Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 16

॥ ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ ॥

.. shrIdattAtreyatantram ..
॥ श्रीदत्तात्रेयतन्त्रम् ॥

अथ प्रथमः पटलः ।
ईश्वरदत्तात्रेयसंवादः
श्रीदत्तात्रेय उवाच
कैलाशशशखरासीनं दे वदे व महे श्वरम् (var)जगद् गुरुम् Ka
दत्तात्रेयस्तु पप्रच्छ शंकरं लोकशंकरम् ॥ १॥

कृतां जशलपुटो भूत्वाऽपृ च्छत्(var)पृच्छते


Kaस भक्तवत्सलम् । भक्तानां च शहताथाा य तन्त्रकल्पश्च
कथ्यताम् (var)कल्पतन्त्रं प्रकथ्यताम् Ka॥ २॥

कलौ शसद्धं महाकृत्यं (var)शसद्धद्धप्रदं कल्पं Ka


तन्त्रशवधाशवधानकम् ।
कथयस्व महादे व दे वदे व महे श्वर ॥ ३॥

सद्धि नानाशवधा लोके यन्त्रमन्त्राशभचारकाः ।


आगमोक्ताः पुराणोक्ता वेदोक्ता डामरे तथा ॥ ४॥

उड्डीशे मारीततन्त्रे (var)मेरुतन्त्रे Ka


च कालीचण्डीश्वरे मते(var)चण्डै श्वरे
तथा Ka। राधातन्त्रे तथोद्धच्छष्टे (var)च दे वेष
Ka। धारातन्त्रे मृडेश्वरे (var)अमृतेश्वरे Ka॥ ५॥
ते सवे कीलनं कृत्वा(var)कीशलताश्चैव Ka
कलौ वीयाशववशजाताः ।
कामक्रोधवशीभूता ब्राह्मणास्तस्य हे तबः(var)ब्राह्मणाः
क्रामक्रोधाढ्या एतस्मादे व कारणात् Ka॥ ६॥

शवना कीलकमन्त्राश्च तन्त्राश्च कशथताः


शशव(var)कीलकेन शवना मन्त्रान् कायाशसद्धद्धप्रदान्नृनाम् Ka।
मन्त्रशवद्या क्षणाद्धत्सद्धद्धः, कृपां कृत्वा वदस्वं मे
(var)कथयस्व
मम प्रभो Ka॥ ७॥

ईश्वर(var)शशव Ka उवाच
श्रणु शसद्धद्धं महायोशगन् ! सवायोगशवशारद ।
तन्त्रशवद्या महागुह्या(var)महागुप्ां Kaदे वानामशप
दु लाभा ॥ ८॥

तवाग्रे कशथता दे व(var)कशथतो ह्येव Ka!


तन्त्रशवद्याशशरोमशणः ।
गुह्याद् गुह्या(var)गुह्यं Ka महागुह्या गुह्या
गुह्या(var)गुह्यं
गुह्यं गुह्यं Ka पुनः पुनः ॥ ९॥

गुरुभक्ताय दातव्या नाभक्ताय कदाचन ।


मम भक्त्येकमसे (var)कमनल
Ka दृढशचत्तयुताय च ॥ १०॥

शशरो दद्यात्सुतं दद्यान्न दद्यात्(var)दद्यातन्नदद्यात् Ka


तन्त्रकल्पकम् ।
यस्मै कस्मै न(var)द Ka दातव्यं नान्यथा मम भाशषतम् ॥ ११॥

अथातः सम्प्रवक्ष्याशम दत्तात्रेय! तथा शृणु ।


कलौ महामन्त्रशसद्धद्धशवाना(var)शसद्धद्धमाहामन्त्रो शवना Ka कीलेन
कथ्यते ॥ १२॥

न शतशथना चक्षत्रं(var)च नक्षत्रं Ka शनयमो नाद्धस्त


वासरः ।
न व्रतं शनयमो होमः कालवेलाशववशजातम् (var)न जपो होमो न च
कालाशदशनणायः Ka॥ १३॥

