Śivāgamādimāhātmyasa Graha of Śālivā I Jñānaprakāśa

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 111

ŚIVĀGAMĀDIMĀHĀTMYASAṂGRAHA

by
Śālivāṭī Jñānaprakāśa

Critically edited for the first time


with Introduction

by

Dr. T. GANESAN
Senior Researcher in Saiva Agama
&
Saivasiddhanta
French Institute
Pondicherry
2
INTRODUCTION

Śivāgamādimāhātmyasaṃgraha, as the name

indicates, is a compilation of passages from the


Purāṇa-s and the Śaivāgama-s with a view to
prove and establish the validity of the
Śaivāgama-s. Along with that the author,
Jñānaprakāśa, adds his own explanatory
comments. The author is a resident of the holy
town Tirunelveli (Salivati) in Jaffna, SriLanka
who lived between the later part of the 16 th
century and the beginning part of 17 th century.
This text is so far unpublished. It consists of 5
divisions:
1. Śivadīkṣāmāhātmyam
2. Śivabhaktamāhātmyam
3. Śaivācāryamāhātmyam
4. Cāturvarṇyaśaivamāhātmyam
5. Cāturvarṇyasaṃnyāsavidhi
3
Jñānaprakāśa begins the text by stating the
views of opponents of the Āgama. According to
them, while the Veda-s are fully valid since
they have not been taught by a human being at
a particular time, the Āgama-s are not so.
Jñānaprakāśa refutes this view by citing from
the Pauṣkarāgama which states that all the
scriptures existed in the form of subtle sound
(nāda) in Śiva, the supreme cause who taught
the four Veda-s by His four faces and taught
the Śaivāgama-s through His fifth one. Further,
as clearly stated in the Vāyusaṃhitā and the
Sūtasaṃhitā, the eighteen knowledge-sources
(aṣṭādaśavidyāsthāna)--comprising the four
Veda-s, the six auxiliaries (aṅga) such as the
śikṣā, vyākaraṇa, etc., the vedic exegetics
(mīmāṃsā, logic (nyāya), the holy legends
(puraṇa), the entire corpus of laws and
personal conduct (dharmaśāstra), the science of
medicine (āyurveda), the science of warfare
4
(dhanur-veda), the books of music
(gāndharvaveda) and the science of economics
and commerce (arthaśāstra)—were all taught at
the beginning by Śiva. Moreover, at the
beginning of each creation of the world, Śiva
teaches the eighteen purāṇa-s to Vyāsa, the son
of Satyavatī, who in his turn teaches them in
each Dvāparayuga of each aeon (kalpa). In the
same way, Śiva the supreme God, teaches the
twenty eight Śaivā-gama-s beginning from
Kāmika, at the commencement of each creation
of the world. Therefore, both the Veda-s and
the Śaivāgama-s have validity only because
they have been revealed by Śiva, the supreme
benefactor (paramāpta). Jñānaprakāśa adduces
the syllogistic argument: The Veda-s and the
Śaivāgama-s were brought out by Śiva and are
composed of letters and sentences just as the
poetic works of Kālidāsa and others. The crux
of the argument is that the Veda-s are valid
5
because they were revealed by Śiva and not
due to the belief that they are of superhuman
origin or that they were uncreated as held by
the mīmāṃsaka-s. This has been clearly
explained by the Sūtasaṃhitā. In fact this is the
basic view accepted by most of the śaiva
ācārya-s. Not only so but this view was first
propounded in the ealiest śaiva scripture,
Śvetāśva-taropaniṣad. We read in its penultimate
verse so unequivocally:

यो ॄाणं िवदधाित पूव यो वै वेदां ूिहणोित त ै ।

तँ ह देव माब िु ूकाशं म म


ु क्ष
ु वु  शरणमहं ूपे ।

This has been correctly pointed out by


Nīlakaṇṭhadīkṣita, one of the greatest śaiva
stalwarts of the 17 th century in one of his great
works, Śivatattva-rahasya which is a detailed
commentary on the Śivāṣṭottaraśatanāmastotra
that forms part of the Śaṃkarasaṃhitā of the
Skandapurāṇa. Nīlakaṇṭhadīkṣita ably argues
6
for the validity of all the purāṇa-s setting
aside the baseless claim of some of the
vaiṣṇava-s according to whom those purāṇa-s
that extol Śiva as the highest god are to be
considered as tāmasic in their content as they
have been given out by Brahmā in one of the
kalpa-s when he was under the spell of
tamoguṇa.
The Āgama-s of the Śaivasiddhānta school are
also revealed by Śiva, independent of the Veda-
s; they do not contradict the Veda-s and are
equally valid as attested by many texts such as
the Vāyavīyasaṃhitā of the Śivamahāpurāṇa, the
Kāmikāgama, the Makuṭāgama, etc. Jñānaprakāśa
interprets the expression ‘vedasāra’ occurring
in these Āgama-s as that the Śaivāgama-s
expound those subject which are not explained
in the Veda-s and elaborate those that are
7
mentioned briefly in the Veda-s १.

Jñānaprakāśa cites the well known Kāmikāgama


passage

े च।
लौिककं व िै दकं च वै तथाािकम व

े मन क
अितमाग च मा ं तम क े धा ॥

Which divides the entire scriptural corpus into


five broad categories by classifying the
Śaivāgama-s as the ‘mantra’ system.
Jñānaprakāśa in his remark observes, on the
authority of Rauravavṛttiviveka, a lost work of

Rāmakaṇṭha, २ and the Pauṣkarāgama, that all the

scriptures of the different systems are valid


Śrīkumāra, in his commentary Tātparyadīpikā on the
Tattvaprakāśa (verse, 5) of King Bhoja, argues elaborately
in similar fashion for proving the validity of the
Śaivāgama-s.

Rāmakaṇṭha is one of the greatest śaivasiddhānta
ācārya-s that lived in Kashmir in the 9 t h century who had
composed some of the very important commentaries on
the Mataṅgapārameśvarāgama, Kiraṇāgama as well as on
the Nareśvaraparīkṣā of Sadyojyoti, who preceded him
and had composed many independent texts for the
systematization of the Śaivasiddhānta philosophical
doctrines.
8
within their own limited conceptions and
putting them all in a hierarchical and
ascending order of merit and validity, the
Śaivasiddhānta is the highest and supreme one
as the fruit it offers in the form mokṣa is the
highest conception. The Śaivāgama-s should be
completely distinguished from those tantra-s
which enjoin unvedic and abhorring practices
and are therefore not valid.
In the second chapter Jñānaprakaśa discusses
the greatness and the unique importance of the
dīkṣā as expounded in the Śaivāgamas. Citing a
large number of Śaivāgama passages
Jñānaprakāśa firmly establishes the
fundamental importance of śivadīkṣā; without
proper dīkṣā no study of the Āgama-s or
practice of śaiva rituals is possible. Only by
undergoing the dīkṣā under a competent ācārya
which is of many types and done according to
the level of śaktipāta (fall of grace of Śiva on the
9
person), a person becomes eligible to study
and to practice śaiva rituals and eventually
attain mokṣa. Jñānaprakāśa also cites the

sthalapurāṇa-s such as the

Vddhācalamāhātmya, Hālāsyamāhātmya which

clearly state that the Liṅga-s in those holy

places --Vddhācala and Madurai—were

installed fully according to the Śaivāgama-s.

In the chapter on the greatness of Śivabhakta-s,


Jñāna-prakāśa refers to Rāmakaṇṭha, who, in
his commentary on the Kiraṇāgama, states that
all persons--brāhmaṇa, kṣatriya, vaiśya, śūdra
and even mleccha-s are eligible for getting the
śaivadīkṣā and have equal rights in learning and
practising the Śaivāgama-s. Jñānaprakāśa cites
passages from the Śivadharmottara according
which Liṅga is of two types: the immovable
(sthāvara) that has been installed and the
mobile (jaṅgama) which is nothing but the
initiated śaiva (dīkṣita). Further, the passage
10
states that any disrespect done to the
jaṅgama—the mobile Liṅga--is tantamount to
desecrating the immovable Liṅga and therefore
no worship done to it will be of any benefit.
Jñānaprakaśa cites an interesting passage from
one text Jñanalakṣaṇasamuccaya (probably now
lost) which clearly states that by undergoing
the śaivadīkṣā which involves the ritual act of
the person being born from the womb of
Vāgīśvarī, the divine Mother, with appropriate
rituals and whose Father is Śiva, the
Vyomavyāpī, the person losses his earlier
varṇa, say śūdra, etc. and thereby becomes the
son of Śiva (śivaputra).
In the next chapter on the greatness of ādiśaiva,
Jñānaprakāsa cites passages form the
Kāmikāgama, etc. according to which the sages
such as Kauśika, Kāśyapa, Atri, Agastya, etc.
are of two kinds: those with the śivasṛṣṭi and
those without it. The first type of such sages
11
have all been initiated by the five faces of
Śiva. Those Brahmins who are born in the
lineage of these sages are called śivadvija and
sāntānika and are known as Ādiśaiva-s.
According to the Suprabhedā-gama, Kāmikāgama,
etc. those Ādiśaiva-s with śivadīkṣā are fully
eligible for doing the public worship in the
temples. For them there is no such sin of
devalaka which is worshipping in a temple for
the sake of livelihood. What is more, the
Vīratantra states that an Ādiśaiva can perform
public worship even for his livelihood and he
will not be tinged with the devalakatva sin. For,
it is his own duty (svadharma). While all
initiated persons are eligible to do personal
worship, only an Ādiśaiva can do the public
worship. The same view is corroborated by the
Kāmikāgama also. The Suprabhedāgama clearly
states that the Bodhāyana-gṛhyasūtra is to be
followed by the Ādiśaiva-s for those rites
12
which are not fully explained in the
Caryāpāda of the Śaivāgama-s. According to the
Yogajāgama the Deśika, Sādhaka are
synonymously used to denote Ādiśaiva, and
since they were śaiva-s from the beginning
(since earliest times ?) they are called Ādiśaiva-
s. As they have been given dīkṣā by Śiva
Himself they are called Śivabrāhmaṇa-s. Since
they are ācārya-s for all they are Deśika; as they
perform the installation of the Liṅga in a
temple they are called Sthāpaka. The
Makuṭāgama calls them ūrdhvaśaiva.
Jñānaprakāśa cites also passages from the
Ajitāgama, Hālāsyamāhātmya, etc. which state
that Brahmin-s with dīkṣā are eligible to do
worship in temple. He interprets them saying
that śivapūjā is of two kinds: vaidikī and śaivī. In
the former kind, the Bodhāyanasūtra is followed
for all rites in the temple while the Śaivāgama-
s are followed in the second one. Jñāna-prakāśa
13
even says that on any account an uninitiated
person (adīkṣita) is absolutely not eligible to
perform worship in temple.
In the final chapter Jñānaprakāśa discusses the
qualifications of a preceptor belonging to the
four varṇa-s. As expounded in the Sarva-
jñānottarāgama, Cintyāviśva and such other texts
all persons born in the four varṇa-s and the six
varṇa-s of the anuloma type and initiated
according to śaivāgama-s are theoretically
eligible to be ācārya-s.
The text is concluded by passages that explain
the eligibility of persons belonging to the four
varṇa-s for taking saṃnyāsa, duties of the three
types of śaiva monks and the type of Liṅga that
a person born in different varṇa-s is eligible to
worship daily.
Thus the Śivāgamādimāhātmyasaṃgraha boldly
discusses some of the basic views of the
Śaivasiddhānta system and comes out with a
14
clear statement of the solutions fully basing
itself on the Śaivāgama corpus with a full
support from the Purāṇa-s and the
Sthalamāhātmya-s.
It is highly gratifying and apt that such a text
which is very much relevant to the present
conditions is published now. There exist more
such original and valuable texts mostly in
manuscripts which call for immediate attention
of scholars to be edited, studied and published.

Dakṣiṇāyanapuṇyakāla T. Ganesan
July 17, 2011 Pondicherry
17
The critical edition is based on the following
4 manuscripts:-

अ T. 1059: This is a paper transcript in

Devanagari belonging to the French Institute of


Pondicherry. It has been copied from a palm-
leaf manuscript belonging to G. Swaminatha
Gurukkal, Tiruvadudurai.

आ T. 281 This is a paper transcript in

Devanagari belonging to the French Institute of


Pondicherry. It has been copied from a palm-
leaf manuscript RE 43643 of the French
Institute of Pondicherry. This manuscript also
contains texts such as the Śaivāgamaparibhāṣā-
mañjarī, Śivadharmottara, Āśaucadīpikā and
Vātula-śuddhākhya.

इ T. 372 This is a paper transcript in

Devanagari belonging to the French Institute of


Pondicherry. It has been copied from a palm-
leaf manuscript. It contains the text of the
18
Dīkṣādarśa which is another voluminous
compilation on the single subject of Dīkṣā by
Nigamajñānadeśika of the 16 th century.

उ RE 10772 This palm-leaf manuscript

belonging to the French Institute of


Pondicherry contains also the Tantrāvatāra-
paṭala of the Makuṭāgama, Vanapratiṣṭhāvidhi,
Nāgapratiṣṭhāvidhi, Taṭākapratiṣṭhāvidhi,

Aśvatthapratiṣṭhāvidhi, Svīkāradattahoma, Ṣaṣṭy-


abdapūrtiśānti (Śaunakīya) and Khagaśānti.
19

िशवागमािदमाहासंमहः

शािलवािटपरिनवािसज्ञानूकाशग ु
िवरिचतः


नमः िशवाय श ै च िबवे शाताय च ।
ु च गणेशाय कािर्के याय धीमते ।
गरवे
ु ीनाम३् अकृ तकेन ूामाण्यं
के िचिरीरवािदनां मतमवल२ ौत


ई, उ मातृक योः “नमः िशवाय श ै . . . यत ् सवर्म वदत ् ूभः”
ु पयर् ं

भागो न ँयते । परं तान े इमे ोका वाािन च ँये ।-


यत ् िशवूणीतं वां तव ूमाणम ् । आगमािप िशवूणीतादेव
ूामाण्यम ् । तं ौीमौरे - पक्षपातिविनम 
र्ु ो यथाथ म
र् ाहकः िशवः ।
र् ः पश पु ाशहा ।
अयः पिरपूण 
ूमाणमेकं तां तं ौेयोिनिधः सदा । इित । वायसंिहतायामिप-
यथावितं व ु ग ण
ु दोष ैः भावतः ।

यावलं च प ण्ु यं च सवर्ज्ञ था वदेत ् ।


रागाज्ञानािदिभदष ैः मादनृत ं वदेत ् ।
ते चे रे न िवे ॄू यात ् स कथमथा ।
े िशवेन यत ् ।
अजाताशेष दोषेण सवर्ज्ञ न
ूणीतममलं कां तत ् ूमाणं न संश यः । इित ।

अवल ] अ, इ; अिखलम –आ;

ु ीनाम ् ] आ, इ ; ृतीनाम ् -अ;
ौत
20
िशवागमानां कृ तकेन१ ूामाण्यं नाि। यदिप२ कथंिचत ्

ूामाण्यं तथािप ौिु तपथगिलतानां मानषाणािमित र्ु यो वदि ।
ब
त ।
र्ु ैरिप।
पवधरो भूा पिभ ैमख
् मवदत ूभ
वेदािदमजालं यत सवर् ् ःु ।

अिवमहााात िशवात ्
परमकारणात ।्
नादपं िविनां शां सवर्िमित३ ितम४् । इित
ु 
पौरिशवागमौत े ।
ु -
पनः
अािन वेदाारो मीमांसा ायिवरः।

पराणं ु श।
धमर्शां च िवा ेतातदर्
आयवु द
 ो धनवु दो गाव चेनबमात
ु ।्

अथ र्शां५ परं तात िवा ादश ृताः।
अादशानां िवानामेतसां िभवर्नाम ।्
आिदकतार् किवः साक्षालपािणिरित ौिु तः।


कृ तकेन ] अ, इ; कृ तेन -आ

यदिप ] अ; . . . . िप-आ

शां सवर्िमित ] इ ; . . . . सवर्िमित-अ; शां शावर्िमित-आ

ितम ् ] अ, इ; ौ त ्
ु म -आ

र् ां ] अ, आ; अशां- इ
अथ श
21

अादश पराणािन किथतािन समासतः।

े ापरे दशर्को१ मिनः।
तेषां सगार्रेव
ासो यथा महादेवः कािमकािदूकाशकः।

अादशपराणानां ु
कतार् सवतीसतः।
कािमकािदूभेद यथा देवो महेरः।
इित वायसंिहताधमर्सिं हतासूतसंिहताौिु तिभ यथा कािमकादीनां२
िशवेन ैव ूणयनात३् । ूामाण्ये यथािप नारायणा-वतारेण४ ास ेन
ूणयनात ् ूामाण्येऽिप असावविश५ इित
सूतसंिहताूितवचना।वेदानां िशवागमानां च परमापरिशव-
कृ तकेन ैव६ ूामाण्यं नाकृ तकेन७ कािलदासािदवावद ् वणर्पद-
वारचनावात ् । सायर्तया वेदा िना इित चेिछवागमा तथा
र् म८्। नासतो िवते भावो नाभावो िवते
इिभनिभकतृक


दशर्को ] अ,इ; दशको-आ

कािमकादीनामागमसंिहतानां ] आ,उ; कािमकादीनां- अ, इ

िशवेन वै ूणयनात ् ] अ, इ; िशवूणयनात -आ;


यथािप नारायणावतारे ण ] अ, इ; यथा . . . . रे ण -आ

असावविश ] अ, इ, उ; असाविविश-आ

ºकृ तकेन वै ] अ, इ; ºकृ तेन वै -आ

नाकृ तकेन ] अ, इ,उ; नाकृ तेन -आ;

