Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 9

B.A.M.S.

DEGREE EXAMINATIONS, FIRST PROFESSIONAL


S.CODE:AY102 SUBJECT:SANSKRIT
Time : 3 Hours Maximum:100marks
PART – A
1. दश सन्धत्त (10X1=10)
1. रामः + इति
2. मृदु + अति
3. दोषौ + उदाहृिौ
4. व्यातिनः + अति
5. त्रयः + दोषाः
6. न + अति
7. िद् + मात्रम्
8. वाक् + मयम्
9. सम् + तिनोति
10. एषः + तवष्ुः
11. शम्ुः + राजिे
12. आिः इति।
13. वाक् तवलासः।
14. हररम् वन्दे ।
15. िािकः अयम्।
16. मुदा अन्वहम्।
17. िि् + टीका
18. हरे + ए
19. एिद् + मुराररः
20. नै + अकः
21. सन् + अच्युिः
22. िक्री + अत्र
23. िरीक्षा+ उत्सुकाः
24. प्रत्यङ् + आत्मा
25. सन् + अच्यु िः
26. तिि् + मयम्
27. तवद्वान् + तलखति
28. नै + अकः
29. गङ्गा + उदकम्
30. सम् + जािः
31. ििः + तवभवः
32. रवी + इमौ
33. सुबुद्धः + वा
34. िरौ + इव
35. कामान् +िु
36. नरके+अतनयिम्
37. िि् +ि
38. सः+एषः
39. तवद्वान् +तलखति
40. अि् + अन्तः
41. िि् + तहिम्
42. नराः + गच्छद्न्त
43. तििृ + ऋणम्
44. अमी + ईशाः
45. अमू+आसािे
46. िि् +लय:
47. अरतिदान् +जघान
48. य:+अिूवववैद्य:
49. नमः+अस्तु
50. एिद् +तह
2. पञ्च विघटयत (5X1=5)
1. िद्ध
2. तिन्मयम्
3. गवाग्रम्
4. उिोषति
5. प्रष्ठौहः
6. नैव
7. वायोरति।
8. नान्यि्।
9. िक्षुस्संयुक्तम्।
10. संस्कृिेरातिक्यम्।
11. गुणा अमी।
12. िक्र्यत्र
13. िन्मात्रम्
14. दे वेशः
15. एक एव
16. िरीक्षोत्सुकाः
17. उिेन्द्रः

18. प्रेजिे
19. तवद्यािुरः
20. मध्वररः
21. तशवोऽच्यवः
22. अथेदम्
23. अयमातदमः
24. िन्नरे ण
25. िेनाऽत्र
26. वस्त्रेन्धनम्
27. िुरोऽति,
28. प्रोवाि
29. अनेनैव
30. अहतनवशम्
31. िद्िन्नन्तरे ।
32. कां स्कान्
33. मािवण्डः
34. अक्षौतहणी
35. प्रेििे
36. अथाि:

3. पञ्चानाां रे खावितानाां विभक्तीनाां साधुत्वां वनरूपयत (5X1=5)


1. भजे शम्ोः िरणयोः
2. बाणेन हिो वाली।
3. माणवकं िन्थानं िृ च्छति।
4. कटे आस्ते ।
5. वृक्षाि् िणं ििति।
6. तििृभ्यः स्विा।
7. मािुः िरति।
8. तवप्राय गां ददाति।
9. बतलं याििे वसुिाम्।
10. ग्रामाि् आयाति।
11. मोक्षे इच्छा अद्स्त।
12. तििृभ्यः स्विा।
13. मािुः िरति।
14. दे वाय नमः।
15. माणवकं िन्थानं ब्रूिे।
16. अश्वाि् ििति।
17. सववद्िन् आत्मा अद्स्त।
18. तििृभ्यः स्विा।
4. पञ्चानाां समस्तपदां विखत (5X2=10)
1. राज्ञः िुरुषः
2. नखैः तनतभवन्नम्
3. कृष्ं तििः
4. इष्टम् अनतिक्रम्य
5. िक्रं िाणौ यस्य सः
6. िाणी ि िादौ ि अनयोः समाहारः
7. अहश्च रातत्रश्च
8. मतक्षकाणाम् अभावः
9. न अश्वः
10. प्राप्तम् उदकं यं सः
11. कुम्ं करोति इति
12. रामश्च कृष्श्च
13. अहश्च रातत्रश्च
14. मतक्षकाणाम् अभावः
15. न अश्वः
16. प्राप्तम् उदकं यं सः
17. हरौ
18. कुम्ं करोति इति
19. अहश्च रातत्रश्च
20. मतक्षकाणाम् अभावः
21. न अश्वः
22. अहतन अहतन
23. कुम्ं करोति इति
24. िक्रं िाणौ यस्य सः (हररः)

