Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

ऋवेद-उपाकम

August 15, 2019


ावण/कटक पाैणमासी

ी कै॰ भरणीधर-शाणः


West Mambalam, 99401-00056
ற : உபாக மா ேகாவ க ம நத ர களி ம ேம
ெச ெகா ள ேவ . ஹ களி ெச ெகா ள ஶா ர
ரமாண க இ ைல. ஆசா யனி ஹ த லாவ ெச ெச
ெகா ள ேவ .
உபாக மாவ ெச பவ க தபா ர அரிச எ ெந ேத கா
ெவ ற ைல பா பழ த ைண எ ெச ல .
உபாக மாவ தா ப ய ேவதார பேம. ேவதார ப எ ப ரத
வ ட ஆசா ய கமாக ெச ெகா ள ேவ . அ யயன
ெச தவராக இ ப த ைடய வ லமாகேவ அ ைறய-
தன ெச ெகா வ உ தம . எனேவ இ த பத வ
ேவதார ப ைத தவ ம றைவகைள ெகா ேளா . இ த
பத வான தவ க யாத காரண த னா வா யாைர அ க
உபாக மா ெச ெகா ள யாதவ க ஸமிதாதான தலான
ந யக மாவ உபாக மாவ ம நா ெச ய ய காய
ஜப த ரேயாஜனமாக இ க தயாரி க ப ள . இ ேபா ற
பத கைள ெகா உபாக மா தாேன ெச ெகா வ அதமப ேம.

இ த பத ைவ எ லா வ ட ஸ க ப த அ ைறய தன
வ ேஶஷ கைள மா ற ெச ரேயாஜன ெச யலா .

Typeset by: Karthik Raman (send corrections to stotra.samhita@gmail.com)


समदाधानम् 3

[चारणः मल-ानं कृवा सयावदनं समदाधानं च कृवा वपनं कृवा पुनः


ानं कुयुः।]

॥सिमदाधानम॥्
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ ातः (सायं) समदाधानं करये।
[लाैककां िताय। अमवा। वाय।]

॥होमः॥
अये समधं अाहार् षं बृहते जातवेदसे तया वमे वधव समधा णा वयं वाहा᳚।
अये सममानायेदं न मम।
ॐ तेजसा मा समन। (एवं िः)
वाहा᳚। ॐ भूभुव॒ः सव॑ः। [िः परषय।]

॥उप ानम॥्
अेः उपथानं करये।
मय॑ मे॒धां मय॑ ॒जां मय॒तेजाे॑ दधात।॒ मय॑ मे॒धां मय॑ ॒जां मयी॑ इ॒यं द॑धात।
मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑ दधात॥
ये॑ अे॒ तेज॒तेना॒हं ते॑ज॒वी भू॑यासम्। ये॑ अे॒ वच॒तेना॒हं व॑च॒वी भू॑यासम्। ये॑
अे॒ हर॒तेना॒हं ह॑र॒ वी भूयासम्।
अये नमः।
महीनं याहीनं भहीनं ताशन।
यत
ु ं त मया देव परपूण तदत ते॥
ायायशेषाण तपः कमाकािन वै।
यािन तेषामशेषाणां कृणानुरणं परम्॥
कृण कृण कृण। कृण कृण कृण। कृण कृण कृण। कृण कृण कृण॥
अभवादये + नमकारः।

॥ धारणम॥्
[हाेमभ सृ। वामकरतले िनधाय। अः सेचयवा। अनामकया पेषयवा।]
मा न॑ताे॒के तन॑ये॒ मा न॑ अा॒याै मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु ररषः। वी॒राा नाे॑ 
भाम॒ताे व॑धीर् ह॒व॑त॒ः सद॒मवा॑ हवामहे॥
4 यः

यायुषम् जमदेः [ललाटे ]। कयपय यायुषम् [कठे ]। अगयय यायुषम्


[नायाम्]। येवानां यायुषम् [दणबाहाै]। ते अत यायुषम् [वामबाहाै]।
सवमत तायुषम् [ककुद]। बलायुषम् [शरस]।
ॐ वत ां मेधां यशः ां वां बुं यं बलम्।
अायुयं तेज अाराेयं देह मे हयवाहन॥
यं देह मे हयवाहन ॐ नम इित।
कायेन वाचा + नारायणायेित समपयाम। अाचमनम्।