केवलं तन्त्रमन्त्रेण ह्यौषधी(var)ह्योषधी Ka


शसद्धद्धदाशयनी(var)शसद्धद्धरूशपणी kha ।
यस्याः साधनमात्रेण क्षणाद्धत्सद्धद्धश्च जायते ॥ १४॥

मारणं मोहनं स्तम्भो शवद्वे षोच्चाटने (var)शवद्वे षोच्चाटनं Ka


वशम् ।
आकषाणं चेन्द्रजालं यशक्षणीं च रसायनम् ॥ १५॥

कालज्ञानमनाहारं साहारं शनशधदशानम् ।


म्टवत्सासु वन्ध्यासु पुत्रयोगोपपादनम् (var)बन्ध्या पुत्रवतीयोगं
मृतवत्सासुजीवनम् Ka॥ १६॥

जयवादं वाशजकरं (var)वाशजकरणं Ka भूतशवग्रह


शनवारणम् (var)भूतग्रहशनवारणम् Ka। शसंहव्याघ्र्भयं
सपावृशश्चकानां तथैव च ॥ १७॥

शनवारणं भयात्तेषां (var)शवषाशदनाशनं चैव Ka


नान्यथा मम भाशषतं ।
गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥ १८॥

अथ(var)नाद्धस्त Kaसवोपरर मन्त्रः ॐ


परब्रह्मपरमात्मने
नमः । ॐ उत्पशत्तद्धथथशतप्रलयकरायब्रह्म(var)प्रलयकारकराय
ब्रह्म Kaहररहराय शत्रगुणात्मने
सवाकौतुकशनदशानाय
दत्तात्रेयाय नमः(var)सवाकौतुकाशन दशाय दशाय । दत्तात्रेयाय
नमः । एकलक्षजपाद्धत्सद्धद्धः । अष्टोत्तरशतजपात्कायाशसद्धद्धः । Ka।
तन्त्रशसद्धद्धं कुरु कुरु स्वाहा । मन्त्रजपशवशधः । अयु तजपाद्धत्सद्धद्धभावशत ।
अष्टोत्तरशतजपात्कायाशसद्धद्धभावशत ॥

श्री दत्तात्रेयतन्त्रे शशवदत्तात्रेअसं वादे प्रथमः


पटलः समाप्ः ।
अथ शद्वतीयः पटलः
मारणप्रयोगा(var)मरणाशभधानः Ka
ईश्वर उवाच
अथाग्रे सम्प्रवक्ष्याशम प्रयोगं मारणशभधम् ।
सद्यः शसद्धद्धकरं नृ णां शृणुष्वावशहतो मुनेः ॥ १॥

मारणं न व्ठा कायं यस्य कस्य(var)यस्य Kaकदाचन ।


प्राणानां संकटे (var)प्राणािसंकटे Kaजाते कताव्यं
भूशतशमच्छता ॥ २॥

मूखाण तु कृते तन्त्रे तत्स्वमेव(var)स्वद्धस्मन्नेव Ka


समापयेत् ।
तस्माद्रक्षेत्सदात्मानं मारणं न क्वशचद्धच्चरे त् ॥ ३॥
(var)इदं श्लोकः षडद्धस्त Ka। तस्माद्रक्ष्यः स
वात्मा शह मारणं न क्वशचच्चरे त् ।
कत्ताव्यं मारणं चेत् स्याशद्वशधक्ट्यं समाचरे त् ॥ ५॥ शवषयु क्तं
शचताभस्म(var)शचिाभस्मसनायुक्त Ka
धत्तूरचूणासंयुतम् (var)संयुक्तम् Ka।
यस्याश्ण्गे शनशक्षपेद्भौमे सद्यो याशत यमालयम्
(var)लये Ka॥ ४॥ (var)इदं
श्लोकः चतुशथाः Kaब्रह्मात्मानं तु
शवततं(var)शवशदतं Kaदृष्टवा शवज्ञानचक्षुषा ।
मारणं न कायं शनत्यमन्यथा दोषभाग् (var)सवात्र मारणं
कायानन्यथा दोषभाग्भवेत् Ka॥ ५॥

