Download as pdf or txt
Download as pdf or txt
You are on page 1of 20

Hot Topic

THE HINDU ANALYSIS करेंट‍अफे यर्स


मालदीव‍इमर्जेंर्ी
Editorial & News िेल्‍थ‍इंश्‍योरेंर्‍
स्‍कीम
हिन्‍दी‍में इर्ज‍ऑफ‍डूइंग‍
हिर्जनेर्‍‍

06 February 2018 लागं ‍टमस‍कै हिटल‍


गेन‍टै क्. ‍र्‍
रार्‍हििार‍िोर्
THE HINDU ANALYSIS

.
THE HINDU ANALYSIS

Join TELEGRAM group of


‘Sarkari Job News’ for
today's notes-
https://t.me/SarkariJobNews

.
THE HINDU ANALYSIS
- देशभहि‍की‍िररभाषा‍को‍िदलने‍की‍कोहशश‍िो रिी‍िै।‍देशभहि‍को‍
भी‍र्ाप्रं दाहयकता‍के ‍रगं ‍में‍लिेटकरके ‍िेश‍हकया‍र्जा‍रिा‍िै।‍र्जैर्‍े
कट्टरता‍िी‍देशभहि‍िै।‍
- दभ
ु ासग्‍यिूर्स‍िै‍हक‍26 र्जनवरी‍र्जो‍राष्‍ट‍रभहि के ‍हदन‍यि‍िुआ।‍
- यि‍अब्‍दल ु ‍िमीद‍चौक‍िर‍िुआ।‍अब्‍दल ु ‍िमीन‍विी, हर्जन्‍िोंने‍
िाहकस्‍तान‍के ‍छक्‍के‍छुडाए‍थे‍और‍उन्‍ि‍ें िरमवीर‍चक्र‍हमला‍था।
- विा‍ं िर‍हववाद‍िुआ‍और‍दगं ‍े का‍रूि‍ले‍हलया।‍युवक‍की‍मौत‍िो‍गई।‍
दूर्रे‍युवक‍की‍आख ं ‍फोड‍दी‍गई।
- र्जिहक‍भारत‍की‍िरिं रा‍रिी‍िै‍र्द्भाव‍का।‍
.
THE HINDU ANALYSIS
- इर्ज‍ऑफ‍डूइंग‍हिर्जनेर्-
- इंहडया‍को‍इर्ज‍ऑफ‍डूइंग‍हिर्जनेर्‍के ‍190
देशों‍में‍100वा‍ं स्‍थान‍िै।‍िेितरी‍के ‍हलए‍
हनहश्‍चत‍रोडमैि‍िनाना‍िोगा।

