Lalita

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 18

श्री ललिता त्रिपुरसुन्दरी ह्रुदय स्तोत्रम्

अथ श्री ललिता ह्रुदय स्तोत्रम्

श्री ललिता त्रिपुरसुन्दर्यै नमः

देव्युवाच

देवदेव महादेव सच्चिदानन्दविग्रहा ।


सुन्दर्याह्रुदयम् स्तोत्रम् परम् कौतूहलम् विभो ॥ 1 ॥

ईश्वरौवाच

साधु साधुत्वया प्राग्ये लोकानुग्रहकारकम् ।


रहस्यमपि वक्ष्यामि सावधानमनाह्श्रुणु ॥ 2 ॥

श्रीविद्याम् जगताम् धात्रीम् सर्गस्थितिलयेश्वरीम् ।


नमामि ललिताम् नित्यम् महात्रिपुरसुन्दरीम् ॥ 3 ॥

बिन्दुत्रिकोणसम्युक्तम् वसुकोणसमन्वितम् ।
दशकोणद्वयोपेतम् भुवनारसमन्वितम् ॥ 4 ॥

दलाष्टक समोपेतम् दलषोडशकान्वितम् ।


व्रुत्तत्रयान्वितम् भूमिसदनत्रयभूषितम् ॥ 5 ॥

नमामि ललिताचक्रम् भक्तानामेतदिष्टदम् ।


अम्रुताम्भोधिनिधौ तत्र रत्नद्वीपम् नमाम्यहम् ॥ 6 ॥

नानाव्रुक्ष महोद्यानम् वन्दे अहम् कल्पवाटिकाम् ।


सन्तानवाटिकाम् वन्दे हरिचन्दनवाटिकाम् ॥ 7 ॥

मन्दारवाटिकाम् वन्दे पारिजाताख्य वाटीकाम् ।


नमामि तव देवेशि कदम्बवनवाटिकाम् ॥ 8 ॥

पुष्पराग महारत्नप्राकारम् प्रणमाम्यहम् ।


पद्मरागाख्यमणिभिः प्राकारम् सर्वदा भजे ॥ 9 ॥

गोमेदरत्नप्राकारम् वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारम् प्रणमामि तवेश्वरी ॥ 10 ॥

SHREE LALITA HRUDAYA STOTRAM


1
WWW.BHARATIWEB.COM
इन्द्रनीलाख्यरत्नानाम् प्राकारम् प्रणमाम्यहम् ।
मुक्तारत्नमयम् चैव प्राकारम् सर्वदा भजे ॥ 11 ॥

मरकताख्यमहारत्न प्राकाराय नमस्तव ।


विद्रुमाख्यमहारत्न प्राकाराय तु तवाश्रये ॥ 12 ॥

माणिक्यमण्डपम् वन्दे सहस्रस्तम्भमण्डपम् ।


ललिते तव देवेशि भजाम्यम्रुतवापिकाम् ॥ 13 ॥

आनन्दवापिकाम् वन्दे भजे चैव विमर्शिकाम् ।


भजे बालातपोद्गारम् चन्द्रिकोद्गारमाश्रये ॥ 14 ॥

महाश्रुन्गारपरिखाम् महापद्माटवीम् भजे ।


चिन्तामणि महारत्न ग्रुहराजम् नमाम्यहम् ॥ 15 ॥

पूर्वाम्नायमयम् पूर्वद्वारम् देवि भजामि ते ।


दक्षिणाम्नाय रूपम् ते दक्षिणद्वारमाश्रये ॥ 16 ॥

नमामि ते परम् द्वारम् पश्चिमाम्नाय रूपकम् ।


वन्दे अहम् उत्तरद्वारम् उत्तराम्नायरूपकम् ॥ 17 ॥

ऊर्ध्वाम्नायम अहम् वन्दे ऊर्धद्वारम् कुलेश्वरि ।


ललिते तव देवेशि महासिम्हासनम् भजे ॥ 18 ॥

ब्रह्मात्मकमन्चपादमेकम् तव नमाम्यहम् ।


एकम् विष्णुमयम् मन्चपादम् तव नमाम्यहम् ॥ 19 ॥

एकम् रुद्रमयम् मन्चपादम् तव नमाम्यहम् ।


मन्चपादम् नमाम्येकम् तव देवीश्वरात्मकम् ॥ 20 ॥

मन्चैकफलकम् वन्दे सदाशिवमयम् शुभम् ।


नमामि ते हम्सतूलतलिमाम् परमेश्वरी ॥ 21 ॥

भजामि ते हम्सतूल महोपाधानमुत्तमम् ।


कौस्तुभास्तरणम् देवि तव नित्यम् नमाम्यहम् ॥ 22 ॥

महावितानकम् वन्दे महायवनिकाम् भजे ।


एवम् पूजाग्रुहम् ध्यात्वा श्रीचक्रस्य शिवप्रिये ॥ 23 ॥

मद्दक्षिणे स्थापयामि भागे पुष्पाक्षतादिकम् ।


अभितस्ते महादेवि दीपाम्स्तान् दर्शयाम्यहम् ॥ 24 ॥

SHREE LALITA HRUDAYA STOTRAM


2
WWW.BHARATIWEB.COM
मूलेन त्रिपुराचक्रम् तव सम्पूजयाम्यहम् ।
त्रिभिह्खण्डैस्तव त्र्यस्त्रम् पूजयामि शिवप्रिये ॥ 25 ॥

वाय्वग्नि जलसम्युक्तम् प्राणायामैरहम् शिवे ।


शोषणम् दाहनम् देवि करोम्याप्लावनम् तथा ॥ 26 ॥

त्रिवारम् मूलमन्त्रेण प्राणायामम् करोम्यहम् ।


अपसर्पन्तु ते भूता ये भूता भूमिसम्स्थिताः ॥ 27 ॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाग्यया ।


