसेिरा शरोत्तम ैवयवष यिुाः।



सकोनपिौ समस्तशो रदूि यवारयपौरुषौ॥276॥

ु महाधिाः।
अर्ाऽससाद हंसको हलारधं ु

अिन्तरोऽस्य सात्यनकं गदं च सवयस ैनिकाि॥277॥

ु नववाहिं नववमयकम।्
स सात्यनकं निरारधं

व्यधाद ् गदं च िौ र्ं नवहार हापजग्मिाः॥278॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 271
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवधूर स ैनिकांश्च स प्रगृह्य चापमाििम।्



हनरं जगाम चोिदि महास्त्रशस्त्रवष य्ाः॥279॥

िमाश ु के शवोऽनरहा समस्तसाधिोनििम।्



क्ष्ाच्चकार सोऽप्यगाद ् नवसृज्य िं हलारधु म॥280॥

हलारधु ो निरारधु ं नवधार हंसमोजसा।



ु ॥281॥
नवकृ ष्टचाप आगिं ददशय िस्य चािजम

स हंस आश ु कामक ु प्रगृह्य िं बलम।्


यु ं पिाः

रदाऽऽससाद ् के शवो न्यवाररि िमोजसा॥282॥


नशि ेाः सिात्मचोऽप्यसौ ु ।्
नवहार हंसकािजम
रर्ान्तरं समानििो जगाम िािमस्य च॥283॥

ुय िेि वृनष्टिा।
वरोगिाः नपिा िरोररोध
् सात्यके ाः॥284॥
शरं च कण्ठकू बरे व्यसज यरि स

स सात्यनकदृयढाहिो जगाम मोहमाश ु च।



सलब्दशङ्ज्ज्ञ ्
उनत्थिाः समाददेऽद्धयचन्द्रकम॥285॥

ु ध यजम।्
स िेि िनच्छरो बली चकिय शक्लमू

ु पपाि िि नक्षिौ॥286॥
रदम्बराऽनभकानमिं परा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 272
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


े यगाम पाश्वयमद्धिाः।
िदंश्च सात्यनकहयरज
ु ररोध
बलोऽनप हंसकािजं ु ्
सेिरा रिु म॥287॥

हनरस्त ु हंसमल्ब्
ु ्
ैाः शरैाः समदयरि बलम ।्
जघाि िस्य सवयशो ि कनश्चदत्र शेनषिाः॥288॥

ु ् ससार ह।
स एक एव के शवं महास्त्रमक
निवारय िानि सवयशो हनरनि यजास्त्रमाददे॥289॥

ु निरीक्ष्य राििो महीम।्


स वैष्णवास्त्रमद्यिं

गिाः पराद्रवद ् भराि पपाि ु
रामिोदके ॥290॥

वरास्त्रपान्रीश्वराः पदाऽहिनच्छरस्यममु ।्

स मूनछयिो मखेऽपिन्महाभ ु
जङ्गमस्य ह॥291॥

स धाियराष्ट्रकोदरे रर्ा िमोऽन्धमानरवाि।्



िर्ा सदाःखसं ्
रिु ो वसि मिोाः ्
परं निरेि॥292॥


ििोऽन्धमेव िि िमो हरेनििडने ि निश्चराि।्

िदाऽस्य चािचोऽग्रजं ् ऽपिि॥293॥
नवमाग यरि जले ्

नवहार रोनह्ीसिंु जले निमज्ज्य माग यरि।्



अपश्रमाि आत्मिो व्यपाटरच्च काकुदम॥294॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 273
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवहार देहमल्ब्ं िमोऽविारय चाग्रजम।्
् खेिरम
प्रिीक्षमा् उि्ं समनत्त िि स ु ्
॥295॥

ै िुय ो बलानन्विो मिीश्वरै


ििो हनरबयलर ु ाः।
समं कुशिलीं ररौ स्तिाः
ु कशङ्करानदनभाः॥296॥

स्वकीरपादपल्लवाश्ररं जिं प्रहष यरि।्



उवास नित्यसत्सखा्यवो रमापनिगृहेय ॥297॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे हंसनडनभकवधो िाम


सिदशोऽध्याराः॥

[ आनदिाः श्लोकााः – 2099 ]

॥भीमाजिनदनग्वजराः
यु ॥


ओ॥रदा रामादवािानि नदव्यास्त्रान् प्रपेनदरे।
् ु मारास्तेष्वासीि सवे
द्रो्ाि क ् ष्वप्यनधकोऽजिाः॥01॥
यु

् स्त्रान् ििोऽनधकम।्
निजप्रनिभरा जािि सवाय
ु क्वनचद ् भीमो मन्यिे धमयमञ्जसा॥02॥
िास्त्ररद्धं


िनह भागविो धमो देविाभ्यपराचिम ।्

ज्ञािभनक्ताः हरेस्तनृ िं नविा नवष्णोरनप क्वनचि॥03॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 274
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु भ्यो ह्यस्त्रं काम्य फलप्रदम।्


िाऽकाङ्क्ष्यं नकमिान्ये
ु भागविे धमे निरिो रद ् वृकोदराः॥04॥
शद्धे


ि काम्यकमयकृि िस्मािाराचद ु ।्
् देवमािषाि

ि हनरश्चानर् यिस्तेि कदानचि कामनलप्सरा॥05॥


नभक्षामटं श्च हुङ्काराि करवद ् वैश्रिोऽग्रहीि।्

िान्यदेवा ििास्तेि वासदेु वाि पूनजिााः॥06॥

ि प्रिीपं हरेाः क्वानप स करोनि कर्ञ्चि।



अिपस्कनर्ो ु े िानभरानि ह्यपस्करी।
रद्ध ु

ु क्वानप ि क्वनचच्छद्मा चाऽचरेि॥07॥
िापरानि रधाः

ु ष्णवकृ िेऽकरोि।्
ि ैवोध्वयदनै रकािज्ञामवै

ि करोनि स्वरं ि ैषां नप्ररमप्याचरेि क्वनचि ्
॥08॥

सख्यं िावैष्णवैश्चक्रे प्रिीपं वैष्णवे िच।


परोक्षेऽनप हरेनि यन्दाकृ िो नजह्वां नछिनत्त च॥09॥

प्रिीपकानर्ो हनन्त नवष्णोवैिािनजघिि।्



ि संशरं कदाऽप्येषा धमे ज्ञाि ेऽनप वाऽकरोि॥10॥

नवद्योपजीविं ि ैष चकाराऽपद्यनप क्वनचि।्


ु कर्ञ्चि॥11॥
अर्ो ि धमयिहुषौ प्रत्यवाच


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 275
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आज्ञर ैव हरेद्रौ्ेरस्त्रण्रस्त्र ैरशािरि।्


ु भिो िान्यत्र ि ु कर्ञ्चि॥12॥
अदृश्रोऽलम्बसो

ु े सदृशो द्रौ्ेरस्त्यजिादृिे।
िह्यस्त्ररद्ध यु

सवयनवत्त्वं ििो भीमे प्रदशयनरिमीश्वराः।
ु े िर् ैवालम्बसं
अदादाज्ञामस्त्ररद्ध ु प्रनि॥13॥

ु स ु वा िनिम।्
प्रत्यक्षीभूिदेवषे ु बन्धज्येष्ठे
मरायदानििरेऽशासद ् भगवाि प् रुषोत्तमाः॥14॥

ु वासौ िमेिान्यं कर्ञ्चि।


ित्रानप नवष्णमे

आज्ञर ैवास्त्रदेवांश्च प्रेररामास िार् यिाि॥15॥

अन्वेिमेव िद्धमे कृ ष्ण ैका संनििा सदा।



धृिराष्ट्रदनप वरं ििो िाऽत्मार् यमग्रहीि॥16॥

िाशपद ् धाियराष्ट्राश्च
ं महापद्यनप सा ििाः।

ि वाचा मिसा वाऽनप प्रिीपं के शवेऽचरि॥17॥


अन्ये भागवित्वेऽनप नखिधमायाः क्वनचि क्वनचि।्

स्यमन्तकार्े रामोऽनप कृ ष्णस्य नवमिाऽभवि॥18॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 276
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अवमेि ेऽजिाः ु
यु कृ ष्णं नवप्रस्य नशषरक्ष्े

ु उद्धवाः साम्बोऽनिरुद्धाद्याश्च सवयशाः॥19॥
प्रद्यम्न


हरेनरष्टं सभद्रारााः फल्गिु े दािमञ्जसा।
ज्ञात्वाऽनप रुरुधाःु सम्यक ् सात्यनकाः कृ ष्णसनम्मिम॥20॥

कदानचन्मन्यिे पार्ं धमयजोऽनप िरं हनरम।्



मत्वाऽनबभेज्जरासन्धवधे कृ ष्णमदीनरि ्
मु ॥21॥

बन्धिं शङ्कमािोनह कृ ष्णस्य नवदरोऽनपि।ु



कौरवेरसभामध्ये िाविारमरोचरि॥22॥

िकुलाः करदािार प्रेषरामास के शवे।



अवमेि े हरेबनयु द्धं सहदेवाः कुलक्षराि॥23॥


ु हनरम
देवकीवसदेु वाद्या मेनिरे मािषम ।्
भीष्मस्त ु भाग यवं राममवमेि े ररोध
ु च॥24॥


द्रो्क्यद्रौन्कृ पााः कृ ष्णाभावे मिो दधाः।

देवााः नशवाद्या अनपि ु नवरोधं चनक्ररे क्वनचि॥25॥


ऋनषमािषगन्धवाय वक्तव्यााः नकमिाः परम।्

जन्मजन्मान्तरेऽज्ञािादवजािनन्त रि सदा॥26॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 277
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िस्मादेको वाररु वे धमे भागविे निराः।



लक्ष्मीाः सरस्विी चेनि परशक्लत्ररं ्
ु ॥27॥
श्रिम

सवयमिे च्च कनर्िं ित्रित्रानमिात्मिा।


ु ष ु भारिे च स्वसंनवदा॥28॥
व्यासेि ैव परा्े


रदा िे सवयशस्त्रास्त्रवेनदिो राजपत्रकााः।

बभूव ु रङ्गमध्ये िाि भारिाजोऽप्यदशयरि ्
॥29॥


रक्तचन्दिसत्पष्पवस्त्रशस्त्रग ु
ळोदि ैाः।

ु कुमारकाि॥30॥
सम्पूज्य भाग यवं राममिजज्ञे

िे भीष्मद्रो्नवदरगान्धारीधृिराष्ट्रकाि।्
सराजमण्डलाि ् ित्वा कुन्तीं चादशयरि श्रमम
् ्
॥31॥

सवैाः प्रदनशयिऽे स्त्रे ि ु द्रो्ादात्तमहास्त्रनवि।्



द्रौन्रस्त्राण्रमेरानि दशयरामास चानधकम॥32॥

ििोऽप्यनििरां पार्ो नदव्यास्त्रान् व्यदशयरि।्


अनवध्यन्माशके पादे पनक्ष्ाः पक्ष्म एव च।

एवमादीनि नचत्रान् बहून्येषा व्यदशयरि॥33॥

िदैव क्य आगत्य रामोपात्तास्त्रसम्पदम।्


दशयरिनधकाः पार्ायदभूद ् राजन्यसंसदी॥34॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 278
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कुन्ती निजं सिंु ज्ञात्वा लज्जरा िावदच्च िम।्


ु ार ैवाऽह्वरामास संसनद॥35॥
पार्ोऽसहंस्त ं रद्ध

् प्रिीपकम।्
र्ाराक्षनत्रराह्वािं जािि धमय

भीमो निवारय बीभत्स ं ु क्ायरादाि प्रिोदकम ्
॥36॥

अक्षत्रसंस्काररिु ो जािोऽनप क्षनत्ररे कुल।े


ि क्षनत्ररो नह भवनि रर्ा व्रात्यो निजोत्तमाः॥37॥


निरुत्तरे कृ िे क्े भीमेि ैव सरोधिाः।
अभ्यषेचरदङ्गेष ु राजािं नपत्रिज्ञरा।

धृिराष्ट्राः पक्षपािाि प् त्रस्याि


ु ु
वशोऽभवि ्
॥38॥

अनभनषक्ते िदा क्े प्रारादनधरर्ाः नपिा।


सवयराजसदोमध्ये ववन्दे िं वृषा िदा।
ििु षु ाःु कमय्ा िस्य सन्ताः सवे समागिााः॥39॥

भीमदरोधिौ ित्र नशक्षासन्दशयिच्छलाि।्


ु संरम्भादभ्यदीरि
समादार गदे गवी ु ु
ाः॥40॥


ु ष्यानद
देवासरमि जगदेिच्चराचरम।्

सवं िदा निधा भूि ं भीमदरोधिाश्रराि॥41॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 279
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

देवा देवािकूु लाश्च भीममेव समानश्रिााः।


ु आसराश्च
असरा ु ैव दरोधिसमाश्ररााः।

निधाभूिा मािशाश्च ु
देवासरनवभे
दिाः॥42॥

जर भीम महाबाहो जर दरेधि ेनि च।


हुङ्कारांश्च ैव नभट ् कारांश्चक्रुदवे ासरा
ु अनप॥43॥

् सं
दृष्ट्वा जगि स ु रिं द्रो्ोऽर् निजसत्तमाः।

ि ेदं जगद ् नविश्रेि भीमदरोधिाश्रराि।्


इनि पत्रेु ् िौ वीरौ न्यवाररदनरन्दमौ॥44॥

स्वकीरारांस्वकीरारां राग्रिारां िि ु क्वनचि।्


ु द्रौन्रेिौ न्यवाररि।्
रवु रोाः सम इत्यक्त्वा

द्रो्ाज्ञरा वानरिौ िौ ररिाःु स्वंस्वमालरम॥45॥

ु राि
सरास ् सं
ु स ् ि द्रक्ष्यर्ेनि च।
ु रिाि काले

ु ररौ सेशाः स्वमालरम॥46॥
ब्रह्मादिा निवारय ससरो

क्ं हस्ते प्रगृह्य ैव धाियराष्ट्रो गृहं ररौ।



पार्ं हस्ते प्रगृह्य ैव भीमाः प्राराि स्वमालरम ्
॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 280
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पार्ेि क्ो हन्तव्य इत्यासीद ् भीमनिश्चराः।


वैपरीत्येि िस्याऽसीद ् दरोधिनवनिश्चराः।
ु चक्रिस्ताव
िदर्ं िीनिमिलां ु भु ावनप॥48॥

् फल्गिस्य
िर्ोि कषे ु रशसो नवजरस्य च।
उद्योग आसीद ् भीमस्य धाियराष्ट्रस्य चान्यर्ा॥49॥


भीमार्ं के शवोऽन्ये च देवााः फल्गिपनक्ष्ाः।
् ैव रामाद्यााः सङ्ग्रहे् हिूमिाः।
आसि रर्
ु सग्रीवपक्षिााः
सरााः ु पूवमय ासंस्तर् ैव नह॥50॥


िदर् यमेव भीमस्य ह्यिजत्वं सरेु श्वराः।

आप पूवायििापेि ्
िेि भीमस्तर्ाऽकरोि॥51॥

दरोधिार्ं क्यस्य पनक्ष्ो दैत्यदािवााः।



आसाःु सवे ग्लहावेिावासिाःु क्यफल्गिौ॥52॥

अर् पृष्टो दनक्ष्ार्ं द्रो् आह कुमारकाि।्



बध्वा पाञ्चालराजािं दत्तेत्यूचस्तर्ेनि िे॥53॥

िे धाियराष्ट्रााः क्ेि सनहिााः पाण्डवा अनप।


ररद्रु ो्ेि सनहिााः पाञ्चालिगरं प्रनि॥54॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 281
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।्
अर्ाऽह भीमाः सामथ्ययनववेकाभीप्सरा गरुम
गवय एष कुमारा्ामनिवारो निजोत्तम।

गच्छन्त्वेिऽे ग्रिो ि ैषां वशगो द्रुपदो भवेि॥55॥

े कृ िार्ेष ु वरं बध्वा नरप ं ु िव।


निवृत्तष्व
आिराम ि सन्देह इनि ििौ ससोदराः॥56॥

सद्रो्के ष ु पार्ेष ु नििेष्वन्ये ससूिजााः।



रररु ात्तप्रहर्ााः पाञ्चालान्ताःपरंु द्रुिम॥57॥


कुमाराि ग्रह्े ु
प्सम्ू स्तािपरािाि ु
दीक्ष्य साः।

ु ् निस्सृिो द्रुपदो गृहाि॥58॥
अक्षोनह्ीनत्रिररङ

िे शरैरनभवषयन्ताः पनरवारय कुमारकाि।्


ु त्त
अदयरामासरुि ्
ृ ाि नस्त्ररो बालाश्च सवयशाः॥59॥

यु लैरनप।
हम्य यसंिााः नस्त्ररो बाला ग्रावनभमस
् सु खेनधिाि
अत्यर् यमदयरामासाःु कुमाराि स ु ्
॥60॥

द्रुपदस्य वरो ह्यनस्त सूरदय त्तस्तपोबलाि।्


आ रोजिाि प् रम
ु पु िा त्वा जेष्यनि कश्चि॥61॥

ु वनध यिाश्च िे।


इनि िेि वरे् ैव सखसं
भिााः कुमारा आवृत्य दद्रुवय रु त्रय पाण्डवााः ॥62॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 282
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्त्रीबालावृद्धसनहि ैाः पाञ्चालैरप्यिद्रु ु िााः।


ु त्र स्म पाण्डवााः॥63॥
भीमाजियु ेनि वाशन्तो रररय


िाि प्रभिाि ्
समालोक्य भीमाः प्रहरिां वराः।
आरुरोह रर्ं वीराः परु आत्तशरासिाः॥64॥

ु रमौ िस्य ैव चक्ररोाः।


िमन्वरादीन्द्रसिो
रनु धनष्ठरस्त ु द्रो्ेि सह ििौ निरीक्षकाः॥65॥

अरान्तमग्रिो दृष्ट्वाभीममात्तशरासिम।्
दद्रुवाःु सवयपाञ्चालााः नवनवशाःु परमे
ु व च॥66॥

ु सारसेिरा।
द्रुपदस्त्वभ्यराद ् भीमं सपत्राः

चक्ररक्षौ ि ु िस्याऽस्तां रधामन्यू
त्तमौजसौ॥67॥

ु नवश्वावसपरावसू
धात्ररयमावेशरिौ ु ।
ु िस्य महावीरौ सत्यनजि पृ् ष्ठिोऽभवि।्
सिौ
स नमत्रांशरिु ो वीरनश्चत्रसेिो महारर्ाः॥68॥


अग्रिस्त ु नशखण्ड्यागाद ् रर्ोदाराः शराि नक्षपि।्
जिमेजरस्तमन्वेव पूवं नचत्ररर्ो नह राः।
ु स शरािभ्यवष यि॥69॥
त्वष्टरु ावेशसंरक्ताः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 283
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ौ नवरर्ौ कृ त्वा नवचापौ च नववमयकौ।


िावभ

भीमो जघाि िां सेिां सवानजरर्कुञ्जराम॥70॥

अर् ैिं शरवषे् रधु ामन्यूत्तमौजसौ।


ु नवरर्ौ चक्रे भीमो निरारधु ौ॥71॥
अभीरिस्तौ

् वृकोदराः।
हस्तप्रािं च पाञ्चालं िाग्रहीि स
गवयु र्ायमजिस्योवीं
यु ुय िाम।्
प्रनिज्ञां किमप्यृ

मािभङ्गार क्यस्य पार् यमेव न्यरोजरि॥72॥


स शराि नक्षपिस्तस्य यु द्रुिम।्
पाञ्चालस्याजिो

पप्लु ुव े स्यन्दि े चापं नछत्वा िं चाग्रहीि क्ष्ाि।्

नसंहो मृगनमवाऽदार स्वरर्े चानभपेनिवाि॥73॥

अर् प्रकुनपिं स ैन्यं फल्गिंु परयवाररि।्


् ैन्यं शरवृनष्टनभाः॥74॥
जघाि भीमस्तरसा िि स

अर् सत्यनजदभ्यागाि ् पार्ं मञ्चि ्


ु शराि ् ।्
बहुि
यु क्ष्ेि ैव चक्रे नवरर्कामक
िमजिाः ्
यु म॥75॥

यु प्राह मा भवाि।्
ु स ैन्यमजिाः
घ्नन्तं भीमं पिाः
ु षिाः॥76॥
सेिामहयनि राज्ञोऽस्य वीर हन्तमशे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 284
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सम्बन्धरोग्रस्तािस्य सखाऽरं िाः सधानमयकाः।

ु चिगौरवाि॥77॥
ि ेष्याम एिमेवािो गरोवय

स्नेहपाशं ििश्चक्रे बीभत्सौ द्रुपदोऽनधकम।्



ििाः सेिां नवहार ैव भीमो बीभत्समन्वराि ्
॥78॥

् सेिा दद्रुव े भराि।्


ु कर्नञ्चद ् भीमास्याि सा
मक्ता
यु द्रो्सनिधौ॥79॥
द्रुपदं िापरामासार्ाजिो


पप्रच्छैि ं िदा द्रो्सख्यमस्त्यिु ि ेनि ह।

अस्तीदािीनमनि प्राह द्रुपदोऽनङ्गरसां वरम॥80॥

अर्ाऽह द्रुपदं द्रो्ाः सख्यनमच्छेऽक्षरं िव।



िह्यराज्ञा भवेि सख्यं िवेिीदं कृ िं मरा॥81॥

ु मिस्त्वं ि मरा धृिाः।


ि नवप्रधमो रद ् रद्ध

नशष्य ैरेिि कानरिं मे िव सख्यमभीप्सिा॥82॥

अिाः सख्यार् यमेवाद्य त्वद्राज्याधो हृिो मरा।


गङ्गारा दनक्ष्े कू ले त्वं राज ैवोत्तरे त्वहम।्
िह्यराजत्व एकस्य सख्यं स्यादावरोाः सखे॥83॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 285
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िं द्रो्ो राज्याधं गृह्य चामिाः।


इत्यक्त्वोन्मच्य ु

ररौ नशष्य ैिायगपरंु न्यवसि ् सखमत्र


ु च।
ब्राह्मादिण्रत्यागभीरुाः स ि गृह्णि ् धिरप्यसौ॥84॥


धाियराष्ट्र ैस्त ु भीमस्य भराि पादौ प्र्म्य च।
् त्रो
शर्ार्ं रानचित्वाि सप ु ररु धे
ु परैाः।

एवं हरीच्छर ैवासौ क्षात्रं धमयमपेनरवाि ्
॥85॥

द्रुपदस्त ु नदवारात्रं िप्यमािाः पराभवाि।्


यु
भीमाजिबलं ्
दृष्ट्वा चेच्छि पाण्डवसं ्
श्ररम॥86॥

यु
सम्बन्धीत्यजिवचनश्चकीषाःयु सत्यमेव च।
मादयव ं चाजियु े दृष्ट्वा सिाम ्
ु ैच्छि िदर् यिाः।

पत्रंु च द्रो्हन्तारनमच्छि नवप्रवरौ ररौ॥87॥

राजोपराजावािीरािाबदयु िे गवां िृपाः।


चकारेनष्टं ि ु िभाराय निजाभ्यामत्र चाऽहुिा।
् िलब्द्यर्ं
द्रुपदाि स ु ्
साऽहङ्काराद ् व्यळम्बरि॥88॥

ु ौ नवप्रसत्तमौ।
नकमेिरेत्यवज्ञार िावभ
ु िि प् त्रार्ं
अजह्विां ु पत्न्यााः प्राश्रं हनवस्तदा॥89॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 286
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

हुिे हनवनष मन्त्राभ्यां वैष्णवाभ्यां िदैव नह।


् नत्थिाः॥90॥
दीिाङ्गारनिभो वननाः कुण्डमध्याि सम ु

नकरीटी कुण्डली दीिो हेममाली वरानसमाि।्


रर्ेिाऽनदत्यव्ेि िदि द्र् ु पदमाद्रवि॥91॥

ु इिीनरिाः।
धृष्टत्वाद ् द्योिित्वाच्च धृष्टद्यम्न

मनिनभद्र ्
ु पय देिानप सवयवदे ार् यित्वनवि॥92॥

् नत्थिा।
अन्वेि ं भारिी साक्षाद ् वेनदमध्याि सम ु

प्रा्ो नह भरिो िाम सवयस्य भर्ाच्छ्रुिाः॥93॥

िभाराय भारिी िाम वेदरूपा सरस्विी।


शंरूपमानश्रिा वार ं ु श्रीनरत्येव च कीनियिा॥94॥

ु शच्याश्च श्रामळारास्तर्ोषसाः।
अवेशरक्ता
िाश्चेन्द्रधमयिासत्यसंश्ररानच्छ्रर ईनरिााः॥95॥

सा कृ ष्णा िामिश्चाऽसीदि कृ् ष्टत्वानद्ध रोनषिाम।्


कृ ष्णा सा व्यिश्चाऽसीदि कृ् ष्टािनन्दिी च सा॥96॥

उत्पनत्तश्च सवयज्ञा सवायभर्भूनषिा।



सम्प्रािरौवि ैवाऽसीदजरा लोकसन्दरी।

उमांशरक्ताऽनििरां सवयलक्ष्संरिु ा॥97॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 287
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नभर
ु च देव्यस्तााः कदानचि भिृ
पूवं ह्यमा य िुय ााः।

ु ह्मादि्ाः पश्रिोऽनधकम॥98॥
नवलासं दशयरामासब्रय

ु रोनिमाप्स्यर्।
शशाप िास्तदा ब्रह्मादिा मािषीं

ित्रान्यकाश्च भविेत्य ेवं शिााः सराङ्गिााः॥99॥

नवचारय भारिीमेत्य सवयमस्य ै निवेद्य च।


ु नषत्वा बभानषरे॥100॥
सहस्रवत्सरं च ैिां शश्रू

देवी िो मािषंु प्राप्यमन्यगात्वं च सवयर्ा।


िर्ाऽनप मारुिादन्यं ि स्पृशमे कर्ञ्चि॥101॥

ब्रह्मादि् ैव च शिााः स्म पूवं चान्यत्र लीलरा।


एकदेहत्वमाप्यैिं रदा वञ्चनरि ं ु गिााः॥102॥


एकदेहा मािषत्वमाप्स्यर् नत्रश उद्धिााः।

नत्रशो मिंचिारेिा इनि िेिोनदिा वरम॥103॥

अिस्त्वर ैकदेहत्वनमच्छामो देनव जन्मस।ु


ु नप रिोऽस्माकं शापिरनिनमत्तिाः।
चिष्वय

ु यन्म भवेद ् भूमौ त्वां िान्यो मारुिाद ् व्रजेि॥104॥
चिज


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 288
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निरमोऽरं हरेर यस्मादिानदनि यत्य एव च।



अिस्त्वर ैकदेहािो िान्य आप्नोनि मारुिाि॥105॥

ु पावयत्यानदरिु ैव सा।
इिीनरिे िर्ेत्यक्त्वा
् चिस्राः पावयिीरिु ााः।
नवप्रकन्याऽभवि ित्र

एकदेहनििाश्चक्रुगीरीशार िपो महि॥106॥

िद्देहिा बारिी ि ु रुद्रदेहनििं हनरम।्


िोषरामास िपसा कमैक्यार्ं धृिव्रिा॥107॥


िस्य ैस रुद्रदेहिो हनराः प्रादाद ् वरं प्रभाः।

अिन्तिोष्ं नवष्णोाः स्वभत्राय सह जन्मस॥108॥

सवेश्वपीनि चान्यासां ददौ शङ्कर एव च।


य रोगं मािषेु ष्वनप जन्मस॥109॥
वरं स्वभिृसं ु

ििस्तदैव देहं िा नवसृज्य िळिनन्दिी।


बभूवनु रन्द्रसेि ेनि देहक्य ु
ै िे ससङ्गिााः॥110॥


िदाऽऽसीन्मद्गलो ु
िाम मनिस्तपनस संनििाः।

चकमे पनत्रकां ् कर्ान्तरे॥111॥
ब्रह्मादिेत्यशृ्ोि स


अपाहसि सोऽब्जरोनिं शशाप ैिं चिमु ख
यु ाः।

भारत्याद्यााः पञ्च देवीग यच्छ मानििभूिरे॥112॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 289
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इिीनरिस्तं िपसा िोषरामास मद्गलाः।

शापािग्रहमस्यार् ु
चक्रे कञ्जसमभवाः॥113॥

ि त्वं रास्यनस िा देव मारुिस्त्वच्छरीरगाः।



रास्यनि त्वं सदा मूछां गिो ि ैव नवबध्यसे॥114॥

ु च ैिमानवशि।्
िच पापं ििस्ते स्यानदत्यक्ते
मारुिोऽर्ेन्द्रसेिां च गृहीत्वाऽर्ाभवद ् गृही॥115॥

् ाः।
रेम े च स िरा साधं दीघयकालं जगि प्रभ ु

ििो मद्गलम ु
द्बोध्य ्
ररौ च स्वं निके ििम॥116॥


ििो देशान्तरं गत्वा िपश्चक्रे स मद्गलाः।

सेन्द्रसेिा नवरक्ताऽर् ्
भत्राय चक्रे महि िपाः॥117॥

िद्देहगा भारिी ि ु के शवं शङ्करे नििम।्


िोषरामास िपसा कमैक्यार्ं नह पूववय ि।्
उमाद्या रौद्रमेवात्र िपश्चक्रुरर्य ा परा॥118॥

प्रत्यक्षे च नशवे चािे िद्देहिे च के शवे।


पृर्क ् पृर्क ् स्वभत्रायप्त्य ै िााः पञ्चाप्येकदेहगााः।

प्रार् यरामासरभवि ्
पञ्चकृ ्
त्वो वचो नह िि॥119॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 290
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नशवदेहनििो नवष्णबारत्य ै ि ु ददौ पनिम।्

ु पिीि॥120॥
अन्यासां नशव एवार् प्रददौ चिराः

देव्यश्चिस्रस्त ु िदा दत्तमात्रे वरेऽमिा।


देवािामविारार्ं पञ्च देव्याः स्म इत्यर्।



िाजाििेकदेहत्वानच्चद्योगाि क्षीरिीरवि ्
॥121॥

िााः श्रत्वा ्
ु स्वपनिं देनव िनचराि प्राप्स्यसीनि च।

नवष्णोक्तं शङ्करोक्तं च चत्वाराः पिराः पृर्क॥122॥

य ।्
भनवष्यन्तीत्यर् ैकस्या मेनिरे पञ्चभिृिाम
रुरुदश्च ैकदेहिा एकै वाहनमनि नििााः॥123॥

् वरनस्त्ररम।्
अर्ाभ्यगान्महेन्द्रोऽत्र सोऽब्रवीि िां

नकमर्ं रोनदषीत्येव साऽब्रवीद ् वटुरूनप्म॥124॥

य ष मे।
शङ्करं दशयनरत्वैव पञ्चभिृत्वमे
वारार् यमनर् यिाः प्रादानदनि िं नशव इत्यर्॥125॥


अजािि शक्र ु
आहोच्च ैाः नकमेिद ् भवित्ररे

े 126॥
मत्पानलिे रोनषिं त्वं वृर्ा शपनस दमयि॥


इिीनरिे नशवाः प्राह पि मािष्यमाप्न ु
नह।
अस्याश्च भिाय भवनस त्वामेव ैष वनरष्यनि॥127॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 291
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पश्रात्र मदवज्ञािाि पनििां ् राि
स्त्वादृशाि स ु ।्

नगरेरधस्तादस्य ैवेत्यक्तोसौ पाकशासिाः॥128 ॥

् राि
उद्बबहय नगनरं िं ि ु ददशायत्र च िाि स ु ।्

े ाि मारुिवृ
पूवन्द्र ु नििाि।्
षिासत्यांश्चिराः
मािषेु ष्वविारार मन्त्रं रहनस कुविय ाः॥129॥

ििो वरेण्रं वरदं नवष्ण ं ु प्राप्य स वासवाः।


् ु भूमावजारि॥130॥
शिे रक्तो
िि प्रसादािरां

् राि
मदवज्ञानिनमत्तेि पनििा इनि िाि स ु ।्
् षाऽवादीनरनि ब्रह्मादिा नशवं िदा॥131॥
मारुिादीि मृ

शशाप मािषेु ष ु त्वं नक्षप्रं जािाः पराभवम।्


शक्रािरििोरायनस रस्म ैत्वं ि ु मृषाऽवदाः॥132॥

मच्छिािां च देवीिामनवचारय मरा रिाः।



पनिरोगवरं प्रादा िावाप्स्यनि ििाः नप्रराम॥133॥

मािषेु ष ु ििाः पश्चाद ् भारिीदेहनिग यिाम।्



स्वलोके प्राप्स्यनस स्वार्े वरोऽरं िे मृषा भवेि॥134॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 292
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ि।्
एषा सा द्रौपदी िाम पञ्चदेवीििभयवे
् ष ु िे प्रोक्ता मारुिाद्यास्त ु िेऽनखलााः॥135॥
मृषा वाग रे

िासां पनित्वमाप्स्यनन्त भारत्य ैव ि ु पावयिी।


ु व्यवहारेष ु प्रविेि िचान्यर्ा॥136॥
संरक्ता

एिे नह मारुिाद्यास्ते देवकारायर् यगौरवाि।्



जािा इनि श्रनिस्तत्र िावज्ञािेऽत्र कार्म।्
ु ष ु ििस्त्वं निनिमाप्स्यनस॥137॥
दीघयकालं मिष्ये

ु प्रररौ ब्रह्मादिा सोऽश्वत्थामा नशवोऽभवि।्


इत्यक्त्वा

ु षा द्रौपदी िाम चाभवि॥138॥
पञ्चदेवीििस्त्वे

वेदषे ु सपरा्े
ु ष ु भारिे चावगम्यिे।

उक्तोऽर् याः सवय एवारं िर्ा पूवोनदिाश्चरे ॥139॥

ममु दाः
ु सवयपाञ्चाला जािरोाः सिरोस्तरोाः।


मािषािोपभोगे ु ु च॥140॥
ि संसगायन्मािषेष

ु त्रिाराश्च
मिष्यप ु भावो मािषु एिरोाः।

अभूिानििरामासीि िदरोनित्वहे ु
ििाः॥141॥

राजोपरजौ िावेव दनरिा द्रुपदस्य सा।


ु िौ॥142॥
मािृस्नहे ार् यमिरोरयराचे ददिश्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 293
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जािमात्मनिहन्तारं भारिाजो निशम्यिम।्



रशोर् यमस्त्रान् ददावग्रहीि सोऽनप लोभिाः।

रामास्त्रा्ां दलयभत्वाि नत्रदशे ्
ष्वनप वीरयवाि॥143॥

यु
भीमाजिाभ्यां ु पाञ्चालभूपनिम।्
बद्धं िं श्रत्वा
प्रानह्ोि कृ् िवमाय् ं पाण्डवािां जिादयिाः।
ु प्रीनिं लोके ख्यापनरि ं ु प्रभाः॥144॥
पाण्डवेष्विलां ु

स मान्य पाण्डवाि ् सोऽनप शूरािजस


ु िास
ु िाः।

ि ैमायनििाः कृ ष्णभक्त्याभ्रािृत्वाच्च हनरं ररौ॥145॥

ु ।्
ििाः प्रभृनि सन्त्यज्य देवपक्षा जरासिम

यु बलम॥146॥
पाण्डवािानश्रिा भूपा ज्ञात्वा भ ैमाजिं

नवशेषिश्च कृ ष्णस्य नवज्ञार स्नेहमेष ु नह।


परानजिाश्च बहुशाः कृ ष्णेिानचन्त्यकमय्ा॥147॥

प्रिापाद्ध्येव िे पूवं जरासन्धवशं गिााः।


् ् बलं ज्ञात्वा पार्ायिां के शवस्य च॥148॥
ि स्नेहाि िद


जन्मान्तराभ्यासवशाि नस्नग्धााः कृ ष्णे च पाण्डुष।ु
जरासन्धभरं त्यक्त्वा िाि ेव च समानश्रिााः॥149॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 294
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अनप िं बहुशाः कृ ष्णनवनजिं ि ैव ित्यजाः।
ु पूवस
असरााः य स्क
ं ाराि सं ्
् स्कारो बलवाि रिाः॥150॥

देवा नह कार्ादन्यािाश्ररन्तोऽनप िाऽन्तरम।्



स्नेहं त्यजनन्त दैवषे ु िर्ाऽन्येऽन्येष्वनप स्फुटम॥151॥

धृिराष्ट्रो बलं ज्ञात्वा बहुशो भीमपार् यरोाः।


दैवत्वाच्च स्वभावेि ज्येष्ठत्वाद ् धमयजस्य च।

ु एव िं चक्रे रौवराज्यानभषेनक्म॥152॥
सप्रीि

यु
भीमाजिावर्ो नजत्वा सवयनदक्ष ु च भूपिीि।्
् ि धृ
चक्रिाःु करदाि सवाय ् िराष्ट्रस्य दज यरौ॥153॥


िरोाः प्रीिोऽभवि सोऽनप पौरजािपदास्तर्ा।

ु सवेऽप्यनिमािषकमय्ा॥154॥
भीष्मद्रो्मखााः

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे भीमाजिनदनग्वजरो


ुय िाम

अष्टादशोऽध्याराः॥

[ आनदिाः श्लोकााः – 2253 ]

॥पाण्डवराज्यलाभाः॥


ओ॥एवं ु
शभोच्चग ु
्वत्स ु जिादयि ेि रक्ते ्
ु ष ु पाण्डुष ु नचरि स्वनधकं ु
शभानि।

ु विानदसत्स्वञ्जस ैव जगृहुदृयिराष्ट्रपत्रााः॥
िानस्तक्यिीनिमनखलां गरुदे ु 01॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 295
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शकुिग
ु निजोऽभूनच्छष्याः सरेु िरगरोाः
िाम्ना कन्ङ्क इनि चाऽसरको यु साः।
े रुाः

िीनिं स कुनत्सििमां धृिराष्ट्रपत्रेु ष्वाधाद ् रहो वचििाः शकुि ेाः समस्ताम॥् 02॥

ु पूज्यााः स्वार्ेि वञ्चिकृ िे जगिोऽनखलं च।


छद्म ैव रत्र परमं ि सराश्च

् ष्ठाः स एव निनखलासरदैत्यसङ्ाि
धमायनद कारयमनप रस्य महोपनधाः स्याि श्रे ु ॥् 03॥

इत्यानद कुनत्सििमां जगृहुाः स्म नवद्यामज्ञाि एव धृिराष्ट्रमख


ु ैाः समस्त ैाः।

िेषां स्वभावबलिो रुनचिा च स ैव नवस्तानरिा च निजबनद्धबलादिोऽनप॥04॥


सम्पू्दय मयनिरर्ो धृिराष्ट्रसिू स्तािप्यमािहृदरो निनखलान्यहानि।
दृष्ट्वा नश्ररं परनमकां नवजरं च पार्ेष्वाहेदमेत्य नपिरं सह सौबलेि॥05॥

ज्येष्ठस्य िेऽनप नह वरं हृदरप्रजािा िाहयत्वमेव गनमिा भवि ैव राज्ये।


भ्रािाःु किीरस उिानप नह दारजािा अन्य ैश्च राज्यपदवीं भवि ैव िीिााः॥06॥


राज्यं महच्च समवाप्स्यनि धमयसिू स्त्वत्तोऽर्वाऽि ु
जबलाि ्
प्रसभं वरं ि।ु
ु व साकं कुन्तीसिस्य
दासा भवेम निजिन्तनभरे ु परिोऽनप िदन्वरस्य॥07॥


िाऽत्मार्यमनस्त मम दाःखमर्ानिशद्धलोकप्रनसद्धरशसस्तव कीनिय िाशाः।

ु ॥् 08॥
यु िाः कुरु चाप्यिज्ञाम
अस्मनिनमत्त इनि दाःखमिो नह सवेऽपीच्छाम मिमर्


एवं स्वपत्रवचिं स निशम्य राजा प्रोवाच िािगु ्मे
ु िदहो मिस्ते।

को िाम पाण्डुििरेष ु ग्ोत्तमे


ु ष ु प्रीनिं ि रानि निजवीरयभवोच्चरेष॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 296
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िे नह स्वभाहुलिोऽनखलभूपभूनिं मय्याकृ षनन्त िच वाः प्रनिषेधकास्ते।

ु कुलस्य िाि क्षेमार िो भवनि वो बलवनिरोधाः॥10॥


िस्माच्छमं व्रज शभार


एवं ब्रवत्यनप ु
िृप े पिराह पाप आनश्रत्य सौबलमिं रनद ि ैव पार्ायि।्

ु परे
अन्यत्र रापरनस िागपराि ु नह पार्ैाः॥11॥
् िाि ् दृष्ट्वाऽनखिालनप नह िो मदमे

ु पाशैराकृ ष्यिाऽश ु स िृपोऽनरधरेच्छरैव।


एवं निशम्य गनदिं सिहादय


प्रोवाच पत्रमनप ्
ु ििर
िे बनलिो ि पार्ायाः शक्यााः पराि रापनरि ं ु कर्नञ्चि॥् 12॥

ु आह नपिरं शकुनिं निरीक्ष्य सृष्टो मरा नवनधनरहाद्य शृ्ष्व


इत्यक्त ु िं च।

आसंस्त्ररोदश समा िगरं प्रनवष्टेष्विे षे ु िावदरमेव नवनधमयरेष्टाः॥13॥


द्रौ्ेनहि िानस्त सदृशो बलवाि प्रिापी सोऽरं मरा बहुनवध ैाः परम ैरुपार ैाः।
ु ि साकं नपिा िमि ु च ैष िदीप्रसूिाः॥14॥
िीिो वशं वशगिोऽस्य च मािले

एवं नह स ैनिकग्ा अनप दािमाि ैाः प्रारो वशं मम गिा अनप च ैष क्याः।

अस्त्रे बलेऽप्यनधक एव सरेु न्द्रसूिोज्येष्य े च मन्त्रबलिस्त्वहमेव भीमम॥15॥

ु भाश्च दवायससो नह मिवोऽद्य मरा गृहीिााः।


नत्रंशच्छिं परमकााः सरदलय


अन्यत्र िे प्रनवनहिा िनह वीरयवन्ताः स्यभीम इत्यहममूि ि् निरोजरानम॥16॥

िे वीरयदा नवजरदा अनप वननवानरस्तम्भानददााः सकलदेवनिकाररोधााः।


ु कमरािराम ैाः॥17॥
वृष्ट्याद्यभीनप्सिसमस्तकरा अमूनभज्येष्यानम भीममममे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 297
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सौहादयमषे ु रनदवाऽनििरां करोनष ित्रानप ि ैव नह मरा नक्ररिे नवरोधाः।


वत्स्यन्त ु वार्विे भवि ु स्म राष्ट्रं िेषां िदेव मम िागपरंु त्वदर्े॥18॥


एवं स्वपत्रपनरपालििो ु
रशस्ते भूराद ् नविश्रनि परप्रसवानिपष्पौ।

जािे बले िव नवरोधकृ िश्च िे स्याःु स्वार्ं नह िावदिरान्त्यनप


ु के वलं त्वाम॥् 19॥


क्षत्त ैक एव सििं पनरपोषकोऽलं िेषां मम निडर् मन्त्रबलादमष्य।
पौराश्च जािपदकााः सििं निषनन्त मां िेष्विीव दृढसौहृदचेिसश्च॥20॥

िे िेष ु दूरगनमिेष ु निराश्ररत्वान्मामेव दबयलिरा पनरिाः श्ररन्ते।


भीष्मादरश्च िनह िनिकटे नवरोधं कुरनवय ्
ुय िश्रनि गिेष ु नह सौहृदं िि॥21॥

भेदाः कुलस्य भनविा कुलिाशहेिरस्मानभरे


ु ष ु सनहिेष ु परेु वसत्स।ु

िस्मादपारबलिाः प्रनिराििीरास्ते वार्ाविनमिे नवनहिोऽप्यपाराः॥22॥


नवष्णजयरन्त ु
इनि शम्भसहार ु
आस्ते देवोत्सवश्च समहाि ्
भनविाऽत्र सष्ठु ु।


भक्ताश्च िे नह नििरामनरशङ्खपा्ौ त्वच्चोनदिााः समपरानन्त ु
िमत्सवं ् 23॥
द्राक॥


अज्ञाप्य मत्परुषिां ु उनदिाश्च ित्र।
ु ैमयदीर ैमयध्यिवद ् बहुग्ा
परष

िेषां परोऽत्र गमिानभरुनचश्च जािा द्रष्टु ं परंु बहुग्ं ्
ु िि ु पाण्डवािाम॥24॥


इत्यक्तवत्यर् ु प्रािेष ु पाण्डुििरेष ु िर् ैव चोचे।
सिेु स िर्ेत्यवाच
ज्ञात्वैव िेऽनप िृपिेहृदय रं समस्तं जग्माःु नपिेनि पृर्रा सह िीनिहेिोाः॥25॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 298
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भीमस्तदा ह भनविाऽत्र नह भ ैक्षचार इत्येव सम्यगिनवद्य निजं ि कमय।

् नह िाः स्वधमयाः॥26॥
त्याज्यं नत्वनि प्रनिजगाद निजाग्रजार रामो वरं िि ु गृहाि स

ं ाि ् रोत्स्यामहेऽत्र िनह दस्यवधोऽप्यधमय


निष्काळरनन्त रनद िो निजधमयसि ु ाः।

ु रोधे॥27॥
ु च धमयसिू ाःु कीनियनवयिश्रनि नह िो गरुनभनवय
इत्यूनचवांसमममाह


इत्यक्तवाक्यमम ु
मग्रजमन्वगाि ् भीमाः प्रदश्रय निजधमयमर्ािवृु त्त्य ै।

दोषो भेवदभरिो रि एव िेि वाच्याः स्वधमय उि ि निनिरत्र काराय॥28॥


कीत्य यर् यमेव निजधमयपनरप्रहा्े प्रािेऽग्रजस्य वचिाि प्रनवहाि ु व।
मे
ु प्रनिहन्तमीशो
भीमस्य दोषमभरं ु ज्येष्ठं चकार हनररत्र सिंु वृषस्य॥29॥

ु ष ु सरोधिानदष्वन्योपधािनह
हन्तव्यिामपगिे ु भवेनिजधमय एव।
पूवं वधे िनह समस्तश एव दोषास्तेषां प्ररानन्त नववृनिं च िदर् यिोऽनप॥30॥


क्षत्ताऽर् चाऽह सवचोऽन्त्यजभाषरैव ्
धमायत्मजं नवषहुिाशभराि प्रिीिााः।

ु ैश्च॥31॥
ु प्राराच्च वार्विं पृर्राऽिज
आध्वं नत्वनि स्म स िर्ेनि वचोऽप्यदीरय

् मे
िाि हन्त ु क्षागृहं सपनद काञ्चिरत्नगूढम।्
ु व च िदा धृिराष्ट्रसिू लाय
ु स्वामात्यमेव च परोचििामधेरम
कृ त्वाऽभ्यरािरदमत्रु नह नवष्णपद्या ु ्
॥32॥

् पापाः
पूवं प्रहस्त इनि रस्त्व भवि स ु सोऽभ्येत्य पाण्डुििरािभवच्च मन्त्री।

दरोधिं प्रनिनवहार भवत्सकाशमाराि इत्यवददेष ु स कू टवाक्यम॥33॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 299
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु महं
नदव्यं गृहं च भविां नह मरोपिीिं प्रीत्य ैव पापमिराि ु ि शक्ताः।

रष्माश ु धमयधृनिमत्स ु सदा निवत्स्य इत्यूनचवांसमममाहुरहो
ु ु
सभद्रम ्
॥34॥

ु पवमािजािम।्
ु हं वसरा समेि ं िद्गन्धिो वृषसिाः
दृष्ट्व ैव जािषगृ
् मख
िं चानिपापमवदि स ु ैष पापो हन्त ं ु ि इच्छनि सदा भव च प्रिीिाः॥35॥


क्षत्तार् िीनिबलिोऽनखललोकवृत्त ं जािि स्वचारम ु
खिाः खिकार चोचे।
उक्त्व ैव धमयििरार मदीरवाक्यं पूवोक्तमाश ु कुरु ित्र नबलं सदूरम ्
ु ॥36॥

चक्रे स च ैवमर् वत्मय वृनिच्छलेि िारं च िस्य स नपधार ररौ गृहं स्वम।्

भीमाः पूरोचि उभावनप िौ वधार नच्छद्रानर् यिौ नमर् उिोषिरब्दकाध ्
यम॥37॥


िस्याग्रजा च सनहिा सिपञ्चके ्
ि ित्राऽगमि िदि ु मारुनिरेष कालाः।
् िाि
इत्थं नवनचन्त्य स निशाम्य च िाि प्रस ् श्च
ु भ्रािॄ ् ॥
ं मािरमर्ाऽश ु नबले न्यधाि प्राक ्


िं भानगिेरसनहिं भनगिीं च िस्य पापां ददाह सगृहां पवमािसूिाः।

साऽप्यागिा नह गरळेि निहन्तमे ्


ु िाि भीमस्य ु
पूवभय नजिो ि शशाक च ैिि॥् 39॥


ु च िप नििान्तं
ििं िरा ससिरा ु सह बलादनदनिस्तर्ाऽब्दाि।्
स्यां सूिनभाः

ु ि रानस मृनिमेष वरस्तवेनि॥40॥


ु स्त्वं रक्ता
िस्या अदाच्च नगनरशो रनद पत्रकै

जािनिदं सकलमेव स भीमसेिो हत्वा सिु ैाः सह कुबनद्धनममां


ु नह िं च।
ं मािरमदूह्य
भ्रािॄश्च ् निग यत्य भीनिवशिोऽबलिां प्ररािाि॥्
ु ररौ नबलाि स


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 300
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ज्ञात्वा परोचिवधं ु ैवैनचत्रवीरयििरा अनभरोधरेराःु ।
रनद भीष्ममख्य

नकं िो भवेनदनि भरं समहद ् नववेश भीमं त्वृि े च ििराि सकलाि पृ् र्ारााः॥


भीमोऽभरोऽनप गरुनभाः ु मप्रीरमा् उि धमयजवाक्यहेिोाः।
ु रद्ध
स्वमखेि

ु च िीत्वाय क्षत्त्राऽनिसृष्टमनधरुह्य जलप्ररा्म॥43॥
उह्य ैव िािनप ररौ द्यिदीं

नवश्वानसिा नवदरपूववय चोनभरेव दाशोनदिानभरनधरुह्य च भीमपृष्टम।्


सवे ररवयु िमर्ाभ्यनदिे
ु च सूर े दृष्ट्व ैव सि मृिकािरुदंश्च पौरााः॥44॥

् ु मनिरेव परोचिेि।
हा पाण्डवािदहदेष नह धाियराष्ट्रो धमयनििाि क ु

् पापाः
सोऽप्येष दग्ध इह दैववशाि स ु ् खार॥
को िाम सत्स ु नवषमाः प्रभवेि स ु 45॥

ु वैनचत्रवीरयसनहिास्त ु निशम्य हेनि।


पौरेभ्य एव निनखलेि च भीष्ममख्या
उचाःु सदाःनखिनधरोऽर्
ु ु
सरोधिाद्यााः क्षत्ता मृष ैव रुरुदररुय ज
ु श्च
ु कमय॥46॥

ु विमाप नहनडम्बकस्य भ्रािॄि पृ् र्ां च िृनषि ैरनभरानचिश्च।


भीमोऽप्यदूह्य

पािीरमत्तरपटे ु
ऽम्बजपत्रिद्धं दूराददूह्य ददृशे स्वपिोऽर् िांश्च॥47॥

रक्षार् यमेव पनरजाग्रनि भीमसेि े रक्षाः स्वसारमनभरापरिे नहनडम्बीम।्


सा रूपमेत्य शभमे ्
ु व ददशय भीमं साक्षाि समस्तश ु
भलक्ष्सारभू ्
िम॥48॥


सा राक्षसीििमवाप सरेु न्द्रलोक श्रीरेव शक्रदनरिा त्वपरैव शच्यााः।
शापाि स्पृधा पनिमवाप्य च मारुिं सा प्राि ं ु निजां ििमराचि
ु भीमसेिम॥्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 301
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िां भीम आह कमिीरिि ं ु ि पूवं ज्येष्ठादप ैनम वनििां िनह धमय एषाः।
ु िदेव स्वावेशरनु ग्घ मरुदग्र्यपनरग्रहस्य॥50॥
सा चाऽह कामवशगा पिरे

ु ै स्वावेशमात्मदनरिस्य च सङ्गमेि।
सा भारिी वरनममं प्रददावमष्य

शापाद ् नवमनक्तमनििीव्रिपाःप्रसिा िेिाऽह सा निजिि ं ु पवमािसूिोाः॥51॥

ज्ञािं च ि ैजमनभदशयनरि ं ु पिश्च


ु प्राहेश्वरोऽनखलजगद्गरुनरनन्दरेशाः।

व्यासस्वरूप इह चेत्य परश्व एव मां िे प्रदास्यनि िदा प्रकरोनष मेऽथ्ययम॥् 52॥

ु िां च निजस्वसारम।्
काले िदैव कुनपिाः प्रररौ नहनडम्बो भीमं निहन्तमनप
ु स ि ु िां न्यरङ्क्त
भक्षार् यमेव नह परा ्
ु ि ेि ं ु च िािर् समासददाश ु भीमम॥53॥


ं मािरमर्ानविमभ्यराि
सा भीममेव शर्ं प्रजगाम िां च भ्रािॄश्च ् ।्
िम

भीमाः सदूरमपकृ ष्य सहोदरा्ां निद्राप्रभङ्गभरिो ररु धु ऽे मिा
ु च॥54॥


िौ मनष्टनभस्तरुनभरश्मनभरनद्रनभश्च ु नििान्तरविाः प्रनिबोनधिांस्ताि।्
रध्वा

सञ्चक्रिस्तदि ु सोदरसम्भ्रमं िं दृष्ट्व ैव मारुनिरहिरनस
ु स्म रक्षाः॥55॥

् रजेरमनप भूनमिळे पपाि।


िद ् भीमबाहुबलिानडिमीशवाक्याि सवै

वक्त्रस्रवद्बहुलशोन्िमाप मृत्य ं ु प्रारि िमोऽन्धमनप नित्यमर्क्रमे्॥56॥


हत्वैव शवयवररनक्षिराक्षसं िं सवैरवध्यमनप सोदरमािृरक्ताः।
भीमो ररौ िमि ु सा प्रररौ नहनडम्बी कुन्तीं रनु धनष्ठरमर्ास्यकृ िे रराचे॥57॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 302
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ्ाःय ।
िाभ्यामिूक्तमनप रि करोनि भीमाः प्रादबयभूव निनखलोरुग्ानभपू


व्यासात्मको हनररिन्तसखाम्ब ु
रानशाः नवद्यामरीनचनवििाः सकलोत्तमोऽलम॥् 58॥

दृष्ट्व ैव िं परममोनदि आश ु पार्ाय मात्रा सहैव पनरपूज्य गरुु ं नवनरञ्चेाः।


उल्लानळिाश्च हनर्ा परमानिहादयप्रोि प् ल्लपद्मिरि
ु ेि िदोपनवष्टााः॥59॥


िाि भनक्तििनशरसाः ु
समदीक्ष्य कृ ष्णो भीमं जगाद िि आश ु नहनडम्बरा च।

एिां गृहा् रविीं ु
सरसद्मशोभां जािे सिेु सहसिा
ु प्रनिराि ु च ैषा॥60॥


एवं ब्रवत्यगन्िोरुग ु रमेश ओनमत्यदीरय
्े ु कृ िवांश्च िर् ैव भीमाः।
ु शाि ् भीमं प्ररात्यदर
स्कन्धेि चोह्य नवबधाचनरिप्रदे ु एव रवेनहिनडम्बी॥61॥

स िन्दिानदष ु वि ेष ु नवहृत्य िेि सारं प्ररानि पृर्रा सनहिांश्च पार्ायि।्



एवं ररावनप िरोनरह वत्सराधो जािश्च सूिरनिवीरयबलोपपिाः॥62॥

ु यर ऋनिाः
देवोऽनप राक्षसििनि ् ु ् च नगनरशस्य घटोत्कचाख्याः।
ु र आवेशरक
परा

ु नह िाम॥63॥
ु नशरो बभूव के शा निमेषि उदासरिो
पूवं घटोपमममष्य

जािे सिेु समरिो भगवि कृ् िाि स


् भीमो जगाद ससिां
ु गमिार िां च।

ु व॥64॥
स्मृत्याऽनभराि उभरोरनप सा प्रनिज्ञां िेषां नवधार च ररौ सरलोकमे

व्यासोऽनप पाण्डुििर ैाः सनहिो बकस्य रौद्राद ् वराज्जरवधापगिस्य नित्यम।्



ु आश ु िदैकचक्राम॥65॥
रािो वधार परमागन्िोरुधामा पू्ायक्षरोरुसख


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 303
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िाि ब्राह्मादि्स्य च गृहे प्रन्धार कृ ष्णाः नशष्याममैि इनि नवप्रकुमाररूपाि।्


आरानम काल इनि िाििशास्य ् ित्र वासमर् चक्रुरिूच्य वेदाि॥् 66॥
चाराि िे

नभक्षामटत्स ु सििं प्रनिहङ्कृििे भीमे नवशां सदि एव गृहप्रमा्म।्

भाण्डं कुलालनवनहिं प्रनिगृह्य गच्छत्याशङ्कराऽवगमिस्य िमाह धामयाः॥67॥


िूलं नह सद्म पृनर्वीसनहिं त्वरक्ष उद्धृत्य वननमखिस्तद च ैकदोष्णा।
भाण्डं िदर् यमरुु कुम्भकरे् दत्तं नभक्षां च िेि चरनस प्रनिहुङ्कृिेि॥68॥


धमयस्य िे सनिरिे
बल ् रोधिजिस्य
य िश्च बोधो भूराि स ु ििो भरं मे।
ु वक
मात्रा सहैव वस फल्गिपू ु िि ु व्रजेर्ााः॥69॥
य ै स्त्वमािीिमेव पनरभङ्क्ष्व

ु आश ु स चकार िर् ैव भीमस्तेऽनप स्वधमयपनररक्ष्हेिमौिााः।


इत्यक्त ु
ु नप िेष ु रािेष्वेकत्र मािृसनहिाः स कदानचदास्ते॥70॥
नभक्षां चरन्त्यर् चिष्वय

ित्काल एव रुनदिं निजवासहेिोनवयप्रस्य दारसनहिस्य निशम्य भीमाः।


ु हे नशशलाळिादौ
स्त्रीबालसंरिगृ ु ्
लज्जेनदनि स्म जििीमवदिचागाि॥71॥

जािीनह नवप्ररुनदिं कुि इत्यिश्च रोग्रं नवधास्य इनि सा प्रररौ च शीघ्रम।्


सा संवि ु
ृ ैव सकलं वचिं गृहऽे स्य शश्राव नवप्रवर आह िदा नप्ररां साः॥72॥

दािव्य एव नह करोऽद्य च रक्षसोऽस्य साक्षाद ् बकस्य नगनरसनिभभक्ष्यभोज्याः।

ु स्त ु ि ैवानस्त िोऽप्रददिां च समस्तिाशाः॥73॥


ं ु ाऽिसा च सनहिािडुहा पमां
पस


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 304
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अन्यत्र राम इनि पूवमय दाहृिं ् िव मिोगिमास िेि।
मे ि ैिि नप्ररे
ु स्वरमेव मिं ु भारैिमाह ि भवािहमत्र रानम॥74॥
रास्यानम राक्षसमखं


अर्े िवाद्य ििसन्त्यजिादहं स्यां लोके सिीप्रचनरिे िदृिे त्वधश्च।

ु आह नधनगनि स्म स नवप्रवरयाः ॥75॥


कन्याऽऽह च ैिमहमेव ि कन्यराऽर्य इत्यक्त

कन्योनदिा बि कुलिरकानर्ीनि जारा सखेनि वचिं श्रनिगं


ु सिश्च।

आत्मैव िेि िि ु जीविहेििोऽहं


ु य ं न्रशिके प्रनिपादरानम॥76॥
धीपूवक

एवं रुदत्स ु सनहिेष ु कुमारकोऽस्य प्राहस्वहस्तगिृ् ं प्रनिदश्रय च ैषाम।्


ु सवाक्यमि ु सा प्रनववेश कुन्ती॥77॥
एिेि राक्षसमहं निहनिष्य एवेत्यक्ते

पृष्टस्तराऽऽह स ि ु नवप्रवरो बकस्य वीरं बलं च नदनिजानरनभरप्यसह्यम।्


संवत्सरत्रररिु े दशके करं च प्रानिनस्वकं दशमखस्य
ु ु
च मािलस्य॥78॥

ु िमग्रबलमत्य
श्रत्वा ु ु
रुवीरयमे ु
व रामार्े रघवरोरुशरानिभीिम।्

नवष्टं नबलेष्वर् िृपाि वशमाश ु कृ त्वा भीत्य ैव ि ैस्तदि ु दत्तकरं ििन्द॥79॥

ु ु निहत्य भीमाः कीनिं च धमयमनधकं प्रनिरास्यिीह।


एवं बलाढ्यमममाश

सवे वरं च िमि ु प्रगृहीिधमाय रास्याम इत्यवददाश ु धरासरंु िम॥80॥

ु ममाद्य िेष्वक
सनन्त स्म नवप्रवर पञ्चसिा ु
े एव िरवैनरमखार राि।ु

ु आह स ि िे सिवध्यराहं
इत्यक्त ु पापो भवानि िव हन्त मिोऽनिधीरम॥् 81॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 305
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

उक्तै वमाह च पृर्ा ििरे मदीरे नवद्याऽनस्त नदक ् पनिनभरप्यनवषह्यरूपा।



उक्तोऽनप िो गरुनभरे ु एिां वध्यस्तर्ाऽनप ि सरास
ष निरङ्क्त ु रपालकै
ु श्च॥82॥

उक्त्व ैवमेत्य निनखलं च जगाद भीम उद्धशय आस स निशम्य महास्वधमयम।्



प्रािं नवलोक्य िमिीव नवघू्िय ेत्रं दृष्ट्वा जगाद रमसूिरुपेत्य चान्य ैाः॥83॥


मािाः नकमेष मनदिोऽनििरानमनि ् ।्
स्म िस्म ै च सा निनखलमाह स चाब्रवीि िाम

कष्टं त्वरा कृ िमहो बलमेव रस्य सवे नश्रिा वरमम ं ु च निहंनस भीमम॥् 84॥

रद्बाहुवीरयपरमाश्ररिो नह राज्यनमच्छाम एव निनखलानरवधं स्वधमयम।्


सोऽरं त्वराऽद्य निनशचानरमखार मािाः प्रिाप्यिे वद ममाऽश ु करैवबद्ध्या॥
ु 85॥


इत्यक्तवन्तमम ु सधीरब
माह ु ु कुन्ती ि पत्रक
नद्धाः ु निहन्तमरं
ु नह शक्याः।

सवैाः सरैु रसररोनगनभरप्यि


ु ्
ेि चू्ीकृ िो नह शिशृङ्गनगनराः प्रसूत्याम॥86॥

् िाम हन्तनमममािबलो
एष स्वरं नह मरुदेव िरात्मकोऽभूि को ु जगत्स।ु
् द्यभीमो
इत्येवमनस्त्वनि स िामवदि परे ु जगाम शकटे ि कृ िोरुभोगाः॥87॥


गत्वा त्वरि बकविस्य सकाश आश ु भीमाः स पारससभक्ष्यपरोघटाद्य
ु ैाः।
ु च शैलनिभमत्तममाद्यरानशं
रक्तं ु स्पशायि प् रैु व िरभनक्षिरत्तम
ु ्
ैच्छि॥88॥


िेि ैव चािसनमिौ पनरभज्यमाि ु
उत्पाट्य वृक्षमममाद्रवदाश ु रक्षाः।
् ि भोज्यमनखलं सहभक्ष्यमादि॥89॥
वामेि मारुनिरपोह्य िदा प्रहाराि हस्ते ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 306
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पीत्वा परो त्वनरि एिमवीक्ष्यमा् आचम्य िेि ररु धे


ु गरुवृ
ु क्षशैलैाः।

िेिाऽहिोऽर् बहुनभनग यनरनभबयलि


े जग्राह च ैिमर् भूनमिळे नपपेष॥90॥

आक्रम्य पादमनप पादिळे ि िस्य दोभ्यां प्रगृह्य च परं नवददार भीमाः।



ु व नह शि ैरनिवृनत्त चोग्रम॥91
मृत्वा स चोरु िम एव जगाम पापो नवष्णनिडे


हत्वा िमक्षिबलो जगदन्तकं स रो राक्षसो ि वश आस जरासिस्य।
ु शरीरमग्रे॥92॥
य नप िो भरिस्य राज्ञो भीमो न्यधापरदमष्य
भौमस्य पूवम


िारेव िि प्रनिनिधार ु स भीमाः स्नात्वा जगाम निजसोदरपाश्वयमेव।
पिाः

श्रत्वाऽस्य कमय परमं ििु षु ाःु समेिा मात्रा च िे िदिवव्र
ु रिाः
ु परिााः॥93॥

दृष्ट्व ैव राक्षसशरीरमरुु प्रभीिा ज्ञात्वैव हेिनभरर्


ु क्रमशो मृि ं च।
ु िस्म ै॥94॥
नवप्रस्य िस्य वचिादनप भीमसेिभिं निशम्य परमं ििु षु श्च

ु च सम्प्रचक्रुाः सोऽप्येिमाश ु िरनसंहवपधु यरस्य।


अिात्मकं करममष्य
चक्रे हरेस्तदि ु सत्यविीसिस्य
ु नवष्णोनहि वाक ् प्रचनदिााः
ु ु िश्च॥95॥
प्रररस्त

उत्पनत्तपूवक ु
य कर्ां द्रुपदात्माजारा व्यासो ह्यिूच्य जगिां गरुरीश्वरे
शाः।
् ्ा इनि भनजभयविीनि
रािेत्यचोदरदर्ाप्यपरे निजाग्र्यास्ताि ब्राह्मादि ु ु
चोचाः॥96

् गे
पूवं नह पाष यि इमाि जि ् त्वाऽनिदाःनखिमिााः
ु हदग्दाि श्र ु ु व मन्त्राः।
पिरे
ु ि एवमेष िासत्यिाहय इनि जीविमेष ु मेि े॥97 ॥
राजोपराजमषनिस्सृ


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 307
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रत्रक्वनचि प्रनिवसनन्त ु
निलीिरूपााः पार्ाय इनि स्म स ि ु फल्गिकार्े
ि।

चक्रे स्वरम्बरनवघोष्माश ु राजस्वि ैरधारयधिरीशवराच्च चक्रे ॥98॥

ित्काल एव वसदेु वसिोऽनप


ु कृ ष्णाः सम्पू् यि ैजपनरबोधि एव सवयम।्


जाििनप स्म हनलिा सनहिो जगाम पार्ायि निशम्य च मृिािर् कुल्यहेिोाः॥99॥

स प्राप्य हनस्तिपरंु धृिराष्ट्रपत्राि


ु सं ् वञ्चरंस्तदिसानरकर्ाश्च
ु कृ त्वा।


भीष्मानदनभाः पनरगिोऽनप्ररवज्जगाम िाराविीमनदिपू
्स ु
य नित्यसौख्याः॥100॥


िस्यान्तरे हृनदकसूिरिन्तरं ु
स्वं श्वाफनल्कबनद्धबलमानश्रि ु
इत्यवाच।

ु प्रनिजज्ञ एिाम ् अस्मि कृ् िे स्वििरां मन्िा सहैव॥101॥


सत्रानजदेष नह परा


सवांश्च िाः पिरसाववमत्य ् िां
कृ ष्णारादाि स ु ।्
ु जनह च िं निनश पापबनद्धम

आदार रत्नमपरानह च िौ नवरोधे कृ ष्णस्य दािपनििा सह साह्यमेनम॥102॥

ु आश ु कुमनिाः स नह पूवदय हे े दैत्यो रिस्तदकरोदर् सत्यभामा।


इत्यक्त


आिन्दसंनवदनप लोकनवडम्बिार िद ् देह मस्य निलजे पनिमभ्यपागाि॥् 103॥

ु िदीरवचिं भगवाि प् रीं


श्रत्वा ु स्वामाराि एव ि ु निशम्य महोत्सवं िम।्

पाञ्चालराजपरुषोनदिमाश ु वृनष्णवयररै गान्मसनलिा
ु ु च॥104॥
सह ित्परीं

भीमोऽनप रुद्रवररनक्षिराक्षसं िं हत्वा िृ्ोपमिरा हनरभक्तवन्द्याः।


उष्यार् ित्र कनिनचनद्दिमच्यिस्य व्यासात्मिो वचििाः प्रररौ निज ैश्च॥105॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 308
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रनिराि शीघ्रं पाञ्चालकाि ् परमभोजिमत्र नसद्ध्येि।्


मङ्गल्यमेिदिलं

नवप्र ैनरिस्ति इिीनरिवाक्यमेि े शृण्वन्त एव पनरचक्रमरुत्तराशाम ्
॥106॥


षण्मां च मध्यगमदी्यभ ु नवशालवक्षिळं बहळपौरुषलक्ष्ं च।
जं

दृष्ट्वैव मारुनिमसावपु लप्स्यिीह कृ ष्णानमनि स्म च वचाः प्रवदनन्त नवप्रााः॥107॥

ु निशाराम।्
रात्रौ नदवा च सििं पनर्गच्छमािााः प्रापाःु कदानचदर् नवष्णपदीं


सवयस्य रनक्षिमगानदह पृष्ठिस्त ु भीमोऽग्र एव शिमन्यस ु ॥108॥
ु िोऽन्तराऽन्ये

ु ऽजियु एव गङ्गां गन्धवयराज इह नचत्ररर्ोऽधयरात्रे।


प्रािे िदोन्मकधरे


दृष्ट्वैव नवप्ररनहिािदकान्तरिाः क्षत्रात्मजा इनि ह धषयनरि ं ु स चाऽगाि॥् 109॥


हन्ताऽनस्म वो ह्यपगिाि ु
दकान्तमस्या िद्याश्च मत्य यचर्ार निनषद्धकाले।
ु सरेु न्द्रसूिगु यन्धवय िास्त्रनवदषां भरमनस्त िेऽद्याः॥110॥
इत्थं वदन्तमममाह

ु म।्
सवं नह फे िवनददं बहुलं बलं िे िार् यप्रदं भवनि चास्त्रनवनद प्ररक्त

इत्यक्तवन्तमममु त्तमरािसं
ु ्
िो बा्ाि नक्षपिनभससार सरेु शभृत्याः॥111॥

ु े स नचक्षेप शक्रििरोऽस्य रर्श्च दग्धाः।


आिेरमस्त्रमनभमन्त्र्य िदोल्मक
िं चानििा पनरगृहीिमनभप्रगृह्य के शषे ु सञ्चकर ्षाऽश ु सरेु न्द्रसूिाः॥112॥


पार्ेि सन्धर नषिाः ु ।्
शर्ं जगाम धमायत्मजं िमनप सोऽर् निजास्त्रमग्रम
सञ्जह्र एव िि आस च िामिोऽसावङ्गारव्य इनि व्यनवपरयरे्॥113॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 309
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


गन्धवय उल्ब्सरक्तििाःु स भूत्वा स्व्ायवदाि उि पूवम ु सख्यम।्
य पेत्य

पार्ेि दलयभमहास्त्रनमदं रराचे जाििनप स्म िनह िादृशमेष वेद॥114॥


नवद्या सनशनक्षििमा नह सरेु शसूिौ िामस्य चावददसावनप कालिोऽस्म ै।

गन्धवयगामवददन्वगदृश्रनवद्यां पश्चानदनि स्म परुहूिस ु
िस्य ्
वाक्याि॥115॥

आनधक्यिाः स्वगिसंनवद एव साम्ये ि ैवेच्छनि स्म निमरं स धिञ्जरोऽत्र।


ु च धमयिोऽराि॥्
धमायर् यमेव स ि ु िां पनरदार िस्म ै कालेि संनवदममष्य


पार्ेि सोऽनप बहुलाश्च कर्ााः कनर्त्वा धौम्यस्य सङ्ग्रह्माह परोनहित्वे


दास्यानम नदव्यिरगानिनि यु
सोऽजिारा ु ॥117॥
वाचं निगद्य नदवमारुहदप्यगस्ते


िे धौम्यमाप्य च परोधसम ु
त्तमज्ञं नवप्रात्मजोपमिरा नवनवशाःु परंु च।
ु ित्र मूधायवनसक्तसनमनिं समलङ्कृिां च॥118॥
पाञ्चालकस्य निनखलां ददृशश्च


राजन्यमण्डलमदीक्ष्य सपूु ् यमत्र कृ ष्णां प्रगृह्य सहजाः प्रगृहीिमालाम।्
् ु लवीरयसम्पद ् रक्तां
िेषां च मध्यमगमि क ु नवभूनिमर् चाऽह समस्तराज्ञाम॥्

् हुिाशिांशश्चापं च िि प्रनिनिधार
िांश्चप्रदश्रय सकलाि स ् सपञ्चबा्म।्
् पिीिर्ोच्च ैदीप्यद्धिु ाशिवपघयिि
आहानभभाष्य सकलाि िृ ु ल्यघोषाः॥120॥

यु वरे् िरूपनरिं मत्स्यावभासमदके


एिेि कामक ु प्रनिवीक्ष्यरेि।


एिैाः शरैाः प्रनिहिो भविीह मत्स्याः कृ ष्णाऽिरास्यनि िमद्य िरेन्द्रवीरााः॥121॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 310
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इत्यस्य वाक्यमि ु सवयिरेन्द्रपत्रा


ु उत्तिरुद्धिमदाश्चलक
ु ु ण्डलास्यााः।

अस्त्रं बलं च बहु ि ैजमभीक्षमा्ााः स्पदयन्त एव च नमर्ाः समलङ्कृिाङ्गााः॥122॥

के नचनिरीक्ष्यधिरेु त्य ि मे सशक्यनमत्येव


ु ु उि प्रचाल्य।
चापरररन्य


ित्राऽससाद नशशपाल उरुप्रिापाः सङ्गह्य ्
ृ िि समि ु
रोप्रत्न आसीि॥् 123॥


माषान्तरार स चकष य रदैव कोट्या उिम्य िि प्रनिजघाि िमेव चाऽश।ु
ु एिदशक्यमेवत्य
अन्यत्र फल्गिि े ञ्जो नगरीशवरिाः स ररौ च भिाः॥124॥

् दीशिोऽप्यनधकमेव स मद्गमात्रे
मद्रेश एत्य चकृ षे िनवरोऽनप वीरायि चे ु ।

ु प्रनिहिाः स ररावशक्यं मत्वाऽऽत्मिस्तदि ु भूपिरो नवषण््ााः॥125॥


नशष्टेऽमिा

सिेष ु भूपनिष ु मागध आससाद सोऽवज्ञर ैव बलवीरयमदेि दृिाः।


चापं चकषय चलपादिळो बलेि नशष्टे स सष यपनमिेऽनभहिोऽमिु ैव॥126॥

ु ष्य
जािन्यम ु धर्ीं ररिस्तदैव
ु दपे् चानिरपदाः निनिमात्रहेिोाः।
् जळिां गनमिोऽर् राजा राज्ञां मखान्यिनभवीक्ष्य
रौद्राद ् वराि स ु ररौ स्वराष्ट्रम ्

प्रारो गिास्तमि ु भूपिरोऽर् क्ो दरोधिार्यमिगृ


ु ह्य धिश्चकषय।


रामादपात्तशभनशनक्षिमात्रिोऽसौ ु
रूमावनशष्टमकरोद ् धिषोऽन्तमाश॥ु 128॥


यु निजसदस्यपसनिनवष्टौ।
िनस्मंश्च िेि नवहिे प्रनिसनिवृत्त े भीमाजिौ
उत्तििू रनवशनशप्रनिमािरूपौ नवप्रेष ु ित्र च नभरा नवनिवाररत्स॥
ु 129॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 311
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नममौ नह वीरौ देवोपमानवनि वचो जगदत्तिस्तौ।


नवप्राश्च के नचदनिरक्त

दृष्ट्व ैव कृ ष्णमखपङ्कजमाश ु चापसानिध्यमाररिरुत्तमवीरयसारौ॥130॥

ित्राजिाः ्
यु पविजाि नप्ररिोऽप्यि ु
ज्ञामादार के शवमजं मिसा प्र्म्य।

कृ त्वा ग्ानन्विमदो ु ् रन्त्रान्तरे् स शरैदधिोच्च
धिरश्रमे ु ्
लक्षम॥131॥


कृ ष्णािदाऽस्य नवदधे िवकञ्जमालां मध्ये च िां प्रनिनिधार िरेन्द्रपत्रौ।
यु ररिरच्य
भीमाजिौ ु
ु िमानभिम्य ्
ु िदा िृपवरानिनरमावधावि॥132॥
क्षिं

द्रष्टु ं नह के वलगनिि यिु कन्यकारा अर्े ि चापनमह वृनष्णवरााः स्पृशन्त।ु


इत्याज्ञर ैव वरचक्रधरस्य नलप्सामप्यत्र चक्रुनरह ि ैव रदप्रवीरााः॥133॥


भीमस्तराजसनमनिं प्रनिसम्प्ररािां दृष्ट्व ैव रोजिदशोच्छ्ररमाश ु वृक्षम।्
आरुज्य सवयिपृ िीिनभिोऽप्यनिष्ठद ् दृष्ट्वापलारिपराश्च बभवु रु ि
े ॥
े 134॥


भीमोऽरमेष परुहूिस ु
िोऽन्य एिे पार्ाय इनि स्म हनलि े हनररभ्यवोचि।्

दृष्ट्व ैव सोऽनप मदमाप नशि ेश्च पौत्राः खड्गं प्रगृह्य हर षाि ्
् पनरपप्लु ुवऽे त्र॥135॥

प्रीिेष ु सवयरदष ु प्रपलानरिेष ु दरोधिानदिृपनिष्वनखलेष ु भीमाि।्


क्ोऽभ्यराद्धनरहरात्मजमाश ु मद्रराजो जगाम पविात्मजमेव वीराः॥136॥


नवप्रेष ु दण्डपटदभयमहानजिानि कोपाि नक्षपत्स ु ि नविाशिमत्र भूराि।्

क्षत्रस्य वैरि इनि द्रुपदे च कृ ष्णं नवप्रांश्च राचनि स मारुनिरार शल्यम॥13॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 312
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वृक्ष ं त्वसौ प्रनिनिधार च मद्रराजं दोभ्यां प्रगृह्य जविो गगिे निधार।


बन्धत्विो ् िस्य नवज्ञार वीरयमगमनिजरादधािीम॥् 138॥
ु शि ैरदधाि स
भनव

ु ररु धु े स्म क्ं सोऽप्यस्त्रबाहुबलमानवरमत्रु चक्रे ।


पार्ोऽनप िेि धिषा
ु नचरमस्यिां च सूरायत्मजोऽत्र वचिं व्यनर्िो बभाषे॥139॥
िौ धनन्विामिपमौ

ु हनरहरो निचसत्तपो वा मूिं ि मे प्रमखिाः


त्वं फल्गिो ु निनिमन्य ईष्टे।
् ञ्चान्यर्े
रो वाऽनस्म कोऽनप रनद िे क्षममद्य बा्ाि म ु नह र्िनस्त्वनि पार्य आह॥

ु ररौ रनवसिाः
कारं ि मे निजवरैाः प्रनिरोधि ेि ेत्यक्त्वा ु स सरोधिाद्य
ु ैाः।

िागाह्वरं परमर् यु िु ाः प्रररौ स भीमाः॥141॥
द्रुपदात्मजां िामादार चाजिर


अग्रेऽनश्वपत्रसनहिाः ् ु लालगृहमन्वनप भीमपार्ौ।
स ि ु धमयसिू ाःु प्राराि क

नभक्षेनि ि ैरनभनरिे प्रजगाद कुन्ती भङ्ग्वु ंसमस्तश इनि प्रददशय कन्याम॥142॥

प्रामानदकं च वचिं ि मृषा िरोक्तं प्रारो नह िेि कर्मेिनदनि स्म नचन्ता।


िेषां बभूव वसदेु वसिो
ु हनरश्च ित्राऽजगाम परमे् नह सौहृदेि॥143॥


सम्भाष्य िैाः स भगवािनमिात्मशनक्ताः प्रारानिजां परममा रदनभाः समस्त ैाः।


ज्ञाि ं ु च िाि निनश ् च नवलीि इमािपश्रि॥् 144॥
स ि ु द्रुपदाः स्वपत्रंु प्रािापरि स

ु म।्
नभक्षािभोनजि उिो भनगिीं निजां च ित्रानििृिहृदरामर् रद्धवािाय

िेषां निशम्य िदिां घिवद ् गभीरां क्षत्रोत्तमा इनि मनिं स चकार वीराः॥145॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 313
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रािस्तिस्य जनििवयु चसा परोधास्ताि
ु ्
प्राप्य मन्त्रनवनधिा मरुदात्मजेि।
सम्पूनजिोऽनिनवदषा प्रनिगृह्यिांश्च प्रावेशरिृपनिगेहमम ैव मात्रा॥146॥


िािागिाि समनभपू ु
ज्य निजात्मजां च नवप्रानदरोग्रपृर्गक्तपदार् यजाि ैाः।
् हांश्चिरु एव नददेश राजा ित्राऽरधु ानदपनरपू् य गृहं च िेऽगाः॥147॥
पू्ायि गृ ु

य ग्ैाः
चेष्टास्वराकृ निनववनक्षिवीरयशौरयप्रागल्ब्यपूवक ु ।्
ु नक्षनिभिृपय त्राि

नवज्ञार िाि द्र् ु पद एत्य च धमयसूि ं ु पप्रच्छकोऽनस िरवरय वदस्वसत्यम॥् 148॥

स प्राह मन्दहनसिाः नकनमहाद्य राजि पू् वं नह व्यनवषरे ि नवशेष उक्ताः।


ु िे िव सिेु ि ि ु लक्षवेध उक्तो िरेन्द्रसनमिौ स कृ िोऽप्यि ेि॥149॥
पत्रीकृ


एवं ब्रवा्मर् ु व रराच एषाः।
िं पृर्रा सहैव राजा वदेनि पिरे
ु वाचं जगाद कृ िकृ त्य इहाऽसमद्य॥150॥
सवं पृर्ाऽप्यवदिां स च िेि िष्टो


पार्ायर् यमेव नह मर ैष कृ िाः प्ररत्नस्त्वं फल्गिोऽन्य ु
उिवाऽद्य करं सिारााः।

ु स्म सवय इनि मे मिनस प्ररूढम॥151॥
गृह्णानत्विीनरि इमं स ि ु धमयसिू राह

िात्र प्रमा मम हृनद प्रनिभात्यर्ानप धमायचला मम मनिनहि िदेव मािम।्



इत्यक्तवत्यनप सहैव सिेु ि राजा ि ैवैच्छदत्र भगवािगमच्च कृ ष्णाः॥152॥


व्यासं िमीक्ष भगवन्तमगण्रपू्नय ित्याव्यरात्मग्माश ु समस्त एव।

ित्वाऽनभपूज्य वरपीठगिस्य चाऽज्ञामादार चोपनवनवशाःु सनहिास्तदन्ते ॥153॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 314
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कृ ष्णस्तदाऽऽह िृपनिं प्रनिदेनह कन्यां सवेभ्य एव वृषवारपु रन्दरा


ु नह।

िासत्यदस्रसनहिा इम एव इन्द्रााः पूवे च सम्प्रनिििश्च हरेनहि पश्चाि॥154॥

ु िवैव ि ििोऽत्र नवरुद्धिा नह।


एषां नश्ररश्च निनखला अनपच ैकदेहााः पत्री

इत्यक्तवत्यनप रदा द्रुपदश्चकार संवानदिीं ि नधरमेिमर्ाऽह कृ ष्णाः॥155॥


नदव्यं नह दशयिनमदं िव दत्तमद्य पश्राऽश ु पाण्डुििराि नदनव संनििांस्त्वम।्

एिां च िे दनहिरं सह िैाः पृर्क ् िाम िल्लक्ष्ैाः


् सह ििाः कुरु िे रर्ेष्टम॥् 156॥


इत्यक्तवाक्यमि ् ददशय राजा कृ ष्णप्रसादबलिो नदनव िादृशांश्च।
ु िाि स

एिाि निशाम्य ु भीिो जगाम शर्ं िदिादरे्॥157॥
चर्ौ जगदीनशिश्च

दत्वाऽभरं स भगवाि द्र् ु पदस्य कारे िेिोनमनि स्म कनर्िे स्वरमेव सवायम।्

ु क्रमे् जगृहुनि यनखलाश्च पान्म॥् 158॥


वैवाहकीं कृ निमर् व्यदधाच्च धौम्यरक्ताः

पाञ्चालके ष ु च महोत्सव आस राजा िष्टोऽभवि


ु ् सिु ैाः स्वजि ैश्च सवैाः।
सह

ु जिक आप मदंु ििोऽि॥159॥
पौरैश्च जािपनदकै श्च रर् ैव रामे दत्वा सिां

उिाह्य ित्र निवसत्स ु च पाण्डवेष ु श्रत्वैव


ु रामसनहिाः सह रादवैश्च।

आदार पानरबर ्हं बहुलं स कृ ष्ण आरान्मदैु व पृर्रा सनहिांश्च पार्ायि॥् 160॥

दृष्ट्व ैव िं ममु दराश


ु ु च कृ ष्णाम।्
ु कुरुप्रवीरा आनश्लष्य कृ ष्णमर् ि ेमरसौ

दृष्ट्वा प्रदार गृहरोग्रसमस्तभाण्डं सौव्यमेभ्य उरुभूष्मच्यिोऽदाि ्
॥161॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 315
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ष्ानि।
ु ु ण्डलहारमौनलके रूरवस्त्रसनहिान्यरुभू
देवाङ्गरोग्रशभक

षण््ां पृर्क ् पृर्गदाि पृ् र्गेव रोग्रा न्यन्यद ् ददावर् नपिृष्वसरात्मरोग्रम


ु ॥् 162॥


रत्नानि गा गजिरङ्गरर्ाि ् व्य
स ्
ु भाराि बहूिनप ददावर् चाऽनशषोऽग्र्यााः।

व्यासोऽप्यदानदह परत्र च पाषयिोऽनप भूषारर्ाश्वगजरत्नसकाञ्चिानि॥163॥


दासीश्च दाससनहिााः शभरूपवे ु हनरिृपश्च।
षााः साहस्रशो ददिरत्र य

िासां नवनचत्रवसिान्यरुरत्नमालााः ु ष्ानि॥164॥
ु रुभू
प्रत्येकशो ददिरप्य


मासाि बहूिनप ु सनहिोऽग्रजेि।
नवहृत्य सहैव पार्ैाः कृ ष्णो ररौ रदपरीं

ु ि ु पार्ायाः॥165॥
अन्तनहिि े भगवनि प्रििोरुशक्तौ व्यासे च वत्सरनमहोषनरमे


वैनचत्रवीरयििरााः सह सौबलेि क्ेि नसन्धपनििा रर्हनस्तरौध ैाः।
भूनरश्रवाःप्रभृनिनभश्च सहैव हन्त ं ु पाञ्चालराजमगरेु त्य परीं
ु पिस्ते
ु ॥166॥

ु सह सस ैनिक उद्गिोऽभूि।्
िैरनदिि े स्वपरु आश ु स सोमकािां राजा सिैाः


िेषां च िस्य च बभूव महाि नवमदय ु
ु च िस्य निहिौ नवधिाश्च
ाः पत्रौ सेिााः॥167॥

नचत्रे हिे समर आश ु सनचत्रके िौ धावत्स ु स ैनिकवरेष ु च पाष यिस्य।


पार्ाय रर् ैरनभररधु िचापबा्ा
ृय ् िरु क्ताि
वैनचत्रवीरयििराि रनवसू ्
ु ॥168॥

ि ैस्तेष ु पञ्चस ु समं प्रनिरोधरत्स ु भूनरश्रवााः सरनवजो नवरर्ं चकार।


शक्रात्मजं िदि ु पवयिसनिकाशं दोभ्यां ि ु मारुनिरुरुं िरुमद्बबहय
ु ॥169॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 316
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आरान्तमीक्ष्य िरुहस्तनममं समीरसूि ं ु सरोधिम


ु ु निनखलााः सक्ायाः।
खा

भूनरश्रवााः शकुनिभूनरजरद्रर्ाश्च सवेऽनप दद्रुवरु र्ो नवनवशाःु परंु स्वम॥170॥

ज्ञात्वा समस्तमनप िद ् नवदरोऽग्रजं स्वं वधयन्त एव ििरा भविो िरेन्द्र।


इत्याह सोऽनप मनदिाः स्वसिेु ि कृ ष्णा प्रािेनि भूष्वराण्रनदशच्च वासाः॥171॥

पार्ाय इनि स्म नवदरोऽवददाश ु सोऽनप स्वाकारगूहिपरो रनद िह्ययिीव।

भद्रं मृिा िनह पृर्ासनहिााः स्म पार्ायस्त ेषां प्रवृनत्तमनप मे वद सवयशस्त्वम॥् 172॥