5. चतुर्ाां रूपावर् विखत (4x1=4)


1. वि् + क्त्वा
2. स्तु + िु मुन्
3. गम् + क्त,
4. कृ + क्तविु
5. िि् + शिृ
6. िुर् + तणि्
7. तलख् +िुमुन्
8. प्रच्छ् +क्तविु
9. सं+दृश् +क्त्वा
10. वि् + ल्युट्
11. कृ + क्तविु
12. नम् + िुमुन्
13. िि् + क्तः
14. िठ् + शिृ
15. िठ् +ल्युट्
16. गम्+िृि्
17. वि् +ण्वुल्
18. वह्+क्त
6. एकस्य शब्दस्य वसद्धरूपावर् विखत (1x2=2)
1. आत्मन्
2. वारर
3. िािुः
4. नामन्
5. तभषज्
6. ितथन्
7. िेयस्
8. तगर्
9. मरुि्
10. गो
7. एकस्य धात ोः वसद्धरूपावर् विखत (1x2=2)
1. िठ् (लोट् )
2. दृश् (लङ्)
3. भाषृ (तवतितलङ्)
4. िि (लङ्लकारः – िरिैिदम्)
5. वन्द् (लङ्)
6. भाष् (लृट्)
7. वृि् (लृट्)
8. िि् (लृट् - आत्मनेिदी)
9. गम्(लङ्)
10. वद् (तवतितलङ्)
8. त्रीवर् िाक्यावन श धयत (3x1=3)
1. सः त्वां तकमुक्तम्?
2. िेन गृहं गिः
3. अहं श्लोकं िुणुिवान्
4. अहं राजाय वस्त्रं ददातम
5. मया िाठम् अवगम्यिे।
6. रािा जलं तिबद्न्त।
7. अहं ग्रामे वसावः।
8. त्वं कुत्र स्थः।
9. आतदत्येन नमः।
10. भवान् कुत्र गच्छतस?
11. बालः िादाभ्यां गृहं गच्छिः।
12. मात्रा अन्नं ितिष्यति
13. एकद्िन् ग्रामाि् ित्वारर तमत्रः अद्स्त।
14. तगररजा एकः ििु रः छात्राः अद्स्त।
15. िि् तसं हः वे गेन िावद्न्त।
16. गुरुः तशष्यं िठन्तु इति उक्तविी।
17. तििे न िु त्र: िाल्यिे
18. मािाया: भतगनी आगिविी
9. प्रय गां पररिततयत (3x1=3)
1. िेन िाठाः ितठिाः।
2. सवे श्लोकान् वदद्न्त।
3. अहं गृहं गच्छातम।
4. रामः राज्यं त्यक्तवान् ।
5. िरकेण िरकसंतहिा तलद्खिा
6. बालकः मागे ििति
7. छात्राः आिमे गुरुं नमद्न्त।
8. अहं िुस्तकं िठातम।
9. अध्यािकः मां िजवयति।
10. सीिा सौन्दयवविी भवति।
11. कतवषु कातलदासः िे ष्ठः तिष्ठति।
12. रामः वनम् अगच्छि्।
13. सतविा उदये दहति।
14. नायकेन सै न्यं नीयिे ।
15. मया िाठः अवगम्यिे ।
16. रािा गानं शृणोति।
17. मम तमत्रेण तित्रं दृश्यिे ।
18. ऋतषः आिमे ििः करोति।
19. दे वेषु इन्द्रः िे ष्ठः भवति।
20. भविः सखा कुत्र कायं करोति।
21. स
मम
22. क
मम
23. न
ममम
मम