र् ं ] उ
तथे िभनिभकतृक
22
सत१ इित वचनात२् । र् ३ं
तथेिभिकतृ िशव
िसिमकृ तकं वाऽ४ु ।
तं सूतसंिहतायाम-्
वेदोऽनािदः िशव कः परमाथ र्तः।

अिभिमपे ैव ूणीतेते ु ैः। इित ।
बध
तथा सहॐनामाायां कृ तागमायेऽ कृ ताः ूणीता आगमाः
कारणकािमकाािवशेषा येन सः कृ तागमः । तथा चोम -्

कािमकाा वातलााः िशवेनोाः िशवागमा इलारदीिक्षतेन
ाातम।् ततः िशवकृ तकेन ैव५ उभयोः ूामाण्यम।् तं
चतवु दाथ र्तायर्सम
ं हे-
वेदाः ूमाणिमित संिगरमाण एव
िदं तवागममवैित जनः ूमाणम ।्
ानवािवषयौपियकै ः पदाथ-

रामूध र्माकिलतिवमहमा च मूलात ॥
काः ूमाणमृिषिभयर्िद नः ूणीताः


वािमदं उ मातृकायां न िवते ।

वचनात ् ] अ, आ; सूत संिहतावृ िवचनात -इ


र् ं ] अ; तथे िभनिभिकतृ
तथे िभिकतृ र् ं- आ;
ु ते ब ध
र् ं . . . ूणीते 
तथे िभिकतृ ु ैः इित पयर् ं इ मातृकायां न िवते।

वाऽ ु ] अ; अपाम ् –आ, उ

िशवकृ तकेन वै ] अ, इ; िशवकृ तेन वै -आ; वािमदं उ मातृकायां नाि ।
23
िकं न ूमाणमृिषणा महता महष ।
शं न वुमपिरमहिषतािन
र् ि ॥ इित।
तारािण भवता िशव कतृम
वायसंिहतायां च-
े िशवेन यत ।्
अजाताशेषदोषेण सवर्ज्ञन

ूणीतममलं वां तत ूमाणं न संशयः॥
तादीरवाािन ौेयािन िवपिता।
ु ष१ु तदौो ोजधः२॥ इित।
यथाथ पण्यपापे

ततः पररं वेदानाम ् इव पररोपबृह
ं णमरा तेन
एवोभयेषां ूामाण्यम।् तं मते-
ूमाणमेकं तां तमीरभािषतम।् इित ।
पौरेऽिप-
ूमाणमेकं तां तं ौेयोिनिधः सदा । इित।
तथा ाातं सूतसंिहतायां िवारण्यािमिभरिप ।
िशवपूजाूबमे-
वैिदकी तािकी चेित िजेाािकी त ु सा ।


े -ु म िु ितः पाठः (वाय स
यथाथ पर् ण्ु यपाप ष ु िं हता, उरभागः, १२: २५उ०)।

प ण्ु यपापेष ु तदौो ोजधः ] अ, इ, उ; प ण्ु यपापेव 
र् . . . . -आ

र् ं भागः ‘उ’ मातृकायां न िवते ।
ततः इार सदा इित पय 
24
तािक ैव ना वैिदकी वैिदक िह ।१ इित ।

अऽ२ वेदतूलृितपराणािदूितपािदतूकारा वैिदकी। तदनपेक्ष-
िशवूोकािमकाागमूितपािदतूकारा तािकी। तऽ तािा
अिधकािरिवशेषमाह- तािक ैवेित । तऽोिदतकुण्डमण्डलािद-
ु ृत ैवेथ र् इित३। तथा िह४ न िह पररं
परःसरदीक्षािदसं
वेदानािमव५ तूवृिशवागमानां६ वेदबाम ् । वेदसारम७् इदं
तिमित वेदोृ वेदिवशेष ु
समात८
्। तं शैव-
ु िहतायां९-
पराणसववायसं

भगवोतिमािम िशवेन पिरभािषतम।्

वेदसारं िशवज्ञानं संिौतानां१० िवमये । इित।


वैिदकी वैिदक िह ] अ, इ, उ; न वै वैिदकसंह ितः-आ

अऽ ] अ, आ, इ; तऽ-उ

ºसंृ त व े थ र् इित ] अ, इ; ºसंृ त व
ै  ै न तििहत व
ै  र् ् इित-आ,उ
े थम

तथा िह ] अ, इ; तथािप - आ, उ

पररं वेदानािमव ] अ, इ, उ; परर . . . . नािमव-आ

ु िशवागमानां- अ
तूवृ  िशवागमानां ] आ, इ,उ ; तूय 

वेद सारम ् ] अ, इ; वेदान स ्
ु ारम -आ

ु ात ् ] अ, इ, उ; वेदोृ वेद िवशेष 
वेदोृ वेद िवशेष  सम 

सरात -आ

ै प रु ाणसववायसंिहतायां ] अ, इ; श व
शव ै प रु ाणभवº-आ
१०
ु ां- अ; सिौतानां- आ; संौ त
संिौतानां ] उ ; संौ त ु ािधम 
ु ये- इ; ािौतानां-
ु िं हतापाठः ।
म िु ितवाय स
25
मकुटे च-
वेदसारिमदं तं ताैिदक आचरेत ।्
ु ।्
वेदााथ र्मयं ज्ञानं िसां परमं शभम
ऊर्ॐोतोवं ौेमािवंशिततकम ।्

वेदसाराथ र्दं ज्ञेयम अाथ र्साधनिमित ।
ु द-े
सूभे
ु धम ।्
ु सोमं लाकुलं च चतिवर्
शैव ं पाशपतं
तेष ु शैव ं परं सौं रौिं पाशपतािदकम
ु ।्
कािमकाािवंश१ तं शैविमित ृतम ।्
तदेव सौमाातं िसां िह तदेव त ु ।

तदिौिमाातं तं पाशपतािदकम ।् इित ।
कािमके च-
िसां वेदसारादेदबिहृ तम ।्
िसाे िविहताचारो वैिदकाचार उते ।
कतर् ं चेदनेु य ं शैवकमार्िवरोिध यत ।्

िवं चेत पिरां न त ु शैव ं पिरजेत ।्
संमां वैिदकं सव शैववाािवरोिध यत ।्
शैव ं वैिदकमेवों वैिदकं शैवमेव च ।
वैिदकाबर्िहभूतं ्
र् शैव ं शैवात तदथ १


कािमकाािवंश  ] अ, इ,उ; कािमकाािवंश ित-आ
26
् न िह ।
तथािप वैिदकाे ं शैव ं तात परं

िसां कािमकािद ात नाात ्
परमन ु
मम ।्
् वु द
शैव ं त ु मूलभूत ं ात चत  ावाः।
तथािप वैिदकं वेदसारिमािदवातः ।
शैव ं ूों च सवर्ऽ तदथानु ीराः । इित ।
नन ु वेदसारं ौौतमतं२ तमत।् पनव
ु दसारमौौतं कािमकािदकं

तं तमत३्। तं वायसंिहतायाम -्


ृ ः।
शैवागमोऽिप ििवधः ौौतोऽौौत४ संत
ौिु तसारमयः ौौतः त इतरो मतः।

तो दशधा पूव तथादशधा पनः।
कािमकािदसमाािभः िसः िसासंिज्ञतः।
ौिु तसारमयोऽ ु शतकोिटूिवरः।
ु यऽ ोतं ज्ञानं च कते। इित ।
परं पाशपतं
तदेव ं िते कथं कािमकािदकं वेदसारिमित मकुटािदषूम५्। सम ्।
ौौतापादकं वेदसारं िूकारम।् तऽ ूथमं


तदथ ] आ; तदधः-अ, इ; तदथा-उ

ु ं तं- आ; अततं- उ
ौौतमतं ] अ, इ; ौ त

तं तमत ् ] अ, इ; तमत -आ;
् ्
ततमत -उ

ौौतोऽौौत ] आ, इ ; ौौताौौत-अ।

मकु टािदषू म ् ] अ; मकु टोम -आ
् ; वािमदं उ मातृकायां न िवते ।
27
ु िदकपाशपु तूमेयूिवारकशतकोिट-
शैवपाशपतूतीततवै
ूिवरे१ किंिदयावदूिसं२ तं तऽ ं३ वेदसारं

वेदानसािरम।् ितीयं िसाूमेयूिवारकपदाथार्िद-ूिवरे४
तते कािमकािदके ् दसारं
म।वे तु न िह

दादेन र्वनीतािदवेदां वेदानसािरं वेदां वा ।

अा५ िकं िचद६् उमिप। वेदानसािरं


वेदाथ र्ीकारम इथ र्ः।
तेन८ वेदापकात ।् तं वायसंिहतायाम -्
यमशाेष ु िवते तिवागमे।
न ं यिज्ञान े तदऽ न िवते । इित।
कािमके च -


ै पाश पु तूतीततवैिदकपाश पु तूमेय ूिवारकशतकोिटूिवरे ] अ, इ;
शव
ै पाश पु तूितत-वैिदकपाश पु तमेय ूिवारकशतकोिटूिवरे - आ ;
शव
ै पाश पु तूितताकवैिदकपाश पु त-ूमेय ूिवारकशतकोिटूिवारे - उ
शव

अयावदूिसं ] आ, उ ; अयावदिसा-अ, इ।

तं तऽ ं ] अ, इ; तते वा ं- आ ; ततं- उ

िसाूमेय ूिवारकपराधार्िदूिवरे ] आ, उ;
िसाूमेय ूिवारकपदाथार्िदूिवरे - अ, इ

अा ] आ,उ ; अ-अ, इ

िकं िचद ् ] अ, इ; िचद -् आ,उ

ु ािरं ] अ, इ; वेदान स
वेदान स ु ारं- आ,उ

र् ीकारिमथ र्ः तेन ] अ, इ; वेदाथ स
वेदाथ  र् क र् न
ं ाशिमथ  े -आ;
र् ीकारिमथ 
वेदाथ  र् न
े -उ
28

िसाात परमं ज्ञानं न ेित शा िनयः।
अशाेष ु ये माः
ु िसाे पशवः ृताः ।
अािवंशिततािण िसािमित कीितर्तम ।् इित।
िचिवे च -
ै नायकम ।्
शैव ं परारं१ ज्ञेय ं सवर्तक
े मयं भवेत ।्
सवर्ममयं ज्ञेय ं सवर्दव
जारतपोिभ साग र्ज्ञानसवम ।् इित।
अणाचलमाहाे च -

नाि शोणािितः क्षेऽ ं नाि पाक्षरानः।
नाि माहेराम नाि शां िशवागमात ।् इित।
िक ु ूमाणिवरोध तःूमेयिवरोधमूलात।् पररं वेदानािमव
कथित ् िचत ् िकं िचदेकावादािदूमेयूदेश-
ूितपादनूकारिवरोधमाऽपिरागेन वेदिविहतिविधिनषेधक-
ु ण२
वैधय बशोऽथादिवरोधवेदाचारवेदाथ र्ीकारेण शैववेद-
िवशारदािनित ु द ौत
सूभे ु ःे ३ ातेण वेदािधगतानिधगताथ र्-


परारं ] अिचिवसादाागमः हिलिखतकागदकोशः ृे  ्
इिन्ूट ् प ु ेिर संाः ; पाश पु तं- अ; परपदं - आ, इ, उ

ु ण ] अ, इ,उ; ºिनषेध किवधाय . . . . यण -
वेद िविहतिविधिनषेध कवैध य


स ूु भेद े ौ त
ु ःे ] इ,उ ; स ूु भेद कृ ते- अ; स ूु भेद . . . . ते- आ
29
गृलक्षणवेदजनकवेदिवशेषिशवागमनां िशववेदमेव वेद-

सारिमित पयर्विसताथ र्ः मनजनकमन ु षॄाणवत।्
िवशे
तं मोक्षकािरकास ु -
पाशििवरोधाय ूवृमिप मानताम।्
न जहाित यतँछेाः पाशाेह सवर्तः।
न च गोचरे तासां बाधते तमाणताम ।्

तास ु वणार्ौमाचाराननज्ञातव तत ।्
न चाेन ूमाणेन सं गोचरः । इित।
पशोरिप च कतर् ं पःु ूेरणपूवक
र् िमित च ।
मोहशूरोरे च -

पराणं बाते१ वेदरै ागम
ै तयः।
सामां च िवशेष ं च शैव ं वैिशिकं वचः२। इित।
वृाचलमाहाे च -
एता ु मूतः परमेर वृाचलेशालयमण्डपेष ु ।
ान ेष ु संा चकार पूजां िशवागमूोिवशेषमागः॥ इित३।


बाते ] इ, उ ; साते- अ, आ

वैिशिकं वचः ] अ, इ; वैिशमेव च-आ

चकार पूजां िशवागमूोिवशेष मागः इित ] अ, इ, उ; इदमध ‘आ’
मातृकायां न िवते ।
30

पनरऽायं िववेकः-- बधा वेदिवाथ र्ूितपादकमेव वेदबां न
सवर्धा। तथाे वेदबाशालर्भ ं ात ।् तऽ पररं वेदानािमव
वेदिवशेषिशवागमानामिप कथंिचेदिवाथ र्ूितपादकमिप न
वेदबाम ् । िशवशाेतरचावार्कािदसवर्-शााणामिप

यथाकथंिचिाथ र्ूितपादकम अीित न सवर्धा बाानीित
ु तौ च -
ु ूमाणािन सफलाेव। तं िशवागमे गकृ
यथानपं
चावार्का भूतसंिसाः ातार्ाऽसंहतौ।
वैशिे षकाहंकारे मानसाेिया अिप।

बिते िता बौाक १ ायवािदनः ।
आहर्ता ु गणे
ु ते ूकृ तौ पाराऽकाः२।
ु िताः।
वेदाज्ञा सांा योिगनः पषे
शैवाः पौरािणका३ रागे सोमा४ िवापदे िताः।
कापाला ु कलािनाः काले कालेराः िताः।
िनयतीशाः कलााः पृथक ् ता चोिदताः।
पाशपु ता ु मायायां िवायां त ु महाोताः।


तक ] आ ययं पाठः न समीचीनतरः पाठाराभावात ् सोऽऽ ीकृ तः ।
; तते- अ, इ, उ

पारािऽकाः ] आ ; पाराऽकाः-अ, इ

शव
ै ाः पौरािणका ] आ; श व
ै पौरािणका-अ, इ

सोमा ] अ, इ; सौमा-आ
31
र् ा अिप ।
ूवाहेरकाीशे ूयोकतृक
ये सदािशवताः ते शैवाः समवािदनः१ ।
ु ैः ।
शौ शााः िशवे शैवाः सामााे ृता बध
ु िसिमानपिरितः
िसाी िशवसाय ु ॥ २ इित ।
ु ३् –
ु मिप ईगम
तिददमेव िशवसाय
ु मऽापवगःर् ।
नाछेदोऽपवग४ न च पशिशवयोरै

नािवामासहािनन र् च गणिवलयो ु
नािप पाषाणमिः ।
*योधानपं िऽमलिवगमन े मापं

तत साय ु न
 े वां िशवसशवपःु शैवतेऽपवग र्ः ॥ इित ।


ते श व
ै ाः समवािदनः ] आ ; िशवसवािदनः-अ, इ

उे िखतेष ु अमीष ु ोके ष ु उभयोः मातृक योः ोकानां ासः वैष ं च
िवते। अऽ के वलं ‘आ’ मातृकाधृत ोकाः यथाा िले-
शव
ै पौरािणकागारे सोमा िवा पदे िताः ।
कापाला ु कलािनाः काले काले  राः िताः ।
िनयतशः कलाःाः पृथ क ् ता चोिदताः ।
पाश पु ता ु मायायां िवायां त ु महाोताः ।
र् ा अिप ।
ूवाहे  रकांश े ूयो कतृक
ये सदािशवताे श व
ै ाः समवािदनः ।
शााः िशवे श व ु ैः ।
ै ाः सामााे ृता ब ध
ु िसिमान पु िर ितम ् ।
िसाी िशवसाय 

ु म ् ] आ; ईग 
िाग  ्
ु म -अ, इ।

नाे दोऽपवग ] आ, इ ; नाँछे दोऽपवग-अ
32
ततः साक्षािहमेन१ ौिु तिसिशवकृ तकेन ैव२ िशवशा
सामााष र्सूऽशाादेृ ं३ ु
चाना िसम ् । तात ्
सूतसंिहतािदके -
अधः ॐोतोवामार्र्ॐोतोवः परः ।

ऊर्ॐोतोवामार्त ातर्
धम महरः ।

ातः ौौतधमार् विरा मिनसमाः । इित ।
िचदथ र्मथोमिप तिः अमलिशवमहावाेन४ बाते ।

िशवागम वेदाृ मीशानमखािौ ु ःे ।

तं ौीमालामाहाे-
ु ।
िशवज्ञानािन िदािन कािमकादीिन भूसराः
ौीमालानाथ सवूवर् तः ।
ु स देवदेव पषाे
पनः ु न वतः ।
ु मृग्वेदमॄवीत ।्
े य
एकिवंशितभेदन
ु मघोरतः ।
यजवु दं च ैकशतभेदय
सहॐभेदसिहतं सामवेदं त ु वामतः ।
अथव नवधा भं सोजातेन चाॄवीत ।् इित ।