(var)इदं श्लोकः सप्ः Kaभल्लातकोद्भवं तैलं


कृष्णसपास्य दिकम् ।
शवषं धत्तूरसंयुक्तं यस्याश्ण्गे शनशक्षपेन्मृशतः ॥ ६॥

(var)इदं श्लोकः अष्टमः Kaनराद्धथथचूणं


(var)चूणणः Ka ताम्बूले(var)ताम्बू लं Ka।
भुक्ते(var)भुक्तं मृत्युकरं ध्रुवम् ।
सपाा द्धथथचूणं यस्याश्ण्गे शक्षपे न्मृत्युमवाप्नु यात् ॥ ७॥

(var)इदं श्लोकः नवमः Kaशचताकाष्टं


गृहीत्वा तु भौमे च भरणीयुते ।
शनखनेच्च गृहद्वारे मासान्मृत्युभाशवष्यशत ॥ ८॥

(var)इदं श्लोकः दशमः Kaकृष्णसपावसा


ग्राह्या तद्वशतं ज्वालयेशन्नशश ।
धत्तूरबीजतैलेन कज्जलं(var)कज्जले Ka नृकपालके ॥ ९॥

(var)इदं श्लोकः एकदशमः Kaशचताभस्मसमायुक्तं


लवणं पंचसंयुतम् (var)पंचसंयुक्तम् Ka।
यस्याश्ण्गे शनशक्षपेच्चूणं सद्यो याशत यमालयम् (var)यमालये
Ka॥ १०॥

(var)इदं श्लोकः द्वदशमः Kaगृहीत्वा वाशश्चाकं


(var)वृशश्चकं Ka मां सं घूक मां ससमद्धितम्
(var)मासमुलूकचूणासम्युतम् Ka।
यस्याश्ण्गे शनशक्षपेच्चूणं नरो मृत्युं गशमष्यशत(var)तस्य
तद् युभाशवष्यशत Ka॥ ११॥

(var)इदं श्लोकः चतुदाशमः Kaघूकशवष्टा तु


संग्राह्या(var)उल्लुशवष्ां गृहीत्वा तु Ka
शबसचूणासमद्धिता(var)शवषचूणासमद्धिताम् Ka।
यस्याश्ण्गे शनशक्षपेच्चूणं सद्यो याशत यमालयम् ॥ १२॥

(var)इदं श्लोकः पश्ण्चदशमः Kaखरशवष्ा


तु संग्राहह्या शबसचूणासमद्धिता(var) खरशवष्ां
संगृहह्य शवषपूणासमद्धितां Ka।
यस्याश्ण्गे शनशक्षपेच्चूणं सद्यो याशत यमालयम् ॥ १३॥

(var)इदं श्लोकः त्रयदशमः Kaशलखेत्पश्ण्चदशीयन्त्रं


शचताभस्म शवलोमतः ।
श्मशानाग्नौ शक्षपेद्यन्त्रं भौमे च शियते ररपुः ॥ १४॥

यन्त्रशद्धक्त
८ १ ६\
३ ५ ७\
४ ९ २\
(var)इदं श्लोकः षडशमः Kaररपुशवष्ां गृहीत्वा
तु(var)च Ka नृ कपाले च(var)तु Ka। धारये त् ।
उद्याने शनख्यनेद्भूमौ यस्य नाम शलख्येत्स शह ॥ १५॥

(var)इदं श्लोकः सप्दशमः Kaयावच्छु ष्यशत सा शवष्ा


तावच्छत्रुर्(var)शत्रूर् Kaमृतो भवेत् । (var)इदं
पदं Ka नाद्धस्त । [यस्मै कस्मै न दातव्यं
नान्यथा मम भाशषतम्] ॥ १६॥

(var)इदं श्लोकः अष्टदशमः Kaकृकलासबसातैलं


(var) सरटस्य वसातैलं Kaयस्याश्ण्गे शबन्दु मात्रतः ।
शनःशक्षपेद्धन्ियते शत्रुयाशद शक्रोऽशप रक्षशत ॥ १७॥

(var)इदं श्लोकः नवदशमः Kaशवजया शमश्रं लवणं (var)


लवणं शवजयायुक्तं Ka गृहदीपे तु शनशक्षपे त् ।
यस्य नाम्ना क्षयं याशत मासमध्ये न संशयः ॥ १८॥

