Download as pdf or txt
Download as pdf or txt
You are on page 1of 322

ममाध्यममकककमायमायाः पमाठ्यक्रमयाः

भमारततीयदरर नमम् - २४७

पपुस् तकमम् - १

रराष्टट्रीय-ममक-वविदरालयट्री-वशिकरा-सस्स थरानमम
ए-२४-२५, ससस्थमागतकक्षेत्रमम् , मविभमागयाः - ६२
ननोएडमा - २०१ ३०९ (उत्तरप्रदक्षेरयाः)
जमालपपुटककटमम् - www.nios.ac.in मनमकरल्ययाः दरक भमाषयाः - १८००१८०९३९३

National Institute of Open Schooling


A-२४-२५, Institutional Area, Sector – ६२
NOIDA – २०१ ३०९ (UP)
©रमाषषतीय-मपुक-मविदमालयती-मरकमा-ससस्थमानमम् National Institute of Open Schooling

प्रथमससस्करणमम् २०१७ First Edition २०१७ (Copies )


ISBN (Book १)

ISBN (Book २)

समचिवियाः, रमाषषतीय-मपुक-मविदमालयती-मरकमा-ससस्थमानमम्, ए-२४-२५, ससस्थमागतकक्षेत्रमम् , मविभमागयाः - ६२, ननोएडमा - २०१ ३०९ (उत्तरप्रदक्षेरयाः)
दमारमा प्रकमामरतमम्। ...............दमारमा मपुमद्रितमम्।
ममाध्यममकककमा - भमारततीयदरर नमम् (२४७)

मन्त्रणमामण्डलमम्
आचरायरर्यः चन्द-भभषण-शिमरार शट्री ससजय-कममरार-वसन्हरा डराड. सन्ध्यरा-कममरारर्यः
अध्यकक्षः ननिददेशकक्षः (शशैनकक) उपननिददेशकक्षः (शशैनकक)
रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-ससस्थरानिमम ररा.म.म नवि.नश.ससस्थरानिमम ररा.म.म नवि.नश.ससस्थरानिमम
निनोएडरा, उत्तरप्रददेशक्षः - २०१ ३०९ निनोएडरा, उत्तरप्रददेशक्षः - २०१ ३०९ निनोएडरा, उत्तरप्रददेशक्षः - २०१ ३०९

पमाठ्यमविषय-मनममर मत-समममतयाः
सवमततर्यः अध्यकर्यः शट्रीमरानम वविवितक-कमरकरारर्यः
स्विरामट्री आत्मवप्रियरानन्दर्यः सहरायकराध्यरापकक्षः (ससस्कक तनविभरागक्षः)
कमलपनतक्षः स्कनटिश-म चचर-महरानविदरालयक्षः
ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः कनोलकरातरा - ७००००६ (प.विङमगम)म
बदेलडम -मठक्षः, हराविडरा - ७११ २०२ (प.विङमगम)म
शट्रीमरानम पलराशि-घघोडइर्यः
सवमततर्यः उपराध्यकर्यः सहरायकप्रराध्यरापकक्षः (ससस्कक तनविभरागक्षः)
डराड. नरागरराजभटर्यः रराजरा-निरदे न्द्र-लराल-खरानि-मनहलरा-महरानविदरालयक्षः
सहरायकप्रराध्यरापकक्षः (सस्स कक तराध्ययनिनविभरागक्षः) मण्डलमम - पनश्चिममदेनदनिट्रीपरम मम - ७२११०२ (प.विङमगम)म
ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः
बदेलडम -मठक्षः, हराविडरा - ७११ २०२ (प.विङमगम)म शट्रीमरानम सन्तमकममरारपरानर्यः
सहरायकप्रराध्यरापकक्षः (ससस्कक तनविभरागक्षः)
डड. ररामनराथझरा नविजयनिराररायण-महरानविदरालयक्षः
आचरायरक्षः (ससस्कक तराध्यनिनविशदेषकदे न्द्रम)म इटिराचनिम रा, हहगलट्री - ७१२१४७ (प.विङमगम)म
जविराहरलराल-निदेहर-नविश्वनविदरालयक्षः, निविददेहलट्री
स्विरामट्री वितदतत्त्विरानन्दर्यः
आचरायरर्यः फभलचन्दर्यः प्रराचरायरक्षः
विशैनदकगरुम कमलम,म पतञ्जनल-यनोगपट्रीठम,म हररदरारमम (उत्तरराखण्डक्षः) ररामकक ष्ण-मठ-नविविदेकरानिन्द-विदेद-नविदरालयक्षः
बदेलडम -मठक्षः, मण्डलमम - हराविडरा - ७११ २०२ (प.विङमगम)म
डराड. विवेंकटरमणभटर्यः
सहरायकप्रराध्यरापकक्षः (ससस्कक तराध्ययनिनविभरागक्षः) डड. रराम-नराररायण-मट्रीणरा
ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः सहरायक-ननिददेशकक्षः (शशैनकक)
बदेलडम -मठक्षः, हराविडरा - ७११ २०२ (प.विङमगम)म रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-ससस्थरानिमम , निनोएडरा- २०१ ३०९