ु आह नवदराः स नहनडम्बवध्यापूवां प्रवृनत्तमनखलामनप लक्षवेधम।्


इत्यक्त

उिाहमप्यर् िदीजमखाश्च सवे िष्टा ्
ु बभूवरु नप वत्सरमूषरेु वम॥173॥


श्रत्वाऽर् ु
कृ ष्णमपरािम ु िरेष ु किं पिश्च।
रुु प्रदार रत्नं च पाण्डि ु

िािप्यमािहृदरास्त ु सरोधिाद्या
ु मन्त्रं प्रचक्रुरर् क्यमखा ु ॥174॥
ु ररश्च


रद्धार िेष ु पिरे
ु व रर् ैाः प्ररािेष्वाहाग्रजं स नवदरोऽनप िदीजमख्याि
ु ।्

एिे नह पापिमचेिस एत्य पार्ायि र् द्धार


ु मृत्यमु परानन्त
ु ि संशरोऽत्र॥175॥

भीमाजिौ ु ् सरवरे
यु नवषनहि ं ु िनह कश्चिानस्त सामथ्ययरक ु ष्वनप वनध यिास्ते।

ज्ञात्वैव वत्सरि एव महािधमयस्तषे ामपेक्ष्कृ ु ॥176॥
िस्तदलं निरङ्क्ष्व

आिीिरे च नवनिरज्य ु वमय ािीर रोजर िृप ैष ु िर्ाऽदयराज्यम।्


ु ससान्त्वपू

् ु लवृद्धरे नह धमायर चोभरनविाशकरोऽन्यर्ा स्यााः॥177॥


एवं कृ िं िव भवेि क


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 317
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इत्यक्तवत्यि ु िर्ेत्यवदिदीजो द्रो्ाः कृ पश्च नवदरं स िृपोऽप्यवाच।


राह्यािरेनि स च वेगविा रर्ेि ित्रागमि िदि ु ि ैरनभपूनजिश्च॥178॥

ित्काल एव वसदेु वसिश्च ु


ु कृ ष्णो व्यासश्च िािपसमे
त्य दरन्तशक्ती।
् ् रक्त
आदार कुनन्तसनहिाि नवदरे ु ौ िागाह्वरं परनमिां
ु सह भारयर ैव॥179॥

िेष्वागिेष ु समहािभवि
ु ्
प्रहष याः पौरस्य जािपनदकस्य जिस्य चोच्च ैाः।

भीष्मानदकाश्च मनदिााः ् िृप े् महोत्सवेि॥180॥
प्रनिपूज्य गेहमावेशरि सह

कृ ष्णामपूजरदिीव स सौबली सा दरोधिस्य दनरिासनहिाऽत्र िेऽनप।


उषस्तिश्च ु
निजपत्रकदनवय ु
िीत्या कृ ष्णानिनमत्तमरुभीनिि आह भीमाि॥् 181॥

ु गृहं स्वं भीमाद ् नबभेनम निजपत्रकदनवय


कुन्ती प्ररानह सनहिा स्नषरा ु िीत्या।

ु प्रररौ गृहं सा॥182॥


कृ ष्णानत्रलोकवनििानधकरूपसारा रस्मानदनि स्म ससिा


ऊषस्तर् ैव पनरवत्सरपञ्चकं िे पाण्डोगृहेय ससु नखिोऽनखलभोगर
ु ु
क्तााः।
कृ ष्णा च िेष ु पृर्गेव चिाःस्वरूपा
ु ु
रेम े िर् ैकििरप्यनभमानिभे ्
दाि॥183॥

कन्य ैव साऽभवदिाः प्रनिवासरं च जन्माभवद्ध्यनभमिेाः पृर्गेव िाशाि।्

प्रारो नह िानभमनििाशमवाप वा्ी िस्मान्मरुच्च सकलेष्वनभनवष्ट आसीि॥् 184॥


धमायत्मजानदष ु मरुि प्रनिनवष्ट ु नवमोह्य रमिे सििं िरा रि।्
एषां बनद्धं
शद्दैु व सा नह िि एव नदि ेनदि े च सम्मोहिो मर्वद ् भविीह कन्या॥185॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 318
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िोसनिवि ्
नत्वदमिोऽन्यवशत्विो नह देहस्य संस्मनृ िि एव हरेि य मोहाः।


िाऽवेशवच्च िि एव मृिाःे स्वरूपमेिि त्विाः प्रनिनदिं जििानद्ध कन्या॥186॥

ु नवष्टर
एवं स वाररि ु ु
नधनष्ठरानदभीमात्मि ैव रमिे सििं िरैकाः।

ु नक्तरिोऽन्यरूपा
अन्यादृशा नह सरभ ु ु नक्तनरनि
मािष्यभ ु िात्र नवचारयमनस्त॥187॥

वानसष्ठरादववृषावनप के शवौ िौ ित्रोषिाःु परमसौहृदिो नह िेष।ु

ु ्स
िाभ्यामिन्तग्पू ु
य खात्मकाभ्यां पार्ायश्च िे ममु नदरे
ु रिसत्कर्ानभाः॥
ु 188॥

पूवं नह िेष ु विगेष ु बभूव कानशराज्ञाः सिाकृ


ु ि उरुनक्षनिपालरोगाः।
ु कन्यां बलाज्जगृह आत्मबलानिदृिाः॥189॥
ित्र स्वरम्बरगिां धृिराष्ट्रपत्राः

पूवं नह राजग्ि े मगधानधराजाः सङ्ख्याि इत्यनिरुषा प्रगृहीिकन्ये।


दरोधि े िृपिरो ररु धु ाःु स्म िेि भिाश्चक्यसनहिेि सहािजे
ु ि॥190॥

भिेष ु िेष ु पिरात्तशरासि


ु ेष ु क्ो जगाद धृिराष्ट्रसिंु प्ररानह।
ु सहोदरजि ैगरुभीष्मम
रक्ताः यु ु
ख्यर ु स्य िे ि परमे
क्त ु त्य नह धष य्ेशााः॥191॥


एकान्तिो जरमवीक्ष्य च िािरानि ु
बाहयद्रर्ाः परगिस्य जरे ि निष्ठा।
द्रौन्ं च रुद्रििमे ् िेि रद्धमनभवाञ्चनि
ु ष सदा नवजािि िो ु रुद्रभक्ताः॥192॥


एकोऽहमेव िृपिीि प्रनिरोधनरष्य एि ैमयनर प्रनिनजिेऽनप ि िेऽस्त्यकीनियाः।

एकं च िेऽिजनममे ्
रनद पौरुषे् गृह्णीररु त्र िव कीनियरुप ैनि िाशम॥193॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 319
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भीष्मादरोऽनप िनह रोधनरि ं ु समर्ाय राज्ञा ह्यि ेि िि एव नह बानह्लकोऽस्य।


ु ऽगाद ् राजा िहीनि िच िेि नवरोध आसीि॥्
भृत्यो बभूव िि ु भीष्ममरं रधे

ु आश ु स नममृश्र ररौ परंु स्वं क्ोऽनप ि ैाः प्रनिररोध


इत्यक्त ु नजगार च ैिाि।्

क्यस्य वीरयमग्य्य जरासिोऽनप ह्येकैकमेव िृपनिं स नददेश रोद्धम ्
ु ॥195॥

् रोद्धं ु बृहद्रर्सिोऽप्यम
सवेष ु िेष ु नवनजिेष्वनभजनग्मवाि स ु ु रर्ेि।
िा

िं च ैव रामवरिो नवरर्ं नवशस्त्रं चक्रे स च ैिमर् मनष्टनभरभ्य ु
पेिौ॥196॥

ु राजा।
सन्धौ रदैव जररा प्रनिसनन्धिस्य क्ो जघाि ि परत्र ििोष

ि ज्ञािमेिदनप हो हनलिा िदेिज ज्ञािं त्वरा भव ििो मम भृत्य एव॥197॥

ु ु शलं बहुरद्धशौण्डं
एवंनवधं सक ु ि त्वां हनिष्य उि िे नपिरेु व पूवमय ।्

ु कमयकरश्च मे स्यााः॥98॥
् गृहा् रनध
बाहोबयलादनभहृिं नह मराऽङ्गराज्यं िि त्वं

ु आश ु स िर् ैव चकार क्याः पूवं नह िस्य निजराज्यपदैकदेशाः।


इत्यक्त
दरोधि ेि नवनहिो मगधानधराजं नजत्वा वृकोदरहृिाः नपिरेु व दत्ताः॥199॥


अङ्गानधराज्यमपलभ्य ु
जरासिस्य स्नेहं च सूरस ्
य िु आश ु कुरूि जगाम।

दृष्ट्व ैव िं ममु नदरे


ु धृिराष्ट्रपत्रा
ु िाि ेि िल्यमनधजग्म
ु ु हनरं च॥200॥
रिो

उिाह्य कानशििरां नगनरजानधनवष्टां साक्षािरेष ु जनििां प्रर्मामलक्ष्मीम।्

ु नप्ररिमां च षडाििस्य॥201॥
िस्यां सिंु त्वजिरि प् रु आस रोऽक्षाः कन्यां परा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 320
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पत्रो ु
ु बभूव स ि ु लक्ष्िामधेराः सा लक्ष्ेत्यनधकरूपग्ाऽऽस कन्या।


िस्यािजाश्च ु अवापभाय
निजरोग्रग्ा ु रायाः पिश्च
ु स सरोधि
ु आप भारायाः॥202॥


पूवं सरान्तक ु द ् दाःशासिस्य िदि ु प्रनििप्यमािााः।
इनि प्रनर्िाः सिोऽभू


दृष्ट्वैव पार्यबलवीरयग्ाि ् नद्धं िां च ैव िे प्रनिरराःु स्म कनलङ्गदेशम॥् 203॥
समृ


आसीि स्वरम्बर ु
उिात्र कनलङ्गराजपत्र्यााः ु इनि रं प्रवदनन्त भूपााः।
सवज्र

ु 204॥
् जगृहे धृिराष्ट्रसिू ाः॥
रौद्राद ् वरादनवनजिस्य च िस्य कन्यां दृिो बलाि स

ित्रार् रुद्रवरिाः स जरासिेु ि रक्तो


ु बबन्ध च सरोधिमाश
ु ु नजत्वा।
् धाऽगमदिाः स परानजिोऽभूि॥्
क्याः पराद्रवनदह स्म सिेु ष ु पाण्डोाः रस्माि स्पृ


दरोधिेऽिजजि ु
य भीष्मानम्बके रनवदराग्रजवाक्यििाः।
ैाः सह िैगृहीिे


भीमो नवनजत्य िृपिीि सजरासिां ्
ु स्ताि हत्वा ु
सवज्रमम ु ॥् 206॥
ु ् धृिराष्ट्रपत्राि
चद


िेऽनप स्म क्यसनहिा मृिकप्रिीका िागाह्वरं परमर्ाऽरर रु प्यमीषाम।्
दृष्ट्वा नवरोधमवदिृपनिश्च धमयपत्रंु परन्दरकृ
ु ििलमाश ु रानह॥207॥

ित्राध यराज्यमिभु ङ्क्ष्व


ु सहािजु ैस्त्वं कोशाध यमेव च गृहा् परा
ु नह शक्राः।

ित्रानभनषक्त उि कञ्जभवानददेव ैस्तत्रि एव स चकार नचरं च राज्यम॥208॥

त्वं वीर शक्रसम एव ििस्तवैव रोग्रं परंु िदि आश्वनभषेचरानम।

ु आह स रनधनष्ठर
इत्यक्त ु ओनमनि स्म चक्रेऽनभषेकमनप िस्य स अनम्बके राः॥209॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 321
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्यानभषेकमकरोि प्रर्मं नह कृ ष्णो वानसष्ठिन्दि उरुभयव चक्रविी।
रष्टाऽश्वमेधनिनखलात्मकराजसूरपूवम य ैाः सििमेव च धमयशीलाः॥210॥
ै ख

ु ऽनभनषक्ते कृ ष्णोऽनप वृनष्णवृषभाः स िर्ाऽभ्यनषञ्चि।्


इत्येव पाषयिसिासनहिे

एवं च मारुनिनशरस्यनभषेकमेिौ सञ्चक्रिाःु स्म रवु राजपदे सभारायम॥211॥


भीमे च पाष यिसिासनहिे ु
ऽनभनषक्ते िाभ्यामिन्तसखशनक्तनचदात्मकाभ्याम ।्
अन्य ैश्च नवप्रवृषभ ैाः सकृु िेनभषेके धमायत्मजाि ु ममु दनि
ु यनखलाश्च सन्ताः॥212॥


िनस्मि महोत्सववरे नदिसिकािवृु त्त े वनसष्ठवृषभे् च वृनष्टपेि।

ु िलनमन्द्रवासम॥् 213॥
ु पृर्रा िरा च पाञ्चालराजसिरा
कृ ष्णेि िे रररमा

कोशस्य चाधयसनहिास्त ु रदैव पार्ाय गच्छनन्त िाििरर


ु नि
ु यनखलाश्च पौरााः।

ु हा बि सरोधि
ऊचश्च ु एष पापो दूरे चकार िि ु पाण्डुसिाि
ु ग ् ्ाढ्याि
ु ॥् 214॥

ु सिामनप
भीमप्रिापमवलम्ब्य कनलङ्गबन्धान्मक्ताः ु नह िस्य परंु नििार।

् सदैव पार्ायि रामो


िेष्ट्यवे मप्यनिबलाि नह ् ु
वरं गन्नभरद्य सहैव पार्ैाः॥215॥

आज्ञापरत्यनप स भेनररवे् पार्ायि ि् ैवािगच्छि


ु रनद व्रजर्ाि ु वोऽद्य।

नवत्तं हनरष्य इह सवयमपीनि िच्च पापाः करोि ु ि वरं नवजहाम पार्ायि॥216॥


सनभनहि सङ्गनिनरहैव सखस्य ु
हेिमोक्ष्यैकहे ु िनिपरीिमन्यि।्
िरर्

ु शक्रप्रिं नत्वनि स्म धृिचेिस आह धामयाः॥217॥


िस्माद ् व्रजेम सह पाण्डुसिैनहि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 322
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ऽनस्त निष्ठध्वमत्र नपिरेु व नह शासिे मे।


प्रीनिरयनद स्म भविां मनर सािजे


कीनियनहि वोऽिगमिाि ् रत्यरे
नपि ु ु
ि िश्रेि इत्यिसरध्वनमहाऽनम्बके रम॥् 218॥


इत्येव ि ैाः परजिा निनखलैनि यनषद्धााः कृ च्छ्रे ् ििरनप ्
ु िाि मिसाऽन्वगच्छि।्

प्राप्यार् शक्रपरमस्मरिां े वध यनकमर्ाऽगमदत्र सोऽनप॥219॥
च कृ ष्णौ देवश

वानसष्ठपेि रदपेि च पाण्डवािां रत्नोत्करं कुरु परंु परुहूिप


ु ु ाः।
राय
ु उभौ प्र्म्य सवेश्वरौ स कृ िवांश्च परंु िर् ैव॥220॥
सादृश्रिनस्त्वनि निरक्त

ृ मन्यदेशसंि ैज यि ैरनभपपूु नरर आश ु पार्ायाः।


देश ं च िानिजिसंवि
ु ैहयनरपदािनिहेििश्च
िेषां ग् ु वसनिं स्म चक्रुाः॥221॥
ु राष्ट्रान्तरा इह शभा


प्रिाप्य दूरमिजस्य ु स
सिाि ् राजा चक्रेऽनभषेकमनप ित्र सरोधिस्य।


दाःशासिं च रवराजमसौ नवधार मेि े कृ िार्यनमव च स्वमशान्तकामाः॥222॥

ु वनसष्ठवृनष्णवरोनदिािनखलित्त्वनवनि्यरांस्त।ु
पार्ायश्च िेममु दरत्र


शृण्वन्त एव नह सदा पृनर्वीं च धमायद ् भञ्जन्त ु
आनश्रिरमापनिपादरग्मााः॥223॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवराज्यलाभो िाम


एकोिनवंशोऽध्याराः॥

[ आनदिाः श्लोकााः – 2476 ]

॥खाण्डवदाहाः॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 323
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ं ववन्द्यिाप्रश्ननषयपूजास ु रनु धनष्ठरोऽभूि।्


ओ॥रज्ञोरुदाििरदे
ु ्
सिस्वराष्ट्ररक्षानदष ु भीम आसीि॥01॥
धमायिशानस्तहनरित्त्वशं


स्त्रीधमयसंशासिभृत्यकोशरक्षाव्यरादौ ग्दोषनचन्ति े।

अन्ताःपरस्तस्य जिस्य कृ ष्णा त्वासीद्धरेधमयनिदशयिी च॥02॥


भीभत्सरासीि ्
परराष्ट्र मदयि े िेिानिरम्यांस्त ु जरासिादीि
ु ।्
स कीचकादींश्च ममदय भीमस्तस्य ैव िे बलिो नित्यभीिााः॥03॥

राष्ट्रेष ु भीमेि नवमनदििषे ु नजिाश्च रद्धे


ु ष ु निरुद्यमास्ते।

बभूवरु ासीद्धनरधमयनिष्ठाः प्रारे् लोकश्च िदीरशासिाि॥04॥

ु प्रर्मोऽर् नििीराः।
आजीनविां वेििदस्तदाऽऽसीन्माद्रीसिाः

सन्धािभेदानदष ु धमयराजपश्चाच्च खड्गी स बभूव रक्षि॥05॥


धृष्टद्यम्नस्तत्र सेिाप्र्ेिा शक्रप्रिे नित्यमास्तेऽनिहादायि।्

नवशेषिो भीमसखा स आसीद ् राष्ट्रं च ैषां सवयकाम ैाः सपूु ् यम॥06॥

िावैष्णवो ि दनरद्रो बभूव ि धमायहानिश्च बभूव कस्यनचि।्


िेषां राष्ट्रे शासनि भीमसेि े ि व्यानधिो िानप नवपरयरान्मृनिाः॥07॥

रनु धनष्ठरं रानन्त नह दशयिोत्सकााः


ु प्रनिग्रहाराप्यर् राजिार।

कारायर् यिो ि ैव वृकोदरे् कारायन् नसद्धानि रिोऽनखलानि॥08॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 324
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


गन्धवय नवद्याधरचार्ाश्च सेवन्त एिाि सििं समस्तााः।
् िरश्च
रर्ा सरेु न्द्रम म ु ्
सवय आरानन्त देवा अनप कृ ष्णमनच यिुम॥09॥

ु नह धमायाः प्रवनियिा एव ििोऽनधकाश्च।


िेषां राष्ट्रे काियरगा

ु रत्नाम्बरादेरनप सस्यसम्पदाम॥10॥
ऋनद्धश्च िस्मादनधका सव्य


अर्ोपरेम े नशशपालपत्रीं य ।्
ु रनु धनष्ठरो देवकीं िाम पूवम

स्वीरां भारां रत्सहजो धृष्टके िरि ु


ु ह्लादाः ु ाः॥11॥
ु शरक्त
सनविश्चां


िस्यां सहोत्रो ु िाम पूवं सले
िामिाः पत्रु आसीद ् रनश्चत्रगिो ु खाः।

ु रां प्रवदनन्त काळीम॥12॥
कृ ष्णा स ैवाप्यन्यरूपे् जािा काशीशपत्री

सा के वला भारिी िान्यदेव्य स्तत्राऽनवष्टास्ति कृ् िे कानशराजाः।


् पिीिाजहाव
स्वरम्बरार् यम िृ ् िााः॥13॥
ु सवांस्तने प ह्यत्र हषायि समे

् जरासिाद्यााः।
िेषां मध्ये भीमसेिांस एषा मालामाधाि ित्र ु

कृ द्धा नवष्णोरानश्रिािानक्षपन्त आसेदरुच्च ैाः नशवमास्तवन्ताः॥14॥

् भीमो नजग्रे िकै ाः साधनभाः


पूवं वाक्य ैवैनदकै स्ताि स ु सम्प्ररक्तै
ु ाः।

वेदा ह्यदोषा इनि पूवमय वे संसाधनरत्वैव सदागम ैश्च॥15॥

वेदानधक्यं शैवशास्त्रान् चाऽहुवेदोनििािां बहुलां च निन्दाम।्



िर्ा शाक्ते रस्कान्दसौरानदकािां ित्रैवोक्तं छन्दसां वैष्णवत्वम॥16॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 325
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवष्णोरानधक्यं िानि शास्त्रान् चाऽहुाः नशवानदभ्याः कुत्रनचि ैव वेद।े


नवष्णिू कृ् ष्टाः कनर्िो बौद्धपूवायश्चाऽहुनवयष्ण ं ु परमं सवयिोऽनप॥17॥

लोकारिाश्च क्वनचदाहुरग्र्यं नवष्ण ं ु गरुु ं सवयवरं बृहस्पिेाः।


सवायगमेष ु प्रनर्िोऽि एव नवष्णाःु समस्तानधक एव मनक्तदाः॥18॥

िेष्वागमेष्ववे परस्परं च नवरुद्धिा ह्यन्यपक्षेष ु भूपााः।



प्रत्यक्षिश्चात्र पश्रध्वमाश ु बलं बाह्वोमे नवष्णपदाश्ररस्य॥19॥

पूवं नह गङ्गा मम नवष्णपूु जानवघ्नार् यमाराद ् वामकरे् सा मे।


ु परस्ताद ् बहुरोजिं गिा परेु कुरू्ां नशव आगिस्तदा॥20॥
ििा

् हन्तनमवाऽद्रवद
ु परीक्षरि मां
स व्याघ्ररूपी कनपलात्मकाममां ु ् द्रुिम।्
ु े नवनजिो मूनछयिश्च गदाप्रहारादास नलङ्गान्तरिाः॥21॥
स मे रद्ध

ु ।े
व्याघ्रेश्वरं िाम नलङ्गं पृनर्व्यां ख्यािं िदास्ते ििदन्यत्र रद्ध

िीरे गोमत्या हैमविे नगरौ नह नजिस्तत्राप्यास शादूयलनलङ्गम॥22॥


एवं प्रत्यक्षे नवष्णपदाश्ररस्य बलानधक्ये नकम ु वक्तव्यमत्र।
नवष्णोरानधक्ये क्षनत्ररा्ां प्रमा्ं बलं नवप्रे ज्ञािमेवने ि चाऽहुाः॥23॥

मरा के दारे नवप्ररूपी नजिश्च रुद्रोऽनवशनल्लङ्गमेवाऽश ु भीिाः।


ििाः परं वेदनवदामगम्यिा शापं प्रादाच्छङ्करो ब्रीनळिोऽत्र॥24॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 326
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एवं प्रत्यक्षे नवष्ण ु बले प्रिीपं मिो रस्य ह्यत्तरं


ु स ब्रवीि।ु

क्रोधोऽनधकश्चेि नक्षप्रमाराि ु ऽभ्यारररु ात्तशस्त्रााः॥25॥
ु रोद्धनु मत्यक्तास्ते


नवद्राप्य िाि बा्सङ्ै ्
ाः समस्ताि जरासिंु गदरा रोधनरत्वा।

बाहुभ्यां च ैिं पनरगृह्याऽश ु नवष्णोाः पादोत्थारां प्रानक्षपद ् देविद्याम॥26॥

स ब्रीनळिाः प्रररौ मागधांश्च भूप ैाः समेिो भीमसेिो रर्ं स्वम।्



ु ॥27॥
आरुह्य काशीश्वरपूनजिश्च ररौ काळ्रा शक्रसिामकं परम

िस्यां नत्रलोकानधकरूपसद्ग्ु ैरासम्मिारां रममा्ाः सिंु च।


शवयत्रािं िामजिरि प् रा
ु राः समािवारबयु लवीरयरक्ताः॥28॥

कृ ष्णोऽनप गत्वा िारविीं सरामाः सत्यानपिवयु धकिायरमेव।


् च ैव रराचेऽक्रूरं कृ िवमायिरु क्तम
शिधन्वािं हन्तमु ैच्छि स ्
ु ॥29॥

ुय ऽवां नवरोधं मिसाऽनप कुवाःय ।


िावब्रूिां सवयलोकै ककििाय

कृ ष्णस्य सवेनशिनरत्यिू ्
क्त आरुह्य चाश्वीं भरिाः पराद्रवि॥30॥

अन्वेव िं कृ ष्णरामौ रर्ेि रािौ शिं रोजिािां नदि ेि।


गत्वा मृिारां बडबारां पदैव स प्राद्रवि कृ् ष्ण एिं पदाऽगाि॥31॥

नछत्वा नशरस्तस्य चक्रे ् कृ ष्णो जाििक्रूरे मन्मेि ेि दत्तम।्



अप्यज्ञवल्लोकनवडम्बिार परीक्ष्य वासोऽत्र ि ेत्याह रामम॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 327
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् चाब्दाि।्
् ि ु सक्रोध एव ररौ नवदेहािवसि पञ्च
अनवश्वासाि स
् भ्योऽहारयिां के शवस्य वशीकिं ु धाियराष्ट्रो बलं गाि॥33॥
जािि पार्े ्

बभूव नशष्योऽस्य िर्ा गदारामसनिधािं के शवस्य प्रिीक्षि।्



िदा रराचे भनगिीं च िस्य स च प्रनिज्ञामकरोि प्रदाि े॥34॥

ज्येष्ठं ह्येि ं के शवो िानिविेनदत्येव मेि े धाियराष्ट्राः स िस्माि।्



जग्राह हस्तं दनक्ष्ं सत्यहेिोदयदौ च रामाः करमस्म ैहलाङ्कम॥35॥

रूपे् िस्या मोनहिो धाियराष्ट्रो नवशेषिाः कृ ष्णरामौ भनगन्यााः।



ु ॥36॥
स्नेहाद ् वशं रास्यि इत्यगृह्णाद ् हस्तं हलाङ्कं हनलिो नरपघ्नम

ु नि िाम्ना भद्रा रूपे्ािकदन्दुभेस्ताम।्


जािा देवक्यां सा सभद्रे
ु रोनह्ी स्वामरक्षि पू् वं ि ु राऽसीि नत्रजटै
कृ त्वा पत्रीं ् व िाम्ना॥37॥

् बभूव नवष्णोभयनगिी नप्ररा च।


ु ष्ाि सा
सीिारााः प्राङ ् नित्यशश्रू

उमावेशाद ् रूपग्ोपपिा पद्मेक्ष्ा चम्पकदामगौरी॥38॥


एिि कृ् त्वा धृिराष्ट्रात्मजाः स ररौ कुरूि निवसत्यत्र रामे।
कृ ष्णोऽक्रूरं नववसन्तं भरेि सहानदिक्य ं चाऽिनरत्वा जगाद॥39॥

आिीर रामं च समस्तसात्त्विां रदाऽवादीि के् शवाः सनिदाि े।


मन्स्त्वय्यास्ते दशयरेत्य ेव भीिाः िदाऽक्रूरोऽदशयरद ् रत्नमस्म ै॥40॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 328
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु के शवस्तस्य जािि।्
अव्याजिामात्मिो दशयनरत्वा हलारधे

रत्नाकाङ्क्षामग्रसेिस्य ु साम्बस्य पिबय
च ैव मािश्च ु भाषे॥41॥

आस्तामक्रूरे मन्रन्य ैरधारयाः सदा रज्ञाद ् दािपिेाः स धारयाः।


ि सत्या कृ ष्णावान्िं नकनञ्चनदच्छेि िर्ाऽनप िस्या रोग्र इत्याह कृ ष्णाः॥42॥

लब्ध्वा रत्नं दािपनिाः सदैव सन्दीनक्षिोऽभूद ् रज्ञकमयण्रिन्द्राः।



प्रदश्रय कृ ष्णो हनलि े रत्नमेिि शक्रप्रिं ्
पाण्डवस्नेहिोऽगाि॥43॥


वसिजस्तत्र बहूंश्च मासाि सफल्ग ु गरां कदानचि।्
िोऽरान्मृ
् िािीरसं
हत्वा मृगाि रम ु ्
िाः सोऽन्यां कानळन्दीं ददृशे िि स्वसारम ्
॥44॥

ु रमिाि
सा सूरपय त्री ु
ु जािा िपश्चरन्ती कृ ष्णपत्नीत्वकामा।
् च िां जगृहे वासदेु वाः॥45॥
पृष्चाऽजियु ेिाऽह समस्तमेिि पत्नीं

ििो गत्वा ििनजिो गृहं च स्वरम्बरे सि वृषािगृह्णाि।्


् ् नशवस्य र ैनि यनज यिा भूनमपालााः॥46॥
ु वरे
सवैरग्राह्यािसराि

ु च लेभ े पूवं िीला गोपकन्याऽनप राऽसीि।्


ििो िीलां िस्य सिां
सा देहऽे स्यााः प्रानवशि पू् वमय षे ा रस्मादेका निनवधा सम्प्रजािा॥47॥


नपिृष्वसनमयत्रनवन्दा ु च कृ ष्णे मालामासजद ् राजमध्ये।
सिा

नवन्दािनवन्दौ ु
भ्रािरावेव िस्यान्यषेधिां धाियराष्ट्रर् यमग्रौ॥48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 329
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नजत्वाऽवन्त्यौ िौ िृपिींश्च ैव सवायिादार िां प्रररौ वासदेु वाः।



नपिृष्वसस्तिरां च नििीरां भद्रां दत्तामग्रहीद ् भ्रािृनभाः साः॥49॥

नवश्वेषां देवािामविारा नह पञ्च िे कै केरा भ्रािरोऽस्या हरेश्च।


यु
भक्ता नित्यं पाण्डवािां च िािोऽप्येषां वशे शैव्यिामभरग्रे॥50॥

स्वरम्बरो लक्ष्ारास्तर्ाऽऽसीद ् रर्ा द्रौपद्या लक्षवेधात्मकाः साः।



मद्रेष ु िस्याश्च नपिा नपिाकं स्वरम्बरार्ं जगृहे नगरीशाि॥51॥

् िश्छिमेव िारं शरस्याप्यपनर


लक्षं च िि सवय ु स्म लक्षाि।्

ु पाििीरं च िनद्ध द्रौपद्यर्ायि िदशक्यं
नछिेष्ा ्
ििोऽलम॥52॥


ु गधाद्याश्च सवे पार्ाय अनप द्रष्टनु महाभ्यपारर
ित्राऽजग्ममाय ाःु ।
ु त्सहन्ते
ु सज्यीकिं ु धिरप्य
दरोधिाद्याश्च ससूिपत्रा ु ॥53॥

के नचनिपेिधु यिषु ैव िानडिा िवै के नचच्चालनरि ं ु च शेकुाः।


ु सज्यं कृ त्वा लक्षवीक्षां ि शेकुाः॥54॥
दरोधिो मागधाः सूिपत्राः


धिञ्जराः स्वात्मबलं प्रकाशरि सज्यं कृ त्वा धिरैु क्षच्च लक्षम।्

ि ैवाऽददे बा्मनिच्छर ैव िि प्राप्यां जािि के् शवेि ैव िां च॥55॥

भीमश्चापं लक्षमप्येिदत्र द्रष्टु ं च ि ैवैच्छदरीन्द्रधानर्ाः।


रोग्रे कमयण्रारिंश्चापराधी स्यानदत्यञ्जाः पश्रमािो महात्मा॥56॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 330
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कृ ष्णस्तिश्चापमनधज्यमाश ु कृ त्वाऽनचन्त्यनश्छिबा्ेि लक्षम।्


अपािरद ् दन्दुभरश्च नदव्या ि ेदाः प्रसूि ं ववृषाःु सराश्च॥57॥

कृ ष्णे ब्रह्मादिाद्य ैाः स्तूरमाि े िरेन्द्रकन्या मालां के शवांस े निधार।


ििावपु ास्यार् सवे िरेन्द्रा रद्ध
ु रागाःु के शवं स्वात्तशस्त्रााः॥58॥


नवद्राप्य िाि मागधादीि ् कृ ष्णो भीमाजिाभ्यां
स यु ु स्वाम।्
सनहिाः परीं

ररावेिा अष्टमहामनहष्याः कृ ष्णस्य नदव्या लोकसन्दरय इष्टााः॥59॥

ु ध ैव जािा भूमौ प्रकृ निमूल


भ ैष्मीसत्या च ैकििनिि य भूिा।

िर ैवान्यााः सवयदाऽिप्रनवष्टास्तासां मध्ये जाम्बविी प्रधािा ॥60॥

ु जाम्बविी नप्ररत्वे कृ ष्णास्यान्यााः नकनञ्चदूिाश्च िस्यााः।


रामे् िल्या
रदाऽऽवेशो बहुलाः स्याद ् रमारास्तदा िास ु प्रीरिे के शवोऽलम॥्

रदाऽऽवेशो ह्रासमपु ैनि ित्र प्रद्यम्निो


ु ु
नवंशग्ानधकााः ु
स्याः।

अिानदिस्तााः के शवािान्यसंिारेम े िानभाः के शवो िारवत्याम॥62॥

एवं कृ ष्णे िारकामध्यसंि े नगनरं भूपा रैविकं समारराःु ।


दरोधिाद्यााः पाण्डवाश्च ैव सवे िािादेश्रा रे च भूपालसङ्ााः॥63॥

् म
आत्मािं िाि द्रष्ट ् कृ ष्णो नगरौ रैविके ददशय।
ु भ्यागिाि स
ु ैाः कृ ष्णे वैदभ्याय सह नदव्यासििे॥64॥
िमस्कृ िे सवयिरेन्द्रमख्य


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 331
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एत्याऽऽकाशािारदाः कृ ष्णमाह सवोत्तमस्त्वं त्वादृशो िानस्त कनश्चि।्


इत्याश्चरो धन्य इत्येव शब्दिरे िूक्ते वासदेु वस्तमाह॥65॥


दनक्ष्ानभाः साकनमत्येव कृ ष्णं पप्रच्छुरेिि नकनमनि स्म भूपााः।
ु नमत्याह स िारदोऽनप॥66॥
ु च े वदेनि शृ्ध्व
िारार्ो मनिमू


कू मो दृष्टो नवष्णपाद्यां ु
मरोक्तस्त्वमत्तमो िानस्त समस्तवेनि।

ऊचे गङ्गामत्तमां ु च े पृनर्वीिानमकां साः॥67॥
सा जलेषममामू

रा मादृशा देविााः सवयशस्ता धृिास्तरा प्रनर्ित्वाि पृ् नर्व्या।



् ििामधेराि॥68॥
नशवं शेष ं गरुडं चाऽह साऽनप परवािाि पवय

ि ैरेवाहं मत्स्यमाश्च ैव देव्यो नध्ररन्त इत्येव ि ऊनचरेऽर्।



ब्रह्मादिा्मेवोत्तममाह सोऽनप वेदानत्मकां प्रकृ निं नवष्णपत्नीम ्
॥69॥

ु रदाऽहं ज्ञेि िारार्ेि।


स ैका देवी बहुरूपा बभाषे रक्ता
् शाि िदाख्या॥70॥
रज्ञनक्ररामानििी रज्ञिाम्नी िदोत्तमा िि प्रवे ्


नवष्ण्वानवष्टा रज्ञिाम्नी िदङ्कनििा सोचे के शवो ह्यत्तमोऽलम ।्
ि ित्समश्चानधकोऽिाः कुिाः स्यादृषे सत्यं िान्यर्ेनि स्म भूराः॥71॥

िरोक्तोऽहं िाविारेष ु कनश्चद ् नवशेष इत्येव रदप्रवीरम।्



सवोत्तमोऽसीत्यवदं स चाऽह ि के वलं मेऽङ्कगारााः नश्ररोऽहम॥72॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 332
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सदोत्तमाः नकन्त ु रदा ि ु सा मे वामाध यरूपा दनक्ष्ािामधेरा।



रस्माि िस्या ्
दनक्ष्िाः नििोऽहं िस्मािाम्ना दनक्ष्ेत्य ेव सा स्याि॥73 ॥

सा दनक्ष्ामानििी देविा च सा च नििा बहुरूपा मदधाय।



वामाद्धो मे िि प्रनवष्टो रिो नह ििोऽहं स्यामध यिारार्ाख्याः॥74॥


िदाऽप्यसा उत्तमोऽहं सपूु ्ो ि मादृशाः कनश्चदस्त्यत्तमो वा।

इत्येवावादीद ् दनक्ष्ानभाः सहेनि सवोत्तमत्वं दनक्ष्ािां स्मरि साः॥75॥

िानभश्च ैिानभध यनक्ष्ानभाः समेिाद ् वनरष्ठोऽहं जगिाः सवयदवै ।


मत्सामथ्यायि ैव चािन्तभागो दनक्ष्ािां नवद्यिे िारदेनि॥76॥

उक्तं कृ ष्णेिाप्रनिमेि भूपा अन्योत्तमत्वं दनक्ष्ािां च शश्वि।्


सेरं भ ैष्मी दनक्ष्ा के शवोऽरं िस्यााः श्रेष्ठाः पश्रि राजसङ्ााः॥77॥

प्रत्यक्षं वो वीरयमस्यानप कुन्त्या रधे


ु ऽनर् यिाः के शवो वीरयमस्य ै।

अदशयरि पाण्डवाि ्
धाियराष्ट्र ्
ाि भीष्मद्रो्द्रौन्कृ ् ि।्
पाि सक्ाय

ु श्चक्र एकाः क्ष्ेि लोकश्रेष्ठाि दैवि
निरारधां ्
ैरप्यजेराि॥78॥

व्रिं भीमस्यानस्त ि ैवानभ कृ ष्णनमरानमनि स्माऽज्ञरा िस्य नवष्णोाः।


् प्र्म्य कृ ष्णं स िं के शवोऽपाहरच्च॥79॥
चक्रं रर्स्याग्रहीि स

एवं क्रीडन्तोऽप्यात्मशक्त्या प्ररत्नं कुवन्त


य स्ते नवनजिााः के शवेि।
ु ै पृर्ा च सनवस्मरा वासदेु व ं ििाम॥80॥
ििाः सवे ि ेमरस्म


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 333
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एवं नवधान्यभिु ािीह कृ ष्णे दृष्टानि वाः शिसाहस्रशश्च।



िस्मादेष ह्यद्बिु ोऽत्यत्तमश्चे ु ि ेमस्ते
त्यक्ता ्
ु ऽनखला वासदेु वम॥81॥


वाय्वाज्ञरा वारनशष्याः ु िारदो रुनग्म्ीं च।
स सत्यनमत्याद्यक्त्वा
ु पष्पं
स्तत्वा ु पानरजािस्य दत्वा ररौ लोकं नक्षप्रमब्जोभवस्य॥82॥


साक्षाि सत्या रुनग्म्ीत्येकसंनवद ् निधाभूिा िात्र भेदोऽनस्त कनश्चि।्
िर्ाऽनप सा प्रमदािां स्वभावप्रकाशिार्ं कुनपिेवाऽस सत्या॥83॥


साकं रुनग्मण्रा राजमध्ये प्रवेशाि स्तवादृषे ु
ाः पष्पदािाच्च देवीम।्
ु नवडम्बिार्ं कानमजिस्य कृ ष्णाः॥84॥
कोपाििं दशयरन्तीमवाच

दािास्म्यहं पानरजािं िरुं ि इत्येव ित्रार्ाऽगमद ् वासवोऽनप।



ै ौमनजिोऽप्यनदत्यास्तेि ैवार्ो कुण्डलाभ्यां हृिाभ्याम॥85॥
सवैदवे भ

ु बदरायस्त े सवय एवाऽश ु कृ ष्णम।्


िदैवाऽगमु ियु रस्तेि ििा
ु स्तोत्रैवैनदकै स्तानन्त्रकै श्च॥86॥
ररानचरे भौमवधार ित्वा स्तत्वा

इन्द्रे् देवाःै सनहिेि रानचिो नवप्र ैश्च सस्मार नवहङ्गराजम।्


ु नििं िमारुह्य सत्यासनहिो ररौ हनराः॥87॥
आगम्य ित्वा परिाः

नित्य ैव रा प्रकृ निाः स्वेच्छर ैव जगनच्छक्षार्ं िादशीं भीमसङ्ज्ज्ञाम।्


उपोष्य बभ्रे कोनटधाराजलस्य नवष्णोाः प्रीत्यर्ं स ैव नह सत्यभामा॥88॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 334
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ो गरुडस्कन्धसंिो दूरािरािो
िरा रक्त ु ु ।्
वज्रभृिाऽप्यिज्ञाम
दत्वाऽमष्मै ु ष्टामाशां
ु प्रररौ वारज ु कृ ष्णो भौमवधे धृिात्मा॥89॥


भौमो ह्यासीद ् ब्रह्मादिवरादवध्यो ि शस्त्रभृज्ञरे स इत्यमष्मै।
दत्तो वरो ब्रह्मादि्ा ििदेव िस्यामात्यािां ििदवध्यिा च॥90॥

भौमेि जय्यत्वमनप ह्यमीषां दत्तं भौमार ब्रह्मादि्ा क्रोडरूपाि।्



नवष्णोजायिारास्य दगं च दत्तं प्राग ज्योनिषं िाम परंु समस्त ैाः॥91॥

आसीद ् बाह्ये नगनरदगं िदन्ताः पािीरदगं मौरवं पाशदग यम।्



िस्याप्यन्ताः क्षरधारोपमं ्
िि पाशाश्च िे षट ् सहस्राश्च घोरााः।
अभेद्यत्वमनरनभरिारयिा च दत्ता दगाय्ां ब्रह्मादि्ाऽऽरानधिेि॥92॥

ु निशम्भहरग्रीवौ
िस्यामात्यााः पीठमरौ ु पञ्चजिश्च शूरााः।

सङ्कल्प्य िाि लोकपालािहं च ब्रह्मादिेत्यद्धा भाषमा्ाः स आस्ते॥93॥

हन्त ं ु कृ ष्णो िरकं ित्र गत्वा नगनरदगं गदरा निनबयभदे ।



ु पाशाि॥94॥
वारव्यास्त्रे्ोदकं शोषनरत्वा चकिय खड्गेि मरस्य

अर्ानभपेिमु रयु पीठौ निशम्भहरग्रीवौ


ु पञ्चजिश्च दैत्यााः।

िाि शैलशस्त्रास्त्रनशलानभवनष य्श्चक्रे व्यसूश्च ्
ं क्रनिकृ त्तकन्धराि॥95॥

ु सिसिोरुवीराय वरादवध्या नगनरशस्यानभपेिाः।


िेषां सिााः ु

ु शरोत्तम ैाः समप यरामास स मृत्यवेऽच्यिाः॥96॥
िािस्त्रशस्त्रानभमचाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 335
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

हत्वा पञ्चनत्रंशिो मनन्त्रपत्राि ्


ु जगाम भौमस्य सकाशमाश।ु
् ॥97॥
ु भौमाः कृ ष्णमारािमारादक्षोनह्ीनत्रंशके िाभ्यराि िम
श्रत्वा ्

जघ्ने सेिां गरुडाः पक्षपाि ैाः पादं शेषां के शवाः सारकौघ ैाः।
अर्ाऽससादाऽश ु भौमोऽच्यिंु िं मञ्चि ्
ु शरािस्त्रसम्मनन्त्रिाि ् ।्
द्राक

ु ॥98॥
नवव्याध िं के शवाः सारकौघ ैभौमाः शिघ्नीं ब्रह्मादिदत्ताममञ्चि


अच्छेद्योऽभेद्यो नित्यसंनवत्सखात्मा य नक्ताः स कृ ष्णाः।
नित्याव्यराः पू्श
निगीरय िां देववराः शिघ्नीं नित्याश्रान्तोऽदशयरच्छ्रान्तवच्च॥99॥


बहूि वराि ् ्ोऽन्येष्वमोघाि मोघीकृ
ब्रह्मादि ् ्
िाि वीक्ष्य परात्परेशाः।

भवेि कर्नञ्चद ्
ु इत्येव कृ ष्णोऽदशयरच्छ्रान्तवत्स्वम॥100॥
् बहुमाि ेि रक्त

िदा दृिं िरकं वीक्ष्य देवी सत्याऽऽददे कामकंयु शाङ्गयसङ्ज्ज्ञम।्


ु नवरर्ं च क्ष्ेि॥101॥
चकार िं रिमािं च भौमं निरारधं

ु ।्
ु रर्ान्तरे संनििं भौममग्रम
आनलङ्ग्य कृ ष्णाः सत्यभामां पिश्च

सृजन्तमस्त्राण्रनर्ा निकृ त्तकन्धं मृत्योरप यरामास शीघ्रम॥102॥

ु समेिो जगाम कृ ष्णावज्ञराऽन्धं िमश्च।


स मनन्त्रनभमयनन्त्रपत्रैाः

िदानवष्टो वाररु गाच्च कृ ष्णमन्ताःपरंु प्रानवशि सत्यरे
शाः॥103॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 336
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदा भूनमाः पञ्चभूिावरा रा रस्यां जज्ञे िरकाः श्रीवराहाि।्


मूलप्रकृ त्य ैव भूम्या नििान्तमानवष्टा रा साऽगमि कृ् ष्णपादौ॥104॥

साऽनदत्यास्ते कुण्डले पादरोश्च निधार पौत्रं भगदत्तसङ्ज्ज्ञम।्



समप यरामास िस्यानभषेकं प्राग ज्योनिषे कारारामास कृ ष्णाः॥105॥

संिाप्य िं सवयनकरािराज्ये भौमाहृिं वैश्रव्ाद ् बलेि।


् प्रिीकम
नशवेि दत्तं धिदारानिसत्त्वं भगदत्ते न्यदधाि स ु ्
॥106॥

करीन्द्रमेकं िं निधार ैव िनस्मि कृ् त्वा प्रसादं च वसन्धरारााः।



् ् सहस्राि करीन्द्राि
चिदयु न्ताि षट ् ्
परोनिजाि ्
प्रानह्ोद ् िारवत्य ै॥107॥

िरानधपाि दे् वगन्धवयिागाि नजत्वाऽऽिीिं


् हेमरत्नोच्चरानशम।्
् परीं
शििरं रोजिािां समृद्धं समन्तिाः प्रानह्ोि स्वां ु साः॥108॥

् ै राक्षसेन्द्रैभौमािीि ैनि यर ऋनिं


महावीरैिरै ऋि ् रोधनरत्वा।
् रत्नोच्चरानशं गजांश्च िारार् आनददेवाः॥109॥
स प्रानह्ोि सवय


ित्रापश्रि कन्यका ्
भूनमपािां भौमािीिााः समरे िाि नवनजत्य।
द्व्यष्टौ सहस्रान् शिं च रूपनशलोदारा अक्षिााः सद ् व्रििााः॥110॥


कानश्चि ित्राऽसि दे् वगन्धवयकन्यास्तासां प्रधाि त्वष्ट्रुपत्री
ु कशेरुाः।
ु अिेाः पूवमय ासंश्च िेऽर् स्त्रीत्वाप्राप्त्य ै चक्रुरुग्रं िपश्च॥111॥
पत्रा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 337
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् ं ु िासानमच्छिीिां समीराः।
भारायत्वार्े वासदेु वस्य रोनषि िि
् िास्ते बदरीं सम्प्रजग्माः॥112॥
अदाद ् वरं िपसाऽऽरानधिाः सि स्त्रीभू ु

ु षमा्ााः प्राप्यास्वरस्त्वं राजकुलषे ु जािााः।


िारार्ं ित्र शश्रू

कानश्चि स्वगे िा निशाम्य ैव कृ ष्णं वव्राःु पनिं सवयग्ानभरामम
ु ्
॥113॥

ु ैाः समास्तााः स्वभाविोऽर्ेनन्दरावेशिोऽिाः।


आजािदेवाःै सवयग्

ग्ानधकास्तााः नशनभकास ु कृ ष्ण आरूपनरत्वा प्रानह्ोद ् िारवत्य ै॥114॥

समन्तिो रोजिािां शिे िे प्रवृद्धनमन्द्रस्य स रत्नपवयिम।्


नित्यामृिस्रानव जलेश्वरस्य छत्रं च दोभ्यां गरुडे न्यदाद्धनराः॥115॥

् चाश्रमे् ैव ररौ नत्रनवष्टपम।्


स्वरं च सत्यासनहिाः समारुहि स
अनभप्ररािोऽनखललोकपालैाः जिादयिाः शक्रगृहं नववेश॥116॥

सम्पूनजिाः सत्यभामासहाराः शक्रे ् शच्या सनहिेि सादरम।्


ददावनदत्या अनप कुण्डले शभे
ु समस्तदेवमै निनभश्च
यु वनन्दिाः॥117॥

् ।
ु शवशादजाििी सत्यां च सवय प्रभवौ जगि प्रभू
िमासरावे

निदोषसौख्य ैकििू शभानशषस्ताभ्यां ्
ु ॥118॥
ददौ साऽनदनिरात्मपत्रवि


अर्ो सदािन्दनचदात्मदेहाः स िन्दिोद्यािमजोऽिरूपरा।
अिन्तशनक्ताः सह सत्यभामरा नववेश रन्त ं ु नप्ररराऽनखलेश्वराः॥119॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 338
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िराऽच्यिोऽसौ ु ु ङ्कम
किकावदािरा सक ु ानदग्धनपशङ्गवाससा।
ु ाब्जरा रेमऽे नमिात्मा जगदेकसन्दराः॥120॥
े कोट्योघजरन्मख
पू्न्दु ु

ुय
सवयिनित्योनदिसवय ु क्षसिि े।
वभै वे सरत्नचामीकरवृ
सदैव पू्न्दु ु
े नवरानजिे हनरश्चचार देव्या पविािसेनविे
॥121॥

ु सत्तरुं ददशय सत्याऽमृिमन्थिोभवम।्


नवदोषसंनवत्तिरत्र

स पानरजािं मन्काञ्चिात्मकं समस्तकामाप्रदमानियहानर्म॥122॥


दृष्ट्व ैव िं सनस्मिचनन्द्रकास्फु रन्मख
ु ारनवन्दाऽनसिलोललोचिा।
ु ु ण्डला जगाद देवानधपनिं पनिं सिी॥123॥
कपोलनिभायिचलत्सक

िरुज यगज्जीवद मे गृहाङ्ग्े संिापिीरोऽरमनचन्त्यपौरुष।


ु ॥124॥
इिीनरिस्तां कलशोपमस्तिीमानलङ्ग्य देवस्तरुमद्बबहय

स िेि वृक्ष े् सहैव के शवस्तरा च देव्याऽऽरुहदग्र्यपौरुषम।्


् रैु ाः॥125॥
खगेश्वरं िच्च निशम्य शच्या प्रचोनदिो वासव आगमि स

् श्च बलप्रकाशार समद्यिाि


ु शरिु ाि हरे
िािासरावे ु ् राि
स ु ।्

न्यवाररच्छाङ्गयशरासिच्यिु ैहयनरनप्ररा बा्वरैाः समस्तशाः॥126॥

ु वैश्रव्ं चकार नचक्षेप चािौ गरुडो जलेश्वरम।्


निरारधं
प्रधािवारोस्तिरं ि ु वार ं ु को्ानधपं वननरमानदकािनप॥127॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 339
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नशिािामसरैु रगाद्धनराः।
नवबोध्य शङ्गोत्थरवैाः स्वकां ििमावे

ु नदत्वा िमिानदपूरुषम॥128॥
िे भोनदिास्तेि र्ं नवसृज्य ररनवय


नशवं च शक्रार् यमपागिं हनरव्ययद्रावरच्छाङ्गयनवनिाःसृि ैाः शरैाः।

सवाहिो दूरिरे निपानििो गरुत्मिा शम्भरगाच्छराहिाः॥129॥

नवद्रानविे बा्ग् ैश्च शौनर्ा हरे हरौ वज्रमवासृजद ् द्रुिम।्



् प्रहसि जिादय
शक्रोऽग्रहीि िं ्
िाः करे् वामेि स चापजनग्मवाि॥130॥

् जगदेकसन्दरी
अपाहसि िं ु हनरनप्रराऽर्ो जगदेकमािरम।्

उवाच शक्रो जगिां जनित्रे प्रदशयरामो वरमात्मशैशवम॥131॥

ृ य ो देवपनिाः क्षमापरि।्
जगाम चार्ो शर्ं जिादयि ं सरैु वि
शृङ्गं च दत्वा मन्पवयिस्य प्र्म्य देव्या सनहिं जगद्गरुम ्
ु ॥132॥

यु
रराच एिं पनररक्ष्ार शचीपनिाः के शवमजिस्य।
जगाद कृ ष्णोऽनप धरािळनििे ि मय्यम ं ु कश्चि जेष्यिीनि॥133॥

यु वरमाप्यवासवाः पिाःप
िमजिार्ं ु िश्चक्रधरं
ु प्र्म्य।

प्रसिदृष्ट्याहनर्ाऽनभवीनक्षिो ररौ महाभागविाः स्वमालरम॥134॥


कृ ष्णोऽप्यिज्ञाप्य ु
परन्दरं ु निजं व्रजिभ्यनधकं व्यरोचि।
परीं
नकरीटधारी वरकुण्डलोल्लसि म् खाम्ब
ु ु पीिपटाः सकौस्त
जाः ु ु
भाः॥135॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 340
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवरोचमािस्य िदा जगद ् प्रभोि यवै नवशेषाः क्वनचदच्यिस्य।

िर्ाऽनप िि स्मारनरि ं ु वचो भवेदपेक्ष्य चािज्ञमनिं परा्गम
ु ्
॥136॥

ु स रादवैाः सपूु नजिोऽन्ताः परमे


प्रनवश्र चेशाः स्वपरीं ु त्य चाङ्ग्े।

िरुं नप्ररारा न्यदधाद ् गृहस्य सहैव शृङ्गे् च रत्नसनद्गरेाः॥137॥


प्रदार रत्नानि च सवयसात्त्विां रर्ेष्टिस्ता अनप कन्यकााः प्रभाः।
उिाह्य रेम े पृर्गेव रत्नप्रासादसम्िानभरिन्तरूपाः॥138॥

पृर्क ् पृर्क िास ु दशैव पत्रकािधत्त


ु ु
कन्यामनप सवयशाः प्रभाः।

प्रद्यम्नसाम्भाव॑ ु
नप भािचारुदे ु
ष्णौ च िेषां नििरां ग्ानधकााः॥139॥

ु ख्यािश्च िाम्ना सनविेनि कृ ष्णाि।्


नववस्विो रोऽवरजोऽनदिेाः सिाः
ु ु भ ै्ा अनप चारुदेश््ाः॥140॥
जािाः स सत्याजठरेऽत्र िाम्ना भािस्त

ु समस्तााः।
स चारुदेष्णोऽनप नह नवघ्नराजो रेऽन्ये च कृ ष्णस्य सिााः
िे च ैव गीवाय्ग्ास्तर्ाऽन्ये रे िारकारां निवसनन्त सवे॥141॥

ु निवसत्यिन्ते।
िस्यां समस्त ैरनभपूज्यमाि े देव े स्वपरां
् ि ु रौनग्म्ेराः साम्बेि साधं भजगे
ररौ कदानचि स ्
ु न्द्रलोकम॥142॥

ु च।
अज्ञाििस्त ैरनभरोनधिाः स नजगार सवायिनप वासनकं

नवद्राप्य बा् ैरर् रत्नसञ्चराि समाददे ु ं ु ििस्ते॥143॥
ि ेमरम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 341
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि ैाः पूनजिाः साम्बसहार आश ु मरं च मारानविमस्त्रवषैाः।



नवनजत्य रुन्धािमि ेि पूनजिो ररौ रर्ेिाम्बरगेि िाकम॥144॥

ित्रैव कृ ष्णेि ि ु पानरजािे हृिे जरन्तं प्रनजगार चाऽजौ।


ु साम्बोऽजरद ् वृषभं िाम शस्त्र ैाः॥
ु चािजं
संस्पध यराऽऽरािममष्य

अस्त्रान् िावस्त्रवरैनि यहत्य िरोश्च िाभ्यां प्रनिदग्धरािौ।


नवद्राप्य िौ बा्वरैाः सरेु न्द्र सम्पूनजिौ ररिनवय
ु द्यरा खे॥146॥

ु ।्
ु रत्या प्रदत्तरा रुनग्मन्िन्दिाः परीम
स नवद्यरा साम्बमदूह्य

ररौ ििो िारद आगमद ् द्रुि ं ज्ञाि ं ु हरेबहुय भारायस ु वृनत्तम॥147॥


िं द्व्यष्टसाहस्रगृहषे ु दृष्ट्वा िावि स्वरूप ैनवयहरन्तमेकम।्

सनवनस्मिाः प्रररौ िं प्र्म्य शक्रप्रिं पूनजिश्चात्र पार्ैाः ॥148॥

् ं ु भीम एवैकसंिाम।्
स आज्ञरा ब्रह्मादि् आह कृ ष्णां क्रमाि कि
अन्या देवीाः स्वापनरत्वा शरीरे िस्या भारत्यााः पू्भय ोगार् यमेव॥149॥


सन्दोपसन्दौ ्
ु भ्रािरौ ब्रह्मादिवाक्याि परस्परादन्यिो ि ैव वध्यौ।
निलोत्तमार्े निहिौ परस्परं िरोवयदार्े सृष्टरा िेि दैत्यौ॥150॥

अिाः पृर्ग ् वत्सरिो भवत्स ु क्रमाि कृ् ष्णा निष्ठिां रोऽन्यरक्ताम


ु ।्

पश्रेद ् वोऽसौ वत्सरं िीर् यरात्रां कुरायनदनि स्मार् चक्रुस्तर्ा िे॥151॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 342
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शस्त्रागारे नवप्रगोरक्ष्ार् यम।्


ििाः कदानचद ् धमयराजेि रक्तां
शस्त्रानदत्साःु फल्गिोऽद्राग
ु ् शस्त्र ैदयस्यिू हत्वा
स ् िीर् यरात्रोन्मुखोऽभूि॥्

रनु धनष्ठराद्य ैाः सौहृदाद ् वानरिोऽनप ररौ सत्यार्ं स कदानचद ् द्यिद्याम


ु ।्

कुविय स्नािं ु
माररा िागवध्वा हृिो लोकं भजगािां क्ष्ेि॥153॥

िस्यााः नपिा गरुडेिाऽत्तपत्याःु पत्राकाङ्क्ष


ु ी चोदरामास पार् यम।्

संवत्सरब्रह्मादिचरे ि ु पार्ैाः कृ ष्णाहेिोाः समरे साध ु बद्धम॥154॥

ु िराय
पिाःप ु च्यमािाः स पार् याः पत्रार् ु ि िस्याम।्
ु यमस्या भजगे

उत्पादरामास सिंु कुजांश ं िाम्नेरावन्तं वरु्ावेशरक्तम ्


ु ॥155॥

ु नपिमाय
ग्ााः ु िज ु
ृ ानिाः सिािां ्
रस्माि सिां प्रारशस्तेि िागाः।

बली च पार् यप्रर्मोभत्वाि मारानवदस्त्री ु कश्च॥156॥
च सधानमय

यु
ििो ररावजिस्तीर् यरात्राक्रमे् पाण्ड्यांस्तिरोऽस्य मात्रा।
ु ैदेवलोके सम्पूनजिो न्यवसद ् दैवि ैश्च॥157॥
सह त्यक्तो भजग

यु
सत्यात्यराि ैव दोषोऽजिस्य िेजीरसनश्चन्तिीराः कर्नञ्चि।्
श्रेष्ठापराधािान्यदोषस्य लेपाः िेजीरसां नि्यरोऽरं नह शास्त्रे॥

ु पाण्ड्यराजेि दत्ता।
अनिस्नेहाच्छाग्रजाभ्यां िदस्य क्षान्तं सिा

संवत्सरान्ते फल्गिस्यानभरूपा ्
नचत्राङ्गदा वीरसेि ेि िोषाि॥159॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 343
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ् सा च कन्या शची नह।


स वीरसेिस्त्वष्टरु ंशो रमस्याप्यावेशरक

िारादेहे सूर यजस्याङ्गसङ्गाि स्वगं ्
िागादन्तनरक्षानदहाऽसीि॥160॥


िेि ैव हेिोिायनिसामीप्यमासीि िस्यााः ु
पार्े पनत्रकाप ु
त्रधमाय


िस्यां जािो बभ्रवाहोऽज ु
ियु ेि पूवं जरन्ताः कामदेवांशरक्ताः॥161॥

पत्रंु वीरं जिनरत्वाऽजिोऽिो


यु ्
गच्छि प्रभासं शापिो ग्राहदेहााः।

अमूमचच्छाप्सरसाः य
स पञ्च िानभगृहीिाः ्
प्रनवकृ ष्य िीरम॥162॥

् ि।्
एवं नह िासां शापमोक्षाः प्रदत्तो रदाऽनखला रो रगु पि सम्प्रकषे

े लं िष्टेु ि ब्राह्मादि्ेिाऽििािाम॥163॥
एकस्तदा निजरूपानिरेवत्य

् ु नत्सिरोनििस्तााः कन्यािीर्े पाण्डवाः सम्प्रमच्य।


नवप्रापहासाि क ु

प्रािाः प्रभासं वासदेु वािजािां ु
शश्राव ु
रामे् सरोधिोद्यिाम ्

नवनचन्त्यकारं रनिरूपं गृहीत्वा कुशिलीं प्रररौ िं समीपे।


प्रािं कृ ष्णाः प्राहसि सं ्
् नवजािि सत्यासहाराः शरिीरानधरूढाः॥165॥

् सोऽनप िस्य ै बभाषे।


ु च्छि िं
सवयज्ञसा लीलरा हासहेिमपृ

लीलाभाजौ दशयिार्ं पिस्तावगच्छिां ्
रैविं शैलराजम॥166॥

आक्रीडोऽसौ वृनष्णभोजान्धकािां ित्रापश्रि के् शवाः फल्गिंु िम।्


् वष्ण
ु ि े स प्रनिज्ञां रहोऽस्म ै चक्रे कृ ष्णोऽर्ाऽसदि सवय
स्वसदाय ्
ृ ीि॥167॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 344
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्र्म्य।
दृष्ट्वा नगरौ रौनह्ेरो रिीन्द्रवेष ं पार्ं ज्ञानिरक्ताः

चक्रे पूजां फल्गिोऽनप ु
प्र्ामं ग्ज्येष्ठोऽसीनि चक्रे बलार॥168॥

सवयज्ञ ं िं वानग्मिं वीक्ष्य रामाः कन्यागारे वषयकाले निवासम।्


ू े के शवो दोषवादी॥169॥
सत्कारपूवं काररेत्याह कृ ष्णं ि ैवेत्यच

रवु ा बली दशयिीरोऽनिवाग्मी िारं रोग्राः कन्याकागारवासम।्



इत्यक्तवन्तं ् त्य ेव लोकानधिार्म॥170॥
राम आहाऽिनवद्ये िानस्मि शङ्के ्

िास्मन्मिे रोचिे त्वन्मिं ि ु सवेषां िाः पूज्यमेवास्त ु िेि।


ु िं के शवाः सोदरार ै शश्रू
इत्यक्त्वा ्
ु षस्वेत्याह सन्तं रिीन्द्रम॥171॥


नित्याप्रमत्ता साध ु सन्तोषरेनि प्रोक्ता िर्ा साऽकरोि सोऽनप ित्र।

चक्रे मासाि वानषयकाि ् ्
स ं वाक्यं श्रद्धधािो हरेस्ति॥172॥
सत्कर्ानभवाय

संरानचिाः फल्गिु ेिाऽह वाक्यं रद ् वासदेु वस्ति जािानि कनश्चि।्


ऋिे नपत्रोनवयपर्
ृ ोाः सात्यके वायसभद्रां ्
ु िे प्रददािीनि सत्यम॥173॥

अस्त्रे शस्त्रे ित्त्व नवद्यास ु च ैव नशष्याः शैि ेरो वासदेु वन्द्र


े सून्वोाः।

िस्मादस्म ै कर्रामास कृ ष्णाः स्वनशष्यत्वाद ् नवपृर्ोश्चानप सवयम॥174॥


अन्ये सवे वासदेु वस्य पार्ायि नप्रराि ्
नित्यं जािमािा अनप स्म।
रामे्ानदष्टा उद्धवोऽर्ाऽहुकाद्या हानदिक्याद्या ि ैव नदत्सनन्त नजष्णोाः॥17 5॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 345
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


दरोधि े दािनमच्छनन्त सवे रामनप्ररार्ं जािमािा हरेस्ति।्
ु ास्तस्माि सवाय
अप्यनप्ररं राक्षसावेशरक्त ्
् ि वञ्चरामास कृ ष्णाः॥176॥


प्रद्यम्नसाम्बप्रम ु
खाश्च ु ु ााः समग्रााः।
र्ं रामरक्त
वनञ्चिा ररस्तीर्ाय
नपण्डोद्धारं ित्र महोत्सवेष्वावियत्स ु क्वनचदूचे सभद्रा॥177॥

् ् पार्ायि।्
स्त्वमद्राक्षीि याः कनच्चनदष्टाि स्म
रिे िीर्ायिाचरि बान्धवां
कुन्तीं कृ ष्णां चेत्याह पृष्टाः स पार् य ओनमत्येिेषामाह चािामरं साः॥178॥

भूराः साऽवादीद ् भगवनिन्द्रसूिगु यिस्तीर्ायर्ं ब्राह्मादि्भ्य ु मे।


े ाः श्रिो

कनच्चद ् दृष्टो भविेत्योनमनि स्म पार्ोऽप्यूच े क्वेनि साऽपृच्छदेिम॥179॥

ु िाः
अत्रैवेनि स्मरमािं च पार्ं पिाःप ु परयपच्छ
ृ च्छुभाङ्गी।

सोऽप्याहोन्मत्ते सोऽनस्म हीनि स्मरंस्तां पल्लाक्षी िं सा ददशायनिहृष्टा॥


ििो हषायल्लज्जरा चोत्पलाक्षी नकनञ्चिोचे पार् य एिामवाच।

कामानवष्टो मख्यकालो ह्यरं िाविु ाहार्ोक्तनस्त्वनि सा च ैिमाह॥181॥


िानिक्रमो वासदेु वस्य रक्तस्तस्माि ् ि स्वनपिृभ्यां च दत्ताम।्
िे
रक्तो ु
ु निज ैबयन्धनभश्चोत्सवे ु त्यर् कृ ष्णं स दध्यौ॥182॥
मां समिहे

मािानपिृभ्यां सनहिोऽर् कृ ष्णस्तत्रैवाऽराद ् वासवश्चार् शच्या।


ु ाः फल्गिु ेि स्मृिाः सि ् ित्रैवाऽगाि प्रीनिर
समं मिीन्द्रै ् ु निशाराम॥्
क्तो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 346
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ि साकं िरोनवयवाहं काररामास सम्यक।्


कृ ष्णस्तिाः परुहूिे
ु ो महोत्सवेऽन्यानवनदिो मिीन्द्रै
मािानपिृभ्यां सात्यनकिाऽनप रक्त ु ाः ॥184॥

ु निधार स्वं प्रररौ िद्रजन्याम।्


ििाः कृ ष्ण स्यन्दिं फल्गिार्े
गिे च शक्रे रर्मारुरोह प्रािाः पार् याः सनहिो भारयर ैव॥185॥

सवायरधु ैरक्तरर्ं
ुय समानििे गृहीिचापे फल्गिु े िारवत्याम।्

आसीद ् रावाः नकनङ्कमेिि नत्रदण्डी कन्यां हरत्येष कोदण्डपान्ाः॥186॥

ििस्त ु िं सिित्रंु महेन्द्रदत्ते नदव्ये कुण्डले वाससी च।



नदव्यानि रत्नानि च भूष्ानि दृष्ट्वा नबभ्रा्ं रनक्ष्ोऽवाररि स्म॥187॥

ििाः स आबद्धिळाङ्गनु लत्राः सिू्ीरश्चापमारम्य बा् ैाः।



चक्रे ऽन्तनरक्षम प्रनदशो नदशश्च निरन्तरं नशक्षरा नवद्यरा च॥188॥


चक्रे सारथ्यं के शवेि ैिदर्े सनशनक्षिा िस्य सम्यक ् सभद्रा।


िरा पार्ो वानरिो ि ैव कनञ्चद ् नभित्वचं कृ िवाि क्रीडमािाः॥189॥


स नशक्षरा त्वद्बिरा शरौघ ैनवयद्राप्यिाि भीषनरत्वैव सवायि।्
ु नवपृर् ं ु ददशय रामे् पराय
निग यत्य पराय ु रक्ष्े सनिरक्तम ्
ु ॥190॥

् ।्
नप्ररं कुवनय िव रामस्य सोऽनप व्याजेि पार्ं सेिर ैवाऽवृ्ोि िम
कृ ष्णादेशाि ैव पार् यस्य चक्रे सम्यग्रोधं ररु धु े च च्छलेि॥191॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 347
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु षार्ं वासदेु वस्य जािाः।


एको ह्यसौ मरुिां सौम्यिामा शश्रू

िं रादवं शरवषैववय ष य रर्ा क्षिं ि भवेि सव्यसाची॥192॥

ु नवरर्ं च ैव चक्रे पार् याः सेिां िस्य ि ैवाहिच्च।


निरारधं
् र्ाःु सन्तिोष॥193॥
दृष्ट्वा शरांस्तस्यिीक्ष्ां स्त्वचोऽनप िच्छेदकाि नवपृ ु

नशक्षां पार् यस्यानधकं मािराि उपेत्य पार्ं च शशंस सवयम।्



आज्ञां नवष्णोाः सनिरध्यनिवास्म ्
ु फल्गिु ेि ैव पूवमय ॥194॥
ै कृ त्तारधाः

ििाः परानजिवच्छीघ्रमेत्य शशंस सवं हनलि ेऽर् सोऽनप।



प्रद्यम्नसाम्बानदर िु ोऽर् कोपादाराि प् रीं
ु हन्तकामोऽज
ु यु च॥195॥
िं

ु नवमिा इवाऽसीि।्
कृ ष्णोऽनप सवं नवपृर्ोनि यशम्य प्रािाः सधमां

अवाङ्मखस्तत्र ु
रदप्रवीरााः प्रद्यम्नाद्या आहुरुच्च ैि यदन्ताः॥196॥


माराव्रिं िं नवनिहत्य शीघ्रं वरं सभद्रामािरामाः क्ष्ेि।

इत्यक्तवाक्यािवदद ् बलस्ताि कृ् ष्णाज्ञरा रान्त ु ि स्वेच्छर ैव॥197॥


ज्ञािव्यमेिस्य मिं परस्ताद ् हरेनवयरोधे ि जरो भवेद ् वाः।

इत्यक्तवाक्ये ्
हनलनि स्म सवे पप्रच्छुरािम्य जिादयि ं िम॥198॥

अर्ाऽब्रवीद ् वासदेु वोऽनमिौजााः शृण्वन्त ु सवे वचिं मदीरम।्



परैु वोक्तं िन्मरा कन्यकारा माराव्रिो िाहयनि सनिनधनिनिम॥199॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 348
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िां मे वाच्यं िाग्रहीदग्रजोऽरं बहूि दोषाि ्
व्याहरिोऽप्यिो मरा

अिल्लङ्घ्यत्वादग्रजोऽि ु त्ताः कन्यागृहे वासि े कू टबद्धे
प्रवृ ु ाः॥200॥

अिीिश्चारं कारयरोगोऽसमक्षं हृिा कन्याऽिो िोऽत्र का मािहानिाः।


भूरस्तरां मानििस्तस्य सा स्याज्ञािा च वो नवपृर्ोाः पार् यिाऽस्य॥201॥

ु वरोऽस्माकं कौरवेरश्च पार् याः।


देरा च कन्या िानस्त पार्ेि िल्यो
पौत्रश्च कृ ष्णस्य सपूु ्श ु
य क्ते ाः प ैिृष्वसेरो वीरिमो ग्ाढ्याः॥202॥

् शक्रात्मजो िात्र िाः कारयहानिाः।


अथ्योऽस्मानभाः स्वरमेवाहरि स

अिद्रु ु त्य ैिं रनद च स्याि पराजरो हानिदृयढं रशसो वो भवेि॥203॥

् ष्टां ि ैव कनश्चनद्ध नलप्सेि।्


नजत्वा रद्येि ं कन्यका चाऽहृिा चेि परामृ

अिो ि मे रोचिे वोऽिरािनमत्यू
नचवािास िूष्णीं परेशाः॥204॥

ु हली कृ ष्णवाक्यं बभाषे मा राि नचत्तं नवनदिं ममास्य।


श्रत्वा
् भार
अस्यािवृु नत्तनवयजरार िाः स्याि श ु शान्त्य ै परिश्च मक्त्य
ु ै॥205॥

यु रत्र निष्ठि ि् कनश्चि पराजरं


ििोऽजिो ् रानि कृ ष्णाज्ञर ैव।

ु ॥206॥
रर्ेि िेि ैव ररौ सभारयाः शक्रप्रिं चानवशद ् भ्रािृगिम

सम्भानविो भ्रािृनभश्चानििष्टु ैरूचेऽर् सवं िेष ु रच्चाऽत्मवृत्तम।्


ु ो हनलिाऽगाच्च पार्ायि॥्
शान्तेष ु वाक्यादात्मिो रादवेष ु कृ ष्णो रक्त


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 349
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

साधं ररौ शकटै रत्नपू्ाःै शक्रप्रिं पूनजिस्तत्र पार्ैाः।



ददौ िेषां िानि रामे् रक्तस्तर्ा ु
कृ ष्णार ै भूष्ानि स्वसश्च॥208॥


मासािनषत्वा ु के शवोऽत्रावसच्च।
कनिनचद ् रौनह्ेरो ररौ परीं
् ि पाण्डवै
बहूि वषाय ् ाः पूज्यमािाः प्रीनिं िेषामादधािोऽनधकां च॥209॥

आसि कृ् ष्णारााः पञ्च सिा ु


ु ग्ाढ्या ु ैाः।
नवश्वेदेवााः पञ्चगन्धवयमख्य
आनवष्टास्ते नचत्ररर्ानभिािनकशोरगोपालबलैाः क्रमे्॥210॥


प्रनिनवन्द्याः सिसोमाः ु
श्रिाख्यकीनियाः ु
शिािीकाः उि श्रिनक्रराः।
रनु धनष्ठराद्य ैाः क्रमशाः प्रजािााः िेषां िरोस्चावरजोऽनभमन्याः॥211॥

ु ोऽनििरां बधोऽसौ
चन्द्रांशरक्त ु ु ऽजियु ेि।
जािाः सभद्राजठरे
धमेरशक्रांशरिु ोऽनश्विोश्च िर् ैव कृ ष्णस्य स सनिधािरक ्
ु ॥212॥


सवेऽनप िे वीरयवन्ताः सरूपा भक्ता नवष्णोाः सवयशास्त्रेष्वनभज्ञााः।
मोदं रराःु पाण्डवास्त ैाः सिु ैश्च नवशेषिाः सात्त्विीिन्दि ेि॥213॥

ु ।
ििाः कदानचद ् खाण्डवं कृ ष्णपार्ौ नचक्रीनडषू सत्यभामासभद्रे

आदार रािौपनरचारकै श्च रर्ेि गन्धवयवरािगीिौ॥214॥

ु ष्टेु ।
स्वैरं िरोस्तत्र नवक्रीडिोश्च स्त्रीरत्नाभ्यां मन्दवािािज

वि े प्रसूिस्तबकोरुरानजिे जले च निग्मद्यनिकन्यकारााः॥215॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 350
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु च मिे रमेनशिाः।
भूत्वा नवप्रस्तौरराचेऽिमेत्य कृ शािरूचे ु

पार् याः कीदृक ् िेऽिनमष्टं वदेनि स चावादीद ् वननरहं विार्ी॥216॥

प्रराजाि दे् वाििराजां


ु ु हनवदायि े देविािामरानचषम।्
श्च शल्कं
ु मम॥217॥
बलह्रासस्तव भूरानदनि स्म शप्त्वैव िे िांश्च ददाः परा

ु पूनियाः के ि मे स्याद ् बलस्येत्यब्जोभवं पृष्टवािनस्म ित्वा।


पिाः

रदा विं खाण्डवं नह त्वमनत्स िदा बलं िे भविीनि सोऽब्रवीि॥218॥

शक्रस्येद ं खाण्डवं िेि नवघ्नं करोत्यसौ िेि वां प्रार् यरानम।


ु िं पार् य ऊचे रनद स्याद ् रर्ो धिश्चार्
इत्यक्ते ु शक्रं निरोत्स्ये॥219॥


िरावेशादिदािप्रनिश्रवाि स्वस्यानप शक्रस्य नवरोधम ैच्छि।्
पार् याः कृ ष्णस्य प्रेर्ाच्च ैव वननाः पार्ं रराचे शक्रनवरोधशान्त्य ैाः॥220॥

िनह स्वदत्तस्य पिाः ्


ु स वैरं शक्राः कुरायि स्वरनमन्द्रो नह पार् याः।
ु िस्य रोधं पार् याः कुरायनदनि कृ ष्णं रराचे॥221॥
िाप्रेनरिो नवष्णिा

ु ।्
ु के शवेि ैष शक्त इनि कृ ष्णादाप भूरोऽप्यिज्ञाम
िचारक्ताः

ु के शवेऽदाि॥222॥
ररौ समीपं च हरेबदय रायमादार चक्रं चामिाः

चक्रं गोमन्ते कृ ष्णमापानप पूवं भक्त्या वननाः के शवेऽदाि प् िस्ति


ु ।्

चक्रं च नवष्णोबयहुधा व्यवनििं िदनिदत्तं प्राक्तिं च ैकधाऽऽसीि॥223॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 351
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु गाण्डीवमिाब्जजस्य करोनि रेिानखनल संसनृ िं साः।


धिश्च

अंशिे दत्तं िदमापिेश्च शक्रस्य सोमस्य जलेनशिश्च॥224॥

् प्रसादिस्ते क्रमशोऽब्जरोि ेाः।


िेि ैव िे नजग्ररु र्ो जगि त्ररं

अिन्यधारं नवजरावहं च भारे् लक्षस्य समं शभावहम ्
॥225॥


रर्ं च शभ्राश्वर िु ं जरावहं िू्ौ िर्ाचाक्षरसारकौ शभौ।


ध्वजं च रामस्य हिूमदङ्कमादार सवं वरु्ादजियु ेऽदाि॥226॥

नवशेषिो ध्वजसंि े हिूमत्यजेरिा स्याज्जररूपो रिोऽसौ।


् ज्या च गाण्डीवसंिा॥227॥
सवं च िद ् नदव्यमभेद्यमेव नवद्यिु प्रभा

गाण्डीवमप्यास कृ ष्णप्रसादाच्छक्यं धिं ु पाण्डवस्याप्यधारयम।्


ु धार्े॥228॥
ै ि ैब्रयह्मादिवराद ् धृि ं िद ् ब्रह्मादि ैव साक्षाद ् प्रभरस्य
देवश्च

ु िेिानप पार् यस्य बभूव धारयम।्


इन्द्रस्य दत्तश्च वराः स्वरम्भवा
ु ि जािाः ििाः सोऽस्त्र ैाः शरशालां चकार॥229॥
इन्द्रो ह्यसौ फल्गित्वे

स रोजििादशकानभनवस्तृि ं परंु चकाराऽश ु परन्दरात्मजाः।


हुिाशिोऽप्याश ु विं प्रगृह्य प्रभक्षरामास समद्धिानच


ु याः॥230॥


प्रभक्षमा्ं निजकक्ष्यमीक्ष्य सन्धक्षरामास ु क्षन्म
िदाऽऽसश ु ।्

अक्षोपमानभबयहुलेक्ष्ोऽम्भसां धारानभराक्षिमिााः क्षरार॥231॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 352
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अस्त्र ैस्त ु वृनष्टं नवनिवारय कृ ष्णाः पार् यश्च शक्रं सरपू ु ।्


ु गरक्तम

अरध्यिां ्
सोऽनप परानजिोऽभूि प्रीिश्च ्
दृष्ट्वाबलमात्मिस्ति॥232॥

स्नेहं च कृ ष्णस्य िदजियु े धृि ं नवलोक्य पार् यस्य बलं च िादृशम।्



निवत्य य मेघािनििष्टनचत्ताः ्
प्र्म्य कृ ष्णं ििरं समानश्लषि॥233॥

ु शक्रे ् सहेत्य के शवं समानश्लषनिनवयशषे ोऽप्यिन्तम।्


नवष्णश्च
स के वलं क्रीडमािाः सशक्राः नििो नह पूवं ररु धे ्
ु ि नकनञ्चि॥234॥

ब्रह्मादिा च शवयश्च समेत्य कृ ष्णं प्र्म्य पार् यस्य च कृ ष्णिाम।



सञ्चक्रिश्चानप ् ु श्च सवे स्वास्त्रदाि े प्रनिज्ञाम॥235॥
नशक्षाप्रकषायि चक्र ्


अिज्ञािास्ते प्ररराःु के शवेि क्रीडार् यनमन्द्रो ररधे
ु नह ित्र।


प्रीत्या कीनिं दािमप्यज यु
िस्य ु सह देवस्त
ििस्तष्टाः ै रोाः साः॥236॥

दैत्याश्च िागाश्च नपशाचरक्षा हिााः सवे ििििा नह िाभ्याम।्



ऋिे चिषु पनक्ष्श्चाश्वसेिं ्
मरं च िान्यि नकनञ्चदासात्र ्
ु ॥237॥
मक्तम

ु वननं पनक्ष्ो िोपदग्धााः।


अरमिे जनरिेत्यानदमन्त्र ैाः स्तत्वा

अश्वसेिाः पत्रकस्तक्षकस्य मात्रा ग्रस्ताः प्रानिलोम्येि कण्ठे ॥238॥

नछिेऽजियु ेिान्तनरक्षे पिन्त्यास्तस्यााः शक्रे ्ानविनश्छिपच्छाः।


वधान्मािाःु पच्छभङ्गाच्च
ु रोषाद ् हन्त ं ु पार्ं क्यि् ्
ू ीरगोऽभूि॥239॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 353
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मराः कृ ष्णेिाऽत्तचक्रे ् दृष्टो ररौ पार्ं शर्ं जीविार्ी।


पार्ायर् यमेि ं ि जघाि कृ ष्णाः स्वभक्तश्चेत्यनिमारं परेशाः॥240॥


देवानरनरत्येव मनर प्रकोपाः कृ ष्णस्य िेिाहनममं परन्दरम।्

पार्ायत्मकं शर्ं रानम िेि कृ ष्णनप्रराः स्यानमनि िस्य बनद्धाः॥241॥

प्रा्ोपकृ ि ् प्रत्यपकारमाश
ु ु नकं िे करोमीनि स पार् यमाह।
् क्तस्तस्म
कृ ष्णप्रसादानद्ध भवाि नवम ु ् पार् याः॥242॥
ै करोनत्वत्यवदि स

् स चक्रे ।
कृ ष्णोऽनप राज्ञोऽनिनवनचत्ररूपसभाकृ िावनदशि िां

अनिग यमं प्रान्िामनर् यिौ िौ हुिाशि ेिार् नवधार जग्मिाः॥243॥

दृष्ट्वा च िौ पाण्डवााः सवय एव महामदंु प्रापरेु िनिशम्य।


कृ ष्णोऽनप पार्ैममयु देु ऽिन्तशनक्तसखज्ञािप्राभवौदारय
ु वीरयाः॥244॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे खाण्डवदाहो िाम


नवंशोऽध्याराः॥

[ आनदिाः श्लोकााः – 2720 ]

॥पाण्डवविप्रवेशाः॥


ओ॥जिादय ु
िाज्ञरा मराः समस्तकौिकोत्तराम ।्
सभां नवधार भूभिृ े ददौ गदां वृकोदरे॥01॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 354
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स वारधानरिां गदां नह रौविाश्वभूभिृ ा।
प्रसादिोऽस्य लनम्भिामवाप्य मोदमाप ह॥02॥

ु वत्सरिरं समष्य
पिश्च ु के शवो ररौ।

समनच यिश्च पाण्डवैनवयरोजि ेऽस्य चाक्षम ैाः॥03॥

् रयजाः
ििो वसि स्वप ु क्वनचद ् रनवग्रहे हनराः।

सदारपत्रबान्धवाः समन्तपञ्चकं ररौ॥04॥


पृर्ासिाश्च ु
सवयशाः सदारपत्रमािृ
कााः।
नक्षिीश्वराश्च सवयशाः नप्ररानप्ररा हरेश्च रे॥05॥

िर् ैव िन्दगोपकाः सदारगोपगोनपकाः।



मिीश्वराश्च सवयिाः समीररु त्र च प्रजााः॥06॥

नप्रराश्च रे रमेनशिहयु नरं नत्ररूपमेत्य िे।



ू मं िर्ाऽऽच यरि॥07॥
वनसष्ठवृनष्णिन्दिं भृगत्त

कृ िार् यिां च िे ररू रमेशपाददशयिाि।्


रनवग्रहे समाप्ल ुिा भृगिू होत्थिीर् यके ॥08॥

ु नवधार स स्वके ष ु के शवनस्त्रवृि।्


अिग्रहं
अराजरच्च शूरजं मख ैाः समािदनक्ष् ैाः॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 355
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

समस्तलोकसंनििात्मभनक्तमज्जिस्य साः।

सकालदशय ् व्यधादिग्रहं
िाि परं ु हनराः॥10॥


ु पृर्ासिु ैाः सहाच्यिाः।
ििो ररौ स्वकां परीं

चकार ित्र चाऽननकं क्रि ं ु महाश्वमेधकम॥11॥

ु हरे रर्ं समानििााः।


हरं स भीमफल्गिा
् सिा
व्यचाररि हरे ु नदिस्य पादमात्रिाः॥12॥


नजिााः समस्त भूभिृ ो जरासिादराः क्ष्ाि।्
वृकोदरानदनभस्त ु ि ैहयरश्च नदव्य आररौ॥13॥

हराः स कृ ष्णनिनमयिो नदि ेि लक्षरोजिम।्



क्षमो नह गन्तमञ्जसा नदिाश्वमेधनसद्धरे॥14॥

पराशरात्मजो हनरहयनरं रदा त्वदीक्षरि।्


िदाऽऽससाद ह निजस्तृ्ावहो रुराव च॥15॥

ु अदृश्रिाम।्
ब्रजनन्त जन्मिोऽि ु मे सदा सिा
यु
इिीनरिेऽजिोऽब्रवीदहं ्
ु ॥16॥
नह पानम िे सिाि

ु ि ु मेऽत्र पानलिााः।
ि कृ ष्णरामकानष्णयनभाः सिा
यु ् निजाः॥17॥
क्विेऽत्र शनक्तनरत्यम ं ु जगाद सोऽजिम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 356
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िदा जगाद फल्गिोऽसरैु नवयदूनषिात्मिा।
ि नवप्रदादृशोऽस्म्यहं रर् ैव के शवादराः॥18॥


मरा नजिा नह खाण्डवे सरास्तर्ाऽस ु
रािहम।्
निवािवमयिामकाि ् नवजेष्य उत्तरत्र नह॥19॥


उदीरय चेनि के शवं स ऊनचवाि व्रजाम्यहम।्

इिीनरिोऽवदद्धनरस्तवात्र शक्यिे ि ु नकम॥20॥

नवलज्जमािमीक्ष्य िं जगाद के शवोऽनरहा।


व्रजेनि स प्रनिश्रवं चकार हाप्यरक्ष्े॥21॥


वननं प्रवेक्ष्यऽशक्तश्चेनदत्यक्त्वासवय
रादवैाः।

ररो ि रामप्रद्यम्नावनिरुद्धं च के शवाः।

न्यरोजरि ित्सहारे ्
रशस्तेष्वनभरनक्षिमु ॥22॥

नप्ररो नह नििरां रामाः कृ ष्णस्याि ु च िं सिाः।


अनिरुद्धाः कानष्णयमि ु प्रद्यम्नाद


ु ् रोऽनजनिष्ट नह।
ु रुग्मवत्यामाहृिारां स्वरम्बरे॥23॥
रुनग्मपत्र्यां

रनिरेव नह रा िस्यां जािोऽसौ कामिन्दिाः।


य प्यनिरुद्धाख्यो नवष्णोस्तिाम्न एवच।
पूवम

ु बलवाि रूपवाि
आवेशरक्तो ् शास्त्रनवि॥24॥
सवय ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 357
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नस्त्रिृि े कृ ष्णाः पार् यसाहाय्यकार्ाि।्


िस्माि िां
् िीकाले ब्राह्मादिण्रााः स च फल्गिाः॥25॥
न्यरोजरि सू ु

अस्त्र ैश्चकार नदग्बन्धं कुमारोऽर्ानपि ु क्ष्ाि।्


अदशयि ं ररौ पार्ो नवषण््ाः सह रादवैाः।
अनर्नक्षिो ब्राह्मादि्िे ररौ रत्र नश्रराःपनिाः॥26॥

ु हनराः।
वननं नवनवक्षन्तममं निवारय ररौ सनवप्राः सहफल्गिो

आशामदीचीं ्
बृहिा रर्ेि क्ष्ेि िीत्वैव च सिवानरधीि॥27॥

ददश्च मागं नगररोऽिरस्तर्ा नवदारय चक्रे ् िमोऽन्धमीशाः।


घिोदकं चाप्यनििीरय ित्र ददशय धाम स्वमिन्तवीरयाः॥28॥


संिाप्य दूरे सरर्ं सनवप्रं पार्ं स्वरूपे निचिष्कबाहौ।
ु व े प्रभाः॥29॥
समस्तरत्नोज्ज्वलनदव्यभूष्े नववेश नित्योरुग्ा्य ु

ु षभोग आसीिरूपेऽनमिसूर यदीनधिौ।


सहस्रमूध यन्यरुशे
ु नवयनरञ्चानदनभरनच यिे सदा॥30॥
रमासहारे िनटदज्ज्वलाम्बरे मक्तै


नित्वैकरूपे् महूियमीश्वरो ् ह्य।
ु प्रगृ
नवनिरयरौ नवप्रसिाि

सिन्दिन्दादर एव पाष यदास्ते वैष्णवा भूनमिळे प्रजािााः॥31॥

दपं निहन्त ं ु हनररजिस्य


यु ् शाः।
ु परे
समािरद ् नवप्रसिाि

प्रीनिमयहत्येव रिोऽजियु े हरेाः सनिक्षरामास ििाः स एिम॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 358
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अप्राकृ िाि सदिाद ् वासदेु वो निस्सृत्यसूरायनधकलक्षदीनधिेाः।
् िां
रर्ं समारुह्य सपार् यनवप्र आगाि स ु श्च ैव ददौ निजार॥33॥

लोकनशक्षार् यमेवासौ प्रारनश्चत्तं च चालि े।


ु ि समागम्य पिमय
चक्रे साध यमहूिे ्
ु खम॥34॥

ब्रह्मादिादीिागिांश्च ैव सदा स्वपनरचारकाि।्



पूजनरत्वाऽभ्यिज्ञार ्
ब्राह्मादि्ािप्यपूजरि॥35॥


सस्नाववभृर् ं कृ ष्णाः सदाराः ससहृज्जिाः।
आरान्तं िारकां कृ ष्णं दन्तवक्रो रुरोध ह॥36॥