ॐ नमः कालरूपाय अमुकं(var)शत्रुं Ka


भस्मी कुरु
कुरु स्वाहा ।
(var)एव भवतीशत Ka नाद्धस्त । [एक लक्षजपाद्धत्सद्धो भवशत ।
अष्टोत्तरशतजपात्कायाशसद्धद्धभावशत ।]
श्री दत्तात्रेयतन्त्रे मारणाप्रयोगः शद्वत्यः पटलः समाप्ः ।
अथ तृतीयः पटलः
मोहनप्रयोगाः(var)मोहनाशभधानः Ka
ईश्वर उवाच
अथाग्रे कथशयष्याशम(var)अथातः सम्प्रवक्ष्याशम
Ka प्रयोगं मोहनाशभधम् ।
सद्यः शसद्धद्धकरं नृ णां शृणु योगीन्द्र यत्नतः ॥ १॥

तुलसीबीजचूणं तु सहदे व्या रसेन सह(var)च Ka।


रवौ यद्धस्तलकं कुयाा न्मोहयेत्सकलं जगत् ॥ २॥

हररतालं चाश्वगन्ां पेषयेत्कदलीरसे (var)कदलीरसैः Ka।


गोरोचनेन संयुक्तं शतलके(var)शतलकं Ka लोकमोहनम् ॥ ३॥

शृद्धश्ण्ग(var)शृश्ण्गी Ka चन्दनसंयुक्तो
वचाकुष्समद्धितः ।
धूपौ(var)धूपो Ka गेहे तथा वस्त्रे मुखे चैव शवशेषतः ॥ ४॥

राजा प्रजा पशुपशक्ष(var)पशुः पक्षी Ka दशानान्मोहकारकः ।


गृहीत्वा मूलताम्बूलं शतलकं लोकमोहनम् ॥ ५॥

शसन्दू रं कुश्ण्कुमं चैव गोरोचनसमद्धितम् ।


धात्रीरसेन सद्धिष्टं शतलकं लोकमोहनम् ॥ ६॥

(var)इदं श्लोकः Ka अष्टमः । शसन्दू रं च श्वेत वचा


ताम्बुलरसपेशषता(var)श्वेताकामूलं शसन्दू र येषयेर कदलीरसैः
सहदे शवका Ka।
अनेनैव तु मन्त्रेण शतलकं लोकमोहनम् ॥ ७॥ (var)इदं श्लोकः
Ka नवमः । अपामागो भृश्ण्गराजो लाजा
(var)भृश्ण्गराजमपामागा लज्जालू Ka च सहदे शवका ।
एशभस्तु शतलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ८॥
(var)इदं श्लोकः Ka दशमः । श्वे तदू वां गृहीत्वा तु
हररतालं च पेषयेत् ।
एशभस्तु शतलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ९॥

(var)इदं श्लोकः Ka सप्मः । मनःशशला च कपूारं


पेषयेत्कदलीरसे (var)रसैः Ka। शतलकं मोहनं
नृणां नान्यथा मम भाशषतम् ॥ १०॥

अथ कज्जलशवधानम्
गृहीत्वौदु म्बरं पुष्पं वशतं कृत्वा शवचक्षणै ः
(var)शवचक्षणः Ka।
नवनीतेन प्रज्वाल्य कज्जलं कारयेशन्नशश ॥ ११॥

कज्जलं चां जयेन्नेत्रे मोहयेत्सकलं (var)तच्च


चाज्जयेन्नेत्रे
मोहनं सवातो Ka जगत् ।
यस्मै कस्मै न दातव्यं दे वानामशप दु लाभम् ॥ १२॥

अथ लेपशवधानम्
श्वेतगुञ्जारसे पेष्यं ब्रह्मदण्डीयमूलकम् ।
शरीरे लेपमात्रेण मोहयेत्(var)लेपमात्रे
शरीराणां मोहनं Kaसवातो जगत् ॥ १३॥