पमाठ्यक्रम-समन्वियकयाः
डड. रराम-नराररायण-मट्रीणरा
सहरायक-ननिददेशकक्षः (शशैनकक)
रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-सस्स थरानिमम , निनोएडरा, उत्तरप्रददेशक्षः - २०१ ३०९
पमाठ्यमविषयसमामगती-मनममर मत-समममतयाः

सस प मादकमण्डलमम्
डराड. नरागरराजभटर्यः स्विरामट्री वितदतत्त्विरानन्दर्यः
सहरायकप्रराध्यरापकक्षः (ससस्कक तराध्ययनिनविभरागक्षः) प्रराचरायरक्षः
ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः ररामकक ष्ण-मठ-नविविदेकरानिन्द-विदेद-नविदरालयक्षः
बदेलडम -मठक्षः, हराविडरा - ७११ २०२ (प.विङमगम)म बदेलडम -मठक्षः, मण्डलमम - हराविडरा - ७११ २०२ (प.विङमगम)म

पमाठलक्षे ख कमायाः
(पराठर्यः १-४) (पराठर्यः १२, १३)
स्विरामट्री वितदतत्त्विरानन्दर्यः शट्रीमरानम वविवितक-कमरकरारर्यः
प्रराचरायरक्षः सहरायकराध्यरापकक्षः (ससस्कक तनविभरागक्षः)
ररामकक ष्ण-मठ-नविविदेकरानिन्द-विदेद-नविदरालयक्षः स्कनटिश-म चचर-महरानविदरालयक्षः
बदेलडम -मठक्षः, मण्डलमम - हराविडरा - ७११ २०२ (प.विङमगम)म कनोलकरातरा - ७००००६ (प.विङमगम)म

(पराठर्यः ५-६, १५-२२) (पराठर्यः १४)


डराड. नरागरराजभटर्यः शट्रीमरानम पलराशि-घघोडइर्यः
सहरायकप्रराध्यरापकक्षः (सस्स कक तराध्ययनिनविभरागक्षः) सहरायकप्रराध्यरापकक्षः (सस्स कक तनविभरागक्षः)
ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः रराजरा-निरदे न्द्र-लराल-खरानि-मनहलरा-महरानविदरालयक्षः
बदेलडम -मठक्षः, हराविडरा - ७११ २०२ (प.विङमगम)म मण्डलमम - पनश्चिममदेनदनिट्रीपरम मम - ७२११०२ (प.विङमगम)म

(पराठर्यः ७-९) (पराठर्यः २३-२५)


शट्रीमरानम सन्तमकममरारपरानर्यः स्विरामट्री वितदराथरारनन्दर्यः
सहरायकप्रराध्यरापकक्षः (ससस्कक तनविभरागक्षः) अनिसम न्धरातरा (ससस्कक तराध्ययनिनविभरागक्षः)
नविजयनिराररायण-महरानविदरालयक्षः ररामकक ष्ण-नमशनि-नविविदेकरानिन्द-नविश्वनविदरालयक्षः
पतरालयक्षः - इटिराचनिम रा, हहगलट्री - ७१२१४७ (प.विङमगम)म मण्डलमम - हराविडरा - ७११ २०२ (प.विङमगम)म

(पराठर्यः १०-११)
शट्रीमरानम खघोकन-भटराचरायरर्यः
सहरायकप्रराध्यरापकक्षः (ससस्कक तनविभरागक्षः)
शट्रीगनोपरालब्यरानिरानजरमहरानविदरालयक्षः
बरागराटिट्री, मगररा, हहगलट्री - ७२११४८, पनश्चिमविङमगमम

रक्षेख मामचित्रमाङ्कनस मपुख पपृष्ठ मचित्रणस चि


स्विरामट्री हररूपरानन्दर्यः
ररामकक ष्ण-नमशनिम , बदेलडम -मठक्षः
मण्डलमम - हराविडरा - ७११ २०२ (प.विङमगम)म
अध्यकतीययाः सन्दक्षे र याः