जघाि गदरा कृ ष्णस्तं क्ष्ाि सनवडू रर्म।्

नवडूरर्स्तमोऽगच्छद ् दन्तवक्रे च रोऽसराः॥37॥

हरेाः पार ्षदाः नक्षप्रं हनरमेव समानश्रिाः।



कृ ष्णे प्रािे स्वलोकं च निस्सृत्यास्माि स्वरूपिाः।
एकीभावं स्वरूपे् िारपे् गनमष्यनि॥38॥

ु ।्
ु त्य बोधरामास फल्गिम
ििाः कृ ष्णाः परीमे
नकमेिद ् दृष्टनमत्येव िेि पृष्टो रमापनिाः॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 359
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अरं िीपाः सागरश्च लक्षरोजिनवस्तृिौ।


ु िोत्तरोत्तरााः॥40॥
िदन्ये ि ु क्रमे् ैव निग्े

अन्त्याध्यर् यिलं हैम ं बाह्यिो वाज्रलेनपकम।्


् लोकिाम ह्येिस्माद ् निग्ं
एिि सवं ु िमाः।
ु नमथ्याज्ञािपरार्ााः॥41॥
अन्धं रत्र पिन्त्यग्रा

ु िदन्ते धाम मामकम।्


घिोदकं िद ् निग्ं
ु रजानदनभाः।
रत्तद ् दृष्टं त्वरा पार् य ित्र मक्तै
सेव्यमािाः नििो नित्यं सवैाः परमपूरुषाः॥42॥

लोकालोकप्रदेशस्त ु पञ्चाशल्लक्षनवस्तृिाः।
सपञ्चाशत्सहस्रश्च िस्यानप ग्िं िर्ा॥43॥

रोजिािां पञ्चनवंशत्कोटरो मेरुपवयिाि।्



चिसृष्वनप नदक्षूध्वमय धश्चाण्डं प्रकीनियिम॥44॥


अबनिरिभोहङ्कृन्महत्तत्वग्त्रर ैाः।
क्रमाद ् दशोत्तरैरि
े दावृि ं परिस्तिाः॥45॥

व्यािोऽहं सवयगोऽिन्तोऽिन्तरूपो निरन्तराः।


अिन्तशीषोऽिन्ताक्षोऽिन्तपादकरोरुकाः।

अिन्तग्माहात्म्यनश्चदािन्दशरीरकाः॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 360
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मिशा एव सवेऽनप त्वं चान्ये च धिञ्जर।



मि प्रसादाद ु
् बलं च ैव नवजरश्चानखला ग्ााः।

िस्माि नवस्मराः कारो ि दप यश्च त्वराऽिघ॥47॥

मन्मिा भव मभक्तो मद्याजी मां िमस्कुरु।


ै नस सत्यं िे प्रनिजाि े नप्ररोऽनस मे।
मामेवष्य
ु प्रन्पत्य ैिं क्षमस्वेत्याह फल्गिाः॥48॥
इत्यक्ताः ु

् सवेनप पाण्डवााः।
उनषत्वा कनिनचन्मासाि ररौ

अिज्ञािााः ु ।
के शवेि भनक्तििनधरोऽच्यिे
सम्भानविााः के शवेि सौहादेिानधके ि च॥49॥

ििाः कदानचद ् प्रवरे सभािळे धमायत्मजो राजनभभ्रायिनृ भश्च।



वृिो निशम्य ैव सभााः सरा्ां ्
रर्ा नििा िारदमन्वपृच्छि॥50॥


अन्तनरक्षं त्वरा प्रोक्तं लक्षरोजिमनच्छ्रिम ।्

अध यकोट्यनच्छ्रिाः स्वगो नवमािावनलसङ्कल
ु ाः॥51॥

ु स्वग यश्च कोट्य ैव रोजिािां प्रनवस्तृिौ।


भवाः
महज यिस्तपश्च ैव क्रमादध्यध यरोजिााः।
पञ्चाशत्कोनटनवस्तारा रोजिािां समस्तशाः॥52॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 361
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रावन्त एिे नमनळिास्ति प्रमा् उदीनरिाः।
सत्याख्यो ब्रह्मादिलोकस्त ु रत्र ब्रह्मादिा नवरानजिे॥53॥

ििश्चनिग्ाः ु
ु प्रोक्तो नवष्णलोकाः सिाििाः।

ु शिग्ोत्तरााः॥54॥
उत्तरोत्तरिाः सवे सखे

अिन्तजिसम्पू्ाय अनप िे हीच्छरा हरेाः।


अवकाशवन्तो नदव्यत्वाि पू् र यन्ते ि कदाचि।
ु ैाः पू्ाय नदव्यस्त्रीपरुषोज्ज्वलााः॥55॥
सवयकामसख ु

नदव्यरत्नसमाकी्ं िर्ा पािाळसिकम।्



अधस्ताच्छेषदेविे बनलिा समनधनष्ठिम॥56॥

ु बहुवष यसहनस्र्ाः।
कामभोगसमारक्ता
सििीपेष ु परुषा
ु िारयश्चोक्तााः सरूनप्ाः॥57॥

एषां च सवयलोकािां धािा िारार्ाः पराः।



नवष्णलोकनििो ु ाः सदा सवैरुपास्यिे॥58॥
मक्तै

सेवका ब्रह्मादि्श्च ैव देवा वेदाश्च सवयशाः।



शक्रश्च मिराः सवे हनरश्चन्द्रश्च भूनमपाः॥59॥

अनखला अनप राजािाः पाण्डुश्चास्मनत्पिा मिु े।


ु प्रोक्ता राजनभस्त ैरयमेि च॥60॥
रमस्य ैवािगााः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 362
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् रमसभािळे ।
उपास्यमािो भगवाि रामे
उक्त इन्द्रे् चोपास्ये वामिात्मा जिादयिाः॥61॥

प्रादभायवाश्च निनखला ब्रह्मादि्ोपानसिााः सदा।


ु िागस्तत्र मत्स्याकृ निहयनराः।
वरु्स्यािगा

गन्धवाय धिदस्यानप ित्र कल्की हनराः प्रभाः॥62॥

रुद्रस्योग्रान् भूिानि िृनसंहात्मा नशवेि च।



उपास्यिे सदा नवष्णनरत्याद्य ु त्वराऽिघ।
क्तं

सवयरत्निलाि नदव्याि दे् वलोकाि प्रभाषिा॥63॥


ित्र मे संशरो भूराि हनरश्चन्द्राः कर्ं िृपाः।
ऐन्द्रं सभािळं प्रािाः पाण्डुिायस्मनत्पिा मिु े॥64॥

ु िारदाः प्राह राजसूरकृ िोिनिम।्


इत्यक्तो
हनरश्चन्द्रस्य िं दृष्ट्वा नपिा रमसभािळे ।

नििस्त्वामवदि पाण्डू रामिरसदैु विे॥65॥

करोि ु राजसरंु मे पत्रोऽजेराि


ु ु
जानच यिाः।

पानलिो वासदेु विे नकं िस्यासाध्यमत्र नह॥66॥

ु भ्रािृनभाः सनहिो वशी।


एिच्छ्रुत्वा धमयसिो

अवानिं राजसूरस्य मन्त्ररामास धमयनवि॥67॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 363
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िनदत्यलं निशम र् सोदरोनदिम।्


सकारयमे

अरिारि स्वसारनर्ं स के शवार भूपनिाः॥68॥

िदैव के शवस्य रााः नस्त्ररस्तदीरिािकै ाः।



ु आप माधवम॥69॥
सहोदरैश्च रानपिाः सदूि

प्र्म्य के शवं वचाः स आह मागधेि िे।


नववाहबान्धवा र्े नवनजत्य रोनधिा नगरौ॥70॥

िृपारिु िरेि सोऽष्टनवंशकै ाः शि ैरनप।



नररक्षरुग्ररूनप्ं नत्रलोचिं त्वनर नििे॥71॥

् निहत्य मागधेश्वरम।्
नवमोचरस्व िाि प्रभो
ु ॥72॥
अवैनदकं मखं च िं नवलुम्प धमयगिरे

इिीनरिोऽर् सारनर्ं निशाम्य धमयजस्य च।



निशम्य िद ् वचस्तदा जगाम पाण्डवालरम॥73॥

स पाण्डवैाः समनच यिो मखार धमयजेि च।



प्रपृष्ट आह माधवो वचो जगत्सखावहम ्
॥74॥

ु र्ानवधाििाः कृ िो नह पारमेष्ठ्यकम।्
क्रिरय

पदं िरेि ित्पदे सरोग्रमे
ष िान्यर्ा॥75॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 364
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अरोग्रकान्महापदे नवधािरेु ष नह क्रिाः।




समािरोग्रिाग्ाि करोनि ु
मनक्तगं ्
वरम॥76॥

ु ि ु मनक्तिोऽनधकं
परा ु स्वजानििाः करोनि च।

अिनस्त्रशङ्कपु त्रको िृपाििीत्य वियिे॥77॥

ु शकोऽनप िे नपिा नविा नह राजसूरिाः।


सरां
ु ि॥78॥
ु ाद ् वरत्वमािमद्य
ि शक्ष्यनि नत्रशङ्कज ु


िपश्चरि समागिे शचीपिौ नपिा िव।
ु ििूनत्थिाः शशाप साः॥79॥
मरुद्ग्ोत्तमाः परा

ु वम।्
ु िि ं ु ििो मृिाः पिनदि
व्रजस्व मािषीं
गिोऽनप िाः स्वकां िि ं ु प्रवेष्टम
ु त्र ि ेशसे॥80॥

ु ो भनवष्यि ु त्वनदत्यर्।
िदाऽनधकनस्त्रशङ्कज
क्षमानपिश्च वासवो जगाद राजसूरिाः।

ु ानधको भवािवाप्स्यनि स्वकां ििमु ॥81॥
नत्रशङ्कज


अिाः सकारय ु
एव िे रनधनष्ठराः क्रिूत्तमाः।

भवनभरप्यवाप्यिे स्वरोग्रिाऽमिाऽनखला॥82॥

ु रोग्रिा।
उदीरय च ैवमीश्वराः क्रिोरमष्य
वृकोदरे रिोऽनखला चिमु ख
यु त्वरोग्रिा॥83॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 365
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नवधािमञ्जसा।
ििाः सपूु ्मय स्य िि फलं ु

जगाद वारवाहिो ्
वचो रनु धनष्ठरं नत्वदम॥84॥

क्व राजसूरमद्य िे जरासिेु ि ु जीवनि।


् एव िं रधु ा मृिो ि रोऽनप सीनर्ा॥85॥
जरेि क

नवनरनञ्चशवयवाक्यिाः समस्तलोकजानरनि।
नििे ि ु िे जरासिेु ि सेत्स्यनि क्रिूत्तमाः॥86॥

इिीनरिे रर्ानङ्गिा जगाद धमयिन्दिाः।


ु प्रभो॥87॥
निवनियिं मिाः क्रिोरलं ममामिा

बभूवरु वे भूभिृ ो िचाऽनधराज्यमानपरे।


रदा च चक्रवनियिस्तदेदृशा ि शत्रवाः॥88॥


इिीनरिेऽमिाऽवदि ्
प्रधािमारुिात्मजाः।
पदं चिमु ख
यु स्यवा ससाध्यमे
ु व रत्निाः॥89॥


निजािभाववनज ु
यिा हरेरिग्रहोनििााः।

महाप्ररत्नवनज यिा जिा ि जग्मरुन्तनिम ्
॥90॥

ु एव मे महाििग्रहो
निरोऽिभाव ु हरेाः।

प्ररत्नमेकमग्रिो निधार भूनिमाप्नमाः॥91॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 366
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु हनराः समद्यमाि
इिीनरिेऽमिा ु ्
प्रधाििाः।
नििे नह रज्ञकार्े वृकोदरे जगाद ह॥92॥


स एक एव पूरुषो जरासिोऽद्य वियिे।
समस्तसनिरोनधिां बलं कलेरिन्तराः॥93॥


िर्ा सिां समाश्ररो रदभवााः सिां ग्ााः।

स एक एव िादृशस्त्वरा नवनचन्त्य रात्यिाम॥94॥

रनद स्म िेि मागधो निहन्यिे सिां जराः।


नवपरयरे् चासिानमनि स्म नवनद्ध िान्यर्ा॥95॥


स पारमेष्ठ्य सत्पदं प्ररात्यसंशरं रनध।
र एव हनन्त मागधं स वेदधमयपालकाः॥96॥

निहनन्त मागधेश्वरं र एष वैष्णवं जगि।्



करोनि शवयपानलिो रिाः स बार हद्रर्ाः॥97॥

निहनन्त शैविारकं र एष वैष्णवाग्र्ीाः।


इनि स्म भावसंरिु े वदत्यजेऽनबभेिृपाः॥98॥

रनु धनष्ठरे ब्रवत्यजं


ु मखेि मे त्वलं नत्वनि।
िमाह मारुिात्मजो निहनन्ममागधं र्े॥99॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 367
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इिीनरिेऽवदद्धनरव्रयजामहे वरं त्रराः।


ु निहन्तमे
अहं च भीमफल्गिौ ्
ु व मागधम॥100॥

वृकोदरे् हन्यिे रनद स्म मागधानधपाः।



मखश्च सेत्स्यिे ध्रवु ं जगच्च िे वशे भवेि॥101॥

इिीनरिे ि ु शौनर्ा जगाद धमयिन्दिाः।



स शूरसेिमण्डलप्रहा्िो हरेस्त्रसि॥102॥

भरानद्ध रस्य माधरंु नवहार मण्डलं गिााः।


भवन्त एव सागरं ििो नबभेम्यहं नरपोाः॥103॥

ु ममानक्ष्ी सदा प्रभो।


इमौ नह भीमफल्गिौ
् ि वो नविाऽस्म्यिाः पमाि
मिोनिभो भवाि सदा ्
ु ॥104॥


अिो ि जीनविाि नप्ररािहं नरपोबयलीरसाः।
ु प्ररािरानम वो नवभो॥105॥
सकाशमात्महेििाः

इिीनरिेऽवदि प् िवृ
ु क ु ।्
य ोदरोऽनरकक्षभक
य ााः॥106॥
रदीरि ेिृका रमानवनरञ्चशवयपवू क

ु रोरगानदिाम
वशे च रस्य िद ् बलं सरास ु ।्

स एष के शवाः प्रभाःु क्व चास्य बार हद्रर्ाः॥107॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 368
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अधृष्यमनस्त मे बलं हनराः प्र्ारकोऽस्य च।


समस्तिोकि ेिनर प्रभौ नह सवयशनक्तिा॥108॥

अजेरिा िर्ाऽजियु े हरेवरय ोभवाऽनस्त नह।



अिो वरं त्ररोऽद्य िं प्रराम मागधं नरपमु ॥109॥

ु ि संशराः।
हनिष्य एव मागधं हरेाः परो

ु हनरज यगाद धमयिन्दिम॥110॥
इिीनरिेऽमिा

वरं त्रराः समेत्य िं प्ररािराम मृत्यवे।


हनिष्यनि स्फुटं र्े वृकोदरो जरासिम ्
ु ॥111॥

भरं ि कारयमवे िे मरा हिाः स ि ेनि ह।


ु स्वरं ि हन्यिे नरपाः॥112॥
मरा नह िीनिहेििाः ु

ं राग्र्ीमयदाश्ररोत्तमे ि ि।ु
स शवयसश्र

निहन्यिे रदा िदा प्रकानशिं नह मे बलम॥113॥

अिो ि शनङ्किं मिाः कुरुष्व भूपिे क्वनचि।्



ु निहत्य मागधेश्वरम॥114॥
प्रदशयरानम िेऽिजौ

ु नवचारय िद्ग्ाि
इिीनरिाः स नवष्णिा ्
ु पराि।्

ु ु मागधाि॥115॥
िर्ेनि चाऽह िे त्रराः प्रििराश


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 369
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नशवोरुनलङ्गनमत्यलम।्
समेत्य मागधांस्तिे
ु ष् ैाः समनच यिं नगनरं रराःु ॥116॥
समाल्यवस्त्रभू

स्वशीष यिोऽनप चाऽदृिं जरासिेु ि िे नगनरम।्



न्यपािरन्त बाहुनभस्तमस्य चोत्तमाङ्गवि॥117॥

अिारिस्ते िगरं प्रनवश्र माषश्र िाळे ि कृ िानस्त्रभेरीाः।



पनष्टप्रदा नबनभदस्तस्य कीनियशास्त्रोपमा न्यक्कृिमागधेशााः॥118॥


िर्ाऽप्ेभ्यो बहुमाल्यगन्धाि प्रसह्य सङ्गह्य ु श्च दध्राःु ।
ृ शभां

अिारिस्तस्य गृहं च सस्रभोशब्दिस्तं च िृप ं प्रसस्राःु ॥119॥


िाि नवप्रवे ् निशाम्य राजा महाभजाि
षाि स ु ्
स्नािकवे ु ।्
षरक्ताि

नििीरव्ायि प्रनवनचन्त्य ्
बाहूि ज्याककय ्
शाि वीक्ष्य ्
बभाष एिाि॥120॥

के स्ठाि नकं हेििु आगिाश्च कुिश्च मे पवयिनलङ्गभेदिम।्


कृ िं भवनभाः कुि एव दि यरााः कृ िास्तर्ाऽन्ये निजवरयवषे ैाः॥121॥


इनि ब्रवा्ं ु कारं नह शत्रोरनखलं प्रिीपम।्
भगवािवाच
ु ऊचे िनह नवप्रशत्ररहं
इत्यक्त ु कुिो वो मम शत्रिा ्
ु भवेि॥122॥


इत्यक्तवाक्यं िृपनिं जगाद जिादयिो ि ैव नह िादृशा निजााः।
ु ऽनस्म नह वासदेु व इमौ च भीमाजििामधेरौ॥123॥
वरं नरपस्ते यु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 370
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नपनशिानशधमयिो रौद्रे मखे किनरि ं ु पशत्वे


रद ् बान्धवाि िाः ु ।

इच्छस्यरे वेदपर्ं नवहार िं त्वां बलाच्छास्तनमहाऽगिा ्
वरम॥124॥

् त्वं ि मोचरस्यद्य निगृह्य च त्वाम।्


नवमोक्षरामाः स्वजिाि रनद

मञ्चार्वा ्
िािनभरानह वाऽस्माि र्ार मिं ु कृ िनिश्चरोऽत्र॥125॥

ु ।्
इिीनरिोऽसौ मगधानधपो रुषा जगाद िाहं नशवरागरक्ताि
मोक्ष्ये पशूि र् गपद
ु ् वा क्रमे् रोत्स्ये च वोऽर्ानप चमूसहाराि॥्

ु सारधो
निरारधाः ु वा रष्म
ु नदष्टारधु िे वा।

एकोऽनप सकलैरोत्स्ये ससेिो वा सस ैनिकाि॥127॥


इत्यक्तवन्तमवददनजिोरुबलो हनराः।
एह्येकमेको वाऽस्मास ु सस ैन्यो वा र्े िृप॥128॥

रेि कामरसे रोद्धं ु िं ि आसादर द्रुिम।्


ु सारधो
निरारधाः ु वा त्वदभीष्टारेधिे वा।
् ं ु रशो भीमे नववध यरि॥129॥
इत्याऽह भगवाि शत्र ्

ु परम।्
घािनरत्वा स्वशत्र ं ु च भीमे िािग्रहं
ुय
भीमस्य किनमच्छं ्
श्च भनक्तज्ञािानदवध यिम॥130॥


िृ्ीकिं ु नरप ं ु च ैव निरारधिराऽगमि।्
यु
कृ ष्णभीमाजिास्ते ्
ि नवप्रवेषाश्च िेऽभवि॥131॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 371
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु क्षत्रवेषो ि ैव रोग्राः कर्ञ्चि।


निरारधाः

ु प्रवेषास्तृ्ीकिं ु नह मागधम॥132॥
ििो जग्मनवय

मागधस्य सस ैन्यस्य स्वगृहे संनििस्य च।


ु ि भीमेि समाह्वाि े कृ िेऽनमिम।्
निरारधे
धमं रशश्च भीमस्य वध यरामास के शवाः॥133॥

यु च ैव समादार ररौ नरपमु ।्


िृिीरमजिं
हनरस्तस्माच्च भीमस्य महानधक्यं प्रकाशरि।्
ु मागधस्य ैव वृण्वेकं ि इनि ब्रवि
मखेि ्
ु ॥134॥


वृण्वेकमस्मानस्वनि स प्रोक्त आह जरासिाः।

कुरां ि ैवाजियु ेिाहमबलेि ैव सङ्गरम॥135॥

पञ्चपञ्चाशदब्दोऽद्य ह्यरमेव ं च बालवि।्


अबलत्वाद ् रवु ाऽप्येष बाल एव मिो मम॥136॥


इत्यक्तोऽप्यज यु िाऽह कुरु िनहि परीक्ष्म।्
िो

ु वेनि शङ्कमािाः पराजरम॥137॥
बाहुभ्यां धिषा

ु न्महि।्
अिो भीमे बलानधक्यं सप्रनसद्धमभू

एिदर्ं नह कृ ष्णेि सहाऽिीिाः स फल्गिाः॥138॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 372
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जािि कृ् ष्णे बलं घोरमनवषह्यं च मागधाः।


् इनि िं भराि ैवाऽह्वरि प्रभ
कुत्सरि गोप ् मु ॥139॥

आह्वरामास भीमं ि ु स्याद ् वा मे जीविं नत्वनि।


हनिष्यत्येव मां कृ ष्ण इत्यासीिृपिेभ यरम।्
् िाऽह्वरामास वासदेु व ं स मागधाः॥140॥
िस्माि िं

अजियु े ि ु नजिे कृ ष्णभीमौ मां निहनिष्यिाः।



त्ररा्ां दबयलाह्वािािश्रेि कीनियश्च ु
मे ध्रवा॥141॥

इनि मत्वाऽह्वरामास भीमसेिं स मागधाः।


कर्नञ्चज्जीनविं वा स्यािि ु िश्रनि मे रशाः॥142॥

इनि भीमं प्रनिरोधिार सङ्गह्य ु बली।


ृ राजा स जरासिो
राज्ये निजं चाऽत्मजमभ्यनषञ्चि प् रा ्
ु ख्यािं पत्रिापाख्यरुद्रम॥143॥

बलं भीमे मन्यमािोऽनधकं ि ु गदानशक्षामात्मनि चानधकां िृपाः।


ु ऽे स्य ददौ गदां स भीमार चान्यां स्वरमग्रहीद ् बली॥144॥
भीिो निरद्ध

िदर् यमेवाऽश ु गदां प्रगृह्य भीमो ररौ मागधसंरिु ो बनहाः।


पराि ् ष्णाजियु एव ित्र त्वरध्यिां
ु सकृ ु ु
के शवपार् यरोाः पराः॥145॥

् प्रर्मं वृकोदराः नशवाश्ररं नवष्णगु ्प्रकाशरा।


वाचाऽजरि िं ु
ु नवनचत्रमागायिनप दशयरन्तौ॥146॥
ििो गदाभ्यामनभपेििस्तौ


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 373
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िरोग यदे िेऽशनिसनिकाशे चू्ीकृ िे देहमहादृनढम्ना।



अन्योन्यरोवयक्षनस पानििे रुषा रर्ाऽश्मिोाः पांसनपण्डौ समु क्तौ॥147॥

सञ्चून्यिगदौ वीरौ जघ्निमु नयु ष्टनभनमयर्ाः।


ब्रह्मादिाण्डस्फोटसंकाशैरयर्ा के शवकै टभौ॥148॥

चचाल पृथ्वी नगररश्च चून्यिााः कुलाचलाश्चेलुरलं नवचक्षु भु ाः।



ु रा
समस्तवाराम्पिराः सरास ु नवनरञ्चशवायदर आसदिभाः॥149॥


सरास्त ु भीमस्य जरानभकानङ्क्ष्स्तर्ाऽसराद्या
ु मगधानधपस्य।
पश्रनन्त सवे क्रमशो बलं स्वं समाददे मारुििन्दिोऽनप॥150॥

् पञ्च च।
ु वसाि दश
मािनरत्वा वरं धािनदि
वासदेु वाज्ञरा भीमाः शत्र ं ु हन्त ं ु मिो दधे॥151॥

ु ।्
स प्र्म्य हृषीके श ं हषायदानश्लष्य फल्गिम
ु ु टे वार्ं मृगरानडव॥152॥
नरप ं ु जग्राह मक


पृष्ठऽे स्य जािमाधार े ं बभञ्ज ह।
कू मयदश
ु हं नवददार रर्ा परा॥153॥
मृनिकाले पिदे ु

ममयण्रेव ि हन्तव्यो मराऽरनमनि मारुनिाः।


स्वपौरुषप्रकाशार बभञ्ज ैिमममयन्॥154॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 374
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भज्यमाि े शरीरेऽस्य ब्रह्मादिाण्डस्फोटसनिभाः।



बभूव रावो रेि ैव त्रस्तमेिज्जगि त्ररम ्
॥155॥

निहत्य कृ ष्णस्य नरप ं ु स भीमाः समप यरामास िदच यिं हरेाः।



कृ िां नह भीमेि समच यिां िां समक्षमादािनमहाऽगिो ह्यजाः॥156॥

स्वीकृ त्य पूजां च वृकोदरस्य दृढं समानश्लष्य च िं जिादयिाः।


ु व कृ ष्णं ििाम भीमाः प्र्िोऽजियु ेि॥157॥
प्रीिो नििान्तं पिरे

जग्माःु सराश्चानििरां
ु प्रहृष्टा ब्रह्मादिादरो दीििराश्च दैत्यााः।
ु श्ररे्॥158॥
बलादमेशस्य वरे प्रभिे वृकोदरे्ाच्यिसं

् शभीमाजिाि
ु ररौ शर्ं िाि रमे
सिो ् वोऽस्य धीमाि।्
यु सहदे

रर्ं स्वसारं च ददौ स मारुिेि यिाम कृ ष्णं पररा च भक्त्या॥159॥

ु वासदेु वाच्छक्रान्तराऽिो वसवंु शजत्वाि।्


रर्ो ह्यसौ वसिा

जरासिस्याऽस वृकोदरस्तं हरे रर्ं प्राप यरामास िस्म ै॥160॥


कृ ष्णोऽस्मरद ् गरुडं स ध्वजेऽभूद ् रर्ं कृ ष्णोऽर्ाऽरुहि पाण्डवाभ्याम।्

भीमाः कन्यां सहदेवस्य हेिोाः समग्रहीदिजस्याऽत्मिाः साः॥161॥

िकुलस्याऽदान्मद्रराजो नह पूवं स्वीरां कन्यां सा िर् ैषाऽप्यषा


ु नह।

एका पूवं िे अनश्विोश्च ैव भाराय रमौ रेमािे रदषा अनश्वभाराय।


ु नद्रपत्रौ॥162॥
ििाः कृ ष्णारामग्रजभ्रािृभारायवनृ त्तं नह िौ चक्रिमाय ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 375
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


जरासिस्याऽत्मजाः ् ैाः समभ्यच्यय रराविज्ञरा।
के शवादीि रत्न ु

ु िाि
िदाज्ञरा नपिृकारायन् कृ त्वा िदाज्ञर ैवामचि ् पांश्च।
् िृ

ु के शवो भीमपार् यरक्त


ि ैाः संस्तिाः ्
ु ो ररौ भनक्तिि ैरयर्ावि॥163॥

सम्भानविास्ते सहदेविे सम्यक ् प्रशस्य कृ ष्णं भीमसेिं च सवे।


ररगु हाि ्
ृ य स्वािपिि के् शवनिड ् जरासिोऽन्धे
ु िमनस क्रमे्॥164॥

कृ ष्णश्च पार्ौ च िर् ैकरािं समानििा धमयजमभ्यगच्छि।्


िेषां शङ्खध्वनिसम्बोनधिात्मा राजा प्रीिश्चानििरां बभूव॥165॥


िैपारिोऽर् भगवािनभगम्य पार्ायिाज्ञापरि सकलसम्भृ
निसाधिार।

िं राजसूरसनहिं परमाश्वमेधरज्ञं समानदशदिन्यकृ िं नवनरञ्चाि॥166॥

किाय नह िस्य परमेनष्ठपदं प्ररानि रद्यन्यसद्ग्वरै ु


ु ाः परमेनष्ठिल्याः।


भीमे मखस्य फलमत्यनधकं निधाि ं ु व्यासाः क्रि ं ु िमनदशद ् गरुरब्जजस्य॥167॥

ु ाः कमय्ो रस्य चेििाः।


असाधार्हेिरय
् पू्ं भङ्क्त
स एव िि फलं ु े ऽन्योऽिनमनि निनिाः।

नविा नवष्ण ं ु नि्यरोऽरं स नह कमयफलोनििाः॥168॥

हेिवोऽनप नह पापस्य ि प्राराः फलभानगिाः।



देवााः पण्रस्य ु
दैत्याश्च मािषास्तनिभानगिाः॥169॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 376
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु भीम एव प्रकीनियिाः।
असाधार्हेिश्च

रज्ञस्यास्य जरासन्धवदाि क्यजरादनप॥170॥


जराच्च कीचकादीिामन्य ैजेिमशक्यिाः।
ु ैव िृिीरस्त ु रनु धनष्ठराः॥171॥
नििीराः फल्गिश्च

िस्माद ् ब्रह्मादिपदावाप्त्य ै व्यासो भीमस्य िं क्रिमु ।्



अिन्यकृ िमानदश्र नदशां नवजरमानदशि॥172॥

ु जो रर्ो वराः।
अर्ाऽब्रवीद ् धिञ्जरो धिध्वय
ममानस्त िनद्दशां जरो मम ैव वान्िाः प्रभो॥173॥

ु यगाद सत्यमनस्तिे।
इिीनरिोऽनखलप्रभज
समस्तसाधिोिनिमयहच्च वीरयमनस्तिे॥174॥

िर्ाऽनप कीचकादरो वृकोदरादृिे वशम।्


ि रानन्त िानप िे वशं प्ररानि क्य एव च॥175॥

बलानधकोऽनस क्यिस्तर्ाऽनप िामृिाः करम।्


ददानि िे ह्यनिस्पृधा ि वध्य एष िेऽद्य च॥176॥


सवमयकुण्डलत्विो ि वध्य एष रि त्वरा।

ििो वृकोदरो नदशं प्रराि ु िे नपिाःु नप्रराम॥177॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 377
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


जीवग्राहभराि क्ो ददानि करमञ्जसा।
ु ॥178॥
भीमार िात्र सन्देहो नजिोऽि ेि च संरगे

अजेरौ शवयवचिाद ् र्े कीचकपौण्रकौ।


वशं प्ररािो भीमस्य िर्ाऽवध्योऽनप चेनदपाः॥179॥

जीवग्राहभरं ह्येषां भीमान्मागधपाििाि।्


् प्ररच्छनन्त नजिा वा पूवम
िस्माि करं य वे वा॥180॥

् चाशेषनदक्ष।ु
प्ररानह च त्वं धिदप्रपानलिां नदशं िीपाि सि

िागांश्च दैत्यांश्च िर्ाऽधरिाि नवनजत्य ु नह चात्र॥181॥
शीघ्रं पिरे

ु नदव्यम।्
रर्ो नह नदव्योऽम्बरगस्तवानस्त नदव्यानि चास्त्रान् धिश्च
ु अजेरााः शवायश्ररास्तािनप भीम एि॥182॥
रेऽन्ये च बा्प्रमखा ु


िर्ा सराश्चानप समस्तशोऽस्य बनलं प्ररच्छनन्त मदाज्ञरेिरे।
नदशं प्रिीचीमर् दनक्ष्ां च रािां रमौ क्रमशो ह्यध्वरार्े॥183॥

रशश्च धमयश्चिरोरनप स्यानदनि स्म कृ ष्णेि सिेु ि काळ्रााः।


ु िमनभप्र्म्य नदशो रर्ोक्तााः परमोरुसद्ग्ााः॥184॥
उक्ते ररस्ते ु


वृकोदरोऽजरिृपाि नवराटमाससाद ह।
नजिेऽत्र कीचके र्े समाददे करं ििाः॥185॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 378
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििाः क्रमािृपाि नजत्वा चेदीिां नवषरं गिाः।
ु ि पूनजिाः॥186॥
मािृवाक्याद ् भराच्च ैव नशशपाले


मािृष्वसगृु हेय चोष्य नदवसाि कनिनचि ् खम
स ु ।्

करं समहदादार ििाः पूवां नदशं ररौ॥187॥


क्रमे् सवायि निनज यत्य पौण्रकं च महाबलम।्

नवरर्ीकृ त्य क्ं च करमादार सवयिाः॥188॥


नहमवनच्छकरे देवाि नजत्वा ु
शक्रपरोगमाि।्
ु ्
भ्यस्तष्टेु भ्यो रत्नसञ्चरम॥189॥
क्रीडार्ं रध्यिस्ते

ु ि शेष ं च गरुडं च महाबलम।्


बाहुरद्धे
क्रीडमािौ नवनिनज यत्य भूष्ान्याप िोषिाः।
िाभ्यां च दृढमानश्लष्टाः स्नेहनवनक्लिरा नधरा॥190॥

ु बली जगाम बा्स्य परंु हरं च।


पोप्लरू मािाः स ििोऽम्बधौ
र्ेऽजरद ् वार्रूपमानििं क्रीडन्तमेििे च िोनषिो हराः॥191॥

पृष्टश्च नगरीशेिासौ नवस्तरं नदग्जरस्य च।


नसंहव्याघ्रानदरूपाश्च आत्मिा नवनजिा रर्ा।

गरुत्मच्छेषशक्राद्या िेवााः सवे िदब्रवीि॥192॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 379
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निशम्य शङ्करोऽनखलं मखस्य च प्रसाधकम।्



ु ् ददौ च रत्नसञ्चरम॥193॥
हनरं ििो बलेाः सिाद


स बा्दैत्यिो महनच्छवेि दत्तमत्तमम।्
प्रगृह्य रत्न सञ्चरं स्वकं परंु समाररौ॥194॥

स नवप्ररादवेश्वरं निधानििं जिादयिम।्



ु निधार िद ् वस ु प्रभूिमािमि िदा॥195॥
परो

सोऽनभवाद्याग्रजं च ैव रर्ावृत्त ं न्यवेदरि।्



आत्मिाः कृ ष्णरोाः सवं धमयराजाग्रिो मदा॥196॥

रर्ा नजिााः कीचकाद्या एकलव्यसहारवाि।्


रर्ा नजिाः पौण्रकश्च क्ायद्याश्च िर्ाऽपरे॥197॥

य ााः।
रर्ा नसंहानदििवाः शेषवीन्द्रेन्द्रपूवक

रर्ा गजििाःु शवयस्तच्च सवयमव्यरि॥198॥


सम्भानविश्च कृ ष्णाभ्यां राज्ञा च समहाबलाः।

आज्ञरा व्यासदेवस्य रज्ञाङ्गानि समाज यरि॥199॥


ऊचे िं भगवाि व्यासो नजिं सवं त्वराऽनरहि।्
जरे सवयस्य रज्ञोऽरं पू्ो भवनि िान्यर्ा॥200॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 380
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवनरञ्चाः सवयनजि पू् वं नििीरस्त्वनमहाभवाः।



ु ैिं समानश्लष्य रज्ञाङ्गानि समानदशि॥201॥
इत्यक्त्व

ु स्य रेऽिजााः।
िदैवान्ये नदशो नजत्वा समीरस्त ु

सहदेवो दनक्ष्ाशां नजत्वा रत्नान्यपाहरि ्
॥202॥

ित्र रुग्मी ि ररु धु े सहदेविे वीरयवाि।्



नजिाः कृ ष्णेि पूवं राः शवायदाप धिवयु रम॥203॥

िपसा िोनषिाि कृ् ष्णदन्याि ेवामिाऽनखलाि


ु ।्

नवजेष्यनस रदा कृ ष्णनवरोधस्ते िदा धिाः।
मामेष्यिीनि िेिोक्तो ि व्यरुध्यि के शवे॥204॥

स्वसाःु स्नेहाच्च कृ ष्णस्य रज्ञकारनरिृत्विाः।


यु
भीमाजिबलाच्च ैव माद्रेरार ददौ करम।्
् वाः प्रिापवाि॥205॥
नजग्रे बलेिान्यिृपाि सहदे ्

िर्ा स्मृि ं समागिं घटोत्कचं नवभीष्े।



समानदशद ् ररौ च सोऽनप सोऽददान्महाकरम॥206॥

ु नह राघवोनदिं िदस्य सोऽनखलं िदा।


परा
नवचारय के शवं च िं बलं च भीमपार् यरोाः।

नदवौकसश्च पाण्डवािवेत्य सोऽददाि करम ्
॥207॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 381
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

महौघरत्नसञ्चरं स आप्य भीमसेिजाः।



ु ॥208॥
ररौ च मानद्रिन्दिं स चाऽररौ स्वकं परम

िकुलाः पनश्चमाशारां नवनजग्रेऽनखलभूभिृ ाः।


ु ।्
करमाप च वीरोऽसौ सौहादायदवे मािलाि

ु ॥209॥
आररौ च महारत्नसञ्चरेि स्वकं परम

यु कनपवरोनच्छ्रिध्वजं स्यन्दिं समनधरुह्य गानण्डवी।


अजिाः
ु रदा पावयिीरकिृपााः समारराःु ॥210॥
राि एव नदशमत्तरां

त्रैगिायाः पावयि ेराश्च सनहिााः पाण्डुिन्दिम।्



ु िन्तस्तनच्चकीनष यिम॥211॥
अभ्येत्य रोधरामासजाय


िाि नवनजत्य रगु पि स ्
् पाण्डवाः सञ्जरि क्रमश एव िां नदशम।्
प्राव्रजच्च भगदत्तमूनज यिं िेि चास्य समभून्महार्ाः॥212॥

ु सगजो नदिाष्टकं श्रान्त आह परहूििन्दिम


सोऽनभरध्य ु ।्
यु
ब्रूनह िे समरकार्ं नत्वनि प्राह देनह करनमत्यर्ाजिाः॥213॥


सोऽप्यदाि करमम ु वासवो मद्गरुस्तव
ष्य ु नपिेनि सादरम।्
ु शक्ष्यनस त्वनमत्यावदद्धनरवरास्त्रिेजसा॥214॥
ि ैव जेिनमह

स्नेहपूवं प्रदत्ते ि ु करे ि ैवाऽह चोत्तरम।्


् हरनन्त्रिाः॥215॥
यु व्यर् यकलहमनिच्छि स्ने
अजिो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 382
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पार्ो नजत्वाऽष्टवषायन् षड ् िीपािपरािनप।


ु शमनप सवयशाः शस्त्रिेजसा॥216॥
अजरच्चिनदि

पािाळसिकं गत्वा नजत्वा दैि ेरदािवाि।्



बलेश्च नवष्णवचिाि ् जग्राह सामिाः॥217॥
करं

ु भूनर रत्नमादार सत्वराः।


नजत्वा च वासकीं
आजगाम परंु स्वीरं वीरो वत्सरमात्रिाः॥218॥

ु रत्ननगररश्चिनभयस्त
सव्य ु ैाः समानज यिााः।
चत्वारो रोजिािां नह दश नत्रंशच्छिं िर्ा॥219॥


चिाःशिं च क्रमश उनच्छ्रिा नदग्जरानज यिााः।
प्रिीच्याद्यपसव्येि क्रमाद ् नदग्भ्याः समानज यिााः॥220॥

नवश्वकमयकृित्वात्त ु परस्यािे
ु ऽनप च िले।

अन्तग यिास्ते नगररस्तदभिु नमवाभवि॥221॥

ििो रज्ञाः प्रववृत्त े कृ ष्णिैपारि ेनरिाः।



ऋनत्वजो मिरोऽत्राऽसि ् नवद्यास ु निनष्ठिााः।
सवय

िैपारिोक्तनवनधिा दीक्षराञ्चनक्ररे िृपम॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 383
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ज्येष्ठत्वाद ् राजमािं ि ु प्रन्धार रनु धनष्ठरे।


यु
भीमाजिादराः सवे सह िेि समानसरे॥223॥

ब्रह्मादिान्पदरोग्रत्वाि कृ् ष्ण ैका रज्ञपत्न्यभूि।्


पदारोग्रिरा िान्यााः पत्न्यस्तेषां सहाऽनसरे॥224॥

ु सस्यािन्तिेजसाः।
आज्ञर ैव जगद्धािव्याय
िलमप्यत्र सवं नह रत्नहेममरं त्वभूि।्
नकम ु पात्रानदकं सवं नशनभरान् च सवयशाः॥225॥

आहूिं नदग्जरे पार्ैस्तदा लोकनिसिकम।्



य म॥226॥
सवयमत्राऽगमद ब्रह्मादिशवयशक्रानदपूवक

भीष्मो द्रो्श्च नवदरो धृिराष्ट्राः सहात्मजाः।


ु त्र बाह्लीकश्च सहात्मजाः॥227॥
सस्त्रीका आररस्त


िर् ैव रादवााः सवे बलभद्रपरोगमााः।
रुनग्म्ीसत्यभामाद्या मनहष्याः के शवस्य च॥228॥

ित्र सवयजगदेकसङ्गमे ित्त्वनि्यरकर्ा बभूनवरे।


् व ह॥229॥
प्रानश्नकोऽत्र पनरपू्नय चद ् घिो व्यास एव भगवाि बभू


ित्त्वनि्यरकर्ास ु नि्यरो वासदेु वग्नवस्तरोऽभवि।्
िानस्त ित्सदृश उत्तमाः कुिाः पार एष ि ििोऽन्य इत्यनप॥230॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 384
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ू रामरोाः शृण्विोाः परमनि्यरे कृ िे।


बादरार्भृगत्थ

मोदमािजििासमागमेऽपृच्छदत्र िृपनिरयिव्रिम॥231॥

ू िमं हनरम।्
जािमािोऽनप िृपनिाः सवयपज्य

संशरं भूभिृ ां भेत्त ं ु भीष्मं पप्रच्छ धमयनवि॥232॥

िानस्त िारार्समनमनि वादेि नि्यरे।


कृ िे ब्रह्मादिानदनभरनप कृ ष्णं मत्यं नह मेनिरे॥233॥

िृपास्तस्मादरं कृ ष्णो िारार् इनि स्म ह।



सम्यग ज्ञापनरि ु
ं ु धमयसिू भीष्ममपृ
च्छि॥234॥

ु रस्माद ् दृश्रन्ते मत्य यविृनभाः।


ब्रह्मादिादराः सरा

िच ैवानििराभ्यासो िृ्ामनस्त मनिष्वनप॥235॥

सवयशास्त्रनवदं भीष्मं जािन्त्येनि िृपा अनप।


् कुलवृद्धत्विस्तर्ा॥236॥
िस्माद ् भीष्ममपृच्छि स

नपिामहाग्र्यपूजाहयाः कोऽत्र लोकसमागमे।


ब्रह्मादिशवायदरश्चात्र सनन्त राजाि एव च।

इनि पृष्टोऽब्रवीि भीष्माः ्
कृ ष्णं पूज्यिमं प्रभमु ॥237॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 385
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रद्यप्येकनस्त्रधा नवष्णवयु नसष्ठभृगवृु नष्णष।ु


य ि े िृपा नह व्यासरामरोाः॥238॥
प्रादभूिस्तर्ाऽप्ये


नवप्रत्वाि नवरुध्यन्ते िि एव च रक्तिाम ।्
मन्यन्ते ि नवरोधश्च िेषां ित्र नह िादृशाः॥239॥

अनववादे प्रनसनद्धश्च ि ैवास्य भनविा क्वनचि।्


िस्माि कृ् ष्णार दािव्यनमनि भीष्मे् नचनन्तिम॥240॥

कृ ष्णार दत्ते राजािो नववादं कुररुय ञ्जसा।


नववादेि च कीनियाः स्याद ् वासदेु वस्य नवस्तृिा।

ििाः कृ ष्णराग्रपूजा दत्ता पार्ैज यगत्पराः॥241॥


व्यासभाग यवरोाः साक्षाि िदैक्याि ्
िदिन्तरम ।्

अग्र्यां पूजां ददश्चान्याि रर्ारोग्रमपू ्
जरि॥242॥


अग्र्योपहारमपरानपि ु ु च चेनद राजाः।
एव कृ ष्णे कोपादनिन्ददममाश
श्रत्वैव ्
ु िि पविजोऽनभररौ िृप ं िं हन्त ं ु जगद्गरुनवनिन्दकमृ
ु ु
द्धमन्याः॥243

दूरेऽनप के शववनिन्दिकानरनजह्वामच्छे ु
ु त्स्य इत्यरुिराऽस्य सदा प्रनिज्ञा।
भीमस्य िं ि ु जगृहे सनरदात्मजोऽर् सम्प्रोच्य के शववचो निजरोवयधार॥

मर ैव वध्यानवनि िावाह रि के् शवाः परा।




िच्छ्रुत्वा भीमसेिोऽनप नििो भीष्मकरग्रहाि॥245॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 386
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जाििनप हरेनरष्टं स्वकियव्यिरोनत्थिाः।



भीम एिावदनचिनमनि मत्वा नििाः पिाः॥246॥

देवसङ्भनविां महािभूदीक्ष्य िोष इह के शवेऽनधकाम।्



ु जिो मध्य एव स ि ु संनििोऽभवि॥247॥
अच यिां र इह मािषो

ु इह सरोधिादरस्तत्र
असरा ु िे नवमिसो बभूनवरे।
दवयचोनभरनधकं च चेनदपाः कृ ष्णमाच्छयदरुसद्ग्ा्यवम
ु ्
॥248॥

ु िमाश ु के शवाः।
समाह्वरच्च के शवं रधे

निवारय िस्य सारकाि जघाि ु
चानर्ा प्रभाः॥249॥

निकृ त्यमािकन्धराः स भनक्तमािभूद्धरौ।



ु महािमाः प्रपेनदवाि॥250॥
िमानश्रिश्च रोऽसरो

ु पाषयदोऽभवि।्
जराः प्रनवश्र के शवं पिश्च
असौ च पाण्डवक्रिाःु प्रवनियिो रर्ोनदिाः॥251॥


ु रत्नभारकाि बहूि
सव्य ् पा उपािरि।्
िृ

उपारिं सरोधिं िृपोऽनदशद ् ग्रहेऽस्य च॥252॥


अभोजरंस्तर्ा निजाि रर्ेष्टभक्ष्य भोज्यकै ाः।
् श्च दनक्ष्ा ददाः॥253॥
ु रत्नभारकाि बहूं
सव्य


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 387
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रनदष्टमास रस्य च प्रदत्तमेव पाण्डवैाः।


ु ् भृिा मदा॥254॥
समस्तमत्र सवयशोऽर् सस्नरुद ु


िदत्सरोरुदन्दुनभप्रगीिदे
वगारकााः।

प्रिृत्तनदव्यरोनषिाः सरापगां ्
व्यगाहरि॥255॥

समस्तराजसंरिु ा नवगाह्य जानवीजले।


परंु रराःु पिश्च
ु ् रााः॥256॥
ु जागमि स
िे ससद्म ु

गिेष ु सवयराजस ु स्वकां परंु स्वके ष ु च।


सभीष्मके ष ु सवयशाः सहाऽनम्बके रके ष ु च॥257॥

नवनचत्ररत्ननिनमयि े रनवप्रभे सभािळे ।


सके शवो वरासि े नववेश धमयिन्दिाः॥258॥

ु पनरग्रहा रमेनशिाः।
िर् ैव रुनग्म्ीमखााः ु
् रुप॥259॥
ु पु ानवशि हरे
िर् ैव भीमफल्गिाव

ु िू िा
सहैव वारस ु िर् ैव पाष यिात्मजा।

उप ैव रुनग्म्ीं शभा ्
ु िर् ैव सत्यभानमिीम॥260 ॥

रमौ च पाषयिादरो धिञ्जरानन्तके ऽनवशि।्


िर् ैव रामसात्यकी समीप एव भूभिृ ाः॥261॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 388
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

समासिां ि ु सा सभा व्यरोचिानधकं िदा।



ु समानििा च नवष्णिा॥262॥
रर्ा सभा स्वरम्भवाः


नवनचत्रहेममानलिाः शभाम्बराश्च िेऽनधकम।्

स्परनत्करीटकु ण्डला नवरेजरत्र
ु िे िृपााः॥263॥

् ाः।
नवशेषिो जिादयिाः सभारयको जगि प्रभ ु

रर्ा नदवौकसां सदस्यिन्तसद्ग्ा्य


ु वाः॥264॥

् पााः समस्तशाः सहृद्ग्ााः।


उपानसरे च िाि िृ ु

िदाऽऽजगाम खड्गभृि ् सहािजाः


ु सरोधिाः॥265॥

् नवहार नभनत्तम।्
िारं सभारा हनरिीलरनश्मव्यूढं ि जािि स
ु म्बे
अभ्यन्तरा्ां दृनश िो नवघानििीं संिानटकामाश ु दृढं चच ु ॥266॥

प्रवेशरेिां च रमौ िमाश ु सभां भजौ


ु गृह्य िृपोपनदष्टौ।

ित्रोपनवश्र क्ष्मन्यिोऽगाद ् अमृष्यमा्ाः नश्ररमेष ु नदव्याम॥267॥

ु रत्नमरानि दृष्ट्वा पद्मानि िीरमिसा जगृहे स्ववस्त्रम।्


ििेन्द्रिीलभनव
रत्नोरुदीनधनिनिगूढजलं िलं च मत्वा पपाि सनहिोऽवरज ैज यलौघे॥268॥

ु नचि ऊरस्वरिोऽत्र भीमाः।


िं प्राहसद ् भगविा नक्षनिभारिाशहेिोाः ससू
ु गवन्मनहष्याः॥ 269॥
ु च समं िर्ाऽन्य ैाः स्वीरैस्तर्ाऽि ु जहसभय
पाञ्चालराजसिरा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 389
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मन्दनस्मिेि नवलसिदि ेन्दुनबम्बो िारार्स्त ु मखमीक्ष्य


ु ु
मरुत्सिस्य।
ु निवारय प्रािापरद ् वसिमाल्यनवलेपािानि॥270॥
िोवाच नकनञ्चदर् धमयसिो

कृ ष्णावृकोदरगिं बहळं निधार क्रोधं ररौ सशकुनिधृिराष्ट्र


य ु
पत्राः।
ु स्वम ॥271
सम्ब्रीनळिो िृपनिदत्तवराम्बरादीि ् न्यक ् कृ त्य मागयगि आह स मािलं ्

रौ मामहसिां कृ ष्णाभीमौ कृ ष्णस्य सनिधौ।


िरोरकृ त्वा सन्तापं िाहं जीनविमु त्सहे
ु ॥272॥

रनद मे शनक्तरत्र स्याद ् घिरेर ं वृकोदरम।्


अग्रपूजां च कृ ष्णस्य नवलुम्पेर ं ि संशराः॥273॥

ईदृशं पाण्डवैश्वरं दृष्ट्वा को िाम जीनविम।्


् भनू मपााः॥274॥
इच्छेि करदा रेषां वैश्रवि सवय

ु शकुनिवैरं दृढीकिं ु वचोऽब्रवीि।्


इत्यक्ताः

े राजेन्द्र बनलनभभ्रायिनृ भाः पिाः॥275॥
नकं िे वैर्


अिजीवस्व ्
िाि वीराि ग् ्ज्येष्ठाि
ु ्
बलानधकाि।्

ृ कोप आह सरोधिाः॥276॥
इिीनरिोऽनिसंवद्ध

रनद िेषां िदैश्वरं ि मां गच्छेदशेषिाः।


सवयर्ा ि ैव जीवेरनमनि सत्यं ब्रवीनम िे॥277॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 390
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िच बाहुबलाच्छक्ष्य आदाि ं ु िां नश्ररं क्वनचि।्


् ि ं ु नकम ु मािषााः॥278॥
ि ेन्द्रोऽनप समरे शक्तस्ताि जे ु

इिीनरिाः पपािम आह गान्धारको िृपाः।



पापािामनखलािां च प्रधािं चक्रवनियिम॥279॥

रान्तां नश्ररं प्रदीिां त्वं पाण्डवेष ु प्रपश्रनस।


िामक्लेषि आदास्ये क्रीडिक्ष ैस्त्वदनन्तके ॥280॥


इिीनरिाः प्रसिधीाः सरोधिो बभूव ह।
ु िावभ
प्रजग्मिश्च ्
ु ौ नवनचत्रवीरयजं िृपम॥281॥

धृिराष्ट्रमर्ोवाच िापरांशोऽनिपापकृ ि।्



िानस्तक्यरूपाः शकुनिनवयव्ं हनर्ं कृ शम॥282॥

दरोधिं च िच्छ्रुत्वा कुि इत्याह दमयिााः।


अब्रूिां िौ िृपाराऽश ु िाभ्यां रन्मनन्त्रिं पनर्॥283॥

् भूपनिनवयरोनध धमयस्य नविाशकार्म।्


ु ििेत्यवदि स
श्रत्वैव
कुमनन्त्रिं वो ि मम ैिनदष्टं स्वबाहुवीरायिमहानश्ररो नह िे॥284॥


त्वराऽनप निनज यत्य नदशो मखाग्र्यााः कारायाः स्पृधो मा ग्वत्तम ैस्त ैाः।
ु आहाऽश ु सरोधिस्तम
नवशेषिो भ्रािृनभरग्र्यपौरुष ैनरत्यक्त ु ्
॥285॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 391
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रनद नश्ररं पाण्डवािां िाक्ष ैराच्छेत्तनमच्छनस।
ु भव॥286॥
मृिमेवाद्य मां नवनद्ध पाण्डवैस्त्व ं सखी

रनद मज्जीनविार्ी त्वमािराऽनश्वह पाण्डवाि।्


सभारायि दे् विार ैव िचाधमोऽत्र कश्चि॥287॥


वेदािजीनविो नवप्रााः क्षनत्ररााः शस्त्रजीनविाः।

त्रट्यिे ्
ु िच्छस्त्रं ि ैव चेिरि॥288॥
रेि शत्रश्च

् महि।्
अिाः स्वधमय एवारं िवानप स्याि फलं

ु मा फलं मेऽस्त ु िवैवानस्त्वनि सोऽब्रवीि॥289॥
इत्यक्तो


एवं ब्रविनप िृप आनवष्टाः कनलिा स्वरम।्

ु हाच्च नवदरमानदशि पाण्डवाि
पत्रस्ने ्
प्रनि॥290॥


आनववेश कनलस्तं नह रदा पत्रत्वनसद्धरे


अंशिे िि आरभ्य ि ैवास्मादपजनग्मवाि॥291॥

रावि प् रंु पनरत्यज्य विमेव नववेश ह।



ु मिोऽभवि॥292॥
िदन्तरा ििस्तस्य पापरक्तं

् नवदरो महि िे
न्यवाररि िं ् पापं कुलस्यानप नविाशकोऽरम।्


समद्यमो ्
िात्र नवचारयमनस्त कृ र्ा ि िस्मादरशश्च िे स्याि॥293॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 392
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इनि ब्रवा्ं ्
कलहोऽत्र ि स्याि निवाररामो वरमेव रस्माि।्
द्रष्टु ं सिाि ्
ु क्रीडि ु
एकसंिानिच्छानम पार्ांश्च सरोधिादीि ्
॥294॥

ु ेरााः पार्ाय इनि बलोनदिाः।


अिाः नक्षप्रमपाि

ररौ स नवदराः पार्ायि िारकां के शवे गिे॥295॥


गिे नह पार् यसनिधेाः सरोधि े ि ु िारदाः।

ु प्रचोनदिोऽनरमागिम॥296॥
शशंस धमयसिू िा

क उद्यपी िृप ेनष्वनि प्रपृष्ट आह िारदाः।



स सौभराड ् वरं नशवादवाप वृनष्णनिज यरम॥297॥

ु सकृ द ् ग्रासी बहूिब्दांस्तपश्चरि।्


पांसमु नष्टं

आजगाम हरादाप्य वरं कृ ष्णजरे पिाः॥298॥

ु मागधवधं नदशां नवजरमेव च।


स श्रत्वा
राजसूर ं क्रि ं ु च ैव नशशपालवधं
ु िर्ा॥299॥

् द्यमं
रदूि प्रत्य ु िू्ं करोिीनि निशम्य िि।्

सम ैक्षद ् धमयजाः कृ ष्णमखशीिां ु
शमण्डलम ्
॥300॥

ु स गोनवन्दाः प्रेषरामास रादवाि।्


अनस्त्वत्यक्त्वा

प्रद्यम्नादीि ् ैाः कै नश्चि स्वरं
नदि ् ्
चागाि सहाग्रजाः॥301॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 393
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवदरस्त ु ििो गत्वा धमयराजमर्ाऽह्वरि।्


भ्रािृनभवायर यमा्ोऽनप कृ ष्णरा च स धमयराट ्।

साधं मात्रा भ्रािृनभश्च कृ ष्णरा च ररौ द्रुिम॥302॥

ज्येष्ठाज्ञर ैव नवदर आह्वरिनप धमयजम।्



िाऽगन्तव्यनमनि प्राह दोषािक्त्वाऽक्षजाि ् ॥303॥
बहूि ्

इिीह दोषसञ्चरस्तर्ाच िे नपिवयु चाः।


समीक्ष्यिद ् िरं स्वरं कुरुष्व कारयमात्मिाः॥304॥

इिीनरिोऽनप पाण्डवो ररौ कनलप्रवेनशिाः।


् ैनिकाः॥305॥
नवनचत्रवीरयजं च िं समासदि सस

कल्यावेशािृपनिाः प्रनिजज्ञे पूवमय वे धमायत्मा।


आहूिो द्यूिर्ानिविेर ं ि ैव वानरिोऽपीनि॥306॥

् हृनद्बनि
िेिाऽराि स्वस ु ु
यवारयमा्ोऽनप िागपरमाश।ु

िनह धमो द्यूिकृ िो नवशेषिाः क्षनत्ररस्य लोकगरोाः॥307॥

वैनचत्रवीरयििरेि ि ु पाण्डुपत्रााः ्
ु सम्भानविास्तमपु च न्यनवशि निशां िाम।्


प्रािश्च भीष्ममखरााः ु 308
सकलाश्च भूपा आसेदराश ु च सभां सह पाण्डुपत्रैाः॥

वैनचत्रवीरयिपृ निनवयदरानन्विोऽस्य गान्धारराजसनहिास्तिरााः सक्ायाः।


ु सबलकस्य
प्रािााः सभािळमर्ाऽह्वरदत्र धमयराजं सिाः ु स देविार॥309॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 394
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् ैव चिराः
सवांश्च ित्र कनलरानवशदेव भीमपूवायि नवि ु सपृर्ां च कृ ष्णाम।्

ृ ााः॥310
ु ैस्ते वानरिााः कुलनविाशिकमयवत्त
क्षत्तारमेव च ििो िनह भीष्ममख्य

भीमानदनभाः स नवदरे् च वारयमा्ो द्यूि े निधार प्मप्यनखलं स्वनवत्तम।्


गान्धारके ् नवनदिाक्षहृदा नजिो द्राक ् पाण्डोाः सिोऽर्
ु ्
िकुलं न्यदधाि प्ार

् ऽर् सहदेवमर्ाजिं
िनस्मि नजिे यु च भीमं च सोमकसिां
ु स्वमनप क्रमे्।

राजा निधार नवनजिोऽर् सरोधिाः ु
स्वं सूि ं नददेश पृषिात्मजपनत्रकारााः॥

सूिो गत्वा िदन्तं समखिरनदमां द्यूिमध्ये नजिानस



नक्षप्रं चाऽरानह राज्ञां सनमनि मरुिरानमत्यर्ो साऽप्यवादीि।्

िाहं रास्ये गरू्ां सनमनिनमनि ररौ सोऽप्यम ं ु भीमभीिं

ु स्वम॥313॥
जात्वा दाःशासिं सोऽप्यनदशदर् िृपो धियराष्ट्रोऽिजं

स पापपूरुशोत्तमाः प्रगृह्य के शपक्षके ।


ु स्वमािरािरि
पराः ु ्
सभामर ्
ग्ु मवाससीम॥314॥

य ाि।्
समाहृिा रजस्वला जगाद भीष्मपूवक
अधमय एष वारयि े ि धनमयनबभयवनिध ैाः॥315॥

कर्ं छलात्मके द्यूि े नजिे धमयजरो भवेि।्


िनह द्यूि ं धम्य यमाहुनवयशषे े् ि ु भूभजाम ्
ु ॥316॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 395
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रे धमं ि वदन्तीह ि िे वृद्धा इिीनरिााः।


अवृद्धमनण्डिां ि ैव सभेत्याहुमयिीनष्ाः॥317॥

कर्ं द्यूि े नजिा चाहमनजिे स्वपिौ नििे।


समािधनमय्ीमाहुभायरां रस्माद ् नवपनश्चिाः॥318॥

सहैव कमय कियव्यं पिौ दासे नह भारयरा।


दासीत्वं ि पृर्ङ ् मे स्यानज्जिेऽनप नह पिौ ििाः॥319॥

ु अनप भीष्माद्यााः कल्यावेशिे मोनहिााः।


इत्यक्ता
ु िूष्णीमेव बभूनवरे॥320॥
पृच्छधमयजनमत्यक्त्वा


दरोधिप्रिीपं नह ि कनश्चदशकि िदा।

उवाच नवदरस्तत्र ि धमोऽरनमनि स्फुटम॥321॥

ि िस्य वाचं जग्राह धृिराष्ट्राः सहात्मजाः।



ऊध्वयबाहुाः स चक्रोश देवािां ख्यापरंस्तदा॥322॥

स्वाशनक्तं द्रौपदीं चाऽह नजिा ि ैवानस धमयिाः।


अधमो नह महाि ेिां सभामाक्रम्य निष्ठनि॥323॥

एवं ि ु नवदरे्ोक्ते नवक्याः पापकोऽनप सि।्


आह डम्भार् यमेवात्र धमयनवत्त्वं प्रकाशरि।्

अधमय एवारनमनि क्ोऽर् ैिमभत्सयरि॥324॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 396
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दृष्ट्वा भीमाः नक्लष्यमािां ि ु कृ ष्णां धमायत्यरं धमयराजे च दृष्ट्वा।



राजा शास्यो रवु राजेि धमायच्चलि रस्माद ् वाक्यनमदं बभाषे॥325॥


इमां न्यस्तविो द्यूि े धक्ष्ीरौ नह िे भजौ।
यु
ि ैवनमत्यजिोऽवादीि ्
िमाहाध वृकोदराः॥326॥

वक्तव्यं िि ु कियव्यं िस्मािनह मरा कृ िम।्


उत्तमे वचसा नशक्षा मध्यमेऽर्ायपहार्म।्
अधमे देहदण्डश्च िस्माद ् वाच्यो रनु धनष्ठराः॥327॥

अर् क्ोऽब्रवीि कृ् ष्णामपनिह्य यनस शोभि े।


धाियराष्ट्रगहृ ं राहीत्यर् दरोधिोऽवदि।्
परस्परनवरोधार्ं पाण्डवािानमदं वचाः॥328॥

रनु धनष्ठरो दाःखहेिस्तवै ु य एषाः।


ु कोरद्येिमन्ये ि गरुि

इनि ब्रूररु र्वा भीमपार्ायवक ्


े ोऽनपवा भीम इहोत्सृज े त्वाम॥329॥

ु ऊचे पवमािसू
इत्यक्त ु िाःु पूज्योऽस्माकं धमयजोऽसंशरेि।

गरुश्चाहं वोऽनखलािां रिो नह बलज्येष्ठं क्षत्रमाहुमयहान्ताः॥330॥

बलज्येष्ठ्य े रनद वाः संशराः स्यादनत्तष्ठध्वं सवय एवाद्य वीरााः।



मृद्नानम वाः पादिळे ि सवायि सहाि ु
बन्धाि ् मां रोद्धक
रश्च ु ामाः॥331॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 397
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नत्थिो
इनि ब्रवु ि सम ु िदि वृ् कोदरो रदा।
नवघून्यिा सभाऽनखला भरािचाऽह नकञ्चि॥332॥

भीष्मो द्रो्ो नवदराद्यााः क्षमस्व सवं त्वरोक्तं सत्यनमत्येव हस्तौ।



गृहीत्वैिं िापरामासरनस्मि ्
नििे शानन्तं चाऽनपरे धाियराष्ट्रााः॥333॥


निवानरिो धमयजिे गरुनभश्चापरै
स्तदा।

माििार्ं गरू्ां ्
ि ु ि भीमस्ताि जघाि ह॥334॥

िचात्यवियि ज्येष्ठं धमायत्मािं रनु धनष्ठरम।्



िेषां पापानभवृद्ध्यर्ं ज्येष्ठवृनत्तं च दशयरि॥335॥

अर् दरोधिाः पापो भीमसेिस्य पश्रिाः।



ऊरुं सन्दशयरामास कृ ष्णार ै भीम आह िम॥336॥

ु सरोधिाः।
िवोरुमेि ं गदरोरुवेगरा नबभेत्स्य इत्येव पिाः ु

ऊचे िान्यद ् भविामनस्त नवत्तं द्यूि े कृ ष्णं िापरध्वं प्ार॥337॥

अर्ाब्रवीद ् वृकोदराः कृ िेऽवमािि े हरेाः।



निपात्य भूिळे नह िे नशरो मृनदष्य इत्यलम॥338॥

स वध्य एव मे सदा परोक्षिोऽनप रो हनरम।्


नवनिन्दरेनदनि ध्रवु ं प्रनिश्रिंु नह मारुिेाः॥339॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 398
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु पापवृद्धरे िदैव िो जघाि िम।्


पिश्च

ु यगाद सोमकात्मजाम॥340॥
नवकियिात्मजाः पिज

प्ररानह भूभिृ ो नह िो गृहं ि सनन्त पाण्डवााः।



इिीनरिे समनत्थिौ वृकोदरोऽि ु चाजिाः॥341॥
यु


उभौ च िौ रनधनष्ठरो ्
न्यवाररि िर्ाऽपरे


ििो निषण््रोस्तरोाः सरोधिो ्
वचोऽब्रवीि॥342॥

दाःशासि ैषां वासांनस दासािां िो व्यपाकुरु।



इत्यक्तोऽभ्यगमि पार्ाय ्
् ि स्ववासां
स्यर् िे ददाः॥343॥


िे चमयवसिा भूत्वा िािनशष्टाि प्रकाश्र च।

निषेदश्च क्षमारान्ते क्षमामालम्ब्य नवस्तृिाम॥344॥

ु रोधि ेिोक्ताः पार्ायिामर् पश्रिाम।्


पिदय
चकषय वासो द्रौपद्यास्तदाऽवादीद ् वृकोदराः॥345॥

पापेष ु पूवस्य शीनलिाम।्


य िर्ाऽधमस्य वंश े कुरू्ामरुधमय


दाःशासिस्यास्य नवदारय वक्षाः नपबानम रक्तं जगिाः समक्षम॥349॥

नवकृ ष्यमा्े वसि े ि ु कृ ष्णा सस्मार कृ ष्णं सनवशे


ु षिोऽनप।

ु क्ष्म ं किकावदािम॥347॥
िदाऽन्यदासीद ् वसिं च िस्या नदव्यं ससू


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 399
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िश्च
पिाःप ु ैव नवकषयमा्े दाःशासि ेऽन्यानि च िादृशानि।

बभूवरु न्तं ि जगाम पापाः श्रान्तो न्यषीदि नस्विगात्राः ्
सभाराम॥348॥

वस्त्रोच्चरे शैलनिभे प्रजािे दूरोधिाः प्राह सञ्जािकोपाः।



प्रवेशरेमां गृहमेव शीघ्रं नकं िनश्चरे्ने ि समन्दब ु
नद्धाः॥349॥


िच्छ्रुत्वा वचिं कृ ष्णा प्रनिज्ञामकरोि िदा।
भीमो दरोधिं हन्ता क्ं हन्ता धिञ्जराः।
शकुनिं त्वक्षनकिवं सहदेवो वनदष्यनि॥350॥

इत्यक्ते ्
ु िि िर्ेत्याह भीमसेिाः सभािळे ।
प्रनिज्ञामाददे पार् यस्तां माद्रीिन्दिस्तर्ा।
िकुलाः प्रनिजज्ञेऽर् शाकुि ेरवधं प्रनि॥351॥


ििाः सरोधिाि ु
जश्चकष य पाष यिात्मजाम।्

गृहार िनिशाम्य ि ु क्रुधाऽऽह मारुिात्मजाः॥352॥

यु ियु ि ैवात्र क्षमा मे िाि रोचिे।


अजिाज
पनििस्यास्य देहस्य काष्ठनवष्ठासमस्य च।
ु इनि॥353॥
फलानि त्रीन् नशष्यन्ते नवद्या कमय सिा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 400
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु दारदूष्े।
इनि वेदोनदिं वाक्यं ि सिो
दष्टदारो िचऽप्नोनि लोकािधो नह दूनषिाः।

ु भवेि॥354॥
अरक्ष्ाद ् दूनषिारा ि त्यागाच्च शभं


अिोऽद्य सािबन्धकाि ्
निहनन्म धाियराष्ट्रकाि।्

ु व्यलोकरद
इनि ब्रवि ्
् नरपूि दहनिवौजसा॥355॥

ददशय च महाघोरमादाि ं ु पनरघं रुषा।


् िराष्ट्रजाि॥356॥
ु निश्रेषाि धृ
किं ु व्यवनसिो बद्ध्या ्


िदा नशवा ववानशरे सरोधिानिगे
हिाः।
ु हेय ऽप्यभूद ् भरािकं बहु॥357॥
िर् ैव िनत्पिगृ

निनमत्तान्यनिघोरान् कुनपिे मारुिात्मजे।



दृष्ट्वाऽऽनम्बके रो नवदरं पप्रच्छैषां फलं द्रुिम॥358॥


आह िं नवदरो ज्येष्ठं क्ष्ेऽनस्मंस्तव पत्रकााः।

सािबन्धा िनशष्यनन्त वृकोदरबलाहिााः॥359॥

् नह नकं नजिं नकं नजिं नत्वनि।


क्रीडसेऽभयकवि त्वं

अधमे् नजिाित्र नजिाि पश्रनस ्
पाण्डवाि॥360॥

स्त्रीष ु द्यूि ेष ु वा दत्तं मदान्धेि िरे् वा।


ु व च॥361॥
ि दत्तमाहुनवयिांसस्तस्य बन्धनभरे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 401
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


आहारं पिराहुश्च िर्ाऽनप िि ु पाण्डवैाः।
िि कृ् िं िव पत्रा्ां
ु ्
ख्यापरनभरनशष्टिाम॥362॥

ु आहाऽनम्बके रो निनमत्तािां फलं कर्म।्


इत्यक्त

ि भवेनदनि स प्राह द्रुि ं कृ ष्णा नवमच्यिाम ्
॥363॥

ु मृ
िोषरस्व वरैश्च ैिामन्यर्ा िे सिाि ् िाि।्

नवनद्ध भीमेि निनष्पष्टाि माऽत्र ्
िे संशरो भवेि॥364॥

कृ ष्णा च पाण्डवाश्च ैव िपोवृनद्धमभीप्सवाः।



िपसा ि ैव धक्ष्यनन्त िेि जीवनन्त िे सिााः॥365॥

ु ।्
िर्ाऽनप रनद कृ ष्णां त्वं ि मोचरनस िे सिाि
हनिष्यनि ि सन्देहो बलेि ैव वृकोदराः॥366॥

इिीनरिो नवनिभयत्स्यय पत्रंु दाःशासिं िृपाः।



अमोचरद ् वरैश्च ैिां छन्दरामास पाष यिीम॥367॥

छनन्दिा सा वरैस्तिे धमे भागविे नििा।


् वव्रे िेषां नवमोक्ष्म॥368॥
ि ैवाऽत्मिो वराि वव्रे ्

रनु धनष्ठरस्य सभ्रािाःु सराष्ट्रस्य नवमोक्ष्म।्



ददौ िृपोऽस्या ि पिश्चन्द्यमािाऽनप ्
साऽवृ्ोि॥369॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 402
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ुय ष्णोश्च िान्यस्माद ् वरस्वीकार इष्यिे।


भिनवय
् िावृ्ोि परम
एवं नह भगवद्धमयस्तस्माि सा ् ॥370॥

अधमयिो हृित्वात्त ु िद ् दािं ि वरो भवेि।्



इनि मत्वा पाण्डवािां वव्रे कृ ष्णा नवमोक्ष्म॥371॥

ु नहकवरााः क्षनत्ररारास्त्ररो रिाः।


श्वशरादै
उक्तााः शिं च नवप्रारा धमे भागविे ििाः।

हेििाऽि ्
ेि वव्रे सा िान्यि नकनञ्चदिाः ्
परम॥372॥

ु पार्ाय गरूि
ु प्रररश्च
ििो नवमक्तााः ्
ु प्र्म्य स्वपरंु सकृ ष्णााः।
दरोधिािन्तरजो जगाद िािं निजं पापकृ िां प्रधािाः॥373॥


समस्तपाण्डवनश्ररं समागिामहो पिाः।

ु भवेि॥374॥
व्यमोचरो वृकोदराद ् वधश्च िो ध्रवो

अिाः पिश्च ्
ु पाण्डवाि समाह्वरस्व िाः कृ िे।
ु देविं भेवेनज्जिो विं प्रराि ु च॥375॥
पिश्च

िेिोक्ताः स िदा राजा पाण्डवाि प् िराह्यरि


ु ।्
ु नपत्रा समाहूिो देविार रनु धनष्ठराः।
पिाः

भ्रािृनभवायर यमा्ोऽनप कृ ष्णरा चाऽगमि सभाम ्
॥376॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 403
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िादशाब्दं वि े वासमज्ञाित्वेि वत्सरम।्


वासं प्रनसद्धिृपिेाः परेु ि ैवानिदूरिाः॥377॥

कृ ष्णारााः पाण्डवािां वा दशयि ेऽज्ञािवानसिाम।्



ु िम॥378॥
एकस्यानप समस्तािां िादशाब्दं पिवय


वत्सराज्ञािवासं च त्यागेऽप्यक्तनवधेस्तर्ा।
ु दाःशासिोक्तरा॥379॥
दरोधिाः प्ं चक्रे बद्ध्या


गान्धारे् पिश्चाक्षहृदरज्ञे
ि धमयजाः।

परानजिो विं रािमु ैच्छि सभ्रािृ
को रदा॥380॥

् रोधिाि
िदा िििय पापकृ ि स ु ु हसि।्
जो
ु िश्च
वदंश्च मारुिात्मजं पिाःप ु गौनरनि॥381॥

ु कृ ष्णां िृत्यिेव सभािळे।


उवाच च पिाः

अपनिह्य यनस कल्यान् गच्छ दरोधिालरम॥382॥


एिेऽनखलााः षण्ढनिलास्तमोऽन्धमािा िच ैषां पिरुनत्थनिाः स्याि।्

इनि ब्रवा्ोऽि ु
चकार ्
भीमं िदाऽहसि धाियराष्ट्र ाश्च सवे॥383॥

िदाऽकरोद ् भीमसेिाः प्रनिज्ञां हन्ताऽनस्म वो निनखलाि ् सङ्गरेऽहम।्


इिीनरिे शर्ं द्रो्मेव जग्माःु समस्ता धृिराष्ट्रपत्रााः॥384॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 404
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रत्र द्रो्स्तत्र पत्रस्तत्र भीष्माः कृ पस्तर्ा।
िचात्येनि गरूि ्
ु भीम इनि िं शर्ं रराःु ॥385॥

ं द्रो्ो नवप्रोऽनप सिहम।्


अब्रवीद ् धाियराष्ट्राश्च
ु सकृ पाः शस्त्रं ग्रनहष्ये भविां कृ िे॥386॥
सपत्राः

रक्ष्े भविां च ैव कुरां रत्नं स्वशनक्तिाः।



िि ु भीमाद ् रनक्षि ं ु वाः शक्ताः सत्यं ब्रवीम्यहम॥387॥

ििो रराःु पाण्डवास्ते सभारा विार कृ ष्णासनहिााः सशू


ु रााः।
ु रवनसं
गत्याऽिचक्रे ु हखेलगनिं भीमं धाियराष्ट्रोऽपहस्य॥388॥

दृष्ट्वा सभारा अध यनिष्क्रान्तदेहो व्यावृत्य भीमाः प्राह संरक्ति ेत्राः।



ऊरुं िवान्यं च र्े नवभेत्स्य इत्यक्त्वाऽसौ निग यिोऽसत्सभारााः॥389॥

् ु न्ती प्रररौ पत्रगृ


प्ररािािि ु िाि क ु नद्धिी।

रोरुद्यमािां नवदराः िापरामास िां गृह।े


प्र्म्य िां रराःु पार्ायाः सकृ ष्णां शीघ्रगानमिाः॥390॥

रनु धनष्ठरोऽवाग्वदिो ररो ि क्रोधचक्षषा।



् निनि कारुन्को िृपाः॥391॥
दहेर ं कौरवाि सवाय

उद्धत्य
ृ बाहू प्रररौ बाहुषाळी वृकोदराः।
् ि शक्तो
आभ्यामेवानखलाि शत्रू ् ु नत्वनि॥392॥
हन्तमहं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 405
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अबद्धके शा प्रररौ द्रौपदी सा सभािळाि।्


ु शा भनवष्यनन्त धाियराष्ट्रनस्त्ररनस्त्वनि॥393॥
मक्तके

् सिू ररौ
वषयि पां ् पार् य इत्थं शत्रषु ु सारकाि।्

वषयरािीत्यनभप्राराः परमास्त्रनवदां वराः॥394॥

ु ।्
ु रािौ िाऽवरोाः शत्रवो मखम
रमाववाङ्मखौ
पश्रन्त्वस्यामविारानमत्येव धृिचेिसौ॥395॥


प्रेिसंस्कारसूक्तानि पठि धौम्योऽग्रिो ररौ।
हिेष ु धाियराष्ट्रेष ु मरा कारायाः नक्ररा इनि॥396॥

ु ाःु सूिा रर् ैाः पनरचिदयु श ैाः।


िािर्ािरर
सूदा पौहोगवाश्च ैव भृत्या रे त्वािकानर्ाः॥397॥


ििस्ते जानवीिीरे वि े वटमपानश्रिााः।
् ा समस्ताि प् रवानसिाः॥398॥
न्यषीदिागिाि दृष्ट्व ु

ु ।्
ििस्त ु िे सवयजगनिवासं िारार्ं नित्यसमस्तसद्ग्म

ु नदनभरनच यिं सदा भक्त्याऽस्मरि भक्तभवापहं
स्वरम्भशवाय प्रभमु ॥्

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवविप्रवेशो िाम


एकनवंशोऽध्याराः॥

[ आनदिाः श्लोकााः - 3119 ]


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 406
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥अर्ीप्रानिाः॥


आगन्तकामाि प् रवानसिस्ते
ु संिाप्य कृ च्छ्रे ् कुरुप्रवीरााः।

रात्रौ प्रनवष्टा गहिं विं च नकमीरमासेदरर्ो िराशम॥01॥


बकािजोऽसौ ु
निनखलैरजेरो वराद ् नगरीशस्य निहन्तकामाः।
् ञ्चि
सदारसोदरयमनभप्रसस्रे भीमं महावृक्षनगरीि प्रम ्
ु ॥02॥

स सम्प्रहारं सह िेि कृ त्वा भीमो निपात्याऽश ु धरािळे िम।्



चक्रे मखे सङ्गरिामधेरे प्रसह्य िारार्दैविे पशमु ॥03॥

निहत्य रक्षो विमध्यसंिास्तदा रिीिामरिु ैाः समेिााः।



आशीनिसाहस्रमनिप्रवीरै
दशय ांशरक्त ्
ु ै ाः सनहिा व्यनचन्तरि॥04॥

नवनचन्त्य िेषां भर्ार धमयजाः सम्पूज्य सूरनय ििमच्यिंु प्रभमु ।्


नदि ेऽक्षरािं नपठरं िदाप रत्नानददं कामवरािदं च॥05॥

् शिदानसदासकाि।्
बभार िेि ैव रनु धनष्ठरस्ताि प्रत्येकशनस्त्रं
ु पात्रेष ु नह भञ्जिे
सव्य ु रे गृहे िदीरे बहुकोनटदानसके ॥06॥

सत्सङ्गमाकानङ्क्ष् एव िेऽवसि ् पार्ैाः सहान्ये च मिीन्द्रवृ


ु न्दााः।

श्रण्वन्त ु
एभ्याः परमार् यसारााः कर्ा वदन्तश्च पराििास्तर्ा॥07॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 407
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एवं गजािां बहुकोनटवृन्दांस्तर्ा रर्ािां च हरांश्च वृन्दशाः।


् खम
नवसृज्य रत्नानि िरांश्च वृन्दशो वि े नवजह्रनदिनव देववि स ्
ु ॥08॥

ु भारांश्च शिं रनु धनष्ठराः।


गवां च लक्षं प्रददानि नित्यशाः सव्य
सभािृकोऽसौ विमाप्य शक्रवन्ममु ोद नवप्र ैाः सनहिो रर्ासखम ्
ु ॥09॥

पार्ेष ु रािेष ु नकमत्र कारयनमनि स्म पृष्टो नवदरोऽग्रजेि।


आहूर राज्यं प्रनिपादरेनि प्राहैिमाहार् रुषाऽऽनम्बके राः॥10॥

ज्ञािं प्रिीपोऽनस ममाऽत्मजािां ि मे त्वरा कारयनमहानस्त नकनञ्चि।्



ु ॥11॥
रर्ेष्टिनस्तष्ठ वा गच्छ वेनि प्रोक्तो ररौ नवदराः पाण्डुपत्राि

् भ्रािृनवरोगकनशयिाः पपाि भूमौ सहस ैव राजा।


िनस्मि गिे

ु ॥12॥
सङ्ज्ज्ञामवाप्याऽनदशदाश ु सञ्जरं जीवानम चेदाश ु ममाऽिरािजम


इिीनरिाः सञ्जराः पाण्डवेराि प्राप्याऽिरद ् नवदरं शीघ्रमेव।

सोऽप्यागिाः नक्षप्रमपास्तदोषो ज्येष्ठं ववन्देऽर् स च ैिमानश्लषि॥13॥

अङ्कं समारोप्य स मूनर्ध्नय च ैिमाघ्रार लेभ े परमां मदंु िदा।



क्षत्तारमारान्तमदीक्ष्य सवे ससौबला धाियराष्ट्रा अमषायि।्
सम्मन्त्र्यहन्त ं ु पाण्डवािामिु ैकं छिोपधेि ैव ससूिजा रराःु ॥14॥

नवज्ञार िेषां गमिं समस्तलोकान्तरात्मा परमेश्वरेश्वराः।


व्यासोऽनभगम्यावददानम्बके रं निवारराऽश्वेव सिंु िवेनि॥15॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 408
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अवाप्य पार्ायिरमद्य मृत्य ं ु सहािबन्धो


ु गनमिा ह्यसंशरम।्
इिीनरिे िेि निवाररेनि प्रोक्तो हनराः प्राह ि संवदे ि ैाः॥16॥

म ैत्रेर आरास्यनि सोऽनप वाचं नशक्षार् यमेि ेष्वनभधास्यिीह।



िां चेद ् करोत्येष सिस्तवास्य भद्रं िदा स्याच्छप्स्यनि त्वन्यर्ा साः॥17॥

उक्त्वेनि राजािमिन्तशनक्तव्यायसो ररौ ित्र गिेष ु िेष।ु


ु ष ु हिेष ु पार्ैभभारहानिि
सरोधिाद्ये ूय ु
य भवेनदनि प्रभाः॥18॥

ु सदासमस्तस्यनचिोऽनचिश्च।
सवायश्चचेष्टा भगवनिरक्तााः

ु निवाररेि क्वनचद
िर्ाऽनप नवष्णनवय ्
् वाचानवधत्ते च जिाि नवडम्बरि ्
॥19॥


ु समाहूर
म ैत्रेर आगादर् भूपनिश्च पत्राि सक्यसौबलाि।्

ु स चाऽह दाि ं ु राज्यं पाण्डवाि सम्प्रशं
सम्पूजरामास मनिं ्
सि॥20॥

् िीन्द्राः।
नवशेषिो भीमबलं शशंस नकमीरिाशानद वदि म ु

श्रत्वाऽसहं स्तद ् धृिराष्ट्रपत्रु आस्पालरामास निजोरुमग्राः॥21॥


शशाप च ैिं मनिरुग्रिेजास्तवोरुभे ् रु द्ध
दार भवेि स ु म।्
् िराष्ट्राििोऽनप ररौ ि चेद ् राज्यदसत्वं िर्ेनि।
इत्यूनचवाि धृ

श्रत्वाि ु नकमीरवधं स्वनपत्रा पृष्टक्षत्त्रोक्तं सोऽत्रसद ् धाियराष्ट्राः॥22॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 409
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


वि े वसन्तोऽर् पृर्ासिास्ते ु ।ु
वािां स्वकीरां प्रापरामासराश

कृ ष्णे सोऽनप द्रुिमाराि ससत्याः ु
सम्बनन्धिो रे च पाञ्चालमख्यााः॥23॥

क्रुद्धं कृ ष्णं धाियराष्ट्रार पार्ायाः क्षमापरामासरुच्च


ु ैगृ्न्ताः।

ग्ां ्
ु स्तदीरािनमिाि प्र्म्य िदा रुदन्ती द्रौपदी चाऽप पादौ।

सा पादरोाः पनििा वासदेु वमस्तौि समस्तप्रभ ु
मात्मिन्त्रम ्
॥24॥

अनचन्त्य नित्याव्यर पू् यसद्ग्ा्यवै


ु कदेहानखलदोषदूर।
रमाब्जजेशेरसरेु न्द्रपूववय न्द
ृ ारका्ां सििानभवन्द्य।

समस्तचेष्टाप्रद सवयजीवप्रभो नवमक्ताश्रर सवयसार॥25॥


इनि ब्रवनन्त सकलािभूु ि ं जगाद सवेनशिरच्य ु
ु िस्य।

रस्यानधकािग्रहपात्रभू े नवपानदके भ्याः॥26॥
िा स्वरं नह शेषश

श्रत्वा ्
ु समस्तं भगवाि प्रनिज्ञां चकार िेषामनखलाश्च रोषााः।

पिीि समानलङ्ग्य नवमक्तके ्
ु श्राि भीमाहिाि ्
दशयरे िान्यर्ेनि।
िां सान्त्वनरत्वा मधरैु ाः सवाक्य
ु ैिायरार्ो वाचनममां जगाद॥27॥

रदीहाहं नििो ि ैवं भनविाऽहं त्वरोधरम।्



साल्वराजं दरात्मािं हिश्चासौ सपापकृ ि॥28॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 410
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सनिधाि ेऽर् दूरे वा कालव्यवनहिेऽनप वा।



स्वभावाद ् वा व्यवनहिे वस्तव्यवनहिे
ऽनप वा।
िाशनक्तनवयद्यिे नवष्णोनि यत्याव्यवनहित्विाः॥29॥

िर्ाऽनप िरलोकस्य करोत्यिकृु निं प्रभाः।




दष्टािां दोषवृद्ध्यर्ं भीमादीिां ग्ोििे
ाः॥30॥

रनु धनष्ठरेऽनिवृद्धं ि ु राजसूरानदसम्भवम।्


ु ष ु च। 31॥
धमं च सङ्क्रामनरि ं ु कृ ष्णारामिजे

ु त्थमचीक्ल ् पि।्
रोग्रिाक्रमिो नवष्णनरच्छरे

एधमािनिनळत्येव नवष्णोिायम नह वैनदकम॥32॥

स्वरोग्रिार अनधकधमयज्ञािानदजं फलम।्



भीष्मद्रो्ानम्बके रादेाः पार्ेष्ववे निधानपिमु ॥33॥

ु पापवृद्ध्यर् यमजो दरोधिानदष।ु


पिश्च
व्यासोऽनम्बकासिंु प्राह पार्ाय मेऽभ्यनधकं नप्ररााः।
िेषां प्रवासिं च ैव नप्ररं ि मम सवयर्ा॥34॥

इनि दरोधिादीिां पापवृद्ध्यर् यमेव साः।



नप्ररा इत्येव कर्िाि पाण्डवािां ु
शभोििे
ाः॥35॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 411
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


गरुत्वाद यु
् भीमसेिस्य क्षमा द्यूि ेऽजिानदिाम।्
िानिधमयस्वरूपोऽत्र धमो भीमे निरौपधाः॥36॥


द्रौपद्या अप्यनिक्लेशाि क्षमा धमो महािभूि।्

सा नह भीममिो वेद ि कारयाः शाप इत्यलम॥37॥

िस्माद ् रर्ारोग्रिरा हनर्ा धमयवध यिम।्



कृ िं ित्रासनिधािकार्ं के शवोऽब्रवीि॥38॥

ु समारािं रौनग्म्ेरादरो मरा।


साल्वं श्रत्वा
् रराःु परीम
प्रिानपिा नह भविां सकाशाि िे ु ।्

िदा साल्वोऽनप सौभेि िाकामदयरद ् भृशम॥39॥

ु ैश्च।
ु आश ु निरगादर् सवयस ैन्य ैरन्य ैश्च रादवग् ैाः सनहिोऽिज
प्रद्यम्न

साल्वोऽवगम्य ििरं मम िनिमािाि पापोऽवरुह्य रर्मारुहदत्र रोद्धम ्
ु ॥40॥

ु ममिा
कृ त्वा सरु द्ध ु मम पत्रकोऽसा
ु वस्त्रान् िस्य नवनिवारय महास्त्रजालैाः।
दत्तं मरा शरममोघमर्ाऽददे िं हन्त ं ु िृप ं कृ िमनिस्त्वशृ्ोद ् वचाः खे।

