लिङ्गाष्टकम्

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

लललललललललललल

ब्रह्ममुरारर सुरार्चित र् िं गिं र्िमि भार्सत शोर्भत र् िं गम् ।


जन्मज दु ुःख र्ििाशक र् िंगिं तत् -प्रणमार्म सदार्शि र् िंगम् ॥ १ ॥

दे िमुर्ि प्रिरार्चित र् िं गिं कामदहि करुणाकर र् िंगम् ।


रािण दर्ि र्ििाशि र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ २ ॥

सिि सुगिंध सु ेर्र्त र् िं गिं बुद्धि र्ििधि ि कारण र् िं गम् ।


र्सि सुरासुर ििंर्दत र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ ३ ॥

किक महामर्ण भूर्ित र् िं गिं फर्णर्र्त िेर्ित शोर्भत र् िंगम् ।


दक्ष सुयज्ञ र्ििाशि र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ ४ ॥

किंु कुम चिंदि े र्र्त र् िं गिं र्िंकज हार सुशोर्भत र् िं गम् ।


सिंर्चत र्ार् र्ििाशि र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ ५ ॥

दे िगणार्चित सेर्ित र् िं गिं भािै-भिद्धिर्भरे ि च र् िंगम् ।


र्दिकर कोर्ि प्रभाकर र् िंगिं तत् -प्रणमार्म सदार्शि र् िंगम् ॥ ६ ॥

अिद ोर्ररिेर्ित र् िंगिं सििसमुद्भि कारण र् िं गम् ।


अिदररद्र र्ििाशि र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ ७ ॥

सुरगु रु सुरिर र्ूर्जत र् िंगिं सुरिि र्ु ष्प सदार्चित र् िंगम् ।


र्रात्परिं र्रमात्मक र् िं गिं तत् -प्रणमार्म सदार्शि र् िं गम् ॥ ८ ॥

र् िं गािकर्मदिं र्ु ण्यिं युः र्ठे द्धिि सर्िधौ ।


र्शि ोकमिाप्नोर्त र्शिेि सह मोदते ॥

शशशशशशशशशशशशशशशशशशश

गिं गा तरिं ग रमणीय जिा क ार्िं गौरी र्िरिं तर र्िभूर्ित िाम भागिं
िारायण र्प्रयमििंग मदार्हारिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ १ ॥
िाचामगोचरमिेक गु ण स्वरूर्िं िागीश र्िष्णु सुर सेर्ित र्ाद र्द्मिं
िामेण र्िग्रह िरे ि क त्रििंतिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ २ ॥

भूतार्दर्िं भुजग भूिण भूर्ितािंगिं व्याघ्ािंर्जिािं बरधरिं , जर्ि िं , र्त्रिेत्रिं


र्ाशािंकुशाभय िरप्रद शू र्ार्णिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ३ ॥

सीतािंशु शोर्भत र्करीि र्िराजमाििं बा ेक्षणात र्िशोर्ित र्िं चबाणिं


िागार्धर्ा रर्चत बासुर कणि र्ू रिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ४ ॥
र्िं चािििं दु ररत मत्त मतिंगजािािं िागािंतकिं धिुज र्ुिंगि र्िागािािं
दािाि िं मरण शोक जराििीिािंिाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ५ ॥

ते जोमयिं सगु ण र्िगुिणमर्ितीयिं आििंद किंदमर्रार्जत मप्रमेयिं


िागात्मकिं सक र्िष्क मात्म रूर्िं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ६ ॥

आशािं र्िहाय र्ररहृत्य र्रश्य र्ििंदािं र्ार्े रर् िं च सुर्ििायि मिस्समाधौ


आधाय हृत् -कम मध्य गतिं र्रे शिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ७ ॥

रागार्ध दोि रर्हतिं स्वजिािुरागिं िैराग्य शािंर्त र्ि यिं र्गररजा सहायिं
माधु यि धै यि सुभगिं गर ार्भरामिं िाराणसी र्ु रर्र्तिं भज र्िश्विाधम् ॥ ८ ॥

िाराणसी र्ु र र्ते स् िििं र्शिस्य व्याख्यातम् अिकर्मदिं र्ठते मिुष्य


र्िद्ािं र्ियिं र्िर्ु सौख्यमििंत कीर्तिं सिंप्राप्य दे ि र्ि ये भते च मोक्षम् ॥

र्िश्विाधािकर्मदिं र्ुण्यिं युः र्ठे ुः र्शि सर्िधौ


र्शि ोकमिाप्नोर्त र्शिेिसह मोदते ॥

You might also like