॥ॄयः॥
अाचमनम्। शाबरधरं + शातये। ाणायामः।
ममाेपा समत दुरतयारा ी परमेर ीयथ यं करये। येन यये।

॥यः॥
ृ ॒ ात् स॒यमुपै॑म। [हताै ाय।]
वु॑दस॒ व॑ मे पा॒पमान॑मत

[िराचा॑मेत्। उपथं॑ कृ॒वा।]

ॐ भूभुव॒ः व॑ः। तत् स॑व॒तव र॑े यम्। भगाे॑ दे॒वय॑ धीमह। धयाे॒ याे न॑ः चाे॒दया॑त्। ॐ
तत् स॑व॒तव र॑े यं॒ भगाे॑ दे॒वय॑ धीमह। धयाे॒ याे न॑ः चाेद
॒ या॑त्। ॐ तत् स॑व॒तव र॑े यं॒
भगाे॑ दे॒वय॑ धीमह धयाे॒ याे न॑ः चाे॒दया॑त्।
अमीळे —मधुछदाः। अः। गायी। ॐ॥
अ॒मी॑ळे पुर॒ ाेह॑तं य॒य॑ दे॒वमृ॒ वजम्॑। हाेता॑रं र॒धात॑मम्॥

अ॒ः पूव॑भ॒
े ऋष॑भ॒रड ाे॒ नूत॑नै॒त। स दे॒वाँ एह व॑ित॥

अ॒ना॑ र॒यम॑व॒त् पाेष॑मे॒व द॒वेद॑वे। य॒शसं॑ वी॒रव॑मम्॥


अे॒ यं य॒म॑व॒रं व॒त॑ः पर॒भूरस॑। स इे॒वेषु॑ गछित॥
अ॒हाेता॑ क॒ व॑तः स॒य॒॑वतमः। दे॒वाे दे॒वेभ॒रा ग॑मत्॥
यद॒ दा॒शषे॒ वमे॑ भ॒ं क॑र॒यस॑। तवेस॒यम॑रः॥
उप॑ वाे द॒वेद॑वे॒ दाेषा॑वतध॒या व॒यम्। नमाे॒ भर॑ त॒ एम॑स॥

॒ य॒ दद॑वम्। वध॑मानं॒ वे दमे॑॥


राज॑तमव॒राणां॑ गाे॒पामृत

॒ ऽे॑ सूपाय॒नाे भ॑व। सच॑वा नः व॒तये॑॥


स न॑ः प॒तेव॑ सूनवे
यः 5

॥ऋवेदाणम् अारयकं च॥
ॐ अवै देवानामवमः। वणुः परमः। अाेम्। अाेम् अथ महातम् अाेम्। अाेम् एष
पथाः एतकम अाेम्। अाेम् अथातः संहताया उपिनषत्-अाेम्। अाेम् वदा मघवन्
वदा। अाेम्। अाेम् महातय पवंशितं सामधेयः-अाेम्।
ॐ। उािन वै तािन कािन। ॐ। यदादः दासाराे। ॐ। इदं जनाः उपता।
॥यजुःसामाथववेदादयः॥

हरः ॐ। इ॒ षेवाे॒जे वा॑ वा॒यव॑ः थाे पा॒यव॑ः थ दे॒वाे व॑ः सव॒ता ाप॑यत ॒ े॑तमाय॒ कम॑णे॥
हर॑ ः ॐ॥ हरः ॐ। अ॒ अाया॑ह वी॒तये॑ गृणा॒नाे ह॒यदा॑तये। िन हाेता॑ सस ब॒हष॑॥ हर॑ ः
ॐ॥ हरः ॐ। शाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवुत पी॒तये।᳚ शं याेर॒ भ॑वत नः॥ हर॑ ः ॐ॥
तपः वायायिनरतम्। नारायणं नमकृय। पराशरम् मुिनवरम्।
ॐ नमाे॒ ॑णे॒ नमाे॑ अव॒ये॒ नम॑ः पृथ॒यै नम॒ अाेष॑धीयः। नमाे॑ वा॒चे नमाे॑ वा॒चप॑तये॒
नमाे॒ वण॑वे मह॒ते क॑राेम॥ (एवं िः)
वृ॑रस॒ वृ॑मे पा॒ान॑मत
ृ ॒ ास॒यमुपा॑गाम्॥ [हताै ाय।]
देवष-पतृ-तपणं करये॥

