Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

सम्प्रषति शबरदवर रूपाणाण्रथ र राणबरूप

र ाणाणरति शषयेरााण्: ।।

दवर णनांणरति शषति शषाति शष्ति शुयरर षे :रदवर रूपारथ्रेब ।

शब्दारूपममद-द शब्दामर्थ: बहुवचीम शब्दामर्थ:


एकवचीम
प्रर्ममदववभवि: स:/सम/तत वह ते /तम:/तमवी वेद
(मुव िंग/स्तदरी्./ीमुिं) (मुव िंग/स्तदरी्./ीमुिं) (मुव िंग/स्तदरी्./ीमुिं) (मुव िंग/स्तदरी्./ीमुिं)
विती्यम तम/तमम/तत उसको तमी/तम:/तमवी उीको
तृती्यम ते ी/तयम* उसके दिमरम तै :/तमवभ:* उीके दिमरम
चतुर्ी तस्तदमै/तस्तदयै उसके दव ये ते भ्दय:/तमभ्दय: उीके दव ये
मिंचमी् तस्तदममत/तस्तदयम: उसदसे ते भ्दय:/तमभ्दय: उीदसे
षष्दीी् तस्तदय/तस्तदयम: उसकम/की ते षमम/तमसमम उीकम/की
सप्दतमी् तवस्तमी/तस्तदयमम उसदमें ते षु/तमषु उीदमें

एबयणरसषेयणरषे :रथग्रराणाेक्र्यरर ाश्रेण्: ।

षणक्रेराणबनांा णरथे बरषयरेे-षे :राणबरूप


र ारथ्रेब । षणक्रे ति शषति श्न्रनांथणंर दशयति शेबरति शर क्रेणा राणबरूप
र ाणाण्रवषश्रेथबणर
्षति शब । ाणबरूपर ाणति शार दषथणरार्षति शन्ब । ति शथन्रबरर ं थरषणेद:रा रएष षेज्र रेन्रब । एबरसति शन्बरंट, ं ट, ंड., ति शषति शाति शंड.,
ंेट । एबयण षे :रद्रष्रटव्रे: ।

ट एकवचीम शब्दामर्थ: बहवु चीम शब्दामर्थ:


प्रर्ममुरुष: मीवत मढतमदहै मीवतत मढते दहैं
उत्दतममुरुष: मीमवम मढतमदहूँ मीमम: मढते दहैं
ोट प्रर्मदमु. मीतु मढो मीतदतु मढें
उत्दतममु. मीे यम मढूँ मीे म मढें
ड. प्रर्ममु. अमीत मढम अमीी मढे
उत्दतममु. अमीम मढम(मैीे) अमीमम मढम(हमीे)
ववविव डिं . मीे त मढैं(आम) मीे य:ु मढैंद(सभी्)
प्रर्ममु.
उत्दतममु. मीे यम मढूँ मीे म मढें
टृ प्रर्ममु. मवीष्दयवत मढेगम मवीष्दयवतत मढेंगे
उत्दतममु. मवीष्दयमवम मढूँगम मवीष्यमम: मढेंगे

You might also like