करोम्यनेन मन्त्रेण तालत्रयमहम् शिवे ॥ 28 ॥

नारायणो अहम् ब्रह्मा अहम् भैरवो अहम् शिवो अस्म्यहम् ।


देवोहम् परमात्मा अहम् महात्रिपुरसुन्दरि ॥ 29 ॥

ध्यात्वैवम् वज्रकवचम् न्यासम् तव करोम्यहम् ।


कुमारीबीजसम्युक्तम् महात्रिपुरसुन्दरि ॥ 30 ॥

माम् रक्ष रक्षेति ह्रुदि करोम्यन्जलिमीश्वरि ।


नमो देव्यासनायेति ते करोम्यासनम् शिवे ॥ 31

चक्रासनम् नमस्यामि सर्वमन्त्रासनम् भजे ।


साद्ध्यसिद्धासनम् वन्दे मन्त्रैरेभिर् महेश्वरि ॥ 32 ॥

करोम्यस्मिम्श्चक्र मन्त्रैर्देवतासनमुत्तमम्
करोम्यथ षडन्गाख्यम् मात्रुकाश्च करोम्यहम् ॥ 33 ॥

वशिन्याद्यष्टकम् न्यासम् षोढान्यासम् करोम्यहम् ।


महाषोढाम् ततः कुर्वे नवयोन्याख्यमुत्तमम् ॥ 34 ॥

चक्रन्यासम् ततः कुर्वे श्रीकण्ठन्यासमुत्तमम् ।


केशवादि महान्यासम् कामन्यासम् करोम्यहम् ॥ 35 ॥

कलान्यासम् ततः कुर्वे कुर्वे कामकलाह्वयम् ।


पीठन्यासम् ततः कुर्वे तत्त्वन्यासम् करोम्यहम् ॥ 36 ॥

ततः करोमि स्थित्यादिन्यासम् तत् त्रिपुरेश्वरि ।


ततः शुद्धोदकेनाहम् वामभागे महेश्वरि ॥ 37 ॥

करोमि मण्डलम् व्रुत्तम् चतुरस्रम् शिवप्रिये ।


पुष्पैरभ्यर्च्य साधारम् शन्खम् सम्स्थापयाम्यहम् ॥ 38 ॥

SHREE LALITA HRUDAYA STOTRAM


3
WWW.BHARATIWEB.COM
अर्चयामि षडन्गेन जलमापूरयाम्यहम् ।
ददामि चादिमम् बिन्दुम् कुर्वे मूलाभिमन्त्रितम् ॥ 39 ॥

तज्जलेन जगन्मातस्त्रिकोणम् व्रुत्तसम्युतम् ।


षट्कोणम् चतुरस्रम् च मण्डलम् प्रकरोम्यहम् ॥ 40 ॥

विद्यया पूजनम् मध्ये खण्डैस्त्र्यस्त्राभि पूजनम् ।


बीजाव्रुत्या कोणषटकम् पूजयामि शिवप्रिये ॥ 41 ॥

तस्मिन् दशकलायुक्तमग्निमण्डलमाश्रये ।
धूम्रार्चिषम् नमस्यामि ऊष्माम् च ज्वलिनीम् भजे ॥ 42 ॥

ज्वलिनीम् च नमस्यामि वन्दे अहम् विस्फुल्लिम्गिनीम् ।


सुश्रियम् च सुरूपाम् च कपिलाम् प्रणमाम्यहम् ॥ 43 ॥

नौमि हव्यवहाम् नित्यम् भजे कव्यवहाम् कलाम् ।


यादिभिः सहिता वह्नेः कला दश तथा भजे ॥ 44 ॥

सूर्यस्य मण्डलम् तत्र कलाद्वादशकात्मकम् ।


अर्घ्यपात्रे त्व अहम् वन्दे तपिनीम् तापिनीम् भजे ॥ 45 ॥

धूम्राम् मरीचिम् वन्दे अहम् ज्वालिनीम् च रुचिम् भजे ।


सुषुम्णाम् भोगदाम् वन्दे भजे विश्वाम् च बोधिनीम् ॥ 46 ॥

धारिणीम् च क्षमाम् वन्दे सौरा एताः कला भजे ।


सोमस्य मण्डलम् तत्र कलाः षोडशकात्मकाः ॥ 47 ॥

अर्घ्याम्रुतात्मकम् वन्दे अम्रुताम् मानदाम् स्तुवे ।


पूषाम् तुष्टिम् भजे पुष्टिम् रतिम् ध्रुतिमहम् भजे ॥ 48 ॥

शशिनीम् चन्द्रिकाम् वन्दे कान्तिम् ज्योत्स्नाम् श्रियम् भजे ।


नौमि प्रीतिम् चान्गदाम् च पूर्णाम् पूर्णाम्रुताम् भजे ॥ 49 ॥

स्वरैः षोडशभिर्युक्ता भजे सोमस्य वै कलाः ।


त्रिकोणलेखनम् कुर्वे अकथादिसुरेखकम् ॥ 50 ॥

हळक्षवर्णसम्युक्तम् स्थितान्तर्हम् सभास्वरम् ।


वाक्कामशक्तिसम्युक्तम् हम्सेनाराधयाम्यहम् ॥ 51 ॥

व्रुत्ताद्बहिः षडस्रे च लेखनम् प्रकरोम्यहम् ।


पुरोभागादि षट्कोणम् षडन्गेनार्चयाम्यहम्॥ 52 ॥

SHREE LALITA HRUDAYA STOTRAM


4
WWW.BHARATIWEB.COM
श्रीविद्यायाः सप्तवारम् करोम्यत्राभिमन्त्रणम् ।
समर्पयामि विश्वेशि तस्मिन् गन्धाक्षतादिकम् ॥ 53 ॥

ध्यायामि पूजाद्वयम् ते सर्वम् विद्यामयम् शुभम् ।


चतुर्नवति सन्मन्त्रान् स्प्रुष्ट्वा तत्प्रजपाम्यहम् ॥ 54 ॥

वह्नेर्दशकलाः सूर्यकलाद्वादशकम् भजे ।


आश्रये षोडशकलास्तत्र सोमस्य कामदाः ॥ 55 ॥

sruShTimruddhim smrutim vande medhAm kAntim namAmyaham |


लक्ष्मीम् ध्रुतिम् स्थिराम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् ॥ 56 ॥