ु मिसाऽनभक्लृि ं कृ ष्णाविारमपगम्य
िारार्ेि नह परा ु निहनन्म साल्वम।्

इत्येव िेि हनर्ाऽनप स भाग यवे् नवद्रानविो ि निहिाः स्वमिोिसाराि॥्


वध्यस्त्वरा िनह ििोऽरमरं च बा्श्चक्रारधस्य दनरिो नििराममोघाः।
ु िेि िनममं नवनिवियरेऽहं साल्वं हृनद निि इिीनरिमीर्ेि॥43॥
मा मञ्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 412
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु वचाः स पविस्य शरं त्वमोघं सञ्जह्र आश ु स च साल्वपनिाः स्वसौभम।्


श्रत्वा

आरुह्य बालकलहेि नकमत्र कारं कृ ष्णेि सङ्गर इनि प्रररौ स्वदेशम॥44॥

ु ष्णााः सेिां निहत्य सह मनन्त्रग् ैस्तदीराम।्


प्रद्यम्नसाम्बगदसार्चारुदे

आह्लानदिाः स्वपरमारर रु प्यहं च ित्रागमं सपनद ि ैाः श्रिवािशे
ु ्
षम॥45॥

् करगिे नवजरो ध्रवु स्यान्मत्तेजसा िदि ु सङ्ग्रह्ाि स


रनस्मि शरे ् िान्मे
ु ।

रािं निशम्य नरपमात्मपरीं ु
ु च भिां दृष्ट्व ैव िेि िदिब्रजिं कृ िं मे॥

ु च िेि मनर शस्त्रमहास्त्रवषे।


िं सागरोपनरगसौभगिं निशाम्य मक्ते

िं सनिवारय ि ु मरा शरपूगनवद्धो मारा ररोज


ु मनर पापिमाः स साल्वाः॥47॥

िााः क्रीडरा क्ष्महं समरे निशाम्य ज्ञािास्त्रिाः प्रनिनवधूर बहूंश्च दैत्याि।्


हत्वाऽऽश ु िं च नगनरवनषय्माश ु सौभं वाधौ न्यपािरमरीन्द्रनवनभिबन्धम॥्

ु नवधार बा्ेि िद्रर्वरं गदरा नवनभद्य।


िं स्यन्दिनििमर्ो नवभजं

ु स्वपरीमगां
चक्रे् िस्य च नशरो नवनिकृ त्य धािृशवायनदनभाः प्रनिििाः ु च॥49॥

ु पार्ायि।्
िस्मानददं व्यसिमास नह नवप्रकषायन्म े कारयिनस्त्वनि निगद्य पिश्च
कृ ष्णां च सान्त्वनरिमत्र ु सत्या च सोमकसिामि
ु नदिान्यवास ु ु
सान्त्व रन्ती॥

ु अनप नह सवयशाः।
पाण्डवािां च रा भारायाः पत्रा

अन्वेव पाण्डवाि रािा विमत्रैव च नििााः॥51॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 413
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


धृष्टध्यम्नस्तिाः कृ ष्णां सान्त्वनरत्त्वैव के शवम।्

प्र्म्य समिज्ञािो भानगि ेर ैाः परंु ररौ॥52॥

ु भनगिीं कानशराजाः सिामनप।


धृष्टके िश्च ु

परंु ररिरादार
ु कुन्त्य ैवान्यााः सह नििााः ॥ 53 ॥

पावयिी िकुलस्याऽसीद ् भाराय पूवं निलोत्तमा।


पूवोक्ते च ैव रमरोभायर े कुन्त्या नह वानरिााः॥54॥


सभद्रामनभमन्य ं ु च रर्मारोप्य के शवाः।

पाण्डवािभ्यिज्ञार सभारयाः स्वपनरंु ररौ॥55॥


कनञ्चि कालं द्रौपदेरा उष्य पाञ्चालके परेु ।
ररिु ायराविीमेव ित्रोषाःु कृ ष्णलानळिााः॥56॥

ििाः परं धमयराजो निनवयण््ाः स्वकृ िेि ह।


भ्रािृभारायपदे कृ ष्णां िापरामास सवयदा॥57॥

ऊषवयु ि े च िे पार्ाय मनिशे


ु षािभोनजिाः।

भक्तवत्स्वे ु ु भङ्क्तु े राजा रनधनष्ठराः॥58॥
वािजेष ु


अलङ्घ्यत्वाि िदाज्ञारा ु पूवभ
अिजााः य ोनजिाः।

ै ा भङ्क्तु े सा पाष यिात्मजा॥59॥


िस्यािन्तरमेवक


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 414
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


एवं सदा नवष्णपरार्ािां ु प्ररािाः।
ित्प्राप्ाि ैकभजां
संवत्सरस्तत्र जगाद कृ ष्णा भीमाज्ञरा धमयराजं सवेु त्री॥60॥

ु त्वाद ् धमयराजश्चिदयु श।े


अनिमादयवरक्त

अनप वषे गरुभराद ु
् राज्यं ि ेच्छेनदनि प्रभाः।

मारुनिाः प्रेषरामास कृ ष्णां प्रस्तावहेिवे॥61॥

ु दज यि े।
क्षमा सवयत्र धमो ि पापहेिश्च

राज्ञां सामथ्ययरक्तािानमनि संिाप्य शास्त्रिाः॥62॥

हत्वा चिदयु श े वषे धाियराष्ट्रािराज्यदाि।्


किं ु राज्यं परो
ु गन्ता भवािीत्यग्रजेि ह॥63॥


काररि सत्यशपर्ं नववादस्य क्रमेच्छरा।

आनदशि प्रर्मं ्
कृ ष्णां भीमाः सा िृपमब्रवीि॥64॥

ि ैव क्षमा कुजििास ु िृपस्य धमयस्तां त्वं वृर् ैव धृिवािनस सवयकालम।्



ु आह िृपनिाः परमा क्षम ैव सवयत्र िनिधृिमेव जगि समस्तम
इत्यक्त ्
॥65॥


किाय च सवयजगिाः सखदाःखरोनहि ु
िारार्स्तदिदत्तनमहास्य सवयम।्

िस्माि कोपनवषरोऽनस्त कुिश्च कनश्चि िस्माि ्
क्षमैव सकलेष ु परोऽस्य धमयाः॥


इत्यक्तवन्तं िृपमाह पाष यिी रनद क्षमा सवयिरेष ु धमयाः।
् रुष
राज्ञा ि कृ त्यं िच लोकरात्रा भवेज्जगि काप ्
ु ैनवयिश्रेि॥67॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 415
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सत्यं च नवष्णाःु सकलप्रवियको रमानवनरञ्चेशपरस्सराश्च।




काष्ठनदवि ििशगााः समस्तास्तर्ाऽनप ि व्यर् यिा पौरुषस्य॥68॥


िदाज्ञरा परुषश्चेष्टमािाः ु ् शभाश
चेष्टािसारे ु भस्य।


भोक्ता ि िच्चेनष्टिमन्यर्ा भवेि किाय िस्माि प् रुषोऽप्यस्य
ु वश्राः॥69॥


वृर्ा रनद स्याि पौरुषं कस्य हेिोाः नवनधनि यषेधश्च समस्तवेदगाः।
् स्याद ् भविो नह िौ हरेाः॥70॥
ु रनद
नवधेनि यषेधस्य च ि ैव गोचराः पमाि

ु पण्रे
िेि ैव लेपश्च भवेदमष्य ु ि पापेि च ि ैव चासौ।

नलप्येि िाभ्यां परमस्विन्त्राः किाय ििाः परुषोऽप्यस्य वश्राः॥71॥

इिीनरिो धमयजाः कृ ष्णर ैव निरुत्तरत्वं गनमिस्त्वभत्सयरि।्


कुिकय मानश्रत्य हरेरनप त्वमस्वािन्त्र्यं साधरसीनि चोक्त्वा॥72॥

छलेि िेि प्रनिभनत्सयिा सा क्षमापरामास िृप ं रिाः स्त्री।



वाचाळिा िानििरां नह शोभिे स्त्री्ां ििाः प्राह वृकोदरस्तम॥73 ॥


राजि नवष्णाःु सवयकिाय िचान्यस्तत्तन्त्रमेवान्यदसौ स्विन्त्राः।

ं ु ा नवनहिं स्वकमय कारं त्याज्यं चान्यदत्यन्तरत्नाि॥74॥
िर्ाऽनप पस

प्रत्यक्षमेिि प् रुषस्य
ु ु रा प्रेर्ा के शवस्य।
कमय िेिािमे
स्वकमय कृ त्वा नवनहिं नह नवष्णिा ् र्ेत्य ेव बधोऽि
ु िि प्रे ु ु
मन्यिे
॥75॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 416
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िेि ैनि सम्यग्गनिमस्य नवष्णोज यिोऽशुभो दैवनमत्येव मत्वा।



नहत्वा स्वकं कमय गनिं च िामसीं प्ररानि िस्माि कारयमे
व स्वकमय॥76॥

ज्ञािव्यं च ैवास्य नवष्णोवयशत्वं कियव्यं च ैवाऽत्मिाः कारयकमय।



य जीवसंिा िर्ाऽऽगमादिमािाच्च
प्रत्यक्ष ैषा किृिा ्
सवयम॥77॥


नवष्णोवयश े िि हेर ं िरं च जािि नविाि ् ु रुिे कारयकमय।

िि प्रे ् ि प्रमा्नत्रिराि
् रकं नवष्णमेवानभजािि भवे ् ु
गामी॥78॥

पू्ं प्रमा्ं ित्त्ररं चानवरोधे ि ैकत्रिं ित्त्ररं चानवरोनध।


् िस्माि
पृर्ङ ् मध्यं चाप्रमा्ं नवरोनध स्याि िि ् ् कत्र कारयम॥्
त्ररमे

अज्ञाः प्रत्यक्षं त्वपहार ैव दैवं मत्वा किृ य स्वात्मकमय प्रजह्याि।्



नविाि जीवं ु नवनदत्वा करोनि कियव्यमजस्रमेव॥80॥
नवष्णवशं

स्वभावाख्या रोग्रिा रा हठाख्या राऽिानदनसद्धा सवयजीवेष ु नित्या।



साकार्ं िि प्रर्मं ि ु नििीरमिानद कमैव िर्ा िृिीराः।
् नवष्णोवयशगं सवयद ैव॥81॥
जीवप्ररत्नाः पौरुषाख्यस्तदेिि त्ररं

् परमोऽसौ स्विन्त्राः।
स कस्यनचि वशे वासदेु वाः पराि पराः
हठश्चासौ िारिम्यनििो नह ब्रह्मादिा्मारभ्य कनलश्च रावि।्
हठाच्च कमायन् भवनन्त कमयजो रत्नो रत्नो हठकमयप्ररोक्ता॥82॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 417
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नविा रत्नं ि हठो िानप कमय फलप्रदौ वासदेु वोऽनखलस्य।



स्वािन्त्र्यशक्ते नवयनिरामको नह िर्ाऽप्येिाि सोऽप्यपेक्ष ्
ु ेि॥83॥
ैव रञ्ज

एिािपेक्ष्य ैव फलं ददािीत्यस्य ैव सङ्कि इनि स्विन्त्रिा।


् नह सवयशनक्तिायशक्तिा क्वनचदस्य प्रभत्वाि
िास्यापगच्छेि स ु ॥84॥्


िस्माि कारं िेि क्लृि ं स्वकमय िि पू् जार्ं िेि िि प्रानिरे
् व।

अिोऽन्यर्ा निरराः सवयर्ा स्याि स्वकमय नवप्रस्य जपोपदेशौ।
यु ाद ् नवप्रजानिाः प्रवृत्ता मखोनत्थिं
नवष्णोमख ु कमय िेिास्य सोऽदाि॥्

बाह्वोजायिाः क्षनत्ररस्तेि बाह्वोाः कमायस्य पापप्रनिवार्ं नह।


ु स्य च ैव मखस्य
प्रवियिं साधधमय ु बाह्वोश्चानिसामीप्यिोऽस्य।
ु धमौ रज्ञकमायनप नवप्रे॥86॥
जपोपदेशौ क्षनत्ररस्यानप नवष्णश्चक्रे

वैश्रो रस्मादूरुजस्तेि िस्य प्रजावृनद्धस्तज्जकमैव धमयाः।



ित्सादृश्राि िावरा्ां च वृनद्धं करोरूवोाः सनिकृ ष्टत्वहेिोाः।

वािायत्मकं कमय धमं चकार नवष्णस्तस्य ैवानिजाः शूद्र उक्ताः॥87॥

ु ष्ाख्यं सादृश्रिो हस्तपदोस्तर् ैव।


गनिप्रधािं कमय शश्रू

हस्तोभवं कमय िस्यानप धमयाः सन्तािवृनद्धश्च समीपगत्वाि॥88॥


भजावोरो हृदरं रद ् बलस्य ज्ञािस्य च िािमिो िृपा्ाम।्
बलं ज्ञािं चोभरं धमय उक्ताः प्रा्ौ कृ िीिां कौशलं के वलं नह।


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 418
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्माि पाण्रोरूरुपदोरुपनििे
ाः नवट ् छूद्रकौ कमय्ां कौशलेिौ॥89॥

प्राधान्यिो धमयनवशेष एष सामान्यिाः सवयमवे ानखलािाम।्



वरं नह देवास्तेि सवं नह कमय प्रारे् िो धमयिामेनि शश्वि॥90॥

ु पूवक्ल
एि ैध यमैनवयष्णिा य नै वयष्णरेु वानभपूज्याः।
य ृ ि ैाः सवैव्

िभक्तरेवानखलािां च धमो रर्ारोग्रं ज्ञािमस्यानप पूजा॥91॥

ु परमं दैविं च नवष्णाःु सवेषां िेि पूज्याः स एव।


नपिा गरुाः
िभक्तत्वाद ् देविाश्चानभपूज्या नवशेषिस्तेष ु रेऽत्यन्तभक्तााः॥92॥

सम्पूनजिो वासदेु वाः स मनक्तं


ु दद्यादेवापूनजिो दाःखमेव।
् खदाःखप्रदोऽसौ
स्विन्त्रत्वाि स ु ्
िान्याः स्विस्तिशा रि समस्तााः॥93॥

् खसज्ज्ञािशनक्तपू
स्विन्त्रत्वाि स ु वग यु ैाः पू् य एषोऽनखलैश्च।
ै ्
स्विन्त्रत्वाि ् सवयदोषोनििश्च निस्सीमशनक्तनहि रिाः स्विन्त्राः॥94॥

ु िौ च शनक्तनि यस्सीमत्वाद ् नवद्यिे िस्य रस्माि।्


दोषास्पृष्टौ ग्पू
ु ैरनखलैश्चानप पू्ो िारार्ाः पूज्यिमाः स्वधमैाः।
एवं ग्
् ि िानिक्षम ैव धमो दष्टािां वार्ं ह्येव कारयम॥95॥
अस्माकं रि िे ्

् क्षनत्रराः क्षनत्ररांश्च नवशेषिो रद्ध


हन्याद ् दष्टाि राः ्
ु गिाि स्मरि ्
हनरम।्
स्वभाहुवीरे् च िस्य बाहू च ैिन्यमात्रौ भविाः सदेहौ॥96॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 419
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पापानधकांश्च ैव बलानधकांश्च हत्वा मक्तावनधकािन्दवृ
नद्धाः।
प्रीनिश्च नवष्णोाः परम ैव ित्र िस्माद्धन्तव्यााः पानपिाः सवयर् ैव॥97॥

रे त्वक्षधूिाय ग्रह्ं गिा वा पापास्तेऽन्य ैघायििीरााः स्वदोभ्यायम।्



ु वाऽनभरािं निहन्याि॥98॥
राजािं वा राजपत्रंु िर् ैव राजािजं


राज्ञाः पत्रोऽप्यकृ िोिाहको राः स घाििीरो ि स्वरं वध्य एव।

ु ं परैस्ति प्रसाधिीरं
क्रूरं चान्यद ् धमयरक्त क्षनत्रर ैि य स्वकारयम।्

एवं धमो नवनहिो वेद एव वाक्यं नवष्णोाः पञ्चरात्रेष ु िादृक॥99॥

अक्षद्यूि ं निकृ निाः पापामेव कृ िं त्वरा गनहिि ं सौबलेि।


ि कुत्रनचद ् नवनधरस्यानस्त िेि ि िद ् दत्तं द्यूिहृिं वदनन्त॥100॥


भीिेि दत्तं द्यूिदत्तं िर् ैव दत्तं कानमन्य ै पिराहारयमे
व।
एवं धमयाः शाश्विो वैनदको नह द्यूि े नस्त्ररां िािमाहारयमाहुाः॥101॥


रद्येषां वै भोग्रमिं िदीरं भोगेि िद्बन्धनभस्तच्च हारयम।्

निवार्े परुषस्य ु
त्वशक्तै स्तद्राज्यं िाः पिराहारयमे
व॥102॥

् ऽिज्ञां
त्वं धमयनित्यश्चाग्रजश्चेनि राजि ऋिे ु ि मरा िि कृ् िं च।

ु रनद िाि निहत्य
दािास्यिज्ञां ्
त्वय्येव राज्यं िापराम्यद्य सम्यक॥103॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 420
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सत्यं पापेष्वनप किं ु रदीच्छा िर्ाऽनप मासा िादश िाः प्ररािााः।


वेदप्रामाण्राद ् वत्सरास्ते नह मास ैाः सहस्राब्दं सत्रमक्तंु िरा्ाम।्

अज्ञािमेकं मासमष्याऽर् शत्रूि ् निहत्य राज्यं प्रनिपालरामाः॥104॥

मा नमत्रा्ां िापकस्त्वं भवेर्ााः िर्ाऽनमत्रा्ां िन्दकश्च ैव राजि।्


् देु व ं भजस्व॥105॥
ज्वलस्वारी्ां मूनर्ध्नय नमत्रान् नित्यमाह्लादरि वास

स्विन्त्रत्वं वासदेु वस्य सम्यक ् प्रत्यक्षिो दृश्रिे ह्यद्य राजि।्



रस्माि कृ् ष्णो व्यजरच्छङ्करादीि जरास ु
िादीि ्
कानदवरै ्
रजेराि॥106॥

ब्रह्मादिादीिां प्रकृ िेस्तिशत्वं दृष्टं नह िो बहुशो व्यासदेह।े


् लोके ॥107॥
पाराशरो नदव्यदृनष्टं प्रदार स्वािन्त्र्यं िोऽदशयरि सवय

् ं ु सवायि भोक्त
िस्माद ् राजिनभनिरायनह शत्रूि हन्त ् ु मेवानधराज्यम।्
् देु वप्रसादाि॥108॥
एवं च िे कीनियधमौ महान्तौ प्राप्यौ राजि वास ्


एवमक्तोऽब्रवीद ु रनु धनष्ठराः।
् भीमं धमयपत्रो

त्ररोदशाब्दस्यान्तेऽहं कुरायमवे त्वदीनरिम॥109॥

सत्यमेिि सन्देहाः सत्येिाऽत्मािमालभे।


लोकोपवादभीरुं मां िािोऽन्यद ् वक्तुमहयनस॥110॥

ु चानिवाचा मां रद्येवं भीम मां वदेाः।


िदसे
िदैव मेऽत्यराः कारो हन्तव्याश्च ैव शत्रवाः।


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 421
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि ैिादृशैनरदािीं ि ु वाक्य ैबायनधिमहय


ु नस॥111॥

भीष्मद्रो्ादरोऽस्त्रज्ञा निवारायश्च कर्ं रनु ध।


ु िे ि निवारायाः कर्ञ्चि॥112॥
पूज्यास्ते बाहुरद्ध

अस्त्रान् जाििनप नह ि प्ररोजरनस क्वनचि।्


िस्माद ् िदैव गन्तव्यं नवज्ञािास्त्रे धिञ्जरे॥113॥


ु भीमसेिस्त ु स्नेहभङ्गभराि ििाः।
इत्यक्तो
िोवाच नकनञ्चद ् वचिं स्वानभप्रेिमवाप्य च॥114॥

अनभप्रारो नह भीमस्य निश्चरेि त्ररोदशे।


रनु धनष्ठरस्य राज्यार्ं गमिार्े प्रनिश्रवाः।
् ि गच्छेद ् नभिधीाः परैाः॥115॥
अन्यर्ाऽनिमृदत्वाि स

कृ िकृ त्ये िर्ा भीमे नििे धमायत्मजो नह साः।



भीष्मद्रो्ानदनवजराः कर्ं स्यानदत्यनचन्तरि॥116॥


निवार्ं गरू्ां नह भीम इच्छनि ि क्वनचि।्
् ह्यजियु ेि ैव निवाराय इत्यनचन्तरि॥117॥
िस्मा ि िे ्


अपद्येव नह भीमस्ताि निवाररनि िान्यर्ा।

एवं नचन्तासमानवष्टं नवज्ञार ैव रनु धनष्ठरम॥118॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 422
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवयज्ञाः सवयशनक्तश्च कृ ष्णिैपारिोऽगमि।्



िृपनिं बोधरामास नचन्ताव्याकुलमािसम॥119॥


इमं मन्त्रं वनदष्यानम रेि जेष्यनि फल्गिाः।
् ि िं
भीष्मद्रो्ानदकाि सवाय ् त्वं वद धिञ्जरे॥120॥

ु ैवावदन्मन्त्रं सवयदवै िदृनष्टिम।्


इत्यक्त्व
् फलानधक्यं रिो भवेि॥121॥
ि स्वरं ह्यवदि पार्े ्

भीष्मद्रो्ानदनवजर एिावद ् वीरयमेव नह ।


अलं िािोऽनधकं कारयमेिावद ् रोग्रमस्य च।
ु नि भगवाि ि् स्वरं ह्यवदन्मिमु ॥122॥
फल्गिस्ये ्

गिे व्यासे भगवनि सवयज्ञ े सवयकियनर।



ु रहस्यममु ॥123॥
धमयराजोऽनदशन्मन्त्रं फल्गिार

ु मन्त्रं ररौ ज्येष्ठौ प्र्म्य च।


िमाप्य फल्गिो
े कीलकम।्
रमजौ च समानश्लष्य नगनरमेवन्द्र

िपश्चचार ित्रिाः शङ्करिं हनरं स्मरि॥124॥

षण्मासेऽनिगिेऽपश्रन्मूकं वामासरंु नगरौ।



वराहरूपमारािं वधार्ं फल्गिस्य च॥125॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 423
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु वीराः सज्यं कृ त्वा ि ु गानण्डवम।्


िं ज्ञात्वा फल्गिो
् ॥126॥
नचक्षेप वज्रसनमिांस्तत्कारे सारकाि बहूि ्

नकरािरूपस्तमि ु सभारयश्च नत्ररम्बकाः।



स ममार हिस्ताभ्याम दािवाः पापचेििाः॥127॥


िेिोक्तोऽसौ मर ैवारं वराहोऽिगिोऽद्य नह।

िमनवध्यो रिस्त्वं नह िद ् रध्यस्व मरा सह॥128॥

ु फल्गिु प्राह निष्ठ निष्ठ ि मोक्ष्यसे।


इत्यक्ताः
ु िावभ
इत्यक्त्वा ु ौ रद्ध
ु ं चक्रिाःु परुषष
ु यभौ॥129॥


ित्रानखलानि चास्त्रान् फल्गिस्याग्रसनच्छवाः।
ििोऽजिस्त ्
यु ु गाण्डीवं समादाराभ्यिाडरि॥130 ॥


िदप्यग्रसदेवासौ प्रहसि नगनरशस्तदा।
बाहुरद्धं ्
ु ििस्त्वासीि िरोाः ु
परुषनसं
हरोाः॥131॥

नपण्डीकृ त्य ििो रुद्रनश्चक्षेपार् धिञ्जरम।्


ु रुद्रपीनडिाः॥132॥
मूछायमवाप महिीं फल्गिो

पूवं सम्प्रार् यरामास शङ्करो गरुडध्वजम।्


अवरा्ां वरं मत्तो रेषां त्वं सम्प्ररच्छनस।
् नवजेरााः स्यमयराऽनप
अजेरत्वं प्रसादाि िे ु िे॥133॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 424
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ु प्रददौ नवष्णरुमाधीशार
इत्यक्ताः िं वरम।्

िेिाजरच्छ्वेिवाहं नगनरशो र्मध्यगम॥134॥

् ष्णवाि मन्त्राि
के वलाि वै ् ्
व्यासाः पार्ायर िो ददौ।
एिाविाऽलं भीष्मादेज यरार् यनमनि नचद्घिाः॥135॥

के वलैवष्ण
ै वैमयन्त्र ैाः स्वदत्त ैनवयजरावाहैाः।

अनिवृद्धस्य पार् यस्य दप याः स्यानदत्यनचन्तरि॥136॥

पार् याः सङ्ज्ज्ञामवाप्यार् जराथ्यायराधरनच्छवम।्



व्यासोनदिेि मन्त्रे् िानि पष्पान् िनच्छराः॥137॥

् ि ु िं ज्ञात्वा रुद्र इत्येव फल्गिाः।


आरुहि स ु

ु नशवाः॥138॥
िमाःश्चक्रे ििाः प्रादादस्त्रं पाशपिं


अस्त्रं िद ् नवष्णदैवत्यं सानधिं शङ्करे् रि।्
् पिं
िस्माि पाश ु िाम स्वान्यस्त्राण्रपरे सरााः।

ददस्तदैव पार्ायर सवे प्रत्यक्षगोचरााः॥139॥

यु समागम्य प्राह प्रीिोऽनस्म िेऽिघ।


इन्द्रोऽजिं
रुद्रदेहनििं ब्रह्मादि नवष्ण्वाख्यं िोनषिं त्वरा।
िेि लोकं ममाऽगच्छ प्रेषरानम रर्ं िव॥140॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 425
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रररानवन्द्रस्तद्रर्ेि च मािनलाः।
इत्यक्त्वा
् यस्तमारुह्य ररौ िािनिवेशिम॥141॥
आराि पार् ्

पूनजिो दैवि ैाः सवैनरद्रे् ैव निवेनशिाः।



िेि साध यमपासीदि ्
िनस्मि ैन्द्रे वरासि े॥142॥

प्रीत्या समानश्लष्य कुरुप्रवीरं शक्रो नििीरां ििमात्मिाः


ु साः।
ईक्षि म् खं
ु िस्य ममोद
ु सोऽनप ह्यवास ्
ु िनस्मि वत्सराि ् लोके ॥143॥
पञ्च

् वासवो महानन्त नदव्यानि िदोवयशी िम।्


अस्त्रान् िस्मा अनदशि स

ु मािा कुलस्येनि निराकृ िाऽभूि॥144॥
सम्प्राप्य भावेि ि ु मािषे्

ु िस्य चादाि।्
षण्डो भवेत्य ेव िराऽनभशिे पार्े शक्रोऽिग्रहं

संवत्सरं षण्ढरूपी चरस्व ि षण्ढिा िे भविीनि धृष्णाः॥145 ॥

् रो गान्धवं वेदमभ्यसि।्
ििोऽवसि पाण्डवे

गन्धवायनच्चत्रसेिात्त ु िर्ाऽस्त्रान् सरेु श्वराि॥146॥


सभद्रराऽनभमन्य ु सह स्वकां परंु गिाः।
िा

जिादयिोऽत्र संवसि कदानचनदत्थम ैक्षि॥147॥

मरा वरो नह शम्भवे प्रदत्त आस पूविय ाः।



वरं ग्रहीष्य एव िे सकाशिो नवमोहरि॥148॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 426
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

‘त्वामाराध्य ििा शम्भो ग्रनहष्यानम वरं सदा।


‘िापरादौ रगु े भूत्वा कलरा मािषानदष
ु ु
’॥149॥

ुय
इनि वाक्यमृि ं किमनभप्रारं ु
नवजज्ञषी।
प्रीत्यर्ं वासदेु वस्य रुनग्म्ी वाक्यमब्रवीि।्
जािेऽनप पत्रेु पत्रार्ं ्
ु सा नह वेद मिोगिम॥150॥

ु मे बलवाि दे् व स्याि सवाय


पत्रो ् स्त्रनवदत्तमाः।

ु भगवाि दे् व्या सम्मोहार सरनिषाम


इत्यक्तो ु ।्

ु मारुह्य स्वीरां बदनरकाश्रमम॥151॥
ररौ सप्य


‘एष मोहं सृजाम्याश ु रो जिाि मोहनरष्यनि।
‘त्वं च रुद्र महाबाहो मोहशास्त्रान् कारर॥152॥


‘अिथ्यानि नविथ्यानि दशयरस्व महाभज।
‘प्रकाशं कुरु चाऽत्मािमप्रकाशं च मां कुरु॥153॥


‘अहं त्वा पूजनरष्यानम लोकसम्मोहिोत्सकाः।
ु िान्यर्ा नह रान्तीत्येिन्मिं मम’॥154॥
‘िमोऽसरा


इत्यक्तवचिं पूवं के शवेि नशवार रि।्

िि सत्यं ुय
किमारािं कृ ष्णं बदनरकाश्रमम।्

सवयज्ञा मिराः ्
सवे पूजराञ्चनक्ररे प्रभमु ॥155॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 427
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रात्रौ कृ ष्णे मनिमध्ये निनवष्टे घण्टाक्याः क्यिामा नपशाचौ।

समारािां नगनरशेि प्रनदष्टौ कृ ष्णं द्रष्टु ं िारकां गन्तकामौ॥156॥


िौ दृष्ट्वा मनिमध्यिं के शवं िदभोदिाः।

कृ त्वा स्वजानिचेष्टाश्च ध्याि ेि ैिमपश्रिाम॥157॥

दृष्ट्वा हृनद नििं िं ि ु कौिूहलसमनन्विौ।


ु भक्त्या प्र्ामं च बहुशश्चक्रिाःु शभौ॥158॥
स्तत्वा ु

् ष्ट्वा गन्धवयसत्तमौ।
िरोाः प्रसिो भगवाि स्पृ
चकार क्ष्मात्रे् नदव्यरूपस्वरानन्विौ॥159॥

ु त्तगीिसं
िाभ्यां पििृ य ु
स्तवैाः पूनजिाः प्रभाः।
ररौ कै लासमद्रीशं चकारेव िपोऽत्र च॥160॥


स्वीराि ेव ग्ाि ्
नवष्णभु ञ्जि ्
यु नित्येि शोनचषा।

शावं िपाः करोिीव मोहरामास दज यिाि॥161॥


पूवं िेिोनदिं रत्तल्लोकाि मोहरिाऽञ्चसा।

शवं प्रनि िवाहं ि ु कुरां िादशवत्सरम॥162॥


िपोऽसरा्ां ु सन्त ु गिज्वरााः।
मोहार सरााः
् कृ ष्ण एकाहेि बृहस्पनिम॥163॥
इनि िस्माि िदा ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 428
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आज्ञरा चाररामास नक्षप्रं िादशरानशष।ु


् ि िदहाः के शवेच्छरा॥164॥
िादशाब्दमभूि िे

् रानशं च वत्सरम।्
एकनस्मिनह भगवाि रानशं

किनरत्वोपवासादीि मिसा निरमािनप॥165॥

मासव्रिं साद्धयशिश्वासकालैरकिरि।्
मिस ैव स्वभक्तािां िादशाब्दव्रिािरे॥166॥

ित्रास्य गरुडाद्याश्च पनरचरां स्वपाष यदााः।


चक्रुहोमानदकाश्च ैव नक्रराश्चक्रे जिादयिाः।

स्वात्मािं प्रनि पापािां नशवारेनि प्रकाशरि॥167॥


य ररोनगवरप्रजेशााः।
एवं नििं िमरनवन्ददलारिाक्षं ब्रह्मादिेन्द्रपूवस
अभ्यारराःु नपिृमिीन्द्रग्
ु ैाः समेिा गन्धवयनसद्धवररक्षनवहङ्गमाद्यााः॥168॥


शवोऽनप सवयसरदैविमात्मदै
वमारािमात्मगृहसनिनधमाश्ववेत्य।

अभ्याररौ निजग्ैाः सनहिाः सभारो भक्त्याऽनि सम्भ्रमगृहीिसमहय्ाग्र्याः॥169 ॥

अभ्येत्य पादरगु ळं जगदेकभिाःुय कृ ष्णस्य भनक्तभनरिाः नशरसा ििाम।


ु च परमां परमस्य पू्षय ाड्गण्रनवग्रहनवदोषमहानवभू
चक्रे स्तनिं ु िाःे ॥170॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 429
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कृ ष्णोऽप्यरोग्रजिमोहिमेव वा्ि ि् ष्टाव


ु रुद्रहृनदगं निजमेव रूपम।्

रूद्रो निशम्य िदवाच सराि ्


ु समस्ताि ्
सत्यं ु
वदानम शृ्िाद्य वचो मदीरम।्

नवष्णाःु समस्तसजि
ु ैाः परमो ह्यपेराः ्
ु िि प्रािरे ु
ऽहमनिलोऽर् रमाऽभ्यपारााः॥171॥

एष ह्यशेषनिगमार् यनवनि्यरोत्थो रद ् नवष्णरेु व परमो मम चाभ्जरोि ेाः।



अव्यक्तिाः सकलजीवग्ाच्च नित्य इत्येव निश्चर उि ैिदिस्मरध्वम।्
ु ु
वग्ा नगरेश े कृ ष्णं प्र्ेमरनिवृ
इत्यक्तवत्यनखलदे द्धरमेशभक्त्या॥172॥

उक्तै रि ैश्च नगनरशवाक्य ैस्तत्त्वनवनि्यर ैाः ।



कृ ष्णस्य ैव ग्ाख्याि ु
ैाः पिनरन्द्रानददे
विााः।
ज्ञािानभवृनद्धमगमि प् राऽनप
ु ्
ज्ञानििोऽनधकम॥173॥

ु सदा।
सवयदवे ोत्तमं िं नह जािन्त्येव सरााः

िर्ाऽनप िि प्रमा्ािां बहुत्वाद ् रेऽत्र संशरााः।
रनु क्तमात्रे िेऽनप रुद्रवाक्यादपगिास्तदा॥174॥


ििाः कृ ष्णाः सिवरं त्वत्त आदास्य इत्यजाः।

रदु क्तवाि नशवं ्
पूवं सत्यं किं ु िदब्रवीि॥175॥

पत्रंु देहीनि सोऽप्याह पूवमय वे सिस्तव।



जािाः प्रद्यम्निामा राः स मद्दत्ताः प्रवादिाः॥176॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 430
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पूरा दग्धो मरा कामस्तदाऽराचि मां रनिाः।



देनह कान्तं ममेत्य ेव िदा िामहवब्रवम॥177॥

उत्पत्स्यिे वासदेु वाद ् रदा िं पनिमाप्स्यनस।


इत्यिोऽसौ मरा दत्त इव देव त्वदाज्ञरा॥178॥

े पानह मां शर्ागिम।्


दासोऽनस्म िव देवश

इत्यक्त्वाऽनभप्र्म्य ु
ैिं पिराह ्
ु हराः॥179॥
सराि

रदर् यमेष आरािाः के शवाः शृ्िामरााः।


रोऽसरोु वक्रिामाऽऽसीदवध्यो ब्रह्मादि्ो वराि।्
िदाजािाद ् वासदेु वपत्राि ्
ु कामादृिे ्
क्वनचि॥180॥

ु व पत्रंु स्वं प्रद्यम्नम


िं हन्तमे ु ऽप्यय च।
ु दरे
् िम
आराि इह िं चानप ददाह स्वोदराि स ु ।्

निस्सारनरत्वा कक्षं च दग्धं पश्रि देविााः॥181॥

ज्वालामालाकराळे ि स्विेजोवनद्धयििे च।
ु ि ैव िं दैत्यं दग्ध्वा विसमनन्विम।्
प्रद्यम्ने
ु स्वोदरे पत्रंु िापरामास के शवाः॥182॥
पिश्च


सद्योगभं पिस्तं च रुनग्मण्रां जिनरष्यनि।
् ् रवु ा च स भनवष्यनि॥183॥
पूववय ि क्ष्मात्रे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 431
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

दृष्टमेििारदाद्य ैमनयु िनभाः सवयमवे च।


ै रे् के वलम।्
एवं क्रीडत्यरं देवाः पू्श्व
ु के शवं ि ेमदेु वााः शक्रपूरोगमााः॥184॥
इत्यक्ते

ु गरुडस्कन्धसंिाः।
ििो हनरब्रह्मादिसरेन्द्रमख्य ैाः सरैु ाः स्तिो
ु िाः
पिाःप ु िीरेऽनन निजां परीमगाि
ु प्र्िाः शङ्करे् स्तिस्तृ ु ्
॥185॥


कृ ष्णे प्ररािे निलरं परनिषो रात्रौ पौण्रो वासदेु वाः समागाि।्
सहैकलव्येि निजेि मािाःु नपत्रा िर्ाऽक्षोनहन्कत्ररे्॥186॥

ु प्रभञ्जन्तमम ं ु नवनदत्वा सरामशैि


परीं ु ेररदप्रवीरााः।

संरोधरामासरर्ाभ्यवष यच्छरैनि यषादानधप एकलव्याः॥187॥

िदस्त्रशस्त्र ैाः सहसा नवषण््ा रदप्रवीरा नवहिप्रदीपााः।


् परमे
सहैव रामे् नशि ेश्च िप्त्रा समानवशि स्वां ु व सवे॥188॥

ु समादार िर्ोरुदीनपका अग्रे समाधार च रौनह्ेरम।्


पिाः
ु ाः नसंहा रर्ा धनषयिााः सद्गहारााः॥189॥
नवनवस्सृिा अत्तशस्त्रााः स्वपराय ु

अर्ाऽससादैकलव्यं रर्ेि रामाः शैि ेराः पौण्रकं वासदेु वम।्



अरध्यिां ु
िौ सात्यनकाः पौण्रकश्च िर्ाऽन्योन्यं नवरर्ं चक्रिश्च॥190॥

ििो गदारद्ध ्
ु मभूि िरोिय
रोस्तर्ा रामश्च ैकलव्यश्च वीरौ।

कृ त्वाऽन्योन्यं नवरर्ं गदाभ्यामरध्यिां जािदपौ बलाग्र्यौ॥191॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 432
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िनस्मि काले ु संिााः।
के शवो वैििेरमारुह्याराद ् रत्र िे रद्ध

दृष्ट्वा कृ ष्णं हषयसम्पूनरिात्मा रामो हन्त ं ु च ैकलव्यं सम ैच्छि॥192॥

उद्यम्य दोभ्यां स गदां जवेि ैवाभ्यापिद ् रौनह्ेरो निषादम।्



ु ॥193॥
बलं कोपं चास्य िृष्ट्व ैकलव्याः पराद्रवज्जीनविेच्छुाः सदूरम


नवद्रावरि रौनह्े ् भीिोऽपिच्च ैकलव्योऽम्बधौ
रोऽन्वराि िं ु साः।

वेलान्तं िं द्रावनरत्वाऽत्र ििौ रामो गदापान्रदीिसत्त्वाः॥194॥


सपापोऽसावे ु
कलव्याः सभीिो ु पिश्च।
रामं मत्वैवािरािं ु

समद्रेु ऽशीनिं रोजिािामिीत्य पश्चादैक्षद ् िीपमेवानधरुह्य॥195॥

रामो नवनजत्यानिबलं र्े नरप ं ु मदैव


ु दामोदरमाससाद।

पौण्रस्त्ववज्ञार नशनिप्रवीरं निवारयमा्ोऽनप ररौ जिादयिम॥196॥

ु ।्
िं के शवो नवरर्ं व्यारधु ं च क्ष्ेि चक्रे स ररौ निजां परीम
ु दूिं कृ ष्णार ैको वासदेु वोऽहमनस्म॥197॥
प्रिापरामास पिश्च

मदीरनलङ्गानि नवसृज्य चाऽश ु समागच्छेर्ााः शर्ं मामिन्तम।्


िद्दिोक्तं
ू ्
वाक्यमेिनिशम्य रदप्रवीरा उच्चकै ाः प्राहसि स्म॥198॥


कृ ष्णाः प्रहस्याऽह िवाऽरधानि दास्याम्यहं नलङ्गभूिानि चाऽजौ।

इत्यक्तोऽसौ दूि एत्याऽह िस्म ै स चाभ्यागाद ् रोद्धक
ु ामो हनरश्च॥199॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 433
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िं शािकौम्भे गरुडे रर्िे नििं चक्रादीि कृ् नत्रमाि सन्दधािम


् ।्

श्रीवत्सार्े दग्धवक्षिलं च दृष्ट्वा कृ ष्णाः प्राहसि पापब ्
ु ॥200॥
नद्धम

ििोऽस्त्रशस्त्राण्रनभवष यमा्ं नवनजत्य िं वासदेु वोऽनर् ैव।



चकिय ित्कन्धरं िस्य चाि ु मािामहस्यानच्छिि सारके ि॥201॥

अपािरच्चाऽश ु नशराः स िेि काशीश्वरस्येश्वरो वार्स्याम।्


् िमोऽन्धम
स च ब्रह्मादिाहं वासदेु वोऽनस्म नित्यनमनि ज्ञािादगमि िि ् ्
॥202॥

सहाय्यकृ च्चास्य च कानशराजो रर् ैव नकमीरनहनडम्बसाल्वााः।



अन्ये च दैत्या अपिंस्तमोऽन्धे िर् ैव सोऽप्यपिि पापब ु
नद्धाः॥203॥

ु दभ्यां जिरामास सद्याः।


निहत्य िौ के शवो रौनग्म्ेर ं पिवै

सच ैकलव्यो रामनजिाः नशवार चक्रे िपोऽजेरिां चाऽप िस्माि॥204॥


स शवयदत्तेि वरे् दृिाः पिरोद्ध ं ु कृ ष्णमेवाऽससाद।
िस्यास्त्रशस्त्रान् निवारय के शवश्चक्रे ् चक्रे िमपास्तकन्धरम।्

स चाऽप पापस्तम एव घोरं कृ ष्णिेषानित्यदाःखात्मकं िि॥205॥

एवं रदूिामृषभे् सूनदिे पौण्रे िर्ा कानशिृप े च पापे।


ु ु सदनक्ष्ाख्यस्तपोऽचरच्छङ्करारोरुभक्त्या॥206॥
काशीशपत्रस्त ु

ु कृ ष्णाभावं राचिे दष्टचेिााः।


प्रत्यक्षगं िं नशवं पापबनद्धाः
कृ त्यामस्म ै दनक्ष्ािौ नशवोऽनप दैत्यावेशादददादावृिात्मा॥207॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 434
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु सम्पूनजिाः कानशराजात्मजेि।
ु शरक्ताः
स दनक्ष्ानिश्चासरावे
य नक्ताः॥208॥
वरादमेशस्य नववृद्धशनक्तरयरौ कृ ष्णो रत्र सम्पू्श

ु समानदशच्छक्रमिन्तवीरयाः।
कृ ष्णस्तस्य प्रनिघािार् यमग्रं

ु ॥209॥
जाज्वल्यमािं िदमोघवीरं व्यद्रावरद ् वनननममं सदूरम


कृ त्यात्मको वननरसौ प्रधािवनेाः पत्रश्चक्रनवद्रानविोऽर्।
ु च सदनक्ष्ं
सहािबन्धं ु िं भस्मीचकाराऽश ु सपु त्रभारयम
ु ्
॥210॥

ु वार्सीं सदशय
दग्ध्वापरीं ु पाश्वं वासदेु वस्य चाऽगाि।्
ु िाः पिाः

सदनक्ष्ोऽसौ िम एव जनग्मवाि कृ् ष्णिेशाि साि
् बन्धाः
ु ु
सपापाः॥211॥


कृ ष्णाः क्रीडि िारवत्यां सपूु ् य नित्यािन्दाः क्वनचदाह स्म भ ैष्मीम।्
् नह्ामेव चेष्टा नित्यानवरोधोऽनप िरा नवदोषरा॥212॥
नवडम्बरि गृ

त्वरा ि कारं मम नकञ्च भद्रे मराऽनर्ां मािभङ्गार् यमेव।


समाहृिाऽसीनि सा चानवरोगं सदा कृ ष्णेिाऽत्मिोऽप्येव वेत्री॥213॥

ुय
नस्त्ररा भेिव्यं भिनरत्येव धमं नवज्ञापरन्ती दाःनखिेवाऽस देवी।
िां सान्त्वरामास गृहिधमं नवज्ञापरि दे् वदेवोऽप्यदाःखाम॥214॥

एवं क्रीडत्यब्जिाभे रमारां कृ ष्णानदष्टो गोकुलं रौनह्ेराः।


प्राराद ् दृष्ट्वा ित्र िन्दं रशोदां ित्पूनजिाः कृ ष्णवािां च पृष्टाः॥215॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 435
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


मासौ ित्र न्यवसद ् गोनपकाभी रेम े क्षीबो रमिामाह्वरच्च।
मत्तोऽरनमत्येव िदीमिागिां चकष य रामो लाङ्गलेिाग्र्यवीरयाः॥216॥


पिस्तरा प्र्िाः संस्तिश्च ्
ु व्यसज यरि िामर् िन्दगोपम।्

आपृच्च चागाद ् िारकां के शवार न्यवेदरिन्दगोपानदभनक्तम॥217॥


िदैव म ैन्दो नवनवदश्च भौमे हिे सखारौ दािवावेशरक्तौ।
अिियराष्ट्रं वासदेु वप्रिीपौ व्यिाशरेिां वासदेु वोऽर् चोचे॥218॥

रामर सोऽदाद ् वरमब्जिाभो वध्यावेिौ भविां िेऽप्यवध्यौ।


वराद ् नवनरञ्चस्य िर्ाऽमृिाशिादभौ च म ैन्दो नवनवदो ब्रजेनि॥219॥

गत्वा स म ैन्दं प्रर्मं जघाि क्रोधाि र् द्ध


ु ाराऽगिं रैविाग्रे।

नदि े परनस्मि नवनवदं ु िाग्र्यकमाय।
जघाि नशला वष यन्तं मसले

ु िमोऽन्धं प्रािौ च िावनश्विौ स्वं च लोकम॥220॥
िरोरानवष्टौ िावसरौ

ु रनिराय पूवं िाम्ना लक्ष्ा कान्तरूपा। स्वरम्बरिां िां


दरोधिस्याऽस पत्री

बलादेव साम्बो जग्राह सा च ैिमासािरक्ता॥221॥

ु दरोधिाद्या ररु धु ाःु क्रोधदीिााः।


बलाद ् गृहीिां नवक्ष्यिां क्यमख्या
कृ च्छ्रे ् िं नवरर्ीकृ त्य च ैकं सवे समेिा जगृहुधायि यराष्ट्रााः।
क्ेि भूनरश्रवसा च साधं बाह्वोबयलादेव दरोधिस्य॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 436
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


श्रत्वाव ु चनक्ररे कौरवेष।ु
िद ् वृष्णराः सवय एव समद्यमं

निवारय िाि बलभद्राः ्
स्वरं ररौ सहोद्धवाः कौरवेराि शमार्ी॥223॥

ु बाह्वोपवि े नििाः स प्रािापरच्चोद्धवं कौरवार्े।


परस्य

आगत्य सवे कुरवोऽस्य पूजां चक्रुाः स चाऽहोग्रसेिस्य चाऽज्ञाम॥224॥

आज्ञापरद ् वो िृपनिाः स्म रिाः कुमारकाः प्रगृहीिो भवनभाः।


ु व साम्बम॥्
एकाः समेि ैबयहुनभबायन्धवार्ं क्षान्तं ििो मञ्चिाऽश्वे

ु व ि ु निशम्य कुरुप्रवीरााः।
आज्ञापरामास व उग्रसेि इत्यक्तमे

संश्राव्य दष्टवचिानि बलं परंु स्वं क्रोधाि समानवनवश ु रामाः॥
ु चकोप
रत्र

सा लाङ्गलेि िि प् रम
ु नवकृ ष्य जानवीजले।

निपािरि निवानरिाः प्र्म्य सवयकौरवैाः॥227॥

सभारयमाश ु पत्रकं नजिम।्


ु सरोधिानभपू


सपानरबहयमाप्य च प्रजनग्मवाि स्वकां ्
ु ॥228॥
परम

् षस्याच्यिावे
इत्यानदकमायन् महानन्त रामस्याऽसि शे ु नशिोऽलम।्
ु शनवशेषकालं ज्ञात्वा भीमोऽप्यस्य िोदेनि रद्धे
रस्याच्यिावे ु ॥229॥

ु े बहुशो रौनह्ेर े व्यनक्तं नवष्णोभीमसेिो नवनदत्वा।


क्रीडारद्ध

ित्कानलकीं क्रीडमािोऽनप िेि ि ैवोद्यमं कुरुिे नवष्णभक्त्या॥230॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 437
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदा जरी प्रभवत्येष रामो िानिव्यनक्तस्तत्र रदा जिादयिाः।



िदा भीमो नवजरी स्याि सदैव ् स
नवष्णोाः के शावेशवाि रि ् रामाः॥231॥

ु कृ ष्णे िावयत्यां निवसत्यभ्जिाभे।


एिादृशे् ैव रामे् रक्ते

स्वप्नेऽनिरुद्धेि रिा कदानचद ् बा्ात्मजोषा नचत्रलेखामवाच॥232॥


िमािरेत्यर् सा नचत्रवस्त्रे प्रदश्रय लोकाि समदशयरि ् ।्
िम
् रात्रौ॥233॥
पौत्रं नवनदत्वा वचिाच्च िस्यााः कृ ष्णस्य िं चाऽिरि ित्र


अनिरुद्धं ग्ोदारमािीिं नचत्रलेखरा।
प्राप्य रेम े बा्सिा ् बहूिनप॥234॥
ु नदवसाि स ु

गूढं कन्यागृहे िं ि ु ज्ञात्वा कन्यानभरनक्ष्ाः।


ऊचबाय ्
ु ्रानदशच्च नकङ्कराि ग्रह्े
ऽस्य साः॥235॥


आगिािनिरुद्धस्ताि पनरघे् महाबलाः।

निहत्य द्रावरामास स्वरमाराि ििोऽस ु
राः।

स ि ु रद्ध्वाऽनिकृ ्
च्छ्रे ् िागास्त्रे् बबन्ध िम॥236॥

अर् कृ ष्णाः समारुह्य गरुडं रामसंरिु ाः।


प्रद्यम्ने ्
ु ि च ित्रागाि प्रर्मं ित्र वनननभाः॥237॥


रद्ध्वैवानङ्गरसा च ैव क्ष्ाद ् नवद्राप्य िाि हनराः।
नवद्याप्य सवयप्रमर्ािाससाद ् ज्वरं ििाः॥238॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 438
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।्
िेि भस्मप्रहारे् ज्वनरिं रोनह्ीसिम
आनश्लष्य नवज्वरं चक्रे वासदेु वो जगत्प्रभाः॥239॥


स्वरं नवक्रीड्य िेिार् कनञ्चि कालं जिादयिाः।

निनष्पष्य मनष्टनभश्चान्यं ु
ससज य ज्वरमच्यिाः॥240॥


स्वरं नजत्वाऽनप नगनरशभृत्य ं िालनमनि प्रभाः।
स्वभृत्य ेि ैव जेिव्य इत्यन्यं ससृज े िदा॥241॥

ज्वरे् वैष्णवेिासौ सभृु श ं पीनडिस्तदा।



ग्रासार् यमपिीिश्च जगाम शर्ं हनरम।्
िेि स्तिाः ्
ु स भगवाि मोचरामास ु
िं नवभाः॥242॥

क्रीडार् यमत्यिजि ेष्वनप प्रभाःु कर्नञ्चदेव व्यजरद ् व्यर्ां नविा।


इत्यानद मोहार स दशयरत्यजो नित्यस्विन्त्रस्य कुिो व्यर्ादर॥243॥

रदा ज्वराद्या अनखलााः प्रनवद्रुिास्तदा स्वरं प्राप हनरं नगरीशाः।


ु मर् ैिमच्यिो
िरोरभूद ् रद्ध ु नवजृम्भरामास ह जृम्भ्ास्त्रिाः॥244॥

नवजृनम्भिे शङ्करे निष्प्ररत्ने िा्ूपमे संनििे कञ्जजािाः।


दैत्यावेशाद ् वासदेु वािनभज्ञं सम्बोधरामास सदनक्तनभनवयभाः॥245॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 439
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रगृह्य शवं च नववेश नवष्णोाः स िूदरं दशयरामास ित्र।



नशवस्य रूपं स्तनम्भिं नबल्विाम्नी वि ेनगरीशेि च रि िपाः ्
कृ िम॥246॥

ु वाच्यिाच्च
शैवं पदं प्रािमे ु ्
िच्चावदि कञ्जजाः शङ्करस्य।
ु बा्ोऽनभससार के शवम।् िस्याच्यिो
अपेिमोहोऽर् वृषध्वजो हनरं िष्टाव ु

बाहुसहस्रमनच्छिि प् िश्चानरं
ु जगृहे िनच्छरोर्े॥247॥

िदा नशवेि प्र्िो बा्रक्ष्काम्यरा।


ु िम।्
कृ त्वा स्वभक्तं बा्ं िं ररक्ष निभजीकृ
मोचनरत्वाऽनिरुद्धं च ररौ बा्ेि पूनजिाः॥248॥


एवमिीिनङ्गरसं ज्वरं स्कन्दममापनिम ।्

बा्ं चारत्निो नजत्वा प्राराद ् िारविीं पिाः॥249॥

रेिारत्नेि नवनजिाः सवयलोकहरो हराः।


नकं ज्वरानदजरो नवष्णोस्तस्यािन्तस्य कथ्यिे॥250॥


ईदृशािन्तसङ्ख्यािाम नशवािां ब्रह्मादि्ामनप।

रमारा अनप रिीक्षां नविा ि चनलि ं ु बलम॥251॥

िच ज्ञािादरो भावा िचानस्तत्वमनप क्वनचि।्


अिन्तशक्ते ाः कृ ष्णस्य ि नचत्राः शूनलिो जराः॥252॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 440
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नचत्रलेखासमेिोषानन्विपौत्रसमनन्विाः।
ु वीन्द्रमारुह्य िारकां गिाः।
सरामाः ससिो
रेम े ित्र नचरं कृ ष्णो नित्यािन्दो निजेच्छरा॥253॥

एवंनवधान्यगन्िानि रदूत्तमस्य कमायण्रगण्रमनहमस्य महोत्सवस्य।



नित्यं रमाकमलजन्मनगरीशशक्रसूरायनदनभाः पनरििानि ु
नवमनक्तदानि॥254॥

एवं वसत्यनमिपौरुषवीरयसारे िारार्े स्वपनरु शक्रधिञ्जरोक्ताः।


ु सकलानि िीर्ायन्याि ं ु स पाण्डुििरेष ु सहार आसीि।्
सम्प्राप्य लोमशमनिाः

पृथ्वीं प्रदनक्ष्ि एत्य समस्तिीर् यस्नािं रर्ाक्रमि एव नवधार पार्ायाः।


सम्पूज्य िेष ु निनखलेष ु हनरं सभक्त्या
ु ु प्रभासम।्
कृ ष्णे समप यनरिुमापरर्
सम्भाविार सकलैरदय नभाः समेिस्तेषां च रामसनहिो हनरराजगाम॥256॥

पार्ैाः सम्पूनजिस्तत्र कृ ष्णो रदग् ैाः सह।


् जरामासवृु ष्ण
पार्ायि सम्पू य रश्चाऽज्ञरा हरेाः॥257॥

ित्र भीमं िपोवेष ं दृष्ट्वाऽनिस्नेहकार्ाि।्



दरोधिं निन्दरनि रामे सात्यनकरब्रवीि॥258॥

् िराष्ट्रजाि।्
सवे वरं निहत्याद्य सक्ायि धृ

अनभमन्य ं ु िापरामो राज्ये रावि त्ररोदशम ्
॥259॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 441
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

संवत्सरं समाप्यैव परंु रास्यनन्त पाण्डवााः।



ििो रनु धनष्ठरो राजा राज्यं शासि ु पूववय ि॥260॥


एवं वदत्येव नशनिप्रवीरे जिादयिाः पार् यमखान्य ु
दीक्ष्य।
ु परे् संसानधिराज्यकामााः॥261॥
उवाच शैि ेर ि पाण्डपु त्रााः


स्वबाहुवीरे् निहत्य शत्रूिाप्स्यनन्त राज्यं ि इिीनरिेऽमिा।
ु त्य ररदु श
िर्ेनि पार्ाय अवदंस्तिस्ते कृ ष्णं परस्कृ य ाहायाः॥262॥

ु ।
क्रमे् पार्ाय अनप शैनशरं नगनरं समासदंस्तत्र कृ ष्णां सदगे
नवषज्जन्तीमीक्ष्य ि ैाः संस्मि ्
ृ ोऽर् हैनडम्ब आराि सनहिो निशाचरैाः॥263॥

उवाह कृ ष्णां स ि ु िस्य भृत्या ऊहुाः पार्ांस्त े बदरायश्रमं च।



प्राप्यात्र िारार्पूजरा कृ िस्वकीरकाराय रररुु त्तरां नदशम॥264॥

अिीत्य शवयश्वशरंु नगनरं िे सव्य


ु कूटं निषधं नगनरं च।

मेरोाः प्राच्यां गन्धमादे नगरौ च प्रापबयु दरायश्रममत्तमं


ु भनव॥265॥

िनस्मि म् िीन्द्रै
ु रनभपूज्यमािा िारार्ं पूजरन्ताः सदैव। चक्रुस्तपो
ु सत्तत्त्वनवद्यां प्रनिपादरन्ताः॥266॥
ज्ञािसमानधरक्तं

एवं बदरां नवहरत्स ु िेष ु क्वनचद ् रहाः कृ ष्णरा वारस


ु िू ौ।
ु जहार महाह्रदाद ् वासदेु वासिाग्र्याः॥267॥
नििे गरुत्मािरगं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 442
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ित्पक्षवािेि नवचानलिे ि ु िनस्मि नगरौ कमलं हैवमग्र्यम।्

पपाि कृ ष्णाभीमरोाः सनिधाि उद्यद ् भािोमयण्डलाभं सगन्धम ्
॥268॥

दृष्ट्वाऽनिगन्धं वरहेमकञ्जं कुिहू लाद ् द्रौपदी भीमसेिम।्



बहून्यराचि िादृशान्याि ु
भावमनवषह्यं जाििी देवदैत्य ैाः॥

ु ि ं नगनरं वेगादारुहद ् वारस


िराऽनर् यिाः सगदस्तङ्गमे ु िू ाः।

ु ाः मृद्नि दै् त्याि नसं
प्रशस्यमािाः सरनसद्धसङ्ै ् हशादूयलरूपाि॥270॥

आसेनदवांस्तत्र हिूमदाख्यं निजं रूपं प्रोद्यदानदत्यभासम।्


जाििप्येि ं स्वीररूपं स भीमनश्चक्रीड एिेि रर्ा परे्॥271॥

ु स्वीरे रूपेऽप्यन्यवदेव वृनत्ताः।


धमो देवािां परमो मािषत्वे

अिादािं नदव्यशक्ते नवयशषे ाि िरस्वाभावे सवयदा च ैव वृनत्ताः।
ु श्च ैक एव ज्याराःकिीरोवृनत्तमत्रानभपेदे॥272॥
िस्माद ् भीमो हिमां

ु आवृिा मािषत्वे
सवेग्ा ु रगु ािसारान्मू
ु ु
लरूपािसाराि।्
् रा्ां
क्रमाि स ु ु
भागिोऽव्यक्तरूपा आदाििो व्यनक्तमारान्त्यरू्ाम ्
॥273॥


ि ैवाव्यनक्ताः कानचदस्तीह नवष्णोाः प्रादभायवऽे प्यनिसव्यक्तशक्ते ाः।
इच्छाव्यनक्ताः प्रारशो मारुिस्य िदन्येषां व्यक्तिा कार्ेि॥274॥

िस्माद ् भीमो धमयवद्ध्य


ृ र् यमेव स्वीरे रूपेऽप्यन्यवद ् वृनत्तमेव।

प्रदशयरामास िर्ाऽसरा्ां मोहार ैवाशक्तवच्छनक्तरूपाः॥275॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 443
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु हिूमन्मखिाः
िद्रूपवृनद्धं भीमसेिोऽर् दृष्ट्वा श्रत्वा ु कर्ाश्च।

रामस्य िच्छािरात्म्यं ुय धमयमप्यग्र्यमेव॥276॥
च नदव्यं चािरु गं


िजाद ् बीभत्सोग यज यि ेि ैव शत्रपराभवे यु
िेि दत्तेऽजिस्य।

ररौ प्र्म्य ैिमाश्वेव भीमाः सौगनन्धकं विमत्यग्र्यरूपम॥277॥

िरागम्यां िनळिीमेत्य ित्र दृष्ट्वापद्मान्यद्बिु ाकारवनन्त।


हैमानि नदव्यान्यनिगन्धवनन्त समासदद ् वारयमा्ोिराशैाः॥278॥

िे भीममात्तारधु मग्ररूपं
ु महाबलं रूपिवाविारम।्

न्यवाररि क्रोधवशााः समेिााः शिं सहस्राण्रनजिानि सङ्खे॥279॥

ु ाःु सभीमाम
वरानच्छवस्य ैव परैरजेरााः शस्त्रास्त्रवृनष्टं ममु च ु ।्
भीमेऽनखलज्ञे िपसां निधाि े बलोदधौ शैवशास्तं वदन्ताः॥280॥

् ष्णवैरवे शास्त्र ैाः स भीमो नवनजत्य पूवं वाङ्मरे सङ्गरे ि।ु


िाि वै

शस्त्रास्त्रवष यस्य कुविय प्रिीपं ्
जघ्नेऽनखलाि गदरा ्
िेष ु वीराि॥281॥

् जािाः शूरस्तपस्वी निषिां निहन्ता।


वािेि कुन्त्यां बलवाि स

सत्ये च धमे च रिाः सदैव पराक्रमे शत्रनभरप्रधृ
ष्याः॥282॥

ित्रापरांश्च ैव बहूिसत्यं निरीश्वरं चाप्रनिष्ठं च लोकम।्



नसद्धोऽहमीशोऽहनमनि ब्रवा्ाि ग् ्ाि
ु ्
नवष्णोाः ्
ख्यापरि वादिोऽज ैि॥्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 444
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नभिं नवष्णमनधकं सवयिश्च ब्रवि ्
ु प्रवीराि ्
लक्षमे
षां निजघ्ने।
िे िस्य वीरं च बलं च दृष्ट्वा नवद्याबलं बाहुबलं िर् ैव।
अशक्नुवन्ताः सनहिााः समस्ता हिप्रवीरााः सहसा निवृत्तााः॥284॥


नवक्रम्य िाि गदराऽसौ ्
निहत्य नवद्राप्य सवायि िनळिीं प्रनवश्र।

पीत्वाऽमृिांभश्च ििोऽम्बजानि नदव्यानि जग्राह कुरुप्रवीराः॥285॥

अर्ो कलहशंसीनि निनमत्तानि रनु धनष्ठराः।


दृष्ट्वा कृ ष्णामपृच्छच्च क्व बीम इनि दीिधीाः॥286॥

ु कृ ष्णामखािृ
सौगनन्धकार्ं रािं िं श्रत्वा ु पाः।

आरुह्य राक्षसश्रेष्ठाि कृ् ष्णरा भ्रािृनभाः सह॥287॥

ररौ वृकोदरो रत्र दृष्ट्वा च ैिमवनििम।्


उवाच म ैवनमत्येिं भीिो नगनरशकोपिाः॥288॥

े ो मर्ाद ् भीिा राक्षसा नवत्तपाज्ञरा।


देवभ्य
िदीरां िनळिीं िे नह रक्षन्त्यस्याऽश्ररो हराः।
् श्वरो भीममाहात्म्यं ि चकोप
जािि नवत्ते ु ह॥289॥

वसत्स ु ित्र पार्ेष ु पिाः


ु कनिपर ैनदिि ैाः।

उवाच भीमसेिस्य रशोधमायनभवृद्धरे॥290॥


पञ्चव्ायनि पष्पान् कृ ष्णा वीक्ष्याऽहृिानि ि।ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 445
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मारुिेि कुबरे स्य गृहािृनभरगम्यिाः॥291॥

अगम्योऽरं नगनराः सवैाः कुबरे ्


े ानभपानलिाः।

अद्य त्वर ैव गन्तव्यो नवधूरानखलराक्षसाि॥292॥

ु आश ु सगदाः सधिाःु सबा्ो भीमो नगरीन्द्रमनजिोरुबलो नवगाहे।


इत्यक्त

प्रािं निशाम्य बलदैविसूिमत्रपद्मत्ररं ्
न्यरु्दद्धिराक्षसािाम॥293॥

ु शम्भोवयराद ् नवनवधशस्त्रमहानभवृष्ट्या।
अग्रे निधार मन्मन्तमजेरमग्रं
् राक्षसग्ाि मन्मत्समे
िाि सवय ् ्
िाि भीमो जघाि सपनद प्रवरैाः शरौघ ैाः॥

् ि ैव हत्वा भीमो महाबलाः।


अवध्यांस्ताि क्ष्े
् िनिष्ठद ् नगनरमूध यनि॥295॥
र्े क्रोधवशाि सवाय


िे हिा भीमसेि ेि प्रापरन्धन्तमोऽनखलााः।
ु कलौ।
हिााः सौगनन्धकवि े मन्मांश्च पिाः

जािो नमथ्यामनिं सम्यगास्तीरायऽपस्तमोऽनधकम ्
॥296॥

ििो वैश्रव्ो राजा महापद्मत्ररे हिे।


राक्षसािामवध्यािां सखारे मन्मत्यनप।
आरुरोह रर्ं नदव्यं रोद्धक ्
ु ामो वृकोदरम॥297॥

ु शिस्तस्य भीमे क्रोधो महािभूि।्


असरावे

स आजगाम भीमेि रोद्धं ु नवत्तपनिाः स्वरम॥298॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 446
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िनस्मि काले ु राजाऽपृच्छदाश ु स्म कृ ष्णाम।्
भीमसेिस्य घोषं श्रत्वा
ु जगामाऽश ु रक्षोंससंिाः॥299॥
क्व भीम इत्येव िरोनदिं च श्रत्वा


सभािृके मनिनभाः कृ ष्णरा च गिो राजन्यत्र भीमं कुबरे ाः।
ु शिो धमयजं च नकनञ्चन्मक्ताः
दृष्ट्वाऽसरावे ु
ु स्नेहरक्तस्तर्ाऽऽस॥300॥

धृिारधु ं भीममीक्ष्यानप नकनञ्चद ् दैत्यावेशाद ् बहु मेि े ि भीमम।्



अगस्त्यशापं चावदि स्वस्य पूवं सखारिाशे कार्ं राजराजाः॥301॥

दैत्यावेशादनििाः शान्तभावो ददौ निजं िािमेषां सिु ष्टाः।




आवासार्ं िेऽवसंस्तत्र पार्ायस्तर्ाऽन्येषां दैविािां गृहषे ॥302॥

ु गिे।
ित्रैव िेषां वसिां महात्मिामािनन्दिामब्दचिष्टरे

पञ्चाब्दमध्याप्य महानन्त चास्त्रा्ीन्द्रो गवयु र्ं फल्गिु ेिानर् यिोऽभूि॥303॥


वधं वव्रे स्वशत्रू्ानमन्द्राः पार्ायि स्वरूपिाः।
निवािकवचाख्यािां रेषां ब्रह्मादि ददौ वरम।्
अवध्यत्वं सरैु दत्य
ै ैग यन्धवैाः पनक्षराक्षस ैाः॥304॥

ु ् हवाि।्
्ानर् यिोऽदाज्जहीमाि िरदे
पिनरन्द्रे
यु शक्राः स्वात्मािं िरदेहगम।्
इनि िेिाजिं

जगाद िाि जहीत्येव नकरीटं स्वं निबद्ध्य च॥305॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 447
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ऐन्द्रं स्यन्दिमारुह्य पार्ो मािनलसंरिु ाः।



गाण्डीवं धिरादार ररौ हन्त ं ु महासराि ्
ु ॥306॥

शङ्खं ददस्तस्य देवा देवदत्ताः स शङ्खराट ्।



िादरि शङ्खघोषे् ्
ु ष्फाररि महि
धिनवय ्
॥307॥

दधािाः कुण्डले नदव्ये शक्रदत्ते सभास्वरे


ु ।
आससाद परंु नदव्यं दैत्यािानमन्द्रिन्दिाः॥308॥

ु गाण्डीवस्य च निस्स्विम।्
िस्य शङ्खध्वनिं श्रत्वा
ु हावीराय निवािकवचासरााः॥309॥
अनभसस्रमाय ु


निस्राः कोट्यो दािवािां स्वरम्भवरगनवय
िााः।
् सं
िािारधु ै र्े पार् यमभ्यवष यि स ु हिााः॥310॥

ु क्तै
िेषां स शस्त्रान् नकरीटमाली निवारय गाण्डीवधिाःप्रम ु ाः।
ु ै ाः॥311॥
शरैाः नशरांनस प्रचकिय वीरो महास्त्रनशक्षाबलसम्प्ररक्त

सवे हिास्तेि महारर्ेि िे दािवााः सोऽनप ररौ िर्ाऽन्याि।्


् सहस्रान् महारर्ािाम॥312॥
पौलोमकालेरग्ानभधािाि षनष्टं ्


िािस्त्रशत्राण्रनभवष यमा्ाि धिञ्जराः ु
पाशपिास्त्रिो द्राक।्
ु वन्द्र
दग्ध्वा ररौ पिरे ु शक्राः॥313॥
े सद्म िं सस्वजे नप्रनिरिश्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 448
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रररु न्धं िमस्तेऽनप सवयदवे निषोऽसरााः।




अर्ािज्ञाप्य नपिरं रर्ेि ैन्द्रे् भास्विा।
सोदराय्ां सकाशं स ररौ वज्रधरात्मजाः॥314॥

ु िरोऽनधकम।्
आरान्तमीक्ष्य बीभत्स ं ु ममु दभ्राय
ु चिरोऽब्दां
ऊषश्च ु ु रौ प्रमोनदिाः॥315॥
स्त े पिमे

कर्ानबवायसदेु वस्य ध्याि ेिाभ्यच यि ेि च।



ु ैव िेषां नवष्णरिात्मिाम
ररौ कालाः सखेि ्
॥316॥


ि ैव शत्रूिित्साद्य िािादार महद ् रशाः।
िाकृ त्वा वासदेु वाज्ञां राज्ञां मख्यागनिभयवे
ु ्
ि॥317॥

िदन्येषां ि ु व्ायिां क्षमा बाह्येष ु शत्रषु ।ु


प्रारो धमय इनि प्रोक्तो हरेराज्ञाऽनखलस्य च॥318॥


ु ससोदरो रनधनष्ठराः।
इनि भीमवचाः श्रत्वा

राक्षसस्कन्धमारूढाः कृ ष्णरा चाऽररौ पिाः॥319॥

ु कदानचि।्
पादेष ु िेष ु निवसत्स ु नहमाचलस्य राम्यानश्रिेष ु पवमािसिाः


ध्विी मृगाििचरि ्
सहसाऽऽससाद हाऽरोाः सिंु िहुषमाजगरोरुरूपम॥् 320॥


पूवं नह वृत्रवधिोऽम्बजिाळिन्त ु संि े शचीप्र्नरनि प्रनवनचन्त्य देवााः।
ु िंु वरं च दत्वाऽनक्षगोचरिपोऽस्य बलं च सवयम॥्
चक्तुनस्त्रलोकपनिमारस


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 449
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स सवयसरनवप्रेन्द्रिपश्च बलमक्षरम।्
अवाप्य ववृध े नित्यं दपायदच्छ
ै च्छचीमनप॥322॥

स इन्द्रवचिाच्छच्या महनष यग्वाहि े।



ु वञ्चिार ैव वाहरामास िािृषीि॥323॥
निरक्तो

स शचीप्रनिषेधार् यमगस्त्येि महात्मिा।


वेदप्रामाण्रनवषरे पृष्टो ि ेत्याह मूढधीाः।

प्रमा्नमनि िेिोक्ताः नशरस्येि ं पदाऽहिि॥324॥

िदा भृग ं ु िस्य जटास ु लीिं कदाऽनप िस्यानक्षपर्ं ि रािम।्


आनवश्र कञ्जप्रभवाः शशाप व्रजाऽश ु पापाजगरत्वमेव॥325॥
् िे वशंराि ु बलानधकोऽनप।
षष्ठे काले रस्त्व राऽऽसानदिाः स्याि स
ु निहन्त ं ु ि शक्यसे रनद स त्वद्गहीिाः।
रदा गृहीिं परुषं ृ

शक्तोऽनप िाऽत्मािमनभप्रमोचरेि िदाऽस्य ्
स्याि त्वत्तपोऽग्र्यं बलं च॥326॥


सवयदवे मिीिां ्
रि िपस्त्वां ु
समपानश्रिम ।्
िच्च सवं िमेवनै ि िात्र काराय नवचार्ा॥327॥


रदा प्रश्नांस्तवदीरांश्च कनश्चि पनरहनरष्यनि।
िदा गन्ताऽनस च नदवं नवसृज्याऽजगरं ििमु ।्

स्मृनिश्च मि प्रसादे
ि सवयदा िे भनवष्यनि॥328॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 450
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भृगदेु हगिेि ैवं शिाः कमलरोनििा।


पपािाजगरो भूत्वा िहुषाः क्ष्मात्रिाः॥329॥

इन्द्रोऽप्यवाप स्वं िािनमष्ट्वा नवष्ण ं ु नवपापकाः।



धमयवृद्ध्यर् यमेविै ि पापामासीच्छचीपिे
ाः॥330॥

िनह लोकाविं पापं त्रैलोक्येशस्य वनज्र्ाः।



वृत्र ं हत्वा महािासेत्यानद वेदपदं च रि॥331॥

् च पण्रािां
‘क्वनचि पापं ु वृद्धरे भवनि स्फुटम।्
‘वृत्रहत्या रर्ेन्द्रस्य जािा धमयस्य वृद्धरे॥332॥


‘देवािां वा मिीिां वा भवेदवे ं िवै िृ्ाम।्
‘पापं रि प् ण्रमे
ु विै दसरा्ां
ु नवलोमिाः’।
एवं स्कान्दे नह वचिं ि पापं िच्छचीपिेाः॥333॥

िान्यस्य पदमाप्स्यनन्त िद ् देवािां व्रिं परम।्


् िहुषं शक्रपदे निदधरीश्वरााः॥334॥
िस्माि िे ु

िनस्मिेवं निपनििे ब्रह्मादि्ाः शापकार्ाि।्


ु भीमस्तमल्ब्म
अष्टानवंशनिमे प्राप रगे ु ।्
् आदािमीप्सरा॥335॥
जाििेव िदीरं िि िप ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 451
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् रा्ां
रत्ति स ु ु
सवेषां मिीिां च िपाः नििम।्
िद ् गृहीिं वशगवनदच्छर ैवाऽस मारुनिाः॥336॥

देवािां नह िृजािािामिं व्यक्तं भवेद ् बलम।्


इच्छरा व्यक्तिां रानि वारोरन्येष ु िच्च ि॥337॥

ु नवष्णोनरनि शास्त्रस्य नि्यराः।


नित्यव्यक्ता ग्ा
ु मािषानदष
एवमन्येऽनप नह ग्ा ु ु जन्मस॥338॥


देवािां मािषादौ ि ु शक्येऽप्यव्यक्तिाकृ िेाः।
् प्रीिो भवनि के शवाः॥339॥
धमयवृनद्धभयवेि िेषां


िन्मािषेु बले िस्य वराद ् वानरिवि नििे।
दैव ं बलं ि शक्तोऽनप व्यक्तं चक्रे ि मारुनिाः॥340॥


आत्ममोक्षार ि प्रश्नाि व्याजहार स चानभभूाः।
नवद्योपजीविं धमो नवप्रा्ामनप िो रिाः॥341॥

नकमिु क्षनत्ररस्येनि जाििनप वृकोदराः।



िि प्रश्नपनरहारे
् िाऽत्ममोक्षं सम ैच्छि॥342॥

अरिन्तमनप ह्येि ं चालिारानप िाशकि।्


पू्ोऽनप सवयलोकािां बलेि िहुषस्तदा।
् ॥343॥
वेष्टनरत्वैव िं भीमं नििोऽसौ िाशकि परम ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 452
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भ्रािृमात्रानदष ु स्नेहाि नक्षप्रमात्मनवमोक्ष्म ।्
इच्छिनप ि मोक्षार रत्नं चक्रे वृकोदराः।

सवयदवे मिीन्द्रा्ां ु
िप आदािमत्रगम ्
॥344॥

भ्रािानदष ु स्नेहवशाि िािव्यनमहेत्यनप।


मन्वािाः कालिो भङ्गं स्वरमेवषै रास्यनि।
आज्ञरा वासदेु वस्य दाढ्यायि दे् हस्य मे िर्ा॥345॥

स्रस्ताङ्गे पनििे सपे रास्यामीनि नवनचन्तरि।्



ििौ भीमो हनरं ध्यारि स्वभावाि िनदच्छरा॥346॥

िदैव ब्रह्मादिवचिाि ् पूवोक्ताि ् के शवाज्ञरा।



बलं िपश्च सवयस्य िि िमाराद ्
् वृकोदरम॥347॥

पूनरिे िहुषिेि िपसा च बलेि च।



भीमे स िहुषोऽर्ाऽसीि स्रस्तभोगाः शि ैाः शि ैाः॥348॥

गिे भीमे निनमत्तानि दृष्ट्वा राजा रनु धनष्ठराः।


पप्रच्छक्व गिो भीम इनि कृ ष्णां चलन्मिााः॥349॥


रािं मृगार्ं स निशम्य िस्यास्तदूरुवेगाि पनििाि ्
िगेन्द्राि।्

ृ मन्वपृच्छि॥350॥
दृष्ट्वा पर्ा िेि ररौ स ित्र दृष्ट्वा च सपायवि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 453
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् मवे शश्राव
स कार्ं िहुषाि सवय ु ्
िि प्रश्नमशे
षिश्च।

ु व सोऽप्यारुहि स्वग
भ्रािृस्नहे ाद ् व्याकरोद ् धमयसिू स्तदै ्
यलोकम॥351

नदव्याम्बरे कुण्डनलनि स्वपूवे गिे नवमाि ेि स धमयराजाः।



भीमश्चाऽराि स्वाश्रमार ैव सवं रनु धनष्ठराः कर्रामास ित्र॥352॥

ु कृ ष्णा भ्रािरश्चास्य सवे सवे मिीन्द्रा


श्रत्वा ु भीमसेि े ऽनिभक्तााः।
् हिो भीमसेिम॥353॥
व्रीळां ररभु ीमसेिग्रहे् िर्ाऽब्रवु ि स्ने ्


ि ैिादृशं साहसं िेऽिरूपं ्
शक्तोऽनप रि स्वात्मिो मोक्ष्ार।

ि ैवाऽचरो रत्नमिो निजािां महद ् दाःखं हृदरे प्राप यरस्त्वम॥354॥


ु कारयनमनि ब्रवन्ताः
म ैवं पिाः ् एवैत्य भीमम।्
समानश्लषि सवय
ििोऽहोनभाः कै नश्चदापाःु कुरू्ां राष्ट्रं पार्ाय मनिम
ु ख्य
ु ैाः समेिााः॥355॥


ििोऽनमिौजा भगवािपागमिारार्ाः सत्यभामासहाराः।
सम्पूनजिाः पाण्डवैस्त ैाः समेिश्चक्रे ऽर् सौहादयनिनमत्तसत्कर्ााः॥356॥

ु सम्भाष्ं चक्रिरोनषदग्र्ये
कृ ष्णा च सत्या च परस्परं मदा ु ।
े ा निदोषरा चोनदिा प्राह कृ ष्णा॥357॥
परीक्षन्त्या सत्यरा सवयवत्र्य

स्त्रीधमायिनखलांस्तत्र सत्यां निदोषसंनवदम।्



ज्ञात्वाऽनप कृ ष्णा प्रोवाच लोकनशक्षार् यमेव ि॥358॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 454
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

क्रीडार् यमेव वचिं ज्ञात्वा सत्यासमीनरिम।्



िस्यािसारवाक्यानि ्
ित्प्रीत्या एव साऽब्रवीि॥359॥

ििाः कनिपराहानि निरुष्यात्र जिादयिाः।


ररौ सभारयाः स्वपरीं ु
ु पाण्डवािािमान्य च॥360॥

ििाः कदानचन्मृगरां गिेष ु पार्ेष ु राजा स ैन्धव आससाद।



सकोनटकाश्राः सबलश्च िेषां वराश्रमं सोऽत्र ददशय कृ ष्णाम॥361॥


व्रजि नववाहार् यमसौ निशाम्य कृ ष्णां कोनटं प्रेषनरत्वैव काश्रम।्
् पापस्तरा
आरानह मानमत्यवदि स ु निरस्तो जगृहे करे च॥362॥

ु निपपािाऽश ु भूमौ पिश्च


िरा धिो ु सज्जोऽभ्यपिद ् नवलज्जाः।

ििोऽसहारत्वि एव कृ ष्णा धौम्यारोक्त्वा सानिरन्वेनह मेनि।


् ैन्धवस्य ैव रािं सखं
समारुहि स ु ि रासीनि िमीरनरत्वा॥363॥

ु रर ैवाऽश्रमार।
िदा निनमत्तानि निशाम्य पार्ाय समाररस्त्व
् मवे चक्रुाः नक्षप्रं स ैन्धवस्यािरािम
ु दासीवचिाि सवय
श्रत्वा ु ्
॥364॥

अक्रोशमािं भीमसेि ेनि धौम्यं दृष्ट्वा िस्याग्रे स ैन्धवं चानिपापम।्


् हवि पाण्ड
चक्रुिायदाि नसं ् ्
ु दृष्ट्वा कृ ष्णा चाविरद ् रर्ाि िदा।
ुपत्रा

धौम्येि साधं सा ररौ चाऽश्रमार स ैन्यं पार्ायस्तत्र निजघ्नरोजसा॥365


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 455
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अग्रे कृ ष्णां रोऽवदि नसन्ध ु राहीनि िं कोनटकाश्रं सपापम
राजं ु ।्

नछत्वा नशरो मृत्यवे भीमसेिो निवेदरामास िमाः स चागाि॥366॥

यु सरमं धमयराजम।्
हत्वा सेिामनखलां स ैन्धवस्य भीमाजिौ

नवसृज्य धावन्तमर्ािजग्मिज ु
ु यरद्रर्ं नवरर्ं फल्गिोऽकाः॥367॥

पद्भ्ां धावन्तम ् भीमसेिो निगृह्य दत्वा प्रहारांश्च भृश ं िमाियम।्



आदाराधाद ् द्रौपदीपादरोश्च िं मोचरामास च धमयसूिाः॥368॥

ु ।्
दासो द्रौपद्या अहनमत्येव वाक्ये िेि ैवोक्ते भीमसेिोऽप्यमञ्चि

स ब्रीनळिोऽवाग्वदिो ररौ विं पार्ायश्च ित्रोषरनिप्रमोनदिाः॥369॥


माकय ण्डेरस्तदाऽऽगत्य िेषामकर्रि कर्ााः।
बह्वैश्च ैव नवनचत्राश्च भाषात्ररसमनन्विााः॥370॥


लोकदशयिमानश्रत्य देवाश्च मिरस्तर्ा।
ब्रूराःु कर्ास्तत्र नशक्षा ग्राह्या िार्ायाः कर्ञ्चि॥371॥

अर् याः समानधभाषास ु ग्राह्याः सवोऽप्यसंशरम।्


परदशयिभाषास ु ज्ञेर ं िद्दशयि ं िर्ा॥372॥

ग्राह्यो िार्ो वैनदकं ि ु दशयि ं ग्राह्यमेव च।



अन्यार्ो गह्यभाषास ु ग्राह्यं एवं नवनि्यराः॥373॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 456
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

जरद्रिस्त ु भीमेि िदा पञ्चनशखीकृ िाः।


िपसा नशवमाराध्य वव्रे पाण्डवरोधिम।्
यु
ऋिेऽजिादज यु
िस्य ु नह िपसा नशवाः॥374॥
िष्टो

वि े वसत्वे च पाण्डवेष ु चक्रे रज्ञं पौण्डरीकाख्यमेव।


संस्पध यरा राजसूरस्य राजा दरोधिो िाप्यसौ ित्कलाहयाः॥375॥

दरोधिस्याऽज्ञरा पाण्डवािां दाःशासिाः प्रेषरामास ित्र।



आगच्छिेत्यवमािार िं ि ु भीमोऽवादीद ् र्रज्ञं स्वगम्यम॥376॥

ििो नदि ैाः कै श्चि धाियराष्ट्रााः सक्यगान्धारिृपााः कुमन्त्रिाः।



सभारयकााः पाण्डवाि द्रौपनदं ्
च महैश्वरं दशयनरत्वाऽवमन्तमु ॥377॥

ु ैाः पनत्तनभष्च।
िे स्यन्दि ैाः काञ्चिरत्ननचत्रैाः महागज ैस्तरग

स्वलङ्कृिानश्चत्रमाल्याम्बराश्च नवनिरयरिु ैिविार शीघ्रम॥378॥


गवां दृनष्टच्छद्मिा निग यिांस्ताि ज्ञात्वा शक्रस्तेजसो भङ्गकामाः।

ित्सामथ्यं वरमस्म ै प्रदार ििञ्चिारानदशनच्चत्रसेिम॥379॥

ु ैाः संवि
स षनष्टसाहस्रककोनटरूर्प ैाः गन्धवयमख्य ्
ृ ोऽगाि सरस्ति।्
् ं ु वा्नि धाियराष्ट्रस्तदाज्ञरा परुषास्तािर्ोच
रनस्मि स्नाि ु ु
ाः॥380॥

स्नाि ं ु समारास्यनि धाियराष्ट्रो राजेश्वरो निस्सरध्वं िदस्माि।्


ु गन्धवाय जहसस्तािर्ोच्च
िीर्ायदाज्ञां धाररन्तश्च िस्येत्यक्ता ु ैाः॥381॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 457
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ऊचवयु र ं मािरामस्तदाज्ञां नत्रलोकािां राः पनिाः शक्रदेवाः।



ि मािषा्ामनप ु
चक्रवनियिां नकम्विसारस्य सरोधिस्य॥382॥


इिीनरिे कुनपिो धाियराष्ट्रो जघाि गन्धवयवराि शरौघ ैाः।
जघ्नाःु सक्ाय अनप िस्य सोदरा जघ्नश्च ्
ु िे धाियराष्ट्रस्य सेिाम॥383॥


महूियमासीि ्
सममे ु ं िेषां िदा धाियराष्ट्रस्य च ैव।
व रद्ध
परां ु
ु नबन्धोवयरिो माररा च गन्धवयवीरा ववृधस्तिाः स्म॥384॥


िेजोभङ्गं ित्र सरोधिस्य ु व च।
पार्ायर् यमत्र प्रनवधािमे

ु ि यराष्ट्राि॥385॥
बलं ददावब्जजाः के शवश्च गन्धवाय्ां िेऽभ्यरदाय

ु ि।्
ु पार् यस्पदयरा िेि रद्ध्य
स नचत्रसेिाः प्रर्मं क्यमवे ररोध

क्ो िाशक्नोद ् वचिाद ् भाग यवस्य रामस्य नित्यानमिषड ् ग्स्य ॥386॥

स भिरािश्च नवक्यरािमािार िस्य ैव निरम्य वानजिाः।


् ि सहैव शीघ्रं दरोधिनश्चत्रसेिं ररोध॥387॥
पराद्रवि िे ु

ु ु
ि ेि समं स रध्यिन्य
महूियमे ैग यन्धवैबहुय नभमायरर ैव।
् हीि आसीनच्चत्रसेि ेि सङ्खे॥388॥
भिे रर्े भूनमिळे नििाः सि गृ

महाबलो धाियराष्ट्रोऽनप शक्र वराद ् नवष्णोराज्ञरा जानभवृद्ध।े


स नचत्रसेि ेि धृिस्तदाऽऽसीद ् बद्धाः पाशैवैद्यिु ैनरन्द्रदत्त ैाः॥389॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 458
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शकुिी राजभारायाः सवे बद्धााः शक्रभृत्य ैाः प्र्ीिााः।


िस्यािजााः

आदार िािम्बरं सम्प्ररािेष्वरूरुवि पाण्डवाि ्
मनन्त्र्ोऽस्य॥390॥


समीपमागत्य पृर्ासिािां पनरभूि ं वाः कुलं शक्रभृत्य ैाः।
ु धाियराष्ट्रस्त ं मोचरध्वं भ्रािरं भारिाग्र्यााः॥391॥
धृिाः सभारयाः सािजो

इत्यक्त ्
ु ऊचे भीमसेिोऽग्रजं स्वं जाि े राजि रादृशोऽरं नवमदयाः।
् समागाद ् दरोधिस्तेजसो भङ्गनमच्छि॥392॥
ऐश्वरं स्वं दशयरि िाः ्

नवज्ञार िेषां मनन्त्रिं वज्रबाहुरेिच्चक्रे िात्र िाः कारयहानिाः।


् एिावदक्त्वा नवरराम भीमाः॥393॥
नदव्यं ज्ञािं स्वात्मिो दशयरि स

यु
एकाहरज्ञे दीनक्षिेि ैव राज्ञा सम्प्रेनषिो भीमसेिोऽजिश्च।

समाद्रेरौ नचत्रसेिं र्े िौ नवनजत्य दरोधिमाश्वमञ्चिाम ्
॥394॥

स नचत्रसेिो वासवोक्तं च सवं कुमनन्त्रिं धाियराष्ट्रस्य चाऽह।



पार् यस्य भीमस्य च िनिशम्य सब्रीनळिो ्
धृिराष्ट्रात्मजोऽभूि॥395॥

समाप्य रज्ञं च ििोऽनभरािं सवे प्रापधु यमयराजं स चाऽश।ु


ृ च नचत्रसेिमूच े गान्धारे ि पिाः
सम्पूज्य िूत्सज्य ्
ु कारयमीधृक॥396॥

ु सभारयकाः नकनञ्चदिोऽपगम्य।
स पाण्डवैमोनचिाः सािजश्च

सम्मेळिारोपनवष्टश्च ित्र सब्रीनळिाः सूिपत्रंु ददशय॥397॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 459
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स चाऽह नदष्टा राजनिनि सरोधिम।्