- इंहडया‍में‍काटं ै क्‍ट‍करने‍के ‍िाद‍हिर्जनेर्‍


शुरू‍िोने‍में‍और्तन‍1445 हदन‍लगते‍िैं।

- वल्‍डस‍िैंक‍ने‍इर्ज‍ऑफ‍डूइंग‍हिर्जनेर्‍का‍
िैरामीटर‍िनाया‍िुआ‍िै।
.
THE HINDU ANALYSIS
- इर्ज‍ऑफ‍डूइंग‍हिर्जनेर्‍का‍िैरामीटर-
- हिर्जनेर्‍हकतना‍हदन‍में‍शुरू‍िुआ।‍
- कंस्‍रक्‍शन‍िरहमट‍हमलने‍में‍हकतनी‍हदक्‍कत िुई।‍
- हिर्जली‍कनेक्‍शन‍हमलने‍में‍हकतना‍वक्‍त।‍
- प्रॉिटी‍रहर्जस्‍रेशन‍हकतनी‍आर्ानी‍र्े‍िोगा।‍
- कर्जस‍कै र्े‍हमलेगा।
- माइनॉररटी‍इन्‍वेस्‍टर‍िैं, तो‍उनकी‍र्रु क्षा‍कै र्े‍िोगी।‍र्जैर्‍े कोई‍
महु स्लम, िारर्ी, मतलि‍उर्‍कंरी‍में‍माइनॉररटी।‍
- टै क्‍र्‍देने‍में‍क्‍या‍र्िूहलयतें‍और‍हदक्‍कतें‍िैं।‍
- देश‍में‍व्‍यािार‍करने‍में‍क्‍या‍र्िूहलयतें‍िैं।‍दूर्रे‍देश‍में‍एक्‍र्िोटस ‍करने‍
में‍क्‍या‍र्िूहलयतें‍िैं।‍
- हदवाहलयािन‍की‍हस्थहत‍आने‍िर‍मामले‍को‍कै र्े‍िल‍करेगा‍देश.।
THE HINDU ANALYSIS
- इन‍िैरामीटर‍को‍खरा‍उतरने‍के ‍हलए‍हनहश्‍चत‍रोडमैि‍िनाने‍की‍
र्जरूरत‍िै।‍अभी‍कुछ‍काम‍िुआ‍िै।
- कोटस ‍में‍लेहटगेशन‍र्े‍ििुत‍र्ारे‍हिर्जनेर्‍में देर‍िोती‍िै।‍
- र्रकार‍ने‍कॉमहशसयल‍कोटस , कॉमहशसयल‍हडवीर्जन‍एडं ‍कॉमहशसयल‍
अिीहलएट‍हडवीर्जन‍ऑफ‍िाई‍कोटटसर्‍एक्‍ट‍िनाया‍गया‍िै।‍
- इर्में‍अलग‍अलग‍हववादों‍को‍हनिटाने‍की‍िात‍िै।‍यि‍देखना‍िोगा‍
हक‍िाईकोटस ‍मामले‍को‍र्जल्‍द‍िल‍करे।‍
- कारं ै क्‍ट‍को‍र्िी‍ढंग‍र्े‍लागू‍करने‍के ‍हलए‍इंस्‍टीच्‍यूशनल‍हर्स्‍टम‍की
र्जरूरत‍िै।
- चीन‍में‍ये‍र्ारे‍तुरतं ‍िो‍र्जाते‍िैं।‍इंहडया‍को‍भी‍रोडमैि‍िनाना‍िोगा।
.
THE HINDU ANALYSIS
- यूहनयन‍िर्जट‍2018 में‍लागं ‍टमस‍कै हिटल‍गेन‍में‍एक‍लाख‍र्े‍ज्‍यादा‍
आमदनी‍िर‍10 प्रहतशत‍टै क्‍र्‍लगाने‍का‍प्रस्‍ताव‍िै।
- इंफ्लेशन‍की‍वर्जि‍र्े‍कै हिटल‍की‍वैल्‍यु‍कम‍िो‍र्जाता‍िै।
- लागं ‍टमस‍कै हिटल‍गेन‍टै क्‍र्‍का‍इंडेक्‍र्श
े न, इन्‍फ्लेशन‍िर‍िोना‍चाहिए।‍
कै हिटल‍गेन‍को‍इंफ्लेशन‍र्े‍घटा‍कर‍टै क्‍र्‍लगाना‍चाहिए।‍
- र्जैर्‍े अभी‍5.2 िर्ेंट‍का‍इंफ्लेशन‍िै।‍तो‍अगर‍र्ौ‍रुिया‍आिके ‍िार्‍िै‍तो‍
र्ालभर‍में‍आिके ‍रुिए‍का‍वैल्‍यु‍94.8 रुिया‍रि‍र्जाएगी।‍किने‍का‍मतलि‍
िै‍मिगं ाई‍िढ़‍र्जाएगी‍तो‍र्ौ‍रुिए‍में‍आि‍कम‍र्ामान‍ले‍िाएगं ।े ‍
- नई‍व्‍यवस्‍था‍में‍शेयर‍माके ट‍में‍हवदेशी‍इन्‍वेस्ट‍ र‍को‍हदक्‍कत‍िोगी।‍र्रकार‍
को‍हक‍ग्‍लोिल‍मनी‍माके ट‍में‍भारत‍की‍हवश्‍वर्नीयता‍िनाए‍रखने‍की‍
र्जरूरत‍िै। .
THE HINDU ANALYSIS
-िेल्‍थ‍इंश्‍योरेंर्‍स्‍कीम-