र् न
साक्षािहमेन ] इ ; साक्षाहिष  े -अ, आ

ौ िु तिसिशवकृ तकेन वै ] अ, इ; ौ िु तिसिशवकृ तेन वै -आ

र् ूऽ शाादे ृ ं ] अ, इ; सामामिप सूऽ शाादे ृ ं- आ
सामााष स

र् ादमलिशवमहिष व
अमलिशवमहावाेन ] अ, इ; आथ  र् ाेन -आ
33
ौीकािमके च-

ईशानवार्ाानं यत कािमकािदकम ।्

ऋग्यजामाथवार् ु
 पषााननोवाः ।

तथ ैव मतां सदािशवमखोतम ।्
िसां गाडं वामं भूततं च भ ैरवम ।्
र् ु बेरायावाथाबमम ।् इित ।
ू क
ऊर्पव
तादापरमाोभयाूणीतानां चावार्कािदशैविसाानां सवषां
शााणां ूक्षािदूमाणानािमव ु
यथानपमिधगतानिधगताथ र्-

गृन बाबाधकसामािवशेषाापकतटलक्षण-
पसासाधकसाविधिनरविधूामाण्यं िसम ् । न िह
मतमेकैकं ूमाणम ।् तथा ीकारे

सगतो यिद सवर्ज्ञः किपलो न ेित का ूमा ।
अथोभाविप सवर्ज्ञौ मितभेदयोः कथम ।्
इित िनवर्ुमशात ् सवार्िण शाािण अूमाणािन िु रिनं
जगदामापतेत ् । ततः सवार्िण शाािण ाविध-ूमाणाेव।
तथा सािधतं ौीरामकण्ठिशवाचायण रौरववृि-िववेके।
तं च पौरे-

अोऽिप माग वेदािदः पशपाशाथ र्दशर्कः ।
र् ः ।
ोताविधािॄर्िवािदकतृक
34
परात१् मोक्षमाग र् ितगार्िदभोगदः ।
न चाष पौष ैवार् ै ऋिषिभदिवकं तथा ।
न देवॄ र् णो वां वैवं पजना ।
ै 
तथा रौिं न हिरणा न िेण िशवाकम ।्
र् ः ।
बामूर्विै शादधोऽधो बामूत
िशवागमािवरोधेन शां सव वितम ।्
नाशाािवरोधेन तंवादतयाथवा ।
िशवशां वां तवापकं यतः ।
य य िह शा यावती ाििरते ।
तावेव भवेिूाः ूामाण्यं त त च । इित ।
सूतगीतायाम२् अिप सूिचतं –
तोे न ूकारेण देवता या ूितिता ।

सा सवा ु ा च वनीया च वैिदकै ः ।
ससे
् न तािकानिखलानिप
राजा त ु वैिदकान सवार् ् ।
असीणर्तया िनं ापयेितममः ।
् त ।् इित ।
अपानािदिभवर् ैः सवार्न राजािभरक्षये
नन ु पूव वेदािदकं सव शां िशवकतृक ु
र् िमम ्इदानीमोऽिप माग

ु क
वेदािदः ॄिवकतृ र् इित ॄिवािदकतृक ु
र् िमम ् । महान ्


परात ् ] अ; परात -आ;
् ्
महािवरात -इ

सूत गीतायाम ् ] अ, इ; सूत संिहतायाम -आ

35
िवरोधः। सम ् । वेदािदकं सव शां िशवशां च महामायायां
नादाना ूथमं िशवकृ तं१ वणर्पदवारचनाना ु
पनः
सािधकरणिनरिधकरणिशवकृ तिमित न कोऽिप िवरोधः ।
तं ौीमािमके -
लौिककं वैिदकं च ैव तथाािकमेव च ।
अितमाग च मां२ तमेकमन ेकधा ।
िसां मतं ादितमाग ततो वरम ।्
अां यतो नीचं ताैिदकमेव च ।
वैिदकाौिककं हीनं ॄााः३ प देवताः ।
ु शानमूतय
सोवाममहाघोरपषे र् ः ।
ु ैं लौिककािदकम ।्
ूेकं पवाः 
समाििनाो ॄनामा४ऽिखलाथ र्क ् ।
तेन वै५ लौिककं शां म र्लोके ऽवतािरतम ।्
शशामलारं िनं छ एव च ।६


िशवकृ तं ] आ ; िशववतः-अ, इ

मां ] अ, इ; मां- आ

ॄााः ] आ, इ ; बाााः-अ

ॄनामा ] आ ; ॄानामा-अ, इ

तेन वै ] अ, इ; तेन वै -आ

इतः परं
कौिटं भरतं ोितःशां वाायनािदकम ् ।
36
लोकायतं तथा सामाहर्तो मतमेव च ।
मीमांसा दण्डनीित वातार् ं लौिककं मतम ।्
वाममािधपो िवःु कारणेशो ितीयकः ।

तेन वैिदकमिम ्
अादशप ु
राणकम ।्
धमर्शां च वेदां पाराऽं च बौकम ।्
िो घोराििनाां च ूणीतवान ।् १

ईरः पषाातितमाग ूणीतवान ।्
पाथ लाकुलं चाथा पाशपु तं मतम ।्

सदािशवोऽिप भगवान मतमपालयत ।्
ु सािषतािन च ।
उािन ूितिषािन पनः
सापेक्षिनरपेक्षािण िशववाान ेकधा ।
ऊर्ॐोतोवं सवर्मनादीनबोधयत ।्
े ौीकण्ठाय महान े ।
तेनों परमेशन
आदावभूिधा ज्ञानमिधकारिवभेदतः ।
े पितपाशादशर्कम ।्
परापरेण२ भेदन

आयःु शां धनःशां


ु ु  द एव च । इित ‘आ’ ‘इ’ मातृक योः ोक एक
वृ क्षाय व
अिधकतया ँयते ।

ायव श े रं च ूणीतवान ् । इतयेक मध ‘आ’ ‘इ’
ै िे षकं सां ं स 
मातृक योरिधकतया िवते ।

परापरे ण ] अ; परावरे ण -आ
37
िशवूकाशकं ज्ञानं िशवज्ञानं परं ृतम ।्

वेदापरिवज्ञानं पशपाशाथ र्दशर्कम ।्
यथा िवलक्षणं चक्षःु क्षपायां नृिबडालयोः ।

तथा िवलक्षणं ज्ञानमेवमेतत परापरम ।्

ोितज्ञार्नरतं वेदपराणािहतचे
तसा ।
ु ष ु कृ तयं पिरजेत ।्
तिपषाथ
कािमकािदिशवज्ञानं वेदाथ र्ज्ञानमेव च ।
समं यो मते मोहां ूयेन वज र्येत ।् १ इित ।

*पनऽ ैव-
गाडं भूततं च भ ैरवं वामतकम ।्
कापालं पाराऽं च लाकुलं कुलशाकम ।्

ु ज्ञकम ।्
इितहासं षडं च ऋग्यजामसं


र् ानमेव च ।
कािमकािदिशवज्ञानं वेदाथ ज्ञ
े ् । – अ, इ;
र् त
समं यो मते मोहां ूयेन वज य
ऊर्ॐोतोवााादपरं तिखबमात ् ।
कािमकािदिशवज्ञानं मूधार् भगवतः सदा ।
इतरािण महे श  ण्ठाङकािन वै ।
ु ा।
र् क्षतया तािन किथतानीह श न
पूव प
र् ः ।
हे योपादेय वूनां िनणर्य े परमाथ त
तवर्म धरीकृ  िशविसा ईिरतः । इित ‘आ’ मातृकायां तान े िवते ।
* इदं ोकयं ‘आ’ मातृकायां न ँयते ।
38
अथवर्ण ं तथा बौमाहर्तो मतमेव च ।*

ऊर्ॐोतोवााादपरं तदनबमात ।्
कािमकािदिशवज्ञानं मूधार् भगवतः सदा ।
इतरािण महेश ण्ठाकािन वै ।
ु ।
पूवपर् क्षतया तािन किथतानीह शना
हेयोपदेयवूनां िनणर्य े परमाथ र्तः ।
तवर्मधरीकृ  िशविसा ईिरतः । इित ।

तथा महाभारते च वेदादेः सािधकरणिशवकृ तकमम ।्
् दान इितहासान
ु ाेऽिहतान वे
यग ् ्
महष र्यः ।

र् नज्ञाताः
लेिभरे तपसा पूवम ु । इित ।
यवा
वायसंिहतायां च –
आायिसमिखलं धमर्माौिमणािमह ।

ॄणा कितं पूव ममवै ाज्ञापररम ।्
स त ु प ैतामहो धम बिविबयाितः ।
नाफलभूियः े शायाससमितः ।
ु भाम ।्
तेन धमण महता ौां ूा सलर्
विणर्नो ये ूपे मामनसमाौयाः ।
ु न मागण धमर्कामाथ र्मये
तेषां सखे ु ।


तं पाश पु तं चात ् प रु ाणं धमर्शाकम ् । इतीदमध ‘इ’ मातृकायामिधकतया
ँयते ।
39
वणार्ौमसमाचारो मया भूयः ूकितः ।
् व मदीयानां त ु विणर्नाम१् ।
तिन भिमतामे
अिधकारो न चाेषािमाज्ञा न ैिकी मम । इित ।

अतः२ ौिु तपथगिलतानां मानषाणां ु तं न िशवागमः ।
त ु तिमं
तथा कृ ते िशवादधीतिशवताणां सनकादीनां ेतोपम-ु
कृ ाजनर्ु माकर् ण्डेयूभृतीनां च ौिु तपथगिलताथ र्ौुनिधकािर-
ूसात ।् तेषां चाधीतिशवागममं
ु ाे सवकाण्डे-

एतिरे देवः कै लास े रजताचले ।


ु िपदाथार्थ र्सितम ।्
सनकािदमनीे
रहागमाायां३ िसां कथयंितः । इित ।
उपदेशकाण्डे च –
ु ॄाजाः पण्याः
परा ु सनक सनातनः ।

सनन भगवान सनू
वकर् ु मारकः४ ।

चारो ऋषयः शोः पूजां पण्यां िवधाय च ।
ूसेन ततो वेदान५् िशवेनाािपताः ख ।


त ु विणर्नाम ् ] अ, आ; अविणर्नाम -इ


अतः ] अ, आ; अथ-इ

रहागमाायां िसां ] अ; रहागमाािसां- आ;
रहागमाां- इ

र् ु मारकः ] अ; सनूवःर् कु मारकः-आ
सनूव क

वेदान ् ] आ ; वेदात -अ,
् इ
40

आगमां पराणािन ु
सेितहासािन सोताः ।
िशवाचनर् परा िनं िशवयोगेन पावनाः ।
िशवज्ञानािना दग्धमहापातकसंचयाः । इित ।

िशवपराणे ु
काीपरमाहाे च-
सनुमारः पू सािलः कमलासनम ।्

भगवन सकला वेदाः साोपााः ससंिहताः ।

िशवागमाथा सवऽधीता भवतो मखात ।् इित ।
ाे ेतारण्यमाहाे-
िशवागमानां पारं च िशवाचायर्मेव च ।
ला परमं योगं िशवसातां गताः ।

य नाा वनिमदं किथतं भवनऽये ।
अवनाया भ ेतनामनृप त ु । इित ।

पण्डरीकप ु
रमाहाे
-
ु यऽ परा
ायपादसतो ु ।
ु ाा महामिनः

िशवागम वै पारंगतोऽूां सरैु रिप ।


य िशोऽभवत कृ् ीथ नवमं ृतम ।् इित ।
उपदेशकाण्डे च-

पन वसदेु व देवां कृ पधृक ् ।
ु याा भृगशापिनयितः
जज्ञे िवरमे ु १


ु ापिनयितः ] अ, इ; भृग श
भृग श ु ापेन यितः-आ
41

तऽार् महादेव ं कृ ा शऽजयं ु ।
पनः
उपम ं ु समासा िविधना तेन दीिक्षतः ।

शैवमतोऽथ

भारा च शरम ।्

भूभारमपनीयाथ िवलोकं जगाम सः । इित ।

तऽ ैव बाणासरंु ूित िशववचनम –
तमाह पूववर्  ैष जेत ं ु शयासरु ।
इदान मम भाापमोमर्हानः ।
र् ा िशवागमिवशारदात ।्
िशवदीक्षाऽ िनवृ
् यत
भधारी च सततं वीयर्वान भिसं ु ः । इित ।

तऽ ैव-
ु ।
सोऽिप सा िनं माकर् ण्डेयो महामिनः
गृहं ूा परया ूीा िपऽोः सदावसत२् ।
अनसशो लोके िशवशािवशारदः ।
िशवागमाथ र्िवज्ञानसोऽािप वतर्त े । इित ।

िक ु ौिु तपथगिलतानां मनाणां

त ु तिमऽ
ु ःे नादाना िशवकृ तं
तं नादपं िविनां शां सवर्िमित ौत
वणर्पदवारचनना ु
शपदोपलिक्षतौीरूे
िरतमाया िकृ तं


शव ु तोऽथ ] आ ; श व
ै म ु तो तीथ - अ, इ
ै म

सदावसत ् ] आ; समावसत -अ


ु ाणां ] अ; मान षु ाणां- आ
मन 
42
वामािदतिमित मितमिम ।् तं कािमके -
ु च ैव लाकुलं च ैव भ ैरवम ।्
वामं पाशपतं

न सेमेतत किथतं वेदबां तथेतरत ।् इित ।
सूतसंिहतावृौ च िवारण्यािमिभः िशवागमोदाहरणं ीकृ 

िलिखा गणा चोपिदोऽिप तसविज र्त इऽ “तस
इित । कापालं लाकुलं वामिमािदवेदिवागमसंसग र्रिहतः” इित
ाातम ।्
तथा हालामाहाे िवबमपाण्चिरते पाण् वेदबा-
ु म ।्
शाािण पिर िशवशा ौवणं ौत
ूसृता वैिदका धमार्ः सवर्तः िक्षितमण्डले ।

वेदबामना ये च ते गि सरतः ।

सदा शैवािन शाािण पराणािन ु
शभािन च।
णोित िवे ः सावधान सादरम ।् इित ।
ु वायसंिहतायां-
तथा िशवागम पूमं
मामिनरता वाणी वाता मम न ेतरा ।
िलैम ु
र् ासनोि ैिपण्सािदिभरितः ।
ममोपचारिनरतः कायः कायो न चेतरः ।
मिदाकमर् िवज्ञेय ं बां यागािदनोते ।
मदथ देहसंशोषपः कृ ािद नो मतः ।
जपं पाक्षराासः ूणवाास एव च ।
43
िाायािदकाासो न वेदायनािदकम ।्
ानं मिूपिचाथ नादथ र्समाधयः ।
ममागमाथ र्िवज्ञानं ज्ञानं नााथ र्वेदनम ।् इित ।
तथा यथाकथित ् सामािवशेषिवलक्षणेऽिप उभाां
वेदािसामागार्ामसंशयं मोक्षूािरि । तं ाे
िचदरमाहाे-
वेदािनिता ये त ु ज्ञािननो वीतकषाः ।
मदागमपरा ये च ज्ञानपादै र्विताः ।
ु मितलर्भम ।्
उभयेऽिप च िवि साय
उभयेष ु च मागष ु कमर्ॄपरेष ु च ।
वेदागमूिसेष ु ये न िति पािपनः ।
ु ध ै ते दण्ा दण्डैः शाूचोिदत ैः । इित ।
चतिवर्
ु मितलर्भम ् । इित ौत
उभयेऽिप च िवि साय ु रे यं िववेकः ।

िसाानसािरणो वेदािनोऽिप वेदाज्ञेऽिप ूकृ ूिर् शवा-
गममाऽिसरागािदिशवतापदाथ र्ज्ञानाथ मोक्षाथ च िशव-
ु ं िवि । िशवदीक्षा-
दीक्षावः१ सः सः सिशवसाय
रािहे वेदाज्ञेऽिप न साक्षािीित । तं सूतसंिहतायाम-्
ु िशं मण्टप त ु मधयमे ।
ापिया गः
् े
ु कुयार्त ग
मिेदं पनः ु न ैव वर्ना ।


िशवदीक्षावः ] इ ; िशवदीिक्षतवः-अ; श व
ै दीक्षावः-आ
44
कृ ते कािणके न ैवमाचायण िजोमाः ।
महादेवो महानो महाकािणकोमः ।

ाभूतां परां शिं ूेरयेव सोताः ।
ूसा सा महादेवी महाकािणकोमा ।
िशािन िचिूपे यं पतित िनमर्ला ।

महादेव भेत िशः सभिमान
ु ।्
त िश िवूेाः कमर्साे सित िजाः ।

शावी शिरथ तिन पतित िचन े ।
ु  िवा वेदावाजा ।
त ूसादय
दहिवामिखलामः सूयदयो यथा ।
शिपातिवहीनोऽिप सवाक ् गभिमान
ु ।्
आचायार्त
ु वेदाः बमा े बनात ।्
ु त

शिपातूकार रहांश कन ।



मया नोो रहात आज्ञाभभयादिप । इित ।
अऽायं िववेकः। शिदक्षाकमर्सादियऽी सती ततः पूव
सामािपणी पतित पाीक्षाकमर्िण साक्षाीक्षािका सती
िवशेषिपणी पतित। तथा पतित१ शिः ।
ताैिदकमागण मलनाशो न िवते ।
शैवागमोमागण दीक्षया मोक्ष एव िह ।


पतित ] अ,इ; पितता-आ
45
इित देामतवचनात ् मलमौािकाम ् अिवां बमतो दहित१ ।
दीक्षानरं वेदावाजा िवा पृिथािदूकृ तिवषयाम ्
अनाािवज्ञानािदपां२ ूकृ ितजामिवां बमतो दहित । पात ्
िसावाजा िवा रागतािदिशवतातिवषयां तथाभूतां

मायाजामिवां बमतो दहतीित तावालं ूकृ ते पषतभ ु
वनं

ूा महाभोगं भतीित तायर्म ।्
तं सवर्ज्ञानोरािदके -
तामसं िजनभानां पौषं ॄवािदनाम ।्
नासतो िवते भावो नाभावो िवते सतः ।
तादेकावादोऽयं कितो मूढचेतन ैः ।
इैतमहािवाः ूलपि दयािभः ।