ब्रीनळिो ि ेनि िं चोक्त्वा रर्ावृत्त ं सरोधिाः।

उक्त्वा प्रारोपवेश ं च चक्रे ित्र सदाःनखिाः॥398॥

क्यदाःशासिाभ्यां च सौबलेि च देनविा।


अन्य ैश्चराच्यमािोऽनप ि ैवोत्तिौ सरोधिाः॥399॥

ििो निशारां प्रािारां स्वपक्षे प्रनवषीदनि।


मन्त्रनरत्वाऽसरैु ाः कृ त्या निनमयिा होमकमय्ा॥400॥

ु ु मनन्त्रष।ु
शक्रेु ्ोत्पानदिा कृ त्या सा प्रसिेष
धाियराष्ट्रं समादार ररौ पािाळमाश ु च।

अर् सम्बोधरामासदैु त्या दरोधिं िृपम॥401॥

ु वीराः सृष्टोऽस्मानभाः प्रिोनषिाि।्


त्वं नदव्याः परुषो
िपसा शङ्कराद ् वज्रकारोऽवध्यश्च सवयदा।
अस्माकं पक्षभूिस्त्वं देवािां च ैव पाण्डवााः॥402॥

् नवनजिो र्े।
इदािीं सवयदवे ािां वराि त्वं

वरं िर्ा कनरष्यामो रर्ा ज्येष्यनस पाण्डवाि॥403॥

कृ ष्णेि निहिश्च ैव िरकाः क्य आनििाः।


यु
स च कृ ष्णाजिाभावं कनरष्यनि ि संशराः॥404॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 460
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भीष्मादींश्च वरं सवायिानवशाम जरार िे।


िपसा वध यनरष्यामस्त्वां क्ायदींश्च सवयशाः॥405॥

िस्माद ् गत्वा पालरस्व राज्यं राजिपेिभीाः।



इदं कस्यानप िाऽख्येरं सगु िंु भूनिवध यिम॥406॥

ु कृ त्यरा भूराः स्विाि े िानपिो िृपाः।


इत्यक्त्वा
ु हरनिनमयिम।्
उमरा निनमयिात्मादयमत्तरं
ु चकार साः॥407॥
ज्ञात्वैवावध्यिां च ैव राज्ये बनद्धं

् ष ु स्वािभूु ि ं सरोधिाः।
िोवाच कस्यनचि िे ु

प्रभािारां ि ु शवयरां पिाः ्


ु क्ो वचोऽब्रवीि॥408॥

य ोनचिोऽनस परन्तप।
भृत्य ैस्तवैव पार्ैरन्म
िेि मान्योऽनधकं लोके रद ् भृत्या एव िादृशााः।
नकम ु त्वं राजशादूयल िदनत्तष्ठ निरो भव॥409॥

यु
रा च िेऽजिमाहात्म्ये शङ्का सा व्य ैि ु मे शृ्।ु

यु हन्यां पादौ प्रक्षाळरे स्वरम॥410॥
रावि ैवाजिं


इत्यक्तोऽवरज ैश्च ैव सवै शकुनििा िर्ा।

रानचिो रर्मारुह्य ररौ िागपरंु द्रुिम॥411॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 461
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सकुण्डलम सकवचमवध्यं सूरिय न्दिम।्
ज्ञात्वेन्द्र उभरं िस्मादैच्छदादािमु त्तमम
ु ्
॥412॥

िद ् नवज्ञार रनवाः क्ं स्वप्न उक्त्वा न्यवाररि।्


ु प्राहाऽदेर ं वरारधम
सवयर्ा दास्य इत्यक्ते ्
ु ॥413॥

ददौ चोि कृ् त्य कवचं कुण्डले च शचीपिेाः।



अमोघां शनक्तमादार ज्ञात्वैव निजरूनप्म॥414॥

यु कमेव वनधष्यस्यिरेनि साः।


ऋिेऽजिादे
दत्वा शनक्तं ररौ शक्राः साधं कवचकुण्डलैाः॥415॥

ु ैव सरोधिं
पार् य नवमच्य ु ु
िं वि े वसन्तो मनदिा सदैव।
सहार्ेभाण्डमर्ो मृग े् हृिं निजस्याऽश ु निशम्य चान्वराःु ॥416॥

िनस्मिदृश्रे िृनषिा एकै क उदकानर् यिाः।


रररु नुय धनष्ठरमृि े सिास्ते
ु धमयमाररा॥417॥

अदृश्रेि ैव धमे् वानरिा वानरपानरिाः।



क्षत्रधमयस्य रक्षार्ं ि िि प्रश्नाि ्
नवदां वरााः।
व्याचक्रुाः शनक्तमन्तोऽनप पािीरार् यमनरन्दमााः॥418॥

ि नवप्रा्ां च धमोऽरं नवद्यरा उपजीविम।्


क्षनत्ररा्ां ि ु नकमिु प्रसभं िेि िे वपाः॥419॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 462
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ष ु जािा सबनलिोऽनप
देवा अनप मिष्ये ु नह।
ु ैव भावेि रक्त
मािषे् ु ााः स्याःु के शवादृिे।

कारेस्वषे ां क्रमे् ैव व्यनक्तमारानन्त सद्ग्ााः॥420॥



यु धमायदत्यत्तमबलावनप।
अिो भीमाजिौ

देवमारां समानश्रत्य धमे् स्वानपिौ क्ष्ाि॥421॥


महूियमे
व स मारा िरोराच्छादिक्षमा।

ििाः प्रबद्धरोध ्
यमो ि ैव शनक्तशिांशभाक॥422॥

् मञ्जसा।
ु च िदेिि सवय
उक्तं पाद्मपरा्े
िस्मािाशनक्तरिरोाः सम्भाव्या भीमपार् यरोाः॥423॥

ं त्र दाःखानभििाः।
धमायत्मजोऽर्ाऽजगामोदकान्तं दृष्ट्वा भ्रािॄस्त
् ं ु वानर संवानरिश्च नपत्रा बकागारनमिेि िापाि॥424॥
इच्छि पाि ्

अर्े भ्रािॄ्ाम ैच्छदसौ िदीरप्रश्नप्रनिव्याहर्ं दराळु ाः।


् पार् याः॥425॥
ििो धमो रक्षििाःु स भूत्वा प्रश्नांश्चक्रे व्याकरोि ् िाि स

ु वरमस्म ै ददौ स एकोत्थािं भ्रािृमध्ये स वव्रे।


ििस्तष्टो
ु धमयाः कर्मेिि कृ् िं िे।
रद्येकाः स्यािकुलोऽनस्त्वत्यर्ाऽह िष्टो

अनिप्रीनिभीमसेि े िवानस्त बली चासौ राज्यहेिस्तव ्
स्याि॥426॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 463
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ऊचे मानद्रपत्रंु नवहार कुन्तीपत्रो


इत्यक्त ु ि मरोत्थापिीराः।

ु नििरां प्रीरमा् उत्थापरामास च िाि समस्ताि
स एवमक्तो ्
॥427॥

ु स्वकामिो निजरूपानिमादाि।्
रिेष्टरूपप्रानिमेषां पिश्च
ं ाि।्
आज्ञािवासेऽज्ञाििां सवयद ैव ददौ िेषां प्रीि इवाऽिृशस्य
एवं क्रीडि प् त्रु इत्यात्मि ैव रशोधमायवात्मिो वदयरि साः॥428॥

रनु धनष्ठरात्मिस्तस्य रशोधमयनववृद्धरे।



ु त्वा च िि स्वरम
कृ त्वाऽरण्रपहारानद पिदय ।्
दाि ं ु नवप्रार िद्धस्ते ररौ धमोनदवं पिाः॥429॥

यु च साद्धं रमाभ्यामर्ीं प्रदार।


ििो राजा भीमसेिाजिौ
ु रिु ााः कृ ष्णरा साद्धयमवे सन्तष्टु वु ाःु कृ ष्णमिन्तमच्यिम
मदा ्
ु ॥430॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे अर्ीप्रानििायम


िानवंशोऽध्याराः॥

[ आनदिाः श्लोकााः – 3549 ]

॥अज्ञािवाससमानिाः॥


ओ॥िारार्ाि ु
ग्रहिो ्
रर्ावनिस्तीरय िाि िादशाब्दाि ् े िे।
वि

नवसृज्य च ब्राह्मादि्ादीि सधौम्यािज्ञािवासार ु
ििो मिो दधाः॥01॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 464
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु निधार हेनिाः शम्यां छिरूपा बभूवाःु ।


गत्वा नवराटस्य परीं
रनिाः सूदाः षण्ढवेषोऽश्वसूिवेषो गोपो गन्धकत्री च जािााः॥02॥


सवे नवराटं रररु त्र देववि सम्भानविास्ते ु
ि शभोरुलक्ष्ााः।
रनु धनष्ठरस्य ैव शश्रू ्
ु ष्ं िे चक्रुहृदय ा वासदेु वस्य िान्यि॥03॥

परापाको गृहस्तस्य क्षनत्ररस्य नवशेषिाः।


ि रोग्र इनि सूदस्य बभ्रे वेष ं वृकोदराः॥04॥

वैनदकव्यवहारेष ु ज्ञािानधक्यप्रनसनद्धिाः।

जािरु भु ीम इत्येव शूद्रवेषस्तिोऽभवि॥05॥


े ािां च नकं पिाः।
स्वीरं वेदनवदां सवं देवश

अिस्तेऽन्याश्ररं ि ैव चक्रुाः स्वबलसंश्रराि॥06॥

यु षण्डवेषोऽभूिकुलस्तर्ा।
शापादेवाजिाः

क्षनत्ररािन्तरत्वात्त ु सूिजािेस्तर्ाऽभवि॥07॥

सूिस्यािन्तरत्वात्त ु वैश्रजािेस्तर्ाऽभवि।्
सहदेव वैश्रजानिगोपालस्तेष ु चोत्तमाः।
ििो गोपालिामाप रनिाः पूज्योऽनखलैरिुय ाः॥08॥

रनिरासीद ् धमयजोऽिाः सोऽभ्यासार्ं सदैव च।



अक्षासक्तोऽभवि पश्चाद ्
् दशयनरष्यि स्वनशष्टिाम ्
॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 465
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भीमसेिसधमायर्ं शूद्रा स ैरनन्द्रकाऽभवि।्



द्रौपदी भिृसाधम्यं स्त्री्ां धमो रिाः सदा॥10॥

अर्ाऽजगाम मल्लकाः समस्तभूनममण्डले।


वरे् रोऽनजिो जरी नशवस्य सङ्जगज य च॥11॥

िमीक्ष्य सवय मल्लका नवराटराजसंश्ररााः।


प्रदद्रुवय भयरानदििास्तदाऽवदद ् रनु धनष्ठराः॥12॥

र एष सूद आश ु िं निहत्य मल्लमोजसा।



रशस्तवानभवध यरेि समाह्वराद्य िं िृप॥13॥

इिीनरिे समाहुिो जगाद मारुनिवयचाः।



प्रसादिो हरेरहं निसूदरेऽद्य मल्लकम॥14॥

समस्तदेववृन्दिो महाि र् एव के शवाः।



समस्तदेविामवांस्तदीरभनक्तिो बलम॥15॥

ु यगाद नह।
र एव देविामधा इनि श्रनिज
् मे जरं नवधास्यनि॥16॥
महांश्च एव एष िि स

रनु धनष्ठरानभदश्च रो रनु धनष्ठरे नििाः सदा।


त्वनर नििस्त्व नमत्यसौ सदाऽनभधीरिे हनराः॥17॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 466
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इनि ब्रवा्ो मल्लं िमनभरािो वृकोदराः।

अिरन्मृत्यलोकार ्
बलाढ्य ैरनप दज यरम॥18॥

एवं निवासिां ित्र पाण्डवािां महात्मिाम।्


संवत्सरे निमासोि े नवनजत्य नदश आगिाः।
कीचको मत्स्यिृपिेाः स्यालो बलविां वराः॥19॥

स द्रौपदीमीक्ष्य मािोभवाियाः सम्प्रार् यरामास िरा निरस्ताः।


मासे गिे भनगिीं स्वां सदेु ष्णां सम्प्रार् यरामास िदर् यमेव॥20॥

ु िस्तां
िरा निनषद्धोऽनप पिाःप ु रदा रराचेऽर् च साऽऽह कृ ष्णाम।्

ु मदर् यनमिीनरिा ि ेनि भीिाऽवदि सा॥21॥
समािराऽश्वेव सरां


बलाि िरा ् हस्ते गृहीिा।
प्रेनषिा िद ् गृहार रदाऽगमि िेि
् सभार ै स्मृत्वाऽऽनदत्यिं वासदेु व ं परेशम॥22॥
नवधूर िं प्राद्रवि सा ्

अिद्रु ु त्य ैिां पािनरत्वा पदा स सन्ताडरामास िदा रनवनििाः।



िारार्ो हेनििाम ैव रक्षो न्यरोजरि िददृश्रं ्
समागाि॥23॥

् समीक्ष्य ैव भीमाः।
ु मानवश्र ि ु कीचकं िं न्यपािरि िां
वारस्त
ु वृक्ष ं च समीक्षमा्ं िं वाररामास रनु धनष्ठरोऽग्रजाः॥24॥
चकोप

् ।्
कृ ष्णा रात्रौ भीमसकाशमेत्य हन्त ं ु पापं कीचकं प्र ैररि िम

भीमस्य बद्ध्यािनश ्
सा कीचकं च जगाद गन्त ं ु शून्यगृहं स चागाि॥25॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 467
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु निहत्य।
ित्रैिमासाद्य ि ु भीमसेिो नवनजत्य िं बाहुरद्धे
नशरो गदेु पान्पादौ च िस्य प्रवेशरामस नवमृद्य वीराः॥26॥


अवध्यं िं निहिं वीक्ष्य िस्य पञ्चोत्तरं शिमेवािजािाम ।्
सवं वराच्छङ्करस्य ह्यवध्यं सहैव कृ ष्णां िेि दग्ध ं ु बबन्ध॥27॥

ु िं भीमसेिो महान्तम।्
सा िीरमािा कीचकै ाः संरुराव श्रत्वैव

ृ वृक्ष ं िेि जघाि सवायिादार कृ ष्णां पिरागाि
उद्धत्य प् रंु च॥28॥


एवं रत्नाि िपसा ि ैरवािो वराः नशवादजरत्वं र्ेष।ु

ु रास्ते शिं हिा भीमसेि ेि सङ्खे॥29॥


अवध्यिा च ैव षडत्त

गन्धवय इत्येव निहत्य सवायि म् मोद


ु भीमो द्रौपदी चाऽर् कृ ष्णाम।्

राहीत्यूच े िां सदेु ष्णा भरेि त्ररोदशाहं पालरेत्याह िां सा।


् देु ष्णा िर्ाऽवसि पू् ् यमब्दं च िेऽत्र॥30॥
अस्त्वीत्येिामाह भराि स


िदा पार्ायि प्रनवनचत्यानखलारां ्
पृथ्व्ां छिाि धाियराष्ट्र स्य दूिााः।
ु िराष्ट्रमच
अनवज्ञार प्रररधाय ू हयु ि ं कीचकं रोनषदर्े॥31॥

िेिावदद ् द्रौपदीकार्ेि दरोधिो निहिं कीचकं िम।्



भीमेिागस्तत्र दरोधिाद्या भीष्मानदनभाः सह क्ेि च ैव॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 468
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


अग्रे ररौ ित्र रोद्ध ु सशमाय स गा नवराटस्य समाजहार।
ु ससेिाः िं पाण्डवाश्चािरर
ु नवराटोऽिररौ
श्रत्वा ु नु वयिाऽजिम ्
यु ॥33॥


नवनजत्य सङ्खे जगृहे नवराटं िदा सशमाय िमराद ् वृकोदराः।
ु राजम।्
स िस्य सेिां नवनिहत्य मात्स्यं नवमोच्य जग्राह सशमय

रनु धनष्ठरो मोचरमास िं च ििो रात्रौ न्यवसि बाह्यिस्ते
॥34॥


ििोऽपरनदि े सवे भीष्मद्रो्परस्सरााः।
रनहिं कीचकै मायत्स्य ं शक्यं मत्वाऽनभनिरयराःु ॥35॥

कीचकस्य नहनडम्बस्य बकनकमीररोरनप।


जरासन्धस्य िृपिेाः कं सादीिां च सवयशाः॥36॥

ि बाधिार भीष्माद्या अनप शेकुाः कर्ञ्चि।


् कीचकं शान्तं श्रत्वा
िस्माि िे ु मात्स्यं रररु धे
ुय ॥37॥

रनिष्ये रनक्षि ं ु भीमाद ् धाियराष्ट्रानिनि स्वकाम।्


सत्यां किं ु प्रनिज्ञां ि ु ररौ द्रो्ाः सपत्रकाः॥38॥

ु ार निरायनन्त ज्ञािााः स्याःु पाण्डवस्तदा।


रनद रद्ध
ि चेद ् नवराटमििं िमनरष्यामहे वरम।्
इनि मत्वा नवराटस्य जगृहुगायाः समन्तिाः॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 469
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िदोत्तराः सारनर्त्वे प्रकल्प्य पार्ं ररौ िाि निशाम्य ैव भीिाः।

यु सारनर्ं िं नवधार कृ च्छ्रे ् संिाप्य च िं ररौ कुरूि॥40॥
ििोजिाः

आदार गाण्डीवमर् ध्वजं च हिूमदङ्कं सदरोऽग्रिो गााः।



ु ार ररौ कुरूंस्ताि नजग्रे
निवत्य य रद्ध सवायि िै् रर्ेि ैव सक्ताि॥्

एकीभूिाि प् िरे ु
ु वािरािाि ्
सम्मोहिास्त्रे् नवमोहनरत्वा।
ु ि े ि ु भीष्मस्य वेदास्त्रघािं स एव॥42॥
जग्राह िेषामत्तरीराण्रृ

् ु रूि।्
ु मत्स्यपनिनज यिाि क
नवधार भीष्मं नवरर्ं जगाम िदा श्रत्वा
ु पत्रेु ् नजिा इनि स्म िदाऽऽह षण्डेि नजिाि र् नु धनष्ठराः॥43॥
ममोद

् नवराटाः सोऽक्षे् िद ् भीमधिञ्जराभ्याम।्


िदा क्रुद्धाः प्राहरि िं

श्रिंु िदा कुनपिौ िौ निशाम्य न्यवाररि िावनप ु
धमयसूिाः॥44॥

् रनद स्म िासौ प्रन्पादपूवक


निजस्वरूपे् समानििाि िो य म।्

क्षमापरेद ् वध्य इत्यात्मरूपं समानििास्तिरर्ापरे नदि े॥45॥

िदा नवराटासिमानििं िृप ं रनु धनष्ठरं वीक्ष्य नवराट आह।



नकमेिनदत्यूनचवाित्तरोऽस्म ्
ै िाि पाण्डवाि ्
गोग्रह्े ्
च वृत्तम॥46॥


ििो नवराटो भरकनम्पिाङ्गाः प्र्म्य पार्ायि शर्ं जगाम।
ददौ च कन्यामत्तरां ु पत्रार्
ु फल्गिार ु यमेव प्रनिजग्राह सोऽनप॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 470
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


एवं नवराटं मोचनरत्वैव गाश्च िमस्यन्धे कीचकाि पािनरत्वा।

प्रािो धमयाः समहाि ् ज
वार ्
ु िे िस्याि ु पार्ेि च गोनवमोक्ष्ाि॥48॥

अरािरि के् शवारार् िूिाि सहानभमन्य


् ाःु सोऽनप रामे् साध यम।्
आगादिन्तािन्दनचद ् वासदेु वो नववाहरामासरर्ानभमन्य
ु ्
मु ॥49॥


आसीन्महाित्सवस्तत्र िेषां दशाहय वीरैाः सह पाण्डवािाम।्

सपाञ्चलािां वासदेु विे साध यमज्ञािवासं समिीत्य मोदिाम॥50॥

दरोधिाद्यााः सूिपत्रेु ् साधं ससौबलेरा रनु ध पार् यपीनडिााः।


ु िागपरंु मन्त्रं मन्त्ररामासरत्र॥51॥
भीष्मानदनभाः साध यमपेत्य ु

ु िोऽद्य दृष्टस्तस्माि प् िराय


अज्ञािवासे फल्गिो ु न्त ु पार्ाय विार।

इनि ब्रमा्ािाह भीष्मोऽभ्यिीिमज्ञािवासं द्रो् आहैवमेव॥52॥

ु व प्ररान्त।ु
िरोवायक्य ं िे त्विादृत्य पापा विं पार्ायाः पिरे

ु जािनन्त नवप्रा इनि धमयजोऽवदि॥53॥
इनि दूिं प्रेषरामासरत्र

ु ् धाियराष्ट्रा अपू्िय ाम।्


सौरमासािसारे
आहुश्चान्द्रे् मासेि पू्ाःय कालोऽनखलोऽप्यसौ॥54॥

नदिािामनधपाः सूराःय पक्षमासाब्दपाः शशी।



िस्माि सौम्याब्दमे ु
वात्र मख्यमाहुमय
िीनष्ाः।
सौम्यं कालं ििो रज्ञे गृह्णनन्त िि ु सूरज ्
य म॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 471
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदेिदनवचारैव लोभाच्च धृिराष्ट्रज ैाः।


राज्यं ि दत्तं पार्ेभ्याः पार्ायाः कालस्य पू्िय ाम।्

ख्यापरन्तो नवप्रवरैरुपप्लाव्यमपारर ाःु ॥56॥

सवासदेु वा अनखलैश्च रादवैाः पाञ्चालमत्सैश्च रिु ााः सभारायाः।


उपप्लाव्ये िे कनिनचद ् नदिानि वासं चक्रुाः कृ ष्णसंनशनक्षिार्ायाः॥57॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे अज्ञािवाससमानििायम


त्ररोनवंशोऽध्याराः॥

[ आनदिाः श्लोकृ ाः – 3606 ]

॥रद्धोद्योगाः
ु ॥


ओ॥ििाः ु कृ ष्णस्य स्वपरोनहिम
सम्मन्त्र्यािमिे ु ।्
द्रुपदाः प्रेषरामास धृिराष्ट्रानि शान्तरे॥01॥

स गत्वा धृिराष्ट्रं िं भीष्मद्रो्ानदनभरिुय म।्



उवाच ि नवरोधस्त उत्पाद्यो धमयसिू िा।
यु रौधौ ि ेिा रस्य जिादयिाः॥02॥
रस्य भीमाजिौ


श्रिास्ते भीमनिहिा जरासन्धादरोऽनखलााः।
रर्ा च रुद्रवचिादवध्या राक्षसानधपााः॥03॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 472
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िीर् यनवघ्नकरााः सवयिीर्ायन्याच्छाद्य संनििााः।


निस्राः कोट्यो महावीराय भीमेि ैव निसूनदिााः॥04॥

भ्रािॄ्ां ब्राह्मादि्ािां च लोकािां च नहि ैनष्ा।


ििो नह सवयिीर्ायनि गम्यान्यासि िृ् ्ां नक्षिौ॥05॥

ु पापाः शवाय्ीवरसंश्रराि।्
रर्ा जटासराः

अवध्यो नवप्ररूपे् वञ्चरिेव पाण्डवाि॥06॥

ज्ञात्वाऽनप भीमसेि ेि नवप्ररूपस्य िो वधाः।



रोग्र इत्यहिो भीमे मृगरार्ं गिे क्वनचि॥07॥

रमौ रनु धनष्ठरं कृ ष्णां चाऽदार ैव पराद्रवि।्


दृष्टो भीमेि िांस्त्यक्त्वा संसक्तस्तेि सङ्गरे॥08॥

निपात्य भूमौ पादेि सञ्चून्यिनशरास्तमाः।


जगाम नकम ु िे पत्रााः
ु शक्या हन्तनमनि
ु स्म नह॥09॥


निवािकवचाश्च ैव हिााः पार्ेि िे श्रिााः।
जािानस च हरेवीरं रस्येदमनखलं वशे।

सब्रह्मादिरुद्रशक्राद्यं चेििाचेििात्मकम॥10॥

िस्मादेि ैाः पानलिस्य धमयजस्य स्वकं वस।ु



दीरिानमनि िेिोक्तो धृिराष्ट्रो िचाकरोि॥11॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 473
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ििाः सहैव रदनभाः कृ ष्णं िारविीं गिम।्


ु साहाय्यनमच्छन्तौ धाियराष्ट्रधिञ्जरौ॥12॥
रद्ध

रगु पद ् ररिस्तत्र
ु यु ।्
वेगिे ाजरदजिम
दरोधि नशरिाि आसीिोऽभूद्धरेस्तदा॥13॥

दपायिाहं राजराज उपास्ये पादरोनरनि।



िरोरागमिं पूवं ज्ञात्वैव नह हनराः प्रभाः॥14॥

ु सिवनच्छश्रे
असिाः ु ित्रानिष्ठद ् धिञ्जराः।
प्र्म्य पादरोाः प्रह्वो भक्त्यद्रेु काि कृ् िाञ्जनलाः॥15॥


िम ैक्षि प्रर्मं ु
देवो जाििनप सरोधिम ।्
स्वागिं फल्गिु ेत्यक्ते
ु पूवम
य ागामहं नत्वनि।

आह दरोधिस्तं च स्वागिेिाभ्यपूजरि॥16॥

िरोरागमि े हेि ं ु श्रत्वा


ु प्राह जिादयिाः।

एकाः पूवायगिोऽत्रान्याः पूवदृय ष्टो मरा रिाः॥17॥

समं कनरष्ये रवु रोरेकत्राहं निरारधाः।



ु शूरााः पदािराः॥18॥
अन्यत्र दशलक्षं मे पत्रााः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 474
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु फल्गिाः
इत्यक्ते ्
ु कृ ष्णं वव्रे िभनक्तमाि रिाः।
् ध्यिाः॥19॥
अन्यस्तत्राभनक्तमत्त्वाद ् वव्रे गोपाि प्रर ु

पार् यिामेव साहाय्यं कनरष्यिनप के शवाः।


िस्याभनक्तं दशयनरि ं ु चक्रे समवदीश्वराः॥20॥

ििाः पार्ेि सनहिाः पाण्डवाि के् शवो ररौ।


दरोधिो ररौ रामं स भराि के् शवस्य च।
ि साहाय्यं करोमीनि प्राह ित्स्नेहवािनप॥21॥

ु ।्
उपप्लाव्ये सभारां नह ित्पक्षीरं वचो ब्रवि
निराकृ िाः सात्यनकिा समक्षं के शवस्य च॥22॥

् च हानदिक्यसंरिु ाः।
ििो दरोधिं िाराि स

जगाम हनस्तिपरमक्षोनहण्रो दशाभवि।्
एका च धाियराष्ट्रस्य िािादेश्र ैिृपय ैरिुय ााः॥23॥


सि पाण्डुसिािां च मात्स्यद्रुपदके कर ैाः।

दृष्टके िजरासन्धस ु
िकाशीिृ ुय
प ैरिााः॥24॥


परुनजि ् ु नन्तभोजश्च चेनकिािश्च सात्यनकाः।


पाण्डवाि सेिरा ु समीरदु वे पनक्ष्ाः॥25॥
रक्तााः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 475
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवन्दािनवन्दावावन्त्यौ जरत्सेिोऽन्यके करााः।
क्षेमधूनियदयण्डधाराः कनलङ्गोऽम्बष्ठ एव च॥26॥

ु रु च्यिार
श्रिार ु श्च
ु बृहद्बलसदनक्ष्ौ।

ु स ैन्धवश्च राक्षसोऽलम्बसस्तर्ा॥27॥
ु धाः
श्रिार ु

अलारधु ोऽलम्बलश्च दैत्या दरोधिं रराःु ।


गत्वा दरोधिाहूिो भगदत्तोऽनप िं ररौ॥28॥


सपत्रपौत्रो बाह्लीको भीष्मद्रो्कृ पा अनप।
ु त्सिाि
प्रीत्यर्ं धृिराष्ट्रस्य बभूवस्त ु गााः॥29॥

पाण्ड्यश्च वीरसेिाख्याः पाण्डवाि ेव संनश्रिाः।



शल्यं च पाण्डवाि ेव रान्तं ज्ञात्वा सरोधिाः।

ससभााः काररामास सवयभोगसमनन्विााः॥30॥

िा रनु धनष्ठरक्लृिााः स मत्वा शल्योऽब्रवीनददम।्



र एिााः काररामास िदभीष्टं करोम्यहम॥31॥

ु धाियराष्राः सत्यं कुनवयत्यभाषि।


लीिाः श्रत्वा
ु साहाय्यनमनि सोऽनप रशोऽर् यरि।्
देनह मे रद्ध
रक्षार् यमात्मवाक्यस्य िर्ेत्येवाभ्यभाषि॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 476
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स पा्ाडवांस्तिो गत्वा ि ैरिज्ञाि एव च।
िेजोवधार्ं क्यस्य धिञ्जरकृ िेऽनर् यिाः।

ु ररौ धमयिन्दिं कौरवाि प्रनि॥33॥
िर्ेत्यक्त्वा

सञ्जरं प्रेषरामास धृिराष्ट्रोऽर् शान्तरे।



पाण्डवाि प्रत्यधमं ्
ु स प्रत्यपादरि॥34॥
च रद्धं

हठवादेऽवदद ् भीमो रं धमं द्रौपदी िर्ा।


िमेवोक्त्वा धमयजस्त ु चकार च निरुत्तरम।्

कृ ष्णोऽनप िस्य धमयस्य प्रामाण्रं प्रत्यपादरि॥35॥

ििो निरुत्तराः कृ ष्णं पाण्डवांश्च प्र्म्य साः।



धृिराष्ट्रं ररौ िं च नवनिन्द्य प्रररौ गृहम॥36॥

निनन्दिाः सञ्जरेिासावाहूर नवदरं निनश।



पप्रच्छ सोऽवदद ् धमं पार्ायिां राज्यदापिम॥37॥


ऐनहकस्य सखस्यानप कार्ं िदनिनन्दिम।्

अन्यर्ा सवयपत्रा्ाम ्
िाशं ्
धमायनिलङ्िम॥38॥

ित्र भावमकृ त्वा स ज्ञािानदच्छिघक्षरम।्



नवष्णोाः स्वरूपं पप्रच्छसोऽस्मरच्च सिाििम॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 477
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नवष्णोमायरानविाः शभा।
स आगत्यावदि ित्वं ु

ि गनिश्चेत्यर्ा प्रािाः सञ्जराः पाण्डवोनदिम।्


अवदद ् धृिराष्ट्रार सभारां कुरुसनिधौ॥40॥

िच्छ्रुत्वा स ि ु भीिोऽनप पत्रस्ने


ु हािगोु िृपाः।

राज्यं िादाि पाण्डवािां ु िृपाः॥41॥
ििो धमयसिो


रदक्तवाि सञ्जरार रनद नदत्सनि िाः नपिा।
राज्यं िदा त्वमागच्छ नवदरो वा ि चेिच।
िावर्ािागिौ ज्ञात्वा मन्त्ररामास शौनर्ा॥42॥

सोऽप्याहाहं गनमष्यानम सभारामृनषसनिधौ।



वक्ष्येपथ्यानि रक्तानि रनद िासौ ग्रहीष्यनि।
् धमयहा॥43॥
वध्याः सवयस्य लोकस्य स भवेि सवय

ु वैरमात्मोत्थं लोकमध्ये प्रहापरि।्


इत्यक्ते
लोकसङ्ग्रह्ार्ायर भीमसेिोऽब्रवीद ् वचाः॥44॥

् ु लस्यानप वरं कुलम।्


िास्मनिनमत्तिाशाः स्याि क
रनक्षि ं ु धाियराष्ट्रस्य भवेमाधश्चरा इनि॥45॥

् ं ु धाियराष्ट्राि दृढात्मिा।
इच्छिाऽप्यनखलाि हन्त ्

भीमेिोक्तो वासदेु वो लोकसङ्ग्रह्ेच्छरा॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 478
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वधं िेषां धमयमेव लोके ज्ञापनरि ं ु हनराः।



ु ार प्रेररद ् दृढम॥47॥
अनक्षपनिव भीमं िं रद्ध


अनभप्रारं के शवस्य जािि भीमो निजं बलम।्
् कृ ष्णोऽभ्यनदकमेव नह॥48॥
राज्ञां मध्येऽवदि िच्च

शशंस सत्य ैाः सिाक्य ै राज्ञां मध्ये प्रकाशरि।्


वधं कुरू्ां सद्धमं ग्ाि
ु ्
भीमस्य ्
चानमिाि॥49॥

नित्यमेकमिस्कौिावनप के शवमारुिी।

एवं लोकस्य संवादहेिोाः संवादमक्रिाम॥50॥

ु ।्
यु च ैव कृ पालुं सनन्धकामकम
ििाः कृ ष्णोऽजिं

हेिमनभाः ु जगत्पनिाः।
शभु ैवायक्य ैरििीर
ु बद्ध्यािक
उक्तो मािषरा ु ु लि ु
े सिीनिवि ्
॥51॥

ु ं रोजरिां भवाि।्
शौरयप्रकाशिार ैव रद्ध
ु सहदेविे ररु धाि
इत्यक्त ु ेि चाच्यिाः॥52॥

दस्यूिां निग्रहो धमय क्षनत्ररा्ां रिाः पराः।


अिो ि धियराष्ट्र ैि याः सनन्धाः स्यानदनि पाष यिी।
ु नवनिररौ॥53॥
जगाद कृ ष्णं सोऽप्येिामोनमत्यक्त्वा


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 479
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ससात्यनकाः स्यन्दिवरयसनं ििाः पृर्ाििूज ैरनखलैाः स भूनमप ैाः।


् िाप्य नवप्रप्रवरैाः कुरूि ररौ॥54॥
अन्वागिो दूरिरं नगरा िाि सं ्

एकोऽनप नवष्णाःु स ि ु भाग यवात्मा व्यासाः सनशष्यस्तदिन्यदृश्राः।



ररौ िदक्ते नहि ग्ाि ् त्त ं ु िान्यो नह शक्तस्तमृि े रिाः प्रभमु ॥55॥
प्रवे ्

स वन्द्यमािोऽनखलराष्ट्रवानसनभाः प्रसूिवषैरनभवनष यिाः सरैु ाः।


संस्तरू मािाः प्र्िोऽब्जजानदनभग यजाह्वरं प्राप परोऽप्रमेराः॥56॥

ु ैाः सरसानभरािाः सहैव ि ैाः प्रररौ राजमागे।


स भीष्ममख्य
ु व ं प्रारररु त्र सवे॥57॥
ु ग्ा्य
नददृक्षवस्तं जगदेकसन्दरं

सभानजिस्त ैाः परमादरे् नववेश गेहं िृपिेरिन्ताः।



स भीष्ममख्याि प् रिो
ु निधार वैनचत्रवीरे् समनच यिोऽजाः।

रौग्मे निषण््ाः परमासि े प्रभभयभौ ्
स्वभासा ककुभोऽवभासरि॥58॥

रर्ोनचिं िेष ु नवधार के शवो दौरोधिं प्राप्य गृहं च पूनजिाः।



पूजां िदीरां ग्वद ् निनडत्यसौ जग्राह िो नवदरं चाऽजगाम॥59॥

स भीष्मपूवरै नभरानचिोऽनप जगाम ि ैषां गृहमानददेवाः।



उपेनक्षिा द्रौपदीत्यप्रमेरो जगाम गेहं नवदरस्य शीघ्रम॥60॥


स िेि भक्त्याऽनभगिाः प्रसिाः प्रनवश्र चान्तगृहमीश्वरोऽजाः।
भक्त्याऽनभपू्िे ससम्भ्रमे् सम्पूनजिाः सवयसमप य्ेि॥61॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 480
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु समािीिाः संसनद कौरवा्ाम।्


परे नदि ेऽसौ धृिराष्ट्रसिू िा
ु ाः परमार् यवेनदनभाः॥62॥
नववेश नदव्ये मन्काञ्चिासि े साधं मिीन्द्रै

ु ैाः समस्त ै रराज राजीवसमािि ेत्राः।


सम्पूनजिो भीष्ममख
रर्ोनचिास्तत्र नवधार वािाय जगाद काले कनलकल्मषापहाः॥63॥

वैनचत्रवीरय स्वकुलस्य वृद्ध्य ै प्रदेनह राज्यं िव सत्सिार।


रशश्च धमं परमं प्रसादं मम त्वमाप्नोनष िदैव राजि।्


अिोऽन्यर्ा रशसो धमयिश्च हीिाः प्रिीपत्वमपु ैनष मेऽिाः॥64॥

इिीनरिाः प्राह ममानिवनियिं सिंु स्वरं मे प्रनिबोधरेनि।


स वासदेु विे नवबोनधिोऽनप पापानभसनन्धधृिराष्ट्र
य ु
सिू ाः।
ु ैरमात्य ैनि यरन्तमीशं
उत्थार िस्मादिज ु ्
कुमनिव्ययधान्मनिम॥65॥


रेर े िदा के शवसंरमार न्यमन्त्ररंस्त े नवबधप्रिीपााः।
ु अनप स्म वध्यत्वमारिशभां
अिो नवक्यप्रमखा ु गनिं च॥66॥


क्याः सराग्र्योऽनप ु
सरोधिार्े न्यमन्त्ररद ् भाविो ि ैव दष्टाः।
ु द ् रेऽत्रािकूु लााः परमस्य िे शभााः॥67॥
अिो गनिश्चास्य सशोभिाऽभू ु

ऋनषनभजायमदग्न्येि व्यासेिाप्यनमिौजसा।

वासदेु वात्मिा च ैव नत्ररूपे् ैव नवष्णिा॥68॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 481
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


मािानपिृभ्यां भीष्माद्य ैरिनशष्टोऽनप दमयनिाः।

ु ु न्दस्याऽश ु बन्धिम॥69॥
दूरोधिो मन्त्ररिे मक

ु रञ्जसा।
सात्यनकाः कृ िवमाय च िच्छुश्रवि ु

संिाप्यकृ िवमाय् ं रहाः सात्यनकरत्र च।



अभेत्य के शवं प्राह दूरोधिनवनिश्चरम॥70॥

यु ाि।्
जाििप्यनखलं कृ ष्णस्तच्छ्रुत्वा सात्यके मख

वैनचत्रवीरयमवदि पश्र ्
मानमनि सवयगम॥71॥

अर् िेिाऽहुिे पत्रेु सामात्ये परुषोत्तमाः।


य द्ग्म
स्व रूपं दशयरामास सवयग ं पू्स ्
ु ॥72॥

् रायनमिदीनि सवय जगद ् बरं शाश्विमप्रमेरम।्


िि कालसू

दृष्ट्व ैव चक्षूनं ष सरोधिाद्या ्
न्यमीलरि दीनधनिवानरिानि॥73॥

ु व िद्धनरवैनचत्रवीरे् समनर् यिाः पिाः।


नपधार रूपं पिरे ु

कृ त्वाऽन्धमेव प्रररौ सरोधिं ु पापिमं प्रकाश्र॥74॥
सहािगं


अिन्तशनक्ताः परुषोत्तमोऽसौ शक्तोऽनप दरोधिनचत्तनिग्रहे।
ि ैव व्यधादेिमर्ोक्तकानर्ंनिपािरिन्धमस्यिन्ताः॥75॥

ु कुन्तीगृहमेत्य कृ ष्णस्तरोद्योगं धमयसिस्य


पिश्च ु नशष्टम।्
ु ररौ सूरज
श्रत्वा य मात्मराि े निधार िस्यावददात्मजन्म॥76॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 482
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आरानह पाण्डूनिनि ििचाः स ि ैवाकोरोन्मानििो धाियराष्ट्र ैाः।



संिाप्य िं भगवाि द्रौ्रे च रहोऽवदनन्मत्रभावं पृर्ाज ैाः॥77॥

रावि ् नपिमय
ु र्ं सोऽनप म ैत्रीं वव्रे पार्ैस्त ं च नवसृज्य कृ ष्णाः।

ररौ कुरूि पू् वम ु


य वे ोनिसृज्य पृर्ासिािां स सकाशमीशाः॥78॥

ु मानस।
सम्प्रानर् यिाः पृर्रा च ैव क्याः पार्ैरोगं रानह सूिमय
ु वासनविा नविाऽहं हन्यां सिां
िेिाप्यक्ता ु स्त े ि कर्ञ्चि ेनि॥79॥

ििो रराःु कौरवााः पाण्डवाश्च कुरुक्षेत्र ं रोद्धक


ु ामााः सकृ ष्णााः।
चक्रुश्चिे नशनबराण्रत्र सवे शभे ु
ु देश े पाण्डवााः कृ ष्णबद्ध्या॥80॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे रद्धोद्योगो


ु शोऽध्याराः॥
िामचिनवं

[ आनदिाः - श्लोकााः 3686 ]

॥भीष्मपािाः॥

ं सेि े समरारम्भे समेि े सागरोपमे।


ओ॥िे
ु वीक्ष्य प्राह वासनवरच्यिम
भीमभीष्ममखे ्
ु ॥01॥


सेिरोरुभरोमयध्ये रर्ं िापर मेऽच्यि।
ु स िर्ा चक्रे पार् याः पश्रंश्च बान्धवाि।्
इत्यक्ताः
नवससज य धिाःु पापाशङ्की ित्राऽह माधवाः॥02॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 483
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स्वधमो दष्टदमिं धमयज्ञािािपालिम ।्

ु ज्य निनन्दिो रात्यधो ध्रवु म॥03॥
क्षनत्ररस्य िमत्सृ


रिाः प्रवृनत्तभूिािां रेि सवयनमदं ििम।्
स्वकमय्ा िमभ्यच्यय नसनद्धं नवन्दनि मािवाः॥04॥

ि च शोकस्त्वरा कारो बन्धिू ां निधि ेक्षरा।


देहस्य सवयर्ा िाशादिाशाच्चेििस्य च॥05॥

सृनष्टनित्यप्यराज्ञािबन्धमोक्षप्रवृत्तराः
प्रकाशनिरमौ च ैव ब्रह्मादिेशानदक्षरस्य च।
अक्षरप्रकृ िेाः सन्तो मत्त एव िचान्यिाः॥06॥

् द्यााः स्वािन्त्र्याद ् ग्पू


ि मे कुिनश्चि सगाय ु नियिाः।

अिाः समानधकाभावान्मम मिशमेव च॥07॥

ज्ञात्वैषां निधिाद्यं च जीवादेरस्विन्त्रिाम।्


ु रध्य
अस्वािन्त्र्यनिवृत्तौ च मामिस्मर ु च॥08॥

रे ि ु समायन् कमायन् मनर सन्न्यस्य मत्परााः।


अिन्येि ैव रोगेि मां ध्यारन्त उपासिे॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 484
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु सारसागराि।्
ु मृत्यसं
िेषामहं समद्धिाय
् य मय्यावेनशिचेिसाम॥10॥
भवानम िनचराि पार् ्

मरा ििनमदं सवं जगदव्यक्त मूनियिा।



मि िानि सवयभिू ानि िचाहं िेष्ववनििाः॥11॥

सपूु ्स ु होऽहं सवयदा प्रभाः।


य त्सवयग्दे ु

अस्पृष्टानखलदोष ैकनित्यसत्तिरव्यराः।
ु वासनवाः प्राह व्यािं िे दशयरेश मे॥12॥
इत्यक्तो


अर्नदव्यदृशं िस्य दत्वा व्यािं निजं वपाः।
ु ैाः सदा।
देशिाः कालिश्च ैव पू्ं सवयग्

दशयरामास भगवाि रावत्यज यु
िरोग्रिा॥13॥


िि प्रानर् ु कृ ष्णस्तद ् रूपं लोकमाििाः।
यिाः पिाः

ु ैिमनशक्षरि॥14॥
पूववय द ् दशयरामास पिश्च

ज्ञािज्ञेरप्रकृ त्यानद ज्ञापरि प् रुषोत्तमाः।




िेिािनशष्टाः पार् यस्त ु सशरं धिराददे
ु ॥15॥

अर् व्यूढष्व ् स
े िीके ष ु िदि वार ु िोऽभ्यराि
ु ।्
सनमनिं धाियराष्ट्रा्ां िे िं सवेऽभ्यवाररि।्
ससृजाःु शरवृनष्टं च भीमसेिस्य मूध यनि॥16॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 485
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नक्षप्रं ि ैव प्रहियव्यं ज्ञानिष ु प्रहरत्स्वनप।


् नभाः
इत्येवाप्रहरत्यनस्मि शत्र ु शरनवक्षिे॥17॥

् ष ु शस्त्रवृनष्टं दरासदाम।्
ु धाियराष्ट्रे
अमचि
ु वीरााः सवे पाण्डस
सौभद्रप्रमखा ु
ु िात्मजााः॥18॥


अपीडरंस्ताि शस्त्रौघ ैधायि यराष्ट्रााः समन्तिाः।
् स
ररक्ष िाि वार ु िो ्
ु नवसृजि शरसञ्चराि ्
॥19॥

ुय धाियराष्ट्रााः समन्तिाः।
ित्र भीमशरैििा

भिास्तािर् गाङ्गेरो नदव्यास्त्रनवदधाररि॥20॥

ु ानि बभूवनु वयनजगीषिाम।्


अि िन्द्वानि रद्ध
द्रो्पाषयिरोश्च ैव शैि ेरकृ िवमय्ोाः॥21॥

दाःशासि ेि वीरस्य माद्रेरस्य रवीरसाः।


िकुलस्य नवक्यस्य काष्णेर ैदयमख ्
यु ानदिाम॥22॥

ु े ित्र धमयजपक्षगााः।
वृत्त े िन्द्वमहारद्ध

नजिा नवि ैव शैि ेरं सोऽजरद्धृनदकात्मजम॥23॥

ु ैभयगदत्तानदनभस्तर्ा।
अर् भीष्मद्रो्मख
नवद्राप्यमा्ं स्वबलं िापरामास मारुनिाः॥24॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 486
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्रो्ं च भगदत्तं च कृ पं दरोधिं िर्ा।


के वलं बाहुवीरे् व्यजरद ् भीमनवक्रमाः।

हत्वोत्तरं मद्रराजो व्यद्रावरदिीनकिीम॥25॥

ु स्त्र ं द्रावरन्तं वरूनर्िीम।्


अर् भीष्ममदी्ाय

ससौमदनत्तं सौभद्रसहारोऽजियु आसदि॥26॥


सौभद्रं ित्र नवक्रान्तमिीत्य द्यसनरत्स ु
िाः।

द्रावरामास पाञ्चालाि पश्रिाः सव्यसानचिाः॥27॥

ु ।्
िस्य नवक्रममालक्ष्य पार्ं िद्गौरवािगम

दृष्ट्वा रनु धनष्ठरो राजा क्रुद्धाः सेिामपाहरि॥28॥

रात्रौ रनु धनष्ठरनश्चन्तामाप्य पार्ं व्यगहयरि।्


ुय ार निरयरौ॥29॥
ु द्ध
स कृ ष्णाद्य ैाः सानन्त्विश्च पिर

एवं भीष्मो दशाहानि सेिापत्यं चकार ह।


् मकृ
ुय ं िि कि
कृ त्वाऽनप पाण्डवैरद्ध ्
ुय िोपमम॥30॥

ु िावद ् रद्ध
क्ोऽदयरर् इत्यक्त्वा ्
ु ाि प्ररानपिाः।
् रोत्स्यसे िावि रोत्स्यामीनि निग यिे॥31॥
रावि त्वं

क्ेऽरिु रर्ािां स नित्यशो वधमाहवे।


् पिश्चास्त्रनवदां
प्रनिजज्ञेऽकरोि िच्च ु वराः॥32॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 487
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ससमर्ाय
वनप वधे िस्य भीमधिञ्जरौ।

े रनन्त्रिौ िस्य गौरवाच्चान्ववियिाम॥33॥
स्नेहि

ु त्र रद्ध
बभूवस्त ु ानि नचत्रान् सबहूनि
ु च।

िान्यम्बरे नवमाििा ब्रह्मादिरुद्रपरस्सरााः।
अपश्रि दे् विााः सवाय गन्धवायप्सरसोऽसरााः॥34॥

ु ।्
ु महेष्वासाः प्रनिव्यूह्याऽपगासिम
दृष्टद्यम्नो

चक्रे रद्धानि ु
सबहून्यजेराः ु र्े॥35॥
शत्रभी

ित्रोद्दधार कृ ष्णोऽनप फल्गिंु मृदरोनधिम।्



दृष्ट्वा चक्रं िर्ोद्यम्य बाहुं भीष्मार जनग्मवाि॥36॥

ु गृहीिश्च फल्गिु ेि प्र्म्य च।


िेि स्तिो

ु शङ्खमपूररि॥37॥
प्रानर् यिो रर्मारूढाः पिाः

यु ैव शस्त्रास्त्र ैरभ्यवष यिाम।्


ििो भीष्मोऽजिश्च
अरत्नेि नजिश्च ैव फल्गिु ेिाऽपगासिाः॥38॥

अरिु ानि बहून्याजौ रर्ािां निजघाि च।


नजिााः सेिापहारं च चक्रुभीष्ममखास्तिाः॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 488
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कदानचदग्रगो भीमो भीष्मद्रो्ौ नवसारर्ी।



कृ त्व नवद्राप्य िािश्वाि नभत्वा व्यूहं नववेश ह॥40॥

ु संिानपिरिौ नवनजत्यारत्निो बली।


पिाः

रिमािौ महेष्वासौ धाियराष्ट्राि जघाि ह।
पञ्चनवंशद्धिास्तत्र धाियराष्ट्रा महाबलााः॥41॥

भगदत्तद्रौन्कृ पशल्यदरोधिादराः।
सवे नजिा द्रानविाश्च सेिा च बहुला हिा॥42॥

नवरर्ो व्यारधु श्च ैव दृढवेधनवमूनछयिाः।



कृ िो दरोधिाः सवयराज्ञां भीमेि पश्रिाम॥43॥

ििोऽपहारं स ैन्यस्यनजत्वाश्चक्रुश्च कौरवााः।



दरोधिो निशारां च ररौ रत्र िदीसिाः।

पीनडिो भीमबा् ैश्च क्षरद ् गात्रो ििाम िम॥44॥

ु के ि वरं क्षीराम सवयदा।


उवाच हेििा

ु ॥45॥
पाण्डवाश्च जरं नित्यं लब्ध्वा हष यमवाप्नवि

िमाह भीष्मस्तेऽजेरा देवास्ते धर्ीं गिााः।



नवशेषिाः के शवेि पानलिास्ति नप्ररााः सदा॥46॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 489
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ब्रह्मादिपरस्सरााः।
मािसोत्तरशैले नह परा ु

नििा देवास्तदाऽपश्रद ् ब्रह्मादि ैको हनरमम्बरे॥47॥

ु सम्पूज्य भूमाःे स भाराविर्ार िम।्


स्तत्वा

प्रार् यरामास िेिोक्तं देवािामवदद ् नवभाः॥48॥


अरं िारार्ो देवाः पू्ायिन्तग्ा्यवाः।

अज्ञापरनि वाः सवायि प्रादभयवार भूिळे ।
ु भनवष्यनि जगत्पनिाः॥49॥
स्वरं च देवकीपत्रो

एवं िेि समानदष्टा धमयवाय्वादरोऽनखलााः।



अभवि पाण्डवाद्यास्ते सेन्द्रााः सहमरुद ् ग्ााः॥50॥

स च िारार्ो देवो देवकीिन्दिोऽभवि।्


िेि ैिे पानलिााः पार्ाय अजेरा देवसनग य्ाः।
िस्माि ि् ैाः सनन्धमनन्वच्छ रदीच्छस्यपराभवम॥51॥

ु ैव ित्वा नवष्ण ं ु ििो ररौ।


ु डम्भबद्ध्य
इत्यक्तो
ु ार दमयनिाः॥52॥
प्रािनि यरायिरामास सेिां रद्ध

नदव्यौषधेि भीष्मस्य भूत्वा च निरुजस्तिाः।



भीष्ममग्रे निधार ैव ररौ रद्धार दंनसिाः॥53॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 490
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु मिलं
ित्राऽसीद ् रद्ध ु
ु भीमभीष्मािरानरिाम।्

पाण्डवािां कुरू्ां च शूरा्ामनिवनियिाम॥54॥


दृष्टद्यम्नस्तत्र ु
भीमािरारी ु ।्
दरोधिस्यावरज ैाः प्ररध्यि

सम्मोहिास्त्रे् नवमोनहनरत्वा नवक्यपवू ायिहिच्च सेिाम॥55॥

् त्थाप्य
ििो द्रो्स्ताि सम ु ्
सवायि नवज्ञािास्त्रे्ाऽसदि ् यिं च।
पाष

िं भीमसेिाः सूिहीिं नवधार व्यद्रावरच्छत्रग्ाि ्
शरौघ ैाः॥56॥

अर्ाऽसदि कृ् िवमाय रर्ेि धृष्टद्यम्नं ् भ


ु सोऽभ्यराि िाव ु ौ च।

ववषयिाःु शरवषैरर्ोग्र ैस्तत्राकरोद ् नवरर्ं द्रौपनदस्तम॥57॥


िनस्मि नजिे रर्वीरे स्वरं िं दूरोधिाः पाष यिमाससाद।
िं भीमसेिो नवरर्ारधु ं च कृ त्वा बा्ेिाहिज्जत्रदेु श॥
े 58॥

ु ैवयमन्तमाश ु स्वरर्े निधार।


नवमूनच्छयि ं िं रुनधरौघमच्च
कृ पो ररौ मारुनिधाियराष्ट्रीं व्यद्रावरि पृ् ििां बा्पूग ैाः॥59॥


अर्ेन्द्रसूिाःु के शवप्रेनरिेि रर्ेि शत्रूि नवधमि ्
शरौघ ैाः।
् पञ्चनवंशत्सहस्राि ् नििार वैवस्विसादिार॥60॥
रर्ाि र्े

िमन्वराद ् ररु धु ािाः सधन्वा


ु ्
नवद्रावरि धाियराष्ट्र स्य सेिाम।्

िमभ्यराि सौमदनत्तस्तरोश्च ु
सरु द्धमासीदनिभ ्
ैरवास्त्रम॥61॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 491
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पत्राि ्
ु दशास्याऽश ु निहत्य वीराः स सात्यके ाः सौमदनत्ताः सकाशे।

समप यरामास शरीरदार् ैाः शरैरुभौ िौ नवरर्ौ च चक्रिाः॥62॥

अर्ानसपान्ं ररु धु ािमाश ु महानसहस्तेि च सौमदनत्तिा।



आसानदिं वीक्ष्य रर्ं स्वकीरमारोपरामास सिोऽनिलस्य॥63॥


सरोधिाः सौमदनत्तं स्वकीररर्े व्यविाप्य च भीमसेिाि।्
अपाद्रवद ् वासनवभीष्ममाजौ समाससादाऽश ु महेन्द्रकिाः॥64॥

उभौ च िावस्त्रनवदां प्रबहौ शरैमहय ाशीनवषसनिकाशैाः।


ु कसदां समक्षं महाबलौ संरनि जािदपौ॥65॥
ििक्षििाय

स्वभाहुवीरे् जीिाः स भीष्माः नकरीनटिा लोकमहारर्ेि।


सेिामपाहृत्य ररौ निशारामासानदिारामर् पाण्डवाश्च॥66॥

ु व भीमभीष्मौ परस्कृ
ििाः परेद्याःु पिरे ु त्य समीरिस्ते
ु ।

सेि े िदा सारनर्हीिमाश ु भीष्मं कृ त्वा मारुनिरभ्यगाि पराि।्
ु ावनशष्टााः समस्तााः॥67॥
निपानििास्तेि रर्ेभवानजिाः प्रदद्रुवश्च

दरोधिाद्येष ु परानजिेष ु भीष्मद्रो्द्रौन्परस्सरे


ु ष।ु

महागजिो भगदत्त आगादारि बा्ं ु
भीमसेि ेऽमचच्च॥68॥

िेिानिनवद्धे भीमसेि ेऽस्य पत्रु उद्यच्छमािं नपिरं निवारय।


घटोत्कचोऽभ्यद्रवदाश ु वीराः स्वमाररा हनस्तचिष्टरिाः॥69॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 492
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स वैष्णवास्त्रं भगदत्तसंि ं नवज्ञार नवष्णोवयरिो नवशेषिाः।



ु पत्रेु रािे ि स्वरमभ्यधावि॥70॥
अमोघमन्यत्र हरेमरुय त्सिाः


अिग्रहादभ्यनधकादवध्यं जाििनप स्वं वासदेु वस्य नित्यम।्
ुय िचाराि।्
िद ् भनक्तवैशेष्यि एव िस्य सत्यं वाक्यं किमनरं
् नकम्वात्मि ेत्येव िदा प्रवेत्तमु ॥71॥
रदा स्वपत्रेु ् नजिो भवेि स ्

स नवस्मृिास्त्रस्त ु रदा भवेि िदा भीमो भगदत्तं प्ररानि।


यु िास्त्रमेष प्रमञ्चिीत्येव
ऋिे भीमं वाऽजिं ु नह वेद भीमाः॥72॥

चिगु यजात्मोपनरगात्मकश्च घटोत्कचाः सप्रिीकं


ु च िं च।

िािाप्रहारैनवयिदंु श्चकार सनन्दग्धजीवौ जगिां समक्षम॥73॥

गजाियिादं ि ु निशम्य भीष्म मखााः


ु समापेिरम
ु ं ु च दृष्ट्वा।
् षम।्
ु पृष्ठगोपं च वाय्वात्मजमत्रसि भृ
महाकारं भीमममष्य

िे भीिभीिााः पृििापहारं कृ त्वाऽपजग्माःु नशनभरार शीघ्रम॥74॥

ु समेिााः परस्परं पाण्डवकौरवास्ते।


नदि े परे च ैव पिाः

ित्राऽसदिागसिासम ु
भवाः ् काः॥75॥
पार्ायत्मजाः शाकुि ेराि षळे

ि ैाः प्रासहस्त ैक्षिकारोऽनिरूढकोपाः स खड्गेि चकिय िेषाम।्


नशरांनस वीरो बलवानिरावाि ् भरं दधद ् धाियराष्ट्रेष ु चोग्रम॥76॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 493
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु धृिराष्ट्रपत्रो
दृष्ट्वा िमग्रं ु नददेश रक्षोऽलम्भसिामधेरम
ु ।्
यु नक्षप्रनमनि स्म िच्च समासदिागसिाििू
जह्याजनिं ु ्
जम॥77॥

ु ोवीरयविोमयहाभिु म।्
ु मिीव दारु्ं मारारज
िरोरभूद ् रद्ध
् ि ु राक्षसोऽसृजि िे
ससानदिोऽश्वाि स ् पार् यपत्रस्य
ु च सानदिोऽहिि।्
यु सप्य
ििस्त्विन्ताकृ निमािमाजनिं ु रूपोऽहिदाश ु राक्षसाः॥78॥

यु ग्रपौरुषो
हिं निशम्याऽजनिम ु ििाद कोपेि वृकोदरात्मजाः।
चचाल भूिायिदिोऽस्य राविाः ससागरागेन्द्रिगा भृश ं िदा॥79॥


अलम्बसस्तं प्रसमीक्ष्य मारुिेाः सिंु बलाढ्यं भरिाः पराद्रवि।्

पराद्रवि धाियराष्ट्र ु
स्य सेिााः सवायस्तमारार् सरोधिो िृपाः॥80॥


स भीमपत्रस्य ु
जघाि मनन्त्र्ो महाबलांश्चिरोऽन्यां
स्तर् ैव।

हिावशेष ेष ु च नवद्रवत्स ु घटोत्कचोऽभ्याहिदाश ु िं िृपम॥81॥

स पीड्यमािो रनु ध िेि रक्षसा प्रवेशरामास शरं घटोत्कचे।


दृढाहिस्तेि िदा बलीरसा घटोत्कचाः प्रव्यनर्िेनन्द्ररो भृशम।्
ु पात्यमािाः पिाः
ििौ कर्नञ्चद ् भनव ् रोधि
ु शरािप्यसृजि स ु े॥82॥

ु ौ िृपराक्षसानधपौ परस्पराजेरिमौ र्ानजरे।


नचरप्ररद्ध

द्रो्ादरो नवक्ष्यनररनक्षषन्ताः सरोधिं ु
प्रापरनमत्रसाहााः॥83॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 494
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु त्रगौिमौ
स द्रो्शल्यौगरुप ु भूनरश्रवाःकृ िवमायनदकांश्च।
ववषय बा् ैग यगिं समानश्रिो घटोत्कचाः िूलिम ैाः सवेु ग ैाः॥84॥


िमेकमग्र्य ैरनर्नभाः पनरष्कृ िं निरीक्ष्य भीमोऽभ्यगमि समस्ताि।्

द्रो्ोऽत्र भीमप्रनहि ैाः शरोत्तम ैाः सपीनडिाः प्रािमूछाःय पपाि॥85॥

् रोधिां
द्रौन्ं कृ पाद्याि सस ु ् ि।
श्च चकार भीमो नवरर्ाि क्ष्े

निवारयमा्ांस्त ु वृकोदरे् घटोत्कचस्ताि प्रववष य सारकै ाः॥86॥

िेिाम्बरिेि िरुप्रमा् ैरभ्यनध यिााः कुरुवाः सारकौघ ैाः।


भूमौ च भीमेि शरौघफीनडिााः पेििेु दाः प्राद्रवंश्चानिभीिााः॥87॥


सवांश्च िाि नशनभरं ्
प्रापनरत्वा नविा भीष्मं कौरवाि भीमसेिाः।
घटोत्कचश्चािदिां महास्विौ िादेि लोकािनभपूररन्तौ॥88॥

ु प्राराद ् र्भूनमं स भीष्मम।्


दरोधिोऽर् स्वजि ैाः समेिाः पिाः
जरोपारं भ ैमसेि ेरपृच्छि ् स्वस्य ैव स प्राह ि िं व्रजेनि॥89॥


प्राग्जोनिषं च ैव घटोत्कचारा सम्प्रेषरामास सरापगासिाः।

स प्राप्य हैनडम्बमरोधरद ् बली स चादयरामास सकुञ्जरं िम॥90॥

िेिानदििाः प्रानह्ोच्छूलमस्म ै नवरत्यनभप्ल ुत्यिदा घटोत्कचाः।



प्रगृह्य शूलं प्रबबञ्ज जािमारोप्य ु
देवा जहृषस्तदीक्ष्य॥91॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 495
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िृ् पो जघाि िं मारुनिरभ्यराद ् र्े।


िदा स िस्य ैव पदािगाि
स प्रानह्ोद ् भीमसेिार वीरो गजं िमस्तम्भरदाश ु सारकै ाः॥92॥


संस्तनम्भिे बा्वरैस्त ु िागे भीमस्याश्वाि सारकै ्
रादयरि साः।

सोऽभ्यनदििाश्वोऽर् गदां प्रगृह्य हन्त ं ु िृप ं िं सगजं समासदि॥93॥

ु ि रुषाऽनभपिो भीमेि राजा परिाः


स हन्तकामे ु पृष्ठिश्च।

कृ ष्णेिास्त्रं वैष्णवं िद ् गृहीि ं ु सहाजियु ेिापररौ सभीिाः॥94॥


् भीमसेिाजिाभ्यां
िनस्मि गिे यु नवद्रानविे राजसङ्े समस्ते।

भीष्माः सेिामपहृत्यापरािो दरोधिस्तं निनश चोपजनग्मवाि॥95॥

ु नवहार।
संश्रानविाः क्रूरवचाः स िेि चक्रे सत्यं मृत्यभरं
् िर्ा परेद्याः॥96॥
शक्त्या हनिष्यानम परानिनि स्म चक्रे च िि कमय ु

ु ि यराष्ट्रााः िेिानदििाश्चेनदपाञ्चालमत्स्यााः।
िं शनक्तिो जगु पधाय

पराद्रवि भीष्मबा्ोरुभीिा ु गा इवाऽिायाः॥97॥
नसंहानदििााः क्षद्रमृ


संिाप्य िाि भीष्ममनभप्ररान्तमलम्ब ु
सोऽवाररि ् यसूिमु ।्
पार्

नवनजत्य िं के शवभानगि ेरो ररौ भीष्मं धाियराष्ट्रोऽममार॥98॥

ु मासीिृपपार् यपत्ररोनवय
िद ् रद्ध ु ु
नचत्रमत्यभिु मग्ररूपम।्

समं नचरं ित्र धिश्चकिय ध्वजं च राजा सहसाऽनभमन्योाः॥99॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 496
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर् ैिमग्रु ैश्च शरैववय षय सूि ं च िस्याऽश ु जघाि वीराः।


् िराष्ट्रजस्य॥100॥
िदाऽऽसदद ् भीमसेिो िृप ं िं जघाि चाश्वाि धृ

द्रो्ो द्रौन्भयगदत्ताः कृ पश्च सनचत्रसेिा अभ्यरभु ीमसेिम।्


सवांश्च िाि ् नवमखीकृ
ु त्य भीमाः स नचत्रसेिार गदां समाददे॥101॥


िामद्यिां वीक्ष्य पराद्रवंस्त े स नचत्रसेिश्च रर्ादवप्ल ुिाः।
सञ्चून्यिो गदरा िद्रर्श्च िज्जीवि ेिोद्धृनषिाश्च कौरवााः॥102॥


भीष्मस्त ु पाञ्चालकरूशचेनदष्वहि सहस्रान् चिदयु शोग्राः।
रर्प्रभहायिनिनिग्मिेजा नवद्रावरामास परािवीनिव॥103॥

ु ेिां नवश्राव्य लोके ष ु च कीनियमात्मिाः।


नवद्राप्य सवायमनप पाण्डस

सेिां समाहृत्य ररौ निशागमे सम्पूज्यमािो धृिराष्ट्रपत्रैाः॥104॥

ु निहत्य शङ्खं सिंु िस्य नवनजत्य िं च।


द्रो्ो नवराटस्य परो
नवद्राप्य सेिामनप पाण्डवािां ररौ िदीजेि सहैव हृष्टाः॥105॥

यु
भीमाजिावनप ्
शत्रूि निहत्य नवद्राप्य सवांश्च रनु ध प्रवीराि।्
रनु धनष्ठरे्ापहृिे स्वस ैन्ये भीिेि भीष्मानच्छनबरं प्रजग्मिाः॥106॥

रनु धनष्ठरो भीष्मपराक्रमे् भीिो भीष्मं स्ववधोपारमेव।



प्रष्टु ं ररौ निनश कृ ष्णोऽिजाश्च ्
ु स नपिामहो रि॥107॥
िस्यान्वरस्तं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 497
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु हन्तनममं
यु शक्नुवन्तावनप स्म ििेऽिज्ञां
भीमाजिौ ु िदैच्छिाम।्
् ि नह पाण्डवार्े॥108॥
पूज्यो रिो भीष्म उदारकमाय कृ ष्णोऽप्यराि िे

ु भीष्मिस्ते वधार नशखनण्डिं ििचसाऽग्ररानरिम।्


प्राप्यािज्ञां
कृ त्वा परेद्यरु धुय रे नवनिग यिा भीष्मं परस्कृ
ु त्य िर्ा परेऽनप॥109॥

ु द ् भीष्मस्य दाःशासि आस चाग्रे।


नशखनण्डिो रक्षक फल्गिोऽभू
अन्ये च सवे जगु पु भीष्ममे
ु ्
व न्यवाररि भीमसेिादरस्ताि ्
॥110॥

भीष्मार रान्तं ररु धािमाजौ


ु ु
न्यवाररद ् राक्षसोऽलम्बसोऽर्।

ु ् वृनष्णवीराः शरैाः स मारामसृजि िदोग्राम
िं वज्रकि ैरिदद ्
॥111॥

ु वीरो व्यद्रावरद ् राक्षसं सात्यनकस्तम।्


अस्त्रे् मारामपिद्य
् ररु धािो
िनस्मि गिे ु रर्ेि ररौ भीष्मं पार् यमन्वेव धन्वी॥112॥

द्रो्ो द्रौन्ध्रायि यराष्ट्रश्च राजा भूनरश्रवा भगदत्ताः कृ पश्च।



शल्यो बाह्लीकाः कृ िवमाय सशमाय ु िे ॥113॥
सवायश्च सेिा वानरिा वारज

स िाि म् हुनवय
ु रर्ीकृ त्य वीराः प्राग्ज्योनिषं सगजं द्रावनरत्वा।

न्यवाररि ् फल्गिंु रोद्धक


ु ामं पार् यश्च देवव्रिमाससाद॥114॥

रनु धनष्ठरं भीष्ममनभप्ररान्तं माद्रीसिाभ्यां


ु सनहिं िृवीरम।्
न्यवाररच्छकुनिाः सानदिां च रिु ोऽरिु िे ैव वराश्वगेि॥115॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 498
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िाि सानदिोऽश्वां ्
श्च निहत्य सवायि नवनजत्य िं शकुनिं पाण्डवास्ते।

प्रापभीष्मं द्रौपदेराश्च सवे िर्ा नवराटद्रुपदौ कुनन्तभोजाः॥116॥

् ैन्धवस्तं स बा् ैाः।


ु भीष्ममनभप्ररान्तं न्यवाररि स
धृष्टद्यम्नं
हिाश्वसूि ं सग्ं द्रावनरत्वा समासदद ् भीष्ममेवाऽश ु वीराः॥117॥


गिोऽर् पार्ेि र्े नशखण्डी भीष्मं समासाद्य शरैरिाडरि।्
भीष्माः स्त्रीत्वं िस्य जािि ि् िस्म ै ममोच
ु ् ि ु िं ििोद॥118॥
बा्ाि स ु

नशखनण्डिं वाररामास बा् ैदयम यष्ोऽमष य्नवह्वलेक्ष्ाः।



िात्येि ु मेिमशकनच्छखण्डी दाःशासिाः पार् यमवाररि िदा॥119॥

ु रुद्धोऽशकि ैिमिीत्य रािमु ।्


स लोकवीरोऽनप दरात्मिाऽमिा
भीष्मं पार् याः सारकाश्चास्य िनस्मि ् ससनज्जरे पवयिष्व
े प्यसक्तााः॥120॥

ु नचरमेव वीरौ अरद्ध्य


अमषयरक्तौ ु िामजिधाियराष्ट्र
यु ौ।
समं िदासीन्महदभिु ं च नदवौकसां पश्रिां भूभिृ ां च॥121॥

ु के् करांश्चने किािम।्


िदा नवराटद्रुपदौ कुनन्तभोजं कृ ष्णासिाि
ु ैाः॥122॥
भूनराः शलाः सोमदत्तो नवक्याः सके करा वाररामासरुच्च

ु भीष्मं ििोऽजिोऽिीत्य
नजत्वैव िांस्तऽे नबररश्च यु दाःशासिं च।

भीष्मं शरैराच्छयदनरप्रामानर्नभाः नशखनण्डिं धाियराष्ट्राद ् नवमच्य॥123॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 499
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ाः।
य ममयस्वनदििश्चापमक्तै
स ि ैाः समस्त ैबयहुशस्त्रपूग ैभृशं
् ्
श्चकार शैि ैरपाञ्चाल्यरनु धनष्ठराद्याि॥124॥
शरैाः समस्ताि नवरर्ां


स चेनदपाञ्चालकरूशमख्याि ्
रर्ोत्तमाि ् शत्सहस्राि।्
पञ्चनवं
ुय
सम्प्रेषरामास रमार बा् ैरगान्तकाले
ऽनिनरव प्रवृद्धाः॥125॥

निरीक्ष्य िं सूरनय मवाऽिपन्तं सञ्चोनदिो वासदेु विे पार् याः।


यु ं लोकवीरो र्ेऽध यचन्द्रे् स चान्यदाददे॥126॥
नचच्छेद ित्कामक

नचच्छेद िच्छैवमष्टौ धिूनं ष शनक्तं च चमायनसवरं परान् च।



धिूनं ष दत्तानि िृनभिृपस्य सवायन् नचच्छेद स पाकशासनिाः॥127॥

य रप्रकाशैनवयव्याध सवे च रनु धनष्ठराद्यााः।


ििाः शरैाः सूरक

ि ैरनदििो न्यपिद ् भूिळे स प्रा्ाि दधारानप ्
िर्ोत्तरार्ाि॥128॥


निपानििेऽनस्मन्मारुनिद्रो्मख्याि ्
नवद्राप्य ित्राऽगमदाश ु िेऽनप।

िदारधानि ु
प्रन्धार वीरााः पार्ायाः परे च ैिमपासदि ्
स्म॥129॥


प्र्म्य िं ििचिाि समीर ु
स्तनस्मि ् े नशनबराण्रेव सवे।
नदि

परे नदि े सवय एवोपििभीष्मं रदूिांपनििा सहैव॥130॥

स पूवनय दवसे पार् यदत्तबा्ोपबहय्ाः।


िदाऽनप िृट ् परीिात्मा रोग्रं पेरमराचि॥131॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 500
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

धाियराष्ट्र ैरनवज्ञािं िदनभज्ञार वासनवाः।



वारु्ास्त्रे् नभत्त्वा स भूनमं वानर सगनन्ध च।

ऊध्वयधारमदादास्ये िनप यिोऽि ेि सोऽवदि॥132॥

रादृश्रस्त्रज्ञिा पार्े दृष्टाऽत्र कुरुिन्दिााः।


् लं भीमे संरगु षे ु पिाः
रादृग बह्वोबय ु पिाः॥133॥

रादृशं च ैव माहात्म्यामिन्तमजरं हरेाः।


नवज्ञािं सवयलोकस्य सभारां दृष्टमेव च॥134॥

ु ं सनखिाः
उपारमि िद ् रद्ध ु सन्त ु भूनमपााः।

रर्ोनचिनवभक्तां च भङ्ज्ध्वं ु ।्
भूपााः सदा भवम

ु प्रररौ िूष्णीं धाियराष्ट्राः स्वकं गृहम॥135॥
इत्यक्ताः


व्यासदत्तोरुनवज्ञािाि सञ्जरादनखलं नपिा।
श्रत्वा ्
ु िदा परयिप्यि पाण्डवााः कृ ष्णदेविााः।
ममु दाः ु
ु नशनभरं प्राप्य सवे कृ ष्णािमोनदिााः॥136॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे भीष्मपािो िाम


पञ्चनवंशोऽध्याराः॥

[ आनदिाः श्लोकााः – 3822 ]

[ िारार्ास्त्रोपशमिं ]


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 501
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ओ॥अर्ानखलािां ु
पृनर्वीपिीिामाचारयमग्र्यं रनर्िां सनवद्यम।्

रामस्य नवश्वानधपिेाः सनशष्यं ु
चक्रे चमूप ं धृिराष्ट्रपत्राः॥01॥

ु धिष्माि
क्ोऽनप भीष्मािमिो ु र् द्ध ्
ु ोद्यिोऽभूि िदसि कृ् िाः परा।


िनस्मि नििे ु
ऽिात्तधिस्तदैव ्
रर्ं समािार गरुु ं समन्वराि॥02॥


द्रो्ो वृिो धाियराष्ट्रे् धमयसिग्रहे िेि कृ िे प्रनिश्रवे।
ज्ञात्वा रत्तााः पाण्डवास्तं समीररु द्ध
ुय ार ित्राभवदग्ररद्ध ्
ु म॥03॥


पिनत्रनभस्तत्र दधाव शात्रवाि द्रो्ो ु
धिमयण्डलमन्त्रनिस्सृ
ि ैाः।

िमाससादाऽश ु वृकोदरो िदंस्तमासदि द्रौन्कृ पौ च मद्रराट ्॥04॥

् राभ्यपिद ् र्ेऽग्र्ीद्रो्ं िमन्वाजनिरभ्यराि


स िाि नवधू यु ्
पराि।्
ववार िं मद्रपनिस्तरोरभूद ् र्ो महांस्तत्र गदां समाददे।
शल्योऽर् भीमोऽनबररौ गदाधरस्तमेिरोरत्र बभूव सङ्गराः॥05॥


उभावजेरौ गनदिामित्तमावि ु
ल्यवीरौ प्रवरौ बलीरसाम।्

नवचेरिनश्चत्रिमं प्रपश्रिां मिोहरं िावनभिदयमािौ।
गदाप्रपािानङ्किवज्रगात्रौ ददशय लोकोऽनखल एव िौ र्े॥06॥

गदानभघािेि वृकोदरस्य नवचेििाः प्रापिदत्र मद्रराट ्।



भीमोऽनप कोपाि प्रचलत्पदाः ्
नक्षिौ निधार जाि ं ु सहसोनत्थिाः क्ष्ाि॥07॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 502
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवचेििं पनििं मद्रराजं नवलोक्य भीमं च िमाह्वरन्तम।्



ु भीमस्य कृ पोऽपजनग्मवाि॥08॥
रर्ं समारोप्य जिस्य पश्रिाः परश्च

् प्राप्य निजं स मारुनिाः।


नवनजत्य मद्रानधपमोजसाऽनरहा िदि रर्ं
व्यद्रावरद ् बा्ग् ैाः परेषा मिीनकिीं द्रो्समक्षमेव॥09॥

नवद्रावरत्याश ु कुरूि वृ् कोदरे नवधूर सौभद्रमखाि


ु ्
ससात्यकीि।्
द्रो्ोऽनभपेदे िृपनिं गृहीि ं ु िमाससादाऽश ु धिञ्जरो रर्ी॥10॥

स वासदेु वप्ररिे रर्े नििाः शरैाः शरीरान्तकरैाः समन्तिाः।



निहत्य िागाश्विराि प्रवियरिदृश्रिाऽश्वे
व च शोन्िापगााः॥11॥

निहन्यमािास ु नकरीनटिा चमूष्वारनक्षिे धमयसिेु िर्ाऽऽपदाः।


यु
चमूं च भीमाजिबा्भिां द्रो्ोऽपहृत्यापररौ निशागमे॥12॥

् श्रानविाः क्रूरवचो निशाराम।्


स धाियराष्ट्रे् रनु धनष्ठराग्रहाि सं
जगाद दूरं समराद ् नविीरिां पार् यस्तिो धमयसिंु ग्रहीष्ये॥13॥


ििाः सशमाय सनहिो महारर् ैाः संशिकै दूरय िरं प्र्ेिमु ।्
ु ार भीमािजमाश
रद्ध ु ्
ु क्ल ्िो दरोधि ेिोनमनि सोऽप्यवादीि॥14॥


समाह्वरामासरर्ाज यु िे प्रािहुयिाशस्य नदशं र्ार।
िं
् स
अरोधरि िाि ् च ित्र गत्वा भीमो गजािीकमर्ात्र चावधीि॥15॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 503
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निहन्यमाि ेष ु गजेष ु सवयशो नवद्राप्यमा्ेष्वनखलेष ु राजस।ु


् प्रनिके
प्राग्ज्योनिषो धाियराष्ट्रानर् यिस्तं समासदि स ु ि धन्वी॥16॥


नवभीनषिााः सप्रिीके ु
ि भीमहरा ि ििस्तदि ु स्म सात्यनकाः।

सौभद्रमख्याश्च गजं िमभ्यरनु श्चक्षेप िेषां स रर्ािर्ाम्बरे॥17॥

शैि ेरपूवषे ु रर्ोनििेष ु भूमाववप्ल ुत्य कर्नञ्चदेव।


् रम्य रध्यत्यनप
नििेष ु भीमे च नवभीनषिाश्वाि सं ु ्
कृ ष्ण ऐक्षि॥18॥


ु प्राग्ज्योनिषो
सङ्क्लेनशिो वैष्णवास्त्रं प्रमञ्चेि भीमसेि े ििोऽहम।्
राम्यजियु ेि ैव िदस्त्रमात्मिाः स्वीकिमन्ये ्
ुय ि वरादधारयम॥19॥

इनि स्म सनञ्चन्त्य सहाजियु ेि ित्राऽररावर् पार्ं नत्रगिायाः।


न्यवाररंस्त्वाष्ट्रमस्त्रं स िेष ु व्यवासृजन्मोहिाराऽश ु वीराः॥20॥

िदस्त्रवीरे् नवमोनहिास्ते परस्परं कृ ष्णपार्ायनवनि स्म।



जघ्नस्तदा ् ज्य प्राग्ज्योनिषं हन्तनमहाभ्यगाद
वासनवस्ताि नवसृ ु ्
् द्रुिम॥21॥

नवसृज्य भीमं स च पार् यमेव ररौ गजस्कन्धगिो गजं िम।्



प्रचोदरामास रर्ार िस्य चक्रे ऽपसव्यं हनररेिमाश॥22॥

मिोजवेि ैव रर्े परे् सम्भ्राम्यमा्े िि ु िं गजाः साः।


प्राि ं ु शशाकार् शरैाः सिीक्ष्
ु ैरभ्यध यरामास िृप ं ि वासनवाः॥23॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 504
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अस्त्र ैश्च शस्त्र ैाः सनचरं ु


ु िृवीरावरध्यिां िौ बनलिां प्रबहौ।
अर्ो चकिायस्य धिाःु स पार् याः स वैष्णवास्त्रं च िदाऽङ्कश ्
ु ऽे करोि॥24॥

ु दधार िद ् वासदेु वोऽनमिौजााः।


िनस्मिस्त्रे िेि िदा प्रमक्ते
िदंसदेशस्य ि ु वैजरन्ती बभूव मालाऽनखललोकभिाः॥25॥
ुय

ु ि पार् याः नकमर्ं नवधृि ं त्वरेनि।


दृष्ट्व ैव िद ् धानरिमच्यिे
ऊचे िमाहाऽश ु जगनिवासो मराऽनखलं धारयि े सवयदवै ॥26॥


ि मादृशोऽन्योऽनस्त कुिाः परो मि सोऽहं ु जगिो नहिार।
चिधाय
े किाय क्रमशाः स्वमूनियनभाः।
नििोऽनस्म मोक्षप्रळरनििीिां सृष्टश्च
स वासदेु वानदचिाःु स्वरूपाः नििोऽनिरुद्धो हृनद चानखलस्य॥27॥

स एव च क्रोडििाःु पराऽहं
ु भूनमनप्ररार्ं िरकार चादाम।्
अस्त्रं मदीरं वरमस्य चादामवध्यिां रावदस्त्रं ससूिोाः॥28॥

अस्त्रस्य चान्यो िि ु कनश्चदनस्त रोऽवध्य एिस्य कुिश्च मत्ताः।



इनि स्म िेि ैव मरा धृि ं िदस्त्रं िदेि ं जनह चास्त्रहीिम॥29॥


इत्यक्तमाकण्रय ु
स के शवेि सम्मन्त्र्य बा्ं हृदरे ममोच।

ु शरं गजेन्द्रकुम्भिल अश्वमज्जरि॥30॥
प्राग्ज्योनिषस्यापरमत्तमं


उभौ च िौ पेििरनद्रसनिभौ महेन्द्रवज्रानभहिानववाऽश।ु
ु साध ु स्वजिानभपूनजिाः॥31॥
निहत्य िौ वासनवरुग्रपौरुषो ममोद


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 505
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ाचलं वृषकं च ैव हत्वा किीरसौ शकुि ेस्तं च बा् ैाः।


् िां च नवज्ञािास्त्रे्ाऽश ु िाशार चक्रे ॥32॥
नवव्याध मारामसृजि स


स िष्टमाराः प्राद्रवि पापकमाय ििाः पार् याः शरपूग ैश्चमूं िाम।्
ु सिो
नवद्रावरामास िदा गरोाः ु मानहष्मिीपनिमाजौ जघाि॥33॥


िदा भीमस्तस्य निहत्य वाहाि व्यद्रावरद ् धाियराष्ट्रीं चमूं च।
यु
भीमाजिाभ्यां हन्यमािां चमूं िां दृष्ट्वा द्रो्ाः नक्षप्रमपाजहार॥34॥

प्राग्ज्योनिषे निहिेऽर्ाग्रहाच्च रनु धनष्ठरस्यानिनवषण््रूपाः।


दरोधिोऽश्रावरद ् दीिवाक्यान्यत्र द्रो्ं सोऽनप िृप ं जगाद॥35॥

पार्े गिे श्वो िृपनिं ग्रहीष्ये निहनन्म वा ित्सदृशं िदीरम।्


ु माकाङ्क्षमा्ाः॥36॥
इनि प्रनिज्ञां स नवधार भूराः प्रािरयरौ रद्ध

पद्मव्यूहं व्यूह्य परैरभेद्य ं वराद ् नवष्णोस्तस्य मन्त्रं ह्यजप्त्वा।


् ऽजियु ेि संशिकै ररुय धु े सोऽनप वीराः॥37॥
पार्ायश्च िं प्रापरु ऋिे

् त्तमु द्यिााः।
पार्ाय व्यूहं ि ु िं प्राप्य िाशकि बे ु

जािंश्च प्रनिभारोगाि काम्यं ्
ि ैवाजपन्मिमु ॥38॥

भीमो रनु धनष्ठरस्तत्र िज्ज्ञं सौभद्रमब्रवीि।्



नभनन्ध व्यूहनममं िाि वरं त्वामिरामहे
॥39॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 506
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रनर्िां प्रबहो नववेश नभत्त्वानध्वषिां चमूं िाम।्


स एवमक्तो
ु िादरश्च
अन्वेव िं वारस ु नवनवक्षवाः स ैन्धवेि ैव रुद्धााः॥40॥

वरे् रुद्रस्य निरुध्यमािो जरद्रर्ेिात्र वृकोदरस्त।ु


नवष्णोरभीष्टं वधमाजियु ेस्तदा नवज्ञार शक्तोऽनप िचात्यवियि॥41॥


जरद्रर्िेि वृषध्वजेि प्ररध्यमाि ेष ु वृकोदारानदष।ु

प्रनवष्य वीराः स धिञ्जरात्मजो नवलोळरामास परोरुसेिाम॥42॥

ु ाः।
स द्रो्दरोधिक्यशल्य ैद्रौण्रग्र्ीनभाः कृ िवमयरक्तै

रुद्धश्चचारानरबलेष्वभीिाः नशरांनस कृ न्तंस्तदिब्रिािाम ्
॥43॥

स लक्ष्ं राजसिंु प्रसह्य नपिाःु समीपेऽिरदाश ु मृत्यवे।


बृहद्बलं चोत्तमवीरयकमाय वरं रर्ािामरिु ं च पनत्रनभाः॥44॥


द्रो्ादरस्तं हनरकोपभीिााः प्रत्यक्षिो हन्तमशक्नु वन्ताः।
ु निधार चक्रुनवयचापाश्वरर्ं क्ष्ेि॥45॥
सम्मन्त्र्य क्ं परिो


क्ो धिस्तस्य कृ पश्च सारर्ी द्रो्ो हरािाश ु नवधम्य सारकै ाः।
ु हस्तनििमेव ििाः॥46॥
सचमयखड्गं रर्चक्रमस्य प्र्द्य ु

भीिेष ु कृ ष्णादर् ििधार िेष्वाससादाऽश ु गदारधं


ु गदी।

दौाःशासनिस्तौरगपच्च मििगु यदानभघािेि नमर्ोऽनिपौरुषौ॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 507
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् शिृरवं निशम्य हषोभवं मारुनिरुग्रनवक्रमाः।


िनस्मि हिे
नवनजत्य सवायिनप स ैन्धवादीि र् नु धनष्ठरस्यािमिे ्
ु न्यषीदि॥48॥


व्यासस्तदा िािनमत्मावैभवो रनु धनष्ठरादीि ग्लनपिािभोदरि।्

ु निशागमे वासनवराप साच्यिाः॥49॥
नवनजत्य संशिकपूगमग्रो


निशम्य पत्रस्य वधं भृशाियाः प्रनिश्रवं सोऽर् चकार वीराः।
् नगनरशानन्तकं हनराः॥50॥
जरद्रर्स्य ैव वधे निशारां स्वप्नेऽिरि िं

स्वरमेवानखलजगद्रक्षाद्यनमिशनक्तमाि।्
ु गरुिारा
अप्यच्यिो ु प्रसादकृ दहं नत्वनि॥51॥


ज्ञापरि फल्ग ु
िस्यास्त्रगरुु ं नगनरशमञ्जसा।

प्रापनरत्वैिमेव ैिि प्रसादादस्त्रम ु
द्ब्म।्

चक्रे िदर् यमेवास्य रक्षां चक्रे िदानत्मकाम॥52॥


ु च गत्वोपप्लाव्यमच्यिाः।
सान्त्वनरत्वा सभद्रां
यु रद्ध
रोजनरत्वा रर्ं प्रािाः साजिो ्
ु मभ्यराि॥53॥


श्रत्वाप्रनिज्ञां ु ु
िो दरोधि ेिानर् यिाः नसन्धराजम
परुहूिसू ।्

त्रािास्म्यहं सवयर् ेनि प्रनिज्ञां कृ त्वा द्रो्ो व्यूहमभेद्यमाििोि॥54॥

ु व्यवनििाः।
स नदव्यमग्र्यं शकटाब्जचक्रं कृ त्वा स्वरं व्यूहमखे

पृष्ठ े क्यद्रौन्कृ प ैाः सशल्य ैज यरद्रर्ं गिमधाि ् श्च॥55॥
परै


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 508
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु नदव्यरर्ोपनरनििाः सरनक्षिाः
अर्ाजिो ु के शवेिाव्यरेि।

नवनजत्य दमयष य्मग्रिोऽभ्यराद ् द्रो्ं सधन्वा ु ग्रपौरुषाः॥56॥
गरुम ु


प्रदनक्ष्ीकृ त्य िमाश्वगाि ििाः कालात्यरं त्वेव नवशङ्कमािाः।
ु ष्य
रर्ं मिोवेगमर्ािरद्धनररयर्ा शरााः पेिरम ु पृष्ठिाः॥57॥