॥दवि िपत-तप णम॥्


[उपवीती। सकृत् देवतीथेन।]
जापिततृयत। ा तृयत। वेदातृयत। देवातृयत। ऋषयतृयत। सवाण
छदांस तृयत। अाेारतृयत। वषारतृयत। यातयतृयत। सावी
तृयत। यातृयत। ावापृथवी तृयेताम्। अतरं तृयत। अहाेरााण तृयत।
साातृयत। सातृयत। समुातृयत। नतृयत। गरयतृयत।
ेाैषधवनपितगधवासरसतृयत। नागातृयत। यांस तृयत। गावतृयत।
सायातृयत। वातृयत। यातृयत। रांस तृयत। भूतािन तृयत।
एवमतािन तृयत॥
[िनवीती। ः। ऋषतीथेन।]
शतचनतृयत। मायमातृयत। गृसमदतृयत। वामतृयत। वामदेवतृयत।
अितृयत। भराजतृयत। वसतृयत। गाथातृयत। पावमायतृयत।
सूातृयत। महासूातृयत॥
[ाचीनावीती। िः। पतृतीथेन।]
समत-जैमिन-वैशपायन-पैल-सू-भाय-भारत-महाभारत-धमाचायातृयत।
जानत-बाहव-गाय-गाैतम-शाकल-बाय-माडय-माडू केयातृयत। गागी
वाचवी तृयत। वडवा ातीथेयी तृयत। सलभा मैेयी तृयत। कहाेळं तपयाम।
6 महा-सपः

काैषीतकं तपयाम। महाकाैषीतकं तपयाम। पैगयं तपयाम। महापैं तपयाम। सयं


तपयाम। साायनं तपयाम। एेतरे यं तपयाम। महैतरे यं तपयाम। शाकलं तपयाम।
बाकलं तपयाम। सजातवं तपयाम। अाैदवाहं तपयाम। महाैदवाहं तपयाम।
साैजामं तपयाम। शाैकनं तपयाम। अालायनं तपयाम। ये चाये अाचायाते सवे
तृयत (िः)॥
[पतृवग/मातृवग-तपणािन—जीवपतृकः न कुयात्।]
पतॄन् वधा नमतपयाम। पतामहान् वधा नमतपयाम। पतामहान् वधा
नमतपयाम। मातॄ: वधा नमतपयाम। पतामही वधा नमतपयाम। पतामही
वधा नमतपयाम। मातामहान् वधा नमतपयाम। मात: पतामहान् वधा
नमतपयाम मात: पतामहान् वधा नमतपयाम। मातामही वधा नमतपयाम।
मात: पतामही वधा नमतपयाम। मात: पतामही वधा नमतपयाम।
य चन संथानां ृणाेपहतानाम्। भूतानां तृये ताेयम् इदमत यथासखम्॥
तृयत, तृयत, तृयत॥
[उपवीती।]
कायेन वाचा + नारायणायेित समपयाम॥ अाचमनम्।

॥महा-सः॥
अाचय, दभेषु अासीनः, दभान् धारयमाणः। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम्
तदेव लं सदनं तदेव ताराबलं चबलं तदेव।
वाबलं दैवबलं तदेव लीपते ते अयुगं राम॥
ॐ॥ अपवः पवाे वा सवावथागताेऽप वा।
यः रे पुडरकां स बाायतरः शचः॥
मानसं वाचकं पापं कमणा समुपाजतम्।
ीरामरणेनैव यपाेहित न संशयः॥
ीराम राम राम।
ितथवणुतथा वाराे नं वणुरेव च।
याेग करणं चैव सव वणुमयं जगत्॥
ीगाेवद गाेवद गाेवद।
अ ी भगवतः अादवणाेः अादनारायणय अचयया अपरमतया शा
यमाणय महाजलाैघय मये परममाणानाम् अनेककाेटाडानाम्
एकतमे अय-महदहार-पृथयेजाे-वावाकाशाैः अावरणैः अावृतेऽन्
महा-सपः 7