- देश‍में‍र्िके ‍हलए‍स्‍वास्‍्‍य‍र्िूहलयतें‍देने के ‍हलए‍2011 में‍िी‍िाई‍
लेवेल‍एक्‍र्िटस ‍ग्रुि‍िना‍था।
- उर्के ‍रेकोमेंडेशन‍की‍प्रहतध्‍वनी‍2018 िर्जट‍में हदख‍रिी‍िै।‍
- प्राइमरी‍िेल्‍थ‍के यर‍र्ेंटर, र्ि‍र्ेंटर‍लेवेल, मेहडकल‍कॉलेर्ज‍में‍अिग्रेड
करने‍के ‍िारे‍में‍िर्जट‍में‍ऐलान‍िै।
- िेल्‍थ‍के ‍इश्‍यू‍को‍के वल‍इंश्‍योरेंर्‍र्े‍र्माधान‍निीं‍िोगा।‍इर्के ‍हलए‍
र्ाफ‍िानी, र्ाफ‍िवा, न्‍यूहरशन‍के ‍प्रॉब्‍लेम को‍र्जोडकर‍देखना‍िडेगा।‍
- अभी‍िेल्‍थ‍एश्‍योरेंर्‍की‍स्‍कीम‍लाई‍गई‍िै।‍उर्में‍गरीि‍लोगों‍को‍िाचं ‍
लाख‍तक‍का‍खचस‍इश्‍योरेंर्‍के ‍द्वारा‍र्रकार‍उठाएगी। .
THE HINDU ANALYSIS
- ििले‍र्े‍राष्‍ट‍रीय‍स्‍वास्‍्‍य‍िीमा‍योर्जना‍िै, उर्में‍30 िर्जार‍का‍था।‍
उर्र्े‍राित‍तो‍हमली‍थी, लेहकन‍उर्र्े‍खचस‍हनकल‍निीं‍िा‍रिा‍था।‍
- आयुष्‍ट‍मान‍भारत‍स्‍कीम‍र्चमचु ‍ठीक‍र्े‍लागू‍िुई‍तो‍अच्‍छा‍िोगा।‍
- लेहकन‍अगर‍प्राइमरी‍िेल्‍थ‍र्ेंटर‍और‍मेहडकल‍कॉलेर्जों‍को‍दुरुस्‍त‍
निीं‍हकया‍गया, तो‍के वल‍इर्र्े‍काम‍चलने‍वाला‍निीं‍िै।‍
- स्‍टैंडडस‍मेहडकल‍गाइडलाइन‍की‍र्जरूरत‍िै।‍खार्कर‍डायग्‍नोहस्टक,
रीटमेंट, हवहभन्‍न‍िीमाररयों‍के ‍िारे‍में, क्‍वाहलटी‍स्‍टैंडर, प्राइहर्गं ‍के ‍हलए‍
रेग्‍यूलेटर‍की‍र्जरूरत‍िै।‍
- हचतं ार्जनक‍िात‍िै‍हक‍िेल्‍थ‍िर्जट‍में‍नेशनल‍िेल्‍थ‍हमशन‍के ‍िर्जट‍को‍
घटा‍हदया‍गया।‍िालाहं क‍अिसन‍कंिोनेंट‍र्जैर्े प्राइमरी‍िेल्‍थ‍र्ेंटर, र्ि‍
.
र्ेंटर, वेलनेथ‍र्ेंटर‍को‍इंप्रवू ‍हकया‍र्जाएगा।
THE HINDU ANALYSIS
- अगर‍प्राइमरी‍िेल्‍थ‍र्ेंटर‍में‍िीमारी‍को‍चेक करके ‍शुरुआती‍इलार्ज‍
निीं‍करेंग,े तो‍नेशनल‍िेल्‍थ‍इंश्‍योरेंर्‍प्‍लान‍में‍ििुत‍ज्‍यादा‍खचस‍िोगा।‍
- अगर‍के वल‍इंश्‍योरेंर्‍िर‍हनभसर‍रिेंग‍े और‍प्राइवेट‍के ‍भरोर्े‍रिेंग,े तो‍
िहब्लक‍िेल्‍थ‍हर्स्‍टम‍र्े‍अटैंशन‍गडिडाएगा।
- अक्‍टूिर‍2017 र्े‍योर्जना‍शुरू‍िोगी।‍तो‍ििले‍र्ाल में‍िाचं ‍छि‍िर्जार‍
करोड‍की‍र्जरूरत‍िोगी।‍र्जिहक‍10 र्े‍12 िर्जार‍करोड र्ालाना‍चाहिए।‍
यि‍िढ़ता‍चला‍र्जाएगा।
- ऐर्ा‍माना‍र्जा‍रिा‍िै‍हक‍इर्का‍प्रीहमयम‍1000 र्े 1200 रुिया‍िोगा।‍
ििुत‍िडी‍र्ख्ं ‍या‍में‍इंश्‍योरेंर्‍िोता‍तो‍कम‍िोता‍िै।
.
THE HINDU ANALYSIS
- अि‍राज्‍य‍क्‍या‍करेंग‍े -
- नेशनल‍िेल्‍थ‍िॉहलर्ी‍के ‍द्वारा‍किा‍गया‍िै‍हक‍राज्‍य‍र्रकारें‍स्‍टेट‍
िर्जट‍का‍8 प्रहतशत‍खचस‍करना‍िै।
- लेहकन‍नेशनल‍िेल्‍थ‍स्‍कीम‍का‍र्जो‍गोल‍िै‍उर्के तित‍2025 तक‍का‍