नवनजत्य हानदिक्यमर्ाप्ररत्निाः स इन्द्रसूिाःु प्रनववेश िद ् बलम।्


नवलोळरामास च सारकोत्तम ैरयर्ा गजेन्द्रो िनळिीं बलोद्धिाः॥58॥

स उच्चकाशेऽनिरर्ो रर्ोत्तमे सवासदेु वो हनर्ा रर्ेन्द्राः।


चकिय चोग्रो निषिां नशरांनस शरैाः शरीरान्तकरैाः समन्तिाः॥59॥

ु िार
दृढारमच्य ु ं ु च हत्वा नवन्दािनवन्दकौ।

शराभ्यां प्रेषरामास रमार नवजरो रनु ध॥60॥


सदनक्ष्ं च काम्बोजं निहत्याम्बष्ठमेव च।
ु धं
श्रिार ु िदीजािं वरु्ादाससाद ह।

रस्यादाद ् वरु्ो नदव्याममोघां महिीं गदाम॥61॥

स ि ु िेि शरैस्तीक्ष् ैरनप यिो नवरर्ं क्ष्ाि।्



चकार पार् यस्य रर्मारुह्यानरधारार िाम॥62॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 509
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

गदां नचक्षेप सा िस्य वारु्ेाः नशर एवि।ु



नबभेद शिधा शी्यमनस्तष्काः सोऽपिद ् भनव॥63॥


अरध्यन्तं स्वगदरा रनद िाडरनस स्वरम।्
िरा नवशी्यमनस्तष्को मनरष्यनस ि संशराः।
अमोघा चान्यर्ा सेरं गदा िव भनवष्यनि॥64॥

् वरु्ाः परा
इत्यब्रवीि िं ु िेि स के शवे।

अरध्यनि ् शी्यनशरा अभूि॥65॥
गदाक्षेपाि िरा ्

हिेष ु वीरेष ु निजेष ु सङ्शो नवद्रानविेष्वालुनळिे च स ैन्ये।


ु दीिमवाच
दरोधिो द्रो्मपेत्य ु हा पार् य उपेनक्षिस्त्वरा॥66॥

् नवप्राः।
ु वमय बध्वा महामन्त्रबलाि स
इिीनरिेऽभेद्यममष्य

ु ॥67॥
जगाद रेि ैव बलेि पार्ैनवयरुध्यसे िेि नह रानह फल्गिम

इिीनरिो धाियराष्ट्राः स चापमादार सौव्यरर्ोपनरिाः।


जगाम पार्ं िमवाररच्च शरैरि ेकै रिलप्रकाशैाः॥68॥

ु ग ैाः शरैि य िे िस्य च वमयभदे म।्


नवव्याध पार्ोऽनप िमग्रवे
चक्रुस्तिो वासनवनदिव्यमस्त्रं ििमयभदे ार समाददे रुषा॥69॥

ु सिस्तनच्चच्छे
सन्दीरमािं ि ु गरोाः ु ु
द पार्ोऽर् सरोधिाश्वाि।्
हत्वा िळे ऽनवद्ध्यधर् ैिमग्रु ैद्रौन्ाः शरैाः पार् यमवाररद ् रनु ध॥70॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 510
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ु ैदयिञ्जरो ररोध
स द्रौन्क्यप्रमख ् ाः।
िे च ैिमवाररि शरै
ु ं िदिल्यमभ
बभूव रद्ध ु ्
िु ं जरद्रर्ार्ेऽभिु वीरयकमय्ाम॥71॥


पार्े प्रनवष्टे कुरुस ैन्यमध्यं द्रो्ोऽनवशि पाण्डवस ैन्यमाश।ु
ु ग ैाः शरैनवयधर
स िद्रर्ािीकमदग्रवे ्
ू न्यहिच्च वीराि॥72॥

स वीरवरयाः िनवरोऽनप रूिां रवेु व मध्ये प्रचचार धनन्विाम।्


् नस बा् ैरनुय धनष्ठरं चाऽसददग्रवीरयाः॥73॥
प्रपािरि वीरनशरां

िृपग्रहेच्छुं िमवेत्य सत्यनजन्न्यवाररद ् द्रौपनदराश ु वीरयवाि।्



निवानरिस्तेि नशराः शरे् चकिय पाञ्चालसिस्य नवप्राः॥74॥

निहत्य िं वीरिमं र्ोत्कटं रनु धनष्ठरं बा्ग् ैाः समादयरि।्



स शनक्तिस्तेि नवधार सङ्गरं निरारधु ो व्यश्वरर्ाः कृ िाः क्ष्ाि॥75॥

स ु ऊध्वयबाहुभनव
यु संनििोऽनप गृहीिमाजौ
ु ु
गरू्ाऽनभपिाः।

माद्रीसिस्यावरजस्य रािमारुह्य वेगादपजनग्मवांस्तिाः॥76॥


द्रो्ं ििाः शैशपानलाः ु जारासनन्धाः कानशराजाः सशैव्याः।
सपत्रो
समासदि के् कराश्च ैव पञ्च समादयरि बा्ग्
् ैश्च सवयशाः॥77॥

् ् ैव निकृ त्तकन्धराि शरोत्तम


स िाि क्रमे ् ैरत्र नवधार नवप्राः।
नििार लोकं परमकय मण्डलं व्रजनन्त निनभयद्य रमूध्वरय ि
े साः॥78॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 511
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवधूरमाि े गरु्ोरुस ु
ैन्ये पृर्ासिािां पृििााः परेषाम।्

प्रारो र्े मारुिसूििु ैव हिप्रवीरा मृनदिााः पराद्रवि॥79॥

ु िाम िदैव राक्षसाः समासदन्मारुनिमग्रपौरुषम


अलम्भसो ु ।्
स पीनडिस्तेि शरैाः सिेु जि ैाः क्ष्ाददृश्रत्वमवाप माररा॥80॥


सोऽदृश्ररूपोऽिचरािपीडरद ु मारुनिाः।
् भीमस्य िद ् वीक्ष्य चकोप

अस्त्रज्ञिामात्मनि के शवाज्ञरा सन्दशयरिागिधमयसङ्कटाः॥81॥

त्वाष्ट्रास्त्रमादत्त स काम्यकमयहीिोनप भीमस्ति उनत्तर्ााः शरााः।



िे बा्वरायस्तददृश्रवेनदिो रक्षो नवदारायऽनवनवशधु यरािळम॥82॥


िद्धन्यमािं प्रनवहार भीममपाद्रवद ् दूरिरं सभीिम।्
ििस्त ु भीमो निषिां वरूनर्िीं नवद्रावरामास शरैाः समु क्तै
ु ाः॥83॥

िदैव कृ ष्णाििरााः समेिा जघ्नाःु शलं संरनि सौमदनत्तम।्



ु प्राप िदा घटोत्कचाः परस्परं िौ रनर्िावरध्यिाम
अलम्भसं ्
॥84॥


घटोत्कचस्तं नवरर्ं नवधार खिं एवानभररोध संनििाः।
ििस्तिंु भीमसिो ्
ु निगृह्य निपात्य भूमौ प्रददौ प्रहारम॥85॥

पदा नशरस्येव स नपष्टमस्तको ममार मध्ये पृनर्वीपिीिाम।्


् भ ैमसेनिाः कुरू्ां व्यद्रावरद ् रर्वृन्दं समन्ताि॥86॥
िनस्मि हिे ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 512
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।्
िदा ऽऽसदि कृ् िवमाय रर्ेि सेिां पाण्डूिां शरवषं प्रमञ्चि
ु प्रीिाः स्तत्या
य च्यिाः
ददौ वरं िस्य नह पूवम ु सवयजरं मूहूिे॥87॥


स िेि पाञ्चालग्ाि नवनजग्रे ु
रमौ च भीमस्य परोऽर् िं च।
नवव्याध बा्ेि स वासदेु ववरं नवजािि ि् िदा समभ्यराि॥88॥


नवि ैव वृष्णीि नवजरे ् सात्यनकाः।
ु िेिास्य हराि स
वरो रदमष्य
ु स
निहत्य बा्ेरिदि ् रािमन्यि समािार
् ्
ििोऽपजनग्मवाि॥89॥


ु मापूररामास जरेऽनभरध्यनि।
िदा हनराः पाञ्चजन्यं सघोष
ु ैनरपू्ां बलप्रहा्ार पराः परेभ्याः॥90॥
क्ायनदनभद्रौन्मख


स पाञ्चजन्योऽच्यिवक्त्रवार िु ा भृश ं सपूु ्ोदरनिस्सृिध्वनिाः।
जगद ् नवनरञ्चेशसरेु न्द्रपूवक ु
य ं प्रकम्परामास रगात्यरे रर्ा॥91॥

गाण्डीवघोषे च िदाऽनभभूि े रनु धनष्ठरो भीिभीिस्तदेत्य।



शैि ेरमूच े परस ैन्यमिे पार्े स्वरं रध्यनि के शवाः स्माः॥92॥

ू िे पाञ्चजन्यस्य घोषाः।
ि श्रूरिे गानण्डवस्याद्य घोषाः संश्रर
िद ् रानह जािीनह िमद्य पार्ं रनद स्म जीवत्यसहार एषाः॥93॥

् ज्य नवत्त ैाः परमानशषश्च।


इिीनरिाः सात्यनकरत्र नवप्राि सम्पू

ु ररौ भीमसेिािरािाः॥94॥
जरार िेभ्याः प्रनिगृह्य सेिामखं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 513
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भीमस्त ु सेिामखमाश
ु ु चमूं िाम।्
ु नभत्वा प्रावेशरद ् ररु धािं

स रध्यमािोग ु
रु्ाऽभ्य ु
पेनक्षिाः ्
सूि ं निहत्य द्रावरामास चाश्वाि॥95॥

बलं नववृद्धं च िदाऽस्य सात्यके नवयप्राशीनभयाः कृ ष्णवरादनप स्म।



बलस्य वृनद्धनहि पराऽस्य ्
दत्ता कृ ष्णेि िष्टेु ि नदि े नह िनस्मि॥96॥

् सात्यनकाः संिाप्य भीमं प्रररौ रर्ेि।


ििो नववृद्धोरुबलाि स

िं बा्वषैाः पृििां समन्तानिघ्नन्तमाजौ हृनदकात्मजोऽभ्यराि॥97॥

् नवरर्ं स सात्यनकाः।
ु मिीव दारु्ं ित्राकरोि िं
िरोरभूद ् रद्ध
नवनजत्य िं सात्यनकरुग्रधन्वा रराविीत्य ैव नशरांनस रूिाम।्
् स्त ं जलसन्ध आगमद ् र्े गजस्कन्धगिोऽनभरोद्धम
कृ न्ति शरै ्
ु ॥98॥

निवाररन्तं िमसह्यनवक्रमं निहत्य बा् ैाः समरे स सात्यनकाः।



नवलोळरामास बलं कुरू्ां निघ्नि गजस्यन्दिवानजपनत्तिाः॥99॥

स पावयिीरांश्च नशलाप्रवनषय्ो निहत्य नवद्राप्य च सवयस ैनिकाि।्


समासदि के् शवफल्गिौ
ु च बली िमाराऽश ु च रूपके िाः॥100॥

ु मिीव घोरं नचरं नवनचत्रं च महद ् नवभीष्म।्


िरोरभूद ् रद्ध

परस्परं िौ िरगाि ्
निहत्य ु निकृ त्य।
नवपात्य सूिौ धिषी

समीरिश्चमयमहानसधानर्ौ नवनचत्रमागायि र् नध
ु सञ्चरन्तौ॥101॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 514
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु सात्यनकं र्े निपात्य के शेष ु च सम्प्रगृह्य।


स सौमदनत्तभनव

पदाऽस्य वक्षस्यनधरुह्य खड्गमदग्रहीदाश ्
ु नशरोऽपहिमुय ॥102॥

िद ् वासदेु वस्त ु निरीक्ष्य नवश्विश्चक्षज


ु यगादाऽशु धिञ्जरं र्े।
ु परस्य॥103॥
त्रारस्व शैि ेरनमनि स्म सोऽनप भल्ले ि नचच्छेद भजं

स िेि चोि कृ् त्तसखड्गबाहुनवयनिन्द्य पार्ं निषसाद भूमौ।



प्रारोपनवष्टाः शरसंस्तरे हनरं ध्यारि नवनिन्दिस ्
ु शाि॥104॥
रप्रवे

ु श उिानिभक्त्या ध्यारत्यमनष्मि
गिेऽसरावे ु ्
गरुडध्वजं िम।्
यु ैरहरनच्छरोऽस्य॥105॥
शैि ेर उत्थार निवारयमा्ाः कृ ष्णाजिाद्य

िदा स्वकीरं रर्मेिदर्ं क्ल ् िं ददौ सात्यकरे स सूिम।्


कृ ष्णोऽर् पार् यस्य हरास्तृषाऽनदििास्तदाऽसृजद ् वारु्ास्त्रं स पार् याः॥106॥

िेि ैव िीर्ं परमं चकार िर्ाऽश्वशालामनप बा्रूपाम।्



ििो नवमच्यात्र ्
हरािपाररद्धनरस्तदा वासनवरादयरि पराि ्
॥107॥


ररोज ु
कृ ष्णस्तरगाि ् पिग
रर्े ् ाः।
ु यिश्रमािद्धु ृिसारकाि प्रभ ु

प्रचोनदिे िेि रर्े नििाः पिस्तर् ु
ैव बीभत्सररीिरोधरि ्
॥108॥

नशनिप्रवीरे ि ु गिे रनु धनष्ठराः पिश्च


ु नचन्ताकुनलिो बभूव ह।
ु पाञ्चजन्यस्य रावाः॥109॥
जगाद भीमं च ि गानण्डवध्वनिाः संश्ररिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 515
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


मरा निरक्तश्च गिाः स सात्यनकभायरं च िस्यानधकमेव मन्ये।

िि पानह पार्ं ररु धािमे
ु व च त्वं भीम गत्वा रनद जीविस्तौ॥110॥

इिीनरिाः प्राह वृकोदरस्तं ि रनक्षिं वासदेु विे पार् यम।्


ब्रह्मादिेशािावनप जेि ं ु समर्ौ नकं द्रौन्क्ायनदधिभृु िोऽत्र॥111॥

अिो भरं िानस्त धिञ्चरस्य ि सात्यके श्च ैव हरेाः प्रसादाि।्



रक्ष्यस्त्वमेवात्र मिो ममाद्य द्रो्ो ह्यरं रििे त्वां गृहीिमु ॥112॥

इिीनरिाः प्राह रनु धनष्ठरस्तं ि जीवमाि े रनु ध मां घटोत्कचे।


ु चास्त्रनवदां वनरष्ठे द्रो्ो वशं ि ेिनमह
धृष्टद्यम्ने ्
ु प्रभाःु क्वनचि॥113॥

ुय च्छनस त्वं मम प्रराह्याश ु च पार् यसात्यकी।


रनद नप्ररं किनमहे
् ु रुष्व मे पार् यशैि ेरदृष्टौ॥114॥
रक्षस्त सङ्ज्ज्ञामनप नसंहिादाि क

िर्ा हिे च ैव जरद्रर्े मे कुरुष्व सङ्ज्ज्ञानमनि िेि भीमाः।


उक्तस्त ु हैनडम्बममष्य ्
ु रक्ष्े व्यधाच्च सेिापनिमेव सम्यक॥115॥

यु
स चाऽह सेिापनिरत्र भीमं प्ररानह िौ रत्र च के शवाजिौ।
ु च िस्य॥116॥
ि जीवमाि े मनर धनष यिुं क्षमो द्रो्ो िृप ं मृत्यरहं


इनि ब्रवा्े ु पिस्तं
प्रन्धार भीमाः पिाः ु िृपनिं गदाधराः।

ररौ परािीकमनधज्यधन्वा निरन्तरं प्रवपि बा्पू ्
गाि॥117॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 516
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् शरवष यधारो द्रो्ो वचश्चेदमवाच


न्यवाररि िं ु भीमम।्
ु भृशमाििौ मनर॥118॥
नशष्यस्नेहाद ् वासनवाः सात्यनकश्च मरा प्रमक्तौ

ु मरा पार् यकृ िे नवसृष्टा


स्वीरा प्रनिज्ञाऽनप नह स ैन्धवस्य गिौ

दास्ये ि िे माग यमहं कर्नञ्चद ् पश्रास्त्रवीरं मम नदव्यमभिु म॥119॥


इत्यक्तवाक्याः स गदां समाददे नचक्षेप िां द्रो्रर्ार भीमाः।

उवाच चाहं नपिृवन्मािरे त्वां सदा मृदस्त्वां प्रनि िान्यर्ा क्वनचि॥120॥

अमादयव े पश्र च रादृशं बलं ममेनि िस्याऽश ु नवचून्यिो रर्ाः।


गदानभपािेि वृकोदरस्य ससूिवानजध्वजरन्त्रकू बराः॥121॥

द्रो्ो गदामापििीं निरीक्ष्य त्ववप्ल ुिो लाघविो धरािळे ।



िदैव दरोधिरानपिं रर्ं परं समािार शराि ववष य ह॥122॥

शरैस्तदीर ैाः परमास्त्रमनन्त्रि ैाः प्रवृष्यमा्ो जगदीर्ात्मजाः।


नशरो निधाराऽश ु परो
ु वृषो रर्ा िमभ्यरादेव रर्ादवप्ल ुिाः॥123॥


मिोजवादेव िमाप्य भीमो रर्ं गृहीत्वाऽम्बर अनक्षपि क्ष्ाि।्

शक्तोऽप्यहं त्वां ि निहनन्म गौरवानदत्येव सज्ञापनरि ं ु िदस्य॥124॥

् न्यिोऽस्माद ् गरुरप्यवप्ल
सवानजसूिाः स रर्ाः नक्षिौ पिि नवचू ु ुिाः।

िदा नवशोकोऽस्य रर्ं समािरि िमारुहद ् भीम उदारनवक्रमाः॥125॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 517
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


द्रो्ोऽनप दरोधिदत्तमन्यं रर्ं समािार रनधनष्ठरं ररौ।

गृहीिकामं ् रनि वानहिीपनिाः॥126॥
िृपनिं प्ररान्तं न्यवाररि सं

नवदानरिां द्रो्शरैाः स्वसेिां संिाप्य भूरो द्रुपदात्मजाः शरैाः।


द्रो्ं निवारैव चमूं परेषां नवद्रावरामास च िस्य पश्रिाः॥127॥

ु मिीव रौद्रं जर ैनष्ोाः पाण्डवधाियराष्ट्ररोाः।


िरोरभूद ् रद्ध

ु निनवयशषे म॥128॥
अत्यभिु ं सन्तिबा्वष यमिारिं सनचरं

् ाः कौरवराजसेिाम।्
ििाः प्राराद ् भीमसेिोऽनमिौजा मृद्नि शरै

नवन्दािनवन्दप्रम ु धाियराष्ट्रााः िमासेदिायदश वीरमख्यााः।
खा ु

य ोदराः नशरांनस िेषां रगपच्चकिय॥129॥
नवद्धाः शरैस्त ैबयहुनभवृक

हिेष ु िेष ु प्रवरेष ु धनन्विां सत्यव्रिाः परुनमत्रो


ु जरश्च।

वृन्दारकाः पौरवश्चेत्यमात्यााः समासेदधायि यराष्ट्रस्य भीमम॥130॥


स ि ैाः पृषत्कै रवकीरयमा्ाः नशिाि नवपाठाि र् गपि
ु ्
समादधे

जहार ि ैरेव नशरांनस िेषां हिेष ु िेष्ववे परे प्रदद्रुवाःु ॥131॥

् द्रमृ
स नसंहवि क्ष ्
ु गाि समन्तिो ्
नवद्राप्य शत्रूि हृनदकात्मजं र्े।
् ि निवानरिाः शरैाः क्ष्ेि चक्रे नवरर्ाश्वसूिम।्
अभ्यागमि िे
स गाढनवद्धस्त ु वृकोदरे् र्ं नवसृज्यापररौ क्ष्ेि॥132॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 518
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवनजत्य हानदिक्यमर्ाऽश ु भीमो नवद्रावरामास वरूनर्िीं िाम।्


् िराश्वकुञ्जराि रमार
सम्प्रेषरि सवय ् ्
रािो हनरपार् यपाश्वयम॥133॥

दृष्ट्व ैव कृ ष्णनवजरौ परमप्रहृष्टस्ताभ्यां निरीनक्षि उि प्रनिभानषिश्च।


् त्वा
सङ्ज्ज्ञां िृपस्य स ददावनप नसंहिादाि श्र ु परां मदमवाप
ु ु
स चाग्र्यबनद्धाः॥

भीमस्य िािदि एव महास्वि ेि नवण्मूत्रशोन्िमर्ो मृनिमापरेु के।


भीिेष ु सवयिपृ निष्वममाप
ु िू्ं क्ो नवक्यमखरा
ु अनप धाियराष्ट्रााः॥

हत्वा नवक्यमिु ित्र च नचत्रसेिं सञ्चून्यि ं च नवदधे रर्मकय सिू ोाः।



घोरैाः शरैाः पिरनप स्म समद्य यमािाः क्ोऽपरािमकरोद ् द्रुिमेव

भीमाि॥136॥

ु पिरे
आश्वास्य च ैव सनचरं ु ार रानि धृिराष्ट्रसिु ैस्तर्ाऽन्य ैाः।
ु व भीमं रद्ध

िांश्च ैव ित्र नवनिहत्य िर् ैव क्ो व्यश्वारधु ाः कृ ि उिापररौ क्ष्ेि॥137॥


नवक्यनचत्रसेिाद्या एवं वीरिमााः सिााः।
क्यस्य पश्रिो भीमबा्कृ त्तनशरोधरााः॥138॥

ु िराष्ट्र
निपेिधृ य स्य रर्ेभ्याः पृनर्वीिळे ।
त्ररोनवंशनिरेवात्र क्यसाहाय्यकानङ्क्ष्ाः॥139॥

एकनवंशनिवारं च व्यश्वसूिरर्ध्वजाः।
गाढमभ्यनद्दयिस्तीक्ष् ैाः शरैभीमेि संरगु ॥
े 140॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 519
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रा्संशरमापिाः सवयलोकस्य पश्रिाः।



र्ं त्यक्त्वा प्रदद्राव रुदि दाःखाि प् िाःप
ु िाः॥141॥

ु े ि ु रामदत्तं सभास्वरम
िानवंशनिमरद्ध ु ।्
अभेद्य ं रर्मारुह्य नवजरं धिरेु व च॥142॥

िद्दत्तमेव सङ्गह्य
ृ िू्ी चाक्षरसारकौ।
आससाद ् र्े भीमं क्ो वैकियिो वृषा॥143॥

् िरोनवयमदो भीमस्य क्यस्य च दीघयकालम।्


ु आसीि स
सघोर

आकाशमाच्छादरिोाः शरौघ ैाः परस्परं च ैव सरक्ति ेत्ररोाः॥144॥

ििो भीमो महाबाहुाः सहजाभ्यां च संरिु म।्


त्वां िू कुण्डलवमायभ्यां शक्नुरां हन्तमञ्जसा॥145॥

इनि ज्ञापनरििं ु स्य कुण्डले कवचं िर्ा।


शरैरुि कृ् त्यसमरे पािरामास भूिळे ॥146॥

एवं िान्यपकृ ष्याहं हन्यां त्वानमनि वेदरि।्


ु बहुनभस्तीक्ष् ैाः शरैरि
पिश्च ्
े ं समादयरि॥147॥

ििस्त ु भीमस्य बभूव बनद्धरस्पनध


ु यिाः सवयजरो नह दत्ताः।

ु रामे् ि च स्पृधाऽरं क्ो मरा रध्यनि
अमष्य ्
कृ च्छ्रगोह्यम॥148॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 520
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िर्ाऽनप मे भगवाित्यिग्रहाज्जरं ददात्यात्मवचोऽपहार।
मरा ि ु मान्यं वचिं हरेाः सदा िस्माद ् दास्ये नववरं त्वद्य शत्रोाः॥149॥

ु कृन्ति।्
एवं स्मृत्वा िेि रन्ध्रे प्रदत्ते क्ोऽस्त्रवीरे् धिन्यय

रश्मीि हरािां ्
च ििे रर्ं स ित्याज ि ैजं बलमेव वेदरि॥150॥


ि मे रर्ाद्य ैध यिषाऽनप कारयनमत्येव स ख्यापनरि ं ु वृकोदराः।

खमत्पपािोत्तमवीरय
िज ्
े ा रर्ं च क्यस्य समानििाः क्ष्ाि॥151॥

भीिस्त ु क्ो रर्कू बरे िदा व्यलीरिािाः स वृकोदरो रर्ाि।्


अवप्ल ुिो ज्ञापनरि ं ु स्वशनक्तं निरारधु त्वेऽप्यनरनिग्रहादौ॥152॥

ि ैच्छद ् गृहीि ं ु नवनिहन्तमे ु ऽस्य र्ेऽपहिमुय ।्


ु व वा रर्ं धिवाय

द्रो्स्य रिि पू् वमय िीव शक्तोऽप्यमािरद ् रामवचोऽस्य भक्त्या॥153॥

् ष्णवत्वाच्च क्यम।्
सत्यां किं ु वासवेश्च प्रनिज्ञां सम्मािरि वै
दाि ं ु रन्ध्रं सूर यजस्य प्ररािाः शरक्षेपार्ं दूरमनिष्ठदत्र॥154॥

ििाः क्ो दूरगिं वृकोदरं सम्मािरन्तं रामवाक्यं नवजािि।्


् च िािवाररद ् गज ैमृिय ैस्तांश्च चकिय क्याः॥155॥
शरैरनवध्यि स


व्यसूि गजाि ्
प्रनक्षपन्तं समेत्य संस्पश्ृ र चापेि वचश्च दष्टम।्

संश्रावरामास सरोधिस्य ्
प्रीत्य ै प्रजाििनप िस्य वीरयम॥156॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 521
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु
संश्रावरन्तं वचिानि रूक्षाण्रपाहिद ् बा्वरैस्तदाऽजिाः।

स वमयहीिाः पार् यबा्ानभििो व्यपागमद ् भीम आपाऽत्मरािम॥157॥

क्ो भीमे वासवीं ि ैव शनक्तं नवमोक्तुम ैच्छि ैव बीभत्सिोऽन्याि


ु ।्
हन्यानमनि प्राह रिाः स कुन्त्य ै रद्यप्यवध्याः स िराऽनप भीमाः॥158॥

िारार्ास्त्रं नशरनस प्रपानििं ि रस्य लोमाप्यदहनच्चरनिम।्


नकं िस्य शनक्ताः प्रकरोनि वासवी िर्ाऽन्यदप्यस्त्रशस्त्रं महच्च॥159॥

भीमाः क्यरर्ं प्रािाः शनक्तं िाऽदािमु ैच्छि।


अनभप्रारं के शवस्य जािि है् नडम्बमृत्यवे।
यु
ििाः क्ोऽन्यमािार रर्मजिमभ्यराि ्
॥160॥

ु ैव कृ ष्णबद्ध्याऽज
नदव्यं रर्ं धिश्च ु यु हरेि।्
िो
इनि भीिस्त ु िां शनक्तमादाराजिमृ
यु त्यवे।

ु ाराराद ् रर्ं चापं शनक्तं च ैकत्र िाकरोि॥161॥
रद्ध


एकं हृिं चेदन्यि स्यानदनि मत्वा भराकुलाः।
नबभेनि सवयदा िीिेाः कृ ष्णस्यानमििेजसाः॥162॥

निनश्चिो मर्ार ैव मृनिकाले ि ु िं रर्म।्


आरुह्यागानद्ध पूवं ि ु ि कालं मन्यिे मृिाःे ॥163॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 522
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।्
शनक्तं ि ु िद्रर्गिां प्रसमीक्ष्य कृ ष्णाः संिाप्य पार् यमनप सात्यनकमेव रोद्धम
दत्वा स्वकीररर्मेव नवरोचिस्य पत्रेु ् सोऽनदशदमष्य
ु बलं प्रदार॥164॥

नशष्यं त्वशक्तनमह मे प्रनिरोधिार पार्ो ह्यदानदनि स सात्यनकमीक्षमा्ाः।


संस्पध यर ैव ररु धु े नवरर्ं चकार िेि ैव सात्यनकरम ं ु हनररािसंिाः॥165॥


ि के शवरर्े कनश्चि नििो रानि पराजरम।्

अिश्च सात्यनकिायऽप क्ेिात्र पराजरम॥166॥

शस्त्रसङ्ग्रहकाले ि ु कुमारा्ां व्रिं भवेि।्


इत्यक्तंु जामदग्न्येि धिनवय
ु द्यापराकृ
ु िा॥167॥


िच्छत्रवधरूपं च पूवायनसद्धं च गूनहिम।्

अनवरुद्धं च धमयस्य कारं रामस्य िनष्टदम ्
॥168॥


अिपद्रवं च लोकस्येत्यिो भीमो व्रिं नत्वदम।्
ु हन्यानमनि रहाः प्रभाः॥169॥
चकार िूबरेत्यक्ते ु


अिपद्रवार ु
लोकस्य सव्यञ्जच ्
श्मश्र ु
मण्डलाः।

सश्मश्र ं ु मां ि कनश्चनद्ध िर्ा ब्रूरानदनि स्फुटम।्
यु नवजािानि स्नेहाद ् भीमोनदिं रहाः॥170॥
िदजिो


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 523
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु
अजिस्यानप ु निहन्म्यहम।्
गाण्डीवं देनहत्यक्तो
इनि िच्च नवजािानि भीम एको ि चापराः।

गाण्डीवस्याऽगमं पूवं जािात्येव नह िारदाि॥171॥


प्रनिज्ञां भीमसेिस्य ब्रविाः फल्गिु ेि रहाः।
दरोधस्त ु शश्राव
ु ्
िां च क्ायर सोऽब्रवीि॥172॥

् बर इत्यलम।्
अिूबरोऽनप िेिासौ िस्माि िू
यु
उक्ताः प्रकोपिार ैव िस्मादजिमब्रवीि ्
॥173॥


जािानस मि प्रनिज्ञां त्वं त्वत्प्रनिज्ञामहं िर्ा।
ित्र हन्तव्यिां प्रािो मम वैकियिोऽत्रनह॥174॥


प्रनिज्ञािो वधश्चास्य त्वराऽनप मदिज्ञरा।
अिस्त्वरा मरा वाऽरं हन्तव्याः सूििन्दिाः॥175॥

ु वासनवाः प्राह हन्तव्योऽरं मर ैव नह।


इत्यक्तो
त्वदीरोऽहं रिस्तेि मि कृ् िं त्वि कृ् िं भवेि॥176॥

ि त्वि कृ् िं मि कृ् िं स्याद ् गरुमयम


ु रिो भवाि।्

ु क्यमब्रवीि॥177॥
अिो मर ैव हन्तव्य इत्यक्त्वा

रूक्षा वाचाः श्रानविोऽरं भीमाः कृ ष्णस्य शृण्विाः।


रच्छानभमन्यरु ष्मानभरे
ुय काः सम्भूर पानििाः॥178॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 524
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अिस्त्वां निहनिष्यानम त्वि प् त्रंु च िवाग्रिाः।



इत्यक्तोऽन्यरर्ं ्
प्राप्य क्य आवीज्जरद्रर्म॥179॥

द्रौन्क्ायनभगिंु िं िाशकद्धन्तमज
ु िाः।
यु

ित्र वेग ं परं चक्रे द्रौन्ाः पार् यनिवार्े॥180॥

् ं ु रत्नवािनप फल्गिाः।
िच ैिमशकि िि ु
ु ं नचत्रं लघ ु च सष्ठु ु च॥181॥
िरोरासीनच्छरं रद्ध

िद ् दृष्ट्वा भगवाि कृ् ष्णो लोनहिारनि भास्करे।


अनजिे द्रो्ििरे त्वहिे च जरद्रर्े।
यु
अजिस्य ्
जराकाङ्क्षी ससज य िम ऊनज यिम॥182॥

िमोव्यािे गगि े सूरमय स्तं गिं मत्वा द्रौन्पूवायाः समस्तााः।


नवशश्रमाःु स ैन्धवश्चाजिस्य
यु ु सम ैक्षि॥183॥
हिप्रनिज्ञस्य मखं


िदा हरेराज्ञरा शक्रसूिश्चकिय बा्ेि जरद्रर्स्य।

अनिं नवनवक्षनिव दनशयिाः नशरस्तदा वचाः प्राह जिादयिस्तम॥184॥


ि ैिनच्छराः पािर भूिळे त्वनमिीनरिाः पाशपिास्त्रिे
जसा।
दधार बा् ैरिपु ङ्खप
ु ङ्खै
ु ाः पिस्तमू
ु च े गरुडध्वजो वचाः॥185॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 525
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इदं नपिस्तस्य ु
करे निपात्यिां वरोऽस्य दत्तो नह पराऽम ु
िाऽरम ।्
ु पािरेद ् रस्तवास्य भूराच्च नशराः सहस्रधा॥186॥
नशरो निकृ त्तं भनव


इनि स्व वध्याः स नपिाऽनप िेि ेत्यदीनरिे िस्य सन्ध्यानक्ररस्य।


अङ्के व्यधाि िनच्छर ु च न्यपािरि॥् 187॥
् ् भनव
आश ु वासनवाः स सम्भ्रमाि िद


ििोऽभवि िस्य ु
नशराः सहस्रधा हनरश्च चक्रे िमसो लरं पिाः।

िदैव सूर े सकलैश्च दृष्टे हाहेनि वादाः समहािर्ाऽसीि ्
॥188॥


भीमस्तदा शल्यसरोधिादीि कृ् पं च नजत्वा व्यिदि स
् भु ैरवम।्

कुविय साहाय्यं ु ैव िष्टो
फल्गिस्य ु बभूव शैि ेर उिो हिे नरपौ॥189॥


आपूररि पाञ्चजन्यं ु िदा देवदत्तं च पार् याः।
च कृ ष्णो मदा

ु निहिं नसन्धराजम
भीमस्य िादं सहपाञ्चजन्यघोषं श्रत्वा ।्
ु ममोद
ज्ञात्वा राजा धमयसिो ु दरोधिश्चाऽस सदाःनखिस्तदा॥190॥

ु सेिां सवां भीमोऽभ्यवियि।


ििो द्रौन्मखां

पार् याः क्यमखाि ् नशष्टाि ििोऽभज्यि
् ्
िद ् बलम॥191॥

शी्ां सेिां प्रनवनवशधृु ष्टद्य


य म्नप ु
ु रोगमााः।
ु रत्र बीमधिञ्जरौ॥192॥
ििस्तं देशमापस्ते

िि एकीकृ िााः सवे पाण्डवााः सहसोमकााः।



पराि नवद्रावरामास ्
ु भीिााः प्राद्रवि नदशाः॥193॥
स्ते


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 526
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवद्राप्यमा्ं स ैन्यं िं दृष्ट्वा दरोधिो िृपाः।



जरद्रर्वधाच्च ैव कुनपिोऽभ्यद्रवि पराि ्
॥194॥


स भीमसेिं च धिञ्जरं च रनधनष्ठरं ु च।
माद्रविीसिौ
् ि ेकाः शरवषैववय ष य॥195॥
ु सात्यनकं द्रौपदेराि सवाय
धृष्टद्यम्नं

ु बहुनभाः नशलीमख
िे नवव्यधस्तं ु ैाः स िाििादृत्य चकिय बा् ैाः।

धिूनं ष नचत्रान् महारर्ािां चकार सङ्खे नवरर्ौ रमौ च॥196॥

आदार चापानि परान् िेऽनप दरोधिं ववृष ु सारकौघ ैाः।


् एको न्ववाररि िािनखलां
अनचन्तनरत्वैव शराि स ् श्च बा् ैाः॥197॥

िं गाहमािं निषिां बहूिां मध्ये द्रो्द्रौन्कृ पाप्रधािााः।


् जन्ताः॥198॥
दृष्ट्वा सवे जगु पु ाःु स्वात्तचापा अिारिं बा्ग्ाि सृ


सरोधिाः क्यमाह जनह भीमनममं रनु ध।
स आह ि ैष शक्यो नह जेि ं ु देवाःै सवासवैाः॥199॥

दैवाज्जीवाम्यहं राजि र् ध्ये


ु ि ेिानिपीनडिाः।

अिो घटामहे शक्त्या जरो दैवे समानहिाः॥200॥

दरोधिो द्रो्माह स ैन्धवस्त्वदपेक्षरा।



पार्ेि निहिो भीमसात्यनकभ्यां च मे बलम॥201॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 527
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रनिज्ञा च पनरत्यक्ता पाण्डवस्नेहिस्त्वरा।



ु कुनपिो द्रो्ाः प्रनिज्ञामकरोि ििाः॥202॥
इत्यक्ताः

इिाः परं ि ैव र्ाद ् रात्रावहनि वा क्वनचि।्


गच्छेर ं िच मोक्ष्यानम वमय बद्धं कर्ञ्चि॥203॥

ु त्वरा वाच्याः पाञ्चालाि ि् ैव शेषरेाः।


मत्पत्रश्च
ु नवजगाहे निशागमे॥204॥
सदौनहत्रानििीत्यक्त्वा


चमूं परेषामभ्यागाद ् दृष्टद्यम्नस्तमाश ु च।

द्रौन्दरोधिौ ित्र नवरर्ीकृ त्य मारुनिाः।


् ैन्यं पश्रिां सवयभभ
द्रावरामस िि स ्
ू िृ ाम॥205॥

अक्षोनहण्रस्त ु सि ैव सेिरोरुभरोरनप।
हिस्तासां च भीमेि निस्रो िे फल्गिु ेि च॥206॥

ु ैस्तन्मध्ये षोडशांशकाः।
सौभद्रसात्यनकमख
ु ैस्त्रराच्छ दशमांशकाः॥207॥
हैनडम्बपाशयिमख

भीष्णद्रो्द्रौन्नभश्च िे समं निहिे िदा।


ु श एव च॥208॥
िदन्य ैनमयनळि ैाः सवैस्तच्चिर्ां


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 528
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ििो रात्रौ पञ्चनभश्च पार्ायाः षनिश्च कौरवााः।


ु चक्रुाः सदारु्म
ू रद्धं
अक्षोनह्ीनभाः संव्यह्य ु ।्

ु क्याः समासदि ॥209॥
भीमं सेिां द्रावरन्तं पिाः


स क्यपरिो भीमो दष्क्ं क्यमेव च।
दरोधिस्यावरजौ निनष्पपेष पदा क्ष्ाि।्

रर्ाश्वध्वजसूि ैश्च सह िौ ि व्यदृश्रिाम॥210॥


निरारधोऽहनमनि ु वचाः।
मां त्वमात्थ परुषं
ु पदैवाहं त्वां हन्तमशकं
निरारधाः ु िदा॥211॥

इनि क्यस्य िौ भीमाः सङ्ज्ज्ञरा ज्ञापरि ् भनव।



ु ैव जघाि ह॥212॥
पदा नपपेष कानलङ्गं मनष्ठि


मनष्टिा त्विधाराहं समर् य इनि नकं वदे।
िस्मान्मरा रनक्षिस्त्वनमनि ज्ञापनरि ं ु प्रभाः।

ु न्यिाः॥213॥
साश्वसूिध्वजरर्ाः कानलङ्गो मनष्टचू

ु श्च नपिा िस्य शक्रदेवाः श्रिार


के िमां ु
ु धाः।

अक्षोनहण्रा सेिरा च सह भीमेि पानििााः।


ु े परा
खड्गरद्ध ु भीष्मे सेिापत्यं प्रकुवनय ि॥214॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 529
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


क्ायिजाि ध्र् वाद्यां
ु ्
श्च बहूि जघ्ने स वै निनश।
सङ्ज्ज्ञां भीमकृ िां ज्ञात्वा शनक्तं नचक्षेप चापराम।्
ु िेि जीवनस॥215॥
क्याः शनक्तमयरा नदव्या ि मक्ता


इनि ज्ञापनरि ं ु िां ि ु ज्ञात्वा भीमाः क्ष्ाि िदा।

खमत्पत्य गृहीत्वाच क्े नचक्षेप सत्वराः॥216॥

ु शनक्तस्त्वां सा हनिष्यनि।
रनद त्वरा िदा मक्ता
इनि ज्ञापनरि ं ु सा च क्यरक्ष्कानङ्क्ष्ा॥217॥

ु दक्षभजे
मक्ता ु साऽर् नवदारय धर्ीं िर्ा।

नभत्त्वा नववेश क्यस्य दशयरन्ती निदशयिम॥218॥

ु स्वं ि ु रर्मािार चापभृि।्


ििो भीमाः पिाः
ु शत्रूि ् द्रावरामास सवयिाः॥219॥
क्यस्य परिाः

िं क्ो वाररामास शरैाः सििपवयनभाः।


भीमाः क्यरर्ार ैव गदां नचक्षेप वेनगिाः॥220॥

स िद्गदानवघािार िू्ाक्ायस्त्रमासृजि।्

िेिास्त्रे् प्रनिहिा सा गदा भीममाब्रजि॥221॥

भीमो गदां समादार क्यस्य रर्मारुहि।्



िरा सञ्चू् यरामास क्यस्य रर्कू बरम॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 530
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नह जीवनस।
एवं त्वच्चू्िय े शक्तो मत्कामाि त्वं

ु स्वं रर्माब्रजि॥223॥
एवं निदशयनरत्वैव पिाः

ु क्यपराः
पिाः ु सेिां जघाि बहुशो र्े।

क्यस्त ु िं पनरत्यज्य सहदेवमपाद्रवि


ु ्
॥224॥

स ि ु िं नवरर्ीकृ त्य धिाःु कण्ठे ऽवसज्य च।



कुत्सरामास बहुशाः स ि ु निवेदमागमि॥225॥

् क्याः पृर्ार ै स्वं वचाः स्मरि।्


ि हन्तमु ैच्छि िं

िं नवनजत्य र्े क्ो जघ्ने पार् यवरूनर्िीम॥226॥

ििो द्रौन्नवयनवध ैबाय्सङ्ैज यघाि पार् यस्य चमूं समन्तिाः।



सा हन्यमािा र्कोनवदेि ि शं लेभ े मृत्यिाऽऽिाय प्रजेव॥227॥

दृष्ट्वा सेिां द्रौन्बलानभभूिां िमाह्वरामस घटोत्कचो रधु े।



द्रौन्स्तमाहाऽलमलं ि वत्स पत्रस्तािं ्
रोधरस्वाद्य मां त्वम॥228॥

ु ऊचे ि नपिा मम त्वं सखा नपिरयद्यनप


इत्यक्त ु ु श्रराि।्
शत्रसं
अनरश्च मेऽसीनि िमाह रद्यनरं मां मन्यसे ििदहं करोनम िे॥229॥


इत्यूनचवाि शक्रधि ु
ाःप्रकाशं ्
नवष्छारय चापं प्रनकरि शरौघाि।्
ु गाः स्वसेिरा सोऽनप िमभ्यवियि॥230॥
अभ्यागमद ् राक्षसमग्रवे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 531
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स रक्षसां लक्षसमावृिो बली िृनभश्च वीरैबहुय नभाः सनशनक्षि ैाः।
ु सिंु शरैाः॥231॥
अक्षोनह्ीमात्रबलेि राक्षसाः सङ्क्षोभरामास गरोाः

स िेि बा् ैबयहुनभाः प्रपीनडिो नवनभिगात्राः क्षिचाप्ल ुिाङ्गाः।


व्यावृत्य ि ेत्रे कुनपिो महद ् धिनवय
ु ष्फारय बा् ै रजिीं चकार॥232॥


सोऽक्षोनह्ीं िां क्ष्मात्रिाः क्षरि महाशरां ्
स्तािनप राक्षसाि क्षरम ।्
नििार पत्रंु च घटोत्कचस्य निष्ट्यं परा
ु रोऽञ्जिवमयिामकाः॥233॥

निरीक्ष्य सेिां स्वसिंु च पानििं घटोत्कचो द्रो्सिंु शरे्।



नवव्याध गाढं स ि ु नवह्वलो ध्वजं समानश्रिाश्चाऽश ु ससंज्ञकोऽभवि॥234॥

उत्थार बा्ं रमदण्डकिं सन्धार चापे प्रनवकृ ष्य राक्षसे।



ममोच िेिानभहिाः पपाि नविष्टसङ्ज्ज्ञाः स्वरर्े घटोत्कचाः॥235॥

ु ाज्जगिो नवपश्रिाः।
नवमूनछयि ं सारनर्रस्य दूरं नििार रद्ध

द्यौन्श्च सेिां निनशि ैाः शरोत्तम ैव्ययद्रावरि पाण्डवसोमकािाम ्
॥236॥

सङ्ज्ज्ञामवाप्यार् घटोत्कचोऽनप क्रुद्धोऽनवशि ् कौरवस ैन्यमाश।ु


नवद्रावरामास स बा्वषैाः प्रकम्परामास महारर्ांस्तर्ा॥237॥

िदैव पार्ं प्रनि रोद्धम


ु ागिं वैकियिं वीक्ष्य जगत्पनिहयनराः।
् ं ु पार् यरक्षार् यमेव॥238॥
ु िनस्मि मोक्त
घटोत्कचं प्रानह्ोच्छनक्तमग्रां


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 532
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िेि िस्याि ु दूरोधिपूवक


स क्यमाहूर ररोध य ाश्च रे।

द्रो्ेि च ैिाि समरे ्
स एको निवाररामास ममदय चानधगम॥239॥


िे बाध्यमािा बहुशो बलीरसा क्ं परोधार िमभ्यरोधरि।्
ि नवव्यर्े ित्र र्े स क्याः स्ववीरयमािार महास्त्रवेत्ता॥240॥

निवाररामास गरोाः ्
ु सिंु िदा भीमनस्त्रगिायि शिमन्य ु
िन्दिाः।

अलम्बलो िाम िदैव राक्षसाः समागमद ् भीमसिंु निहन्तमु ॥241॥

ु ा प्रगृह्य ैिमर्ो निपात्य घटोत्कचो भूनमिळे ऽनसिाऽस्य।


रध्व
उि कृ् त्य शीषं ि ु सरोधि
ु ेऽनक्षपद ् नवषेदरत्रानखलभूनमपालााः॥242॥

अलारधु ोऽर्ाऽगमदग्रवीरो िराशिस्तं स घटोत्कचोऽभ्यराि।्


ु ा मूहूिं स ि ु िेि भूमौ निपात्य िं रज्ञपश ं ु चकार॥243॥
रध्व

अर्ास्य नशर उद्धृत्य क्रोधाद ् दरोधिोरनस।


नचक्षेप िेि सम्भ्रान्तााः सवे दरोधिादराः। 244॥

घटोत्कचबलख्यात्य ै समर्ेिानप रो र्े।


ि हिो भीमसेि ेि हिेऽनस्मि ् भ ैमसेनििा॥245॥

सवे सञ्चोदरामासाःु क्ं शनक्तनवमोक्ष्े।


् हिं सवं नकं िाः पार् याः कनरष्यनि॥246॥
अनस्मि हिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 533
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िाः।
एवं सञ्चोद्यमािाः स धाियराष्ट्र ैाः पिाःप ु

हैनडम्बेिाद्य यमाि ैस्त ु स्वरं च भृशपीनडिाः।



ु पाकशासिसम्मिाम॥247॥
आदत्त शनक्तं नवपलां


िामम्बरिार घटोत्कचार शैलोपमारािलनवक्रमार।
नचक्षेप मृत्यो रसिोपमामलं प्रकाशरन्तीं प्रनदशो नदशश्च॥248॥

् बलं
निनभयण््वक्षााः स िरा पपाि नवचू् यरि शत्र ु हिोऽनप
् जहृषधाय
िनस्मि हिे ु ि यराष्ट्रा उच्चक्र
ु ु शदयु धवु श्च
ु ाम्बरान्॥249॥

ु ।्
िदा िििय के शवाः समानश्लषच्च फल्गिम
ििाद शङ्खमाधमज्जहास चोरुनिस्विाः॥250॥

ु शाः नकमेिनदनि दमयिााः।


िमपृच्छद ् गडाके
हिे सिेु ऽग्रजेऽस्माकं वीरे नकं िन्दनस प्रभो॥251॥

िमाह भगवाि कृ् ष्णो नदष्ट्या जीवनस फल्गि।



त्वदर्ं निनहिा शनक्तनवयमक्ताऽनस्मि ् राक्षसे॥252॥
नह

ििो रनु धनष्ठरो दाःखादमषायच्चाभ्यवियि।



क्ं प्रनि िमाहार् कृ ष्णिैपारिाः प्रभाः॥253॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 534
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु निहन्तव्यस्तराऽसौ राक्षसो हिाः।


रराऽजिो

िन्मा शचस्त्वं ु
राजेन्द्र नदष्ट्या जीवनि फल्गिाः।
ु प्रररौ व्यासस्तिो रद्ध
इत्यक्त्वा ु मवियि॥254॥

यु
भीमाजिाभ्यानमह हन्यमाि े बले कुरू्ानमिरैश्च पाण्डवे।
प्रदीपहस्ता अर् रोधकाश्च सवेऽनप निद्रावशगा बभूवाःु ॥255॥

दृष्ट्व ैव िािाह धिञ्जरस्तदा स्वप्स्यन्त ु रावच्छनशिाः प्रकाशाः।


ु प्ररज्य
इिीनरिा आनशषाः फल्गिार ु सवे सषु पु रय
ु र्ानििााः॥256॥

ु रधु े िे समारराःु शस्त्रमहास्त्रवषायाः।


ु चन्द्रेऽभ्यनदिे
पिश्च
ित्राऽरािाः सात्यनकं सोमदत्तो भूनरश्च िाभ्यां ररु धे
ु स एकाः॥257॥

ु ि भूमौ बाह्लीक एिं समरे त्वरोधरि।्


हिौ च िौ पेििस्ते
स सात्यनकं नवरर्ीकृ त्य बा्ं वधार िस्याऽश ु ममोच
ु वीराः॥258॥

नचच्छेद िं भीमसेिनस्त्रदैव िस्म ै शिघ्नीं प्रजहार बानह्लकाः।


िरा हिो नवह्वनलिो वृकोदरो जघाि िं गदरा सोऽपिश्च॥259॥


बाह्लीकाः प्रार् यरामास पूवं स्नेहपरस्सरम ।्
भीम त्वर ैव हन्तव्यो र्ेऽहं प्रीनिनमच्छिा।

िदा रशश्च धमं च लोकं च प्राप्नरामहम ्
॥260॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 535
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु आह िं भीमो नििरां व्यनर्िस्तदा।


इत्यक्त
् शष्रूु ष्ं भवेि।्
ु े िि िे
हन्यां ि ैवान्यर्ा रद्ध
इनि िेि हिस्तत्र भीमसेि ेि बानह्लकाः॥261॥

हिे बाह्लीके कौरवा भीमसेिमभ्याजग्माःु क्यदरोधिाद्यााः।



ु त्य गरुु ं च पाष यिाः सभ्रािृकाः सात्यनकिा समभ्यराि॥262॥
द्रौन्ं परस्कृ


संशिकै रवे पार्ो ररोध ु मासीदनिरौद्रमभिु म।्
िद ् रद्ध
यु
अक्षोही्ी ित्र भीमाजिाभ्यां ु े समस्ता॥263॥
निसूनदिा रानत्ररद्ध


य ाभ्यनदिस्तदाऽनिघोरं
ििाः सूरश्च ु े चकार।
द्रो्ाः कमय रद्ध
् श्च॥264॥
स पाञ्चालािां रर्वृन्दं प्रनवश्र जघाि हस्त्यश्वरर्ाि िरां

् बा्ान्धकारे।
नवद्रानविास्तेि महारर्ाश्च ि ैवानवन्दि शमय
रवु वे वृद्धोऽनप चचार रद्धे
ु स उग्रधन्वा परमास्त्रवेत्ता॥265॥

रर्ाबदयु ं िेि हिं च ित्र ििाः सहस्रं गन्िं


ु िरा्ाम।्
ििो दशांशो निहिो हरािां गजाबदयु ं च ैव र्ोत्कटे ि॥266॥

िर्ा नवराटद्रुपदौ शराभ्यां नििार लोकं परमानजमध्ये।


ु सिादीि
ििो नवनजत्य ैव गरोाः ु ् ष्टद्यम्नं
धृ ु
ु भीमसेिो जगोप॥267॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 536
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु द्रो्ं हन्त ं ु रत्नमच्च


ु भीमसेिानभगिो
धृष्टद्यम्नो ु ैश्चकार।
ु शरौघ ैधृष्टद्य
निवाररामास गरुाः य म्नंु सोऽनप िं सारके ि।

नवव्याध िेिानभहिाः स मूछायमवाप नवप्रो निषसाद चाऽश॥268॥

ु सत्वरं खड्गचमय्ी आदार िस्याऽरुरुहे रर्ोत्तमम।्


धृष्टद्यम्नाः
ु शरौघ ैाः प्रादेशमात्रैव्ययर् यरामास िं च॥269॥
संज्ञामवाप्यार् गरुाः

स ि ैरनर्व्यनििस्तद्रर्ाच्च परावृत्ताः स्वं रर्मारुरोह।


ु रिौ िौ पिरे
ससं ु ं सञ्चक्रिवृु ष्टय शराम्बधारौ॥270॥
ु व रद्ध ु

निवारय शत्र ं ु स शरैब्रह्मादि


य ास्त्रमसृजद ् निजाः।
् बहूि
िेि सन्दाहरामास पाञ्चालाि स ु ् ।
र्े

परुनजि ् ु नन्तभोजश्च िेिान्ये च हिास्तदा॥271॥

यु सात्यनकश्च परायर्
भीमोऽजिाः ु िम
े गरोाःस ु ।्
ु हत्या सेिरा सह॥272॥
दूरिो वाररामासमय

क्यदरोधिादींश्च शल्यं भोजं कृ पं िर्ा।


यु शरौघे् वाररामासिू र्े॥273॥
भीमाजिौ

ित्र भीमो गजािीकं जरत्सेि ं च मागधम।्



ु श्च ैव मागधािां रर्व्रजाि॥274॥
जघाि सबहूं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 537
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर् माळवराज्यस्य त्वश्वत्थामानभदं गजम।्


भीमसेिहिं दृष्ट्वा वासदेु वप्रचोनदिाः।
अश्वत्थामा हि इनि प्राह राजा रनु धनष्ठराः॥275॥


अश्वत्थाम वदं श्रत्वािाहं रोत्स्य इनि स्वरम।्

परोक्तं ्
धमयजार ैव िेि द्रो्ो रनु धनष्ठरम॥276॥

ब्रूनह सत्यनमनि प्राह सत्यनमत्येव सोऽब्रवीि।्



उपांश ु कुञ्जरश्चेनि द्रो्ोऽिो व्यनर्िोऽभवि॥277॥

िस्य भीमो रर्ेषां च गृहीत्वा ि िवेदृशम।्



रोग्रं ग्विो ्
नित्यं परधमोपजीविम॥278॥


इत्याह खिा मिरश्चालमे
हीनि िं िदा।

ऊचस्तदनखलं ्
ज्ञात्व द्रो्ाः शस्त्रमवासृजि॥279॥

स न्यस्य कमायन् िदाऽनखलानि रोगारूढाः परमं वासदेु वम।्


सवेश्वरं नित्यनिरस्तदोषं ध्यारि म् क्त्वा ्
ु देहमगाि स्वधाम।
ु हारसा॥280॥
िं के शवाः पाण्डवा गौिमश्च रान्तं स्वलोकं ददृशनवय

् चमय चाऽदार ित्र।


ु पाण्डवैवायर यमा्ोऽप्यगाि खड्गं
धृष्टद्यम्नाः
ु रर्ं स्वकीरं त्वररा समानििाः।
नछत्वाऽनसिा िस्य नशराः पिश्च
दृष्ट्वा कृ पस्तं सभृु श ं भरानदििाः सम्प्राद्रवद ् वानजिमेकमानििाः॥281॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 538
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सन्िे द्रो्नशरनस गहयरामास वासनवाः।


रनु धनष्ठरं च पाञ्चाल्यं सात्यनकश्चानप कोनपिाः॥282॥


धृष्टद्यम्नस्त ु िावाह कर्ं भूनरश्रवा हिाः।

इनि िं सात्यनकाः क्रुद्धो गदापान्ाः समभ्यराि।्


आह्वरामास पाञ्चाल्यस्तं धृिानसरनवस्मराः॥283॥

िदा जग्राह शैि ेरं भीमाः कृ ष्णप्रचोनदिाः।


शमरामास पार्ं च पाञ्चाल्यस्नेहरनन्त्रिाः॥284॥


िे वासदेु विे िदाऽिनशनक्षिााः ु पूववय दापरुत्तमम
स्नेहं पिाः ु ।्
ु ार समद्यिाश्च
रत्ताश्च रद्ध ु िदाऽऽगमद ् द्रौन्रप्यात्तधन्वा॥285॥

ु िािं निहिं प्रनिज्ञां चकार निाःशेषनरपप्रमार्ि


आश्रत्य ु े।
् भीिा भीममृि े समस्तााः॥286॥
िारार्ास्त्रं नवससज य कोपाि िदा

रनु धनष्ठराः प्राह नवषण््चेििाः शैि ेरपूवायाः प्रनिरान्त ु सवे।


सभ्रािृकोऽहं द्रौन्वरास्त्रमिो भवेरनमत्यत्र जगाद के शवाः॥287॥

ु धिञ्जरानधकााः।
िमध्वमस्त्रस्य ििो नवमोक्ष्यर्ेत्यर् प्र्ेमश्च
ु मूनर्ध्न य पपाि सोऽिानवव संनििोऽनिाः॥288॥
सवे ि भीमस्तदमष्य

अदह्यमाि े भीमेऽनप वनौ वनननरव नििे।


अवेष्टरद ् वारु्ेि पार्ोऽत्राऽत्मप्रपत्तरे॥289॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 539
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि देहे पनििास्त्रस्य बनहवेष्टििाः फलम।्



िर्ाऽनप स्नेहवशगो वेष्टरामास फल्गिाः॥290॥

अमोघत्वं निजास्त्रस्य भीमस्यावध्यिामनप।


् िाः
साधरि साज ्
यु कृ ष्णो भीमस्य रर्मारुहि॥291॥

वेनष्टिं वारु्ास्त्रे् प्रनवष्टं बाह्यिस्तदा।


सनहित्वाि के् शवेि िरत्वादर् फल्गिम ्
ु ॥292॥


िदस्त्रं िादहि िाभ्यां स्वरर्ादवरोनपिे।

भीम आनच्छिहेिौ च िदस्त्रं शानन्तमागमि॥293॥

ु ष ु निरित्वाद ् वृकोदराः।
शद्धक्षनत्ररधमे
वाहिादविीरायन्य ैाः प्र्िेऽनप निरारधु ैाः।
ु सरर्ोऽरध्यदनवषह्यमपीश्वरै
सारधाः ु ाः॥294॥

स्वधमयहािौ नमत्रा्ां कियव्यं रनिषेधिम।्



अिाः सोऽन्यािनप प्राह मा गमध्वनमनि स्वरम॥295॥

िमस्कारयमनप ह्यस्त्रं ि िम्यं जीवि ेच्छरा।


ु मक्तं
समरे शत्र्ा ् चकार साः॥296॥
ु िस्माि िि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 540
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अस्त्रानभमािी वारनु हि देविाऽस्य हनराः स्वरम।्



िस्माद ् भीमं स्वरूपत्वािादहच्चानिमनिवि॥297॥

मिस ैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ िदा।


ु ् ि ििाम च बाह्यिाः॥298॥
क्षत्रधमायिसारे

वासदेु व स्वकीरास्त्रं भीमं चामोघमेव ि।ु



साधनरत्वाऽिन्तशनक्ताः पिरश्वािचोदरि ्
॥299॥

ु प्ररोक्तुमस्त्रं िं धाियराष्ट्रोऽभ्यचोदरि।्
पिाः
ु धृष्टद्यम्नं
द्रौन्ि य शक्यनमत्यक्त्वा ्
ु समभ्यराि॥300॥

ु सिंु िं धृष्टद्यम्नं
आरान्तमीक्ष्य ैव गरोाः ु सात्यनकरन्वराद ् र्े।
ु च नवमूनछयिौ र्े॥301॥
उभौ च िौ सारकाभ्यामनवध्यनिपेििस्तौ


भीमस्याभ्यागिस्याश्वाि द्रौन्व्ययद्रावरद ् र्े।

संिापरनि िाि भीमे यु
ददशय द्रौन्मजिाः॥302॥

यु
ििोऽजिस्तं ् ु द्धरूपाः।
ु ागमद ् रूक्षा वाचाः श्रावरि क्र
प्रनिरोद्धम

ित्राऽिेर ं द्रौन्रमञ्चदस्त्रं ्
िेि व्यािा पृििा पाण्डवािाम॥303॥

अक्षोनह्ी निहिा चात्र सेिा पार्ं सरािं हनररुज्जहार।


् क
जीवान्तमालोक्य सरेु न्द्रिन्दिं द्रौन्ाः कोपाि काम यु ं चापहार।

ररौ िमागत्य जगाद कृ ष्णो वेदान्तकृ ि ् पू्षय ाड्गण्रदे


ु हाः॥304॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 541
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


मा रानह साक्षाद ् नगनरशाः सरा्ां कारायर भूमौ बलवािजारर्ााः।

महच्च कारं पिरनस्त दृष्टं िवाऽश ु िच्च प्रनिपादरेनि॥305॥

िर्ोनदिाः प्रािनरनि ब्रवु ा्ो ररौ प्र्म्यानखलवेदरोनिम।्


ु मन्वेव सरोधिादरो
ररस्त ु दाःखाििास्ते नशनभरार भीिााः॥306॥


पार्ायश्च सवे मनदिा ु
जिादयि ं परं स्तवन्ताः ु
नशनभरार जग्माः।
् ग्ािि
ित्रानप रात्रावनमिाि हरे यु ु
स्मरन्तो ममु दाः
ु समेिााः॥307॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादकृ िे श्रीमहाभारििात्परयनि् यरे िारार्ास्त्रोपशमिं िाम


षनिंशोऽध्याराः॥

[ आनदिाः श्लोकााः 4129 ]

॥क्यवधाः॥


ओ॥अर्ाि ु पादार
ज्ञाम ु द्रौ्ेदरय ोधिो िृपाः।

क्ं सेिापनिं चक्रे सोऽगाद ् रद्धार दंनसिाः॥01॥


ित्राभवद ् रद्धमिीव ु
दारु्ं पाण्डोाः सिािां धृिराष्ट्रज ैग यजे।

ित्रोदरानद्रपनिमे प्रदृश्रिे भीमो रर्ोद्यि सनविाऽनिनिमय
लाः॥02॥

् मधूनियरभ्यागमि िस्य
िं कालरन्तं िृपिीि क्षे ् गजं जघाि च।

िं वीरयमत्तं प्रनिलभ्य भीमो नििार मृत्योाः सदिार शीघ्रम॥03॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 542
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निहत्य िं मारुनिरभ्यकृ न्तनच्छरांनस रूिां परपक्षपानििाम।्



ु ैन्यं नसंहो रर् ैव श्वसृगालरूर्म॥04॥
नवक्षोभरामास च शत्रस

सङ्क्षोभ्यमा्ं िदिीकमीक्ष्यद्रौ्ी रर्ेि प्रनिजनग्मवांस्तम।्


ु मासीदनिघोरमभिु ं परा
िद ् रद्ध ्
ु रर्ा िाऽस च कस्यनचि क्वनचि ्
॥05॥

् वं सरु द्ध
दृष्ट्व ैव िद ् देवगन्धवयनवप्रा ऊचिेु दृग दृष्टपू ु म।्

िचोत्तरं वाऽनप भनवष्यिीदृक ् कलां च सवायन् ि षोडशीनमराःु ॥06॥

ि ैिदृशी ज्ञािसम्पद ् बलं वा िरं कुिो वारमृ


ु ि े नशवं िर्ा।

िरोाः समाहार इह िरोरनप ज्ञािस्य बाह्वोश्च बलस्य सूनज यिाः॥07॥

इिीरयमा्े नवबधु ैि यरोत्तमौ नदशाः समस्ता गगिं च पनत्रनभाः।



निरन्तरं चक्रिरुत्तमोजसौ ु हारर्ााः॥08॥
दृष्ट्व ैव िद ् भीनिमगमय


शरासि े मारुनििा निराकृ िो द्रौन्मयहास्त्रान् ममोच िनस्मि।्

य वािनवस्मराः संशामरामास सिोऽनिलस्य॥09॥
िान्यस्त्रवरैबल

पिाः ु
ु शरैरवे परस्पर िावरध्यिां नचत्रमलं च सष्ठु ु।
िदा ि ु भीमस्य शरैभशािो
ृय द्रौन्ाः पपािाऽश ु दृढं नवचेििाः॥10॥

भीमश्च नवह्वलििाःु स ि ु नकनञ्चदेव पूवं गिे कुरुसिेु प्रररौ क्ष्ेि।


ु श्रम आत्तधन्वा रोद्धं ु गजौघं प्रनििानदिाशाः॥11॥
य द्ध
निधूिर


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 543
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िनस्मि गजाि ् रनि धाियराष्ट्रो रनधनष्ठरम
मदय ु ।्

अगाद रद्धार ु ं राजािौ चक्रिनश्चरम
िौ रद्ध ु ्
॥12॥

ित्र िं नवरर्ं चक्रे सहस ैव रनु धनष्ठराः।


ु िं भीमोऽभ्यपिद ् गदी॥13॥
स गदामाददे गवीं

दृष्ट्वा कृ पस्तं स्वरर्मारोप्यापररौ ििाः।


िदैव क्यिकुलौ भृश ं बा् ैररध्य ्
ु िाम॥14॥

िकुलं नवरर्ं कृ त्वा क्ोऽर् प्रपलानरिम।्


अिद्रु ु त्य च वेगिे कण्ठे धिरवासृ
ु ्
जि॥15॥

ु वाचाः कुन्त्या वचिगौरवाि।्


उक्त्वा च परुषा

ि जघाि ैव िकुलं नवसृज्य च ररौ पराि॥16॥


नवन्दािनवन्दावर् ्
कै करौ र्े समासदि सात्यनकरुग्रनवक्रमाः।

िरोरमष्याभवदग्रवैशसं ् ॥17॥
प्रवष यिोरुत्तमसारकाि बहूि ्


िाभ्यां निरुद्धाः सहसा जहार ित्रािनवन्दस्य नशरोऽर् नवन्दाः।
ु शैि ेरमर्ारर्ावभ
ररोध ु ौ परस्परं चक्रिरुत्तमाहवे
ु ॥18॥

ििश्च चमायनसधरौ प्रचेरिाःु श्रेिौ रर्ाऽकाशिळे कृ िश्रमौ।


निकृ त्य चान्योन्यमभौ ु
ु च चमय्ी वरानसपा्ी रगपि ्
समीरि ु
ाः॥19॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 544
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ित्रापहस्तेि नशराः सकुण्डलं जहार नवन्दस्य मृध े स सात्यनकाः।



ु ैाः सपूु नजिो जगाम शत्रूिपराि प्रकम्परि
निहत्य िं बन्धजि ्
॥20॥

कृ पामारान्तमीक्ष्य ैव िपसा मां प्रपीडरेि।्



इनि मत्वा पाषयिस्त ु भीमं शर्मेनरवाि॥21॥


क्ं समन्ताि प्रनिकालरन्तं ु समभ्यराि।्
वरूनर्िीनमन्द्रसिाः

क्ष्ाि िमाजौ नवरर्ं च चक्रे ििोऽपहारं स चकार चम्वााः॥22॥

परानजिाः संरनि सूर यसूिाःु सिेु ि शक्रस्य स धाियराष्ट्रम।्


जगाद बाहुं प्रनिगृह्य पार्ो नजगार मामन्यमिस्कमाजौ॥23॥

ु ू ामनधपेि नदव्यम।्
द्य ं दत्तं भृग्
कामं रर्ो मे धिरप्यभे

रन्ता ि िादृङ ् मम रादृशो हनराः शल्यो रनद स्याि त्वदनरं ्
निहन्याम॥24॥


इिीनरिे सौत्यकृ िे स शल्यं प्रोवाच स क्रुद्ध इवाभवि िदा।
दूरोधिो रनर्िाः सारर्ेस्त ु व्याव्यरित्तमिामशामरि
ु ्
॥25॥

ु बलेि ज्ञाि ेि ध ैरायद्य ैरनप रोऽनधकाः।


बद्ध्या
यु
रनर्िाः सारनर्ाः स स्यादजिस्य रर्ा हनराः।
रर्ा नशवस्य ब्रह्मादिाऽभूद ् दहिनस्त्रपरंु परा॥26॥

इत्यानदवाक्य ैाः संशान्तइव शल्योऽस्य सारनर्ाः।



बभूव िेि सनहिाः सेिां व्यूह्य रवेाः सिाः॥27॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 545
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

गच्छि र् द्ध
ु ार दपे् प्राह रो मेऽजिं ु ।्
यु पमाि

दशयरेि िस्य ्
दास्यानम प्रीिो नवत्तमिग यळम॥28॥


इनि ब्रवन्तं बहुशाः प्राह शल्याः प्रहस्य च।
निवािकवचा रेि हिा दग्धं च खाण्डवम।्
को िाम िं जरेन्मत्यो दृष्टो वोऽनप स गोग्रहे॥29॥


काकगोमारधमाय त्वं हंसनसंहोपमं र्े।

मा रानह पार्ं मा रानह हिोऽि ेि रमक्षरम॥30॥


ु रनवजो मद्राि नििरां
इत्यक्ते परयकुत्सरि।्
े षे ु िीचमध्योत्तमा िरााः।
शल्योऽनप सवयदश

सन्तीत्यक्त्वाऽस्य सारथ्यं चक्रे पार् यहिेप्सरा॥31॥

क्ोऽर् शल्यनिरिेि रर्ेि पार् यसेिामवाप्य नवदधाव शरैाः समन्ताि।्


संरनक्षिो रनु ध सरोधिगौिमाद्य
ु ैराचारयजेि च महास्त्रनवदांवरे्॥32॥

ु सा पाण्डवेरपृििाऽनभववष य बा् ैाः।


िं भीमपाष यिनशनिप्रवरानभगिा
ु बा्वरैनवयधारय सम्प्रादयरनच्छिशरैरनप धमयसूिमु ।्
य िू रर्
िां सूरस

ु कण्ठे सज्यं निधार परुषा


कृ त्वा िमाश ु नवरर्ं धिरस्य ु नगर आह चोच्च ैाः।

दृष्ट्व ैव मारुनिरम ं ु भृशमाििोद


ु दरोधिं नवरर्कामक
यु मत्र कृ त्वा॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 546
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िं प्रा्संशरगिं िृपनिं निरीक्ष्य क्ं जगाद रनु ध मद्रपनिाः प्रदश्रय।



रस्यार् य एव समरस्त्वनमरं च सेिा िं त्वं रमस्य सदिं प्रनररासमद्य।
भीमेि पीनडिमम ं ु पनरपानह शीघ्रं नकं िे रनु धनष्ठरनममं नह मधाऽनभपीड्य॥35


श्रत्वाऽस्य वाक्यमनिहार रनु धनष्ठरं िं क्ो ररौ िृपनिरक्ष्ित्परोऽलम।्
ु नत्वरार क्रोधाद ् नदधक्षनरव
दृष्ट्व ैव िं पविसूिरनभ ु क्यममेरधामा॥36


राजाविार नशनिपङ्गवपाष यिौ च सनन्दश्र क्यमनभगच्छि आस रूपम।्

अन्ते कृ िान्तिरनहंहििोरयर् ैव नवष्णोहयरं ग्रसि आत्तसमस्तनवश्वम।्


ििेगिाः प्रनिचचाल धरा समस्ता नवद्रानविा च सकला प्रनिवीरसेिा॥37॥


वैकियि ेि शरसञ्चरिानडिाः स बा्ं च वज्रसदृशं प्रममोच िनस्मि।्
् पपाि क्ो भीमाः क्षरंु च जगृहऽे नभररौ च पद्भ्ाम॥् 38॥
िेिाऽहिो मृिकवि स

निन्दां हरेस्त ु नवदधानि परोक्षगोऽनप रस्तं प्रगृह्य करवान् नवनजह्वमेव।



एवं नह वारिु िरस्य महाप्रनिज्ञा छेत्त ं ु स िेि रनवजस्य ससार नजह्वाम॥39॥

आरान्तमनन्तकमम ं ु प्रसमीक्ष्य शल्यो ि ेत्याह हेिनभरहो


ु ि मृषा प्रनिज्ञा।

काराय त्वर ैव परुहूिस ु
िस्य ु िसूिोाः॥40॥
नजह्वांँ मा िेि पािर मरुत्सिसू

ु प्रमखाि
इत्यक्त्वा ु ्
िस्य रर्ेि ैव ि ु मद्रराट ्।
वैकियिमपोवाह सवयलोकस्य पश्रिाः॥41॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 547
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

य िंु भीमाः कौरवा्ामिीनकिीम।्


नजत्वा सूरस

सवां नवद्रावरामास द्रौन्दरोधिावृिाम॥42॥

अक्षोनह्ीत्ररं िेि िदा नवलुनळिं क्ष्ाि।्


ु त्रोऽराि
िदैव गरुप ु ्
पाण्डवािामिीनकिीम ्
॥43॥

नवमृद्य सकलां सेिां कृ त्वाच नवरर्ं िृपम।्


ु ।्
ु रमौ च ैव सात्यनकं द्रौपदीसिाि
धृष्टद्यम्नं

ु ॥44॥
क्ष्ेि नवरर्ीकृ त्यसवांश्चक्रे निरारधाि


िाि भिदपाय ् व बा्ावृिमन्तनरक्षम।्
ि र्िोऽपरािािन्वे
् धमयराजस्तमाह नकं िाः स्वधमे निरिाि नवहं
कुविय ररौ ् नस॥45॥


क्षनत्रराि परधमय
िो मा नहंसीनरनि चोनदिाः।

प्रहस्य िाि नवहार ु िौ॥46॥
ैव ररौ रत्राच्यिाज यु


संशिकै स्तत्र संरध्यमािं समाह्वरामास सरेु शसूिमु ।्
ु भजगेन्द्रकिम
स बा्रक्तं ु ु
िम्य ु सशू
बाहुं रधरे ्
ु रम॥47॥

पार् याः संशक्तकग् ैाः संसष्टृ ाः समरानर् यनभाः।


आहूिो द्रौन्िा च ैव कारं कृ ष्णमपृच्छि।
चोदरामास च हराि कृ् ष्णो द्रौन्रर्ं प्रनि॥48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 548
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

उभौ च िावस्त्रनवदां प्रधािौ महाबलौ संरनि जािदपौ।



शरैाः समस्तााः प्रनदशो नदशश्च द्रो्ेन्द्रसूि ू निनमरााः प्रचक्रिाः॥49॥

यु े भ्याः।
द्रौन्स्तदा स्यन्दिवानजरोमस्वरोमकू पध्वजकामक

शरािमोघाि सििं सृजािो बबन्ध पार्ं शरपञ्जरे्॥50॥


िनस्मि निबद्धे हनररप्रमेरो नवबोधरामास सरेु न्द्रसूिमु ।्

आनलङ्गि ेिास्य ददौ बलं च स उनत्थिोऽस्त्राण्रमचन्महानन्त॥51॥

यु सिनश्चच्छे
निवारय िान्यस्त्रवरैगरोाः ु द च ज्यां रनु ध गानण्डवस्य।
् गानण्डवं सोऽप्यरङ्क्त
ववषय पार्ं च शरैरर्ाऽन्या ज्याऽऽसीि िरा ु ॥52॥

ििाः शरे् कुनपिाः नशिेि द्रौन्सारर्ेाः।



नशरो जहार कौन्तेराः सारथ्यं सोऽकरोि स्वरम ्
॥53॥

् जिा िेि सारथ्यमनप कुविय ा।


शराि नवसृ
यु ो निजन्मिा॥54॥
ु द्ध
शरकू टे ि पार् याः स पिब


पिरानलङ्ग्य ु
कृ ष्णस्तमधाच्छत्रनवघािकम ।्
बलमनस्मंस्तिाः पार् य उत्तिौ शरचापभृि।्
् रो द्रो्पत्रेु ऽनरमदयिाः॥55॥
ववषय च शराि भू


पिस्तस्य ु ज्यां द्रौन्ाः सन्धार िां पिाः।
ििोद ु

पार्ो द्रो्सिस्याश्वरश्मींनश्चच्छे
द सारकै ाः॥56॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 549
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु पार् यशराहिााः।
नवरश्मरो हरा द्रौ्ेाः पिाः

अपोहुदूयरमेिस्याि सोऽनप संिाप्य िाि प् िाः।

नचन्तरामास ि ैिस्मादनधकं शक्यिेजियु े॥57॥

सारनर्त्वाि के् शवस्य ध्वजित्वाद्धिूमिाः।


् क
गानण्डवत्वाि काम ु
यु स्य चेषध्योरक्षरत्विाः॥58॥

् द्यत्वाद ् रर्स्य च।
अवध्यत्वाि िर्ाऽश्वािामभे

अिो रोद्धं ु समर्ोऽनप िाद्य रानम धिञ्जरम॥59॥


एवं स मत्वा प्रनववेश सेिां पाण्डोाः सिािामर् िं समभ्यराि।्
पाण्ड्यस्तरोरास ररु द्ध
ु मभिु ं प्रवष यिोाः सारकपूगमग्रम ्
ु ॥60॥

ु ।्
अष्टावष्टशिान्यूहुाः शकटानि रदारधम
अनस्तदष्टभागेि द्रौन्नश्चक्षेप ित्र ह॥61॥

यु माहवे।
अर् िं नवरर्ं कृ त्वा नछत्वा कामक
सकुण्डलं नशरो द्रौन्ज यहार मक ्
ु ु टोज्ज्वलम॥62॥

अर् नवद्रावरामास पृििां पाण्डवीं शरैाः।



िदा जघाि पार्ोऽनप दण्डधाराख्यमागधम॥63॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 550
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ु सिेु िाभ्यगमि त्वरावाि
नवद्राप्यमा्ां पृििां निरीक्ष्य गरोाः ।्

धृष्टद्यम्नस्तं स ऊचे सपापं ु गरुघ्नम
ु हनिष्ये त्वामद्य रद्धे ु ्
॥64॥

ु दशयरामास पाष यिाः खड्गमत्तमम


इत्यक्तो ु ।्

अरं िव नपिहयु न्ता वनदष्यनि िवोत्तरम॥65॥

ु धिरादार
इत्यक्त्वा ु ् ।्
ववष य च शराि बहूि
ु ं िमु लं
िरोाः समभवद ् रद्ध ्
ु रोमहष य्म॥66॥

ु ।्
ित्र पार ्षिं द्रौन्ाः क्ष्ेि नवरर्ारधम
कृ त्वाऽन्तार शरांस्तीक्ष्ाि म् मोच
ु िच िस्य िे।

त्वचं च नचनच्छदद्रौन्ाः खड्गहस्तोऽनभजनग्मवाि॥67॥

खड्गेि सास्त्र ैाः शस्त्र ैरप्यनिनभयण््त्वचं िदा।


ु पािनरत्वा धरािळे ॥68॥
मौव्याय ममन्थ धिषाः

आकृ ष्यमा्ं पाष यिं दृष्ट्वाकृ ष्णप्रचोनदिाः।



पार्ो भीमश्चोभरिाः शरैरनभनिजघ्निाः॥69॥

स िाभ्यां वज्रसदृशैाः शरैरनभहिो भृशम।्



नवसृज्य पाष यिं स्वीरमारुरोह रर्ं पिाः॥70॥


जगाम च ििोऽन्यत्र पाञ्चाल्योऽनप रर्ं पिाः।

आरुह्यान्यं स्वात्तधन्वा कृ िवमाय्मभ्यराि॥71॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 551
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् िु मु लं
िरोऽरासीि स ु मभिु दशयिम।्
ु रद्ध
ु ।्
ित्र िानिप्ररत्नेि पाञ्चाल्यो नवरर्ारधम
चकार कृ िवमाय् ं िमपोवाह गौिमाः॥72॥

अर् दरोधिो राजा माद्रेरावभ्यराद ् रर्ी।


ु मभिु दशयिम।्
िाभ्यां िस्याभवद ् घोरं रद्ध
ित्र िानिप्ररत्नेि िेि िौ नवरर्ीकृ िौ॥73॥

स्वरं रनु धनष्ठरो राजा िदा िं समवाररि।्


व्यश्वसूिध्वजं चक्रे िं च दूरोधिो र्े॥74॥

य िंु पिश्च
अर्ाऽगिं सूरस ु जगाम भीमो रभसो रर्ेि

दरोधिं चास्य समक्षमेव चकार वीरो नवरर्ं क्ष्ेि॥75॥

ु सूिोाः सषे्स्य
निवारय क्ं च शरैरमष्य ु निरश्चकिय।
पपाि भूमौ स नपिाःु समीपे रर्ा हिाः सत्यसेिोऽमिु ैव।
ु क्यपराः
रर् ैव क्ायवरजौ परैु व निशारद्धे ु प्रपानििौ॥76॥

हिं िमीक्ष्य ैव नवकियिात्मजाः क्रोधानन्विो भीमसेिं नवहार।



ररौ प्रमृद्य ैव चमूं रनु धनष्ठरं रर्ेऽपरे स्वश्वरिु े व्यवनििम॥77॥

ु ााः।
ु सोमकसङ्रक्त
न्यवाररेिां नशनिपौत्रपाष यिौ कृ ष्णासिााः

स िाि समस्ताि ्
नवरर्ाि ्
नवधार ्
रनु धनष्ठरं प्राप रिु ं रमाभ्याम॥78॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 552
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निहत्य सोऽश्वाि र् नु ध धमयसूिोनि यरारधौ


ु िौ च रमौ चकार।

िाि ेकरािोपगिाि प् िश्च


ु ममदय बा् ैश्च वचोनभरुग्र ैाः॥79॥

िदैव मोक्षार िृपस्य भीमो दरोधिं नवरर्ं संनवधार।



नवव्याध ममयस्वनििीक्ष् सारकै स्त ं दशयरामास रवेाः सिार॥80॥


शल्यस्तदा धमयसिंु नवहार क्ो ररौ ित्र रनधनष्ठरोनप।
गत्वा शि ैाः नशनभरं ित्र नशश्रे क्ो रदा राजगृर्ध्नी जगाम॥81॥


द्रौन्ाः कृ पश्चात्र िदैव जग्मिस्तदा भीमो द्रौन्क्ौ जगाम।
रदा भीमो द्रौन्क्ौ जगाम कृ पो िृप ं रर्मारोपरच्च॥82॥

िृप ं समादार कृ पेऽपरािे भीमानदििौ द्रौन्क्ौ शरौघ ैाः।


नवहार िं जग्मिाःु सोमकािां चमूं शरौघ ैरनभपािरन्तौ॥83॥


अर्ात्र राजािमचक्षमा्ो धिञ्जरो वासदेु वप्र्िाः।

अभ्याररौ पाष यिाः स्वां ि ु सेिां क्ायहिां वीक्ष्य कुरूिपीडरि॥84॥


न्यवाररि समारान्तं कनपप्रवरके ििम।्

द्रौन्दयाःशासिश्च ैव धृष्टद्यम्नमवाररि ्
॥85॥

उभावनिरर्ौ िौ ि ु शस्त्रास्त्र ैरभ्यवष यिाम।्


दाःशासिाः पाष यिश्च कुवन्त
य ौ बा्जं िमाः॥86॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 553
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ित्र दाःशासि ेिाऽजौ स्तनम्भिो द्रुपदात्मजाः।


ु े निरारधु ाः॥87॥
रिमािोऽनप निरयत्नाः कृ िो रद्ध

ु मिीव दारु्ं द्रौ्ेस्तिूजिे ि ु वज्रपा्ेाः।


िदाऽभवद ् रद्ध

ित्रानप बद्धाः शरपञ्जरे् पार्ोऽपित्ताऽनप नह गानण्डवाज्या॥88॥

ु त्रु कस्य।
पार्ोऽर् कृ ष्णेनधिबाहुवीरो निहत्य सूि ं गरुप

नछत्वा च रश्मींस्तरगािम ु नवद्रावरामास शरैाः सदूरम
ष्य ्
ु ॥89॥

ु समागिे पार्े क्ो द्रावारामास सेिाम।्


अिीत्य पत्रंु ि ु गरोाः

पाण्डोाः सिािां शरवष यधारो दरोधिश्चाि ु ररौ िमेव॥90॥

क्यमारान्तमालोक्य द्रावरन्तं निजां चमूम।्



धिरन्यि ्
समादार ्
ु न्यवाररि॥91॥
धृष्टद्यम्नो

ु ं नचरं सममनवश्रमम।्
िरोरासीन्महद ् रद्ध

िदैव सात्यनकवीरो दरोधिमवाररि॥92॥

निवानरिाः सात्यनकिा र्े दरोधिो िृपाः।



निहत्य सात्यके रश्वाि द्रौपदे ्
श्चापमनच्छिि॥93॥

िदन्तरैव क्ोऽनप पाषयिाश्वािपािरि।्



िरोनवयरर्रोरेव भिं िि पाण्डवं ्
बलम॥94॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 554
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


बलं स्वकीरं बहुधा नवनभिं समीक्ष्य भीमो मृगराजके िाः।

कृ त्वा धराकम्पकमग्रिादं र्ेऽभ्यराि ् कौरवराजस ैन्यम॥95॥

िादेि बा् ैश्च वृकोदरे् भिं िदा कौरवस ैन्यमाश।ु



नदशो नवदद्राव सरोधिोऽनप ु
कृ िो र्े िेि नववाहिारधाः॥96॥


दृष्ट्व ैव िि पाण्डवािां च सेिा समावृत्तानक्षप्रमवारयवेगा।
ु कौरवा्ां बलं िद ् भिं दूराद ् दूरिरं प्रदद्रुव॥
िरा पिाः े 97॥

हन्यमािं नदशो रािं पाञ्चालैभीमसंश्रराि।्



सरोधिबलं दृष्ट्वा जज्वालाऽनधरनर्ाः क्रुधा॥98॥

सोऽमोघं रामदेवत्यमस्त्रं भाग यवसंनज्ञिम।्


सवायस्त्रिाशकं नदव्यमप्रनििन्द्वमाददे॥99॥

ु ष ु स ैन्येष्वमचदद
िच्च भीमपरोगे ु ् ब्ल्म।्

िदस्त्रं वज यरामास भीमं रामप्रसादिाः।


अन्ये ि ु दद्रुवाःु के नचनच्छष्टााः प्रापरयमक्षरम
ु ्
॥100॥

िह्यस्त्रं द्रवमा्ांस्तद्धनन्त िेि सपाष यिााः।


पाञ्चाला द्रौपदेराश्च शैि ेराद्याश्च सवयशाः॥101॥

यु
पलारि ेिोवयनरिा अजिोऽप्यस्त्रम ु
द्यिम।्

ु ॥102॥
वीक्ष्य प्रत्यस्त्रहीिं िदप्राप्यैव रवेाः सिम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 555
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वासदेु वनमदं प्राह वज यनरत्व ैव सूिजम।्


अन्यत्र रानम ि ैवास्मादस्त्राज्जीविमन्यर्ा॥103॥

इत्यूनचवांस ं पार्ं िं कृ ष्णोऽप्राप्यैव सूिजम।्



अन्येि ैव पर्ा भीमं प्रापरामास नवश्वकृ ि॥104॥

यु
ित्राजिोऽवदद ् भीमं रानह द्रष्टु ं रनु धनष्ठरम।्

प्रवृनत्तं नवनद्ध भूपस्य मां ि ु संशिका रधु े।



आह्वरनन्त हिोच्छेषास्तािहं रानम िद ् रधे॥105॥


इत्यूनचवांस ं िमवाच ् रम।्
भीमो जािि स्वबाह्वोबयलमप्रमे
् िजं कौरवांश्च रोत्स्येऽहमेकस्त्वमपु ैनह भूपम॥106॥
संशिकाि सू ्


त्यक्त्वा र्ं िाहनमिो व्रजेरं ि मां वदेि कश्चि ु
रद्धभीिम ।्

इनि ब्रवा्ं ्
िमिन्तशनक्ताः प्रीिाः कृ ष्णाः प्रशशंसानधके ष्टम॥107॥

ररौ रनु धनष्ठरं द्रुष्टु ं नशनबरं साजिो


यु हनराः।

दृष्ट्वािौ िृपनिाः क्ं हिं मत्वा शशंस ह॥108॥

ु पार्ेि स क्रुधा।
अनभवाद्य हनिष्यामीत्यक्ताः
ु कृ ष्णार गानण्डवम।्
भृश ं नवनिन्द्य भीभत्समाह
देनह पत्रंु स राधार हनिष्यनि ि संशराः॥109॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 556
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्वा भीम एवैि ं निवृत्त े त्वनर पािरेि।्


त्वं ि ु कुन्त्या वृर्ा सूिाः क्लीभो नमथ्याप्रनिश्रिाः॥110॥

अहं नह सूिपत्रेु ् नक्लष्टो मारुनििेजसा।



जीवामीत्यग्रजेिोक्त उद्बबहायनसमत्तमम।्

वासदेु वस्तदाऽऽहेद ं नकमेिनदनि सवयनवि॥111॥


िमाह गानण्डवं दाि ं ु रो वदेि ििधो मरा।
प्रनिज्ञिस्तिो हनन्म िृपनमत्याह िं हनराः॥112॥

सत्यस्य वचिं श्रेराः सत्य ज्ञािं ि ु दष्करम।्



रि सिां ्
नहिमत्यन्तं िि सत्यनमनि निश्चराः॥113॥

धमयस्य चर्ं श्रेरो धमयज्ञािं ि ु दष्करम।्


राः सिां धारको नित्यं स धमय इनि निश्चराः॥114॥

कौनशकाख्यो ब्राह्मादि्ो नह लीिं ग्रामजिं क्वनचि।्


िस्करेष्वनभधार ैव निररं प्रत्यपद्यि॥115॥

कनश्चद ् व्याधो मृग ं हत्वा मािानपिृनिनमत्तिाः।



भक्षार् यमभ्यगाि स्वग ु
यमसरोऽसौ मृगो रिाः।
उपद्रवार लोकस्य िपश्चरनि दमयनिाः॥116॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 557
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्माि सद्धारको धमय इनि कृ त्वा नवनिश्चरम।्
मा िृप ं जनह सत्यां त्वंकुरु वाचं ििाः कुरु।
इत्यक्तो ्
ु बहुधाऽनिन्दि क्रोधादे ्
यु भृशम॥117॥
वाजिो

