Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

देिव पाितहरे सीद , सीद मातज गतोऽिखल ।

सीद िवेिर पािह िवं, मीरी देिव चराचर ॥ ३॥

आधारभूता जगतमेका, महीपेण यतः ितािस ।


अपां पितया यैतद , आायते कुमलयवीय ॥ ४॥

ं वैवीशिरनवीया, िव बीजं परमािस माया ।


ु मिहे
सोिहतं देिव सममेत, ं वै सा भिव ु तःु ॥ ५॥

िवाः समाव देिव भेदाः, ियः समाः सकला जग ु ।

यैकया पूिरतमयैतत ,् का ते िु तः परापरोिः ॥ ६॥


ु िदाियनी
ू ा यदा देवी भिम
सवभत ु । ं तु ा तु ये का वा भव ु परमोयः ॥ ७॥
ु ण जन िद संिते । गापवगद े देिव नारायिण नमोऽ ु ते ॥ ८॥
सव बिपे
कलाकाािदपेण पिरणामदाियिन । िवोपरतौ शे नारायिण नमोऽ ु ते ॥ ९॥
सवमलमाे िशवे सवाथ।सािधके । शरये के गौिर नारायिण नमोऽ ु ते ॥ १०॥
ु ाये गणमये
सृििितिवनाशानां शिभूत े सनातिन । गण ु नारायिण नमोऽ ु ते ॥ ११॥
शरणागतदीनातपिराणपरायणे । सवाितहरे देिव नारायिण नमोऽ ु ते ॥ १२॥
ु िवमाने ाणीपधािरिण । कौशाःिरके देिव नारायिण नमोऽ ु ते ॥ १३॥
हंसय
िशूलचािहधरे महावृषभवािहिन । माहेरीपेण नारायिण नमोऽतु े ॥ १४॥
मयूरकुुटवृत े महाशिधरेऽनघे । कौमारीपसंान े नारायिण नमोऽ ु ते ॥ १५॥
शचगदाशागहृ ीतपरमायधु े । सीद वैवीपे नारायिण नमोऽ ु ते ॥ १६॥
ु । वराहिपिण िशवे नारायिण नमोऽ ु ते ॥ १७॥
गृहीतोमहाचे दंोृतवसरे
नृिसंहपेणोेण ह ं ु दैान कृ् तोमे । ैलोाणसिहते नारायिण नमोऽ ु ते ॥ १८॥
िकरीिटिन महावे सहनयनोले । वृाणहरे च ैि नारायिण नमोऽ ु ते ॥ १९॥
िशवतीपेण हतदैमहाबले । घोरपे महारावे नारायिण नमोऽ ु ते ॥ २०॥
ु मडमथन
दंाकरालवदन े िशरोमालािवभूषणे । चामडे ु े नारायिण नमोऽ ु ते ॥ २१॥
ु धे वु े । महाराि महामाये नारायिण नमोऽ ु ते ॥ २२॥
लि ले महािवे े पि
मेध े सरित वरे भूित बािव तामिस । िनयते ं सीदेश े नारायिण नमोऽतु े ॥ २३॥
सवपे सवश े सवशिसमिते । भयेािह नो देिव ग देिव नमोऽ ु ते ॥ २४॥
एतते वदनं सौं लोचनयभूिषतम ।् पात ु नः सवभत े ः काायिन नमोऽ ु ते ॥ २५॥
ू 

ालाकरालममशे ु दनम ।् िशूलं पात ु नो भीतेभ कािल नमोऽ ु ते ॥ २६॥
षासरसू
िहनि दैतेजांिस नने ापूय  या जगत ।् सा घटा पात ु नो देिव पापेो नः सतािनव
ु ॥ २७॥
् २८॥
ु वसापचिचंते करोलः । शभु ाय खो भवत ु चिडके ां नता वयम ॥
असरामृ

ु ा त ु कामान सकलानभीान
रोगानशेषानपहंिस ता ।्
ामाितानां न िवपराणां ामािता ायतां याि ॥ २९॥

एतृ तं यदनं या धमिषां देिव महासराणाम ।्
े ै बधामूितम कृ् ािके तकरोित काा ॥ ३०॥
प ैरनक
िवास ु शाेष ु िववेकदीपेाेष ु वाेष ु च का दा ।
् ३१॥
ममगतऽितमहाकारे िवामयेतदतीव िवम ॥
रांिस योिवषा नागा यारयो दबु लािन य ।
् ३२॥
दावानलो य तथािमे त िता ं पिरपािस िवम ॥
िवेिर ं पिरपािस िवं िवािका धारयसीित िवम ।्
िवेशवा भवती भवि िवाया ये िय भिनाः ॥ ३३॥

देिव सीद पिरपालयनोिरभीतेिन ं यथासरवधादधनु ैव सः ।
् ३४॥
पापािन सवजगतां शमं नयाश ु उातपाकजिनतां महोपसगान ॥
णतानां सीद ं देिव िवाितहािरिण । ैलोवािसनामीे लोकानां वरदा भव ॥ ३५॥

You might also like