हक‍यूहनयन‍िर्जट‍में‍र्जीडीिी‍का‍2.5 िर्ेंट‍हिस्‍र्ा‍देना‍िै‍वि‍भी‍निीं‍
हदखाई‍दे‍रिा‍िै।‍
- र्जिहक‍कें द्र‍र्रकार‍कि‍रिी‍िै‍हक‍राज्‍यों‍को‍िेल्‍थ‍इंश्‍योरेंर्‍स्‍कीम‍को‍
40 प्रहतशत‍िे‍करना‍िडेगा।‍
- भारत‍एक‍फे डरल‍स्‍टेट‍िै।‍र्भी‍िॉहलहटकल‍िाटी में‍कंर्र्नेर्‍िन‍
र्जाए‍और‍कोई‍रुकावट‍न‍आए।‍
.
THE HINDU ANALYSIS
- भारत‍में‍हर्जतने‍लोग‍र्भ ु ाष‍चद्रं ‍िोर्‍को‍र्जानते‍िैं, उतना‍िी‍कम‍रार्‍
हििार‍िोर्‍को‍र्जानते‍िैं।‍रार्‍हििारी‍िोर्‍ने‍र्जािान‍में‍आर्जाद‍हिन्‍द‍फौर्ज‍
की‍र्जमीनी‍तैयारी‍की‍थी।‍
- िाद‍में‍उन्‍िोंने‍र्भ
ु ाष‍चद्रं ‍िोर्‍र्े‍आर्जाद‍हिन्‍द‍फौर्ज‍की‍कमान‍र्भं ालने‍
का‍अनरु ोध‍हकया‍था।‍
- लेहकन‍इंहडयन‍हडश‍करी‍की‍वर्जि‍र्े‍र्जािान‍के ‍घर-घर‍में‍उनका‍नाम‍
प्रहर्द्ध‍िै।‍
- इर्र्े‍ििले‍विा‍ं िर‍करी‍िनाने‍में‍गेिू‍ं का‍आटं ा का‍इस्‍तेमाल‍िोता‍था‍
और‍शिद‍डालकर‍मीठा‍िनाया‍र्जाता‍था।‍यि‍तरीका‍र्जािाहनयों‍ने‍अग्रं ेर्जों
र्े‍र्ीखा‍था। .
THE HINDU ANALYSIS
- दरअर्ल, रार्‍हििारी‍िोर्‍देिरादून‍में‍फॉरेस्‍ट‍ऑहफर्र‍थे।‍वि‍
कोलोहनयल‍हर्स्‍टम‍के ‍हवरोधी‍थी।‍
- हिहटश‍वायर्राय‍लाडस‍िाहडिंग‍की‍ित्‍या‍के प्रयार्‍में‍उनका‍भी‍िाथ‍था।‍
इर्हलए‍अग्रं र्ज
े ‍उनके ‍िीछे ‍िड‍गए।‍उर्‍र्मय‍रहवद्रं ‍नाथ‍टै गोर‍र्जािान‍र्जाने‍
वाली‍थी।‍तो‍नाम‍ठाकुर‍रखकर‍उनके ‍र्ाथ‍र्जािान‍चले गए।
- र्जािान‍में‍िेकरी‍नाकामरु ैया‍कै फे ‍में‍हछि‍कर‍रिने‍लगे।‍इर्‍कै फे ‍के ‍
माहलक‍की‍िेटी‍इंटरप्रेटर‍का‍काम‍करती‍थी।‍उन्‍िोंने‍उर्र्े‍शादी‍कर‍ली।
- िेकरी‍में‍िोर्‍ने‍1927 में‍भारतीय‍करी‍िनाई।‍इर्में िेर्न, नमक, र्गु हं धत‍
मर्ाले‍शाहमल‍हकया।‍
- िाद‍में‍उन्‍ि‍ें र्जािानी‍नागररकता‍हमल‍गई।‍इर्के ‍िाद‍आर्जाद‍हिन्‍द‍फौर्ज‍
की‍भूहमका‍तैयार‍की।‍अभी‍भी‍नाकामरु ैया‍कै फे ििुत‍मशिूर‍िै। .
THE HINDU ANALYSIS
- हिटक्‍वाइन‍को‍हवत्‍त‍मत्रं ी‍ने‍िाल‍में‍िैन‍करने‍की‍घोषर्ा‍की‍िै।‍
- दहु नयाभर‍में‍चल‍रिी‍1379 हक्रप्‍टो‍करेंर्ी‍में‍र्े‍एक‍हिटक्‍वाइन‍िै।
- यि‍राज्‍य‍व्‍यवस्‍था‍को‍चुनौती‍दे‍रिा‍िै।‍र्रकार‍को‍हदक्‍कत‍िै‍हक‍यि‍
टै क्‍र्‍रेंर्ज‍र्े‍िािर‍की‍करेंर्ी‍िै।‍हकर्ने‍हकर्को‍हिटक्‍वाइन‍रार्ज
ं ेक्‍शन‍
हकया, इर्के ‍िारे‍में‍िता‍निीं‍चल‍िाता‍िै।‍
- ये‍मद्रु ाए‍ं िडे‍िैमाने‍िर‍आहथसक‍शहि‍के हलए‍खतरा‍िैदा‍करती‍िैं।‍यि‍
र्रकार‍के ‍करेंर्‍र्े‍अहधक‍एकाहधकार‍हनयत्रं र्‍को‍खत्‍म‍कर‍देता‍िै
- आर्ज‍िर‍देश‍की‍र्रकार‍की‍मद्रु ा‍के ‍र्जारी‍िोने‍िर‍एक‍कानूनी‍
