Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

कनकधारास्तोत्रम्

अङ्गं हरेः पु लकभूषणमाश्रयन्ती भृङ्गाङ्गनव मुकुलाभरणं तमालम् ।


अङ्गीकृताखिलववभूवतरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदवतायाेः ॥ १॥

मुग्धा मुहुवविदधती वदन मुरारेः प्रमत्रपाप्रवणवहतावन गतागतावन ।


माला दृशोमिधुकरीव महोत्पल या सा म वश्रयं वदशतु सागरसम्भवायाेः ॥ २॥

आमीवलताक्षमवधगम्य मुदा मुकुन्दं आनन्दकन्दमवनमषमनङ्गतन्त्रम् ।


आककरखथितकनीवनकपक्ष्मनत्रं भू त्यै भवन्मम भु जङ्गशयाङ्गनायाेः ॥
३॥
बाह्वन्तर मधुवजतेः वश्रतकौस्तुभ या हारावलीव हररनीलमयी ववभावत ।

कामप्रदा भगवतोऽवप कटाक्षमाला कल्याणमावहतु म कमलालयायाेः ॥


४॥
कालाम्बु दाविलवलतोरवस कैटभारेः धाराधर स्फुरवत या तविदङ्गनव ।
मातुस्समस्तजगतां महनीयमूवतिेः भद्रावण म वदशतु भागि वनन्दनायाेः ॥
५॥
प्राप्तं पदं प्रिमतेः िलु यत्प्रभावान्- माङ्गल्यभावज मधुमाविवन मन्मिन

मय्यापतत्तवदह मन्थरमीक्षणाधं मन्दालसं च मकरालयकन्यकायाेः ॥ ६॥


ववश्वामरन्द्रपदववभ्रमदानदक्षं आनन्दहतुरवधकं मुरववविषोऽवप ।
ईषविषीदतु मवय क्षणमीक्षणाधि- वमन्दीवरोदरसहोदरवमखन्दरायाेः ॥ ७॥
इष्टा वववशष्टमतयोऽवप यया दयाद्रि दृष्ट्या वत्रववष्टपपदं सु लभं लभन्त ।

दृवष्टेः प्रहृष्टकमलोदरदीखप्तररष्टां पुवष्टं कृषीष्ट मम पुष्करववष्टरायाेः ॥ ८॥

https://www.youtube.com/watch?v=lQsyYpxIzmg

दद्याद्दयानुपवनो द्रववणाम्बु धारां अखििवकञ्चनववहङ्गवशशौ ववषण्ण ।


दु ष्कमिघमिमपनीय वचराय दू रं नारायणप्रणवयनीनयनाम्बु वाहेः ॥ ९॥
धीदे वतवत गरुिध्वजसुन्दरीवत गरुिध्वजभावमनीवत शाकम्भरीवत

शवशशिरवल्लभवत ।
सृवष्टखथिवतप्रलयकवलषु संखथितायै तस्यै नमखिभु वनैकगु रोस्तरुण्यै ॥
१०॥

You might also like