गिभः ूितबोे िसाागमदाियिभः ।
अैतबलमािौ ये िवलवृयः ।
ं ु े िवलयो भवेत ।्
तेषामैतिनानां प
ु िताः । इित ।
वेदाज्ञा साा योिगनः पषे
िचत ् कथिेदोपबृह
ं णेन िशवागमानां ु
सौमं त
पारमािथ र्कम।् िक ु सौं ाभािवकम ।्


बमतो दहित . . . मायाजामिवां पयर् ं इ मातृकायां न िवते ।

पृिथािदूकृ तिवषयाम ् आनाािवज्ञानािदपां ] आ ;
पृिथािदूकृ तिवषयानाािवज्ञानािदपां- अ
46
तं कािमके -
ु सोमिसाां च लाकुलम ।्
तथा पाशपतं
गाडं भ ैरवं वामं भूततं च यामलम ।्
कापालं पाराऽं च बौमाहर्त ं तथा ।
बृहितमतं सां योगं वैखानसं तथा ।

वेदाां च मीमांसा पराणं धमर्शाकम ।्

वाशां तथा सूऽ ं षडिमितहासकम ।्
तथा वेदा चारो यऽ पिरचोिदतम ।्
सव रौिं समािदं िसां सौिमते ।
रौिै ािपतं य िवािदूितमािदकम ।्
तव शैवमापा शैवः समच र्येत ।्
े ािपतं पूिजतं त ु वा ।
िलामािदशैवन
तिूपं पूिजतं त ैेिां राजानमेव िह ।
तामं मामसंा१ सवार् हि न संशयः ।

यजनं िऽिवधं ूोम उमं ममाधमम ।्
के वलं िशवम ै ु यजनं चोमं भवेत ।्
वैिदकै ः िशवम ै२ यजनं ममं भवेत ।्
के वलं वैिदकै मर् ैयर्जनं चाधमं भवेत ।्


मामसंा ] आ, इ ; मामसंां -अ

िशवम  ै -ु आ
ै ] अ, इ; िशवम 
47

के वलं शैिवकै मर् ैयर्जदे ााथ र्ममम ।्

शैवमसमो मो नाीह१ भवनऽये । इित ।
ु काण्डे कुमारिवपूदशर्नााये-
ाे य
् दश
शजालमशेष ं तत कणर् े २े समािौतम ।्
ु ।
आमे िता वेदा देवदेव भूसराः
अक्षरािण च देष ु िजायां त ु िशवागमाः ।
सकोिटमहामा ओमे विताः । इित ।
िचदरमाहाे-

इित देवान समाय जं वृषभलाितम ।्
परंु ूदिक्षणीकृ  सभेश त ु सिधौ ।

ढमारोपयामासरागमोे न वर्ना । इित ।

िशवपराणे हेमसभानाथमाहाे-
ु वेदागमिनिपतम ।्
िशवाचनर् ं तपो मं

तपःिसिूदं ानं पण्डरीकपरंु महत ।् इित ।

िशवपराणे एकाॆनाथमाहाे इ िशवपूजाूकरणे-
वृऽिजिवतोै ो र्तहोमजपािदिभः ।
ूहं ूीणयामास कामाक्षीरमणं िशवम ।् इित ।

िशवपराणे ु
िविरिपरमाहाे
-


नाीह ] आ ; नाीित-अ, इ

कण दर् ेश े ] अ; कण्ठदेश -े आ, इ
48

िशवनायक इासीिवभूसरनायकः ।
कािमकाागमाथ र्ज्ञः साक्षािदव महेरः । इित ।

िशवपराणे कालहिमाहाे-
ु मखरीातो
सवणर् ु ् न ।्
जजापागिमकान मनू
ु ।
ूायििवधान ेन ूसाा स भूसरः
े ं ययौ भूयपोवनम ।् इित ।
ु श
यथातं ूय

शैवपराणे ु
पण्डरीकप ु
रमाहाे
-
िशवशां िलिखा यो ददाित िशवयोिगन े ।
ु ः िशवसाय
िाक्षे भिसंय ु मायात
ु ।् इित ।

हालापरमाहाे
-
महािल पूजाथ िशवसृििजोमान ।्

गातीरिनरतान समाय महीपितः ।
िसा ैः कािमका ै ु महािलं िनररम ।्
पूजयिित सार् वृिं तेः ूदाय च । इित ।

पनऽ ैव-
गातीथ र् सिललैहमकुससृ
ु त ैः ।
िशवागमोै ः िविधिभरिषत१् सहोवम ।् इित ।
*वेदारण्यमाहाे कुलेरवैभवे-

आगमोे न मागण पूजयामासरादरात ।्


िविधिभरिषत ् ] सादकीयः पाठः ; िविधिभरिभिषत -अ,
् इ
49

सधापं महेशानं शरं शिशभूषणम ।् इित ।

िशवपराणे रामेरमाहाे-
म ैरागिमकै  ै ैमर्िहतं रामपूिजतम ।्
रामेरेित िलं त ु तदाूभृित पूथे । इित ।

आगमािदपदिनवर्चनं चोमंशमदािदके -

आगतम िशववा ु गतं च िगिरजामखे
ु ।

मतं च ऋिषिभः सवयःर् स आगम ईिरतः ।


तमागते येन आगमो वेित च ृतः ।

तनोित िवपलानथार् ्
न तमसमािौतान १
्।

ं ु ां तेन तिमित ृतम ।् इित ।


ऽाणं च कुते पस

॥ इित िशवागममाहां समाम ॥


तमसमािौतान ् ] अ ; तमान ् समािौतान -् इ
50

िशवदीक्षामाहाम ्
तिदूत ं िशवशां ूोूकारं दीिक्षत ैरेव ौोतं पिठतं च ।
दीक्षािवहीन े त ु ज्ञानािदकं सव थ ात ् । ज्ञानादेरा-
ताीक्षाेन ैव ज्ञानािदकं मोक्षसाधनं नाथा। तं -
त तेन तदं दीक्षा सातोऽिनी भवेत ।्
ु कां सपऽााहतां पराम ।्
िशवदीक्षां त ु मै

ज्ञानतो योगतािप चयार्त न मते ।
ज्ञानादीनां त ु साम तऽािप ं न िवते ।
बालबािलशवृीभोिगनां सजां तथा ।
ज्ञानािदना न मोक्षोऽि ताीक्ष ैव मोिचनी । इित ।
के वलं ज्ञानादेव मोक्ष इऽािप ज्ञानश दीक्षािदरेवाथ र्ः । तं
ु द-े
सूभे
अथातः सवािम ज्ञानपादं समासतः ।
ु क
तादौ िशवसृि ण ै ाममानसः ।
ज्ञानं ूवतर्त े व ाििनणार्शनाय च ।
अौेिणिवनाशाय िशविकराय१ च ।
अकारवदज्ञानं ज्ञानं दीपवते ।

ज्ञेय ं भारवत ूों पाानं िवनँयित ।*


िशविकराय ] अ, आ; िशववृ िकराय-इ
51

पाशजालािन िवे दीक्षािदज्ञार्नमते ।

पशपाशपितं

ु ।
च ज्ञान ेनाौयते बधः
ज्ञान ेन ैव२ त ु कै वूािःतऽ३ न संशयः । इित ।
दीक्षा कमर्ण्यिभा िचत ् यं ली च िशवज्ञान-शपकृ
ु ता

िशवेाशािका िशवा िबयाशिरेव । तं पराे –


धमार्धमर्क्षयकरी दीक्षेय ं पारमेरी ।

ज्ञानतो योगत ैव चयार्त न मते ।

दीक्षया चाऽ मि ु सवषां ूािणनािमह ।

ता ु िशवसामार्िु ः सवर्ऽ िसित । इित ।



तथा ाे भृगशापूकरणे
-
नाऽाौमकृ तः किष िवते नृणाम ।्
परां दीक्षां िवना शैव मलऽयिवमोिचनीम४् ।
तािु दक्षय ैव नाौमज्ञ
ै ार्नकमर्िभः५ । इित ।
ाे काशीखण्डे-
ु िवना ये च मििमि
अशिं ु मानवाः ।

* एतदमितभागाः ‘आ’ मातृकायां ाः ।



पश पु ाशपितं ] अ, इ; पश पु ाशप . . . . -आ

े वै ] अ, इ; अन न
ज्ञान न े वै -आ

तऽ ] अ, इ; त-आ

मलऽयिवमोिचनीम ् ] इ ; बऽयिवमोिचनीम -उ


नाौम न
ै ार् कमर्िभः ] इ,उ नाौम ज्ञ
ै ार्न कमर्िभः-आ
52
अदण्डपािणा ु गमारभते
ु हठात ।्
यथा िोिणिवहीनाा ततिर्ु मित सागरम ।्

अशििवहीनो ु समीहते ।
िह तथा मिं
िकमऽ बनोे न भूयो भूयो वदािम च ।
ु 
षदशिय ु ाा मिमे
ु ित न चाथा । इित ।

वामनपराणे ु
वासदेु व ं ूपम ु
ः-
अहं ते कथियािम सवर्पापिवशोधनम ् ।
ु िशवेन पिरभािषतम ् ।
संारं परमं पण्यं
सक ् कृ तािधकारः ात पू
् जािदष ु नरो यतः ।

संारः कते तेन षडपिरशोधनम ।् इित । ौीमिौरवे-


पतयः सानाः ूोा ॄिविसंिज्ञताः ।
तेषामम१् ऐय िवेशानां महानाम ।्
ा तोगमीः तेषां शरणमयःु ।
िवाराजािधराजेशाेऽिनरपेिक्षणः ।
जरामरणसंसारबभेदिवचक्षणाः ।
िवामण्डपदीक्षािभयर्जन ेापिरमहैः ।
िवाोतोपदेश
ै मतािनःसृत ैः ।
ु ा ैः शतावभािसिभः
िद ैरनमहै ु २


तेऽ श  ्
ु ं ] म िु ितः पाठः ; तेषामम -आ, इ, उ

ु सावभािसिभः ] उ ; श 
श ु तावभािसिभः-आ, इ
53
ु चबुमर्मेराः१ िशवाः ।
तेषामनमहं
िपतामहादयािप तेऽे वा महोदयाः ।

शैव ं परमिनवार्णकारणं ज्ञानममम ्।

ु  िपतृ यथाबमम ् ।
ऋिषो िवबधे
ूयि महामतराजमहारान ।्
िपतामहिनयोगा ऋषयिँछसंशयाः ।
ु ः ूचक्षते ।
दीक्षािविधिवधानज्ञा मने
् ऽमाऽं िविनःसृतम ।्
िशवेिकरणादेतत सू
पाशौघितिमराानां ूकाशकरणं२ परम ् । इित ।

िशवपराणे हेमसभानाथमाहाे-
चकार ायपादं कृ ताथ िशवदीक्षया ।
स ख कनकवमार् ायपादूसाद-

ूकिटतिशवदीक्षालिदानभावः ।

िशवमनजपशीलः शरे ताण्डवेश े

िवरिचतढभिऽ वासं चकार । इित । पनऽ-
परा ्
ु च ऋषयो राजन एकोनिऽसहॐकाः ।
दीिक्षताः साध र्मावाामिाक्षःु िशवताण्डवम ।् इित ।
तमऽ-


चबु मर् ते राः ] म िु ितः पाठः ; चबु मर् म 
े राः-आ, इ, उ

ूकाशकरणं ] आ, इ, उ ूकाशजनकं - म िु ितः पाठः
54
यथा मृगपितं ा वन े भीतो गजथा ।
र् ं िलं ा भीतो महेरः । इित ।
अदीिक्षतािचत
ु -
िशवपराणे
अदीक्षािविधसंनाहमपािनयमौमम ् ।
अमकसापेक्षमच र्नं न िवभोिरदम ।् इित ।

शैवपराणे गणेरसंिहतायाम-्
संा ानो देव ं निनं ूािलदा ।
ूण दण्डवूमौ देवःै साध गणेरः ।
दीक्षां िशवािकां तेषां ूाथ र्यामास निनः१ ।

पनऽ ैव-
तेऽिप िवयमापाः िशवलीलाूहिष र्णः ।
कृ तकृ ा वयं धा२ यिवेन ैव दीिक्षताः । इित ।
षाहिॐकायाम-्
दीक्षया ौवणे योग्यो दीक्षया पूजन े क्षमः ।
दीक्षायाऽऽौमधमार् ु ूवतर् े यथाथ र्तः ।
् त ।्
दीक्षया ूाते ज्ञानं दीक्षया िसिभाग भवे

मिदान ेन वै दीक्षा ज्ञानादावरिणी ।
ु ये सवर्ऽ ैवािधकािरणः ।
िशवदीक्षािवशा


र् ामास निनः ] आ, उ ; ूीणयामास निनम ् -इ
ूाथ य

ु 
वयं धा ] इ,उ ; यय ध र् ा-आ
55
नाि दीक्षासमं तीथ नाि दीक्षासमं तपः ।
ु ।
नाि दीक्षासमो धम नाि दीक्षासमो गणः
नाि दीक्षासमं ज्ञानं नाि दीक्षासमा ृितः ।
नाि दीक्षासमं ज्ञेय ं नाि दीक्षासमं कुलम ् । इित ।
रौरवसंमहे च –

एवं शैवारं ूा दीक्षामसमवम ्।


न पनजर्तां ु
याित दीिक्षतो मनजोमः । इित ।
दीयते येन वै ज्ञानं क्षीयते पाशबनम ।्
् ार एवाऽ दीक्षेिप च कते । इित ।
तात सं
िशवागमे-
दीयते ज्ञानसावं क्षीयते च मलऽयम ।्

दानक्षपणधिमर्ात दीक्षाश इहोते । इित ।
वणपां भेदः ूितपािदतः-
ु शर्दीक्षा च वािचकी मानसी तथा ।
चाक्षषी
शाी च योगदीक्षा च हौऽीािदरन ेकधा ।

चक्षी यं ाा िशं समीक्षते ।
ु भवेत ।्
पाशबिवमोक्षाय दीक्षेय ं चाक्षषी
ु म ।्
िनधाय दिक्षणे हे िशवं सवार्संयत
ृ िे मूधार्िद शर्दीक्षा भवेिदयम ।्
संश
ते िचं समाधाय बृिं हतारचेतसा ।
56
उरेत सं ्
् िहतामान वाग्दीक्षाथ ूकीितर्ता१ ।
मानसं िविधमािौ मानसी च िवधीयते२ ।
शा सदान ेन शादीक्षा समीिरता ।

योगेन योगदीक्षा ात िशवे संविता३ ।
ु ाः पिरचारसमायाः ।
दीक्षाािभः समाय
न त ु िलाचनर् े योग्याः िकम ु दीक्षािदकमर्िण ।

जाारिवहीनात ४
् समये संविताः ।

वाये-
असिाजातीनां काणां च िवशेषतः ।
तथा सरजातीनां नाशिु िवर्धीयते ।

अऽानलोमजाता ु ा ये च िजािदष ु ।
ये य
ु माऽं कुलोिचतम ।् इित ।
तेषां च ैवाशािदकायर्
ु द-े
सूभे

अनलोमा षट ् ूोाः ूितलोमायिधा ।
अराला सवषां दीक्षाकमर्िण योजनम ।्
ोााः सवऽिप संााः सवर्कमर्बिहृ ताः । इित ।


ूकीितर्ता ] आ, इ, उ ; ूवतर्ताम -् म िु ितः पाठः

मानसी च िवधीयते ] आ, इ, उ ; मानसीिभधीयते- म िु ितः पाठः

िशवे सं विता ] आ,इ,उ ; िशवे ऽ विता- म िु ितः पाठः

ु ारिवहीनात ् ] इ, उ ; जा 
जा  ्
ु ारणहीनात -आ
57
िकरणे-
यतेनाजािप िक ु दीक्षा त ु मानसी ।
् हौऽ पिरकयेत ।्
काकाणां त ु संशार्त न

ज्ञाा तेषां परां भिं लोभाेोषमायात ।् इित ।
वाये-

तेऽकृ िऽमभावाेत िशवे परमकारणे ।

पादोदकूदाना ैः कुयार्त पाशिवशोधनम ्।


पनरऽ-
अमपः कुलीन िनधमर्परायणः१ ।
शूिः क्षिऽयवेयः शेषा िनातो भृशम ।्

दीक्षा हौऽी न तेषां ात भानां ु मता । इित ।
चाक्षषी
वणपां हौऽीभेदः ूोः-
रजःकुण्डवती हौऽी सा िभेदा िकलोिदता ।
समासाििवध ैवेय२ं दीक्षा त ैिरहेते ।
ज्ञानवती भवेका िबयावपरा ृता ।
िवन ेानलकमार्िद मनोापारमाऽतः ।
दीक्षा ज्ञानवती ूोा संयक ् तावबोिधका३ ।


िनधमर्प रायणः ] आ, उ ; िनं धमर्प रायणः- इ

समासाििवध वै य े ं- म िु ितः पाठः
े ं ] आ, इ, उ ; समासा िध वै य

तावबोधजा ] म िु ितः पाठः ; तावबोिधका- अ, आ, इ
58
इानलवती या त ु िबयाकौशसवा१ ।
िबयावथ सान ेका िनबजाथ सबीिजका ।
कालोरे-
ु ।
दीक्षा िबयावती ूोा ॄाणािदचतये

पनहऽी िऽधा ूोा वामन े-
शावी च ैव शाी च माी चेित िशवागमे ।
दीक्षोपिदँयते ऽेधा िशवेन परमाना ।

