Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

काितर् केयः िव.द.

संस्कृतभारती, चेन्नै

तिद्धताथर्िद्वगुः
मातुरुत्सङ्ख्यासंभद्रपूवार्याः 4-1-115

सङ्ख्यावािच पूवर्पदं भिवतव्यम्।


तस्यापत्यम् इत्यिस्मन्नथेर् अण् प्रत्ययः
मातृशब्दात् परे भवित।
मातृ शब्दस्य ऋकारस्य स्थाने उर्
आदे शः।

षट् + मातृ + अण् ( अपत्याथेर् अण्


तिद्धतप्रत्ययः)
षड् + मात् उर् + अण्
षाड् + मात् उर् + अ
षाण् + मात् उर् + अ
षाण्मातुर
षाण्मातुरः - षण्णां मातॄणाम् अपत्यम् ।
द्वै मातुरः -

You might also like