एताम् ब्रह्मकलाम् वन्दे जराम् ताम् पालिनीम् भजे ।


शान्तिम् नमामीश्वरीम् च रतिम् वन्दे च कामिकाम् ॥ 57 ॥

वरदाम् ह्लादिनीम् वन्दे प्रीतिम् दीर्घाम् भजाम्यहम् ।


टादिभिः सहिता विष्णोः कला दश तथा भजे ॥ 58 ॥

एता विष्णोः कला वन्दे तीक्ष्णाम् रौद्रीम् भयाम् तथा ।


निद्राम् तन्द्राम् क्षुधाम् वन्दे नमामि क्रोधिनीम् क्रियाम् ॥ 59 ॥

उद्गारीम् च भजे म्रुत्युमेता रुद्रकला भजे ।


पीताम् श्वेताम् भजे नित्यमरुणाम् च तथा भजे ॥ 60 ॥

भजे असिताम् तथा अनन्ताम् षादिभिः सहितास्तथा ।


ईश्वरस्य कला ह्येता वन्दे नित्यमभीष्टदाः ॥ 61 ॥

निव्रुत्तिम् च प्रतिष्ठाम् च विद्याम् शान्तिम् नमाम्यहम् ।


इन्धिकाम् दीपिकाम् चैव रेचिकाम् मोचिकाम् तथा ॥ 62 ॥

पराम् सूक्ष्माम् नमस्यामि नौमि सूक्ष्माम्रुताम् कलाम् ।


वन्दे ग्यानाम् कलाम् चैव तथा ग्यानाम्रुताम् कलाम् ॥ 63 ॥

आप्यायिनीम् व्यापिनीम् च व्योमरूपाम् नमाम्यहम् ।


कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ॥ 64 ॥

हाम्साख्यम् च महामन्त्रम् ज्योतिषम् हम्समाश्रये ।


प्रतत्प्रथमविश्वान्तम् मन्त्रम् ज्योतिमाश्रये ॥ 65 ॥

त्र्यम्बकम् च नमस्यामि तद्विष्णोः प्रणमाम्यहम् ।


विष्णुर्योनिम् मूलविद्याम् मन्त्रैरेभिरनुत्तमैः ॥ 66 ॥

SHREE LALITA HRUDAYA STOTRAM


5
WWW.BHARATIWEB.COM
amrutam mantritam vande chaturnavatibhistava |
अखण्डैकरसानन्दकरे अपरसुधात्मनि ॥ 67 ॥

स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ।
अकुलस्थाम्रुताकारे शुद्धग्यानकरे परे ॥ 68 ॥

अम्रुतत्वम् निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।


तद्रूपिण्यैकरस्यत्वम् क्रुत्वा ह्येतत्स्वरूपिणि ॥ 69 ॥

भूत्वा पराम्रुता अ अकारा मयि चित्स्फुरणम् कुरु ।


अम्रुतेशीम् नमस्यामि सर्वदाम्रुतवर्षिणीम् ॥ 70 ॥

वाग्वादिनीम् नमस्यामि श्रीविद्याम् प्रणमाम्यहम् ।


एभिर्मनूत्तमैर्वन्दे मन्त्रितम् परमाम्रुतम् ॥ 71 ॥

jyotirmayamidam kurve paramarghyam maheshvari |


तद्बिन्दुभिर्मे शिरसि त्रिगुरुन् पूजयाम्यहम् ॥ 72 ॥

ब्रह्मा अहमस्मि तद्बिन्दुम् कुण्डलिन्या जुहोम्यहम् ।


ह्रुच्चक्रस्था महादेवीम् महात्रिपुरसुन्दरीम् ॥ 73 ॥

निरस्तमोहतिमिराम् साक्षात् सम्वित्स्वरूपिणीम् ।


नासापुटे परकलामथ निर्गमयाम्यहम् ॥ 74 ॥

समानयामि ताम् हस्ते त्रिखण्डकुसुमान्जलौ ।


जगन्मातर्महादेवि महात्रिपुरसुन्दरी ॥ 75 ॥

सुधाचैतन्यमूर्तिम् ते कल्पयामि नमः शिवे ।


अनेन मनुना देवि यन्त्रे त्वाम् स्थापयाम्यहम् ॥ 76 ॥

महापद्मवनान्तह्स्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ 77 ॥

देवेशि भक्तिसुलभे सर्वावरणसम्युते ।


यावत् त्वाम् पूजयिष्यामि तावत् त्वम् सुस्थिरा भव ॥ 78 ॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।


कल्पयामि नमः पाद्यमर्घ्यम् ते कल्पयाम्यहम् ॥ 79 ॥

सुगन्धतैलाभ्यन्गम् च मज्जशालाप्रवेशनम् ।


कल्पयामि नमस्तस्मिन् मणिपीठोपवेशनम् ॥ 80 ॥

SHREE LALITA HRUDAYA STOTRAM


6
WWW.BHARATIWEB.COM
दिव्यस्नानीयमीशानि ग्रुहाणोद्वर्तनम् शुभम् ।
ग्रुहाणोष्णोदकस्नानम् कल्पयामि नमस्तव ॥ 81 ॥

हेमकुम्भच्युतैस्तीर्थैः कल्पयाम्यभिषेचनम् ।
कल्पयामि नमस्तुभ्यम् धौतेन परिमार्जनम् ॥ 82 ॥