ु वधाः।
ं ोऽकृ िज्ञश्च निवीरयाः परुषं
त्वं िृशस
ु िानस्त नकनञ्चि मां गनहििमहय
त्वत्ताः सखं ु नस॥118॥

भीमो मां गनहिि ं ु रोग्रो रो ह्यस्माकं सदा गनिाः।


ु िे सवयवीरैरद्यानप त्वं ि ु निन्दकाः॥119॥
रो रद्ध्य


इत्याद्यक्त्वाऽऽत्मिाशार नवकोशं चकृ वािनसम।्
पिाः ्
ु कृ ष्णेि पृष्टाः सि स्वानभप्रारम ु साः।
वाच
् त्वा
िच श्र ु गहयनरत्वैिं पिराह
ु जिादयिाः॥120॥

् महदवाप्यिे।
मनिपूवं देहहािाि पापं

धमायर् यकाममोक्षा्ां साधिं देहिोऽनस्त रि॥121॥

अिो मा त्यज देहं ि ु कुरु चाऽत्मप्रशंसिम।्



वधो गरू्ां त्वङ्काराः स्वप्रशंस ैव चाऽत्मिाः।
ु स त्वहङ्काराच्छशंस स्वग्ािलम
इत्यक्ताः ु ्
॥122॥


गरुनिन्दाऽऽत्मपू ्
जा च ि धमायर भवेि क्वनचि।्
यु
िर्ाऽप्यजिहादं ्
िि सम्प्रकाश्र जिादयिाः॥123॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 558
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्य लज्जां समत्पाद्य िाशनरत्वा च िं मदम।्
िाहं वेद परं धमं कृ ष्ण एव गनिमयम॥124॥


इनि भावं समत्पाद्य ्
दोषाि िाशनरि ं ु हनराः।
् मजियु ेि जगत्पनिाः॥125॥
काररामास िि सवय

् ु नपिो िृपनिभृशम
िि एिदनवज्ञािाि क य ।्
ु मां जनह च स्वरम।्
आहास्त ु राजा भीमस्त्वं रवा

विं वा नवफलो रामीत्यक्त्वोत्तिौ स्विििाः॥126॥

िं वासदेु वाः प्रनिगृह्य हेिमु क्त्वा


ु सवं शमरामास ि ेिा।

पार् यश्च भूपस्य पपाि पादरोाः क्षमापरि सोऽनप ु
सप्रीनिमाप॥127॥

िौ भ्रािरौ वासदेु वप्रसादान्महापदो मनक्तमाप्यानिहृष्टौ।




भक्त्या समस्तानधपनिं शशंसिस्त्वरा समाः को ि ु हरे नहिो िाः॥128॥


ििाः प्र्म्य बीभत्सरग्रजं पनररनम्भिाः।
ु ॥129॥
िेिानभिनन्दिाः प्रीत्या चाऽशीनभयाः प्रररौ रधे

िं शनङ्किं क्यजरे नस्विगात्रं हनरस्तदा।


सङ्कीत्य य पूवक
य मायन् िरावेश ं नवशेषिाः।
् ि सनिरम
व्यञ्जरामास ध ैरं च िस्याऽसीि िे ु ्
॥130॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 559
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु समस्तं नवद्रावरामास जघाि चाऽजौ।


भीमस्तदा शत्रबलं

वीराि र्ारानभम ु
खाि ्
स्वरन्त्रा कुवश्च
ं वािाय रममा् एव॥131॥

् शकुनिाः सस ैन्यो दरोधिस्यावरज ैरुपेिाः।


िदाऽऽसदि िं
ु निधार बा् ैभनव
िं भीमसेिो नवरर्ं निरारधं ्
यु च न्यपािरि॥132॥

ि जनघ्नवांस्त ं सहदेवभागं प्रकनििं स्वेि िदाऽक्षगोष्ठ्याम।्


िं मूनछयि ं श्वासमात्रावशेष ं दरोधिाः स्वरर्ेिापनिन्ये॥133॥

ु ीमसेिं नवहार।
दरोधिस्यावरजा दशात्र प्रदद्रुवय भ
यु वासदेु व ं च दृष्ट्वा प्रीिाः श्रत्वा
िदाऽजिं ्
ु धमयराजप्रवृनत्तम॥134॥

ु निघ्नन्तमनरप्रवीराि ् नवद्रावरन्तं च निजां वरूनर्िीम।्


पिश्च

ससार दाःशासि आत्तधन्वा भीमोऽनप िं नसंह इवानभपेनिवाि॥135॥

ु यरन्तं नवधार भीमो नवरर्ं क्ष्ेि।


िं रूक्षवाचो महुरप
प्रगृह्य भूमौ नवनिपात्य वक्षो नवदाररामास गदाप्रहारिाः॥136॥

् खमात्तरोषाः।
आक्रम्य कण्ठं च पदोदरेऽस्य निनवश्र पश्रि म ु

नवकोशमाकाशनिभं नवधार महानसमस्योरनस सञ्चखाि॥137॥


कृ त्वाऽस्य वक्षस्यरुसत्तटाकं पपौ निकामं िृनषिोऽमृिोपमम।्
ु िानि॥138॥
िच्छोन्िाम्भो भ्रमदक्षमेि ं संस्माररामास पराकृ


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 560
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वाक्सारकांश्चास्य परा ् स्माररामास पिाःप


ु समनप यिाि सं ु िभृ य ।्
ु शम

दन्तान्तरं ि प्रनववेश िस्य रक्तं ह्यपेरं परषस्य जाििाः॥139॥

िर्ाऽनप शत्रप्रनिभीष्ार पपानववाऽस्वाद्य पिाः य ।्
ु पिभृु शम
् नहंहं भगवन्तमीश्वरं स मन्यसू
स्मरि िृ ु क्तं च ददशय भक्त्या॥140॥

‘रस्ते मन्यो’ इत्यिो िारनसंहं सोमं िस्म ै चाप यरोच्छोन्िाख्यम।्


ु ाख्यरज्ञे सोमबद्ध्याऽनरवक्ष
रद्ध ु ्
इहेनि साम्ना गदरा नवनभन्दि॥141॥


उवाच वाचं परुषप्रवीराः सत्यां प्रनिज्ञां लोकमध्ये नवधार।
रााः सपिरस्ता अपिरो नह जािा रासाऽपनिाः सा सपनिश्च जािा॥142॥

पश्रन्त ु नचत्रां परमस्य शनक्तं रे वैनिलााः षण्ढनिला बभूवाःु ।


एिं गृहीिं च मरा रदीह कनश्चि प् माि ्
ु मोचरि ्
ु स्ववीरायि॥143॥


इनि ब्रवा्ाः ु व रक्तं पपौ सधां
पिरे ु देववरो रर्ा नदनव।

ु सप्रा्मम ं ु नवसृज्य िदि िििाय
पिश्च ु
नरबले निरारधाः॥144॥

प्रत्यिृत्यि प् रा
ु रेऽस्माि प् िगौनरनि
ु गौनरनि।
् प्रनििृत्यामाः पिगौनरनि
िाि वरं ु गौनरनि॥145॥

् त्यमािो ऽनरमध्य आस्फोटरच्छत्रग्ािजोहवीि


ु िृ
इनि ब्रवि ु ।्

ु म ं ु ि कनश्चद ् वैकियिद्रोन्सरोधिानदष
शशाख च द्रष्टम ु ु
॥146॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 561
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु ं निमीलरामास िदाऽनक्ष्ी च।
भराच्च क्यस्य पपाि कामक
् ि ु पार् यभागाः॥147॥
ु े नििाः कर्नञ्चि स
सम्बोनधिो मद्रराजेि रद्ध

द्रौन्नवयहार ैिमपाजगाम दूरं िदा भीमसेिो जगाद।


ु रज्ञे मराऽद्य वध्याः पशमे
पीिाः सोमो रद्ध ु हररे सरोधिाः॥148॥

इनि ब्रवि ् िमत्सृ


ु मृ ु ज्य शत्र ं ु दरोधिं चाऽश ु रुषाऽनभदद्रुव।े

आरान्तमीक्ष्य ैव िमग्रपौरुषं ु
दद्राव भीिाः स सरोधिो ्
भृशम॥149॥

बलिरं चापररौ नवहार भराद ् भीमं कृ ष्णपार्ौ नवि ैव।



आरोधिं शून्यमभून्महूु िं िििय भीमो व्याघ्रपदेि हषायि॥150॥


सङ्कि शत्रूि दोवदे ्
वाऽनजमध्ये शादूयलवि िच्चनरिं निशाम्य।
ु ैिमनिप्रहृष्टौ॥151॥
जहास कृ ष्णश्च धिञ्जरश्च शशंसिश्च

ु शून्याः कृ िस्तत्र महूियमात्राि


रदा स रङ्गाः पवमािसूििा ु ।्

दरोधिस्यावरजााः शरौघ ैरवीवृषि भीमम ु
दारसत्त्वम ्
॥152॥

् ्
्वरैनि यकृ त्तशीषायि रमारािरदाश
िाि मारुनिबाय ु वीराः।
् े नवंशनिधायि यराष्ट्रा हिास्तदन्ये समराि प्रदद्र
िनस्मि नदि ् ु वाःु ॥153॥

कमायण्रिन्यौपनरकानि भीमे कुवत्य


य ेवं भीिभीिेऽनरसङ्े।

निमीनलिाक्षे च भरेि क्े क्ायत्मजो िकुलं प्रत्यधावि॥154॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 562
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् नवरर्ं चकार।
ु वृषसेिं शरौघ ैरवाररि िं
माद्रीसिो
ु नस्त्रसहस्रं जघाि॥155॥
क्ायत्मजाः सोऽप्यनसचमयपान्स्तस्यािगां

यु
क्ायत्मजस्तस्य सन्द्य चमय भीमाजिादीिनप बा्सङ्ैाः।

अवीवृषि िस्य पार् याः शरे् ग्रीवाबाहूरूि र् गपच्चकिय॥156॥

एके ि बा्ेि सिेु हिे स्वे वैकियिो वासनवमभ्यधावि।्



ु मभिु ं सवायस्त्रनविररोरुग्ररूपम॥157॥
िरोरभूद ् िैरर्रद्ध

ु रास्तरोरन्ये
पक्षग्रहास्तत्र सरास ु च जीवा गगिं समानििााः।

महाि नववादोऽप्यभवि ्
िरोाः ्
कृ िे िदा नगरीशोऽवददब्जरोनिम॥158॥

ु रा्ां
सरास ु ्
भीमदरोधिौ िौ समाश्ररौ िि नप्ररौ क्यपार्ौ।
प्रा्ोपमौ िेि च ैिि कृ् िे िे सरास
ु रााः
ु किनमच्छनन्त
ुय ु म।्
रद्ध

िदा नविाशो जगिा महाि स्याि ् िािरोाः सममेवास्त ु रद्ध
िे ्
ु म॥159॥

इिीनरिे वासवाः पद्मरोनिं जगाद कृ ष्णो रत्र जरश्च ित्र।



कामो ि कृ ष्णस्य मृषा भवेनद्ध कामोऽस्य पार् यस्य जरं प्रदािमु ॥160॥


इत्यूनचवाि वासवाः ु
फल्गिस्य जरोऽस्त ु क्यस्य वधस्तर्ेनि।

उक्त्वाऽिमि कञ्जभवस्तर्ेनि ु दे् विाश्चाऽबभाषे॥161॥
प्राहासराि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 563
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु
ि क्ायजिरोरर्े नवरोधं कुरुि क्वनचि।्
भीमदरोधिार्े वा पश्रन्त्वेव च संरगु म।्
ु शानन्तमापिा ददृशाःु संरगं
इत्यक्ते ु िरोाः॥162॥


ववष यिुस्तौ च महास्त्रशस्त्र ैभीमो रर्िोऽवरजं जगोप।

शैि ेरपाञ्चालमखाश्च पार् यमावारय ििाःु प्रसभं िदन्ताः॥163॥


दरोधिो द्रौन्मखाश्च क्ं ररक्षरावारय ु म।्
िदाऽऽस रद्ध
् ॥164॥
यु बा्वरैाः स क्याः समदयरामास नवशेषरि र्े
ित्राजिं


िदा िदि भीमसेिो जगाद गदां समादार समात्तरोषाः।

अहं वैि ं गदरा पोर्रानम त्वं वा जहीमं समपात्तवीरय
ाः।
् र एव॥165॥
कृ ष्णोऽनप िं बोधरामास सम्यङ ् िरावेश ं व्यञ्जरि भू


समृद्धवीरयाः स िदा धिञ्जराः सूरोधिद्रौन्कृ पाि सभोजाि।्
साकं च बा् ैनवयरर्ांश्चकार नवव्याध िािप्यनरहा सपु ङ्खै
ु ाः॥166॥

िे नकनञ्चद ् दूरिस्तिाःु पश्रन्तो रद्ध


ु मत्तमम
ु ।्
् यस्य दृष्ट्वा कमय गरोाः
अमािषंु िि पार् ु सिाः।

गृहीत्वा पान्िा पान्ं दरोधिमभाषि॥167॥

दृष्टं नह भीमस्य बलं त्वराऽद्य िर् ैव पार् यस्य रर्ा नजिा वरम।्
अलं नवरोधेि समेत्य पाण्डवैाः प्रशानध राज्यं च मरा समेिाः॥168॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 564
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

धिञ्जरनस्तष्ठनि वानरिो मरा जिादयिो ि ैव नवरोधनमच्छनि।


वृकोदरस्तिचि े नििाः सदा रनु धनष्ठराः शान्तमिास्तर्ा रमौ॥169॥

् वाक्यमीनरिं गृहा् मे ि ैव भराददीनरिम।्


नहिार् यमेिि िव
ु ि शनङ्कि ं ु मे वचिं त्वमहयनस॥170॥
अहं ह्यवध्यो मम च ैव मािलो


इिीनरिाः प्राह सरोधिस्तं दाःशासिस्याद्य पपौ नह शोन्िम।्

शादूयलचेष्टामकरोच्च भीमो ि मे कर्नञ्चि िदि ेि सनन्धाः॥171॥

् िूष्णीं क्यधिञ्जरौ।
ु द्रौन्रासीि स
इत्यक्तो

महास्त्रशस्त्रवषे् चक्रिाःु खमिन्तरम॥172॥

आिेरवारु् ैन्द्रादीन्येिान्यन्योन्यमृत्यवे।
ु ित्र प्ररज्याऽिदिां
ब्रह्मादिास्त्रमप्यभौ ु र्े।

अन्योन्यास्त्रप्रिीघािं कृ त्वोभौ च नवरेजिाः॥173॥

क्रमे् वृद्धोरुबलेि ित्र सरेु न्द्रमत्रे


ु ् नवरोचिात्मजाः।
ु ं नवससज य वासवौ॥174॥
निराकृ िो िागमरं शरोत्तमं ब्रह्मादिास्त्ररक्त

िं वासदेु वो रर्मािमय्य मोघं चकाराजििाः


यु नकरीटम।्
चू्ीकृ िं िेि सरेु न्द्रसूिोनदिव्य ं ररौ बा्गिश्च िागाः॥175॥

िनमिे वासदेु विे रर्े पञ्चाङ्गल ु


ु ं भनव।

अपाङ्गदेशमनद्दश्र ु िागे नकरीनटिाः॥176॥
मक्ते


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 565
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


भङ्क्त्वा नकरीटं नवरनि गच्छनि प्रभ्ोनदिाः।

बा् ैस्तक्षकपत्रंु िं वासनवाः पूववय ैनर्म॥177॥

हत्वा निपािरामास भूमौ क्यस्य पश्रिाः।



ब्रह्मादिास्त्रस्यानिवेनगत्वं प्रािं क्ेि भाग यवाि॥178॥

पिश्च ु प्रकुविय ाः सूरस


ु पार्ेि महास्त्ररद्धं ु
य िस्य चक्रम।्
रर्स्य भूनमग्र यसनि स्म शापादस्त्रान् नदव्यानि च नवस्मृनिं रराःु ॥179॥

ुय
उद्धिकामो रर्चक्रमेव पार्ं रराचेऽवसरं प्रदािमु ।्
ु नत्रि ेत्रदत्तं जगृहे च पार् याः॥180॥
ि ेत्याह कृ ष्णोऽञ्जनलकं सघोरं


सत्येि धमे् च सनिरोज्य ममोच क्यस्य वधार बा्म।्

नचच्छेद िेि ैव च िस्य शीषं सनन्धत्सिो बा्वरं सघोरम ्
॥181॥


अपराह्णेऽपराह्णस्य सूिजस्येन्द्रसूििा।
नछिमञ्जनलके िाऽजौ सोत्सेधमपिनच्छराः॥182॥

् दीिमखाः
िनस्मि हिे ु सरोधिो
ु ररौ समाहृत्य बलं सशल्याः।

रनु धनष्ठराः क्यवधं निशम्य िदा समागत्य ददशय ित्तिमु ॥183॥

शशंस कृ ष्णं च धिञ्जरं च भीमं च रेऽन्येऽनप रनु ध प्रवीरााः।


गत्वा च िे नशनबरं मोदमािा ऊषाःु सकृ ष्णास्तदिव्रिााः
ु सदा॥184॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 566
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे क् यवधोिाम


सिनवंशोऽध्याराः॥

[ आनदिाः श्लोकााः 4313 ]

॥पाण्डवराज्यलाभाः॥


ओ॥प्रभािारां ु त्राि
ि ु शवयरां गरुप ु
ु मोनदिाः।

शल्यं सेिापनिं कृ त्वा रोद्धं ु दरोधिोऽभ्यराि॥01॥

िमभ्यराःु पाण्डवाश्च हृष्टा रद्ध


ु ार दंनसिााः।
् महद
ित्राऽसीि स ु ु ं पाण्डवािां परैाः सह॥02॥
् रद्ध

अग्रे भीमाः पाण्डवािां मध्ये राजा रनु धनष्ठराः।


पृष्ठ े गाण्डीवधन्वाऽऽसीद ् वासदेु वानभरनक्षिाः॥03॥

ु सात्यनकाः।
चक्ररक्षौ रमौ राज्ञो दृष्टद्यम्नश्च
ु सिाः॥04॥
िृपस्य पाश्वयरोरास्तामग्रेऽन्येषां गरोाः ु


मध्ये शल्याः पृष्ठिोऽभूद ् ब्रािृनभश्च सरोधिाः।
चक्ररक्षौ ि ु शल्यस्य शकुनिस्तत्सिस्तर्ा।

कृ पश्च कृ िवमाय च पाश्वयरोाः समवनििौ॥05॥

ु ं भीमस्य द्रौन्िा सह।


ित्रा भवन्महद ् रद्ध

राज्ञाः शल्येि च िर्ा घोररूपं भरािकम॥06॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 567
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ित्र िानिप्ररत्नेि द्रौन्भीमेि सारकै ाः।



नवरर्ीकृ िस्तर्ा धमयसिू ाःु शल्येि िि क्ष्ाि ्
॥07॥

आससाद िदा शल्यं कनपप्रवरके ििाः।



ु मभिु ं रोमहष य्म॥8॥
िरोरासीन्महद ् रद्ध

रर्मन्यं समािार द्रौन्भीमं समभ्यराि।्


दरोधिश्च भीमस्य शरैरावाररद ् नदशाः॥09॥

ु ौ शरवषे् वाररामास मारुनिाः।


िावभ
ु ं सघोरमनिमाि
िाभ्यां िस्याभवद ् रद्ध ु षम ्
ु ॥10॥

् रा ररु त्स
दरोधिस्यावरजाि द्रौपदे ु िा।


ु श्च सह सवायि न्यवाररि
नशखण्ड्याद्य ैमायिलै ्
॥11॥

सहदेवस्त ु शकुनिमलूकं
ु िकुलस्तदा।
ु हानदिक्य ं सात्यनकाः कृ पमेव च।
धृष्टद्यम्नश्च
ु नचत्रं लघ ु च सष्ठु ुच॥12॥
िेषां िदभवद ् रद्धं

शल्यस्त ु शरसङ्ाि ैाः पार् यस्यावाररद ् नदशाः।


सोऽनप नवव्याध नवनशख ैाः शल्यमाहवशोनबिम।्

िरोाः ससममे ु
वाऽसीनच्चरं देवासरोपमम ्
॥13॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 568
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ििाः शरं वज्रनिभं मद्रराजाः समाददे।


िेि नवव्याध बीभत्स ं ु हृदरे स ममोह
ु च॥14॥

ु संज्ञां वासनवाः शत्रिापिाः।


उपलभ्य पिाः ु

यु ं सङ्खे मद्राराजस्य धीमिाः॥15॥


नचच्छेद कामक

् क
सोऽन्यि काम यु मादार ममोचास्त्रान्
ु फल्गिु े।
सौरं राम्यं च पाज यन्यं िान्य ैन्द्रे् जघाि साः॥16॥

पिन्यय ्
ु कृन्ति िच्चापनमन्द्रसू ु
िरमनष यिाः।
यु
शल्यो गदां समानवद्य नचक्षेपाजिवक्षनस।

ु बीभत्सस्ति
िदा ममोह ु ु शाःु परे॥17॥
उच्चक्र

ु पार् याः शल्यं नवव्याध वक्षनस।


प्राप्य संज्ञां पिाः

स नवह्वनलिसवायङ्गाः नशनश्ररे ध्वजमत्तमम ्
॥18॥

ु ् ं रमदण्डनिभं र्े।
समाश्वस्ताः पिबाय

ममोच ्
पार् यस्य स च निनबयभदे स्तिान्तरम॥19॥

िेि नवह्वनलिाः पार्ो ध्वजरनष्टं समानश्रिाः।


यु म।्
समाश्वस्ताः प्रनचच्छेद मद्रराजस्य कामक

छत्रं ध्वजं च िरसा सारनर्ं च न्यपािरि॥20॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 569
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदाऽन्यं रर्मािार धमयराजाः शरोत्तम ैाः।



चिनभयश्चिरो ्
ु वाहाि शल्यस्य निजघाि ह॥21॥

् नष्टनभाः।
शल्योऽन्यं रर्मािार सवांस्ताि शरवृ
छादरामास राजािं नवरर्ं च चकार ह॥22॥


निहत्याश्वाि सात्यके ु
श्च धृष्टद्यम्नस्य चानभभूाः।

चापे नच्छत्वा च रमरोदयध्मौ शङ्खं महास्विम॥23॥

ििस्त ु शल्यं समदीरयमा्ं


ु दृष्ट्वा र्े भीमसेिस्तरस्वी।
न्यवाररद ् बा्वरैरि ेकै श्चकार च ैिं नवरर्ं क्ष्ेि॥24॥

ु शल्यं भृशमेव ममयस।ु


आिार चान्यं रर्मापिन्तं पिश्च
ु िीरं च रर्ं रुरोज॥25॥
निनभयद्य बा् ैनवयरर्ं चकार पिस्तृ

आत्तान्यात्तान्यारधु ान्यस्य भीमाः सवायन् नचच्छेद नबभेद चास्य।


ु स मनष्टम
ममायन् बा् ैनि यिरां पिश्च ु द्यम्य
ु ्
जगाम धमयजम॥26॥

ु ।्
िं भीमनभिममाय् ं नववमाय् ं निरारधम

श्वासमात्रावनशष्टं च मर्ार ैव के वलम॥27॥

आत्मािमनभगच्छन्तं दृष्ट्वाऽन्यं रर्मानििाः।



हन्तकोमो र्े वीरममोघां शनक्तमाददे॥28॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 570
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नदव्यास्त्र ैरनप संरोज्य िां िदा धमयिन्दिाः।



सत्यधमयफलैश्च ैव नचक्षेपास्य हृनद त्वरि॥29॥

ु िृपम।्
स नभिहृदरो भूमौ पपािानभमखो

सत्यधमयरिाः शल्य इन्द्रस्यानिनर्िामगाि॥30॥

ु ऽजिमभ्यराि
मद्रराजे हिे वीरे सशमाय यु ।्
् त्यवेऽजिाः॥31॥
संसिकावनशष्ट ैस्तमिरि मृ यु

दरोधिस्यावरजािनवनशष्टाि वृ् कोदराः।



सवायि जघाि सेिां च निश्रेषमकरोद ् र्े॥32॥

उलूकं सहदेवोऽर् शकुनिं चानिपानपिम।्



जघाि द्रौन्हानदिक्यकृ पाि भीमाज यु ििाः॥33॥
िौ

ु िाः।
बहुशो नवरर्ीकृ त्य पीडनरत्वा पिाःप ु

ु ि ु भीनषिा नवनवशवयु िम॥34॥
द्रावरामासिस्ते

शैि ेरेि गृहीिोऽर् सञ्जरोऽिन्तशनक्तिा।



व्यासेि मोनचिोऽर् ैकाः पार्ायि दरोधिोऽभ्यराि ्
॥35॥


िेषामभूि िस्य ु स बा् ैबयहुशोऽजिं
च घोररूपं रद्धं यु च।

चकार मूछायनभगिं रनु धनष्ठरं रमावरत्नाद ् नवरर्ांश्चकार॥36॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 571
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु समभ्यराि।्
िं भीमसेिो नवरर्ं चकार गजं समारुह्य पिाः
ु शैि ेरनशखनण्डपाष यिाि ् रमौ िृप ं च व्यदधानिरारधाि
पिश्च ्
ु ॥37॥


गजे च भीमेि शरैनि यपानििे समारुहद ् वानजवरं सनिभयराः।
सिेि च प्रासकरो र्ेऽनरहा चचार शैि ैरमिाडरच्च॥38॥

ु िेिानभहिाः स सात्यनकरयमावनप प्रासनिपीनडिौ रर्े।


ममोह

निषीदिधु यमयसिंु प्ररान्तं समीक्ष्य भीमोऽस्य जघाि वानजिम॥39॥


प्रासे निकृ त्ते च वृकोदरे् नववाहिाः सोऽपररौ सरोधिाः।
ु च गदां प्ररािो िैपारिस्योरुसरो नववेश॥40॥
आदार गवीं


एवमक्षोनह्ीषट ् कं भीमेि निहिं र्े।
पञ्च पार्ेि निहिा अधं कानलङ्गकािृि।े

एकादशाक्षोही्ीभ्याः नशष्टमन्य ैनि यसूनदिम॥41॥

ु च पार्ायिां द्रौन्िा हिम।्


अक्षोनह्ीचिष्कं
अन्य ैरन्यााः समस्त ैश्च द्रो्क्यमहाव्रिााः।

दरोधिो भौमसूिाःु प्राराः सेिाहिाः क्रमाि॥42॥

जरं लब्ध्वा िदत्सूच्च ैाः पाण्डवेष ु महात्मस।ु



दरोधिो जलस्तम्भं कृ त्वा मन्त्राि जजाप ह॥43॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 572
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मन्त्रा दवायससा दत्ता मृिसञ्जीविप्रदााः।



जले नित्वा जपि सिनदि ् िािनप।
ैाः सवायि मृ

उद्धरेद ् धाियराष्ट्रोऽरं स्यरवध्याश्च ु
िे पिाः॥44॥

इनि नवद्याबलं िस्य ज्ञात्वा पाण्डस ु


ु िास्तिाः।
ु व्याधेभ्यस्तं जले नििम।्
ु वु श्च
अन्वेषन्ताः शश्र

ु त्य जिादयिम॥45॥
अगच्छंश्च ििस्तत्र परस्कृ

् न्मज्ज्य
िदा जलाि सम ु ु
नत्रनभद्रौन्परस्सरै
ाः।

मन्त्ररन्तं स्म ददृशस्ताि ् ा िे प्रदद्रुवाःु ॥46॥
दृष्ट्व


दरोधिोऽनवशि िोरं दृष्ट्वा िं के शवाज्ञरा।
रनु धनष्ठराः सपु रुष ्
ु ैवायक्य ैरेिमर्ाऽह्वरि॥47॥

ु श्वसंस्तदा दण्डहिो रर्ाऽनहाः।


अमनषयिोऽसौ धृिराष्ट्रपत्राः

उवाच शाठ्याि िपसे ्
विार रारां भवाि शासि ु सवयपथ्व ्
ृ ीम॥48॥

िमाह धमयजो राजा रस्त्वं कृ ष्णे समागिे।


सूच्यग्रवेध्यां पृनर्वीं दाि ं ु ि ैच्छाः कर्ं पिाः॥49॥

घािनरत्वा सवयपथ्व ु
ृ ीं भीष्मद्रो्मखािनप।

दािनमच्छनस ु
सवां च पृथ्वीं िाद्य वरं पिाः॥50॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 573
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु े निरो भव।
अहत्वा प्रनिगृह्णीम एनह रद्ध
ि कुरू्ां कुले जािस्त्वं रो भीिो ह्यपोऽनवशाः॥51॥

ु दरोधिो रुषा।
इत्यानद रूक्षवचिं श्रत्वा
् त्तिौ
जलस्तम्भाि सम ु श्वसिाशीनवषो रर्ा॥52॥

उवाच च ैक एवाहमनकरीटो नववमयकाः।


भवन्तो बहवो वमयनशरस्त्रा्रिु ा अनप॥53॥

ु भवनभमयन्यसे समम।्
रद्येवमनप मे रद्धं
ु ं कनरष्ये िच भीमयम॥54॥
े े ि वा रद्ध
सवेरक

ु आह धमायत्मा वमायद्य ं च ददानम िे।


इत्यक्त
वृ्ीष्व प्रनिवीरं च पञ्चािां रं त्वनमच्छनस॥55॥

ु राज्यमन्ये राम वरं विम।्


हत्वैकं त्वं भङ्क्ष्व

हिे वा त्वरी िेि ैव भञ्जीमश्चानखलां ु ।्
भवम
आदत्स्व चाऽरधु ं रेि चेिनमच्छनस
ु ्
शात्रवाि॥56॥

ु ऊचे िनह दबयलरै हं रोत्स्ये चिनभयभयवदज


इत्यक्त ु यु
िानदनभाः।
भीमेि रोत्स्ये गदरा सदा नह मे नप्ररा गदा िान्यदर्ाऽरधु ं स्पृश॥
े 57॥


श्रत्वाऽस्य ु
वाक्यं रभसो वृकोदरो गदां िदाऽध्यद्धयभरानधकां मदा।

राज्ञो गदारााः पनरगृह्य वीराः समनत्थिो ु
रद्धमिााः ्
ु ॥58॥
समिदि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 574
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ाऽह िारार् आनददेवो रनु धनष्ठरं कष्टनमदं कृ िं त्वरा।



िह्येष राजा गदरा र्े चरि शक्यो नवजेि ं ु निनखलैाः सरास
ु रैु ाः॥59॥


ु निहन्याि सहाज
स निश्चराद ् वश्चिरो ्
यिाि भीमसेिाः कर्नञ्चि।्
ु बले क्वनचद ् धाियराष्ट्राः कृ िी च॥60॥
हन्तैिमाजौ िनह भीमिल्यो

ऊरू भीमेि भेत्तव्यौ प्रनिज्ञां रक्षिा नरपोाः।


िाभेरधस्ताद्धििं जिा आहुग यदामृध॥
े 61॥

अधमय इनि िि कृ् ष्णो लोकनिन्दानिवृत्तरे।


आपद्धमं दशयनरि ं ु नकनञ्चद्व्याजेि संरिु ाः॥62॥

भीमो हन्याद ् धाियराष्ट्रनमत्यूच े रद्यनप स्फुटम।्


अव्याजेिानप शक्तोऽसौ बलं निस्सीममाह च॥63॥

आह नशक्षामप्यिूिां रत्नं दरोधि ेऽनधकम।्


िनह भीमोऽनिप्ररत्नं कुरायनदनि ग्ो ्
ु ह्यरम॥64॥

प्रनिज्ञापालिं धमो दष्टेष ु ि ु नवशेषिाः।


इनि धमयरहस्यं ि ु नवत्ताः कृ ष्णवृकोदरौ॥65॥

िान्यस्तिो लोकनिन्दां व्यपि ेिमु भावनप।




अिापद्यापनदव च दशयरेिां जिस्य ि॥66॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 575
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििो भीमाः सवयलोकस्य धमं प्रकाशरि वाक्यनमदं जगाद।

ऊरू िवाहं नह रर्ाप्रनिज्ञं भेत्स्यानम ि ैवात्र नवचार्ीरम॥67॥


इत्यक्तवन्तं ु म।्
प्रससार चाऽजौ दरोधिस्तत्र बभूव रद्ध
ु न्दाः स आजौ व्यचरज्जिार्े॥68॥
भीमस्तदाऽग्र्यप्रकृ निं नवनधत्समय


दशयरन्तौ गदामागं नचत्रं िौ प्रनवचेरिाः।

बलभद्रोऽप्याजगाम िदा िौ प्रनिवानरिमु ॥69॥

ु ं प्रमञ्चिाम
वानरिावनप िेिोभौ ि ैव रद्ध ु ।्
ु ं मानििाः कृ ष्णपूवक
ििो ददशय िद ् रद्ध य ै ाः।
ु ौ मण्डलानि नवचेरिाः॥70॥
िौ नशक्षाबलसंरक्त ु

ििो भीमं वञ्चनरि ं ु धाियराष्ट्राः नशराः नक्षिौ।



न्यधादनच्छ्रिसक्थीकस्तदा कृ ष्णाभ्यिज्ञरा।

पृष्ठमूलऽे हिद ् भीमो नभिसनक्थश्च सोऽपिि॥71॥

प्रनिज्ञापालिार्ायर िाभेिोपरयधस्तदा।

ु स्य मरायदां रशश्चाप्यनभरनक्षिमु ॥72॥
गदारद्ध

िाधस्तान्मध्य एवासौ निजघ्ने िं वृकोदराः।


एवं प्रनिज्ञारग्ु मार्ं भिं सनक्थरगु ं र्े॥73॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 576
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् रोधिाः।
कृ ष्णं द्यूि े निधेहीनि रदावादीि स ु

िि प्रनिज्ञाि ु ् भीमो मूधायिमक्रमीि।्
सारे
‘ऋषभं मा समािािाम’ ् इनि सूक्तं ददशय च॥74॥


िेषां पण्रानि नवद्याश्च समादार ैव सवयशाः।

ं स्य मूनर्ध्न य पदाऽऽक्रमि॥75॥
िांश्चकार िमोगन्तॄस्त

स्माररामास कमायन् रानि िस्य कृ िानि च।



कृ ष्णबन्धे कृ िो मन्त्र इनि मूनद्नय पदाऽऽहिि॥76॥

ु िश्च
पिाःप ु
ु िद ् वीक्ष्य चक्रोध ु
मलसार ु
धाः।

चक्रोश ि ैव धमोऽरनमत्यसावूध्वबय ाहुकाः॥77॥

ु हलम।्
ु क्रोधानभिािाक्ष आदार मसलं
पिाः
अनभदद्राव भीमं िं ि चचाल वृकोदराः॥78॥

अभरे संनििे भीमे रामं जग्राह के शवाः



आह धमे् निहिो भीमेिारं सरोधिाः॥79॥

ि मण्डलेऽनभसारे वा िापसारे च िानभिाः।


अधो हन्याद ् वञ्चरन्तमधो हत्वा ि दष्यनि॥80॥

य ।्
कृ िा प्रनिज्ञा च वृकोदरे् भेत्स्य े िवोरू इनि रनु क्तपूवम
संश्रावराि ेि िदेष धमयिो जघाि दरोधिमग्र्यकमाय॥81॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 577
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वासदेु ववचाः श्रत्वा ु ।्


ु धमयच्छलनमनि ब्रवि

रौनह्ेरो जगामाऽश ु स्वपरीमे ु


ु व सािगाः॥82॥

् वासदेु व ं समपृच्छद ् रनु धनष्ठराः।


िनस्मि गिे
धमोऽरमर्वाऽधमय इनि िं प्राह के शवाः॥83॥

ि साक्षाद ् धमयिो वध्या रे ि ु पापिमा िरााः।



देवनै हि वञ्चनरत्वैव हिााः पूवं सरारराः।

अिोऽरमप्यधमे् हिो िात्रानस्त दूष्म॥84॥

भीष्मद्रो्ौ च क्यश्च रदैवोपनधिा हिााः।


को ि ु दरोधि े पापे हिे दोषाः कर्ञ्चि॥85॥

प्रनिज्ञापालिारानप नबभेदोरू वृकोदराः।



धमयिश्च प्रनिज्ञेर ं कृ िा िेिािरूपिाः॥86॥

लोकिोऽनप ि धमयस्य हानिरत्र कर्ञ्चि।


रो भीमस्याप्रभावज्ञा आपद्धमं च मन्विे॥87॥

अवध्यत्वे नशववराद ् गदानशक्षाबलादनप


ु िाः॥88॥
जरासन्धोपमो रस्माद ् धाियराष्ट्राः सनवश्र ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 578
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िस्माि सद्धमय एवारं भीमची्य इनि ब्रवु ि।्
अनप संशनरिं चक्रे धमयराजं जगत्पनिाः॥89॥

भूभारक्षनिजो धमो मच्छुश्रूषात्मकस्त ु राः।



भीमस्य ैव भवेि सम्यनगनि ु पराः प्रभाः॥90॥
बद्ध्या ु

ु िाः।
स्वेि ैव बलभद्रार जिार च पिाःप ु

श्रत्वाऽप्यक्तंु ि ित्याज संशरं धमयजो रिाः।

ििोऽप्यसंशरं कृ ष्णो ि चकार रनु धनष्ठरम॥91॥

मख्यं ्
ु धमं नह भगवाि बलाराऽह जिार च।

धमे् ैव हिो राजा धाियराष्ट्राः सरोधिाः।
ु यश्चरार्ेऽजिार
इनि रद ् वक्ष्यनि पिनि यु च॥92॥

ु िध
पिाःप ु यमयि एव भीमो जघाि राजािनमनि ब्रवु न्तम।्
् पापो
जगाद कृ ष्णं स्फुनरिाधरोष्ठाः क्रोधाि स ु ु
धृिराष्ट्रसिू ाः।
त्वर ैव पापे निनहिा नह पार्ायाः पापानधकस्त्वं नह सदैक एव॥93॥

इत्यूनचवांस ं प्रजगाद कृ ष्णो ि त्वत्समाः पापिमाः कदानचि।्


ु ामनिपापनिश्चरम।्
भीष्मानदहत्याऽनप िवैव पापं रदन्वरस्त्व

ु च हत्वा कर्ञ्चिाप्यनस्त िच ैव पापम॥94॥
पापं च पापािगिं


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 579
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् प्ररत्नाच्च निसग यिोऽनप।


ि पाण्डवेष्वनस्त ििो नह नकनञ्चि पापं

ग्ानधकास्ते मदपाश्रराच्च को िाम िेष्वण्वनप पापमाह॥95॥

् नििाि पापपर्े
निसग यिाः पापिमस्त्वमन्याि धमय ् निधार।
् पापां
स्वरं च पापे निरिाः सदैव पापाि स ु गनिमेव रानस॥96॥


इनि ब्रवन्तं ु
पिराह कृ ष्णं दरोधिाः पापकृ िां प्रधािाः।
स्वंिोत्तमो िाम क एव मत्ताः को िाम दोषोऽनस्त मरा कृ िोऽत्र॥97॥

इष्टं च रज्ञ ैश्चनरिं च पूिाःै पदं नरपू्ां निनहिं नह मूनर्ध्न य।



ु सङ्ग्रामनशरस्यवािो र्ोन्मखेि ैव मरा नकमन्यि॥98॥
मृत्यश्च

ु प्रािा च परमा गनिाः।


इष्टा भोगा मरा भक्तााः
दाःनखिो दाःखमाप्स्यनन्त पार्ायस्त े कू टरोनधिाः॥99॥

चन्द्रसूर यनिभ ैाः शूरध


ै ायनमकै ाः सनद्बरुनििा।
यु
के वला रत्नहीि ेरं पाण्डवैभज्यिां मही॥100॥


इत्यक्तवत्येव िृप े सरेु श ैाः प्रसूिवृनष्टनवयनहिा पपाि।
ु धृिराष्ट्रसिू ोाः कृ त्वा दृढां पािनरि ं ु िमोऽन्धे॥101॥
िामेव बनद्धं

सम्भावरि आत्मािं वासदेु व ं नवनिनन्दिाः।



ित्परांश्च कर्ं ि स्याि िमोऽन्ते च नवशेषिाः॥102॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 580
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रदैकैकमलं ित्र दाःखानधक्यं समच्चराि।्

इनि िि कारनरत्वे ्
श आह मोघं िवानखलम॥103॥


ं स्य कृ िघ्नस्य ग्वद
िृशस ् िेनष्ाः सदा।

रनद धमयफलं ध्वान्तं सूरवय ि स्याि ्
प्रकाशकम ्
॥104॥

वदि प् िाःप
ु िनरदं
ु धमयिो हि इत्यनप।
् े निजजि ेष्टदाः॥105॥
ख्यापरामास भगवाि जि


प्रख्यानपिे वासदेु विे धमे सिां सवेषां हृद्यमासीि समस्तम।्

हिं च धमे् िृप ं व्यजािि पापोऽरनमत्येव च निनश्चिार्ायाः॥106॥

् मिोऽनभवृ
रनु धनष्ठरोऽपारदशी सदैव ससंशरोऽभूि स ु ष्ट्या।

स्नेहाद ् द्रौन्ाः सञ्जरो रौनह्ेरो दौरोधिाि पापनमत्येव ु
चोचाः॥107॥

य िदनद्बहृयनषि ैाः समेिाः।


ििाः कृ ष्णाः पाण्डुपाञ्चलकै स्त ैभृशं
ररौ नवनरञ्चेशसरेु न्द्रमख्य ्
ु ैाः सम्पूनजिस्त ैश्च र्ाङ्ग्ाि स्मरि ्
॥108॥


ु सञ्जराद ् दाःखििं सम्बोधनरष्यि नपिरं
ििाः श्रत्वा ररु त्स
ु ाः।

कृ ष्णस्य राज्ञश्च मिेि रािो जगाम चान्वेव जिादयिश्च॥109॥

ु श्च ित्त्वार्ैलोकवृत्तािदशय
धमयरक्तै ु कैाः।
् ि प् िहय
वाक्य ैराजािमाश्वास्य प्राराि पार्ाय ु नराः॥110॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 581
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


कालािसारिो ु
ुय िाः।
दैवांश्चोपसंहिमच्य
ररौ सपार् यशैि ेराः कुरू्ां नशनबरं निनश॥111॥

् रोधिं
िदैव हानदिक्यकृ पानन्विोऽराि स ु द्रौन्रम ं ु शरािम।्

प्रभिसनक्थं च सृगालभूि ैाः सम्भक्ष्यमा्ं ददृशे श्वसन्तम॥112॥


स दाःखशोकानभहिो नवनिन्द्य पार्ायि मरा भूप नकमत्र कारयम।्
् स्वनभषेनक्ं िृपाः॥113॥
इत्याह निष्टाण्डविां कुरुष्वेत्यम ं ु व्यधाि पां

उनच्छद्य सन्तनिं पाण्डोाः कृ त्वा स्वक्षेत्रसन्तनिम।्



िरा भूरक्ष्हृदा सोऽनभनषक्तस्तर्ेत्यगाि॥114॥

ु िम।्
स कृ ष्णभीमपार्ायिां भरादेव पिवय
ु नववेश गहिं रर्ी॥115॥
कृ पसात्विसंरक्तो

िस्या नचन्तरिो द्रो्वधं दरोधिस्य च।



िाऽगानिद्रा निशीर्े च ध्वाक्षाि न्यग्रोधवानसिाः॥116॥

् बहुसाहस्राि
हिाि स ु ेके िानिबलेि ि।ु
कौनशके ि निरीक्ष्य ैव प्राह िौ कृ पसात्विौ॥117॥

निदशयि ेि ह्येि ेि प्रेनरिाः परमात्मिा।


रानम पाण्डुसिाि ् नमत्य
ु हन्त ु ु
क्त्वाऽऽरुरुहे ्
रर्म॥118॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 582
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निवानरिोऽनप िाभ्यां स प्रादवनच्छनभरं प्रनि।



अिजग्मि ु
स्तावनप िं नशनबरिानर च ैक्षि॥119॥

उग्ररूपधरं रुद्रं स्वकीरां िन्वमेव साः।


परीिं वासदेु व ं च बहुकोनटस्वरीनप्ा॥120॥

दृष्ट्व ैव वासदेु व ं िमत्रसद ् गौिमीसिाः।


वासदेु वाज्ञर ैवात्र स्वात्मिाऽनप सदानशवाः॥121॥


अरध्यदग्रसच्चाऽश ु
ु द्रौ्ेाः सवायरधान्यनप।

अनचन्त्या हनरशनक्तरयद ् दृश्रन्ते त्महिोऽनप नह॥122॥

अिस्तरा प्रेनरिेि स्वात्मि ैवानखलेष्वनप।


ु ष ु निगी्ेष ु द्रौन्रयज्ञं ि ु मािसम।्
आरधे
चक्रे ऽत्मािं पश ं ु कृ त्वा स्वात्मिार ैव नवष्णवे॥123॥

रज्ञिष्टेु ि हनर्ा प्रेनरिाः शङ्कराः स्वरम।्


आत्मि े द्रो्पत्रार ु
ु ददौ सवायरधानि च॥124॥

ु प्रभनवष्णिा।
उवाच चाहमानदष्टो नवष्णिा ु


अरक्षं पार् यनशनबरनमरन्तं कालमेव ि॥125॥

िनदच्छर ैव निनदिष्टो दास्ये मागं िवाद्य च।



आरधानि ्
च सवायन् हन्त ं ु सवायनिमाि जिाि ्
॥126॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 583
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रदाराऽश ु सवाय हेनिवृषय ध्वजाः।


इत्यदीरय
ित्रैवान्तदयद े सोऽनप प्रोवाच कृ पसात्विौ॥127॥

रे निरायस्यनन्त नशनबराज्जनहिं िांस्त ु सवयशाः।



ु प्रनववेशान्तध यन्वी खड्गी कृ िान्तवि॥128॥
इत्यक्त्वा

ु पद्ब्यां समिाडरच्च।
पाराविाश्वं स िदा शरािमपेत्य

वक्षस्यसाववदद ् वीिनिद्रो जाि े भवन्तं नह गरोस्तिू ्
जम॥129॥


समनत्थिं मां जनह शस्त्रपान्ं शस्त्रे् वीरोऽनस स वीरधमयाः।

लोकाश्च मे सन्त्वर् शस्त्रपूिा इनि ब्रवा्ं स रुषा जगाद॥130॥


ि सनन्त नह ब्रह्मादिह्ां सलोका ु ु हां पिाः।
नवशेषिश्च ैव गरुद्र ु
ु िे वधाहयकाश्च रे त्वनिधााः पापिमााः सपाप॥131॥
ि धमयरद्ध ु

ु नवनचन्त्य िम।्
अवश्रभानविं मृत्य ं ु दृष्टद्यम्नो

िूष्णीं बभूव स्वप्नेऽनप नित्यं पश्रनि िां मृिम॥132॥

द्रौन्ं च काळरानत्रं च द्रो्पािादिन्तरम।्


नवशसन्तं कृ षन्तीं च स्वप्नेऽपश्रनद्ध पाष यिाः॥133॥


समानक्षपद ् द्रो्सिोऽस्य ु
कण्ठे निबध्य मौवीं धिषोऽप्य ु
रिाः।
ममन्थ कृ च्छ्रे ् नवहार देहं ररौ निजं िािमसौ च वननाः॥134॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 584
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििाः नशखनण्डिं हत्वा रधामन्योत्तमौजसौ।

जिमेजरं च पाञ्चालीसिािनभररौ ्
ज्वलि॥135॥

ि ैरुनत्थि ैरस्यमािाः शरैाः खड्गेि जनघ्नवाि।्



सवायि सव्यापसव्ये ्
ि िर्ाऽन्याि पाण्डवात्मजाि।्

ऋि एकं भ ैमसेिीं कानशराजात्मजात्मजम॥136॥


िं िदाऽन्तनहििाः शवयाः कै लासमिरि क्ष्ाि।्

स शवयत्राििामाऽऽसीदिस्तत्रैव सोऽवसि॥137॥

ु यिाः स्वदैनहत्रस्यामरत्वार शङ्कराः।


परानर्
ु ैिं कृ पारिु ाः॥138॥
कानशराजेि िेिासौ जगोप

वासदेु वमिं ज्ञात्वा सािाज्यार परीनक्षिाः।


वाररामास भूलोकं ि ैव राहीत्यम ं ु नशवाः॥139॥

सामान्यिोऽपाण्डवार द्रौन्िाऽप्यनभसनन्धिम।्

िद्रूपे् ैव रुद्रे् नवि ैिनमनि नचनन्तिम॥140॥

अस्त्रं ब्रह्मादिनशरश्च ैिं ि जघाि ैक्यिस्तरोाः।


् सवयशाः॥141॥
चेनकिािानदकांश्च ैव जघािान्याि स


स चेनदपाञ्चालकरूशकाशीिन्यांश्च सवायि नवनिहत्य वीराः।

नशशूि नस्त्ररश्च ैव निहन्तमु ग्राः ्
ु प्राज्वालरि िनच्छनबरं ्
समन्ताि॥142॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 585
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नजजीनवषूस्त ्
ं त्र पलारमािाि िानर नििो गौिमाः सात्विश्च।

निजघ्निाःु सवयिाः पाषयिस्य सूिस्त्वेकाः शेनषिो दैवरोगाि॥143॥

खड्गेि प्रहृिं दृष्ट्वा हानदिक्यिे पपाि ह।



भूमौ प्रागेव संस्पशायि ज्ञािस्तमसाऽमिा।

अन्यासक्ते समत्थार प्राद्रवद ् रत्र पाष यिी॥144॥

् सा भीमारऽह दाःनखिा।
िस्या अकर्रि सवं

ु ॥145॥
प्राद्रवद ् रर्मारुह्य स धन्वी गौिमीसिम


िदन्तरे द्रौन्रनप प्ररािाः कृ ष्णसिािां ु
मनदिाः नशरांनस।

आदार हानदिक्यकृ पािरािो ्
दरोधिं सनिकृ ष्टप्ररा्म॥146॥


दृष्ट्वा िदक्तं च निशम्यपापस्तष्टोऽत्यजि ्
सानध्वनि देहमाश।ु
यु
भीमाजिाभ्यामर् ्
के शवाच्च भीिााः पृर्ग द्रौन्म ु प्ररािााः॥147॥
खााः

ित्रैकलं द्रो्सिंु रर्ेि रान्तं रर्ी मारुनिरन्वधावि।्


िमाद्रवन्तं प्रसमीक्ष्य भीिाः पराद्रवद ् द्रौन्रनिद्रुिाश्व ैाः॥148॥

ु ष्ट्वा भीमं द्रो्ात्मजो रुषा।


आद्रवन्तं पिदृय

आवृत्य रध्यि ्
नवनजिोऽस्त्रं ब्रह्मादिनशर आददे॥149॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 586
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एिनस्मिन्तरे कृ ष्णो धमयजेिाजियु ेि च।



ित्राऽगमि िदस्त्रं च भीमं चाव्यर् यिां िरि।्

अवध्यो भीमसेिस्तदस्त्रं चामोघमेव रि॥150॥

् ् िं भीमोऽस्त्रमेव िि।्
नवष्णिु ैवोभरं रस्माि क्ल
गारनत्र ित्र मन्त्रो रद ् ब्रह्मादिा िद्ध्यािदेविा।

ध्येरो िारार्े देवो जगद ् प्रसनविा स्वरम॥151॥

ऊचे च पार् यरोाः कृ ष्णो रि कृ् िं द्रौन्िा परा।


स्वारधु ािां राचिं चाप्यशक्ते ि िदद्धृिौ॥152॥

पृष्टिे ोक्तं त्वरा हीिां कृ त्वा दरोधिार गाम।्


ु त्मिोनदिम।्
ु मेऽद्येत्य ेवमक्ते
दाि ं ु त्वदारधं

म ैवं कानष याः पिनरनि ु
ध्यारिाऽिेस्तटे स्वम॥153॥

िदस्त्रं प्रज्वलद ् दृष्ट्वाऽपाण्डवत्वनवनधत्सरा।


ु कृ ष्णेि प्रेनरिोऽजिाः॥154॥
धरारां द्रौन्िा मक्तं यु

स्वस्त्यस्त ु द्रो्पत्रार
ु भूिभ्य
े ो मह्यमेव च।

इनि ब्रवंु स्तदेवास्त्रमस्त्रशान्त्य ैव्ययसज यरि॥155॥

अिस्त्रज्ञेष ु मक्तंु िद्धन्यादस्त्रमचं


ु रिाः।

गरुभक्त्या ििो द्रौ्ेाः स्वस्त्यनस्त्वत्याह वासनवाः॥156॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 587
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदाऽस्त्ररोस्त ु संरोगे भूिािां संहृनिभयवेि।्


भूिािां स्वनस्तरप्यत्र कानङ्क्षिा करु्ात्मिा॥157॥

ु भूिािां िाशकृ द ् ध्रवु म।्


िर्ाऽप्यस्त्रिरं रक्तं

िस्मानिवाररि रोगं ्
िरोमयध्येऽभवि क्ष्ाि।्

निस्सीमशनक्ताः परमाः कृ ष्णाः सत्यविीसिाः॥158॥


संिाप्यास्त्रिरं दूरे िावाह परुषोत्तमाः।
सनन्त ह्यस्त्रनवदाः पूवं प्रारश्च ैिि ि ैाः कृ िम।्
् सन्ताः कुराःुय कर्ं क्वनचि॥159॥
लोकोपद्रवकृ ि कमय ्

ु फल्गिाः
इत्यक्ते ु प्राह मरा मक्तं
ु महापनद।

शान्त्यर् यमेव च नवभो क्षन्तव्यं भविा ििाः॥160॥

द्रौन्रप्येवमेवाऽह िौ वेदपनिरब्रवीि।्

निवत्य यिामस्त्रनमनि शक्रसूिस्तर्ाऽकरोि।्
निवियिाप्रभ ं ु द्रौन्ं वासदेु वोऽभ्यभाषि॥161॥

क्षत्रिेजा ब्रह्मादिचानर कौमारादनप पाण्डवाः।


निवियि े ििाः शक्तो िारं द्रो्ात्मजोऽनप सि।्
ु व्यासो द्रौन्मभाषि॥162॥
अब्रह्मादिचरायनदत्यक्ते


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 588
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

निवियिासमर् यस्त्वं देनह ि ैसनग यकं मन्म।्


नजिाः प्रागेव भीमेि भीमार ैव महाप्रभम।्
अनप के वलरा वाचा पार्ेभ्योऽस्त्रं निवियर॥163॥

ु मूध यजं रत्नं जरामर्िाशिम।्


इत्यक्तो
् ट ् श्रमापहं नदव्यगन्धं ध्वान्तहरं शभम
क्षिु िृ ्
ु ॥164॥

उि कृ् त्यभीमार ददौ मक्तााः


ु पञ्च ैव पाण्डवााः।

अस्त्रानदनि ििो वेदभिाय वासनवमब्रवीि॥165॥

ु द्रौन्िाऽनप त्वमेवास्त्रं निवियर।


िाि मक्तं

इत्यक्तस्तं प्र्म्याऽश ु सञ्जहाराजिोऽनप
यु ्
िि॥166॥


रादवेशोऽर् गौिम्यााः सिमाहै
कसन्तिेाः।

ु द्रौन्रब्रवीि॥167॥
वाच निवियरास्त्रं िे इत्यक्तो

पक्षपािानदच्छनस त्वं भानगि ेरस्य सन्तनिम।्



ित्रैव पािराम्यस्त्रमत्तरागभयकृ न्ति े॥168॥

वासदेु वाः पिाः


ु प्राह रनद हन्तव्य एव िे।

गभयस्तर्ाऽनप ि ैवास्त्रं पािरानस्मि कर्ञ्चि॥169॥

अनभमन्योमृिय स्य ैव देहे पािर मािद।



एवं त्वदस्त्रनिहिं गभयमज्जीवराम्यहम ्
॥170॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 589
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पािरे गभय एवाहनमत्यूच े गौिमीसिाः।
् ु द्ध इव प्रभाः॥171॥
अर्ाऽह वासदेु वस्तमीषि क्र ु

् शक्यं कुरुष्व िि।्


दमयि े पश्र मे वीरं रि िे
उज्जीवराम्यहं गभं रििाः शनक्तिोऽनप िे॥172॥


सन्तनिवयष यसाहस्रं पाण्डवािां भवेद ् भनव।
् िावद्धन्त ं ु क्षमाः क्वनचि॥173॥
मत्पानलिां ि कनश्चि िां ्

जािानम िे मनिं दष्टां नजघांसो पार् यसन्तनिम।्


नचकीषोदायि यराष्ट्रस्य िन्त ं ु भूराः सदष्करम
ु ्
॥174॥

मदाज्ञरा स नवफला भनवत्री वाञ्च ममु क्षा


ु नवमखस्य
ु नवष्णोाः।
रध ैव िेि ैव िरानधरूढो गम्यस्तव स्यािच्च भूनमबागाः॥175॥

ु व्र्सनञ्चिाङ्गाः सदा चराः स्या नवनपि ेष ु मन्द।


दग यन्धरक्तो
ु स्यानदह पार् यिन्तव्याय
रावद ् भनव ु सोऽनप िं प्राह िर्ेनि देवाः॥176॥

रूपिरेिानप हरेस्तर्ोक्तो जगाद काळीििरं स कृ ष्णम।्


त्वरा सह स्यान्मम सङ्गमो नवभो रर्ेष्टिाः स्यािच मेऽत्र नवघ्नाः॥177॥


ु ओनमनि प्राह भगवाि बादरार्ाः।
इत्यक्त

िं प्र्म्य ररौ सोऽनप स्वप्नदृष्टमिस्मरि ्
॥178॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 590
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स्वप्ने नह द्रौपदेरािां वधो दृष्टोत्मिा निनश।


अजियु ेि प्रनिज्ञािं द्रौपद्य ै स्ववधं प्रनि॥179॥

निबध्याऽिरिं च ैव िेि ैव नशनबरं प्रनि।



मञ्चेनि द्रौपदीवाक्यं ि ेनि भीमवचस्तर्ा।
कृ ष्णवाक्यान्मन्ं हृत्वा के शानिरायििं िर्ा॥180॥


इत्यानद स्वप्नदृष्टं रि प्राराः सत्यमभूनदनि।

नचन्तरि प्रररौ दावं द्रौन्ाः शस्त्रभृिां वराः॥181॥

स कृ ष्णोक्तमनप प्राप्य बादरार्नशष्यिाम।्


् नवभनजष्यनि॥182॥
प्राप्योत्तरिापरे च वेदाि सं

य पाराशरयप्रसादिाः।
ििाः सिऋनषभूत्वा

एकीभावं स्वरूपे् रास्यत्यच्यिनिष्ठरा॥183॥


कृ पोऽर् पाण्डवाि प्राप्य गौरवाि पू् नजिश्च ि ैाः।

अभूदाचारय एवासौ राज्ञां ित्तन्तभानविाम ्
॥184॥

ु प्राप्य भजिममु ।्
बादरार्नशष्यत्वं पिाः

साकं स्वभानगि ेरेि भाव्येको मनिसिके ।

कृ िवमाय िारविीं ररौ कृ ष्णािमोनदिाः॥185॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 591
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कृ ष्णार ै िं मन्ं दत्वा भीमस्तां परयसान्त्वरि।्


नवकोप भीमवाक्येि राज्ञे सा च मन्ं ददौ॥186॥

राजाहे नह म्ौ दत्ते मह्यं भीमेि लौनककााः।


ु रुिेनरनि॥187॥
स्त्रीपक्षपािं राजा च शङ्के रमाय


मन्ं राज्ञे ददौ कृ ष्णा भिृनप्ररनहिे रिा।
सोऽप्याबध्य मन्ं मूनर्ध्न य रेज े राजा गवानमव॥188॥


े रे्ानप रदूत्तमेि कृ ष्णेि रक्तास्ति
वेदश्व आश ु पार्ायाः।

रराःु सभाराय निजराजधािीं हत्वैव सन्तोऽन्तररीि स्वराज्यम ्
॥189॥

रनु धनष्ठरस्याि ु नवनचत्रवीरयसिस्य


ु पादावनभवन्दमािम।्
आकृ ष्य भीमं परमेश्वरोऽरोमराकृ निं धाि प् रिो
ु िृपस्य॥190॥


भीमाकृ निं िां स सरोधि ेि कारानपिामभ्यसि े गदारााः।

आनश्लष्य चू्ीकृ िवािसृग वमि ् िाि भीमेनि वदि पपाि॥191॥
हा ्

िमाह कृ ष्णो ि हिोऽद्य भीमो िच त्वराऽन्य ैरनप शक्यिेऽसौ।


ु प्रनर्िा त्वराऽद्य पापा नह िे बनद्धरद्यानप
हन्त ं ु स्वबनद्धाः ु ्
राजि॥192॥


स्वबनद्धदोषादनिपापशीलाप ु
त्राख्यपापानि नववध यनरत्वा।
ु ि् क्रोनधि ं ु चाहयनस भीमसेि े॥193॥
िीिो वशं ि ैाः फलमद्य भञ्जि


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 592
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शान्तबद्ध्य
इत्यक्ते ु ैव राज्ञाऽऽहूिो वृकोदराः।

अभ्यवन्दि ित्पादाविजाद्याश्च िस्य रे॥194॥

वज्राच्च दृढदेहत्वादनवकारे वृकोदरे।


ि दोषो नववृिोऽस्य स्यानदनि कृ ष्णेि वनञ्चिाः।

सवायिानश्लष्य च प्रेम्णा ररोज िृप आनशषाः॥195॥

कुलिाशकराः पापाः शापरोग्रस्तव ह्यहम।्


ु ैव प्र्मिो गान्धारी सपदाङ्ग
इत्यक्त्व ु ल
ु ीाः॥196॥

ददशय धमयराज्यस्य पिान्तेि प्रकोनपिा।



िस्यााः क्रोधानिनिदयग्धिखाः स कुिखोऽभवि॥197॥


वन्दमािं पिभीममाह सा क्रोधनवह्वला।

अधमयिाः कर्ं भीम सिंु मे त्वं निजनघ्नवाि॥198॥


इत्यक्तोऽस्यााः शमनरि ं ु क्रोधमग्रे वृकोदराः।

प्राह ि प्रा्सन्देहे पापं स्याि पानपिो वधे॥199॥

ु िां पिाः
इत्यक्त्वा ु प्राह प्रनिज्ञहानिमन्तरा।

ि मेऽनस्त प्रा्सन्देह इनि जािि वृ् कोदराः॥200॥

् मम निजघ्नषाः।
रर्ा प्रनिज्ञं भ्रािृव्याि र्े ु

क्वाधमयाः क्षत्रजािेस्त ु िद्धािौ जीनविं िनह॥201॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 593
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पापा ि शद्धधमे ु
् हन्तव्या इनि च श्रनिाः।

अन्यवि पापहििं ु
पापारेत्याह नह श्रनिाः।
ु ि् ैकृ निकाि निकृ
अिोऽसराि ् त्या घ्ननन्त देविााः॥202॥

‘निकृ त्या निकृ निं हन्यानिकृ त्या ि ैव धानमयकम’।्



इनि श्रनिनहि परमा पठ्यिे प ैनङ्गनभाः सदा॥203॥

ु प्राह कर्ं िे िरशोन्िम।्


ु िं पिाः
इत्यक्त

पीिं िरे् ैव सिा ि पीिनमनि सोऽब्रवीि॥204॥

् िस्यिे।
दन्तान्तरं ि मे प्राप शोन्िं िि स ु

प्रनिज्ञापालिारानप प्रनिकिं ु च िि कृ् िम॥205॥


भीष्ार च शत्रू्ां पीिवच्च प्रदनशयिम।्


वेददृष्टश्च धमोऽरमनिपापजिं प्रनि॥206॥


इत्यक्तोवाच ि ैवान्धिरस्यास्य वृकोदर।

घ्निा पत्रशिं रनष्टमात्रं चोवयनरिं त्वरा॥207॥

िामाह भीमाः पानपष्ठ वधरोग्रापरानधिाः।


ु साऽऽह रेिाकृ िस्तव।
सवे हिा इनि पिाः
् िाम॥208॥
अपराधाः स एकोऽनप नकं िास्तीत्यवदि स ्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 594
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सवैाः समेि ैाः कृ ष्णस्य बन्धिार नवनिनश्चिम।्



अन्यानि च सपापानि ु
कृ िान्यत्र पराऽनपच॥209॥

वासदेु व ं सभासंि ं ब्रवु ा्ं धमयसंनहिम।्


ु पिरवज्ञार
पिाः ु रान्तं दूरोधिं बनहाः।
सवेऽन्वगच्छन्त्यादीन्यनभप्रेत्य वृकोदराः॥210॥


ि ैकोऽप्यिपराधी मे स्वरं िाििनशनक्षिमु ।्

असमर्ाय मनर क्रोधं नकं करोनष निरर् यकम॥211॥

् ष्णीं क्रमाि सवै


ु साऽभवि िू
इत्यक्ता ् श्च पाण्डवैाः।

वनन्दिा व्यासवाक्याच्च नकनञ्चच्छान्ताऽर् साऽभवि॥212॥

ु िाम।्
ु सवायस्तानभाः सह परस्कृ
िस्या राश्च स्नषााः
कृ त्वा िं धृिराष्ट्रं च नवदरादींश्च सवयशाः॥213॥

पाण्डवााः प्रधििािं सभारायाः पृर्रा सह।



ु त्र गान्धारायस्तपसो बलम॥214॥
कृ ष्णाभ्यां च ररस्त


जािि पाण्डवरक्षार्ं यु
नचकीषस्तत्तपोव्यरम।्
े रो ददौ नदव्यं चक्षाःु सत्वविीसिाः॥215॥
वेदश्व ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 595
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् स्तत्र समाकुला।
िेि दृष्ट्वा प्रेिदेहाि सवां
शशाप रादवेशािां त्वराऽस्मत्कुलिाशिम।्
रि कृ् िं िि िव
् कुलं गच्चत्वन्योन्यिाः क्षरम॥216॥

ु भगवाि कृ् ष्णाः स्वचकीनष यिमेव िि।्


इत्यक्तो

अस्त्वेवनमत्याह नवभरीश्वरोऽप्यन्यर्ा कृ िौ॥217॥


िेि िस्यास्तपो िष्टं हीिा साऽिो नह भिृिाः।
् ्ाि
िाशरेनद्ध सदा नवष्णाःु स्वोग्रादनधकाि ग ्
ु ॥218॥

िि आश्लष्य भिॄ्ां ्
य देहाि प्ररुधिीाः नस्त्रराः।
सवाय दरोधिादीिां दशयरामास के शवाः।
ु पू् ्स
कृ ष्णार ै सा च िं देवमस्तवि य द्ग्म ्
ु ॥219॥


ििो देहाि प्रनसद्धािां ्
पार्ायाः समदहि सिाम ।्
अन्येषां धृिराष्ट्रादीि प् रस्कृ
ु त्य ैव कांश्चि।

सूि ैाः पञ्चनभरेव स्वैाः सरस्वत्यां प्रनचनक्षपाः॥220॥


स्नेहािृपो रमौ च स्वाि िाऽजौ ्
िनस्मि ह्यरोजरि।्
शवााः प्रारो बहुत्वेि ित्रित्रैव संनििााः॥221॥

ििो ददत्स ु पािीरं गङ्गारां स्वजिस्य ि।ु



पृर्ा क्ायर दत्तेनि पार्ायिाहाग्रजं च िम॥222॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 596
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििो हाहेनि नवलपि राजा परमदाःनखिाः।
ु हृनद ि निष्ठि॥223॥
शशाप सवयिारी्ां गह्यं ु

हा मािस्तव धृत्य ैव वरं सवे भृश ं हिााः।



ज्येष्ठं नपिृसमं हत्वा प्रनिपत्स्याम कां गनिम॥224॥

एवं वदन्तं कौन्तेर ं वासदेु वाः सिारदाः।


यु
शमरामास सिाक्य ैग्ाि ् स्य चाब्रवीि॥225॥
क्य ्

ििस्ते प्रेिकारायन् चक्रुाः सवेऽनप सवयशाः।



सवेषामानधराज्ये च नििोऽभूि पाण्डवाग्रजाः॥226॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवराज्यलाभोिाम


अष्टानवंशोऽध्याराः॥

[ आनदिाः श्लोकााः – 4539 ]

॥समस्तधमयसङ्ग्रहाः॥

ं व कृ ष्णौ सकलानधराज्ये रनु धनष्ठरं रौवराज्ये च भीमम।्


ओ॥रदै
नवप्र ैरिुय ावनभनषच्याऽनशषश्च रक्ता
ु दत्वा हष यरामासिुस्तौ॥01॥

िदैव चावायक इनि प्रनसद्धं रक्षनस्त्रदण्डी रनिरेव भूत्वा।


रनु धनष्ठरं गहयरामास नवप्रा स्त्वां गहयरन्तीनि सपापशीलम
ु ्
॥02॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 597
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु िद ् दाःनखिमाश ु धमयजं दृष्ट्वा नवप्रााः शेपरम


श्रत्वैव ु ं ु भृशािायाः।

अगनहिि ं नित्यमस्मानभरेि ं रिोऽवोचो गनहििमद्य पाप।



भस्मीभवाऽश्वेव ििनस्त्विीनरिे क्ष्ादभूि पापिमाः ्
स भस्मसाि॥03॥

् षधानरन् रनु धनष्ठरं दाःनखिं वृनष्णनसंहाः।


भस्मीकृ िेऽनस्मि रनिवे

प्रोवाच िारं रनिरुग्रकमाय सरोधिस्य ु
ैव सखा सपापाः॥04॥

ु कृ िकारोऽनस राजि।्
रक्षोऽधमोऽरं निहिोऽद्य नवप्र ैस्तन्मा शचाः

इिीनरिाः शान्तमिााः स नवप्राि सन्तप यरामास धि ैश्च भक्त्या॥05॥

् पौरसंनश्रिानदकाि।्
असान्त्वरच्च बान्धवाि स
ददौ रर्ेष्टिो धिं ररक्ष चाि ु पत्रवि ्
ु ॥06॥

स भीष्मद्रो्क्ायिां वधाद ् दरोधिस्य च।


पापशङ्की िप्यमािो राज्यत्यागे मिो दधे॥07॥

ु धमयशासिम।्
ु ैाः कृ ष्णरा नवप्र ैरप्यक्तो
सोऽिज

ु ॥08॥
भीमं सम्प्रार् यनरत्व ैव ि वेनत्सत्याह फल्गिम

् ु द्ध े िृप ं प्राहुनवयप्रास्त्वत्तोऽनप ित्त्वनवि।्


िनस्मि क्र
शक्रोऽजियु इनि श्रत्वाऽप्ये
ु ्
िद्धमे ससंशरम॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 598
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् हादेव सवेऽनप धमोऽरनमनि वानदिाः।


मि स्ने
ु प्ररादवौ।
इत्येवं शङ्कमािं िमूचिनवय
ु ा पिाःप
कृ ष्णौ धमोऽरनमत्येव शास्त्ररक्त्य ु िाः॥10॥

ु िं िदाऽनप परुषोत्तमौ।
िानिनिनश्चिबनद्धं ु

हिपक्षगित्वेि िच्छङ्कारा अगोचराः।



रिो भीष्मस्तिो रानह िनमत्यूचिरव्यरौ॥11॥


स िाभ्यां भ्रािृनभश्च ैव मनिनभश्च समनन्विाः।
भीष्मं ररौ लनज्जिेऽनस्मंस्त ं भीष्माराऽह के शवाः॥12॥

ु स भीष्मे् पप्रच्छानखलमञ्जसा।
े क्ताः
पृच्छत्य
् ि कृ् ष्णो भीष्मशरीनरगाः॥13॥
ित्रोवाचानखलाि धमाय

भीष्मो ह्याह हनरं पार्ाय बोधिीरास्त्वर ैव नह।



े पार्ायि बोधनरि
का शनक्तमयम देवश ं ु प्रभो॥14॥

इत्यक्तो ्
ु भगवािाह त्वि कीत्यै त्वनर संनििाः।
् ि सू
प्रवक्ष्याम्यनखलाि धमाय ् क्ष्म ं ित्त्वमपीनि ह॥15॥

राज्ञाः प्रर्मिो धमो भगवद्धमयपालिम।्


िदर्ं कण्टकोद्धारो धमाय भागविा अनप।

मिोवाक्कमयनभनवयष्णोरनच्छद्रत्वेि चाच यिम॥16॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 599
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु नवष्णाःु स्विन्त्रश्च ैक एव ि।ु


पू्ायशषे ग्ो
ििशं सवयमन्यच्च सवयदने ि नवनिश्चराः॥17॥

देविाक्रमनवज्ञािमपूजाऽन्यस्य वै हरेाः।
पूजा भागवित्वेि देवादीिां च सवयशाः॥18॥

वृर्ा कमायकृनिाः क्वानप निराशीस्त्वं सदैव च।


नवष्णोभायगवािािांच प्रिीपस्याकृ निाः सदा।
परस्परनवरोधे ि ु नवनशष्टस्यािकूु लिा॥19॥

नप्ररं नवष्णोस्तदीरािामनप सवं समाचरेि।्



धमयमप्यनप्ररं िेषां ि ैव नकनञ्चि समाचरे ्
ि॥20॥

ु ि वैष्णवाि।्
साम्ये नवरोधे च बहूििविे
एिे साधार्ा धमाय ज्ञेरा भागविा इनि॥21॥

ित्त्वनवज्ञापिं धमो नवप्रस्य ि ु नवशेषिाः।


ु नदकािृि े।
शानररदण्डसन्त्यागाः पत्रभाराय

ित्रानप िाङ्गहानिाः स्याद ् वेदिा वा नचरं िि॥22॥

िचार् यदण्डाः कियव्यो नवप्रवैश्रानदनभाः क्वनचि।्



शारीरदण्डनवषरे वैश्रादीिां च नवप्रवि॥23॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 600
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रर्ालिेि विेि नभक्षरा वा निजोत्तमाः।


नशष्याराज्योपलब्दैवाय क्षत्रधमे् वाऽऽपनद॥24॥


महापनद नवशां धमैाः क्षनत्रराः सरनवप्ररोाः।

अन्यत्र सवयनवत्तेि विेि ैिांश्च पालरि॥25॥

नवरोनधिाः क्षनत्रराच्च प्रसह्य ैव हरेद ् धिम।्


् द ् दण्डिोऽन्तिाः।
सामानदक्रमिो धमायि वियरे

ु सिां कारयमृि े भवेि॥26॥
अपलारी सदा रद्धे

कृ नषवान्ज्यगोरक्षा कुसीदं वैश्रजीविम।्


पनरचरैव शूद्रस्य वृनत्तरन्ये स्वपूववय ि।्
विेरबु ायह्मादि्ाद्याश्च क्रमाि पू् ज्या हनरनप्ररााः॥27॥


हनरभक्ताविच्चस्त ु व्ोच्चो िानिपूज्यिे।

नविा प्र्ामं पूज्यस्त ु व्यहीिो हनरनप्रराः।


आदरस्तत्र कियव्यो रत्र भनक्तहयरवे रय ा॥28॥


ज्ञापिं क्षनत्ररा्ां च धमो नवप्राभ्यिज्ञरा।
िदभावे ि ु वैश्रािां शूद्रस्य परमापनद॥29॥


‘व्ेष्वज्ञेष्वव्यस्त ु ि ज्ञािी स्याि कर्ञ्चि’।
ु रव्यस्य ज्ञापिप्रानिरेव ि॥30॥
इनि श्रिे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 601
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ज्ञेर ं सवयनत्रव्यिस्त्रीनभवेदाि नविाऽनखलम।्

स्वीरपनिरनिाः ्
य ॥31॥
स्त्री्ां स्वदारनिरनििृ्ाम


धमो ग्ोत्तमािां ि ु स्मृत्य ैवान्धं िमो व्रजेि।्

ग्सवय
स्वहानिाः स्यादत्तरोत्तरिोऽत्र च॥32॥


अधोऽधोऽनधकदोषाः स्याि स्त्री्ामन्यत्र मध्यिाः।

वेदा अप्यत्तमस्त्रीनभाः कृ ष्णाद्यानभनरवानखलााः॥33॥


देव्यो मनिनस्त्ररश्च ैव िरानदकुलजा अनप।
उत्तमा इनि नवज्ञेरास्तच्छूद्रैरप्यवैनदकम।्
े ायम निजकियव्यमेव च॥34॥
ज्ञेरमन्य ैहयरि

सवयर्ाऽन्धं िमो रानि वरं सदृशमेव वा।



ु ैाः कै नश्चदनप क्वनचि॥35॥
रो नवष्णोमयन्यिे नकनञ्चद ् ग्


ब्रह्मादिेशािानदकमनप भेदं रो वा ि मन्यिे।
भेददृक ् िद्ग्ादौ
ु च प्रादभायवगिेऽनप राः॥36॥

प्राकृ िं देहमर्वा दाःखाज्ञािश्रमानदकम।्


मन्यिे िारिम्यं वा िद ् भक्ते ष्वन्यर् ैव राः॥37॥


मिोवाक्तिनभरो वा िनस्मंस्तद ् भक्त एव वा।

नवरोधकृ द ् नवष्ण्वधीिादन्यि नकनञ्चदनप ्
स्मरि॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 602
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ू यनवदेव च।
अन्याधीित्वनवच्चास्य सवयपत्य

भनक्तहीिश्च िे सवे िमोऽन्धं रान्त्यसंशरम॥39॥

ु रे सवे िे निररोपगााः।
ित्वे संशररक्ता

दोषेभ्यस्ते ग्ानधक्ये ि ैव रान्त्यधमां गनिम।्

ग्दोषसाम्ये ु सवयद ैव पिाःप
मािष्यं ु िाः॥40॥

रावद ् दोषक्षरश्चोध्वाय गनिाः क्रमश एव ि।ु



सवयदोषक्षरे मनक्तरात्मरोग्राि ु
सारिाः॥41॥


भनक्तज्ञािोििावेव स्वग यश्च शभकमय्ाः।

नवष्णवैष्णववाक्ये
ि हानिाः पापस्य कमय्ाः॥42॥


इत्यानद धमयसवयस्व ं भीष्मिेि ैव नवष्णिा।
ु धमयसिोऽि
पार्ायिां गनदिं िच्च श्रत्वा ु ु ।्
जाि
पप्रच्छ नवदरं च ैव सारं धमायनदष ु नत्रष॥43॥

आह क्षत्ता धमयमवे सारमर्ं च मध्यमम।्


यु
िीचं कामं निष्फलत्वादर् यमेवाजिोऽब्रवीि ्
॥44॥

सारं स निनवधो ज्ञेरो दैवो मािषु एव च।


ु पनरकीनियिाः॥45॥
दैवो नवद्या नहरण्रानदमायिषाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 603
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मध्यमो धमय एवात्र साध्यं साधिमेव च।


ु ॥46॥
नवद्याह्वरोऽर्ो धमयस्य नवद्यर ैव च मच्यिे


मािषोऽर्ोऽनप ु
नवद्यारााः कार्ं सप्ररोनजिाः।

िष्टोऽर्े ु स्माि कै् वल्यं दािमप्यलम
ि गरुरय ु ्
॥47॥

ु गु रुदे
धमायर् यिां नविाऽप्यर्ैस्तष्येर यु विााः।
ु िद्देु नशिो धमोऽप्यर् यमेवािसं
रद्य ्
ु व्रजेि॥48॥


गरुिाऽर् ्
यगि ैव स्याि कामोऽवस्तानद्ध निष्पलाः।
यु
रमावत्र नवदां श्रष्ठावजिोक्तमिू ु
चिाः॥49॥


अर्ाऽह भीमाः प्रवराः सित्त्वदृशां समस्तािनभभाष्य हषायि।्
स्मरि ि् कामादनिनरक्तमनस्त नकनञ्चच्छुभं क्वावरिां स राराि॥50॥

ु ाः सह साधि ैरयि।्
काम्यं नह कामानभधमाहुरारायाः काम्यााः पमर्ाय
ु य एव पमनर्
अकाम्यिां रात्यपमर् ु यित्वानद्ध पमर्
ु य उक्ताः॥51॥

नवज्ञािभक्त्यानदकमप्यिीव सत्साधिं कामबनहष्कृ िं चेि।्



ि साधिं स्याि परमोऽनप ्
मोक्षो ि साध्यिां रानि नविा नह कामाि॥52॥


पराि परोऽप्यानदपमाि ्
ु हनरश्च स्वस्येिरेषामनप काम्य एव।

अकानमिोऽवाग्गनिमेव दद्याि कामाः ु
पमर्ोऽनखल एव िेि॥53॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 604
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इच्छैव कामोऽस्त ु िर्ाऽनप ि ैिामृि े नह नचत्त्वं घटकुड्यवि स्याि।्
सारस्तिाः स ैव नचदानत्मकाऽनप सा चेििा गूढििाःु सदैव॥54॥

् िारिम्यम।्
ि प्रश्नरोग्राः पृर्गेव कामस्तेि ैष राजि रनद
ु परमो मिोऽत्र।
इच्छस्यरन्ते नत्रनवधो नह वेद्यो धमायर् यरक्ताः
एकानवरोधी रनद मध्यमोऽसौ िरनवयरोधी ि ु स एव िीचाः॥55॥

् नद्धप्रमदानभरे
िस्माि स्वब ु ु
व कामं रमेर्ा अिरूपकामाः।
राजि ि् कामादपरं शभं
ु नह परो नह कामो हनररेव रेि॥56॥


प्राज्ञाः सहृच्चन्दिसारनलिो नवनचत्रमाल्याभर् ैरुपेिाः।
ु सम्प्रोच्य भीमो नवरराम वीराः॥57॥
इदं वचो व्याससमासरक्तं

ु ।्
प्रशस्य भीममन्यांश्च राजा मोक्षमर्ास्तवि
ु े रप्रिीपत्वानिराचक्रे ि मारुनिाः॥58॥
स्वरक्त

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे समस्तधमयसङ्ग्रहोिाम


एकोिनत्रंशोऽध्याराः॥

[ आनदिाः श्लोकााः - 4597 ]

॥रागसमानिाः॥


ओ॥अर् ु त्य भीष्मे स्वां वसिां
कृ ष्णमिस्मृ ु गिे।

कृ त्वा कारायन् सवायन् गङ्गामाश्वास्य दाःनखिाम॥01॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 605
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


आश्वानसिश्च कृ ष्णाभ्यां धमयजो दाःनखिाः पिाः।
पराशरसिेु िोक्ताः कृ ष्णेिािन्तराधसा॥02॥

ु ।्
अपापे पापशनङ्कत्वादश्वमेध ैरयजाच्यिम
कुरु राज्यं च धमे् पालरापालकााः प्रजााः॥03॥

ु स िर्ा चक्रे त्यक्त्वा भोगांश्च कृ त्स्नशाः।


इत्यक्ताः

ुय पालरामास मेनधिीम॥04॥
गोव्रिानदव्रयि ैरक्ताः


ददौ देरानि मख्यानि रर्ाकाममखनण्डिम।्
ु कनश्चदभूद ् रोग्राः कदाचि॥05॥
ि ैवार्ी नवमखाः

प्रष्टाच दािाऽनखलराजिम्यो रष्टा च धमायत्मज एव ित्र।



बभूव पाण्डोगृहमावसं
श्च राजानधराजो वनििानिवृत्ताः॥06॥

भीमस्त ु दौरोधिमेव सद्म प्रपेनदवािूनज यिवीरयलिम।्



कृ ष्णासहाराः सरराजरोग्राि ु भोगाि र् वराज
भु ङ्क्त ु एव॥07॥

ु नवहार सव्यक्तसारस्विश
कृ ष्णा च पार्ांश्चिरो ु ु
द्धबावा।
रराज राजावरजेि नित्यमिन्यरोगेि नशखेव वनेाः॥08॥


प्रीत्य ैव नवज्ञािरजाऽन्यपार्ै
ाः संवादिाः पनरहृिा गिभानवकाले।
अनप स्वकीरं पनिमेव भीममवाप्य सा परयचरन्मदु वै ॥09॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 606
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रराज राजावरजस्तरा स निरूपरा सोमककानशजािरा।



ु च ैव रर्ाऽब्जिाभो निहत्य सवायि नदनिजाि
नश्ररा भवा ्
महाब्दौ॥10॥

ु िामिाः प्रा्वारोरंशो निशारां गरुप


सवोत्तङ्गो ु त्रसू
ु नदिाः।

मािाऽस्य देवीनि च रौनह्ेरी भीमनप्रराऽऽसीद ् रा पराऽस्य ैव राका॥11॥

ु सदेु व्यो नदशो रा आपश्च पूवं नवंशनिरग्र्यरूपााः।


अन्याश्चाऽसवाय
िानभरिुय ो दैवि ैरप्यलभ्यािभङ्क्त ् धाि
ु भोगाि नवब ु गानच
ु यिाः॥12॥

् ाः स निधार नवप्राििशास्य
ररक्ष धमायिनखलाि हरे ु ु ।्
रक्ताि

सिैष्णवाि नवदषाः ्
पञ्चपञ्च सवेििाि ग्राममि ्
ु स्वकीराि॥13॥

दधार दण्डं िदवनियष ु स्वरं जग्राह चान्वेव मदाऽर्


ु िद्गाि।्
िित्त ् मसौ रर्ा व्यधाि॥14॥
ृ मन्य ैरनप नवप्रवरैाः संशोधरि सवय ्

् ु िनश्चि ि् ैवान्यनिष्ठो िच धमयहन्ता।


िावैष्णवाः कनश्चदभूि क
् ्नय वत्तश्च िदीरराष्ट्रे॥15॥
ि नवध्यविी िच दाःनखिोऽभूि िापू


वानसष्ठवृनष्णप्रवरौ प्रपश्रिां िाभ्यां च भीमेि मिीश्वरै
श्च।
संनशनक्षिािां प्रर्माद ् रगु ाच्च ग्ानधकाः
ु ्
कनलरासीि प्रजािाम ्
॥16॥

शभं ्
ु महि स्विफलं ु ष दोषाः।
कृ िे नह नवपरयरे्ाशभमे
ु भं
िद्धीिमप्यच्चश ु कृ िाद ् रगाि ् कनलं मारुनिरच्यिाश्रराि
ु चक्रे ु ्
॥17॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 607
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


धिञ्जराः प्रोद्यिदण्ड आसीि सदाऽन्यचक्रे ष ु निजाग्रजेनरिाः।

नवभीषनरत्वा िृपिीि सरत्नाि ्
पदोिृ य
पस्याग्रभवो ्
ु न्यपािरि॥18॥

सदैव कृ ष्णस्य मखारनवन्दाद ् नवनिस्सृि ं ित्त्वनवनि्यरामृिम।्


् िाद्यानधमसौ
नवबि स ु क्रमे् त्यजंश्च रेमऽे नवरिानिभोगाः॥19॥


दाःशासिस्याऽवसर्ं सभद्रानचत्राङ्गदासनहिोऽध्यावसं
श्च।
सचनन्द्रकाकानन्तरिूिनबम्बोिभनििश्चन्द्र इवात्यरोचि॥20॥


समस्तभृत्यानश्रिवेििािां माद्रेर आसीि प्रर्माः प्रदािा।
यु स्याऽवसर्ेऽवसच्च स मद्रराजात्मजराऽग्र्यविी॥21॥
स दमख

ु नत्तनस्तष्ठंश्च दमयष य्शुभ्रसद्मनि।


सन्धािभेदािगिप्रवृ

ु मागधकन्यराऽऽसीि॥22॥
िृपाङ्गरक्षाः प्रगृहीिखड्गस्तस्यािजो

ु ाःु ससञ्जरो नवदरश्चाऽनम्बके रम।्


सेिापनिाः कृ प आसीद ् ररु त्स

पार्ेनरिााः परयचरि स्वरं च सवे रर्ा दैविमादरे्॥23॥

निरूपकृ ष्णप्रनहिेष ु पाण्डुष ु नक्षनिं प्रशासत्स ु ि कश्चिाऽिराः।



ु ि िारो नवभिृका
िचाक्रमान्मृत्यरभू ु िराश्च॥24॥
य िो नवधरा


शब्दादरश्चाऽसरिीव हृद्या निकामवनष य च सरेु श्वरोऽभूि।्

प्रजा अिास्पृष्टसमस्तिापा अिन्यभक्त्याऽच्यिमच यरनन्त॥25॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 608
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


पृथ्वी च गावाः ससरस्विीका निकामदोहा अभवि सदैव।
अब्दानब्दिद्यो नगरवृक्षजङ्गमााः सवेऽनप रत्नप्रसवा बभूवाःु ॥26॥

् नवदं वशे िे नवधार सम्यक ् पनरपालरन्ताः।


कृ ष्णाश्रराि सवय
नदवीव देवा ममु दाः
ु सदैव मिीन्द्रगन्धवय
ु िपृ ानदनभवृिय ााः॥27॥


