Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

गीता-ध्यानम ्

॥ ॐ श्रीपरमात्मने नमः ॥
अथ ध्यानम ् ।

श्लोकः अन्वयः

ॐ पाथााय प्रततबोधिताां भगवता नारायणेन


स्वयां ॐ (हे ) अम्ब भगवद्-गीते !
व्यासेन ग्रधथताां पुराणमुतनना मध्ये स्वयां भगवता नारायणेन पाथााय प्रततबोधिताां,
महाभारतम ् । पुराण-मतु नना व्यासेन महाभारतम ्-मध्ये
अद्वैतामत
ृ वर्षाणीां ग्रधथताां, अष्टादश-अध्यातयनीां, अद्वैत-अमत
ृ -
भगवतीमष्टादशाध्यातयनीां वर्षाणीां,
अम्ब त्वामनुसन्दिामम भगवद्गीते भगवतीम ्, भवद्वेर्षणीम ्, त्वाम ्
भवद्वेर्षणीम ् ॥ १॥ (अहां ) अनुसन्दिामम ॥ १॥

नमोऽस्तु ते व्यास र्वशालबद्


ु िे,
फुल्लारर्वन्दायतपत्रनेत्र । (हे ) र्वशाल-बुद्िे, फुल्ल-अरर्वन्द-अयत-पत्र-
येन त्वया भारततैलपूणःा नेत्र, व्यास ! त्वया येन भारत-तैल-पूणःा
प्रज्वामलतो ज्ञानमयः प्रदीपः ॥ २॥ ज्ञानमयः प्रदीपः प्रज्वामलतः ते नमः अस्तु ॥ २॥

प्रपन्नपाररजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमद्र
ु ाय कृष्णाय गीतामत
ृ दहु े नमः ॥ प्रपन्न-पाररजाताय, तोत्र-वेत्र-एक-पाणये,
३॥ ज्ञानमद्र
ु ाय, गीत-अमत
ृ -दहु े , कृष्णाय नमः ॥ ३॥

सवोपतनषदो गावो दोग्िा गोपाल नन्दनः । गोपाल-नन्दनः सवोपतनषदः गावः दोग्िा, गीत-
पाथो वत्सः सि
ु ीभोक्ता दग्ु िां गीतामत
ृ ां अमत
ृ ां महत ् दग्ु िां सि
ु ीः वत्सः पाथाः भोक्ता
महत ् ॥ ४॥ ॥ ४॥
वसद
ु े वसत
ु ां दे वां कांसचाणूरमदा नम ् । वसद
ु े व-सत
ु ां दे वां, कांस-चाणूर-मदा नम ् , दे वकी-
दे वकीपरमानन्दां कृष्णां वन्दे जगद्गुरुम ् ॥ परम-आनन्दां , जगद्गुरुम ्, कृष्णां
५॥ (अहां ) वन्दे ॥ ५॥

भीष्मद्रोणतटा जयद्रथजला
गान्िारनीलोत्पला भीष्म-द्रोण-तटा (इव), जयद्रथ-जला (इव),
शल्यग्राहवती कृपेण वहनी कणेन गान्िार-नील-उत्पला (इव),
वेलाकुला । शल्य-ग्राहवती (इव), कृपेण वहनी (इव), कणेन
अश्वत्थामर्वकणाघोरमकरा वेलाकुला (इव),
दय
ु ोिनावततानी अश्वत्थाम-र्वकणा-घोर-मकराः (इव), दय
ु ोिन-
सोत्तीणाा खलु पाण्डवै रणनदी कैवताकः अवततानी, सा रणनदी
केशवः ॥ ६॥ पाण्डवैः उत्तीणाा खलु केशवः कैवताकः ॥ ६॥

पाराशयावचः सरोजममलां
गीताथागन्िोत्कटां
नानाख्यानककेसरां पाराशयावचः सरोजम ्, गीत-अथा-गन्ि-उत्कटां ,
हररकथासम्बोिनाबोधितम ् । अमलां, नाना-ख्यानक-केसरां ,
लोके सज्जनषट्पदै रहरहः पेपीयमानां मद
ु ा हरर-कथा-सम्बोिना-बोधितम ्, लोके सज्जन-
भय
ू ाद्भारतपङ्कजां कमलमलप्रध्वांमस नः षट्-पदै ः मद
ु ा अहरहः पेपीयमानां, भारत-पङ्कजां,
श्रेयसे ॥ ७॥ नः श्रेयसे कमलमलप्रध्वांमस भय
ू ात ् ॥ ७॥

मक
ू ां करोतत वाचालां पङ्गुां लङ्घयते धगररम ्
। यत ् कृपा मक
ू ां वाचालां करोतत, पङ्गुां धगररम ्
यत्कृपा तमहां वन्दे परमानन्दमािवम ् ॥ लङ्घयते (च) । तम ्
८॥ परम ्-आनन्द-मािवम ्, अहां वन्दे ॥ ८॥
यां ब्रह्मा वरुण इन्द्र रुद्र मरुतः ददव्यैः स्तवैः
स्तुन्वन्न्त,
यां ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्न्त
ददव्यैः स्तवैः यां सामगाः वेदैः साङ्ग-पद-क्रम-उपतनषदै ः

वेदैः साङ्गपदक्रमोपतनषदै गाायन्न्त यां गायन्न्त,

सामगाः ।
यां योधगनः ध्यान-अवन्स्थत तद्-गतेन मनसा
ध्यानावन्स्थततद्गतेन मनसा पश्यन्न्त यां पश्यन्न्त,
योधगनो
यस्यान्तां न र्वदःु सरु ासरु गणा दे वाय तस्मै यस्य अन्तां सरु -असरु -गणाः न र्वदःु ,
तस्मै दे वाय नमः ॥ ९॥
नमः ॥ ९॥

॥ इतत ध्यानम ्

You might also like