शबल्वपत्रं गृहीत्वा तु छायाशुष्कं च(var)तु Ka कारयेत् ।


कशपलापयसा युक्तं(var)कशपलापयसम्युक्ताम्
Ka वटीं कृत्वा तु गोलकम् (var)गोलकीम् Ka॥ १४॥
एशभस्तु(var)एतया Ka
शतलकं कृत्वा मोहयेत्(var)मोहनम् Kaसवातो
जगत् ।
क्षणेन मोहनं याशत प्राणैरशप(var)प्राणैरपशत(?)
Ka धनैरशप ॥ १५॥

श्वेताकामूलमादाय श्वेतचन्दनसंयुतम् ।
अनेन लेपयेद्देहं मोहयेत्सकलं (var)मोहनम् सवातो Ka जगत् ॥ १६॥

शवजयापत्रमादाय श्वेतसषापसंयुतम् ।
अनेन लेपयेद्देहं मोहयेत्सकलं (var)मोहनम् सवातो Ka जगत् ॥ १७॥

गृहीत्वा तुलसीपत्रं छायाशुष्कं तु कारयेत् ।


अश्वगन्ासमायुक्तं शवजयाबीजसंयुतम् ॥ १८॥

कशपलादु ग्धसाद्धे न(var)साधेन Ka वटी


टकप्रमाणतः ।
भशक्षता प्रातरुत्थाय मोहयेत्सकलं (var)मोहनम्
सवातो Ka जगत् ॥ १९॥

कटु तुम्बीबीजतैलेन(var)बीजतैलं Ka
ज्वालयेत्पटवशताकाम् ।
कज्जलं चां शजतं नेत्रे मोहयेत्सकलं (var)चाज्जयेन्नेत्रं मोहनम्
सवातो Ka जगत् ॥ २०॥

पंचां गदाशडमीं(var)पञ्चश्ण्गां दाशडमीं Ka


शपष्ट्वा श्वेत गुंजासमद्धिताम् (var)गुञ्जसमाद्धिताम् Ka।
एशभस्तु(var)तेनैव Ka शतलकं कृत्वा मोहयेत्सकलं जगत् ॥ २२॥
मन्त्रस्तु
ॐ नमो भगवते रुद्राय सवाजगन्मोहनं कुरु कुरु स्वाहा ।
अथवा
ॐ नमो भगवते कामदे वाय यस्य यस्य दृश्यो भवाशम
यश्च यश्च मम
मुखं पश्यशत तं तं मोहयतु स्वाहा ।
शवद्धद्धः - अयु तजपाद्धत्सद्धो भवशत ।
अष्टोत्तरशतजपात्प्रयोगशसद्धो भवशत ॥

इशत दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे


मोहनप्रयोगकथनं नाम तृतीयः
पटलः समाप्ः ॥ ३॥(var)श्री दत्तात्रेयतन्त्रे मोहनप्रयोगनामकः
तृतीयपटलः समाप्ः Ka।
अथ चतुथाः पटलः
स्तम्भनप्रयोगाः(var)स्तम्भनाशभधानः Ka
ईश्वर उवाच
अथाग्रे कथशयष्याशम प्रयोगं स्तम्भनाशभधम् ।
यस्यः साधनमात्रेण शसद्धद्धः करतले भवे त् ॥ १॥

आताशग्नस्तम्भनम्
तत्रादौ सम्प्रवक्ष्याम्यशग्नस्तम्भनमुत्तमम् ।
यस्मै कस्मै न दातव्यं नान्यथा मम भाशषतम् ॥ २॥

वसां गृहीत्वा माण्डूकीं कौमारीरसशमशश्रताम् ।


लेपमात्रे शरीराणामशग्नस्तम्भन प्रजायते ॥ ३॥

अकादु ग्धं गृहीत्वा तु(var)सामादाय Ka


कौमारीरसशमशश्रतम् (var)कुमारी Ka।
लेपमात्रे शरीराणामशग्नस्तम्भन प्रजायते ॥ ४॥

कदलीरसमादाय कौमारीरसशमशश्रतम् (var)कुमारीरसपेशषतम् Ka।


लेपमात्रे शरीराणामशग्नस्तम्भन प्रजायते ॥ ५॥

मण्डूकस्य वसा ग्राह्या कपूारेण च(var)एव Ka


संयुता ।
लेपमात्रे शरीराणामशग्नस्तम्भन प्रजायते ॥ ६॥

कुमारीकन्दमादाय कदलीकन्दसंयुतम् ।
लेपमात्रे शरीराणामशग्नस्तम्भन प्रजायते ॥ ७॥

कुमारीरसयुक्तेन तैलेनाभ्य्श्श्ण्गमाचरे त् ।
अशग्नना न दे हदश्ण्गमशग्नस्तम्भः प्रजायते ॥ ८॥