नप्रय नविदरानथरनिम

'भरारतट्रीयजरानिपरम्पररा' इनत पराठमयक्रमस्य अध्ययनिराय अध्यदेतदे हरादर्दं स्विरागतस व्यरानह्रियतदे।


भरारतमम अनत प्रराचट्रीनिमम अनत नविशरालस च। भरारतस्य विराङ्मयमनप तथशैवि प्रराचट्रीनिस प्रशस्यतरस समम हतम च। सकनष्टिकतरार भगविरानिम एवि
भरारतट्रीयरानिरास सकलनविदरानिरामम उत्स इनत नसदरान्तक्षः शरासदेष।म भरारतस्य सजम रातदे अल्पजरातदे अजरातदे च इनतहरासदे विरानगविननिमयस्य मराध्यमस
ससस्कक तनमनत सनम विनदतस समदेषराम।म प्रदट्रीरर्घै अनस्मनिम भरारतदेनतहरासदे यराननि शरासरानण समद म द तराननि, यतम नचन्तनिस प्ररावितरत, यदे भराविराक्षः प्रकनटितराक्षः
तत्सविरमनप ससस्कक तभराषराभराण्डरारदे ननिबदमनस्त। अस्य भराण्डरारस्य आकरारक्षः नकयरानि,म तलक्षः नकयरानिम गभट्रीरक्षः, मल्द यस नकयदम अनधकमम इनत
ननिधराररणदे नि कनोऽनप समथरक्षः। परम रा नकस नकस पठनन्त स्म भरारतट्रीयरा इनत एकदे नि शनोकदेनि कथनञ्चतम सनस कप्य प्रकटिमयतदे -
अङमगरावन वितदराश्चत्विरारघो मट्रीमराससरा न्यरायवविस्तरर्यः।
पमरराणस धमरशिरासस च वविदरा हततराश्चतमदरशि। । (विरायमपमरराणमम ६१.७८)
अनस्मनिम शनोकदे चतदम श र नविदरास्थरानिराननि कथ्यन्तदे। चत्विरारनो विदेदराक्षः (उपविदेदराक्षः च) षडम विदेदराङमगराननि मट्रीमरासस रा (पविद र्वोत्तरमट्रीमरासस दे) न्यरायक्षः
(आन्विट्रीनककक) परम राणमम (अष्टिरादश मख्म यराननि परम राणराननि, उपपरम राणराननि च) धमरशरासमम (स्मकनतक्षः) इनत चतदम श र नविदरास्थरानिराननि कथ्यन्तदे।
इतनोऽनप कराव्यरादट्रीननि बहहननि शरासरानण सनन्त। एतरासरास नविदरानिरामम उत्सक्षः प्रविराहक्षः प्रदरानिस प्रगनतक्षः प्रविकनदक्षः च महतरा करालदेनि जरातरा। समराजस्य
कल्यराणराय भरारतस्य पराठदरानिपरम्पररायरास गरुम कमलदेषम आध्यरानत्मकरा मनिनोविशैजराननिकरा शरट्रीररारनोगयनविषयरा रराजनिट्रीनतक्षः दण्डनिट्रीनतक्षः कराव्यराननि
कराव्यशरासरानण अन्यराननि च बहहननि शरासरानण पराठमयन्तदे पठमयन्तदे स्म।
एतरासरामम नविदरानिरास नशकणराय बटिमक्षः नपतकगहक स त्यक्त्विरा गरुम कमलदेषम ब्रह्मचयरारशमस यरापयनत स्म। एतरासम ननिष्पराणनो भविनत स्म। एतरासम नविदरासम
ननिष्णरातरा जनिरा अदरानप कदे नचतम सनन्त। निशैसनगरकपररवितरनिराननि परददेशट्रीयराननि आक्रमणराननि स्विददेशट्रीयरा नविप्लविराक्षः इत्यरानदनभक्षः बहहनभक्षः करारणशैक्षः
