Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

(१) मु न यव दना

वा यकारं वर चं भा यकारं पत ज लम ्।
पा ण नं सू कार च णतोऽि म मु न यम ्॥

०अ वयः - व​ ा यकारं वर चं भा यकारं पत ज लं


पा ण नं च सू कारं (इ त) मु न यम ् (अहम ्)
णतः अि म।
०अथः -​ वा यकार वर च को, भा यकार पत ज ल को
और सू कार पा ण न को म णाम करता हुं।

०मु न यप रचयः -
(१) पा ण नः -
जीवनकालः — ५०० ई॰पव ू ॰ तः ४०० ई॰ पवू ॰ म ये
मातःु नाम — दा ी
गरु ोः नाम — वषऋ षः
थः — अ टा यायी ( ४००० याकरणसू ा ण)
स धः — सू कारः
नधन त थः — योदशी
(२) वर चः -
जीवनकालः — ४०० ई॰पव ू ॰ तः ३०० ई॰ पवू ॰ म ये
थः — वा तका न (अ टा यायीस बि ध न वा या न)
स धः — वा यकारः
(३) पत ज लः -
जीवनकालः — २०० ई॰पव ू ॰
थः — महाभा यम ् (अ टा यायीस बि ध भा यम ्)
स धः — भा यकारः

० वा यायः - १
(१) नानाम ् उ रा ण लखत।
१. अि मन ् लोके क त मनु यः वि दता ?
२. कः वा यकारः ?
३. कः भा यकारः ?
४. कः सू कारः ?
५. पा णनेः मातःु नाम कम ् ?
(२) यथो च ं योजयत।
मु नः थः
पत ज लः वा तका न
पा ण नः महाभा यम ्
वर चः अ टा यायी
(३) उदाहरणानग ु ण
ु ं लखत।
उदा॰ श य यम ् = यः श यः
१. काल यम ् =
२. मु न यम ् =
३. वेद यम ् =
४. छा यम ् =
५. गु यम ् =
(४) उदाहरणानग ु णु ं स धेः व छे दं कु त।
उदा॰ शवोऽहम ् = शवः + अहम ्
१. कालोऽि म =
२. योऽ स =
३. णतोऽि म =
४. कृ णोऽि त =
५. रामोऽ =
(५) उदाहरणानग ु णु ं लखत।
उदा॰ म ं करो त सः = म कारः
१. सू ं करो त सः =
२. थं करो त सः =
३. वा तकं करो त सः =
४. भा यं करो त सः =
५. कु भं करो त सः =
**************************************************

You might also like