नासामािलका२ यावत तज्ञानशा ु ।
गः

गरोरालोकमाऽे ्
ण शार्त साषणादिप ।
सः संजायते चाऽ पाशोपक्षयकािरणी३ ।
ु र्ते िधा ।
सा दीक्षा शावी ूोा सा पनिभ
तीोा तीोतरा चेित पाशोपक्षयभेदतः४ ।
यया ािवृिर् तः सः स ैव तीोतरा मता ।
तीोा त ु जीवतोऽं पण्यपापिवशोिधका
ु ।
शाी ज्ञानवती दीक्षा िशदेहं ूिवँय च ।


िबयाकौशलसवा ] म िु ितः पाठः ; िबयाकौशसवा- अ, आ, इ

नासामािलका ] अ, इ; नखामािलका-आ, उ

पाशोपक्षयकािरणी ] अ, इ, उ; पाशोपक्षयभेद तः-आ

ु िभ 
सा दीक्षा शावी ूोा सा प न र् ते िधा ।

तीोा तीोतरा चेित पाशोपक्षयभेद तः । अयं ोकः ‘आ’ मातृकायां न ँयते ।


59

गणा ु ।
योगमागण िबयते ज्ञानचक्षषा
माी िबयावती दीक्षा कुण्डमण्डपपूिवर्का१ ।
् ा गणा
ममतरोेशात कतर् ु बिहः ।
ु िशं िवशोधयेत ।्
ज्ञान ेन िबयया वाथ गः
् िवनँयित मर्ितः । इित ।
योऽथा कुते मोहात स
एका ज्ञानवती ूोा ितीया त ु िबयावती । इित च ौीमि-
ु –
िवसादाे ूोृोा पनः

एवं माुी िबयादीक्षासो गणसमः ।
स एव योगदीक्षायामिधकारी च नाथा ।
ु िशाणाममं
पूवदर् ीक्षासमाय ु तथा ।
आणवं२ शिसूत ं शावं िऽिवधं भवेत ।्
शाी शावदीक्षा च िबयते तया मया ।
अ ैराणवदीक्षा त ु मतीोािदभेदतः । इित च ूोम ।्
अ ैरिप योगबलविभः
ु िबयादीक्षामरािप३ अितपे ऽितदिरिे वा
मािदवैककृ तिबयादीक्षे वा शाीशाोरेकतरा ािरताा
च कायऽित ु
गरवः । यथाकथंिचत ् कृ ताासयोिगिभरिप

गिभमर्
िबयाभावना साोपासाकवा िबयादीक्षया दीिक्षत


कु ण्डमण्डपपूिवर्का ] अ, इ, उ; कु ण्डमण्डलपूिवर्का-आ

आणवं ] आ, इ ; ूणवं- अ

िबयादीक्षामरािप ] अ, आ ; िबयादीक्षा मतरािप- इ
60
कृ त करणासवािदित ायात ् तदेतत ् िबया दीक्षातया१ सः

समिरतूासादमसम ु ृितकृ तिशवयोजन-

षाण्योदयिशवािभिसािदका
ु ममाऽािका२ सती सह
संिक्षा शाी शावी च सह कायथऽः ुरित।
तदेतििवधिदक्षािवहीनः पशःु । तं -
चतवु दधरो िवूः िशवदीक्षािवविजर्तः ।
चाण्डालभाण्डेष ु यथा भागीरथीजलम ।्
कोिटिवूसमः शूिः िशवदीक्षासमितः ।
ु भ ं िशवज्ञानं तदास सलर्
सलर् ु भः ।
ु भिमदं ज्ञाा िशवे भिं समाचरेत ।् इित ।
सलर्

॥ इित िशवदीक्षामाहां समाम ॥


*दीक्षे वा शाीशाोरे क तरा ािरताा च कायऽ ित ग रु वः ।
यथाकथंिचत ् कृ ताासयोिगिभरिप ग 
ु िभमर् िबयाभावना साोपासाकवा

िबयादीक्षया दीिक्षत कृ त करणासवािदित ायात ् तदेत त ् इयं भागः इ


मातृकायां न िवते।

ममाऽािका ] आ ; तमािका-अ,उ
61

िशवभमाहाम ्
े पिठतम ् । तं
ु णर व
ततः िशवशां िशवदीक्षया दीिक्षत ैः१ चतवर्
ु द-े
सूभे
साध ु साध ु महाूाज्ञ यया पिरचोिदतम ।्
ु विमदं तं न देय ं न ूकाँयकम ।्
शशै
दीिक्षत ैव धीर िशवभिपर च ।
ौावणीयं न चाऽ कथनं िह ूशते ।
ु वानां दीक्षया ूापयेिवम ।्
ु शशै
चतणा
लौिककाचारमागण सवषां वतर्न ं ण ु ।
अयनं चाापनं यजनं याजनं तथा ।
दानं ूितमहं च ैव तेषां कमार्िण चोते ।
साक्षािवमयाः ूोाः कािमकाागमािह ।

तेषामयनाेव तायनमते ।
तेषामापनाेव ताापनमेव िह ।
िशवाराधनया त यजनं याजनं तथा ।

िशवमिँय यं दं तानमेव च ।
ूितमहं ततो वाथ त षट ् कमर् उते ।
ु  शशै
िशवसावय ु व धीमतः । इित ।


िशवदीक्षया दीिक्षत ैः ] अ,उ; िशवदीिक्षत ैः-आ
62
मकुटे -
िनवार्णदीिक्षतानां त ु दातं िशवयोिगनाम ।्

अेषां त ु न दातिमदं तमनमम ।् इित ।

काीपरमाहाे च–
ॄाणं वेदिवांस ं िशवभं िजतेियम ।्
भूितिाक्षसं िशवपूजापरायणम ।्
आगमाथ र्पिरज्ञानिनरतं िशवधिमर्णम ।्
क्षिऽयं वैँयमिप वा शूिं वा ूितलोमजम ।्

अनलोमोवं वािप साक्षादाॆेशसंौयम ।्
ु ण गृहक्षेऽधनािदिभः ।
भा िवानसारे
वासयेदिधकाीशचरणाोजभितः ।
ूितया त ु देवानां यलं तदीिरतम ।्

तलं सकलं ला मते भवसागरात ।् इित ।
ु -
शैवपराणे
इदं िह िशवभाय िशवशाावलोिकन े ।

िशवदीक्षािवशाय ु वाः
ूकाँयं मिनप ु । इित ।
तथा िकरणवृौ भगवता रामकण्ठाचायण-
अत एवा िनवार्णिदक्षा सेित ूतीयते । नादीिक्षतानां ौवणा-

िधकार इित वतीपब यदवा नराः सवर् इऽ सवर् इित
ु िधकािरण एव
ॄाणाः क्षिऽया वैँयाः शूिा ेादयोऽिप हीित ौ
63
गतोऽिधकारूबमतः सवर्पद अिनयताथ र्ािदित
ाातम।् न त ु दीक्षािवहीन ैः पिठतम ।्
तं कािमके -
दीक्षािवहीना िवूाािवणार्ः शूिजातयः ।
पठि िशवशां चेिाजरां िवनँयित ।
िचिवे-
िवूादीिक्षतेन ैव१ िशवज्ञानं न लेखयेत ।्
अदीिक्षतसकाशे त ु नाेतं िवशेषतः । इित ।
वीरते-
नादीिक्षत ै२ु ौोतं न देय ं न ूकाँयकम ।्

िशाणां च ैव दातं समासात कथयािम ते । इित ।
अऽ च-
ु लेखये ैव िशवज्ञानं ूयतः ।
पशना
ु । इित ।
न समीपे पशूनां च कुयार्दयनं बधः
ु ण
चतवर्  िप दीिक्षता एव ौेाः ।
ु -
तं शैवपराणे
गतं शूि शूिं िजं ॄाण च ।
िशवसंारसााितभेदो न िवते ।


िवूादीिक्षतेन वै ] अ, उ; िवूादीिक्षत न
ै व
 -आ; िवूाादीिक्षतेन वै -इ

ै ु ] अ, इ; अदीिक्षत न
नादीिक्षत  ै -र् आ
64
र् ाितं न िचयेत ।्
िशवदीक्षािभजात पूवज
सितितिले त ु न यथापूवभ
र् ावना । इित ।
िशवधम-
ावरं जमं च ैव ििवधं िलिमते ।
ावरं ािपतं िलं जमं दीिक्षतं िवः ।
जमावमान ेन ावरं िनलं भवेत ।्
ताियं ूाज्ञो नावमेत सवर्दा । इित ।
ौीमते-
िशवविवभा१ु िाः िशवकाििभः ।
र्ु णा ममूितर्ना ।
र् ैग
संृता िशवैम
वागीशीगभ र्सूताः सव ूावरा नराः ।
र् ः ।
यथोिशवसंारपिवऽीकृ तमूतय
सव समानधमार्णथाेष िवधीयते । इित ।
कािमके -
इन े विसंयोगाक्ष
ृ नाम न िवते ।
गतं शूि शूिं िजं ॄाण त ु ।
िशवसंारसााितभेदो न िवते । इित ।
अऽ च-


िशवविवभा ु िाः ] इ, उ ; िशवविव . . . . -अ; िशव
िशवभा ु िाः-आ
65
कानं रजतं ताॆं लोहं चेित चतु यम ।्

तत ूयाित ु ं रसभेदूभावतः१ ।
सवणर्
रसिसं२ यथा ताॆं न भूयाॆतां ोजेत ।्
ज्ञानिसथा देही न भूयः शूितां ोजेत ।् ३

यथा शिगतं तोयं मौिकं जायते ीवु म ।्

न पनोयतां ु
याित मौिकं न मित । इित ।
ु -
ज्ञानलक्षणसमये
वागीशी जननी य ोमापी िपता िशवः ।

म ैः िशवारे जातः स शूिः ात कथिित ।
मृावना घटादीनां संारा कदा यथा ।
तथ ैव पाशहाना न ूकृ ा ु जातयः४ ।

नराणां िशवसंारात िशवं न भवेिद ।
ु दा५ नून ं िजदेवािददेिशकाः ।
न भवेय

मसंारदीक्षािभः संृतं गणा सदा ।
चराचरं ूपेत िशवं तणाद ् ीवु म ।् इित ।


रसवेध ूभावतः ] आ, इ, उ ; रसभेद ूभावतः-अ

रसिवं ] आ, उ ; रसिसं - अ, इ

इदमध ‘आ’ मातृकायां न िवते ।

जातयः ] अ, इ; जायतः-आ

ु दा ] अ, इ; भवेय 
भवेय  ु था-आ
66
िचिवे-
ु कुवार्ण इव पातकी ।
िशविले िशलाबिं
ौें िवते त दीक्षया त ु िवशेषतः ।
य िचं िशवे लीनं१ त जाािद न रेत ।्
रजतं ताॆकं वािप सीसमायसकं तथा ।

वेिधतं गिलकाािभदिक्षतां ्
 नयेत तथा ।
र् पं च संज्ञां च िचं तामभेदकम ।्
पूव
हेमिसौ सव च समानं ूपते ।
कािमके -
ु णं
िवूादयोऽिप शूिाः ग ् रे
र्ु तात सम ु त ।्
ु ृ२ ाहाेन ैव मूलतः ।३
शूिजाितं सम
कालोरे-

जारणहोमं त ु एकै कं त ु शतं शतम ।्
दहे ै शूिजाितं त४ु अनलेन त ु षण्मख
ु ।

सिं योजिया िबयां वै षोडशं कु ।


साक्षािूमापे पाीक्षां कुथ ।


िशवे लीनं ] इ, उ ; भवेीनं- अ; िशवे लं- आ।

ु ृ  ] आ, उ ; शूि जाितं सम 
शूिािदजाितम  ु ृ  -अ, इ

ाहाेन वै मूल तः ] अ, इ,उ; ाद च ै शूि जाितं त ु -आ

ु पयर् ं “आ” मातृकायां न ँयते ।
“कालोरे . . . शूि जाितं त ”
67
ु । इित ।
ऽ ैविणर्कानामेव ं त ु कारयेििधना बधः
कािमके -
नमो वौषट ् च शूि ूणवािदिवविजर्तम ।्
िनवार्णदीिक्षतो य ु ूणवेन त ु योजयेत ।् इित ।
मकुटे च-
िनवार्णदीिक्षते शूिे१ ूणवं त ु िनयोजतेत ।् इित ।
ु द-े
सूभे
् रानाम२् ।
ु वानाम अमाहे
यतीनां शशै
् ैव शितः । इित ।
िवशेषभोजनं दानं कुयार्त तऽ

अदीिक्षता यिप िशवभा मभीतरे
ः ौेा एव भवि ।३

िशवभलक्षणम उम ु शकाण्डे-
पदे
िशवभा महाानः सि देवषे ु के चन ।
दैषे ु यातध
ु ान ेष ु यक्षगवर्भोिगष ु ।
ु ष ु मष ु ॄाणेष ु नृप
मनीरे े िप ।
ऊजेिप शिेु ष ु सरेषविप सवर्शः ।

वणार्ौमवा न ैषां सि मनीराः ।


िनवार्ण दीिक्षते शूिे ] उ; िनवार्ण दीिक्षतेे . . . .-अ, इ; िनवार्ण दीिक्षतः शूिे -


अमाहे  रानाम ् ] अ, आ, उ ; म म ्
र् ाहे  रानाम -इ

ु भीतरे ः ौेा एव भवि ] आ,उ; म 
म ु भीतरे ऽ ौेा भवि-अ, इ
68
के वलं िशवपाे सव माहेराः ृताः ।
अितवणार्ौमाः ूोाः सवर्वदे षे ु समाः । इित ।
वायसंिहतायाम-्
् ेऽिप वतर्त े ।
एवमिवधं िलं यिन े
् यितः स च पिण्डतः ।
ु ौीमान स
स िवूेो मिनः
न मे िूयतवु द
 ी१ मः पचोऽिप यः ।
त ै देय ं ततो मां स च पूो यथा हम२् । इित ।
वािसलैे-
िशवेित वाचं यो िनं चण्डालोऽिप वदेदु ा ।

सह तेन वदेाचं सह तेन वसेत सदा । इित ।
वृाचलमाहाे च-
िचैयत ्
ुर् ो िवूवर िवान यिद पाकोऽिप स एव भः ।
नातवु द
 धरोऽिप पूो देय ं च त ै स िशवपः ।
उपदेशकाण्डे-

पािपािप वै मिभ र्िाक्षधािरणः ।


ु  दी ] अ, इ, उ; मियत व
मे िूयत व ु  दी-आ

ोकयिमदं समानतया िशवधम ूाचीनश व
ै मे ऽिप ँयते ।
भिरिवधा ेषा यिन ् ेे ऽ िप वत त
र् े ।

स िवूेो म िु नः ौीमान ् स यितः स च पिण्डतः ।


ु  दी मः पचोऽिप यः ।
न मे िूयत व
त ै देय ं ततो मां स च पूो यथा हम ् । िशवधमर्ः १: २९- ३॰
69
इित सवर्ऽ वेदषे ु पराणे
ु ागमेिप ।

बधा गण्यते लोके सवरिप महािभः । इित ।


भिलक्षणं चों सूतसंिहतायाम-्
ु ।
िशवज्ञान ैकिनानां िशवज्ञान सोत
षक िशरँछेदः िशवभिः ूतीयते१ ।

लेखनं िशविवायाः ूदानं पक च।
िशवभििरित ूोा िशवशािवशारदैः । इित ।
िकरणे-
भोमं ऽयाणां त ु शूिां न कदाचन ।
ु ाः शूिा येऽमपाः शभाः
शौचाचारसमाय ु ।
् िह२ । इित ।
िाचर्नपरा भा भों तेो ऽजात न

॥ इित िशवभमाहां समाम ॥


ूतीयते- अ, इ; न दीयते- आ

भों तेोऽजात ् न िह ] आ,उ ; भोे भोग्यजानिप-अ, इ
70

आिदश ैवािदमाहाम१्
कािमके -
ऋषीणामिप सवषां वे गोऽिविनणर्यम ।्
ििवधं गोऽमऽों दीक्षों जाितजं तथा ।
कौिशकः काँयप ैव भराजोऽथ गौतमः ।
अगोऽिऽवर्िस ु जमदि भाग र्वः ।

अिरा मनाो ििवधा ूकीितर्ताः ।

िशवसृिसमोपेता मनयिविजर्ताः ।
िशवसृिता ैते पवे ष ु दीिक्षताः ।
िशवेन तुलोाः ःु शैवाः साािनका२ िजाः।
आिदशैवा ु ते ज्ञेयाः सवार्नमाहकाः
ु ृताः ।
ु द-े
सूभे

दीिक्षतानां िजातीनामााथ र्मनलोिमनाम ।्
पराथ र्मािदशैवानामााथ र्सिहतं भवेत ।्
कािमके -
र् ि चेत ।्
भृथ३ ये िशवं िवूाः सामााचय

षाण्मासात पतनं ्
याि यात तान ् त ।्
पिरवजर्ये


र् िमदं इ मातृकायां न ँयते ।
शीष क

शव
ै ाः साािनका ] अ, इ, उ; श व
ै सािनका-आ

भृ थ ] आ,उ ; वृ  थ - अ, इ
71
िशवदीक्षािभिष१ िशविवू धीमतः ।
िशवाज्ञावशत पराथा न दोषदा ।
िशे-
िशवाचनर् ं च ैव िशविजानां२ वैखानसं पूजनमेव िवोः ।
ु ण्डालकं देवलकं वदि ।
तथाच र्येदमहीसरे
अऽ-
अदीिक्षत ु िवूाणां षाण्मासं पूजयेिद ।