महित ाडकरडमडले अाधारश अादकूमाद अनताद अदगजाेपर


िततानाम् अतल-वतल-सतल-तलातल-रसातल-महातल-पातालायानां स-
लाेकानाम् उपरतले पुयकृताम् िनवासभूते भुवलाेक-सवलाेक-महाेलाेक-जनाेलाेक-
तपाेलाेक-सयलाेकाय-लाेकषय अधाेभागे महानालायमानफणराजशेषय
सहफणामण-मडल-मडते ददत-शडादड-उते लवणे-सरासप-दध-
ीर-शाेदकाणवैः परवृते जबू--शाल-कुश-ाै-शाक-पुकराय-सप-
दपतेपानां मये जबूपे भारत-कपुष-हर-इलावृत-भा-केतमाल-हरमय-
रमणक-कु-वषाय नववषाणां मये भारतवषे इ-कशे-ता-गभत-पुाग-गधव-
साैय-वण-भरत-खडानां मये भरतखडे समे-िनषध-हेमकूट-हमाचल-मायवत्-
पारयाक-गधमादन-कैलास-वयाचलाद-महाशैलमये दडकारय-चपकारय-
वयारय-वीारय-ेतारय-वेदारयाद अनेकपुयारयानां मये कमभूमाै
दडकारये समभूमरे खायाः दणदभागे ीशैलय अाेयदभागे रामसेताेः
उरदभागे गा-यमुना-सरवती-भीमरथी-गाैतमी-नमदा-गडक-कृणवेणी-
तभा-चभागा-मलापहा-कावेर-कपला-तापणी-वेगवती-पनाकनी-ीरनाद
अनेक-महानद-वराजते इथ-यमथ-अवतकापुर-हतनापुर-अयाेया-
पुर-मथुरापुर-मायापुर-काशीपुर-काीपुर-ारकाद अनेकपुयपुर-वराजते
वाराणसी-चदबर-ीशैल-अहाेबल-वेटाचल-रामसेत-जबुकेर-कुकाेण-
हालाय-गाेकण-अनतशयन-गया-यागाद अनेकपुये-परवृते सकलजगु ः
पराधयजीवनः णः थमे पराधे पाशत् अदाके अतीते तीये पराधे
पाशद्-अदादाै थमे वषे थमे मासे थमे पे थमे दवसे अि तीये
यामे तृतीये मुते पाथव-कूम-लयानत-ेतवराह-ा-सावयाय-स-कपानां
मये ेतवराहकपे वायुव-वाराेचष-उम-तामस-रै वत-चाषायेषु षु मनुषु
अतीतेषु समे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे युधर-वम-
शालवाहन-वजय-अभनदन-नागाजुन-कलभूपाय शकपुष मयपरगणतेन
शालवाहनशके बाैावतारे ा-दैव-पय-ाजापय-बाहपय-साैर-चा सावन-
नाय-नवमान-मय-परगणतेन साैर-चामाण-येन वतमाने भवादनां षाः
संवसराणां मये वकार-नाम संवसरे दनायने ी-ऋताै कटक-मासे श-पे
पाैणमायां शभितथाै गु -वासरयुायां (वण/वा)* -न साैभाय याेग बव करण
युायां च एवं गुण वशेषण वशायाम् अयाम् पाैणमायां शभितथाै अनाद-अवा-
वासनया वतमाने अन् महित संसारचे वचाभः कमगितभः वचास याेिनषु
पुनः पुनः अनेकधा जिनवा केनाप पुयकमवशेषेण इदानीतन-मानुष-जजवशेषं
ावतः मम जायासात् जभृित एतणपयतं बाये वयस काैमारे याैवने
वाधके च जात्-व-सषुि-अवथास मनाे-वाक्-कायैः कमेय-ानेय-यापारै 
सावतानां रहयकृतानां काशकृतानां हनन सरापान वणतेय गुदारगमन