बालभानुप्रतीकाशम् दुकूलपरिधानकम् ।
अरुणेन दुकूलेनोत्तरीयम् कल्पयामि ते ॥ 83 ॥

प्रवेशनम् कल्पयामि तवालेपनमण्डपम् ।


नमस्ते कल्पयाम्यतर मणिपीठोपवेशनम् ॥ 84 ॥

अष्टगन्धैः कल्पयामि सर्वान्गेषु विलेपनम् ।


कालागरु महाधूपस्तव केशभरस्य हि ॥ 85 ॥

मल्लिका-मालती-जाती-चम्पकादि-मनोरमैः ।
रचिताः कुसुमैर्माला कल्पयामि नमस्तव ॥ 86 ॥

प्रवेशनम् कल्पयामि नमो भूषणमण्डपम् ।


उपवेशम् रत्नपीठे तत्र ते कल्पयाम्यहम् ॥ 87 ॥

नवमाणिक्यमुकुटम् तच्चन्द्रशकलम् ततः ।


ततः सीमन्तसिन्दूरम् ततस्तिलकम्रुत्तमम् ॥ 88 ॥

कालान्जनम् कल्पयामि पालीयुगलमुत्तमम् ।


मणिकुण्डलयुग्मम् ते नासाभरणमीश्वरि ॥ 89 ॥

ते कल्पयामि त्रिपुरे ललिता अधरयावकम् ।


अथा अ अद्यभूषणम् कण्ठे हेमचिन्ताकमुत्तमम् ॥ 90 ॥

पदकम् ते कल्पयामि महापदकमुत्तमम् ।


कल्पयामि नमो मुक्तावलिमेकावलिम् च ते ॥ 91 ॥

छन्नवीरम् च केयूरयुगलानाम् चतुष्टयम् ।


वलयावलिमीशानि ऊर्मिकावलिमीश्वरि ॥ 92 ॥

कान्चीदामकटीसूत्रम् सौभाग्याभरणम् च ते ।


त्रिपुरे पादकटकम् कल्पये रत्ननूपुरम् ॥ 93 ॥

पादान्गुलीयकम् तुभ्यम् पाशमेककरे तव ।


अन्यस्मिन्नन्कुशम् देवि पुण्ड्रेक्षुधनुषम् परे ॥ 94 ॥

SHREE LALITA HRUDAYA STOTRAM


7
WWW.BHARATIWEB.COM
अपरे पुष्पबाणाम्श्च श्रीमन्माणिक्यपादुके ।
नवावरणदेवीभिर्-महाचक्राधिरोहणम् ॥ 95 ॥

कामेश्वरान्कपर्यन्क उपवेशनमुत्तमम् ।
सुधास्वाख्यम् चषकम् ततः आचमनीयकम् ॥ 96 ॥

कर्पूरवीटिकाम् तुभ्यम् कल्पयामि नमः शिवे ।


आनन्दोल्लास वेलासहासम् ते कल्पयाम्यहम् ॥ 97 ॥

मन्गलारार्तिकम् देवि छत्रम् ते कल्पयाम्यहम् ।


ततश्चामरयुग्मम् ते दर्पणम् कल्पयाम्यहम् ॥ 98 ॥

तालव्रुन्तम् कल्पयामि गन्धम् पुष्पम् महेश्वरि ।


धूपम् दीपम् च नैवेद्यम् कल्पयामि नमस्तव ॥ 99 ॥

अथा अहम् वैन्दवे चक्रे सर्वानन्दमयात्मिके ।


रत्नसिम्हासने रम्ये समासीनाम् शिवप्रियाम् ॥ 100 ॥

उद्यद्भानुसहस्राभ्याम् जपापुष्पसमप्रभाम् ।
नवरत्नप्रभादीप्तमुकुटेन विराजिताम् ॥ 101 ॥

चन्द्ररेखासमोपेताम् कस्तूरीतिलकान्चिताम् ।
कामकोदण्ड-सौन्दर्यनिर्जित-भ्रूलयुगाम् ॥ 102 ॥

अन्जनान्चितनेत्राम् ताम् पद्मपत्रनिभेक्षणाम् ।


मणिकुण्डलसम्युक्त कर्णद्वयविराजिताम् ॥ 103 ॥

मुक्तामाणिक्यखचित नासिकाभरणान्विताम् ।
मदपाटलसम्युक्त कपोलयुगलान्विताम् ॥ 104 ॥

पक्वबिम्बफलाभासा अधरद्वयविराजिताम् ।
शुद्धमुक्तावलिप्रख्य दन्तपन्क्तिविराजिताम् ॥ 105 ॥

ताम्बूलपूरितमुखीम् सुस्मितास्यविराजिताम् ।
आद्यभूषणसम्युक्ताम् हेमचिन्ताकसम्युताम् ॥ 106 ॥

पदकेन समोपेताम् महापदकसम्युताम् ।


मुक्तावलिसमोपेतामेकावलिविराजिताम् ॥ 107 ॥

केयूरान्गदसम्युक्त चतुर्बाहुविराजिताम् ।
अष्टगन्धसमोपेताम् श्रीचन्दनविलेपनाम् ॥ 108 ॥

SHREE LALITA HRUDAYA STOTRAM


8
WWW.BHARATIWEB.COM
हेमकुम्भसमप्रख्य स्तनद्वयविराजिताम् ।
रक्तवस्त्रपरीधानाम् रक्तकन्चुकसम्युताम् ॥ 109 ॥

सूक्ष्मरोमावलीयुक्त तनुमध्यविराजिताम् ।
मुक्तामाणिक्यखचित कान्चीयुतनितम्बिनीम् ॥ 110 ॥

सदाशिवान्कस्थ प्रुथुमहाजघनमण्डलाम् ।
कदलीस्तम्भसन्काश ऊरुयुग्मविराजिताम् ॥ 111 ॥

कदलीकान्तिसन्काश जन्घायुगलशोभिताम् ।
गूढगल्फद्वयोपेताम् रक्तपादयुगान्विताम् ॥ 112 ॥

ब्रह्मा-विष्णु-महादेव-शिरोमुकुटजातया ।
कान्त्या विराजितपदाम् भक्तत्राणपरायणाम् ॥ 113 ॥

