Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

ॐ ऐं ह्रं क्रं चामुण्डायै विच्चे ,ॐ ग्लं हं क्रं जं सः,ज्वालय-ज्वालय,ज्वल-ज्वल,प्रज्वल-प्रज्वल,

ऐं ह्रं क्रं चामुण्डायै विच्चे ,ज्वल हं सं लं क्षं फट स्वाहा !!!


कुंवजका स्तोत्रं :
नमस्ते रुद्ररूविण्यै नमस्ते मधु मवदि वन।नमः कैटभहारिण्यै नमस्ते मवहषावदि न ॥
नमस्ते शुम्भहन्त्र्यै च वनशुम्भासुिघाविन ॥जाग्रिं वह महादे वि जिं वसद्धं कुरुष्व मे।
ऐंकािर सृविरूिायै ह्रंकािर प्रवििावलका॥क्रंकािर कामरूविण्यै बरजरूिे नमोऽस्तु िे ।
चामुण्डा चण्डघािर च यैकािर ििदावयनर॥ विच्चे चाभयदा वनत्यं नमस्ते मंत्ररूविण ॥
धां धरं ध धजि टेः ित्नर िां िरं िं िागधरश्विर।क्ां क्रं क्ं कावलका दे विशां शरं शं मे शु भं कुरु॥
हं ह हंकािरूविण्यै जं जं जं जम्भनावदनर।भ्ां भ्रं भ्ं भैििर भद्रे भिान्यै िे नमो नमः॥
अं कं चं टं िं िं यं शं िरं दुं ऐं िरं हं क्षं वधजाग्रं वधजाग्रं त्रोटय त्रोटय दरप्तं कुरु कुरु स्वाहा॥
िां िरं िं िािि िर िणाि खां खरं खं खेचिर िथा॥ सां सरं सं सप्तशिर दे व्या मंत्रवसद्द्धं कुरुष्व मे॥

You might also like