एतरा नविदरा यथरापविद र्दं नि पराठमयन्तदे भरारतदे। अनपच यदे कदे ऽनप पठनन्त तदेषरास पराठमयक्रमक्षः परट्रीकरा प्रमराणपतमम इत्यरानदकमम आधनम निकनशकणपदत्यरा
क्विनचतम रराज्यदेषम भविनत, बहहत निशैवि भविनत। अतक्षः एतदेषरास प्रराचट्रीनिशरासराणरामम अध्ययनिस परट्रीकणस प्रमराणट्रीकरणस च भवितम इनत नधयरा अयस
पराठमयक्रमक्षः ररानष्टयमक म नविदरालयट्रीनशकरासस्स थरानिदेनि प्ररारब्धक्षः। जनिनहतराकरारर यदम यराविदम यथरा च जरानिस एतदेषम शरासदेषम ननिनहतस ननिभकतमम चरानस्त तदम
जनिरानिरास परम स्तरातम प्रकनटितस भवितम इनत लक्ष्यम।म तदेनि सविर्वेऽत सनम खनिक्षः सन्त,म सविर्वे सन्तम ननिररामयराक्षः, सविर्वे भद्रदृनष्टिसम्पनिरा भत्द विरा भद्ररानण पश्यन्त,म
मरा कनश्चिदम दक्षःम खमम आप्नियम रात,म मरा कनश्चिदम दक्षःम खदरानिदे प्रवितर्वेत इनत अत्यन्तमम उदरारमम उददेश्यमम 'भरारतट्रीयजरानिपरम्पररा' इनत निरामकस्य अस्य
पराठमयक्रमस्य प्रकल्पनिदे वितरतदे। नविजरानिस शरट्रीररारनोगयस नचन्तयनत। कलरानविषयरा मनिनोनविजरानिमम आध्यरानत्मकनविजरानिस मनिनोरञ्जनिस च नचन्तयनन्त।
नविजरानिस सराधनिस्विरपस सख म नोपभनोगक्षः सराध्यस चरानस्त। अतक्षः नविजरानिरादनप कलराशराखरायराक्षः शदेष्ठत्विस ननिक्षःसन्ददेहमनस्त। जनिक्षः कलरामम उपयज्म य
नविजरानिरातम सख म मम निराप्निनोनत। अनप तम नविजरानिमम उपयज्म य कलरातक्षः सख म मराप्निनोनत। निरात व्यनतक्रमक्षः पररलक्ष्यतदे।
अयस भरारतट्रीयदशरनिस्य पराठमयक्रमक्षः छरातरानिक म द लनो जरानिविधरकनो लक्ष्यसराधकक्षः परुम षराथरसराधकश्चि अनस्त इनत नविश्वनसनम।
अस्य पराठमयक्रमस्य ननिमरारणदे यदे नहतरानभलरानषणनो नविदराससक्षः उपददेष्टिरारक्षः पराठलदेखकराक्षः तनम टिससशनोधकराक्षः टिङमकरायनोजकराक्षः च सराकरातम
परनोकरपदेण विरा सराहराय्यस कक तविन्तक्षः, तदेभ्यक्षः ससस्थरानिपकतनो हरानदरकस करातरज्ञ्यस व्यरानह्रियतदे। ररामकक ष्णनमशनि-म नविविदेकरानिन्द-नविश्वनविदरालयस्य
कमलपनतवियरारक्षः शट्रीमन्तक्षः स्विरानमनि आत्मनप्रयरानिन्दराक्षः नविशदेषतनो धन्यविरादराहरार यदेषराम म आनिक म द ल्यस प्रदेरणरास च नविनिरा करायरस्यरास्य पररसमरानपक्षः
दष्म कररा एवि।
अस्य पराठमयक्रमस्य अध्यदेतरारनो धन्यरा भविन्त,म सफलरा भविन्त,म नविदराससनो भविन्त,म सज्जनिरा भविन्त,म ददेशभकरा भविन्त,म समराजसदेविकरा
भविन्तम इनत अनत हरादरार सनदच्छरा अस्मराकम।म