इक्षुकार्मुकपुष्पेषु पाशान्कुशधराम् पराम् ।


सम्वित्स्वरूपिणीम् देवीम् ध्यायामि परमेश्वरीम् ॥ 114 ॥

प्रदर्शयाम्यथ शिवे नवमुद्रा वरप्रदाः ।


त्वाम् तर्पयामि त्रिपुरे त्रिधा मूलेन पार्वति ॥ 115 ॥

आग्नेय्यामीशदिग्भागे नैरुत्याम् मारुते तथा ।


मध्ये दिक्षु षडन्गानि क्रमादभ्यर्चयाम्यहम् ॥ 116 ॥

आद्याम् कामेश्वरीम् वन्दे नमामि भगमालिनीम् ।


नित्यक्लिन्नाम् नमस्यामि भेरुण्डा प्रणमाम्यहम् ॥ 117 ॥

वह्निवासाम् नमस्यामि महावज्रेश्वरीम् स्तुवे ।


शिवदूतीम् नमस्यामि त्वरिताम् कुलसुन्दरीम् ॥ 118 ॥

नित्याम् नीलपताकाम् च विजयाम् सर्वमन्गलाम् ।


ज्वालामालाम् च चित्राम् च महानित्याम् च सम्स्तुवे ॥ 119 ॥

दिव्यौघेभ्यो नमस्यामि परेशपरमेश्वरीम् ।


मित्रेशमथ षष्ठीशमुड्डीशम् प्रणमाम्यहम् ॥ 120 ॥

चर्यानाथम् नमस्यामि लोपामुद्रामहम् भजे ।


अगस्त्यम् प्रणमस्यामि सिद्धौघे कालतापनम् ॥ 121 ॥

धर्माचार्यम् नमस्यामि मुक्तकेशीश्वरम् भजे ।


भजे दीपकलानाथम् मानवौघे ततः परम् ॥ 122 ॥

SHREE LALITA HRUDAYA STOTRAM


9
WWW.BHARATIWEB.COM
विष्णुदेवम् नमस्यामि प्रभाकरमहम् भजे ।
तेजोदेवम् नमस्यामि मनोजमथ सम्स्तुवे ॥ 123 ॥

कल्याणदेवम् कलये रत्नदेवम् भजाम्यहम् ।


वासुदेवम् नमस्यामि श्रीरामानन्दमाश्रये ॥ 124 ॥

परमेष्ठिगुरुम् वन्दे परमम् गुरुमाश्रये ।


श्रीगुरुम् प्रणमस्यामि मूर्ध्नि ब्रह्मबिले स्थितम् ॥ 125 ॥

कम् बिले अहम् नमस्यामि श्रीगुरोः पादुकाम् ततः ।


अथ प्राथमिके देवि चतुरस्रे तवेश्वरि ॥ 126 ॥

अणिमाम् लघिमाम् वन्दे महिमाम् प्रणमाम्यहम् ।


ईशित्वसिद्धिम् वन्दे अहम् वशित्वम् च नमाम्यहम् ॥ 127 ॥

प्राकाम्यसिद्धिम् वन्दे अहम् भुक्तिमिच्छामहम् भजे ।


प्राप्तिसिद्धिम् सर्वकामप्रदा सिद्धिमहम् भजे ॥ 128 ॥

मध्यमे चतुरस्रे अहम् ब्राह्मीम् माहेश्वरीम् भजे ।


कौमारीम् वैष्णवीम् वन्दे वाराहीम् प्रणमाम्यहम् ॥ 129 ॥

माहेन्द्रीमपि चामुण्डाम् महालक्ष्मीमहम् भजे ।


त्रुतीये चतुरस्रे अहम् सर्वसन्क्षोभिणीम् भजे ॥ 130 ॥

सर्वविद्राविणीम् मुद्राम् सर्वाकर्षिणिकाम् भजे ।


मुद्राम् वशन्करीम् वन्दे सर्वोन्मादिनिकाम् भजे ॥ 131 ॥

भजे महान्कुशाम् मुद्राम् खेचरीम् प्रणमाम्यहम् ।


बीजमुद्राम् योनिमुद्राम् भजे सर्वत्रिखण्डिनीम् ॥ 132 ॥

त्रैलोक्यमोहनम् चक्रम् नमामि ललिते तव ।


नमामि योगिनीम् तत्र प्रकटाख्यामभीष्टदाम् ॥ 133 ॥

सुधार्णवासनम् वन्दे तत्र ते परमेश्वरि ।


चक्रेश्वरीम् तत्र वन्दे त्रिपुराम् परमेश्वरीम् ॥ 134 ॥

सर्वेसन्क्षोभिणीम् मुद्राम् ततो अहम् कलये शिवे ।