24. ल

मम
25. ि

26. कु दृष्टं कुिररज्ञािं नरे ण न किवव्यम्।
मम

27. अ
आयु
मम वेदोिदे शेषु सववः िरमादरः तविेयः

मम
ि

मम
मम


मम


10. आङ्ग् ले अनुिदत (3x1=3)
1. ईश्वरः सवाव न् रक्षति
2. कालः सवं शोकं शमयति
3. तशष्यः गुरुं प्रणमति
4. तभषजा रोतगभ्यः औषिं दीयिे।
5. कदाति तितकत्सा तनष्फला नाद्स्त।
6. कृष्ं वन्दे जगद् गुरुम्।
7. ितक्षणां राजा वै निे यः तवष्ोः वाहनम् अद्स्त।,
8. सं स्कृिं जगिः अतिप्रािीना भाषा विव िे।
9. ग्रीवायाः उिररभागस्य आन्तररकतितकत्सा शालाक्यम्।
10. केन मागेण गच्छामः?
11. गजवि् स्नानम् आिरे ि् ।
12. भीष्मः सतशष्यः वनाि् गृहम् आगच्छति।
13. िव अग्रजः तकम् अकरोि् ?
14. मामति भविा सह नयिु ।
15. जगिः तििरौ िावव िीिरमेश्वरौ वन्दे ।
11. संस्कृिे अनुवदि (3X1=3)
1. Things are done not by desires alone.
2. Rama killed Ravana to protect Dharma.
3. No other medical system is as good as Ayurveda.
4. My University’s name is Sri Chandrasekharendra saraswathi vishwa
mahavidyalaya.
5. I promise that I’ll serve for my India and my people.
6. Ayurveda gives importance to prevention of diseases.
7. Having killed Vaali, Rama made Sugreeva the king of monkeys.
8. The wife of Pandu, Kunti was the mother of five Pandavas.
9. Sivaji Maharaj brought back Sanatanadharma to life from his foes.
10. Pali is the sacred language of Buddhism.
11. My friend is singing a song.
12. Now the teacher teaching a lesson.
13. Arjun speaking samskrit well.
14. Devavrathah following his brother.
15. I will descend on earth whenever adharma emerges, said Krishna

PART - B
12. पञ्चानाां श्ल कानाां पदच्छे दां , पदार्तम्, अन्वयां, विग्रहिाक्यां, पदकृत्यञ्च विखत (5X5=25)
1. तनद्रातियोगे वमनं तहिं संशोिनातन ि। लंघनं रक्तमोक्षश्च मनोव्याकुलातन ि॥

2. करणानां िु वैकल्ये िमसाऽतभप्रविविे। अस्विन्नति भूिात्मा प्रसुप्त इव िोच्यिे॥

3. तनद्रानाशोऽतनलाि् तित्तान्मनस्तािाि् क्षयादति। संभवत्यतभघािाच्च प्रत्यनीकैः प्रशाम्यति॥

4. वृक्षाद्यथातभप्रहिाि् क्षीररणः क्षीरमावहे ि्। मां सादे वं क्षिाद्िप्रं शोतणिं संप्रतसच्यिे॥

5. यथा तबसमृणालातन तवविवन्ते समन्तिः। भूमौ िङ्कोदकस्थातन िथा मां से तसरादयः॥

6. िुण्डरीकेण सदृशं हृदयं स्यादिोमुखम्। जाग्रिस्ततद्वकसति स्वििश्च तनमीलति॥

7. स्नायुतभश्च प्रतिच्छन्नान् सन्तिां श्च जरायुणा। श्लेष्मणा वेतष्टिां श्चाति कलाभागां स्तु िान् तवदु ः॥