*
08:00 पयतम् वणम्
8 सावयाद-तपणम्

तसंसगायानां महापातकानां, महापातक अनुमतृवादनां अितपातकानां,


साेमयागथ िय वैय वधादनां समपातकानां, गाेवधादनां उपपातकानां
माजारवधादनां सलकरणानां, कृमकट वधादनां मलनीकरणानां, िनदत धनादान
उपजीवनादनां अपाीकरणानां, मााणनादनां कणकानां, ानतः सकृकृतानां,
अानतः असकृकृतानां, अयतायतानां िनरतरायतानां चरकालायतानां
नवानां नववधानां बनां बवधानां सवेषां पापानां सः अपनाेदनाथ भाकरेे
वनायकादसमतहरहरदेवतासधाै ... ावयां वणने अयायाेसजनकमां
अवभृतानमहं करये। [इित सय दभारय अप उपपृय]
अितूर महाकाय कपात दहनाेपम। भैरवाय नमतयम् अनुां दातम् अहस॥
दुभाेजन-दुरालाप-दुितह-सवम्। पापं हर मम ं सकये नमाेऽत ते॥
िरां जावीतीरे परां त यामुने। सः पुनात कावेर पापमामरणातकम्॥
गा गेित याे ूयााेजनानां शतैरप। मुयते सवपापेयाे वणुलाेकं स गछित॥
[ावा धाैतवं धृवा कुलाचारवत् पुड धारणं च कृवा अाचय याेपवीतं धारयेत्।]

॥सािवािद-तप णम॥्
अाचय। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम् अपूवाे एवं गुण-वशेषण-
वशायाम् अयां ावयां वणने संवसरायाथ अयायाेसजनकमां
सावयाद नवधानदेवतानाम् अयाद वंशितमडलदेवतानां यदेवादनां च
तपणं करये।
[उपवीती। उपवीतमुयाेः सं कृवा। सितलाताभः अः देवतीथेन सकृत।]
सावीं तपयाम। ाणं तपयाम। ां तपयाम। मेधां तपयाम। ां तपयाम।
धारणां तपयाम। सदसपितं तपयाम। अनुमितं तपयाम। छदांस ऋषीन् तपयाम।
अं तपयाम। अृणसूयान् तपयाम। अं तपयाम। शकुतं तृयत। अं तपयाम।
मावणाै तपयाम। अं तपयाम। अपतपयाम। अं तपयाम। मततपयाम।
अं तपयाम। देवान्  च तपयाम। अं तपयाम। इसाेमाै तपयाम। अं
तपयाम। अमततपयाम। पवमानसाेमं तपयाम। पवमानसाेमं तपयाम। अं
तपयाम। संानं तृयत।
[उपवीती। सकृत् देवतीथेन।]
जापिततृयत। ा तृयत। वेदातृयत। देवातृयत। ऋषयतृयत। सवाण
छदांस तृयत। अाेारतृयत। वषारतृयत। यातयतृयत। सावी
तृयत। यातृयत। ावापृथवी तृयेताम्। अतरं तृयत। अहाेरााण तृयत।
साातृयत। सातृयत। समुातृयत। नतृयत। गरयतृयत।
ेाैषधवनपितगधवासरसतृयत। नागातृयत। यांस तृयत। गावतृयत।
याेपवीत-धारणम् 9

सायातृयत। वातृयत। यातृयत। रांस तृयत। भूतािन तृयत।


एवमतािन तृयत॥
[िनवीती। ः। ऋषतीथेन।]
शतचनतृयत। मायमातृयत। गृसमदतृयत। वामतृयत। वामदेवतृयत।
अितृयत। भराजतृयत। वसतृयत। गाथातृयत। पावमायतृयत।
सूातृयत। महासूातृयत॥
[ाचीनावीती। िः। पतृतीथेन।]
समत-जैमिन-वैशपायन-पैल-सू-भाय-भारत-महाभारत-धमाचायातृयत।
जानत-बाहव-गाय-गाैतम-शाकल-बाय-माडय-माडू केयातृयत। गागी
वाचवी तृयत। वडवा ातीथेयी तृयत। सलभा मैेयी तृयत। कहाेळं तपयाम।
काैषीतकं तपयाम। महाकाैषीतकं तपयाम। पैगयं तपयाम। महापैं तपयाम। सयं
तपयाम। साायनं तपयाम। एेतरे यं तपयाम। महैतरे यं तपयाम। शाकलं तपयाम।
बाकलं तपयाम। सजातवं तपयाम। अाैदवाहं तपयाम। महाैदवाहं तपयाम।
साैजामं तपयाम। शाैकनं तपयाम। अालायनं तपयाम। ये चाये अाचायाते सवे
तृयत (िः)॥
[पतृवग/मातृवग-तपणािन—जीवपतृकः न कुयात्।]
पतॄन् वधा नमतपयाम। पतामहान् वधा नमतपयाम। पतामहान् वधा
नमतपयाम। मातॄ: वधा नमतपयाम। पतामही वधा नमतपयाम। पतामही
वधा नमतपयाम। मातामहान् वधा नमतपयाम। मात: पतामहान् वधा
नमतपयाम मात: पतामहान् वधा नमतपयाम। मातामही वधा नमतपयाम।
मात: पतामही वधा नमतपयाम। मात: पतामही वधा नमतपयाम।
य चन संथानां ृणाेपहतानाम्। भूतानां तृये ताेयम् इदमत यथासखम्॥
तृयत, तृयत, तृयत॥
[उपवीती।] अाचमनम्।