अथा अहम् षोडशदले कामाकर्षणिकाम् भजे ॥ 135 ॥

बुद्ध्याकर्षणिकाम् वन्दे अहन्कार्षणीम् भजे ।


शब्दाकर्षणिकाम् वन्दे स्पर्शाकर्षणिकाम् भजे ॥ 136 ॥

SHREE LALITA HRUDAYA STOTRAM


10
WWW.BHARATIWEB.COM
रूपाकर्षणिकाम् वन्दे रसाकर्षणिकाम् भजे ।
गन्धाकर्षणिकाम् वन्दे चित्ताकर्षणिकाम् भजे ॥ 137 ॥

धैर्याकर्षणिकाम् वन्दे स्म्रुत्याकर्षणिकाम् भजे ।


नामाकर्षणिकाम् वन्दे बीजाकर्षणिकाम् भजे ॥ 138 ॥

आत्माकर्षणिकाम् वन्दे ह्यम्रुताकर्षणीम् भजे ।


शरीराकर्षणीम् वन्दे नित्याम् श्रीपरमेश्वरीम् ॥ 139 ॥

सर्वाशापूरकम् चक्रम् कलये अहम् तवेश्वरि ।


गुप्ताख्याम् योगिनीम् वन्दे तर्ता अहम् गुप्तपूजिताम् ॥ 140 ॥

पीताम्बुजासनम् तत्र नमामि ललिते तव ।


त्रिपुरेशीम् महादेवीम् भजामीष्टार्थम्सिद्धिदाम् ॥ 141 ॥

सर्वम्विद्राविणीम् मुद्राम् तर्ता अहम् ताम् विचिन्तये ।


शिवे तवाष्टपत्रे अहमन्गकुसुमाम् भजे ॥ 142 ॥

अनन्गमेखलाम् वन्दे ह्यनन्गमदनाम् भजे ।


ततो अहम् प्रणमस्यामि ह्यनन्गमदनातुराम् ॥ 143 ॥

अनन्गरेखाम् कलये भजे ते अनन्गवेगिनीम् ।


भजे अनन्गकुशाम् देवि तव चानन्गमालिनीम् ॥ 144 ॥

सर्वसन्क्षोभणम् चक्रम् तर्ता अहम् कलये सदा ।


वन्दे गुप्तराख्याम् ताम् योगिनीम् सर्वकामदाम् ॥ 145 ॥

तत्रा अहम् प्रणमस्यामि देव्यात्मासनमुत्तमम् ।


नमामि जगदीशानीमहम् त्रिपुरसुन्दरीम् ॥ 146 ॥

सर्वाकर्षणिकाम् मुद्राम् तत्रा अहम् कलयामि ते ।


भुवनारे तव शिवे सर्वसन्क्षोभिणीम् भजे ॥ 147 ॥

सर्वविद्राविणीम् वन्दे अहम् सर्वाकर्षि णिकाम् भजे ।


सकलाह्लादिनीम् वन्दे सर्वसम्मोहिनीम् भजे ॥ 148 ॥

सकल स्तम्भिनीम् वन्दे कलये सर्वज्रुम्भिनीम् ।


वशन्करीम् नमस्यामि सर्वरन्जनिकाम् भजे ॥ 149 ॥

सकलोन्मादिनीम् वन्दे भजे सर्वार्थसाधिनीम् ।


सम्पत्तिपूरिणीम् वन्दे सर्वमन्त्रमयीम् भजे ॥ 150 ॥

SHREE LALITA HRUDAYA STOTRAM


11
WWW.BHARATIWEB.COM
भजाम्यहम् ततः शक्तिम् सर्वद्वन्द्व क्षयन्करीम् ।
तत्रा अहम् कलये चक्रम् सर्वसौभाग्यदायकम् ॥ 151 ॥

नमामि जगताम् धात्रीम् सम्प्रदायाख्ययोगिनीम् ।


शिवे तव नमस्यामि श्रीचक्रासनमुत्तमम् ॥ 152 ॥

नमामि जगदीशानीमहम् त्रिपुरवासिनीम् ।


कलये अहम् तव शिवे मुद्राम् सर्वशन्करीम् ॥ 153 ॥

बहिर्दशारे ते देवि सर्वसिद्धिप्रदाम् भजे ।


सर्वसम्पत्प्रदाम् वन्दे भजे सर्वप्रियन्करीम् ॥ 154 ॥

नमाम्यहम् ततो देवीम् सर्वमन्गलकारिणीम् ।


सर्वकामप्रदाम् वन्दे सर्वदुह्खविमोचिनीम् ॥ 155 ॥

सर्वम्रुत्युप्रशमनीम् सर्वविघ्ननिवारिणीम् ।
सर्वान्गसुन्दरीम् देवीम् सर्वसौभाग्यदायिनीम् ॥ 156 ॥

