Kim Shabda Pullinga

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

मकारान्तः पुल्ँ ललङ्गः ‘ककम’शब्दः

एकवचनम् द्विवचनम् बहुवचनम्


प्रथमा द्ववभद्वतिः किः कौ के
संबोधनप्रथमाद्ववभद्वतिः - - -

द्वितीया द्ववभद्वतिः कम् कौ कान्

तृतीया द्ववभद्वतिः के न काभ्याम् किः

चतुथी द्ववभद्वतिः कस्म काभ्याम् के भ्यिः

पञ्चमी द्ववभद्वतिः कस्मात् काभ्याम् के भ्यिः

षष्ठी द्ववभद्वतिः कस्य कयोिः के षाम्


सप्तमी द्ववभद्वतिः कद्वस्मन् कयोिः के षु
एवं कतर-कतमशब्दावपप

You might also like