एकाहधकार‍िै‍र्जो‍उर्के ‍लोगों‍का‍उियोग‍करते‍िैं।‍
.
THE HINDU ANALYSIS
- कें द्र‍र्रकार‍की‍एर्जेंर्ी‍की‍स्‍टडी‍के ‍अनुर्ार‍एटं ी‍िायोहटक्‍र्‍के ‍
हफक्‍र्‍ड्रग‍काहं िनेशन‍की‍वन‍थडस‍दवाए‍ं हिना रेग्‍यूलेटर‍के ‍एप्रवू ‍हकए
िेची‍र्जा‍रिी‍िैं।‍2011-12 का‍यि‍आक ं डा‍िै।‍
- हफक्‍र्‍ड्रग‍काहं िनेशन‍का‍मतलि‍हक‍दो‍तरि‍के ‍ड्रग‍को‍हमलाकर‍
िनाई‍गई‍दवा।‍
- तो‍हिना‍रेग्‍यूलेटर‍के ‍एप्रवू ल‍के ‍िेचे‍र्जाने‍र्े‍काफी‍नक
ु र्ान‍िो‍रिा‍िै।
हर्जन‍दवाओ‍ं की‍र्जरूरत‍निीं‍िै, उर्े‍भी‍लोगों‍को हखलाया‍र्जा‍रिा‍िै।‍
ििुत‍र्ारे‍िैक्‍टीररया‍ड्रग‍रेहर्स्‍टेंट‍िो‍रिे िैं।‍
- माचस‍2016 में‍कें द्र‍र्रकार‍ने‍244 हफक्‍र्‍डोर्ज‍काहं िनेशन‍को‍िैन‍
हकया‍था।
.
- डॉक्‍टर‍ऐर्ी‍दवाए‍ं हलख‍रिे‍िैं, हर्जनकी‍ििुत‍ज्‍यादा‍र्जरूरत‍निीं‍िै ।‍
THE HINDU ANALYSIS
- मालदीव‍र्क ं ट‍-
- राष्‍टरिहत‍अब्दल्ु ला‍यामीन‍ने‍र्ोमवार‍को‍15 हदन‍की‍इमर्जेंर्ी‍का‍ऐलान‍
कर‍हदया‍िै।
- नागररकों‍के ‍र्भी‍मल ू ‍अहधकार‍हनलहं ित‍िो‍गए‍िैं और‍र्रु क्षािलों‍को‍
हकर्ी‍को‍भी‍र्दं ेि‍के ‍आधार‍िर‍हगरफ्तार‍करने‍की‍शहि‍हमल‍गई‍िै।‍
- लेहकन‍र्हवसर्ेंर्ज‍और‍रेड‍िर‍इर्का‍कोई‍अर्र‍निीं‍िडेगा।‍
- दरअर्ल, विा‍ं के ‍िूवस‍प्रेहर्डेंट‍मो. नाशीद‍िर‍आतक ं वाद‍का‍आरोि‍लगा‍
था‍और‍र्र्जा‍िो‍गई‍थी।‍हिछले‍एक‍फरवरी‍को‍र्प्रीम‍कोटस ‍ने‍किा‍िै‍हक‍यि‍
मकु दमा‍िॉहलहटकली‍मोहटवेटेड‍था।‍अभी‍नाशीद‍हवदेश‍में‍िैं।‍
- विा‍ं के ‍12 िाहलसयामेंहरयर्ं ‍को‍भी‍हडस्‍क्‍वाहलफाई‍कर‍हदया‍था, तो‍इर्‍
आदेश‍को‍भी‍र्प्रु ीम‍कोटस ‍ने‍रद‍कर‍हदया‍िै। .
THE HINDU ANALYSIS
- र्प्रु ीम‍कोटस ‍ने‍राष्‍टरिहत‍को‍रार्जनीहतक‍कै हदयों‍को‍ररिा‍करने‍का‍आदेश‍
हदया‍था‍हर्जर्े‍मानने‍र्े‍इनकार‍करने‍िर‍इर्‍र्क ं ट‍की‍शुरुआत‍िुई‍थी।‍
- र्रु क्षा‍िलों‍ने‍र्प्रु ीम‍कोटस ‍के ‍गेट‍को‍तोडना‍शुरू‍कर‍हदया‍िै।‍
- अमेररका‍ने‍भी‍किा‍िै‍हक‍र्रकार‍को‍कानून‍का‍र्म्मान‍करना‍चाहिए।‍
- मालदीव‍के ‍िूवस‍राष्‍टरिहत‍मौमनू ‍अब्दल
ु ‍को‍आिातकाल‍लगाए‍र्जाने‍के ‍कुछ‍
देर‍िाद‍िी‍हगरफ्तार‍कर‍हलया‍गया।
- अब्‍दुल, इर्‍वक्‍त‍राष्‍टरिहत‍अब्दुल्ला‍यामीन‍के र्ौतेले‍भाई‍िैं।‍
- विा‍ं र्डकों‍िर‍लोग‍आ‍गए‍िैं।‍र्जिरदस्‍त‍हवरोध‍चल‍रिा िै, प्रेहर्डेंट‍
यामीन‍के ‍हखलाफ।‍ििुत‍र्ारे‍अहधकाररयों‍ने‍इस्‍तीफा‍दे‍हदया‍िै।‍
.
THE HINDU ANALYSIS
- रूर्‍ने‍आरोि‍लगाया‍िै‍हक‍अमेररका‍मर्जिूर‍कर‍रिा‍िै‍हक‍वि‍अिना‍न्‍यूहक्लयर‍
िहथयार‍िढ़ाए।‍