सर्वार्थसाधकम् चक्रम् तथा अहम् कलये सदा ।


कलयामि ततो देवीम् कुलोत्तीर्णाख्ययोगिनीम् ॥ 157 ॥

सर्वमन्त्रासनम् वन्दे त्रिपुराश्रीयमाश्रये ।


कलयामि ततो मुद्राम् सर्वोन्मादनकारिणीम् ॥ 158 ॥

अन्तर्दशारे ते देवि सर्वग्याम् प्रणमाम्यहम् ।


सर्वशक्तिम् नमस्यामि सर्वैश्वर्यप्रदाम् भजे ॥ 159 ॥

सर्वग्यानमयीम् वन्दे सर्वव्याधिविनाशिनीम् ।


सर्वाधारस्वरूपाम् च सर्वपापहराम् भजे ॥ 160 ॥

सर्वानन्दमयीम् वन्दे सर्वरक्षास्वरूपिणीम् ।


प्रणमामि महादेवीम् सर्वेप्सितप्रदाम् भजे ॥ 161 ॥

सर्वरक्षाकरम् चक्रम् तत्रा अहम् कलये सदा ।


निगर्भयोगिनीम् वन्दे तत्रा अहम् परमेश्वरीम् ॥ 162 ॥

साध्यसिम्हासनम् वन्दे भजे त्रिपुरमालिनीम् ।


कलयामि ततो देवि मुद्राम् सर्वमहान्कुशाम् ॥ 163 ॥

अष्टारे वशिनीम् वन्दे भजे कामेश्वरीम् सदा ।


मोदिनीम् विमलाम् वन्दे ह्यरुणाम् जयिनीम् भजे ॥ 164 ॥

SHREE LALITA HRUDAYA STOTRAM


12
WWW.BHARATIWEB.COM
सर्वेश्वरीम् नमस्यामि कौलिनीम् प्रणमाम्यहम् ।
सर्वरोगहरम् चक्रम् तवा अहम् देवि चिन्तये ॥ 165 ॥

रहस्ययोगिनीम् देवीम् सदा अहम् कलयामि ते ।


नमामि त्रिपुरासिद्धाम् भजे मुदाम् च खेचरीम् ॥ 166 ॥

महात्रिकोणस्य बाह्ये चतुर्दिक्षु महेश्वरि ।


नमामि ज्रुम्भ्णान बाणान् चापम् सम्मोहनम् भजे ॥ 167 ॥

पाशम् वशन्करम् वन्दे भजे स्तम्भनमन्कुशम् ।


त्रिकोणे अहम् जगद्धात्रीम् महाकामेश्वरीम् भजे ॥ 168 ॥

महावज्रेश्वरीम् वन्दे महाश्रीमालिनीम् भजे ।


महाश्रीसुन्दरीम् वन्दे सर्वकामफलप्रदाम् ॥ 169 ॥

सर्वसिद्धिप्रदम् चक्रम् तव देवि नमाम्यहम् ।


नमाम्यतिरहस्याख्याम् योगिनीम् तत्र कामदाम् ॥ 170 ॥

त्रिपुराम्बाम् नमस्यामि बीजमुद्राम् नमाम्यहम् ।


मूलमन्त्रेण ललिते त्वाम् बिन्दौ पूजयाम्यहम् ॥ 171 ॥

सर्वानन्दमयम् चक्रम् नमामि ललिते तव ।


परापर रहस्याख्याम् योगिनीम् कलये सदा ॥ 172 ॥

महाचक्रेश्वरीम् वन्दे योनिमुद्रामहम् भजे ।


धूपादिकम् सर्वमयि ते कल्पयाम्यहम् ॥ 173 ॥

त्वत्प्रीयते महामुद्राम् दर्शयामि ततः शिवे ।


त्रिधा त्वाम् मूलमन्त्रेण तर्पयामि ततः शिवे ॥ 174 ॥

शाल्यन्नम् मधुसम्युक्तम् पायसापूपसम्युतम् ।


घ्रुतसूपसमायुक्तम् सर्वभक्ष्यसमन्वितम् ॥ 175 ॥

ससितम् क्षीरसम्युक्तम् बहुशाकसमन्वितम् ।


निक्षिप्य कान्चने पात्रे नैवेद्यम् कल्पयामि ते ॥ 176 ॥

सन्कल्प्य बिन्दुना वक्त्रम् कुचौ बिन्दुद्वयेन च ।


योनिम् तु सपरार्धेन क्रुत्वा श्रीत्रिपुरे तव ॥ 177 ॥

एतत् कामकलारूपम् भक्तानाम् सर्वकामदम् ।


sarvasampatpradam vande namaste tripureshvari || 178 ||

SHREE LALITA HRUDAYA STOTRAM


13
WWW.BHARATIWEB.COM
वामभागे त्रिकोणम् च व्रुत्तम् च चतुरस्रकम् ।
क्रुत्वा गन्धाक्षताद्यैश्च ह्यर्चयामि महेश्वरि ॥ 179 ॥

वाग्भवाद्यम् नमस्यामि तत्र व्यापकमण्डलम् ।


जलयुक्तार्दान्नयुक्तम् मकारत्रयभाजनम् ॥ 180 ॥

तत्र विन्यस्य दास्यामि भूतेभ्यो बलिमुत्तमम् ।


नमस्ते देवदेवेशि नमस्त्रैलोक्यवन्दिते ॥ 181 ॥

नमः परशिवान्कस्थे नमस्त्रिपुरसुन्दरि ।


प्रदक्षिणाम् नमस्कारम् मनसा अहम् करोमि ते ॥ 182 ॥

ततः सकलमन्त्राणाम् सम्राग्यीम् परमेश्वरीम् ।


प्रजपामि महाविद्याम् त्वत्प्रीत्यार्थमहम् सदा ।
तव विद्याम् प्रजप्त्वा अथ स्तौमि त्वाम् परमेश्वरीम् ॥ 183 ॥

महादेवि महेशानि सदाशिव महाप्रिये ।


महानित्ये महासिद्धे त्वामहम् शरणम् व्रजे ॥ 184 ॥

जय त्वम् त्रिपुरे देवि ललिते जगदीश्वरि ।


सदाशिवप्रियकरि पाहि माम् करुणाकरि ॥ 185 ॥

जगन्मातर्जगद्रूपे जगदीश्वरवल्लभे ।
जगन्मये जगस्तुल्ये गौरि त्वमाहमाश्रये ॥ 186 ॥

अनाद्ये सर्वलोकानामाद्ये भक्तेष्टदायिनि ।


गिरिराजस्य तनये नमस्ते त्रिपुरेश्वरि ॥ 187 ॥

जयादिदेवदेवेशि ब्रह्ममातर्नमो अस्तु ते ।


विष्णुमातरनाद्यन्ते हरमातः सुरेश्वरि ॥ 188 ॥

ब्रह्मादिसुरसम्स्तुत्ये लोकत्रयवशन्करि ।
सर्वसम्पत्प्रदे नित्ये त्वामहम् कलये सदा ॥ 189 ॥

नित्यानन्दे निराधारे चिद्रूपिणि शिवप्रिये ।


अणिमादिगुणाधारे त्वाम् सदा कलयाम्यहम् ॥ 190 ॥

ब्राह्म्यादिमात्रुसम्स्तुत्ये सर्वावरणसम्युते ।
ज्योतिर्मये महारूपे पाहि माम् त्रिपुरे सदा ॥ 191 ॥

लक्ष्मीवाण्यादिसम्पूज्ये ब्रह्मविष्णुशिवस्तुते ।
भजामि तव पादाब्जम् सर्वकामफलप्रदम् ॥ 192 ॥

SHREE LALITA HRUDAYA STOTRAM


14
WWW.BHARATIWEB.COM
सर्वशक्तिसमोपेतम् सर्वाभीष्टफलप्रदे ।
नमामि तव पादाब्जम् देवि त्रिपुरसुन्दरि ॥ 193 ॥

त्वत्प्रियार्थम् ततः काम्श्चिच्छक्तिम् सम्पूज्याम्यहम् ।


मपन्चकेन ताम् शक्तिम् तर्पयामि महेश्वरि ॥ 194 ॥

तयोपेतम् हविह्शेषम् चिदग्नौ प्रजुहोम्यहम् ।


त्वत्प्रियार्थम् महादेवि ममाभीष्टार्थसिद्ध्ये ॥ 195 ॥

बद्ध्वा ताम् खेचरीम् मुदाम् क्षमस्वोद्वासयाम्यहम् ।


तिष्ठ मे ह्रुदये नित्यम् त्रिपुरे परमेश्वरि ॥ 196 ॥

जगदम्बे महाराग्यि महाशक्ति शिवप्रिये ।


ह्रुच्चक्रे तिष्ठ सततम् महात्रिपुरसुन्दरि ॥ 197 ॥

सर्वलोकैकसम्पूज्ये सकलावरणैर्युते ।
ह्रुच्चक्रे तिष्ठ मे नित्यम् महात्रिपुरसुन्दरि ॥ 198 ॥