8. प्राप्तकारीदृढोत्थानो तनभवयः िृतिमान् शुतिः।रोगमोहमदद्वे षैववतजविो याम्य-सत्ववान्॥

9. यथा तह सारः काष्ठे षुद्च्छद्यमानेषु दृश्यिे। िथा तह िािुमां सेषुद्च्छद्यमानेषु दृश्यिे ॥

10. दृढशास्त्रमति: द्स्थरतमत्रिन: िररगण्य तिराि् प्रददाति बहु।


िररतनतश्चिवाक्यिद: सििं गुरुमानकरञ्च भवेि् स सदा॥
11. िू ववदेहानु भूिाम्स्स्तु भू िात्मा स्विि: प्रभु :
रजोयुक्तेन मनसा गृह्णात्यथाव न् शुभाशुभान्
12. इद्न्द्रयाथे ष्वसम्प्राद्प्तगौरवम् जृ म्णं क्लम: तनद्रािव स्येव यस्ये हा िस्यिन्द्रां तवतनतदव शेि्।
13. योऽनायास: िमोदे हे प्रवृ ध:श्वासवतजव ि: । क्लम: स इति तवज्ञे य इद्न्द्रयाथव प्रबािक॥।
14. सु खस्पशव प्रसतङ्गत्वं दु ःखद्वे षणलोलिा। शक्तस्यिाप्यनु त्साह: कमवस्वालस्यमु च्यिे ॥
15. मूछाव तित्तिम:प्राया रज:तित्तातनलाद् रम:। िमोवािकफात्तन्द्रा तनद्रा श्ले ष्मिमोभवा॥

13. पञ्चानाम् उत्तरां विखत (5X3=15)


1. तितकत्सा नाद्स्त तनष्फला कथम्?
2. यत्निः गोप्यातन कातन?
3. न तह िोयातद्वना वृतत्तः कस्य? कथम्?
4. सवेषां िमवसािनं तकम्?
5. शौिं कति तविम्? िस्य मुख्यत्वं तकम्?
6. स्नाने के गुणाः सद्न्त?
7. षड् जीवलोकस्य सुखातन राजन्।
8. जलिानतवतिः कः?
9. शौिं कति तविम्? िस्य मुख्यत्वं तकम्?
10. ििुतवविदानातन तलखि।
11. व्यायामगुणान् तलखि।
12. हं सोदकम्
13. सप्त स्नानातन
14. सद्यः प्राणकरातण
15. आयुवेदः,
16. स्नाने दश गुणाः
17. ििञ्जतलः
18. िरकः
19. स्वास्थ्यलक्षणं तकम्?
20. महदै श्वयं तवनाप्यथवः तकं तकम्?
14. चतुर्ातम् उत्तरां विखत (4X2½=10)
1. क्षिणककथायाः सारं तलखिु
2. मूखविद्ण्डिकथायाः सारं तलखि।
3. िक्रं रमति मस्तके कथम्? कस्य?
4. ब्राह्मणीनकुलकथायाः सारः कः?
5. नातििेनात्र यत्कृिम् – तववृ णुि
6. अिरीक्ष्य न किवव्यं किवव्यं सुिरीतक्षिम्।
7. िक्रं रमति मस्तके।
8. यथा िे तसंहकारकाः॥
9. वरं बुद्धनव सा तवद्या – कथम्?
10. तकं िन्दनादतिररच्यिे ?
11. वसुिैव कुटु म्बकं केषाम्?
12. भैरवानन्दः कः? तकं कृिवान् ?
13. बुद्धहीना तवनश्यद्न्त। कथम्?
14. िश्चाद्भवति सन्तािः। कदा? तकमथवम्?
15. तवद्यायाः बुद्धः कथम् उत्त्िमा भवति?
#########

You might also like