षाण्मसात पतनं याि स वै देवलकः ृतः ।
वीरते-
भृथ३ सवर्दा कालमािदशैवः िशवं यजेत ।्

त धमार्नानं न दोषाय ूकते ।
अदीिक्षततवु द े ।्
 ी िशविलं त ु न ृशत
दीिक्षतािप यो िवूो भृथ४ त ु न पूजयेत ।्

आाथ र्पूजनं कुयार्त पराथ न ैव पूजयेत ।्
वीरते-
 ी िशवपूजां न कारयेत ।्
अदीिक्षततवु द


ु -अ, इ
िशवदीक्षािभिष ] आ,उ ; िशवदीक्षािवश 

च वै िशविजानां ] आ ; श व
ै िशविजानां- अ, इ, उ

भृ थ ] आ,उ ;वृ  थ - अ; वृ भ ू थ - इ

भृ थ ] आ,उ ; वृ  थ - अ, इ
72
भृने ये१ पूजयि दीक्षािविधिवविजर्ताः२ ।

षाण्मासात पतनं याि ते वै देवलकाः ृताः ।
ऽीिण वषार्िण भृथ३ िरिले त४ु दीिक्षतः ।
पूजयेिद िवू ु स वै देवलकः ृतः ।
शैवराकरे-
अदीिक्षत यो िवूतवु दपरोऽिप वा ।
संश े िद वा िलं ानो वा िशर्तो५ यिद ।
ृ 
अदीिक्षत यो िवूः कुयार्ि पूजनम ।्
अरण्ये िनजर्ले देश े भवित६ ॄराक्षसः ।
े हारी िशविलं त ु पूजयेत ।्
चतवु द
राजरािवनाशं च७ त मामो िवनँयित ।
अऽ-
् व८ त ु स वै देवलकः ृतः ।
योऽच र्येत मपू


े ये ] उ ; वृ  ै च ये- अ, आ ; वृ त े च वै - इ
भृ न

र् ाः ] अ, आ,उ ; दीिक्षता िविधिवविज त
दीक्षािविधिवविज त र् ाः- इ (छोभः)

भृ थ ] उ वृ  थ - अ,आ,इ

िरिले त ु ] अ, आ,उ ; िते िले ष -ु इ

ु ा वा िशर्तो-आ
ानो वा िशर्तो ] इ, उ ; ानो वा ृिशते- अ; श न


भवित ] अ, इ, उ; स भवेत -आ

राजारािवनाशं च ] आ,उ ; राजराा िवनँयि-अ, इ

र् ूण - आ ; . . . . ऽपूव - इ ; वण प
मपूव ] अ; वण प र् ूव - उ
73
योगजे-
 ी पराथ र्पूजां न कारयेत ।्
अदीिक्षततवु द
सान े-
े ।्
अदीिक्षतोऽिप१ यो िवूः षाण्मासं त ु िशवं ृशत
सोऽिप देवलकः ूोः स नाह देवपूजन े ।
दीिक्षतािप यो िवूो भृथ२ वरऽयम ।्
े ं सोऽिप देवलको भवेत ।्
पूजयेिद देवश
मकुटे -
िवूक्षिऽयिव िा दीिक्षता ूवेशकाः ।
ुर् ु पराथ र्कम ।्
आाथ र्यजनं कुयनुर् र् कुय

अंशमित-
िवूक्षिऽयवैँया शूिा ैव त ु दीिक्षताः ।
ुर् ु पराथ र्कम ् ।
आाथ र्यजनं कुयनुर् र् कुय
चातवु ण्र् यवीणामचनर् ं त ु िवशेषतः ।
कािमके -
िशवाय िशविवूेो दाां दिक्षणािताम ।्
दशिनं तदध वा तदध िनमेव वा ।
तऽ ैव-


अदीिक्षतोऽिप ] अ, इ,उ; अदीिक्षत -ु आ

भृ थ ] आ,उ ; वृ  थ - अ, इ
74
पराथ र्यजनं काय िशविवूेण िनशः ।
धािमर्कः कते िनमािदशैवो िजोमः ।
् ु य
अेषां ाथ र्मेव ात क ुर् त ् नर् ाशनम ।्
े कतृ

िशवसृिं िवना ये त१ु जाये ॄणो मखात ।्
ते सामाा न तेषां त ु पराथािधकािरता ।

यिद मोहेन कुवरन राज्ञो रा नाशनम ।्
तऽ ैव-

तात पराथ र्मााथ ापनं यजनं तथा ।
िशविवूेण कतर्मेषां ाथ र्मेव िह ।
पराथ र्मिप कुयार्
े ोभेन नृपितदा२ ।
तिा३ िवनाशः ादिचरेण न संशयः ।
तऽ ैव-

िवपरीतिबयां ाौदासीात करोित यः ।
स राजा क्षयमाोित नाऽ कायार् िवचारणा ।
तादाचायर्वयण पगोचरवितर्ना ।
शैवागमपिरज्ञानपारगेण िबयावता ।

िबया िनवर् र्माना ात राािभवृ
ये ।


ये त ु ] अ, आ,उ ; येन - इ

नृप ितदा ] आ, उ ; नृप ते दा-अ, इ

तिा ] अ, इ; तिा-आ
75
तऽ ैव-
शािकं पौिकं कमर् काय राज्ञां१ िवशेषतः ।
अेषामिप सवषामािभचारािदकं त ु वा ।
िवधेय ं धमार्िनेन२ साािनकवरेण३ त ु ।

तेन ैवानितं कमर् कामदं सवर्दा नॄणाम ।्
तऽ ैव-
े कतर्ा न चा ै िवशेषतः ।
आिदशैवन
अ ै ैव कृ ता चे ु िनला सा भवेथा ।
तऽ ैव –
आिदशैव कतर्मााथ च पराथ र्कम ।्
ापनं यजनं च ैव४ आिदशैवाहर्कं भवेत ।्
अेन यत कृ् तं कमर् आिभचारिमित ृतम५् ।


राज्ञां ] अ, इ, उ; राज्ञा-आ

धमर्िनेन ] आ, इ, उ ; धमार्न ु न
े -अ

साािनकवरे ण ] आ, उ ; साािनकपरे ण -अ, इ


च वै ] अ, इ; सवर्म -आ, उ

अेन यत ् कृ तं कमर् आिभचारिमित ृत म ् ] अ; कृ तं तदथा चे ु
अिभचाराय च वै िह-आ ; अेन यत ् कृ तं कमर् आिभचारिमित ृत म ् । कृ तं
तदथा चे ु अिभचाराय च वै िह ।- इ ; अेषामिप सव षामिभचारािदकं त ु वा-

इतः परं
76
तऽ ैव –
यथा गौरव न सृजेव तिसम ।्
े कारयेत ।्
तवर्ूयेन आिदशैवन
ापनं यजनं च ैव आिदशैवाहर्कं भवेत ।्
अेन यृ तं कमर् आिभचारिमित ृतम ।्
े कतर् ं ूिताच र्नाकम ।्
आिदशैवन
अथा कारये ु िनलं तदवायात
ु ।्
ु द-े
सूभे
चयार्पादे त ु यों सामाेतवरेत ।्
त बोधायन े सूऽ े ा कमर् समाचरेत ।्

ताोधायन ेनों तेषां सूऽमदीिरतम ।्
आिदशैवा इमे ूोाः संक्षपे ा त ु िवरात ।्

र् व िवसृज ेव तिसम ् ।


यथा गौिन ज
तात ् सवर्ू येन आिदश व े कारयेत ् ।
ै न
योगजे-
ै ाहर्कं भवेत ् ।
ापनं यजनं च वै आिदश व
अेन यत ् कृ तं कमर् अिभचाराय तत ् ृत म ् । इित ोकयं अ, इ मातृक योन र्
िवते ।
िवधेय धमर्िनेन साािनकवरे ण त ु ।
तेन वै ान िु तं कमर् कामदं सवर्दा नृणाम ् । इित ‘उ‘ मातृकायामेकः ोकः
र् े ।
अिधकतया वत त
77
योगजे-
ु ।
आिदशैव इित ूोः स िशवॄाणो गः
देिशकः ापक ैव१ त पयार्यवाचकाः ।
आदावेव त ु शैवादािदशैव इित ृतः ।
िशवेन दीिक्षता िशवॄाण उते ।

सवषां त ु गा ु
गिरिभधीयते ।
देश आिदँयते येन स देिशक इित ृतः ।

िलापनयोग्यात ापको नाम कीितर्तः ।
तऽ ैव-
ु ।
आिदशैव इित ूोः स िशवॄाणो गः
ु हर् ाशैवानशै
े दीाः म
आिदशैवन ु वकाः ।
ु वकम ।्
महाशैव ं त ु िवूाणां नृपाणामनशै
वैँयानां२ भोगशैव ं चारशैव ं त ु शूिकम ।्
ु र्वेत ।्
आिदशैवािदशैवानामािदशैवो गभ
कािमके –

आिदशैवकुले जातः ौेः ात ापनािदष ु।

िवूादयतवु ण
र् ार् अिप योग्याः कमर्िण ।
दीक्षायां सवर्मार्नां ूितायामथोवे ।


ापक व
ै ] आ, इ, उ ; साधक व
ै -अ

ु ाणां- इ
वैँयानां ] अ, आ ; मन 
78
पन े ूोक्षणेऽऽ ूायिेऽिभषेचन े ।
ाानादौ च य ्
ु ः ात ाथ वाथ पराथ र्के ।
ु तः ।
े ाच र्न े च ैव आिदशैवो गमर्
सवर्दव
मकुटे च –
ु ण
चतवर् ु ।
र् दीक्षायां िवशेषॄाणो गः
िवूक्षिऽयिव िा दीिक्षता ूवेशकाः ।
ुर् ु पराथ र्कम ।्
आाथ र्यजनं कुयनुर् र् कुय
े कतर्मााथ च पराथ र्कम ।्
ऊर्शवै न
ु ।
ऊर्शवै इित ूोः स िशवॄाणो गः
कारणे –
पशैवाः१ समााताः िसाे त ु ूजापते ।
् शैव ु सदािशवः ।
ूथमोऽनािदशैवः ात स
आिदशैवो ितीय ु िशवेतः स२ उते ।
आदौ सदािशवेन ैव दीिक्षतािदशैवकः ।
कौिशकः काँयप ैव भराजोऽथ३ गौतमः ।
अग ैव प ैते पवे ष४ु दीिक्षताः ।


पश व
ै ाः ] अ, इ, उ; परश व
ै ाः-आ

िशवेतः स ] अ, इ, उ; िशवदीिक्षत-आ

भराजोऽथ गौतमः ] अ, आ ; भराजः सगौतमः- इ

पवे ष ु ] अ, इ, उ; पवे ण-आ
79
कौिशकः िशवमूार् त ु दीिक्षतः िशवगोचरः१ ।
काँयपीरेण ैव िशखागोचरसंितः ।
ईशान ेन भराजो दीिक्षतो ोितगोचरः ।
गौतमो ॄमूार् त ु सािवऽीगोचरः ृतः ।
अगोर्वे ण दीिक्षतो ोमगोचरः ।
ऋषीणां च ैव पानां गोचरं सकीितर्तम२् ।
आिदशैवा इमे ूोा गोचरं कुलमते
ु ।
े षे ु संजाता ापनािदिबयाहर्काः३ ।
कुलेत
सदा ूवतर्काेत े आिदशैवा इित ृताः ।
तृतीय ु महाशैवः स शैवो िवू उते ।
ु व ं च नृपवैँयौ त ु तौ ृतौ ।
ु र्मनशै
चतथ
पमोऽरशैव ु स शूिेित कते ।
िशवनािौतः ूो आिदशैवमािौतः ।
ु वकाः ।
आिदशैवािौताः ूोाः महाशैवानशै
ु –
ायवे
िसाेष ु समााता पशैवातम
ु ख
र्ु ।
अनािदशैवः ूथमो ािदशैवो ितीयकः ।


िशवगोचरः ] अ, आ, उ; िशवगोचरे - इ

गोचरं सकीितर्त म ् ] इ, उ ; गोचरं ूकीितर्त म -् अ, आ


ापनािदिबयाहर्काः ] अ, इ, उ; ापनािदिबयाकम -आ
80
तृतीय ु महाशैवतथ ु वकः ।
ु र्ानशै

कृ ारशैवः ात ूोते ु बमात ।्
तेऽधना
स िशवोऽनािौतः ूोािदशैवमािौतः ।
आिदादािदशैवा१ दीिक्षताािदशैवकाः ।
महाशैवादये२ ते िवूााः ूवेशकाः ।
ूााः ूिवँय३ या ु िशवतां चतरानन
ु ।
् शके ाः
तात ूवे ु चाॆलेपनताॆवत ४् ।
ूवेशके ित नामािप सामां तेष ु पज ।
ु दे –
सूभे

मार्नां मलनाशाय तेषां मथ र्मेव च ।
पराथ र्पूजनाथार्य परेषां बोधनाय५ च ।
ापनूोक्षणदीक्षािवधानकरणाय६ च ।
ये िशवा िनिमर्ताेन िशवेन परमाना ।


आिदादािदश व
ै ा ] आ, उ ; अनााािदश व
ै ा-अ, इ

महाश व
ै ादये ] अ, इ; महाश व
ै ादयेषां- आ, उ

ूााः ूिवँय ] अ, इ; ूाःूवेशो-आ

चाॆले प नताॆवत ् ] उ ; चाॆले प नतवाॆवत -अ;
् ्
चालेः पितताभवत -आ;
चाऽले प नतवाॆवत -् इ

बोधनाय ] आ, इ, उ ; शोधनाय-अ

ापनूोक्षणदीक्षाº ] इ ; ापनूोक्षणं दीक्षािवधानकरणाय-अ;
ापनाूोक्षणादीक्षाº-आ,उ
81
ते शैवा ॄवा म र्लोकं गताः बमात ।्
काँयपािदकनाम ै ऋिषप ै१ कीितर्ताः ।
आदौ िशवमीित आिदशैवा उदीिरताः ।
िशवेन दीिक्षताः ेताे२ िशवॄाणाः ृताः ।
सोमाः परमाचायार्ः३ िवूोमिशवोमाः ।
िजोमोमा ैव िशवेताः िशवाजाः४ ।

तेषां पयार्यनामािन संक्षपे ात किथतािन ते ।
तऽ ैव –
ु वां ु वेऽहं दीिक्षताः५ ॄाणािमे ।
अनशै
ु वाः बमेणोा अरां ततः ण ु ।
अनशै
क्षिऽयाायो वणार्ः शैवाेऽरसंज्ञकाः ।
ु ववै ार् दीक्षा सते बमात ।्
आिदशैवानशै
एवमरशैवानां लक्षणं च समासतः ।
ु र्वेत ।्
ु वो गभ
तेषामरशैवानामनशै
ु वत
ु वानामािदशैवो गबर्
तेषां च ैवानशै े ।्


ऋिषप 
ै ] अ, आ ; ऋिषदेव 
ै -इ

दीिक्षताः ेताे ] अ, आ,उ ; दीिक्षताेताे- इ

सवमाः पराचायार्ः ] आ,उ ; सोमाः परमाचायार्ः -अ, इ

िशवाकाः ] आ, इ,उ ; िशवाजाः-अ


दीिक्षताः ] अ, इ, उ; दीिक्षतान -आ
82

सवषां गिर ु िशवेतः िशवाकः।
ः
ु व
पूव ॄमखे ु
े िशवेतसमवः ।

ततः ेताः समाः सामाेतकाः१ ृताः ।
ु ू ता ॄवचतयात
िशवसृा सम ु ।्
ये भूमौ ॄाणा जाताे िशवॄाणाः ृताः ।

िशवसृा िवना यााये के वलं मखात ।्
सामाॄाणांां ु दीक्षया ूापयेिवम ।्
तऽ ैव –

तत ु दीिक्षतान२् िशान ॄाणािदबमे
ण तु ।
् धीः
आचायर्लक्षणोपेतः िशविसािवत स ु ।

आिदशैवः ससं ु
ु सृ ः३ सवषां च गमः ।
वीरागमे –
िवूक्षिऽयिव िा दीिक्षताािप देिशकै ः ।
आाथ र्यजनं कुयनुर् र् कतर् ं पराथ र्कम ।्
योगजे-
िवूक्षिऽयिव िा दीिक्षताािप पूजकाः ।
आाथ र्यजनं कुयार् कुयार् ु पराथ र्कम ।्


सामाेत काः ] इ,उ ; सामाेत जाः-अ; सामााः ेत जाः-आ


तत ु दीक्षयेत ् ] उ ; ततः स दीिक्षतान -अ, ्
इ; ततः स दीक्षयेत -आ

ु 
सस ु स
ं ः ] आ, उ ; स स ं ृः-अ, इ
83
सू-े
आाथ च पराथ च ििवधं यजनं ृतम ् ।
िशवोतिजादीनामााथ त ु ूशते ।
े ोवों िशविज पराथ र्कम ् ।
आयर्दश
कारणे -
ु वा तथ ैवारशैवकाः ।
महाशैवानशै
ुर् ु पराथ र्कम ।्
आाथ र्यजनं कुयनुर् र् कुय
ु दे –
सूभे

दीिक्षतानां िजादीनामााथ र्मनलोिमनाम ।्
पराथ र्मािदशैवानामााथ च समचनर् म ।्
तऽ ैव –
अथातः सवािम आचायर् त ु लक्षणम ।्
फलपाकिविधं ज्ञाा िशवभिभ र्वेदा ।
ं ु ो िलसंापन े रितः ।
तदा ूवतर्त े पस
र् िेिू तर्पांदनरम ।्
आचाय पूवम
आिदशैवकुलोूतः पगोचरसंितः ।
सवर्शााथ र्तज्ञः िशवज्ञानिवशारदः ।