कुमारीरसलेपेन शकंशचद्वस्तु न दह्यते ।


अशग्नस्तम्भनयोगोऽयं नान्यथा मम भाशषतम् ॥ ९॥

शपप्पलीमरीचीशुण्डीश्चवाशयत्वा(var)शुण्ठी Ka
पुनः पुनः ।
दीप्ाश्ण्गारं (var)दीप्ाश्ण्गारे Ka नरै भुाक्ते न
वक्त्रं दह्यते क्वशचत् ॥ १०॥

आज्यं शक्राया पीत्वा चवाशयत्वा(var)चयाशयत्क(?) Ka


च नागरम् ।
तप्लोहं मु ख्ये शक्षप्ं न वक्त्रं दह्यते क्वशचत् ॥ ११॥
अथाशग्नस्तम्भनमन्त्रः
ॐ नमो अशग्नरूपाय मम शरीरे स्तम्भनं (var)शरीरस्तम्भनं Ka
कुरु कुरु स्वाहा ।
शवद्धद्धः - अयु तजपाद्धत्सद्धद्धर् (var)शसद्धो
Kaभवशत । अष्टोत्तरशतजपात्प्रयोगशसद्धद्धर्
(var)प्रयोगाः शसद्धो Kaभवशत ॥

अथ आसानस्तम्भनम् (var)आसानस्तम्भनाऽशभधानम्
Kaचमाकारस्य कुण्डानां मलं ग्राह्यं तथा रजः ।
चकारुशधरै युाक्तं(var)चटकारुशधरे र् Ka यस्याग्रे
तशद्वशनशक्षपेत् ॥ १॥ तस्य थथाने भवेत्स्तम्भः
शसद्धयोग(var)शसद्धयोगKa
उदाहृतः ।
यस्मै कस्मै न दातव्यो नान्यथा मम भाशषतम् ॥ २॥

नृकपाले मृदं शक्षप्त्त्वा श्वेतगुञ्जां च


शनवापेत्(var)श्वेतगु ञ्जाफलं शक्षप्ं नृकपाले समृद्धप्कम् Ka।
दु ग्धेन तद्धस्मन् संशसक्ते (var)बलौ दत्ते तु दु ग्धस्य Ka तस्य
वृक्षो भवेद्यशत ॥ ३॥

तस्य शाख्या लता ग्रह्या यस्याश्ण्गे (var)अग्रे Ka


तां शवशनशक्षपेत् । तस्य थथाने भवेत्स्तम्भः शसद्धयोग(var)शसद्धद्धयोग
Ka उदाहृतः ॥ ४॥

अथ आसनस्तम्भनमन्त्रः
ॐ नमो शदगम्बराय अमुकस्य आसनस्तम्भनं कुरु कुरु स्वाहा ।
अयुत जपान्मन्त्रः शसद्धो भवशत । अष्टोत्तरशतजपात्प्रयोगः
शसद्धो भवशत ।
अथ बुद्धद्धस्तम्भनम् (var)बुद्धद्धस्तम्भनाशभधानम् Kaअलूक
शवष्ामादाय(var)उल्लूशवष्टां गृहीत्वा तु Ka
छाया शुष्कां तु कारयेत् ।
सताम्बूला प्रदातव्या बुद्धद्धस्तम्भनमुत्तमम् ॥ १॥