- िूवस‍प्रेहर्डेंट‍िराक‍ओिामा‍के ‍र्मय‍तय‍िुआ‍था‍हक‍िरमार्ु‍िहथयारों‍को‍कम‍हकया‍
र्जाए।‍

- 2021 तक‍हवनाशकारी‍वेिन‍को‍घटाकर‍15 र्ौ‍तक‍लाने‍की‍योर्जना थी।‍

- अि‍रंि‍के ‍हवरोधी‍भी‍कि‍रिे‍िैं‍हक‍रूर्‍और‍चीन‍अिना‍इन्‍वेस्‍टमेंट‍िढ़ा‍रिा‍िै,
न्‍यूहक्लयर‍वेिन‍िढ़ाने‍के ‍हलए।‍
.
THE HINDU ANALYSIS
- ऑनर‍हकहलगं ‍और‍प्रेमी‍र्जोडों‍के ‍हखलाफ‍कारसवाई‍िर‍र्प्रु ीम‍कोटस ‍ने‍र्ख्त
हटप्िर्ी‍करते‍िुए‍खाि‍िचं ायतों‍र्े‍किा‍िै‍हक‍वे‍र्मार्ज‍के ‍ठे केदार‍न‍िनें।‍
अगर‍दो‍वयस्क‍र्िमहत‍र्े‍शादी‍करते‍िैं‍तो‍उर्में‍कोई‍भी‍तीर्रा‍दखल‍
निीं‍दे‍र्कता।‍

- चीफ‍र्जहस्टर्‍दीिक‍हमश्र‍की‍अध्यक्षता‍वाली‍िीठ ने‍किा‍हक‍अगर‍कुछ‍
गैरकानूनी‍िै‍तो‍कानून‍के ‍मतु ाहिक, कारसवाई‍िोगी‍कोई‍व्यहि, र्गं ठन‍या‍
िररवार‍उर्में‍दखल‍निीं‍दे‍र्कता।‍

You might also like