ईूत ु यो िवान ापनादीिन कारयेत ।्
स एव ापको व न ेतरः सवर्धा१ िवभोः ।


सवर्धा ] अ, इ, उ; सवर्था-आ
84
ु वािदिभनव ापनादीिन कारयेत ।्
अनशै
कमर्णाम१् आिदशैव कतर् ं ापनािदकम ।्
अथा त ु कृ ते२ राज्ञिभचारकमेव तत ।्
न तीत
ृ े ो३ न फलं जायते यतः ।
देवश
तऽ ैव –

ुर् ान िविधज्ञान
आिदशैवाकै य ्
मसं
यतु ान ।्
् ान
िशवोतधरान म ु ् ववेदिवशारदान ।्
शै
् च।
शतमोरं वािप आिदशैवान ूगृ
े कारयेत ।्
ापनािदिबयाः सवार्ािदशैवन
दीक्षामाज्ञां च सवषां कारयेििधचोिदतः ।
कािमके –
ु िर् तर्धरैः साध होमकमर् समारभेत ।्
गमू
पूवभूषणोपेतािदशैवकुलोवः ।
तऽ ैव गौरीकाणपटले –
िशविजकुलोूतः समधीतिशवागमः ।
सोीषोरीय धृतः सवार्लक्षणः ।

ाोृोदकं दात कराां करके ण च ।


कमर्णाम ् ] सादकीयः पाठः ; किमर्णाम -अ,
् इ; कमर्णा-आ,उ

त ु कृ ते ] अ, इ, उ; कु ते -आ

न त  े ो ] अ, आ ; न ताही तदेव श
ृ ीत देव श े ो- इ
85
तऽ ैव शतािभषेकपटले –
ॄाणं क्षिऽयं वाथ वैँयं शूिमथािप वा ।

अनलोमसम ् पितं िजाः ।
ु ू त ं िवशेषात भू


राजियं वा सामममां वा परोिहतम ।्
ु ू तां१ ियं वा िशविवूजः ।
ताितसम
पाभूषणोपेतिभषेकं समाचरेत ।्
तऽ ैव –

ाा समा सां त२ु कृ तिनो गमः ।
पगोचरसंजातः सोीषः सोरीयकः ।।
पाभूषणोपेतो दिक्षणामानसः३ ।
तऽ ैव न ैिमिकपूजापटले –
ु ं महं यागे णार्रािदकम ।्
उपय
आचायार्य ैव दातं पगोचरवितर्न े ।
ु –
ायवे
योगपूजािवधानज्ञः िशविजकुलोवः ।
पूजां कृ ा त ु िविधवटे श िवशेषतः ।
ु दे –
सूभे


ु ू तां ] अ, इ,उ; ताितसम 
ताितसम  ु ू त ं- आ

सां त ु ] आ, उ ; सााः-अ; सा . . . . - इ

दिक्षणामानसः ]अ, आ,उ ; दिक्षणामानसः- इ
86
आचायर् आिदशैव ु सकलीकृ तिवमहः ।

पण्याहं ्
वाचिया त ु ूोक्षयेत पगकै ः।
ु ् ूवणां महीम१् ।
कष र्येिवमेण ूागदक
कािमके –
य राे२ िशवज्ञानाानं वतर्त े िजाः ।
तिां वध र्ते िनं स नरािधप ऊिजर्तः ।

राे राजगे च सेनापे३ऽकमर्िण ।

परोिहते सवर् राजकायर् दशर्न े ।
शशै ्
ु वो भवेोग्यः स चेत साािनके रः ।।
तऽ ैव –
सृनरकाले ये दीिक्षताः कौिशकादयः ।
िशवेन तुलोाः ःु शैवाः साािनका िजाः ।

साािनका िवज्ञेयाः सवार्नमाहका मताः ।
ु ा ु वा मताः ।
चीणर्चयार्ोताे वा तिय
िशविजकुलोा ये ते वै माहेरा जनाः ।
वीरते –


ूाग दु वणां महीम ् ] सादकीयः पाठः ; ूाग  ्
ु ूणवाहीम -अ;

ूाग दु णवां महीम ् –आ, इ, उ



राे ] आ, उ ; राज्ञः-अ, इ

े ापे ] अ, इ, उ; स न
सन ै ापे- आ
87
िशविजा ु िवूेा आिदशैवा इित ृताः ।
कौिशकः काँयप ैव भाराजोऽिऽरेव च ।
गौतम ैव प ैते पवे ष ु दीिक्षताः ।
ु नः
तेषामृषीणां िवूे जातानां च पनःप ु ।

िशविजानां दीक्षां त१ु न कुवत कदाचन ।



मदच र्नाथ तेषां च दीक्षा शथ र्िमते ।
कािमके –
उवाकॢिं च देवतावाहनािदकम ।्
ताले मूलिलािदपूजनं िनहोमकम ।्
अन ेकनरिनवर् कथमेकः करोहो ।
साध ु पृ ं महाूाज्ञाः समािधं कथयाहम ।्
िनन ैिमिके काे यमकालयितम२् ।
एकाचायण कतर्िमित साधूिदतं मया ।
ु वा पौऽो वा त बावः ।
देिशका पऽो
तीिक्षतादादेशभयािवा ये नराः ।
आिदशैवकुले जाताः ॄाणाः क्षिऽया िवशः ।

शूिा ये वानलोमाे गवार् नतर्कादयः ।
िका मादाज्ञापालका यिद ।


दीक्षां त ु ] आ, इ, उ ; दीक्षादौ-अ

यमकालयितम ् ] अ, इ, उ ; यमकं समाितः-आ
88

त ैरनितं ु
कमर् देिशकानितं भवेत ।्
सू े –
े कतर् ं ूिताापनािदकम ।्
आिदशैवन
ु वादयः सव आाथ र्िवषये बमात ।्
अनशै

समयी पऽक ैव साधको मूितर्धारकः ।

गरोराज्ञावशात ् ु यार्श
क े ारगतो यिद ।
योगजे –

भवेत कमार् ु यिद ।
रे िव आचायऽगणे
ु १।
ु ण िशेण कतर् ं तदनज्ञया
त पऽे
कारणे –

गणाकरण ैव िवरोधे सित तऽ त ु ।
सा िबया त िशेण कतर्ा तेन शातः२ ।
कािमके –
िशवािौत तों ॄाण िशवागमे ।
क्षिऽयािदऽयाणां च नाच र्नं त ु पराथ र्कम ।्
कािमके –

तात पराथ र्मााथ पनं यजनं३ तथा ।


कत  ु या ] अ, इ, उ; कत 
र् ं तदन ज्ञ र् ा तेन शातः-आ

कारणे इार तेन शातः इित पयर् ं ‘आ’ मातृकायां न िवते ।

र् पनं- अ, इ
पनं यजनं ] आ, उ ; आाथ 
89
िशविवूेण कतर्मेषां ाथ र्मेव िह ।
पराथ र्मिप कुयार्
े ोभेन नृपतेदा ।
तिा िवनाशः ादिचरेण न संशयः ।
वीरते –
आिदशैवकुले जातः स वै देिशक उते ।
े कतर् ं ूिताच र्नाकम ।्
आिदशैवन
अथा कारये ु अिभचाराय च ैव िह ।
तऽ ैव –
तेषामृषीणां वंशषे ु जाता ये त ु िशविजाः ।

पनदक्षां न कुवर्ि कतर्ा चे ु िनला ।
कारणे –

उवं कारयेत पाावत ्
सिदनाविध ।

एकाहमवं वािप कारयेिे शकोमः ।
आरादामेव ं त ु एकदेिशकता भवेत ।्
आचायर् अभावे त ु मूितर्पने त ु कारयेत ।्
यागोपकरणं सव देिशकाय ूदापयेत ।्
अऽ –
आिदशैवायोूतः िशवदीक्षािभिषकः ।

पगोचरसूतः शैवानानतरः ।

ईशं गमासा ्
ूणयेत ापनािदकम ।्
90
मूितर्पााशाः ूोाानयेोमकमर्िण ।
कािमके –
िसाशात ैव िशविवू ैयर्थाबमम ।्

शाारै यत ां िलं तभयाकम ।्
पूजनीयं नृपमामयजमानािभवृये ।

शैवः सवार्िधकारी ात कीये च परऽ च ।
शैवाः सवष ु कुवर्ि ये गृहा िजोमाः ।
यामले मातृते च कापाले पाराऽके ।
ु वैिदके ऽिप च ।
बौे चाहर्त े च ैव लागडे
अेिप च मागष ु ताोमागर्तः ।
शैवाः कुवर्ि दीक्षां तिापनािदकम ।्
ू ानां संािसनामिप पूा इित
तदेव ं साािनकिशविजाः सवर्वणर्प
ु ष ु ौवणात ।् तं मकुटोरे-
िशवागमपराणे
ु ु कतार्रेः संािसनोऽिधकाः ।
कृ तबिष
संािसो महिष र्ो ऽिप१ ौेाः शरपूजका२ । इित ।
ूोपिष र्गोऽसवसाािनकिवशेषिशविजितिराः
सामािवूसरिशविजाः सवि । इित िचत ् पराणारािदके


र् ो ऽिप ] उ ; महाः-आ, इ
महिष 

ौेाः शंक रपूज काः ] आ, उ ; महाौेाेष -ु इ ; संािसो महोिप ौेः
शंक रपूज कः-इ
91
ज्ञेयम ् । तिदं िशविजमाहाूसेन िशविजितिरानां
िशवदीिक्षतानां महाशैवॄाणादीनाम ् अदीिक्षतानां ॄाणानां१ च
पराथ र्पूजािनषेधवचनािन ूदिशर्तािन। तथािप िचत ्
ु दािजतागमािदके
सूभे कथििूकषार्कृिवधे िशवदीिक्षतानां
महाशैवानां पराथ र्पूजा ूितपािदता ।
ु दे –
यथा सूभे
ु वा ु कीितर्ता इपब
दीक्षया ूािपता यादनशै ु

ाथ वाऽथ पराथ वा पूजये ु िवशेषतः ।


अिजते –
िशवािौत तों ॄाण िशवागमे ।
क्षिऽयािदऽयाणां च नाच र्नं त२ु पराथ र्कम ।्
हालामाहाे –
दीक्षािवहीना िवूा महािल त त ु ।
अच र्नायाम३् अनहार् क्षिऽयाा४ दीिक्षताः ।
ु ैर ै ु भूसरैु ः ।
ते सव कारयामासर
अऽ –


महाश व
ै ॄाणादीनामदीिक्षतानां ॄाणानां ] इ, उ ; ॄाणानां- आ

र् ं त ु ] अ, इ, उ; नाच न
नाच न र् ायां- आ

र् ायाम ् ] अ, इ, उ; अहर्णायाम -आ
अच न ्

क्षिऽयाा ] आ, उ ; क्षिऽयाािप-अ, इ
92

ते ये१ पनदक्षां शैवीमासा पूजकाः ।
र्ु ापराथ ते पूजामहर्ि वै िजा । इित ।
कतम
ततोऽयमऽ िववेकः –
वैिदकी शैवी चेित पूजा ेधा । तऽ शैवी पराथ र्पूजा वैिदके षूा यिप
ु क्ष
ूोूकारेण पिरपाकदीक्षामम ु िवषयाचर्नािशव-िदिक्षतानामे
ु व ।
महिष र्महाशैवानां के वलं वैिदकी पराथ र्पूजा च । के वलं वैिदकानां
बोधायनसूऽोूकारेण कतर्ा यिप िशवा-
ु नादीिक्षतानां
गमोिशवदीक्षािवधरे ु
वैिदकपाशपतािदषू
ूकारेण
कथित ् िशवदीिक्षतानामेव । सवर्था नादीिक्षतानां कष र्णािद-
ूिताोवािदूायिाकमर्णां िशवागमसापेक्षेन अदीिक्षतानां
् तापेक्षं च वेदोपबृह
िशवागमेनिधकारात । ु
ं णे सूतसंिहतािदपराणे
ूोम ।्
आगमेन ैव शाेण ूोलक्षणलिक्षतम ।्
आदाय ौया२ िवूाः िशविलं समािहताः ।
ॄोरखण्डे –
् धीः
आगमोे न िविधना पीठमामयेत स ु ।

ृतौ च –
ु ।्
के िचेदिवदािप तािके णाना सरान


ये ] आ, उ ; वै- अ, इ

आदाय ौया ] इ, उ ; आदावौया- अ, आ
93
अर् िसिमायाि का१ ततः फलम ।्
तथ ैव वैिदकपराथ र्मीमांसायां ौीमदापारणदीिक्षत ैरिप िशवागम-
िशवदीक्षासापेक्षं सािधतम२् । ूधानूकृ कमार्िधकािरिभः साकेन
ूवृ े सूधान ेन तथाभूत ं कमर् न कायर्म ् । तथा कृ तं कमर्
ूोसवर्दोषकृ त ् । तथा मीमांसााया पूजास ु िशवतािकीपूजा

मा ु
। तऽ मािधकािरणां िशवॄाणानामभावे वैिदके न वैिदक
िशवपूजां कथििाजा कारयेत ् । वैिदकपराथ र्पूजा-ूकार पौरािणकः
ूोिते ।
किलदोषेण मार्नां महामोहो भिवित ।
ु न भिवित सवर्धा ।
वेदमाग र्रितः ३शा
वेदबाेष ु मागष ु ौां कुवर्ि सतम ।्
अायषु ो भिवि दिरिा िवशेषतः ।
आिधाशा ैार्यचोरािदिभथा।
पीिडता भिवि भूतूेतािदिभथा४ ।
वणार्ौमाचारा नोपायिवशेषतः ।
भूयो भूयो भिवि िववशाः सवर्योिनष ु ।


का ] अ, आ, उ ; काितं च-इ

सािधतम ् ] आ, इ, उ ; सूिचतम -अ


ु ा ] अ, इ, उ; श िु ः-आ
श

र् ोकः इ, उ मातृक योरे व ँयते ।
अयमध 
94

मामलक्षणं सां राजरािववृये ।
ूिता नदीतीरे ूणवेन ैव के वलम ।्
ु  ैः सावर्भौमो भवेवु म ।्
गपािदिभिद

िविचऽमालयं कुयार्त ूाकारै ुर् म ।्
गपरैु यत

नृगीतािदकं दात िऽसं ु
शमोदनम ।्
ु ोणे च न ैते च िवनायकम ।्
ु वायक
षण्मखं
ापियाचर्यिे ं राजराािभवृये ।
िज ैराराधनं काय राजराािभवृये ।
राजा िवजयमाोित तऽ ैव मम पूजनात ।्
आयरु ारोग्यसो भवे
ु ो भिवित ।

शऽव िवनँयि देिव१ राज्ञो न संशयः ।


् सवर्ऽ सवर्दा ।
धनधासमृं ात रां
् ऽ मम पूजया ।
काले कालेऽिभवृिः ात सवर्
वणार्ौमसमाचारिनरताः सवर्मानवाः ।
भिवि न सेहऽ मामचर्येतः । इित ।

तदेव ं िशवॄाणितिरॄाणानामिप कथित पराथ र्पूजा भािषतािप
गौणवृयेित मा ।

॥ इित िशवाचायर्माहां समाम ॥


देिव ] अ, आ, उ ; देव - इ
95
अथ चातवु ण्र् यर्शवै ाचायर्िविधते ।
ु -
तं शैवपराणे
ु ाः पशश
िशवशासमाय ु ापराखाः
ु ।
ु णार् आचायार् ु ूकीितर्ताः ।
ॄाणािदचतवर्
कािमके –
ाथौ चलिल ूितायां ऽयिमे ।
शूिोऽिप शूिदीक्षायां ाथ च चलसंज्ञके । इित ।
ु दे –
सूभे
ु कुलोवाः ।
ॄाणाः क्षिऽया वैँयाः शूिाः श
आचायार् े त ु िवज्ञेया नाेषां त ु कदाचन । इित ।
तऽ ैव जाितिनणर्य े –
ॄाणाः क्षिऽया वैँयाः शूिा ैव ूकीितर्ताः ।
र् ार्नामाचायर्ं िनयोजयेत ।् इित ।
एतेषां चातवु ण
सवर्ज्ञानोरे –
ु ा ु साधकाः ।
ॄाणाः क्षिऽया वैँयाः शूिाः श
वणार्ानपूु ण
 आचायार् षडानन । इित ।
िचिवे –
िवूािदष ु चत
ु व ु
 मनलोमािदष ुच ।
एतेषां दशजातीनामाचायर्ं िवधीयते । इित ।
ौीपराे-
96
ु ।
सवर्वणार्ितो िवूः क्षिऽयितयं गः

वैँयशूिौ यं१ च ैकं दीक्षयेत तियाथ र्िवत ।्

ॄाणः सवर्जातीनां सदानमाहकः ृतः ।
र् ाचायार्यः शेषा नृपादयः । इित ।
जाितपूवम

तथा षहिॐकायाम –
ु मिप वणार्नामाचायर्िमहोिदतम ।्
चतणार्

ॄाणािदचत २

िजोऽनमाहकृ तः ।
ऽयाणां क्षिऽयो ाां वैँयः शूिः योिनजे ।

एवं चानमहः ु र्रिप देिशकै ः । इित ।
कायर्तिभ
िकरणे गडः –
मे वणर्चत ु
ु  गं किचद ।
ईरः –
ु मिप वणार्नामाचायर्िमहोिदतम ।्
चतणार्

ॄाणािदचत ३

िजोऽनमाहकृ तः ।
ऽयाणां क्षिऽयो ाां वैँयः शूिः योिनजे । इित ।
ु कािमके च –
पनः
ु र्रिवचारतः ।
िनािदिऽतयं काय चतिभ