|| फलश्रुतिः ॥

एतत् त्रिपुरसुन्दर्या ह्रुदयम् सर्वकामदम् ।


महारहस्यम् परमम् दुर्लभम् दैवतैरपि ॥ 1 ॥

साक्षात् सदाशिवेनोक्तम् गुह्याद्गुह्यमनुमत्तमम् ॥ 2 ॥

यः पठेन्नित्यमेकाग्रः श्रुणुयाद् वा समाहितः ।


नित्यपूजाफलम् देव्याः स लभेन्नात्रः सम्शयः ॥ 3 ॥

पापैः स मुच्यते सद्यः कायवाक्चित्तसम्भवैः ।


सर्वजन्म समुद्भूतैर्ग्यान क्रुतैरपि ॥ 4 ॥

सर्वक्रतुषु यत्पुण्यम् सर्वतीर्थेषु यत् फलम् ।


तत्पुण्यम् लभते नित्यम् मानवो नात्र सम्शयः ॥ 5 ॥

अचलाम् लभते लक्ष्मीम् त्रैलोक्ये चापि दुर्लभाम् ।


साक्षाद् विष्णुसमो मर्त्यो शीघ्रमेव भवेत् सदा ॥ 6 ॥

अष्टैश्वर्यमवाप्नोति स शीघ्रम् मानवोत्तमः ।


गुटिका पादुका सिद्ध्याद्यष्टकम् शीघ्रमश्नुते ॥ 7 ॥

शन्खाद्या निध्यो वा अपि तम् नित्यम् पर्युपासते ।

SHREE LALITA HRUDAYA STOTRAM


15
WWW.BHARATIWEB.COM
वश्यादीन्यष्टकर्माणि शीघ्रम् सिद्ध्यन्ति सर्वदा ॥ 8 ॥

SHREE LALITA HRUDAYA STOTRAM


16
WWW.BHARATIWEB.COM
भूलोकस्थाः सर्वनार्यः पातालस्थाः सदान्गनाः ।
सर्वलोकस्थिताः सर्वा याश्चान्यारूपगर्विताः ॥ 9 ॥

रमन्ते तेन सततम् शीघ्रम् वश्या न सम्शयः ।


राजाद्याः सकला मर्त्याः हरहर्यादयः सुराः ॥ 10 ॥

अनन्ताद्या महानागाः सिद्धयोगेश्वरादयः ।


रुषयो मुनयो यक्षास्तम् नित्यम् पर्युपासते ॥ 11 ॥

महतीम् कीर्तिमाप्नोति शिवविष्णुसमप्रभाम् ।


परमम् योगमासाद्य खेचरो जायते सदा ॥ 12 ॥

अपम्रुत्युविनिर्मुक्तः कालम्रुत्युविवर्जितः ।
परमायुष्यमाप्नोति हरहर्यादिदुर्लभम् ॥ 13 ॥

अश्रुतानि च शास्त्राणि व्याचष्टे विधिवत् सदा ।


मूढो अपि सर्वविद्यावान् दक्षिणामूर्तिवद्भवेत् ॥ 14 ॥

ग्रहभूतपिशाचाद्या यक्षगन्धर्वराक्षसाः ।
एतस्य स्मरणादेव विनश्यन्ति हि सर्वदा ॥ 15 ॥

तद्गात्रम् प्राप्य सकलम् विषम् सद्यो विनश्यति ।


सहस्रकामसन्काशः कान्त्या यः सर्वदा भवेत् ॥ 16 ॥

तस्मादेतत् पठेत् स्तोत्रम् त्रिपुराह्रुदयम् शुभम् ।


जपेद् यः सर्वदा साक्षाद् भवेद् देवीस्वरूपकः ॥ 17 ॥

सान्गम् त्रिपुरसुन्दर्या नित्यपूजाफलम् लभेत् ।


विमुक्तो रोगसन्घातैरारोग्यम् महदश्नुते ॥ 18 ॥

प्राप्नोति महदैश्वर्यम् सर्वविद्यानिधिर्भवेत् ।


तत्करस्पर्शमात्रेण नरो ब्राह्मणताम् लभेत् ॥ 19 ॥

मुच्यते सकलैर्विघ्नेः स नित्यम् मानवोत्तमः ।


स भुन्क्ते सकलान् भोगान् दुर्लभाम्श्च दिने दिने ॥ 20 ॥

लभते पुत्रपौत्राम्श्च महालक्ष्मीसमन्वितान् ।


परमायुष्यसम्युक्तान् साक्षच्छिवसमान् गुणैः ॥ 21 ॥

स्रुष्टिपालनसम्हारकर्तेवायम् सदा भवेत् ।


यस्ते क्रुपावान् भवति स त्रिमूर्तिर्न सम्शयः ॥ 22 ॥

SHREE LALITA HRUDAYA STOTRAM


17
WWW.BHARATIWEB.COM
तत्समीपस्थितः शीघ्रम् सदा जातिस्मरोभवेत् ।
तस्य गेहे सदा कामधेनुः कल्पतरुस्तथा ॥ 23 ॥

चिन्तामणिश्च सततम् तिष्ठत्येव न सम्शयः ।


महाजयमवाप्नोति सदा सर्वत्र मानवः ॥ 24 ॥

वज्रकायसमो भूत्वा चरत्येव जगत्ययम् ।


महासुखी भवेन्नित्यम् परमात्मा भवेत् सदा ॥ 25 ॥

मुच्यते सकलेभ्यो अपि बन्धनैः श्रुन्खलादिभिः ।


तम् पूजयन्ति सततम् हरिरुद्रादयो अपि च ॥ 26 ॥

शुभमेव भवेन्नित्यम् सदापद्भिर्विमुच्यते ।


देवगन्धर्वरक्षाद्यैः ब्रह्माद्यैरपि दुर्लभान् ॥ 27 ॥

प्राप्नोति सकलान् कामान् शीघ्रमेव न सम्शयः ।


दिव्यभोगयुतो दिव्यकन्याभिः सह सम्युतः ॥ 28 ॥

विमानम् स समास्थाय दिव्याभरणभूषितः ।


दिव्यचन्दनलिप्तान्गः सदा विम्शतिवार्षिकः ॥ 29 ॥

स भुन्क्ते सकलान् भोगान् देवलोके नरः सदा ।


तस्मादेतत् पठेत् स्तोत्रम् त्रिपुराह्रुदयम् शुभम् ।
जपेद्यः सततम् भक्त्या भवेत् साक्षात् सदा शिवः ॥ 30 ॥

|| इति श्री रुद्रयामले ईश्वरपार्वतीसम्वादे श्री ललितात्रिपुरसुन्दरी ह्रुदय स्तोत्रम्


सम्पूर्णम् ॥

SHREE LALITA HRUDAYA STOTRAM


18
WWW.BHARATIWEB.COM

You might also like