॥उपाकम-सः॥
अाचय। शाबरधरं + शातये। ाणायामः।
ममाेपा समतदुरतयारा ीपरमेरीयथम् अपूवाे एवं गुण-वशेषण-
वशायाम् अयां ावयां वणने उसृानां छदसां पुनः अययन-अधकाराथ
अयाय-उपाकरण-कम करये।

॥योपवीत-धारणम॥्
शाबरधरं + शातये। ाणायामः।
10 गायी-जपः

ममाेपा समतदुरतयारा ीपरमेरीयथम् ाैत-ात-वहत-िनयकमानुान-


सदाचार-याेयता-सथ तेजाेऽभवृथ याेपवीत-धारणं करये।
अय ी याेपवीत-धारण-महामय पर ऋषः, िु प् छदः, परमाा देवता।
याेपवीत-धारणे विनयाेगः।
॒ ं ◦ प॒वं॑ ◦ ॒जाप॑तेः ◦ यत् ◦ स॒ह॒जं ◦ पुर॒ ता᳚त्। अा॒यु॒ यं॑ ◦ अ॒यं॑ ◦
य॒ाे॒प॒वी॒तं ◦ प॒रम
ित॑मु-श
॒ ं ◦ य॒ाे॒प॒वी॒तं ◦ बल॑ मत ◦ तेज॑ः॥
इित याेपवीतं धृवा, ॐ। अाचय।
उपवीतं भततं जीण कमलदूषतम्। वसृजाम जले न् वचाे दघायुरत मे।
[इित जीणम् उपवीतं वसृय पुनराचमनं कुयात्।]

॥गायऽी-जपः॥
अाचमनम्। पवपाणः। दभेवासीनः। दभान् धारयमाणः।
शाबरधरं + शातये। ाणायामः।
ममाेपासमतदुरतयारा ीपरमेरीयथ शभे शाेभने मुे अाणः
तीयपराे ेतवराहकपे वैववतमवतरे अावंशिततमे कलयुगे थमे पादे
जबूपे भारतवषे भरतखडे मेराेः दणेपाे शकादे अन् वतमाने यावहारके
भवाद षसंवसराणां मये वकार-नाम संवसरे दनायने ी ऋताै कटक-मासे
कृण-पे थमायां शभितथाै भृगु-वासरयुायां वा-न शाेभन याेग काैलव
करण युायां च एवं गुण-वशेषण-वशायाम् अयाम् थमायां शभितथाै
मयाधीत-दाेष-ायताथ दाेषवस अपतनीय-ायताथ संवसरायाथ
च अाेरसहसया सावीं समधम् अाधाये (अथवा अाेरसहसया
गायीमहामजपं करये)। [इित सय दभारय अप उपपृय]
[णवय ऋषा इयाारय अाेरसहगायीजपं कृवा ाणायामं कृवा
उपथानं कृवा पवं वसृय अाचामेत्।]
[या—सयां शाै समदाितं कुयात्।]
[ाेियागारादातेऽाै यथावधितापते परतीणे परषे घृतेनायुय एकैकशः
णवयाितपूवया गायया समसहमादयात्। न वाहाकारः। परषय उपितेत।]

You might also like