वैँयशूिौ यं ] अ, इ, उ; वैँयः शूि यं- आ

ु  ] अ, उ; सव षामिप वणार्नां- आ ; सव षां च वै वणार्नां- इ
ॄाणािदचत 

ु  ] अ, उ; मे वण च
ॄाणािदचत  ु -आ, इ
र् त 
97
वैदेव ं तथा सां शूिा ऽयीमयीम ।् इित ।
कालोरे –
अिभिषोऽयमेव ं िह ॄाणः क्षिऽयोऽथवा ।
वैँयो वाथ शूिो वा ूितािधकािरणः ।
नन ु चतथ ु
ु र्िवषयगूितपादकूदिशर्
तवचनानां न ैिकशूि-
िवषयम ु । न त ु गृहिवषयम ।् तं कािमके –
शूिोऽिप शूिदीक्षायां ाथ च चलसंज्ञके ।
बाणिले क्षणे वािप ापको यिद न ैिकः ।
शूिािप गृह िनेावेव योग्यता ।
ु ापनािदष ु । इित ।
अिभषेकेऽयोग्योऽयं िकं पनः
ु ताधीनिमदं वचनं ािचम ् । अथािप भूयसािमित
सं ौोतरिभूे
ायादपाथ र्कमेव । तथा च वािवदः –

िवूितिषधमर्समवाये भूयसां ात सधमर्
ं लौिकके ।
े ं कुलाथ मामाथ कुलं जेत ।्
जेदक
मामं जनपदाथ आाथ पृिथव जेत ।्

इािदपराणिवूितपिपिरहारे तऽभवता ु
ारातेनाोऽयं
ायः -- आषण वा िवूितिषम ्आय१ य
ु े न२ न ेतम ्अय
ु मानं३


आय ] अ, इ, उ; आष - आ

ु े न ] अ, आ, उ ; संय 
य ु े न-इ

ु मानं ] अ, आ, उ ; य 
अय  ु मानं- इ
98
न ेतमं बना तथ ैव सतां ूवृा पृथक ् न१ चािदित ।
शूिगृहानां ु २
गं िसमेव । न ैिकधमो ज्ञेय
ु न पिरहरणीयम ् । तं
इािदन ैिकाधमवचनमाये
पराे –

गृहः सवर्वणष ु ौेो गदातः ।
न ैिकधमो ज्ञेयो भौितक ु िवशेषतः । इित ।
कालोरे –
ु मिप वणार्नां िलिनां गृिहणामिप ।
चतणार्

आचायर्ं िशवेनािन िसाे ूितपािदतम ।् इित ।
उरकािमके –
चातवु ण्र् यर्गह
ृ ानामाचायर्ं िवशेषतः ।
अथवा ॄचारीणामाचायर्ं िवशेषतः । इित ।

षहिॐकायाम –
ण ु षण्मख
ु तेन भोगमोक्षौ यथाितौ ।

ॄचारी गृह ििवधो देिशकोमः ।


ु ाविधकािरणौ ।
दीक्षाूितयोरेतावभ
ु ानां िवभूितिवमखानाम
िक ु मोक्ष ैकय ु ।्


पृथ क ् न ] इ ; पिथके न- अ, आ, उ

ु ं ] अ, इ, उ ; अग 
ग ु ं- आ
99
ु यो गृहोभयािथ र्नाम१् ।
ॄचारी गज्ञ
गृहािदतरेषां त ु नाि भोगािधकािरता ।
ताही ु काय भोगमोक्षोभयािथ र्िभः । इित ।
ृ गः
तथा सान े –
् धमो भवेत ।् इित ।
गृहोमो िवात ॄचायर्
ु दे –
सूभे
गृहोमो ज्ञेयो भौितकॄचायर्िप । इित ।
वीरते –

गृहममं िवादथवा ॄचािरणम ।्
साािनकगृही ौेो गृहदभावतः ।
भौितको ॄचारी वा देिशको गृहमेिधनाम ।्
् ौ
न ैिको न ैिके ष ु ात भ ु मौ
ु बमातः । इित ।

िकरणे –
ु ूोो गृहो देिशकोमः ।
साािनको गः
गृहं चोमं िवादथवा ॄचािरणम ।्
गृहो देिशकः ौेो भोगमोक्षूिसये । इित ।
कािमके –
सृनरकाले ये दीिक्षताः कौिशकादयः ।
िशवेन तुलोाः ःु शैवाः साािनका िजाः ।


र् ाम ् ] आ, उ ; उभयानाम ् –अ, इ
उभयािथ न
100
ु ौेो गृहदभावतः ।
साािनकगः
भौितको ॄचारी वा देिशको गृहमेिधनाम ।्
् िम
न ैिको न ैिके ष ु ात भ ु ु
िबमातः ।

भिम ु
िूिसथ ु
गृहो गिरते । इित ।
तऽ ैव –

महापर सौायामिभिषेिजानथ ।

पूवार्यां क्षिऽयान ॄन ् ँयान िदिश
वै ् यम त ु ।
शूिां ु पिमाशायां सवार्न ् वा ऐशिदितान ।् इित ।
् िरते
सवर्लक्षणहीनोऽिप ज्ञानवान ग ु ।
वणार्वणर्िवचारो यः स नरः पातकी भवेत ।् इित ।

॥ इित चातवु ण्र् यर्शवै ाचायर्माहां समाम ॥
101

ु ण्यस
चातवर् र् 
ं ासिविधः
िचिवे-
यतयििवधा ज्ञेयापी िवषथा ।

िवािनित िऽधा ूोाेषां लक्षणमते ।
तपोिनपीित त वृि ु सोत
ु ।

नाेतं न सो न ौोतं कदाचन ।


िशाणां सहं१ च ैव न ैव िवाूकाशनम२् ।
् ृतां भाषां न दण्डी न कमण्डः ।
न वदेत सं
ु ः।
िलं क्षिणकमर् भिमाऽेण संयत
एकाकी वृक्षमूले वा वन े वा जनविज र्ते ।
ु ो वसेापधानकः ।
जनाीितसमाय
वसनं येन के नािप तथ ैवाशनपानकम ।्
पािणपाऽोदरोपानो यािचताेन जीवनम ।्

इ ्
ु तपी ात साधको याित नामवान ।्
िवषो यतेवार्िप वतर्न ं निके र ।
अापनं चायनं ौवणं िचनं तथा ।
ु त िवषो िवशेषतः ।
एत्तयं
िवतेिवर्शषे ोऽि ाानं िचनं भवेत ।्


ु हं - आ
संम हं ] अ, इ, उ ; स म

िवाूकाशनम ् ] आ, उ ; िवाूकाशकः-अ, इ
102
ु ो िवमाकः ।
सदाचायार्िभषेकेण य
यतीनां िऽिवधं ूों शैवानां चतरु ाौमे ।
आौमाणां च भेदोऽि िनाभेदो न िवते ।
एकः फलयं भेु मोक्षः साधारणयोः ।
सूतसंिहतायां िकरणािदके च भरेण नामािन वृािन खनन-
दहनवादीिन च िािन ।
ु दे –
सूभे
ु णार्ः काँयपािदसमवाः
ॄाणािदचतवर् ु ।
परमेशूसादेन अिधकारे िनयोिजताः ।
े वदाहम ।्
गोचरं गोऽसूऽ ं च संक्षपे ण

गोचरं िशविचं िह गोऽं मिनवग र्कम ।्

सूऽमाचारमेव ं िह शैवानामते बमात ।्
िशवः िशखा तथा ोितः सािवऽी चेित गोचराः ।
ु र्नामािन शैवानां िशवशासन े ।
एततथ
ु धम ।्
ु तिं च चतिवर्
गोचरं कुलिमं
काँयपः कौिशक ैव भाराजोऽथ गौतमः ।
ु धा ज्ञेयाः सोा मनयिह
एते चतिवर् ु ।
ोतं िह ििवधं ूों सामां च िवशेषतः ।
ु ।
ॄचारी गृह वानूोऽथ िभक्षकः

चतराौम एवं िह सामािविधचोिदतम ।्
103
ु गोचराणां त ु सममेतिवागमे । इित ।
चतणा
कालोरे च –

िशवः िशखा तथा ोितःसािवऽीित चतयम ।्
शैव ं कुलं िशवाातं शे जार्त ं िशखाकुलम ।्

िबोितुलं जातं नादात सािवऽमे
वच।
दीक्षाकाले यदा मो लीयते च िशवािदष ु ।
् ु लचतयम
तारवशाातं बमात क ु ।्
बमादेत ु िवज्ञेय ं ॄाणािदचतये
ु ।

शजादये ् तं यत क
ु नँयेत ूाकृ ् ु लं ितम ।्

ु े ॄाणसंासी ौेः । ऽेतायग


कृ तयग ु े क्षिऽयसंासी च ौेः ।
ु े वैँयसंासी ौेः । किलयग
ापरयग ु े शूिसंासी ौेः । इािदकं

ॄाण्डपराणािदके िवमानं िम ।्
नन ु सवर्ज्ञानोरे –
ावेौिमणौ शैव े गृहॄचािरणौ ।

लोकानमहकतार्
रौ पिरोाट ् तापसौ न िह ।
कालोरे –

वानूयतीनां त ु गं न ेते सदा ।
ु दे –
सूभे
भाविािसंागादेत े संािसनो यदा ।
दीक्षाापनयोादेत े न ैवािधकािरणः । इािदिनषेधवचनात ् कथं
104

कथयि संािसनां गिमित चेत, ् सम ् । आणवीनाम१
िबयादीक्षां िवना शाीित शावीित दीक्षा ििवधा । तां
ज्ञानवतीदीक्षायां कथित ् ािचं ु
गमे
व । तं

संासदीिपकायाम –
परहंसयतीनां च तपःसंािसनां च यौ ।
अनयोरिकायष ु योग्यं न िवधीयते ।
होमं िवना तयोरेवमिभषेकं िवधीयते ।
॥ इित शैवसंासिविधः समाः ॥


आणवीनाम ] अ, इ, उ; आणवीनां- आ
105

िशवपूजािधकारिविधः
रौरवे –
ेतवण भवेिूे क्षिऽये रवणर्कम ।्

पीतवण भवेँै ये कृ वण तरीयके ।
मानसारे१ –
ु धम ।्
ेत ं रं तथा पीतं कृ वण चतिवर्

भूसरािदचत ु ा त ु वणार्नां िलकं बमात ।्

अथवा कृ वण त ु सवर्जाहर्कं भवेत ।्
कालोरे –
अभावात कृ् वण त ु सवर्जाितष ु िसिदम ।्
तऽ ैव–
र् िर् हतावहम ।्
सवार्थ र्िसिदं कृ ं चतवु ण

सवषामथवा ेतबाणिलं िवमिदम ।्
सू े –
ॄाण त ु वौं क्षिऽय षडौकम ।्
् ि ैव त ु वृकम ।्
वैँय चतरु ौं ात शू
सवर्जाितष ु कतर् ं पीठं वृ ं िवचक्षणः ।

िवासारसंिहतायाम –


मानसारे ] आ, उ ; ज्ञानसारे - अ; . . . . सारे - इ
106
रसिलं ॄाणानां सवार्भीूदं भवेत ।्
रिलं क्षिऽयाणां महाराूदं भवेत ।्
णर्िलं त ु वैँयानां महाधनपितूदम ।्
िशलािलं त ु शूिाणां महदैयर्द१ं िवः ।
ािटकं बाणिलं च सवषां सवर्कामदम ।्
ीणां त ु पािथ र्वं िलं सभतॄण
र् ां िवशेषतः ।

िवधवानां िनवृानां रसिलानबमम ।्

बाे वा यौवन े वाथ वाध र्े वाथ सोताः ।

शिटकिलं त ु ीणां वै सभोगदम ।्

अंशमित –
िवूक्षिऽयवैँया शूिा ैव त ु दीिक्षताः ।
ुर् ु पराथ र्कम ।्
आाथ र्यजनं कुयनुर् र् कुय
चातवु ण
र् वीणामच र्नं च िवशेषतः ।
॥ इित िशवपूजािधकारिविधः समाः ॥


महदै य दर् ं ] अ, आ, उ ; बृह दै य दर् ं - इ
107
ु द े ज्ञानपादे -
िशवािदिनादोषूितपादकं वचनं सूभे
देविापहार िशवशािवषकः ।
िपतृघात ॄा एवमाान ेकशः ।
यातनाानमािौ पति नरकाणर्व े ।
उपदेशकाण्डे-

एताः षडिप शम्ादीन िशवानािप िजाः ।
् ितिाक्षमागमानिप शारान ।्
वेदान िवभू

तथा िशवपराणािन ्
िशवसकान परान ।्
िविनयित मूढाा िशविोही स ईिरतः ।
िविनक िनकटे वतर्न ं ौवणं तथा ।
वीक्षणं शर्न ं त तेन साषणं तथा ।

ताौवणं तत िशविोहः स ईिरतः ।

ॄाण्डािदसकलपराणसारे र् ागे –
िवपाक्षमाहाे पूवभ
िशवशां िशवाचारं िशवमं िशवोयम ।्
िशवलोकं िशवज्ञानं िशवानं िशवाचनर् म ।्
िशवशिं १ िशवोऽं िशवक्षेऽ ं िशवागमम ।्
लघू कुवर्ि ये पापाािपीडयतािनशम ।्
ु कापालधािरणम ।्
ु कालामखं
शैव ं पाशपतं
् हतं तेन राना ।
यिद हागत सव


िशवशिं ] अ, इ, उ; िशवभिं -आ
108

ाे काशीखण्डे िव ं ु ूित िशववचनम –
ममाौमरतांाे ये िनि नराधमाः ।

ु णार्न िशवाकवचाितान
ॄाणािदचतवर् ।्
ु  भिवि न संशयः ।
पाषण्डाे सरौे
तेषां तं तं जं ानं ानािदपूजनम ।्
भनीव तं हं सव भवित िनलम ।्
ममाौमरतान े् ि यः स मां ेि माधव ।
ममाौमरतांौित यः स मां ौित िनमर्लम ।्
ये चाथा किरि ायामूढचेतसः ।
तेषां नाहं न च ं च ॄेाकार्िददेवताः ।
समथार्ः ःु पिरऽाणे पतनारकाणर्व१े ।
े –
ॄाणाः क्षिऽया वैँयाः शूिााेऽथवा िूये ।
सव ते समधमार्णः िशवधामिन योिजताः ।
सव जटाधराः ूोा भोूिलतिवमहाः ।
ु सव त एव त ु वरानन े ।
एकपिभजः

ममेतत समा ु त ।्
ूाग्जाितं न दीरये

पऽकाणां साधकानां तथा समियनामिप ।
ु िव ूायिी नरो भवेत ।्
ूाग्जादीरणाे


र् े ] सादकीयः पाठः ; पातकारकाण व
पतनारकाण व र् -े अ, आ, इ, उ
109
िदनऽयं त ु ि पाहं के शव त ु ।
िपतामह पक्ष ैकं नरके पते त ु सः ।
ॄाणाः क्षिऽया वैँयाः शूिा परमेिर ।
ु ा ते सव त ु िशवािताः१ ।
आचायर् े िनय
अथा ूापेण ये पँयि नराधमाः ।
नरके ते ूपे सादां वरऽयम ।्
काशीखण्डे –
िशविनारतो मूढः िशवशािविनकः ।
त नो िनृ ितर्ा िचत२् शाेऽिप के निचत ।्
सूतसंिहतायां च–

अि चेिवज्ञानं ियो वा पष वा ।
वणार्ौमसमाचारा नाेव सवर्दा ।
अिवज्ञायािवज्ञानं३ णार्ौममािकाः४ ।


िशवािताः ] इ,उ ; िशवाः िताः-अ; िशविताः-आ

िचत ् ] अ, इ; ािप-आ,उ

अअिवज्ञायासावं ] म िु ितः पाठः ; अिवज्ञायािवज्ञानं- अ, इ,उ

‘न िवज्ञायािवज्ञानम ् . . . स इित ’ इिन ् ान े ‘आ’ मातृकायामयं
साधक ोकः ँयते -
अिवज्ञायािवज्ञानं सवं िनमेव िजािदिभः ।
न तानं न तानं न तां न तपः ।
िवना ितयर्िप ण्ु सां िवूेण यदन िु तम ् ।
110
जहाित यः स मूढाा पतेव न संशयः । इित ।
ु तौ१ –
मनृ
ु भना धाय२ िनमेव िजािदिभः ।
िऽपण्सं
न तानं न तानं . . . .
तव िवफलं याित असं यथाऽफलम ।् इित ।
वृाचलमाहाे च –
ान े वा जपहोमयोो र्तितथौ देवाचनर् ादानयो-
दक्षाौाकयोः कृ तौ३ स भिसतो िाक्षमालाधरः ।

कुयार्त कमर् च वैिदकं च सकलं ादक्षयं तलं
नो चेथ र्िमदं भवयमहो पापोऽनवो४ भवेिदित ।

अंशमित –
ु ण िवना ौां िऽपण्से
िऽपण्से ु ण िवनाितः ।
् तम ।् इित ।
ु ण िवना दानं राक्षसं तत ूकीितर्
िऽपण्से


ु ृतौ ] अ, इ, उ; पदिमदं ‘आ’ मातृकायां न िवते ।
मन 

िऽप ण्ु सं भना धाय ] अ, इ; अयं पादः ‘आ’ मातृकायां न िवते ।

कृ तौ ] अ, इ, उ; बतो-आ

पापोऽनवो-अ, इ; पापोऽनवे- आ
111
अतः िशवागमूोिवशेषाचारतराः ।

नराः ौेयांिस भूयांिस िवीित सिनितम ।्

॥ इित शािलवािटपरिनवािसज्ञानूकाशग ु
िवरिचतः
िशवागमािदमाहासंमहः समाः ॥

You might also like