समज्वला ु ध यस।ु
पाण्डवकीनियिारी पदं नवधारासरपक्षमू

वराभरे च ैव सिां कराभ्यां कृ ष्णप्रसूिा जगदण्डमावृ्ोि॥28॥

पािाळपादां पृनर्वीनििम्बामाकाशमध्यां करसन्तिाशाम।्



ग्रहक्षयिाराभर्द्यवक्षसं नवनरनञ्चलोकिलसन्मख ्
ु ॥29॥
ु ाम्बजाम

नवकुण्ठिार्ाभरहस्तमादरान्मूर्ध्ना वहन्तीं वरभारिाख्याम।्



निशम्य िामीक्ष्य समस्तलोकााः पनवनत्रिा वेनदभवानमवान्याम॥30॥

प्रपालरत्सेव धरां सकृ ष्णेष्वद्धैव पार्ेष ु कनलबयनलश्च।



सपापदै ु
त्यौक्वच राष्ट्रनवप्लवं सञ्चक्रिस्तच्छ्रुिमाश ु पार्ैाः॥31॥

िृप े् कृ ष्णेि च साध ु चोनदिो भीमस्तदा िौ सग्ौ नवनजत्य।


बनलं प्रनवद्राव्य कनलं निबध्य समािरि कृ् ष्णिृप ेन्द्ररोाः पराः॥32॥

ु रनु धनष्ठराः उदारधीाः।


पप्रच्छ िं कृ ष्णपरो
े 33॥
कले नकनमनि मे राष्ट्रं नवप्लावरनस दमयि॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 609
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु आह कालोऽरं दरोधिनिपाििम।्
इत्यक्त
आरभ्य मम ित्र त्वं बलादाक्रम्य निष्ठनस।
ििो मरा कृ िो राष्ट्रनवप्लवस्ते िरानधप॥34॥

िमाह राजा राज्ञां नह बलाद ् राज्यं प्रिियिे।


अनप कालभवं राष्ट्रं त्वदीरं मादृशैिृपय ैाः।
नह्ररिे बलवद्बनहि राज्याशा िे कुिस्तदा॥35॥

कालो वा कार्ं राज्ञो राजा वा कालकार्म।्



इनि िे संशरो मा भूद ् राजा कालस्य कार्म॥36॥


िमवाच कली काले मदीरे त्वादृशाः कुिाः।
राजािं पूवमय ानवश्र नवप्रांश्च स्यामहं िृप॥37॥

वासदेु वसहारेष ु िेजो रष्मास


ु ु मे िनह।
् मरा िानभभूरिे॥38॥
ु ाि रो
क्व राजाऽसावृि े रष्म

मदीरकाले भूपाल नवप्रवेदनवरोनधनि।


ु क्व वेदााः क्व सरु क्तराः॥39॥
मद ् दृनष्टपािे क्व ग्ााः ु

जगाद िृपनिाः सत्यं कले वक्ष्यिृपिोऽनप सि।्


मोचरे त्वियवचिाद ् रदाऽस्मत्सन्तिेाः परम।्
् ि करं
नवलुम्पस्यनखलाि धमाय ् ित्रानप िोऽप यर॥40॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 610
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सीमानधबयहुवाक्यं च ििामाि े च मे कराः।

ि ैवानिक्रममेिषे ां कुरु सवायत्मिा क्वनचि॥41॥

िमाह भगवाि कृ् ष्णो रावि पाण्डवसन्तनिाः।


िावि िे भवेच्छनक्ताः प्रवृत्तस्यानप भूिळे ॥42॥


पाण्डवेभ्याः परं रावि क्षेमकाः क्रमवनद्धयिा।

क्षेमकाि परिाः ्
पूनिं शनक्तस्ते रास्यनि ध्रवु म॥43॥

ि द्रष्टव्यं भूिळं िे कुि एव स्पृशभ यु ।्


े वम

रावि पार्ाय ु पदं कुरु॥44॥
अहं चात्र ििो भनव

ु वासदेु विे मोनचिो धमयजिे च।


इत्यक्तो

िाि प्र्म्य ु
ररौ पारे समद्रस्याऽश्ररद ु ।्
् गहाम

पार्ायश्च कृ ष्णसनहिा रक्षन्ताः क्ष्मां मदंु रराःु ॥45॥


एवं पार्ायि प्रनिष्ठाप्य शक्रप्रिे ि ु साजिाः।
यु

क्रीडि नदव्यााः ु
कर्ााः प्राह पत्रशोकापि ु ।
त्तरे

ु स्तरिोऽवदि॥46॥
गीिोक्तं नवस्मृि ं चास्म ै पिनवय

वा्ी प्रा्ो वासदेु व इत्येि ैरनखलं ििम।्


सवोत्तमत्वमेिषे ां सवयमिे िशे जगि।्

उत्तरोत्तरमेिऽे नप ग्ोच्चास्तिशे
ऽपरे॥47॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 611
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ्श्च
य े सवयग्पू
इत्थं हरेवश ु
य स प्रभाः।

एक एव िाचान्योऽनस्त प्रा्ोच्चा िदधो रमा॥48॥

स हुिाश इनि प्रोक्तो हुिमत्त्यनखलं रिाः।


वाक ् प्रा्मध्यगो नित्यं धाररत्यनखलं जगि।्
स ईशो ब्रह्मादिरुद्राद्या जीवा एव प्रकीनियिााः॥49॥


रे िस्यािानदसभक्ता मनक्तरोग्रा नह िे स्मृिााः।

अिानदिेनष्ो रेऽनस्मंस्तमोरोग्रााः सपानपिाः॥50॥

नमश्रा मध्या इनि ज्ञेरााः संसारपनरवनियिाः।


एवं जीवनस्त्रधा प्रोक्ता भवन्त्येि े िचान्यर्ा॥51॥

िारिम्यं च नवज्ञेर ं नलङ्गैदनै हकमािस ैाः।



नवष्णोनलयङ्गािसानरत्विारिम्याि ्
िदीक्ष्म ्
॥52॥


नवष्णोस्तदिगािां च प्रीनिकृ द ् धमय ईनरिाः।
अधमोऽन्य इरं निष्ठा प्रलापाः नकं कनरष्यनि॥53॥


एवमाद्यिशास्याजाः ु कृ् िाः।
पार्ं पार्ैाः ससि

कर्नञ्चि िािविाप्य सदूराि ु
ु गिाि ् ाः।
प्रभ ु

सभद्रासनहिाः ्
ु ॥54॥
प्राराद ् राि ेि िारकापरीम


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 612
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


समानधनवरिोदङ्कपनरपृष्टाः पनर् प्रभाः।

ु ैनिकम॥55॥
हिं दरोधिं प्राह सभ्रािृसिस


िं नशष्यवधकोपेि शिमात्मािम ु
द्यिम।्
के शवोऽशमरद ् वाक्य ैनवयश्वरूपं प्रदश्रय च॥56॥

मद ् भक्तो नििरामेष मदाराधिित्पराः।



मामवज्ञार निररं माऽित्थािं व्रजेनदनि॥57॥

कृ परा वासदेु विे बोनधिाः शान्तमािसाः।


पश्चात्तापानभििात्मा िमेव शर्ं ररौ॥58॥

िस्म ै देवोऽभरं दत्त्वा प्रेषनरष्येऽमृि ं िव।


दाि ं ु शक्रनमनि प्रोक्त्वा ररौ िारविीं प्रभाः॥59॥

े ं वासदेु वोऽमृि ं मिु ेाः।


अर्ाऽनददेश देवश

देहीनि वञ्चनरष्यामीत्याह सोऽनप क्षमापरि॥60॥

् शचीपनिाः।
ु भगविा ित्स्नेहाि स
ओनमत्यक्तो
सज ु
ु गु नप्सिमािङ्गवे ु ररौ॥61॥
षो भूत्वा मनिं

मूत्रस्रोिनस सोऽधश्च निधार कलशं वशी।


मूत्ररनिव िं प्राह वासदेु वाः सधानममाम
ु ।्
् नि च॥62॥
महषे प्रेषरामास िवार्े िि नपबे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 613
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

स मूत्रनमनि मत्वा िं राहीत्येवाऽह भत्सरि।्



वञ्चनरत्वैव िं शक्रो ररौ प्रीिाः स्वमालरम॥63॥

असाधार्मिं नह देवािाममृि ं सदा।


अन्यपीनिस्तिस्तस्य देवािां परमानप्ररा॥64॥


आत्मदत्तप्रसादाच्च स्वापाराधाि प्रचानलिे

उदङ्के वासदेु वस्त ु रक्तनमत्येव
ु मन्यिे॥65॥

स्वपनरंु प्राप्य रदनभाः पूनजिाः शूरसूिवे।


वृत्तान्तं कर्रामास के शवो रदसंसनद॥66॥

वधमन्तनरिं सूिोाः सात्विेशेि सात्विी।


ू े िि आह जिादयिाः॥67॥
प्र्म्य कर्रेत्यच


ििाः सदाःनखिााः ु
शूरपत्राद्या अनभमन्यवे।
श्राद्धदािानि बहुशश्चक्रुाः के शवसंरिु ााः॥68॥

ु क्रिूत्तमम।्
निवसत्यत्र नवश्वेशे धमयपत्राः
ु ं ु िानवन्दद ् नवत्तमञ्जसा॥69॥
अश्वमेधमिष्ठाि


हिशेषाि क्षत्रसङ्ाि ् ि ैच्छद ् दरापराः।
करं

िच मध्यमकिेि रष्टु ं िस्य मिो गिम॥70॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 614
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

नवज्ञार नित्यनवज्ञािनिनखलो बादरार्ाः।



य नहमविाः शृङ्गं रत्रानभसङ्गिम॥71॥
आनवभूिो

मेरुशृङ्गे् रत्रैव नवष्णाःु स्वात्मािमव्यरम।्



लोकस्य सङ्ग्रहारेज े कमयबन्धोनििोऽनप सि॥72॥

ु रत्र मरुत्तश्चेनजरे हनरम।्


शङ्कराद्यााः सरा

दािवो वृषपवाय च ित्रानस्त धिमक्षरम॥73॥

िच्छङ्करशरीरिं जामदग्न्यं हनरं परम।्



इष्ट्व ैवािज्ञरा िस्य स्वीकृ त्य रज िेि च।

इत्याह व्यासवाक्याि ु भीमोऽप्याह िृपोत्तमम॥74॥

ु मदग्न्योऽनखलेश्वराः।
धिस्य देविा नवष्णजाय
स शङ्करशरीरिो रज्ञोनच्छष्टधिानधपाः॥75॥

ु दत्तमजिारास्त्रम
िेि ैव नवष्णिा यु ु
त्तमम ।्

कारायण्रन्यानि चास्माकं कृ िान्येििे नवष्णिा॥76॥

स ब्रह्मादिरुद्रशक्रानदपददािाऽनखलप्रदाः।
स्विन्त्राः परिन्त्रांस्तािावियरनि चेच्छरा॥77॥

नप्ररोऽस्माकं नप्ररास्तस्य सवयद ैव वरं िृप।



अिस्तदभ्यिज्ञािधि ेि ैव रजामहे॥78॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 615
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सोऽरं नपिामहोऽस्माकं व्यासस्तिाः प्रदास्यनि।


ु िं परस्कृ
इत्यक्त्वा ु त्य कृ ष्णिैपारिं रराःु ॥79॥

धिं कृ ष्णाः समादार समन्ताच्छिरोजिम।्


ददौ िेषां िेऽनप चोहुहयस्त्यष्ट्रु ाश्विरानदनभाः॥80॥

रनु धनष्ठरमृि े सवे भीमसेिपरोगमााः।




रज्ञार् यमूनहरे भूनर स्व्यमद्यद्रनवप्रभम ्
॥81॥

िदैव वासदेु वोऽनप सभारयाः सह भद्ररा।



आगच्छि हनस्तिप ु ि पूनजिाः॥82॥
रंु पथ्यदङ्के

ित्कामवनषय्ो मेघांस्तस्य दत्वोदकानर् यिाः।



सफलं स्ववरं कृ त्वा जगाम गजसाह्वरम॥83॥

आसिेष्ववे पार्ेष ु व्यासे च परुषोत्तमे


ु ।

प्रनववेश परंु कृ ष्णस्तदाऽसूिोत्तरा मृिम॥84॥

द्रौण्रस्त्रसूनदिं बालं दृष्ट्वा कुन्त्यानदकााः नस्त्रराः।



ु सदेु व ं जगत्पनिम॥85॥
शरण्र शर्ं जग्मवाय

प्रत्यक्षमात्मिा गभे रनक्षिं प्रसवे हिम।्



पिरुज्जीवरामास के शवाः पार् यिन्तवे॥86॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 616
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िदैव नवनवशाःु पार्ायाः सकृ ष्णााः सधिोच्चरााः।


सवे ममु नदरे ्
ु दृष्ट्वा पौत्रं के शवरनक्षिम॥87॥

ु रनु धनष्ठराः।
ददौ दािानि बहुशो धमयपत्रो
पौत्रजन्मनि हृष्टात्मा वासदेु व ं ििाम च॥88॥

कुन्तीकृ ष्णासभद्रानभवै
ु राट्याऽन्यानभरेव च।
ु प्र्िो हनराः॥89॥
ु ैश्चान्य ैाः संस्तिाः
पाण्डवैाः परुष


ििाः कृ ष्णाभ्यिज्ञािााः पाराशरयसदस्यकााः।

आरेनभरेऽश्वमेध ं िे मनिनभब्रय
ह्मादिवानदनभाः॥90॥

सवयरज्ञात्मकं िेषामश्वमेध ं जगत्पनिाः।


काररामास भगवाि कृ् ष्णिैपारिाः स्वरम॥91॥

साधिानि ि ु सवायन् शालां च ैव नहरण्मरीम।्



पवमािसिश्चक्रे कृ ष्णिैपारि ेनरिाः॥92॥

ु ु
ष्ट ं परोनहिप
अर्ािमनन्त्रिोत्सृ ु िम।्
रस्कृ
िरगं ु
ु कृ ष्णसारङ्गमिवव्राज वासनवाः॥93॥

् पिीि शस्त्रिेजसा।
स नजत्वा रुन्धिाः सवायि िृ ्

चाररामास सवेष ु राष्ट्रेष्वनवनजिोऽनरनभाः॥94॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 617
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रनु धनष्ठराज्ञरा िेि ि कनश्चनिहिस्तदा।


आहूिाश्च िृपास्तेि रज्ञार्ं प्रीरिाऽनखलााः॥95॥


म्लूरं क्रमाि प्रिस्तत्रैिं ु
बभ्रवाहिाः।

ु ॥96॥
अभ्यरादर्घ्यपाद्याद्य ैस्तमाह नवजराः सिम

ु ामोऽर्घ्यमादार त्वराऽद्यानभगिो ह्यहम।्


रोद्धक
ि प्रीरे पौरुषं नधक ् िे रन्मेध्याश्वो ि वानरिाः॥97॥


िदाऽनप नपिृभक्त्य ैिमरध्यन्तम ु
लूनपका।

प्राह रध्यस्व ्
रि प्रीत्य ु कारयमसंशरम।्
ै गरोाः

प्री्िार ैव रध्यस्व ्
नपत्रे सन्दशयरि बलम ्
॥98॥

ु नपत्रा बलं सवं प्रदशयरि।्


ु ररु धे
इत्यक्तो
यु ु सिस्ने
अजिस्त ्
ु हान्मन्दं रोधरनि स्मरि॥99॥

ु प ेऽप्यनवकारं धिञ्जरम।्
स ि ु सवायरधक्षे

दृष्ट्वा बाल्याि परीक्षार ै मन्त्रपूि ं महाशरम।्

नचक्षेप नपत्रे दैविे िेि ैिं मोह आनवशि॥100॥

मूनछयि ं िं गरुु ं दृष्ट्वा िद ् भक्त्या भृशदाःनखिाः।


प्रारोपनवष्टस्तन्मािा नवललापानिदाःनखिा॥101॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 618
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नवजगहय िदोलूपीं नधग जगि ् नजिम।्
त्ररपू
अजीघिो मे भिायरं पत्रेु ् ैवानवजाििा॥102॥

लोकवीरं पनिं नहत्वा ि मे कारं सिेु ि च।


पनिलोकमहं रास्ये िृिा भव कनलनप्ररे॥103॥

ु मर्ार ैव िां नवनिनश्चिमािसाम।्


इत्यक्त्वा

धरारां नवलुठन्तीं च दृष्ट्वा भजगिनन्दिी॥104॥


िागलोकाि समादार नवशल्यकर्ीं क्ष्ाि।्
उत्थापरामास पनिं नत्रलोकानिरर्ं िरा॥105॥

प्रहस्योवाच च िदा श्रिंु वाक्यं परा


ु मरा।

सरलोके सरैु ाः प्रोक्तं भीष्माद्या िानिधमयिाः॥106॥

रद्धिास्तेि दोषे् पार् यस्तेिानिवेदिाम।्



र्े व्रजेनदनि ि िि परिाः स्यानदनि ह्यहम।्

ु त्यात्मजमब्रवम॥107॥
वचिादेव देवािां रध्ये

यु
देवािामेव सङ्किान्मूनछयिश्चाजिोऽभवि।्

भक्तदोषफलश्चारं ु
पिभोक्ष्यनि िान्यिाः॥108॥


अन्येि पानििस्यास्य रशो िश्रेि नत्रलोकगम।्
यु
िाजिस्य ्
रशो िश्रेनदनि दैवैनरदं कृ िम॥109॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 619
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्रीनिमापेदे पियभाराय
इत्यक्ताः ु रिु ोऽजिाः।
यु

रज्ञार्ं िावर्ाऽहूर पूनजिाः प्रररौ ििाः॥110॥


िारकारााः समीपिं प्रद्यम्नाद्यााः ु हरेाः।
सिा
ु ॥111॥
यु रधे
प्रसह्याश्वमपाजह्रराह्वरन्तोऽजिं


सभद्राहर्ं माष्टुं िीिेऽश्वे ि ैध यिञ्जराः।
गौरवाद ् वासदेु वस्य मािलस्य
ु ्
च के वलम॥112॥


मािलारब्रवीदश्वं ु ।्
हृिं पौत्रैरबन्धवि
् ध्यमश्वममोचरि॥113॥
स निभयत्स्य कुमारांस्ताि मे ्

मािलं ्
ु स प्र्म्यार् रज्ञार्ं िाि निमन्त्र्य च।

गच्छि गजाह्वरं दूिमग्रिोऽरापरिृप े॥114॥


सकृ ष्णाः सहसोदरयाः श्रत्वाऽसौ यु ।्
प्रािमजिम
प्रीिो बाष्पानभपू्ायक्षो भ्रािृस्नहे ादभाषि॥115॥

वासदेु व ि पश्रानम दलयक्ष्मजाजियु े।


के ि दलयक्ष्ेिारं बहुदाःनख प्रवासगाः॥116॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 620
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पृष्टस्तं के शवाः प्राह भ्रािा िे दीघयनपण्डकाः।


ु पिरे
िेिारं दाःखबहुल इत्यक्त्वा ु व च।

वदन्तमेव पाञ्चाली कटाक्षे् न्यवाररि॥117॥

समस्तलक्ष्ानभज्ञााः कृ ष्णाः सत्या वृकोदराः।


ु रमञ्जसा॥118॥
कृ ष्णा च पञ्चमो िानस्त नवद्या शद्धे

् नमच्छे
प्रसङ्गाि प्राि ु ् नवद्याशीलो रनु धनष्ठराः।
ि िां
इनि लोभाि ि् ु पाञ्चाली वासदेु व ं न्यवाररि॥119॥

िद्गौरवाद ् वासदेु वो िोत्तरं प्रत्यभाषि।



नवस्माररामास च िं प्रब्रवु ा्ाः कर्ान्तरम॥120॥

उदरस्य नकनञ्चदानधक्यं वृष्ानधक्यमेव च।


सव्यबोहोऽस्तर्ाऽऽनधक्यं दलयक्ष्मिोऽजियु े ॥121॥

ि ैवोक्तं वासदेु विे दृश्रमािमनप स्फुटम।्


ज्ञािािन्दह्रासकरा ह्येि े दोषााः सदाििााः॥122॥

समस्तजीवराशौ िद ् दष्टलक्ष्वनज यिौ।



पू्नय चत्सखशक्त्यादे
रोग्रौ कृ ष्णा च मारुनिाः॥123॥


अिानददाःखहीित्वे सखानधक्ये च लक्ष्म।्

रुनग्म्ीसत्यभामानदरूपारााः नश्रर एव ि॥124॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 621
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ििोऽनप मख्यं
मख्यं ु ि ु स्वािन्त्र्यादेरशेषिाः।

ग्राशे
ाः परं नलङ्गं नित्यं व्यासानदरूनप्ाः।
य द्ग्ाः॥125॥
नवष्णोरेव िचान्यस्य स ह्येकाः पू्स ु

साश्वेऽजियु े रज्ञवाटं प्रनवष्टेऽस्य सहोदरााः।


पूनजिााः पूजरामासमु नयु दिााः सहके शवााः॥126॥


ििाः स रज्ञो रदवीररनक्षिो व्यासोपनदष्टो मनिनभाः प्रवनियिाः।

अशोभिालं सकलैिपृ य ैश्च समाकि ैनवयप्रवरैश्च जष्टाः॥127॥

स कृ ष्णरग्ु मेि च भाग यवे् नत्रधा नवभक्ते ि परे् पस


ं ु ा।
अनधनष्ठिोऽशोभि नवश्वमेिद ् नवश्वानधरूपे् रर् ैव िेि॥128॥


रर्ा नवनरञ्चस्य पराऽऽस्य ु ।
रज्ञो रर् ैव शक्रस्य शिक्रित्वे

िर् ैव सोऽभूद ् नवनधशवयशक्रपूवाःै सरैु रानवरलङ्कृिोऽनधकम॥129॥


ि देवगन्धवयमनिस्वधमयमत्याय
नधके ष्वास स रोऽत्र िाऽस।
स्वलङ्कृि ैिायनकजि ैाः सकान्तैररूरुचिाकवदेिदोकाः॥130॥

ु नववादे।
ित्रैव ित्त्वानि ससंशरानि निस्संशरान्यासरलं
परस्परोत्थे हनर्ा नत्ररूनप्ा संिानपिान्यग्र्यवचोनभरुच्च ैाः॥131॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 622
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रगीिगन्धवयवराः प्रिृत्तसदप्सरााः सन्तिवानदनवप्राः।


् िाम॥132॥
नववेचरद्देविृपौघ एको रराज राजाऽनखलसि क्रिू ्

समस्तदेव्याः सहवासदेु व्याः स्वलङ्कृिााः पल्लम


ु खारनवन्दााः।


नवचेरुरत्रैव सहाप्सरोनभनि यषेदरप्यच्यिसत्कर्ारमााः॥133॥

ि वै ममु क्ष ु षरत्र


ु िु य बभू ु ि वै प्रनपत्सश्च
ु कुिो बभु क्षु ाः।

् ु िनश्चि प्रदािनर
असत्यकामा अभवि क ् प्राज्ञवरेऽनिलात्मजे॥134॥

नदि ेनदि े ित्र महािपवयिााः सभक्षसारा रसवन्त ऊनज यिााः।


िद्याः पराः सनप यरजस्रपू्ायाः समानक्षकाद्या अनप पारसह्रदााः॥135॥


ह्रदा महान्तनस्त्रदशानदरोग्रााः सरोगर ु हनरचन्दिादेाः।
क्ता

िर्ाऽञ्जिालक्तकमख्यमण्डिद्रव्याग्र्यवाप्यो मन्काञ्चिोभवााः॥136॥

रर्ेष्टपािाशिभोगनशष्टााः सहस्रशो मारुनििा ि ु कानरिााः।



गन्धा रसाद्याश्च समस्तभोगा नदवीव ित्राऽसरिीव हृद्यााः॥137॥

ि ैिादृशाः कश्चि भूिपूवोमखो नविा रामनवनरनञ्चवनज्र्ाम।्


ु षलोका दृष्ट्वा मखं िं परुषोत्तमीनरिम
मखानिनि प्रोचरशे ु ्
॥138॥

स एवमद्धा हनरदैविाः क्रिाःु पञ्चाश्वमेधात्मक उच्छकिाः।


ु बभूव मदावहो
नदि ेनदि े स्वृद्धग्ो ु ्
वत्सरपञ्चकत्ररम॥139॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 623
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रज्ञावसाि े निनखलाश्च पाण्डवााः कृ ष्णा च पृथ्वीमनखलां सनवत्ताम।्


मङ्गल्यमात्रं दनरिाशरीरे निधार सवायभर्ानि च ैव।

ु वरेण्रे व्यासे नवभागार रर्ोक्तमृनत्वजाम॥140॥
समप यरामासरजे

ु नवष्णोरिो नवभागार् यनमवाऽप यरंस्त े।


नप्ररो नवभागो रदमष्य
हृदा समस्तं हररेऽनप यिं ि ैाः स नह निजिोऽनप समस्तकिाय॥141॥


देहने न्द्ररप्रा्मिांनस चेिि ैाः सहैव िस्मा अनिसृज्य ि ेमाः।
त्वदीरमेिनिनखलं वरं च िास्त्यास्मदीरं क्वच नकञ्चि ेश।
स्विन्त्र एकोऽनस ि कनश्चदन्याः सवयत्र पू्ोऽनस सदेनि हृष्टााः॥142॥

ु स्त े प्रत्यप यरामो वरमेष ु राज्यम।्


ििो नवभक्ते मिरोऽवदं
पू्ाय नहरण्रेि वरं धरारााः प्रपालि े रोग्रिमा इमे नह॥143॥

ु प्र्म्य।
पार्ायाः सभाराय निजवाक्यमेिनिशम्य कृ ष्णार पिाः

ऊचस्तपो ्
िोऽस्त ु वि ेऽप यनरत्वा राज्यं मखान्ते त्वनर धमयलब्दम॥144॥


इिीनरिाः प्राह स बादरार्ो मिीश्वरै ु
रप्यिरानचिाः ु
प्रभाः।

नहरण्रमेव स्वनमदं मिीिां ्
ु मशेषराज्यम॥145॥
मदाज्ञरा भङ्ग्ध्व


समनप यिं मे फलवच्च िि स्याि प् िग्र
ु यहो ि ैव च दोषकारी।
ु पनिश्च ैव ििो मदहयर्॥146॥
नपिामहोऽहं भविां नवशेषिो गरुाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 624
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इिीनरिास्ते प्रनिपद्य राज्यं ददनहिरण्रं निनखलं च िस्म ै।


् निजं ि ु भागमदाि पृ् र्ार ै निनखलं प्रसिाः॥147॥
नवभज्य नवप्राि स

ु वां
सभारयका्ां वररत्नभूष्ान्यशेषिाः पत्रभ ु प्रदार।

पृर्क ् पृर्ग रोग्रवरािर्


् ् स्ते
ैभ्याः प्रादाि प्रभ ु मनदिााः
ु ु
प्र्ेमाः॥148॥

ु स एभ्याः सद्दनक्ष्ां क्रिपनिनि


िद ् रज्ञपञ्चकमजनस्त्रग्ां ु यनखलामवाप्य।

ु किामधेरम॥149॥
चक्रे ऽश्वमेधत्ररमेकमेकं िेषां हनरबयहुसव्य

र् ेष्वलम।्
सकृ ष्णेष्वर् पार्ेष ु सस्नािावभृ

पञ्चेन्द्रवद ् नवराजत्स ु स्तूरमाि ेष्वृषीश्वरैाः॥150॥

िूरमाि े च िद्यज्ञे क्रोधो िकुलिां गिाः।



कृ त्वोग्रगज यिं रज्ञं िांश्च रज्ञकृ िोऽनखलाि॥151॥

ु षार
गहयरिूनचवानित्थं भारायपत्रस्न ु िु ाः।

सक्तुप्रिमदाद ् नवप्र उ्वृनत्ताः सभनक्तिाः॥152॥


धमायरानिर्रे िस्य कलां िाहयनि षोडशीम।्


रज्ञोऽरनमनि हेि ं ु च नवप्र ैाः पृष्टोऽभ्यभाषि॥153॥

अिीर्ेस्तस्य पादोदनक्लिाः पाश्वो नहरण्मराः।


एको ममाभूदपराः सवयिीर्ायनदके ष्वनप॥154॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 625
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

मज्जिोऽवभृर् ेष्वद्धा रज्ञािामत्र चाऽदराि।्


िाभूनदत्यर् ित्तत्त्ववेनदनभमनयु िपङ्गवै
ु ाः॥155॥

कृ ष्णेि च िमोऽन्धं िं प्रापरनभाः नस्मिे कृ िे।


अदशयि ं जगामाऽश ु िमाः प्राप च कालिाः।
िदर् यमेव हैरण्राः पाश्वयस्तस्याभवि प् रा॥156॥


कृ ष्णस्य पाण्डवािां च मखादेश्च ग्ाि ् ।्
बहूि
वदन्तो भत्सराञ्चक्रुस्तन्मिज्ञा मधनिषाः॥157॥

श्राद्धार्ं नह पराः पूवं जमदिेरदूषरि।्


िाकुलि ्
े ैव रूपे् क्रोधस्तं नपिरोऽशपि॥158॥

् राि
भव त्वं िकुलस्तावद ् रावद ् धमायनदकाि स ु ।्

क्षेप्स्यसीनि िमो घोरं भूराः पापेि रात्वरम।्



इत्यनभप्रेत्य ि ैाः शिस्तर्ा कृ त्वा िमोऽभ्यराि॥159॥

रद्यफ्रिधित्यक्तं नवत्तं बहुफलं भवेि।्



िर्ाऽप्यिन्तफलदााः किरेुय व महाग्ााः॥160॥

सिां प्रीनिश्च ित्रानप सिरो हनररेव नह।



ु ैभयवेि॥161॥
पार्ेभ्योऽभ्यनधकाः किाय समो वा को ग्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 626
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सिां च प्रवरो नवष्णाःु सनभमनिवरै


यु रिुय ाः।
प्रत्यक्षिाः काररनि पार्ैाः नप्ररिम ैश्च ि ैाः।

रं मखप्रवरं िस्य समं नकं शभसाधिम ्
॥162॥


पठनन्त प ैनङ्गिश्च ैिाि मन्त्रािन्वर् यकानिह।

‘अवैष्णवकृ िं कमय सवयमन्तवदच्यिे।


् ॥163॥
‘अिन्तं वैष्णवकृ िं ित्र व्यक्रमाि परम ्

‘वैष्णवेष्वनप मत्यैरिय कृ् िं शिग्ं


ु ििाः।


‘गान्धवं कमय िस्माच्च मनिनभाः नपिृनभस्तिाः॥164॥

् ् च।
‘देवशक्रनशवब्रह्मादिकृ िं िस्माि क्रमे

‘शिोत्तरनमनि ज्ञेर ं िान्यद ् ब्रह्मादिकृ िोपमम॥165॥

ृ ं ब्रह्मादिान्तं जीवरानशष।ु
‘वैष्णवत्वं क्रमोिद्ध
‘फलानधक्यं कमय्ां नह नवष्णोाः प्रीत्य ैव िान्यर्ा ’॥166॥

इनि िेि ि पार्ायिां कमय्ाऽन्यि ् समं क्वनचि।्


ग् ्
ु ैज्ञायिानधनभवायऽनप िस्माि क्रोधाः स िामसाः।
् सत्विां
नवनिन्द्य िाि स ु ु
स्तमोऽन्धमपजनग्मवाि ्
॥167॥

अर् पृष्टो वासदेु वाः सरनवप्रानदसं


ु सनद।
रनु धनष्ठरे् संहृष्टो जगादाशेषिाः प्रभाः॥168॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 627
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िे च श्रत्वाऽनखलाि ् ि भक्त्या
धमाय ् ु
परमरा रिााः।
ु परमां मदम
पूजरन्तो जगिार्मापश्च ्
ु ॥169॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे रागसमानििायम


नत्रंशोऽध्याराः॥

[ आनदिाः - श्लोकााः - 4766 ]

॥धृिराष्ट्रानदस्वगयप्रानिाः॥

ं श्वरे्ानभरिु षे ु रक्त्य
ओ॥रज्ञे ु ा महीं प्रशासत्स ु पृर्ासिेु ष।ु

नररक्षरागानिनश नवप्रवरो रनु धनष्ठरं नवत्तमभीप्समािाः॥01॥

प्रािदयदािीनि िृपस्य वाक्यं निशम्य नवप्रस्त्वनरिो मखार्े।



भीमं रराचे स िृपोक्तमाश ु निशम्य चादानिजहस्तभूष्म॥2॥

अिघयमनिप्रनिमं नवनचत्ररत्नानञ्चिं नवप्रवरस्तदाप्य।


ु िस्तदै
ररौ कृ िार्ोऽर् च िनन्दघोषमकाररद ् वारस ु व॥03॥

अकालजं िं ि ु निशम्य राजा पप्रच्छ दूि ैस्तमवाच


ु भीमाः।
रन्मत्य यदेहोऽनप नवनिनश्चिाररु भूिपृ स्तेि ममाऽस हषयाः॥04॥

इिीनरिोऽसौ िृपनिस्त्वरेि धमायर् यनमत्यस्य मिं प्रपूजरि।्


जगाद सानध्वत्यर् भूर एव धमे स्वरावािनप सम्बभूव॥05॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 628
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अर्ाऽनम्बके रं नवषरेष ु सक्तं दस्सङ्गदष्टं कृ िभूनरदोषम।्


ु ि ं निचाय्य िं मारुनिरन्वकम्पि॥06॥
समस्त राजाप्यरहेिभू

ु भूराि।्
अकुविय स्त्वीक्ष्िपाः कुिनश्चि ैवास्य लोकानिरमष्य
रागानधकोऽरं ि िपश्च कुरायनदत्यस्य वैराग्रकरान् चक्रे ॥07॥

ू ि ैरप्यनिपूनजिेऽनस्मि।्
आज्ञां परैरस्य निहनन्त सोदरैवधय ज
स निष्टित्येवमपीिरैाः स सपूु नजिो िाऽस िदा नवरागाः॥08॥

सवे नह पार् यस्तमृि े सभाराय वैनचत्रवीरं परमादरे्।



परेव चक्रुाः सििं सभारं कृ ष्णा च ि स्याि ििरानियमानिनि॥09॥

स प्रीरमा्ो नििरां च िेष ु ि ैवानधकं प्रीरिे भीमसेि े।


् िां
स्मरि स ्
ु स्तिे हिाि समस्तािनप ्
प्रभावं परमस्य जािि॥10॥

िस्यापि ेि ं ु नवषरेष ु सनक्तं िेष ं िर् ैवाऽत्मनि भीमसेिाः।



जगाद माद्रीसिरोाः समक्षमास्फोट्य संशृण्वि एव िस्य॥11॥

ु वृत्तौ पीिौ चन्दिरूनषिौ।


िानवमौ मे भजौ
ु हिााः॥12॥
ररूरन्तरमासाद्य जरढस्य सिा

रमौ िदन्वमोदेिां ित्स्नेहाद ् गौरवादनप।


ि ैव िि कृ् ष्णरा ज्ञािं पृर्रा च सपत्ररा॥13॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 629
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िच्छ्रुत्वोत्पिनिवेद ं क्षत्ता ज्येष्ठस्य वदयरि।्



उवाच जीनविाशा िे िि ु राजि महीरसी।

भीमापवनज यिं नपण्डमादत्से गृहपालवि॥14॥

िचापराधो भीमस्य ब्रवु िस्त्वानमदं वचाः।


अनिनि यसृष्टो दत्तश्च गरो दाराश्च दूनषिााः।
हृिं क्षेत्र ं धिं रस्य नकं भीमेि कृ िं त्वनर॥15॥

अलमासज्जिस्तेऽद्य निवेदकरमीनरिम।्

उपकारार भीमेि िव िेष ं त्यजात्र िि॥16॥

ु िेषकामौ त्वं वि े िीर् यनिषेवकाः।


नवमच्य
िपसाऽऽराधरं हनरं ििाः पूिो भनवष्यनस॥17॥

ु िेषमत्सृ
इत्यक्तो ु ज्य भीमे निवेदमागिाः।
ु िपसे प्रािमु पवासपरोऽभवि
अिज्ञां ु ्
॥18॥

ु ऽनन धृिराष्ट्रं रनु धनष्ठराः।


अिश्नन्तं चिर्े
ु िाः॥19॥
ज्ञात्वा सम्प्रार् यरामास भोजिार्ं पिाःप ु

ु विवासार त्वत्ताः प्राप्यैव सवयर्ा।


अिज्ञां
् िराष्ट्राः श्रमानन्विाः।
भोक्ष्येऽन्यर्ा ि ेनि वदि धृ

उपवासकृ शो भारां नशनश्ररे मूनछयिाः क्ष्ाि॥20॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 630
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

शन्तमेि करे्ार् धमयजस्तं मृद स्पृशि।्



शि ैाः संज्ञामगमरदब्रवीच्च सदाःनखिाः॥21॥

ु ं ु त्वं कुरु राज्यमकण्टकम।्


ु त्य ररु त्स
परस्कृ
वरमेव त्वदर्ायर कुमाःय सवे िपो वि े॥22॥

ि ेत्याह धृिराष्ट्रस्त ं कुलधमो नह िो वि े।


ु महय
अन्ते देहपनरत्यागस्तन्माऽिज्ञाि ु नस॥23॥


िरोनवयवदिोरेव ं कृ ष्णिैपारिाः प्रभाः।

सवयज्ञाः सवयकिेश आनवभूिोऽब्रवीिृ ्
पम॥24॥

िपसाऽशेषदोषा्ां क्षरकामनममं िृपम ्



अिजािीनह ि ैवास्य धमयनवघ्नकरो भव॥25॥

काले निवेदमापिस्तपसा दग्धनकनल्बषाः।


ु गनिमरं रारादन्यर्ा ि कर्ञ्चि॥26॥
शभ्रां

ु धमयराजस्तमिजज्ञे
इत्यक्तो ु स चानशिाः।

नशक्षरामास सद्धमायि िीनिं च नवदषेऽप्यलम।्

के वलस्नेहिो राज्ञे शश्राव नविरार साः॥27॥


अिज्ञार ु
गृहं प्रािे धमयजे नवदरं पिाः।

श्राद्धार नवत्तमाकांक्षि प्रेषरामास ििचाः॥28॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 631
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु रनु धनष्ठरो भीममाह दािव्यमद्य िाः।


श्रत्वा

पत्रपौत्रािबन्धिू ां श्राद्धेच्छोनवयत्तमञ्जसा॥29॥


िमाह भीमाः पापािां नवमखािां ु
मधनिषाः।
पारलौनककसाहाय्यं ि कारयनमिरार् यिाः।

दत्तेिानप नह नवत्तेि पत्रश्राद्धं कनरष्यनि॥30॥

िज्ज्ञात्वा ददिां दोषो भवेनदनि नवनचन्तरि।्



कष्टाि कष्टिरं रान्त ु सवे दरोधिादराः॥31॥

भीष्मादीिां वरं श्राद्धकिायरस्तेि नकं ििाः।


कािीित्वात्त ु क्यस्य सहास्मानभाः पृर् ैव नह।

श्राद्धकमयण्रनधकृ िा नकं िस्म ै धीरिे धिम॥32॥


इत्यक्तवन्तं यु
िृपनिरजिश्चोचिाःु पिाः।

नररासोरायचमािार निजबाहुबलानज यिम।्


देनह नवत्तं परमिाः नकं त्वामेषोऽनभराचिे॥33॥


इत्यक्तमनप कम।्
ि ेत्येव ब्रवु ा्ं शद्धधानमय


अप्रीत्या जोषमास्स्वेनि प्रोच्योवाच रनधनष्ठराः॥34॥

कोशिो रद ् बनहनवयत्त ं दािभोगानदकार्म।्


् ऽद्यानप यिं मरा॥35॥
मम सनिनहिं सवं िि नपत्रे


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 632
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु
एवमेवाजिोऽप्याह ु
नवदरं पिरूचि ु
ाः।

मख्यधमय
रिे भीमे ि नपिा क्रोद्धम
ु हयनि।

ु नवत्तमादार गत्वा क्षत्ताऽग्रजेऽब्रवीि॥36॥
इत्यक्तो

रनु धनष्ठराजिौ
यु भनक्तं नििरां त्वनर चक्रिाः।

िानिहृष्टस्त्वदाज्ञारां भीमस्तन्मा क्रुधोऽत्र च॥37॥

ु क्षनत्ररधमे नह निरिोऽरं वृकोदराः।


शद्धे
यु धमयरिावनप लोककृ पापरौ॥38॥
िृपाजिौ

अजािकोपस्तच्छ्रुत्वा धृिराष्ट्राः प्रशान्तधीाः।


कृ त्वा श्राद्धानि सवेषां महादािान्यिारिम।्

दशरात्रं ददौ शद्धमिसा ्
निर ऋ्त्वधीाः॥39॥

सवं समप्यय गोनवन्दे पार्ोभ्योऽन्येभ्य एव च।


स्वजि ेभ्याः समादार स्रविेत्रभ्य
े उच्छधीाः।
् पाः॥40॥
ु निग यिाः प्राह पौरजािपदाि िृ
अिज्ञां

ै हय ात्मनभाः।
धमयिो रनक्षिा रूरमस्मत्पूवम

िचाहं परमस्नेहाद ् रष्मानभाः सकृु पालुनभाः।
अरनक्षिेनि कनर्िाः प्रमादादनप सज्जिााः॥41॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 633
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

इष्टं च रज्ञ ैाः पूिश्च ु


ै चनरिं रष्मदाश्रराि।्
ु ु मम पापात्मा सवयक्षत्रनविाशकाः।
पत्रस्त
सवायनिशनङ्क मूढश्च वृद्धािां शासिानिगाः॥42॥

सौभ्रािं रेि सन्त्यज्य पाण्डवेष ु महात्मस।ु



कृ िं नवरूपं समहि ् ु रायद ् रिापराः क्वनचि॥43॥
क ्


अनप्ररान् च कृ ष्णस्य सबहून्याचरि ् ु धीाः।


प्रारस्तेिानप मन्देि ि रष्मास्वनशवं ्
कृ िम॥44॥


भ्रािरोऽस्य च सवेऽनप िच्छीलमिवनियिाः।

हिाश्चस्वेि पापेि ससिामात्यबान्धवााः॥45॥


सोऽहं वरोगिश्च ैव पत्रानधनभरनभप्ल ुिाः।
ित्सम्बन्धकृ िं पापं स्वकृ िं चात्यपेशलम।्
पाण्डवेष ु सकृ ष्णेश ु िपसा माष्टम ु
ु य द्यिाः॥46॥


ित्र मामिजािीध्वं कृ परा नमत्रवत्सलााः।
मनत्प्ररार् यमनप स्नेहाः पाण्डवेष ु महात्मस॥47॥

नक्ररमा्ोऽनप कियव्यो भूर एव सदाऽचलाः।



िे नह मे पत्रकााः सन्त इहामत्रु च सौख्यदााः॥48॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 634
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ाः स्वग्ाि
इत्यक्तै ु च्छै
ु ाः कीियरनभाः सदाःनखि
ु ैाः।

परयश्रिरि ् नश्चराि।्
ैाः कृ च्छ्राि पौरजािपदै

अिज्ञािो ु
ररौ पार्ैरिरािाः ु
सदूरिाः॥49॥


सञ्जरो नवदरश्च ैिं सभारयमिजग्मि ु
ाः।

अिवव्राज िं कुन्ती विार कृ िनिश्चरा॥50॥

ृय
वारयमा्ाऽनप ििर ैाः सभारैभशदाःनखि ैाः।
् कृु च्छ्रे ् ररौ साऽन्वेव िं िृपम॥51॥
संिाप्य िाि स ्

सन्दनशयिपर्ो राजा कुन्तीनवदरसञ्जर ैाः।


गान्धारीसनहिाः प्राप कुरुक्षेत्र े जगद्गरोाः।


ु नजिम॥52॥
क्रमे् ैवाऽश्रमं व्यासदेवस्य सरपू

नत्रवत्सरादस्य निजस्य लोकस्याऽनिं सभारयस्य जगाद ित्र।



ब्रह्मादिाङ्कजस्तेि भृश ं प्रिीिो व्यासोपनदष्टं व्यचरि िपोऽग्र्यम ्
॥53॥

सक्षत्तृगान्धानरपृर् े ससञ्जरे िपोनभराराधरनि प्रभ ं ु हनरम।्


ु त्यास्त ु पार्ाय दृशरे समारराःु ॥54॥
वैनचत्रवीरेऽत्र सदारबन्धभृ

ु ् प्रािोऽर् भारायसनहिं ससञ्जरम।्


क्षत्त ैकिामत्र रनधनष्ठरे
उपासमाि ेष ु नवनचत्रवीरयपत्रंु पृर्ां च ैव पृर्ासिेु ष॥55॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 635
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रादबयभवू ानमिशनक्तिेजोज्ञािाद्बिु ैश्वरयसखानदरूपाः।

व्यासो हनरस्तत्र समीक्ष्य सवे सम्पूजरामासरुदग्रभक्त्या॥56॥

ि ैाः पूनजिस्तत्र निषण्् आह रद्यद ् रनदष्टं प्रवदन्त ु ित्ति।्



दास्यानम िस्याद्य िनदत्यमनष्मि ् भक्त्यच्छ्रराः
ु ु िु ैाः सदारैाः।
पाण्डस
वृिोऽत्र कुन्ती रनवसूिजन्ममृ
ु ू दोषापगमं रराचे॥57॥
त्यत्थ

िेषां प्रदत्तेष्वनभवान्िेष ु वैनचत्रवीरयाः सह भारयर ैव।



सम्मन्त्र्य निाःशेषर्ेहिािां सन्धशयि ं प्रानर् यिवांस्तमीशम॥58॥

ििस्त ु िे सत्यविीसिस्य
ु सवेश्वरस्याऽज्ञरा सवय एव।
् ि दत्ता च नदव्या दृगमष्य
समागिााः स्वग यलोकाि क्ष्े ु राज्ञाः॥59॥

ु रानत्रं परमाज्ञर ैव सवे स्वभारायसनहिा रर्ा परा।


ऊषश्च ु

िृिाः सदारो िृपनिश्च ित्र सवेऽनप दृष्ट्वा महदद्बिु ं िि॥60॥

अर्ाऽज्ञर ैवास्य परस्य सवायाः नस्त्ररो निजेश ैाः सनहिा रराःु स्वम।्

नविोत्तरां िां ि ु कर्ां निशम्य पानरनक्षिोऽराचि िािदृनष्टम॥61॥

िं चाऽिरामास िदैव कृ ष्णो ह्यनचन्त्यशनक्ताः स नवकुण्ठलोकाि।्


ु स्विािमीशेि समाहृिं पिाः॥62॥
दृष्ट्वा स पारीनक्षि आप िनष्टं ु

सम्पूज्य िं कृ ष्णमपीशवन्द्यं क्षमापरामास परीनक्षदात्मजाः।


ु ित्रत्यजि ैाः समेिाः॥63॥
चक्रे च नवस्रम्भमिीव भारिे पिश्च


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 636
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु प्राप्य परंु स्वकीरं धमे् पृथ्वीं पनरपालरन्ताः।


पार्ायाः पिाः
ु रोग्राि र् क्ता
भोगािरागा अजषन्त ु जगद्धािनर वासदेु व॥
े 64॥

वषयत्ररान्ते त्मसमानहिानिं त्यक्तानिनभस्त ैवयिमानलहनभाः।


ु वु धु िराष्ट्रं
िे शश्र ृय ्
सभारं सहैव कुन्त्या पनरदग्ददेहम॥65॥

ु ध्यािपरा निशम्य स्वरायिमात्मीरनपिृव्यमाश।ु


व्रीळामखा
समेत्य भत्राय प्रनिपूज्यमािां कुन्तीं च ििा नवदधाःु नक्रराश्च॥66॥


िे नवष्णभक्त्या ु
पनरपूिकमयनभज्ञायि ेि चान्ते िमिस्मरन्ताः।
पार्ैाः सपु त्रैाः
ु सकृु िोध्वयकमयनभवृनय द्धं सखस्याऽप
ु ु
रिप्यरां ्
ु ॥67॥
शभाम

ु यजां गनिम।्
ु षरा िस्य पिनि
गावद्गन्व्यायससकाशमेत्य शश्रू

प्रपेनदवाि पाण्ड ु
ुसिाश्च ्
कृ ष्णं प्रिीक्षमा्ााः पृनर्वीमशासि॥68॥

ु हात्मिाम।्
अष्टादशाब्दााः पृनर्वीं समस्तां प्रशासिामेवमगमय

अनरक्तधमायर् यसखोत्तमािामि ु
नििािन्तपदस्मृ ्
िीिाम॥69॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे धृिराष्ट्रानदस्वगयप्रानििायम


एकनत्रंशोऽध्याराः॥

[ आनदिाः श्लोकााः - 4835 ]

॥पाण्डवस्वगायरोह्म॥्


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 637
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ओ॥ििाः कुरुक्षेत्रमवाप्य कृ ष्णो दीक्षां प्रपेदे निषडिसत्रे।
स एव च व्यासभृगिू हात्मा चक्रे ऽस्य सादस्यमजोऽप्रमेराः॥01॥


ित्रनत्वयजो दक्षभृगप्रधािााः पार्ाय रदूिां प्रवरैाः समेिााः।
ब्रह्मादिेशशक्रप्रमखााः ु चक्रुाः ससानचव्यमिन्तदासााः॥02॥
ु सराश्च ु


सवे च जीवा वसधािळिा ु रषे ।ु
रेऽन्येऽन्तनरक्षद्यमु खोत्ते
वसनन्त िारार्पादसंश्ररास्ते चात्र सवे ममु दाः
ु सिागााः॥03॥


सनि्यरस्तत्वनवनि्यरानर् यिां ित्त्वस्य चाभूनदह वादशीनलिाम।्
् रभू
नमर्ो नववादाि स ु सरा्ां
ु वाक्याद्धरेव्यायसभृगिू हात्मिाः॥04॥


धमायर् यकामािनखलािवापस्तदनर् ु
यिो मनक्तमपीह कृ ष्णाि।्
रर्ेष्टपािाशिवाससो जिा नवचेरुरत्रामरमािवादराः॥05॥

क्षेत्र ं िदासीद्धनरलोकसनम्मिं रदीररु त्रानखलसज्जिा रनु िम।्


िािािकामाश्च रिो बभूवनु ि यरयत्नदृश्रश्च रिोऽत्र के शवाः॥06॥

िादशाब्दं महासत्रमेवमेिादृशं हनराः।



समाप्यावभृिस्नािाः पूजनरत्वाऽनखलाि जिाि ्
॥07॥

ु क्रमे् ैव वत्सरे् समागिाि।्


अिजज्ञे

स्वकुलं सनञ्जहीषाःयु स नवप्रशापमजीजिि॥08॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 638
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


उपनदश्र परं ज्ञािमद्धवाराम ु
माश्रमम।्
बदरायख्य ं प्रापनरत्वा सिमाब्दं शिोत्तरम।्

प्रिीक्षि पालरामास पार्ैाः सह भवंु प्रभाः॥09॥

समारिं कनलरगु ं रदा दरोधिोऽपिि।्



ु कृ ष्णाः कृ िमेवान्ववियरि॥10॥
षट ् नत्रंशाब्दं पिाः


कृ दादनप नवशेषोऽरं रद ् पण्रस्यानधकं फलम।्
अिमेव च पापस्य कालाि कृ् ष्णाज्ञरा िर्ा॥11॥

ु के लोके हनरभनक्तपरार्े।
एवं सधानमय
िष्टेष ु कनलनलङ्गेष ु रगु वृनत्तमभीप्सवाः॥12॥

ु के शवमव्यरम।्
ब्रह्मादिरुद्रादरो देवााः स्तत्वा

व्यज्ञापरि स्वलोकानिमोनमत्याह ु
स चाच्यिाः॥13॥

प्राचरेु सज्जिस्य स्याि कलेवनृ य द्धरञ्जसा।


् ाः॥14॥
इनि स्वकुलसंहृत्य ै प्रभासमिरि प्रभ ु

ु त्रऽे नप ि मृनिाः स्वगृहे त्वनिधमयदा।


पण्रक्षे
गत्य ैवािमनप क्षेत्र ं स्नान्महत्फलनमत्यजाः॥15॥


ु विै ाि प्रभासार
प्रकाशनरिमे कुशिलाि।्

िीत्वा दािानदसद्धमांस्त ैरकाररदच्यिाः॥16॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 639
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िे ििाः शापदोषे् कृ ष्णेि ैव नवमोनहिााः।


म ैरेरमत्ता अन्योन्यं निपात्य स्वां िि ं ु गिााः।
िद ् दृष्ट्वा बलदेवोऽनप रोगेि स्विि ं ु ररौ॥17॥


ििाः परेशोऽगन्िािभावाः स्वसारनर्ं पाण्डवािां सकाशम।्

स्वलोकरािप्रनिवेदिार स्वस्याि ु च ैषां त्वरराऽभ्यरािरि॥18॥


अर्ाऽसिाः नपप्पलमूल ईनशिरूरुनििं ु
पादिळं सिािम ।्
दृष्ट्वा जरा िाम ससज य शल्यं भक्तोऽप्यलं रोनहिं शङ्कमािाः॥19॥


अच्छेद्याभेद्यदेहस्य शल्ये पादमपनििे।

समीपमागिो व्याधो दृष्ट्वा भीिोऽपदद ् भनव॥20॥

ु हनराः।
नवप्रवाक्यं मािरािाः कारनरत्वाऽमिा

पापं मा जनह देवने ि राचन्तमिरद ् नदवम॥21॥

पादप्रहारदोषे् िं भृग ं ु व्यर्िां गिम।्



पश्चात्तापेि भक्त्या च सप्रीिस्तच्छरीनर्म।्
स्वाज्ञाप्रािनवमाि ेि नदवं निन्ये जिादयिाः॥22॥

िीचा रोनििीचिीचं कमायऽिं िीचकमयिाः।


अदष्टत्वात्त ु मिसो भनक्तलोपो िचाप्यभूि।्

ु वं िानिदोषकृ दप्यभूि॥23॥
भृगोरत्राबनद्धपू


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 640
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििो नवनरञ्चेशपरन्दराद्यााः ु
ु स्तवन्तोऽनभरर
पिाः ाःु प्र्म्य।

कृ ष्णं स चाश्वेव ररौ स्वलोकं स्विेजसा सवयनमदं प्रकाशरि॥24॥


गोपालमन्त्रं भजिां फलप्रद एके ि रूपे् स भव्यदृश्राः।

ििौ नििीरेि च सूरमय ण्डले िृिीरमासीनच्छवपूनजिं वपाः॥25॥

सम्पूनजिं ब्रह्मादिलोके चिर्ंु कञ्जोभवेिार् परं स्वधाम।


ु वपरस्य
समाप्नवािं ु पञ्चमं भक्त्याऽन्वरदेु ववरााः स्वशक्त्या॥26॥


ित्तेजसा िे प्रनिमष्टदृष्टराः ु ि
परुष्ट ु ाद्या अनमिोरुदीनधिेाः।

रावि स्वगम्यं ु
त्विगम्य ु यमीलिाक्षााः नवरदोध्वयचारााः॥27॥
ििनि


वीन्द्रेशशेषािगिाः स्वरम्भूधायम प्रनवष्टं िमजं प्र्म्य।

ु स्वनपत्राऽऽनश्लष्टो रहश्चाकर्रि िर्ाऽस्तौि
वीन्द्रानदकै रप्यरिाः ्
॥28॥

ु िोऽर् रेम।े
य पे् समाप्य च ैक्यं नवभज्य चेच्छािसृ
स पूवरू
ु ैश्च मक्तै
हनराः नश्ररा ब्रह्मादिमख ु
ु ाः सम्पूज्यमािोऽनमिसद ् ग्ात्मा॥29॥

ब्रह्मादिाऽनप शवायनदरिु ाः स्वलोकं प्रािाः पिस्तत्र


ु गिं च कृ ष्णम।्

रेमऽे नभपश्रि प्रनिपू ्
ु सवे रनवनबम्बसंिम॥30॥
जरंस्त ं सराश्च

े नप क्वनचि।्
रिो ि दनशयिा भ्रानन्ताः प्रादभायवष्व
ु ् हनर्ा िनदहाच्यिाः॥31॥
देहत्यागािकारे ु


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 641
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


मोहनरत्वाऽसरािन्धं िमाः प्रापनरि ं ु प्रभाः।

नचदािन्दैकदेहोऽनप त्यक्तं देहनमवापरम।्



सृष्ट्वा स्वदेहोपनमिं शरािं भव्यगाद ्
् नदवम॥32॥


दारुकोक्त्या समारािाः पार् यस्तमदहि िदा।
रौनह्ेरानदकािां च शरीरान् प्रधाििाः।

दारुको नवष्णलोकं ि ु पिराप
ु ्
रर्ागिम॥33॥

िर् ैव जिमोहार प्राप्य वनावदृश्रिाम।्


रुनग्मण्रागाद्धरेाः पाश्वं सत्या कृ त्वा िपस्तर्ा॥34॥

नचदािन्दैकदेहे नह निरूपे इव िे रिाः।



् दष्टाि मोहरिस्तर्ा॥35॥
एकै वािाः कृ ष्णवि िे

अन्या महामनहष्यस्त ु त्यक्त्वा देहं हुिाशि े।



कानश्चि कानश्चत्त ु िपसा त्यक्तदेहा हनरं रराःु ॥36॥

ु ििमु ।्
रौनह्ेरानदकािां च भाराय वननमखे
त्यक्त्वा स्वभिॄिय ेवाऽपाःु सवाय एव पनिव्रिााः॥37॥

वसदेु वाः पार् यमखाच्छ्रुत्वैिद


ु ् रोगमानििाः।

त्यक्त्वा देहं कश्रपत्वं प्राप कृ ष्णािरागिाः॥38॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 642
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

यु
िस्याजिोऽश्वमे ्
धािावन्त्यकमायकरोि िदा।
ु व च॥39॥
त्यक्तदेहास्तस्य भाराय वनौ प्रािस्तमे

नस्त्ररो बालांस्तर्ाऽऽदार धिं च ैव धिञ्जराः।


नवनिरयरौ िारवत्यास्तां जग्रास च सागराः॥40॥

् गच्छनि।
स्त्रीबाल सनहिे पार् य एकनस्मि पनर्
् पापा
शापाि स ु ्
आभीरााः स्त्रीजिाि जह्ररुद्धिााः॥41॥

रास्तााः षोडशसाहस्रवनििााः शिसंरिु ााः


कृ ष्णशापान्म्लेच्छवशं ररदु पय यनिनमत्तिाः॥42॥

ह्रीरमा्े धि े च ैव वनििास ु च वासनवाः।


ररु त्स
ु गाय
ु नण्डवं सज्यं कृ च्छ्रे ् ैव चकार ह॥43॥

क्षी्ास्तस्य शरा दैवािास्त्रान् स्मृनिमारराःु ।


स िद ् दैवकृ िं ज्ञात्वा संस्मरि प् रुषोत्तमम
ु ।्
् ि गानण्डवे
निघ्नि शत्रू ् ् ु रूिगाि॥44॥
ि शेष ं रक्षि क ्

ु ।्
िदा कुरुक्षेत्रगिं जगद ् गरुु ं सपूु ्नय वज्ञािबलनद्धयसत्सखम
िमेव वानसष्ठकुलोिहं हनरं निरीक्ष्य दाःखेि पपाि पादरोाः॥45॥

ं ु ां प्रवरे् हेिनभाः
स िेि पस ु सम्बोनधिोऽज्ञाििमोंशमानलिा।

संिाप्य चेिाः पिरे ्


ु व िनस्मि जहौ ्
ु प्रारश एव ध ैरायि॥46॥
शचाः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 643
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


नस्त्ररो म्लेच्छहृिााः कृ ष्णप्रेनषिाद ् दाल्ब्यिाः पिाः।
ु कृ त्वा सारस्विे जले।
गोनवन्दैकादशीं श्रत्वा
निमज्ज्य वारोवयचिाि ् त्यक्तदेहा नदवं रराःु ॥47॥

यु ु कुरुक्षेत्र े हानदिक्यररु धािरोाः।


अजिस्त ु

ु सारस्विे च ैव देश े राज्येऽभ्यषेचरि॥48॥
सिौ

ु ।्
अनिरुद्धसिंु वज्रं नप्ररं कृ ष्णस्य सद ् ग्म
सशूरसेि ेन्द्रप्रिराजािमकरोद ् वशी॥49॥

् िाप्य फल्गिाः।
स्त्रीबालांश्च धिं च ैव िनस्मि सं ु

ररौ भ्रािॄिशेष ं च वृत्त ं िेषामव्यरि॥50॥

ु नर्ा।
िे चानवरोगसमरं स्मरन्तो मरवै

अभ्यनषञ्चि भागविं ्
माहाराज्ये परीनक्षिम॥51॥

स्त्रीहानर्ां च म्लेच्छािां वधार ैिमरोजरि।्


् वोढ्रा प ैिामहं धरम
कृ िं च िेि िि कमय ु ।्

समरं पनररक्षनभि य पार्ैरवे रि कृ् िम॥52॥


वासदेु वपदा स्वृष्टभूकण्टकसमद्धु नृ िाः।



समराः पाण्डवािां नह िस्य ैवािगनिाः ्
परम॥53॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 644
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु य
श्व ेशं िास्मानभभूस्तदनििा।
अिव्रजनभनवय

भोज्या रक्ष्याऽनप वा िेषानमत्येव समराः परा॥54॥

ित्र काळी भीमभाराय वैष्णवं रोगमानििा।



ु ॥55॥
कृ ष्णर ैकत्वमापिा त्यक्त्वा देहं ि ु मािषम


सभद्राद्यास्त ु रा भारायाः पार्ायिां ि ु िदाज्ञरा।

ररु त्स
ु श्चात्र
ु नशक्षार्ं पौत्रस्य ैवावसि प् रेु ॥56॥

सन्त्यज्य राज्यनचनानि वैष्णवं रोगमानििााः।


नवराध्वािं रराःु सवे कृ ष्णरा सह पाण्डवााः॥57॥


प्रागदीचीं नदशं पूवं ररु स्त
ु त्राजिो ु
यु धिाः।

िात्यजल्लोभिस्तं ि ु समद्रम
ु पु पावकाः।

दृष्ट्वा रराचे राजािं िदक्ताः प्रास्यदम्बधौ॥58॥

प्रानिभाव्यं ि ु वरु्े निस्तीरायनिरदृश्रिाम।्



ररौ िेऽनप रराःु नक्षप्रं प्लवन्ताः सिवानरधीि॥59॥

अहोनभाः सिनभरोगं समारूढााः प्रदनक्ष्म।्


कृ त्वा क्वनचदसज्जन्त आसेदग यन्धमादिम।्

अत्र िारार्क्षेत्र े िेषां िन्वोऽपिि क्रमाि ्
॥60॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 645
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

द्रौपदीसहदेवानदपञ्चािां ित्र मारुनिाः।



सदेहिाकिीच्छुत्वाद ् देहप्रपििं नह िि॥61॥


िेषानमहेनि रार्ाथ्यं जािि पप्रच्छ धमयजम।्

के िके िापिद ् देहो दोषे् ि इनि क्रमाि॥62॥

मृनिकाले नह रो रस्य दोषं वक्त्यृ्मोचिम।्


् त्याह रच्छ्रुनिरेव िि।्
िस्माि स्यादक्तदोषस्ये

ऋ्मोक्षार सवेषां भीमो दोषािवादरि॥63॥

सोऽपीच्छापनििाि दे् हािजािि श


् द्धकमय्ाम
ु ।्

अपश्रि कार्ं ्
प्राह दोषाि स्यादे
वनमत्यनप।

राजा सम्भाविामात्रं िनह कारयमकार्म॥64॥

ु ज्य पाण्डवााः।
‘स्वच्छन्दमृत्यवो रोगाद ् देहाित्सृ
‘कृ ष्णा चाऽपाःु परं िािं रि रान्त्यनप देविााः’।
इनि श्रिे ु
ु ि य िे पापाद ् देहांस्तत्यचरूनज यिााः॥65॥

ु दोषोक्त्या स्वािां भीमाः स्वकां ििमु ।्


ु च्य
‘ऋ्ान्यन्म

‘ित्याज परमं ध्यारिाप च िािमत्तमम ्
’।

इनि स्कान्दपरा्ोक्तं ्
व्यासवाक्यमृषीि प्रनि॥66॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 646
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

भीमादृिे नह चिषु यु पक्षपािस्त ु वासवौ।



रोग्र एवेनि कृ ष्णार ि दोषाः स्याि कर्ञ्चि॥67॥

िीनिरूपे वीरयबले महान्त्येषां रिाः क्रमाि।्


प्रा्त्वाद ् भोगशनक्तश्च िनह दोषार मारुिेाः॥68॥


‘रर्ास्वरूपनवज्ञािमात्मन्यनप ि दोषकृ ि ’।

इनि व्यासस्मृिरे षे ामक्तदोषोभवाः ्
कर्म॥69॥

कदानचदनिमािोऽनप त्ररा्ामेष ु जारिे।


् ि ैिि िारिम्यं
िर्ाऽनप िि फलं ् ु
नह मनक्तगम ।्

ग्दोषानधकाित्वादत्रिमनप ्
ु ॥70॥
नह श्रिम

आरिकमयिाशे नह पिेद ् देहोऽप्यपानपिाः।


रनु धनष्ठरोऽनप नह स्वगं बभु जे ु
ु ि ैव ित्तिाः॥71॥

अनिमािादरो दोषााः कुि एव नह मारुिेाः।



अिानदकालिाः सवयदोषहीिा ग्ानधकााः॥72॥

ु माप्नरु ाःु ।
सवयजीवग्ेभ्यो रे िे नह वारत्व
ऋजवो िाम रे देवा देवािामनप देविााः॥73॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 647
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अभावं ह्यनिमािादेभीमस्याऽह च के शवाः।


‘रनत्कञ्चाऽत्मनि कल्या्ं सम्भावरनस पाण्डव।

‘सहस्रग्मप्ये ्
िि त्वनर ्
सम्भावराम्यहम’॥74॥

ु े धमयहानिममन्यि।
इनि िस्माद ् रर्ा रद्ध

एवमत्राप्यधमे् देहपािं िृपोऽब्रवीि॥75॥

े ाः पूवमय वे षै ां देहपािमभीप्सिाम।्
पूज्यभ्य

ित्कामाद ् देहपािोऽभूि पापान्मच्यिां रर्ा॥76॥

ु देहपािाः कर्ञ्चि।
िनह पापफलान्मक्तौ
नकन्त ु कमयक्षरादेव िर्ा सवयत्र निनश्चिाः॥77॥


िेष ु स्वलोकाि प्रािेष ु धमयजश्चाऽत्मिा सह।
ु देवरर्स्तदाऽस्यावििार ह॥78॥
ररौ परो

ु शिाः।
रर्ामारुहेनि कनर्िो रनर्िा परिाः ु
ु नमत्याह सोऽनप ि॥79॥
आरोहमब्रवीि ै िद ् रक्त ु

िाऽहुहेर ं नविा श्वािनमनि िेि निरोनदिे।



स्वरूपं दशयरामास धमो ह्यािाः श्वरूपिाम॥80॥

ं परत्वेि कीनियमेवाऽत्मिो वृषाः।


आिृशस्य
ख्यापरामास कौन्तेररूनप्ो धमयसूनक्तनभाः॥81॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 648
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििाः स रर्मारुह्य लोकािामत्तरोत्तरम ।्

अनिक्रम्यानखलाि राज्ञो जगाम श्रीपनिनप्रराः॥82॥

ु लोकम ैन्द्रं प्राप्येदमेव िे।


सवेषामत्तरं

िािनमत्यनदिो देवदै रय ोधिमवैक्षि।

ु नििम॥83॥
सभ्रािृकं ज्वलन्तं च सवेषामपनर

िं धृष्ट्वा परमक्रुद्धो निमील्य िरि े शभे


ु ।

भ्रािरो मे क्व कृ ष्णा च सक्ायाः क्व च बान्धवााः।



धृष्टध्यम्नादराः ु हैनडम्बाद्याश्च सवयशाः॥84॥
पत्रा

ु ।्
रादवाश्चेनि पप्रच्छ देवांस्त े च िमब्रवि
ु ऽत्र िचापरैाः॥85॥
नकं िे ि ैाः त्वकृ िं कमय भज्यिे

ु आह पापोऽरं पृनर्वीक्षरकारकाः।
इत्यक्त
ु ् िारार्पराङ्मखाः॥86॥
सवायनिशङ्की नमत्रध्रङ ु

िानस्तकोऽनिशठाः क्रूरो िेष्टा नवष्णोश्च िभवु ाम।्



कर्ं दरोधिाः िािं सवोत्तममवािवाि॥87॥

कर्ं च सवयधमयज्ञा िारार्परार्ााः



संनििााः परमे धमे दृश्रन्तेऽत्र ि मि नप्ररााः॥88॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 649
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

रत्र सन्तस्त ु िे सनन्त ित्र िािव्यमेव मे।


निररेऽनप िचात्रानप िाि ेि सह पानपिा।
ु ॥89॥
अस्य वीरिमस्येदं धाियराष्ट्रस्य रज्यिे

ु देविा दूिं स्वािां सन्दशयिानर् यिाः।


इत्यक्ता

राज्ञाः सम्प्रेषरामासस्तत्सन्दनशय
िवत्मयिा॥90॥

दग यन्धेि सकृु च्छ्रे ् िमसा प्रावृििे च।


गत्वैव नकरिीं भूनमं िद्दगु यन्धासहो िृपाः।

इच्छि निवियिं ्
ित्र स्वािां वाच इवाशृ्ोि॥91॥


क्ष्ं निष्ठ महाराज सनिधािबलाि िव।
वेदिा िो ि महिीत्येिच्छ्रुत्वा रनु धनष्ठराः॥92॥

के रूरनमनि पप्रच्छ दीिध्वनिनवशनङ्किाः।


भीमोऽहमजिाः ु क्तनमवाशृ्ोि
यु क्य इत्यद्य ु ्
॥93॥

ु िि कृ् पराऽऽनवष्टाः शोकामषयसमनन्विाः।


श्रत्वा
आह दूि रर्ेष्टं त्वं गच्छ िाहनमिो व्रजे॥94॥

िच स्वगे् मे कारं त्यक्त्वा स्वजिमीदृशम।्


ु प्रररौ दूिस्तिावेव रनु धनष्ठराः॥95॥
इत्यक्ताः


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 650
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ििोऽत्र देवााः परुहूिपू
वकय ााः समारराःु स्नेहवशाद ् रनु धनष्ठरे।

िेष्वागिेष्ववे ि ित्र वाचो दीिा ि दग यन्धिमोऽप्यपश्रि।्


स्वगोत्तमं देशमपश्रदेिमभ्रान्तचेिााः स रनु धनष्ठरस्तदा॥96॥


आहात्र धमयाः पिरात्मसद्यशाः ्
प्रकाशरि पाण्ड ु
ुसिानभधं स्वम।्
धमायद ् नवनशष्टा नह सदाऽिृशस
ं िा दृष्ट्वा च सा त्वय्यनधका नत्रशो मरा॥97॥

ु ैिनमदं मृषा िे प्रदनशयि ं द्रो्कृ िे मृषानगराः।


शक्रोऽप्यवाच
् कृ ष्णवाक्ये॥98॥
कृ च्छ्रानदनदं िे कनर्िं िचानिनवस्रम्भ आसीि िव

् भवेि सवय
िह्याज्ञरा वासदेु वस्य नकनञ्चि पापं ् नवधनमय्ोऽनप।

ब्रह्मादिापरोक्ष्येऽनप नवकमय सूचकं प्रारिपापस्य नवषाशिं रर्ा॥99॥

पश्रात्र भीमप्रमु खाि


ु ् खिाि
स ु ् ज्यमािांनस्त्रदशैाः सरूपाि
सम्पू ु ।्
|कुिाः परब्रह्मादिदृशां सश
ु द्धसत्कमय्ां
ु कृ ष्णपरार्ािाम।्

परे् रोगेि नवसृष्टिन्वां दाःखं भवेद ् देववरानधपािाम॥100॥

यु
ु भारनजहीषमीशम
एिे नह देवप्रवरााः पृनर्व्यां जािा भवो ।्

प्रिोष्य िभानविबनद्धकमय ्
ु िेि ैव सहाऽनपरे नदवम॥101॥
नभाः पिश्च

ु गिो भावस्तिो िेनष्ट सरोधिादीि


ि िे िृपाद्यानप नह मािषो ु ।्

निमज्ज्य िद ् नवष्णपदोदके ्
ऽत्र नवसृज्य देहं भज देवभावम॥102॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 651
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


सरोधिाद्या ु
रनदमे सपापा आरिकमयक्षरमाप्य नित्ये।
ु यवृत्तााः॥103॥
निाःशेषसौख्योनििनित्यदाःखेऽवशााः पनिष्यन्त्यपिनि

देवांशजा रे ि ु समस्तशस्ते स्वमूलरूपं समवाप्य काले।


ु िां नवमनक्ताः
स्विारिम्यािसृ ु प्राप्स्यनन्त िात्रानप नवचारयमनस्त॥104॥

ु आश्वेव निमज्ज्य गङ्गां धमायत्मजस्तं प्रनवसृज्य देहम।्


इत्यक्त
सद्यो बभौ दैवमवाप्य कारं नवसृष्टरोषानदसमस्तदोषाः॥105॥


स ि ु प्रपश्रि स्वजिं समस्तं स्वमूलरूपानिसमीपसंिम।्
ददशय भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुिां ग्स्य॥106॥

ददशय कृ ष्णामनप ित्समीपे नश्ररा ज्वलन्तीं समिीत्य चान्यााः।



स्रष्टु ं च संस्कारवशानदरेष निनषध्य िं प्राह सरानधराजाः॥107॥

एषा नह साक्षाज्जगिां नप्ररस्य प्रा्ात्मिो जीववरेश्वरस्य।



प्रा्नप्ररा श्रीनरनि िाम रस्यााः शमात्मके ऽनस्मि रमिे रदेषा॥108॥


रष्मच्चिदेु हगिस्य वारोवायरनु प्ररा भीमििोस्तर् ैव।

भोगार सृष्टा परुषोत्तमे ु
ि रष्मि ्
नप्ररार्ं भविां च दारैाः॥109॥

प्रीनिस्तिो ह्यभ्यनधका बभूव भीमस्य चास्यास्तदि ु स्म पार्े।


ु सारे
ििो भवत्स्वेव रर्ाक्रमे् ग्ाि ु ् समीर्स्य॥110॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 652
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इदा नह सा शद्धििाःु प्रजािा शच्यानदरोगापगिाग्र्यदेहा।
रूर ं च सवे मरुिो नवशेष संरोगहीिााः स्वशरीरसंिााः॥111॥

स्पशेऽनप िास्यााः पवमािपत्न्यााः सपूु ििाऽलं भविानमदािीम।्



िचोत्तरत्रानप भवेि कर्नञ्चद ु नहिो रर्ा॥112॥
् नदवौकसां मािषदे

् षवासिां
इिीनरिं िं प्रनिसनिवृत्त ं नविाशरि माि ु स्वरम।्
समानश्लषच्छुद्धििाःु स्तिोत्थो धमो हरेाः सोऽभवदाश ु ित्समाः॥113॥

ििस्त ु पार्ाय अनखलााः स्वमूलरूप ैाः सहैवाऽनवनवशमु दयु ाऽनन्विााः।


स्वीरानि धामानि ििोऽप्यिूिभोगााः सदा सन्न्यवसंश्च ित्र॥114॥

ित्रानप कृ ष्णेि समागमोऽभूि प् रेु व िेषामनिित्परा्ाम।्



चक्रीड एनभाः सनहिस्तर् ैव कृ ष्णोऽनप ििि सरर्ोऽजियु ेि॥115॥

ु ।ु
अन्ये च देवांशभवााः समस्तााः स्वमूलरूप ैक्यमवापराश
कमयक्षरादेव सरेु िरास्त ु पण्रक्षरं
ु ु प्रजािााः॥116॥
प्राप्य भनव


चिाःसहस्रं नत्रशिोत्तरं िे संवत्सरा्ामिभूु र नदव्याि।्
् ऽनप सदेश्वरोऽहमसज्जगच्चेनि नधराऽऽप्नवंु स्तमाः॥117॥
भोगाि िरत्वे

दाःखेऽनप िेषानमह िारिम्यं कलेाः परं दाःखनमहानखलाच्च।


ु परं स्यान्मक्तौ
रर्ा नवनरञ्चस्य सखं ु हनरिेषकृ िो नवशेषाः॥118॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 653
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


के नचि नपशाचास ु
रराक्षसत्वमवाप्य नवष्णोरनप ित्परा्ाम।्

िेषाि िमोऽन्धं त्वररा समाप्नरु दु वे ााः स्वकाले निजरोग्रमनक्तम ्
ु ॥119॥

चिाःु सहस्रे नत्रशिोत्तरे गिे संवत्सरा्ां ि ु कलौ पृनर्व्याम।्


ु प्रििाःु स भीमो दैत्य ैनि यगूढं हनरित्त्वमाह॥120॥
जािाः पिनवय

ु प्रजािा प्रीत्य ै हरेरन्धिमस्यपािरि।्


िदैव कृ ष्णाऽनप भनव
महासराि ्
ु नवष्ण ु
पराज यु
िाद्या कृ िे प्रजािा हनरिोष्ार।
ु िे िािमवाप्य सवे स्वीरं परान्ते ि ु नवमनक्तमाप्न
पिश्च ु रु ाःु ॥121॥

ु मािाः स हिूमदंशो ब्राह्मादिं पदं प्राप्य वृकोदरश्च।


वारत्व

ु गनमिाऽनखलोत्तमाम॥122॥
वागीश्वनरत्वं गिर ैव कृ ष्णरा सहैव मनक्तं

ु द्यलोके
भनव ु ु च िाभ्यामनधकं समस्ताि।्
च नवनरञ्चिारां मक्तौ

ु रमेशाः सदैव नित्योनज यििद्रनिभ्याम॥123॥
सन्तोष्यिे पू्गय ्ो

‘भूषि ि् रोऽनध बभ्रूष ु िम्निे’ ‘बनळत्था िद ् वपषेु धानर दशयिम’ ्



‘िां स ु िे कीनिं मघवि मनहत्वा’इत्यानद ्
सूक्तानि च िि प्रमा्म ्
॥124॥


अन्यानि वाक्यानि च वैनदकानि सपञ्चरात्रोनक्तपरा्कानि।

पृष्टश्च भीष्मोऽत्र रनधनष्ठरे
् ैियन्मोक्षधमेष्वनप नकनञ्चदाह॥125॥


एवं प्ररािेष ु सके शवेष ु स्वाि ेव लोकाि रदपाण्डवे
ष।ु
परीनक्षदाद्यास्त ु िदन्वरोत्था व्यासािनशष्टााः
ु ्
पृनर्वीमरक्षि॥126॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 654
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ि ैाः क्षेमकान्तैनरह भारिानदशास्त्रान् शृन्वनभरशेषनवनद्बाः।



व्यासप्रभावाच्च कलौ च धमो ज्ञािं च सत्रािमगाि ्
िाशम॥127॥

संवत्सरा्ां ि ु सहस्रके गिे प्रािेष ु च द्यामनखलेष ु सत्स।ु


ु रे नत्रपरंु घ्नि ैव रुद्रे् जािााः पृनर्वीिळे िे॥128॥
दग्धााः परा


अदशयि ं सवयमिीन्द्रवृ
न्दाःै सहैव सज्ज्ञािमहानिदाि े।

व्यासे प्ररािेऽनप सित्त्व नवद्या ित्सम्प्रदारादनप ि ैरवािा॥129॥

उत्सानदित्वात्त ु दरागमािां ित्संप्रदारस्य च िानशित्वाि।्



प्रसानरिात्वाच्च सदागमािां पापा अनप ज्ञािमवापरेु िि॥130॥

ु परोढाशनमवावलीढं
शिा ु ु वाऽन्त्यजि ैरवािाम।्
वेदश्रनिं
ु त्य ैनवयद्यामवािां ि ु ि सेनहरे सरााः॥131॥
अिन्तदाःखानिसरोग्रदै ु


िावाग्गनिाः क्वानप सवेु नदिां भवेि प्राप्यं ु नित्यमवश्रमेनभाः।
सखं
प्राप्यं िमोऽन्धं त्वसरैु ि य मनक्ताः ् रााः॥132॥
ु कदानचदाप्या िदनचन्तरि स ु

ज्ञािप्रदािार सिां िदन्यज्ञािप्र्ाशार च नवष्णिु ैिे।



क्ल ् िास्तिस्ते सनवनरनञ्चशवायनवज्ञापरामासरुपेत्य ्
नवष्णमु ॥133॥

ु ाः सष्टु नु िनभाः परुष्ट


क्षीरोदधेरुत्तरिीरनवनष्ठि ैरनभष्टि ु ि ु ाः।

प्रदार िेषामभरं रमापनिाः क्ष्ादभूच्चारुिमाकृ निाः नशशाः॥134॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 655
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


रस्त्र ै परा्ां ु
प्रर्मोऽत्र जािाः शद्धोदि ेत्येव नजि ेनि चोक्ताः।

क्षेत्र े गराख्येऽस्य नशश ं ु प्रजािं सम्प्रास्य दूरेऽत्र बभूव नवष्णाः।
अजािमािााः स्वनशश ं ु गिं िं नशश ं ु हनरं वीक्ष्य निजं स्म मेनिरे॥135॥

् षु ैव के शवाः।
िेषां िदा वैनदककमय वीक्ष्य सम्प्राहसि ििप

िं जािमात्रं प्रहसन्तमीक्ष्यसनवनस्मि ु
ैाः पृष्ट उवाच नवष्णाः।

बद्धोऽहनमत्येव ु
सनित्यबोधाज्जगाद ु
च ैषामर् बद्धदशय ्
िम॥136॥


िर्ाऽप्यनवश्वासमवेक्ष्य िेषां सस्मार देवािनखलाि जिादय
िाः।
नवज्ञार िे िस्य मिोगिं निजाि ् प्रनचनक्षपहेु निग्ािमनष्मि ्
ु ॥137॥

य ा्ां शूलानदहेिीरनखला निगीरय।


स जािमात्राः नशवपूवक

दैत्यानिमोहार निजं च चक्रं स्वमक्तमाश्वे ्
व वशी समग्रहीि॥138॥


िदासित्वेि नवधार िनस्मि समानििं देवग्ााः प्र्म्य।
जग्माःु स्वधामानि वचांनस चास्य स्वीचक्रुराश्वेव नजिानददैत्यााः॥139॥

िे ज्ञािधमायवपहार पापा नवमोनहिा देववरे् सवे।



जग्मस्तमोऽन्धं क्षन्कं समस्तं ज्ञािं िसच्छेनि दृढं स्मरन्ताः॥140॥

िारार्ोऽप्याप्य सरेु न्द्रवृन्दं वृत्त ं च िेषामनखलं निगद्य।



पृष्टश्च ि ैराह निजं हृनदिं बौद्धागमार्ं सृनिबन्धमोचिम॥141॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 656
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

क्ष्ादरं क्षन्कास्तनिशेषा रिाः प्ररान्त्येव निसग यिोऽनखलााः।



ििाः निरत्वेऽनप नवशेषसंश्ररादक्तं क्ष्िानर मरा समस्तम॥142॥

् षश्च रिो ि नभिौ सदा स्वनिवायहकशनक्तरक्तौ।


ििाि नवशे ु

अिाः क्ष्िानर समस्तमेिि निरात्मकं चेनि नह िानस्त भेदाः ॥143॥


ज्ञोऽहं सदैकाः परमो मर ैिि सदाऽििीरं नह रिोऽस्विन्त्रम।्

ज्ञािात्मकं नवश्वमिो मरोक्तं जडस्वरूपं च नकम ु स्म चेििम॥144॥

शंशीलकोऽहं रि एव चोच्चाः शूिामकस्तनद्ध मरा निधेरम।्


शून्यानभदं दोषनवरुद्धरूपो दोषोनििोऽन्यस्त्वनखलादिामा।

एि ैव साद्यं त्वसदेव िामिाः स्वभाव एि ैव भवेद ् रिस्ति॥145॥

इत्यानद बोद्धव्यनमदं समस्तं मरोनदिं क्वानप ि हेरमनस्त।



इत्यानद देवाि प्रनिबोधरं ु वाः।
श्च देवाःै सहोवास स बद्धदे
गत्वा स्वधामाप्यपरे् रूपे्ाऽस्ते पृर्क ् च ैकििरय ्
ु र् ेष्टम॥146॥

ििस्त ु बद्धोनदिपक्षसं
ु िो नजिोऽनप चक्रे मिमन्यदेव।
बौद्धेि ज ैि ेि मिेि च ैव दैत्यांशकााः प्रीनिमगाःु समस्तााः॥147॥


प्रशान्तनवद्येत्यनभधं िर्ाऽन्यद ् बद्धोक्तशास्त्रं नत्रदशा अवाप्य।
िोषं ररवु दे समस्तसारं रमानििामािनचरे् मनक्ताः॥148॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 657
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु अनप भारिाद्यं सत्सम्प्रदारं पनरगृह्य नवष्णमु ।्


अन्ये मिष्या
रजन्त आपाःु परमां कनिं िि सेनहरे क्रोधवशानददैत्यााः॥149॥

शैवं िपस्ते नवफुलं नवधार जगनिमोहोनज यिशनक्तमस्माि।्


ु मोहिं च चक्रुाः कुिकै रनभदां वदन्ताः॥150॥
प्राप्य प्रजािा भनव

िेषां प्रपािार सिां च मक्त्य ै जन्माऽस भीमस्य रदक्तमत्र।


ु प्रकुलऽे विी्ायहनिष्यनि व्रािमर्ासरा्ाम
दगाय पिनवय ु ्
॥151॥


ििाः कलेरन्तमवाप्य धमयज्ञािानदकल्या्ग्प्रहीि े।

लोके नवनरञ्चनत्रपरघ्नशक्रपू ु
वायाः परोनिं नत्रदशााः प्रजग्माः॥152॥

ु वम
िारार्स्त ैाः स्तनिपू य नर् यिो भवार लोकस्य स शम्भळाख्ये।

ग्रामे मिु ेनवयष्णरशोऽनभदस्य गृहे बभूवाऽनवनरनचन्त्यशनक्ताः॥153॥

ु व ििाि।्
कलेस्त ु कात्कारि एष कल्की ज्ञािं कलं कं सखमे

कल्कीनि वा िेि समस्तदस्यनविाशिं िेि नदिाद ् व्यधानर॥154॥

ु हरेश्च निहत्यनिाःशेषजिं िरङ्गी।


अधमयवृत्त ं नवमखं ु

संिापरामास स धमयस ेि ं ु ज्ञािं स्वभनक्तं च निजप्रजास॥155॥



इत्याद्यिन्तानि हरेरुदारकमायन् रूपान् च सद ् ग्ाश्च।
नित्यव्यपेिानखलदोषकस्य ब्रह्मादिेत्यिन्तेनि च िाम रेि॥156॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 658
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु सपूु ् यप्रज्ञानभधो ग्रन्थनममं चकार।


आिन्दिीर्ायख्यमनिाः
ुय
िारार्ेिानभनहिो बदरां िस्य ैव नशष्यो जगदेकभिाः॥157॥


रस्ति प्रसादादनखलां ्
श्च वेदाि सपञ्चरात्राि ्
सरहस्यसङ्ग्रहाि।्

वेदने िहासांश्च परा्र ु
क्ताि ्
रर्ावदन्या अनप सवयनवद्यााः॥158॥

समस्तशास्त्रार् यनवनि्यरोऽरं नवशेषिो भारिवत्मयचारी।


ग्रन्थाः कृ िोऽरं जगिां जनित्रं हनरं गरुु ं प्री्रिाऽमिु ैव।

ु नविा रद ् नवप्रनििािानमव सवयवाचाम॥159॥
नवनि्यरो िास्त्य मिा

िद ् ब्रह्मादिसूत्रान् चकार कृ ष्णो व्याख्याऽर् िेषामरर्ा कृ िाऽन्य ैाः।



निगूनहिं रद ् परुषोत्तमत्वं सूत्रोक्तमप्यत्र महासरेु न्द्राःै ।
जीवेश्वरैक्य ं प्रवदनभरुग्र ैव्यायख्यार सूत्रान् चकार चाऽनवाः॥160॥

व्यासाज्ञरा भाष्यवरं नवधार पृर्क ् पृर्क ् चोपनिषत्सभाष्यम


ु ।्

कृ त्वाऽनखलान्यं परुषोत्तमं च हनरं वदन्तीनि समर् यनरत्वा॥161॥

ु िीरा पविस्य सेरं सद ् भारिार् यप्रनिदीपिार।


ििस्तृ
गन्थं चकारेममदी्य ्
ु नवद्या रनस्मि रमन्ते हनरपादभक्तााः॥162॥

‘िृिीरमस्य वृषभस्य दोहसे ‘दशप्रमनिं जिरन्त रोष्ाः।


‘निरयदीं बर्ध्नु ान्मनहषस्य वप यस ‘ईशािासाः शवसा क्रन्त सूरराः।
‘रदीमि ु प्रनदवो मध्व आधवे ‘गहासन्तं
ु मािनरश्वा मर्ारनि’॥163॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 659
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ष ु च पञ्चरात्रे।
इत्यानदवाक्योक्तनमदं समस्तं िर्ा परा्े
अत्रोनदिा राश्च कर्ााः समस्ता वेदने िहासानदनवनि्यरोक्तााः॥164॥

ु यहेिाः।
िस्मादरं ग्रन्थवरोऽनखलोरुधमायनदमोक्षान्तपमर् ु

ु ैस्तिोऽन्य ैिायरार्ाः प्रीनिमपु ैत्यिोऽलम॥165॥
नकं वोनदि ैरस्य ग्

ु ्ाःय सवयदोषनववनज यिाः।


राः सवयग्सम्पू
प्रीरिां प्रीि एवालं नवष्णमेु परमाः सहृि ्
ु ॥166॥

॥इनि श्रीमदािन्दिीर् यभगवत्पादनवरनचिे श्रीमहाभारििात्परयनि् यरे पाण्डवस्वगायरोह्ं िाम


िानत्रंशोऽध्याराः॥

[ आनदिाः श्लोकााः - 5001 ]

॥समािोरं ग्रन्थाः॥

॥श्रीकृ ष्णाप य्मस्त॥


॥मख्यप्रा्वशे
ु सवं स नवष्णोवयशगाः सदा॥

॥प्री्रामो वासदेु व ं देविामण्डला खण्डमण्डािम॥


आचारायाः श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गरुभावं व्यञ्चरनन्त भानि श्री जरिीर् यवाक ् ॥कृ ष्णं वन्दे जगद्ग ुरुम ॥
् Page 660

You might also like