भृश्ण्गराजरसैभाा व्याः शसद्धाथाा ः श्वेतनामकाः(var) Ka


प्रथमसंख्यं शद्वत्य करन??॥

एशभस्तु शतलकं कृत्वा बुद्धद्धस्तम्भनमुत्तमम् ॥ २॥

सहदे वीमपामागं लोहपात्रे च पेषये त् ।


शतलकः सवाभूतानां बुद्धद्धस्तम्भनमुत्तमम् ॥ ३॥

भृश्ण्गराजो ह्यपामागाः शसद्धाथाा ः सहदे शवका ।


कोलं वचा च श्वेताकाः सत्त्वमेषां समाहरे त् ॥ ४॥

लोहपात्रे शवशनशक्षप्य शत्रशदनं मदा येद्बुधः ।


ललाटे शतलकं कुयाा च्छत्रुबुद्धद्धः प्रणश्यशत ॥ ५॥

अथ बुद्धद्धस्तम्भनमन्त्रः
ॐ नमो भगवते शत्रूणां बुद्धद्धं स्तम्भय स्तम्भय स्वाहा ।
एक लक्षजपाद्धत्सद्धो भवशत मन्त्रः ।
अष्टोत्तरशतजपात्प्रयोगशसद्धद्धर् (var)शसद्धो Kaभवशत ।
अथ शस्त्रस्तम्भनम् (var)शस्त्रस्तम्भनाशभधानम् Ka पुष्याके
तु समुद्धृत्य शवष्णु क्रािां समूलकाम् ।
वक्त्रे शशरशस धायाते(var)धाया तत् Ka शस्त्रस्तम्भः प्रजायते
॥ १॥
खजूारीमुखमध्यथथा करे बद्धा च केतकी ।
भुजदण्डद्धथथते चाके सवाशस्त्रशनवारणम् ॥ २॥

वाराहव्याघ्रभूपालचौरशत्रुभयं (var)ंं ऊपाल(?) Ka


जयेत् ।
जाशतमूलं मुखे शक्षप्ं शस्त्रस्तम्भनमुत्तमम् ॥ ३॥

करे सुदशानामूलं(var)सुन्द्रशनं मूलं Ka


शस्त्रस्तम्भकरं भवे त् ।
केतकीं मस्तके चै व तालमूलं(var)तालूमूले
Ka मुखे द्धथथतम् ॥ ४॥

एताशन त्रीशण मूलाशन चूणाा शन(var)चूशणाताशन Ka


घृते शपबे त् ।
आयातानेकशस्त्राणं समूहं संशनवारयेत् ॥ ५॥

ख्यजूारी चरणे हस्ते ख्यश्ण्गस्तम्भः पे अजायते ॥ ६॥

पुष्याके तु समादाय ह्यपामागास्य मूलकम् ।


लेपमात्रं(var) ले पमात्रे Ka
शरीराणां सवाशस्त्रशनवारणम् ॥ ७॥

पुष्याके श्वेतगुंजाया मूलमुद्धृत्य धारये त् ।


हस्ते शस्त्रभ्यं नाद्धस्त सश्ण्ग्रामे न कदाचन ॥ ८॥

गृहीत्वा रशववारे तु शबल्वपत्रे च कोमक्लम् ।


शपष्ट्वा शवषं तत्समं च लेपनाच्छस्त्रबन्नम् ॥ ९॥
अथ शस्त्रस्तम्भनमन्त्रः
ॐ नमो भगवते महाबल पराक्रमाय शत्रूणां
शस्त्रस्तम्भनं कुरु कुरु स्वाहा ।
प्रयोगशवशधः
एकलक्षजपान्मन्त्रः शसद्धो भवशत नान्यथा ।
अष्टोत्तरशतजपात्प्रयोगः शसद्ध्यशत ध्रुवम् ॥ ८॥

अथ शस्त्रलेपनम्
शवष्णुक्रान्यीयबीजाशन मन्त्रभावेन ग्राहयेत् ।
तत्तैलं ग्राहये त्पात्रे शवषं चैव समद्धितम् ॥ १॥

भल्लाततैल संयुक्तं मशहफेनेन संयुतम् ।


खरमूत्रं च संयुक्तं धत्तूरबीजसंयुतम् ॥ २॥

तालस्य रस संयुक्तं गन्कं च मनः शशलाम् ।


एकीकृत्य तथैतेषां वशटका शक्रयते नरै ः ॥ ३॥

You might also like