डराड. चन्द्रभषद णशमरार


अध्यकक्षः
रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-ससस्थरानिमम
मनदक्षे र ककीयमा विमाकम्

नप्रय अध्यदेतक्षः

'भरारतट्रीयजरानिपरम्पररा' इनत पराठमयक्रमस पनठतमम म उत्सरानहभ्यनो भरारतट्रीयजरानिपरम्पररायरा अनिरम रानगभ्य उपरासकदे भ्यश्चि हरानदरकस स्विरागतस
नविजराप्यतदे। परमहषरनविषयक्षः अयस यदम गमरुकमलदेषम अधट्रीयरानिरा नविषयरा अस्मराकस रराष्टट्रीय-मक म -नविदरालयट्री-नशकरा-ससस्थरानिस्य पराठमयक्रमदेऽनप
समरानविष्टिरा भविनन्त। आ बहनोक्षः करालरादम नविदमरानिक्षः अन्तररायनो दरद ट्रीभविदेनदनत आशरासदे। नहन्दजम शैनिबबौदरानिरास धनमरकमम आध्यरानत्मकस कराव्यरानदकस च
विराङ्मयस प्ररायक्षः सविरमनप सस्स कक तदे ननिबदमनस्त। एतदेषरास शतस्य कनोटिट्रीनिरास मनिजम रानिरास नप्रयराणरामम नविषयराणरामम भनद मकरायशै प्रस्तत्म यशै प्रविदेशयनोगयतरायशै
प्ररनोचनिरायशै च मराध्यनमकस्तरदे उच्चमराध्यनमकस्तरदे च कदे नचद म नविषयराक्षः पराठमयत्विदेनि यनोज्यन्तदे। यथरा आसगल-नहन्दरानदभराषराजरानिस नविनिरा
तत्तदराषयरा नलनखतरा मराध्यनमकस्तरट्रीयरा ग्रन्थराक्षः पनठतसम बनोदसम च नि शक्यन्तदे तदतम अतरानप प्ररारनम्भकस ससस्कक तस नि जरानिरानत चदेतम इमस पराठमयक्रमस
बनोदसम नि परारयदेत।म अतक्षः प्ररारनम्भकस ससस्कक तस नविदरानिम छरातक्षः अत अस्य पराठमयक्रमस्य अध्ययनिदे अनधकराररत्विदेनि इनत गण्यतदे।
गरुम कमलदेषम अधट्रीयरानिराक्षः छरातरा अष्टिमककरास यरावितम करामस स्विपरम्पररानिसम रारमम अध्ययनिस करनोत।म निविमदशमककयनोक्षः तम
एकरादशदरादशककयनोक्षः च भरारतट्रीयजरानिपरम्पररा इनत पराठमयक्रमस्य ननिष्ठयरा ननियनमतमम अध्ययनिस करनोत।म अस्य पराठमयक्रमस्य अध्यदेतरा
उच्चनशकरायशै यनोगयनो भनविष्यनत।
ससस्कक तस्य नविनभन्निदेषम शरासदेषम कक तभरद रपररशमराक्षः नविदराससक्षः प्रराध्यरापकराक्षः नशककराक्षः नशकरानविदक्षः च अस्य पराठमयक्रमस्य प्ररारपरचनिरायरामम
नविषयननिधराररणदे नविषयपररमराणननिधराररणदे नविषयप्रकटिनिभराषरास्तरननिणरयदे नविषयपराठलदेखनिदे च ससलगनिराक्षः। अतक्षः अस्य पराठमयक्रमस्य स्तरक्षः उन्नित
एवि इनत नकमम उ विकव्यम।म
भरारतट्रीयदशरनिस्य एषरा स्विराध्यरायसरामग्रट्री भवितरास कक तदे पयरारपरा सबम नोधरा रुनचररा आनिन्दरसस्यनन्दनिट्री सबौभरागयदरानयनिट्री
धमराथर रकराममनोकनोपयनोनगनिट्री च स्यरानदनत आशरास्महदे। अस्य पराठमयक्रमस्य प्रधरानिस लक्ष्यस यदम भरारतट्रीयजरानिपरम्पररायराक्षः शशैकनणककदेतदेषम नविनशष्टिस
यनोगयस च स्थरानिस स्विट्रीककनतक्षः गविदेषणरा च स्यरानदनत। तल्लक्ष्यमम पराठमयक्रमदेणरानिदेनि सदेत्सनत इनत दृढनविश्वरानसनिनो वियम।म
अध्यदेतरा अध्ययनिकरालदे यनद मन्यदेत यदम अनस्मनिम अध्ययनिसम्भरारदे पराठननिचयदे यत सश स नोधनिस पररवितरनिस पररविधरनिस सस्स करारक्षः च
अपदेक्ष्यन्तदे, तदेषरास समदेषरास प्रस्तराविरानिरास वियस स्विरागतस कतर्दंम नसदराक्षः स्मक्षः। अमसम पराठमयक्रममम इतनोऽनप अनधकमम प्रभरानविनिमम उपयनोनगनिस सरलस च
नविधरातसम भविनदक्षः सह वियस सदरा प्रयत्निपररा एवि।
अध्यदेतणत रास समदेषरामनप अध्ययनिदे सराफल्यराय जट्रीविनिदे च सराफल्यराय कक तकक त्यरायशै च आशट्रीविरचक्षः अस्मराकम।म
नकस बराहहनिरा नविस्तरदे ण। अस्मराकस गबौरविविराणणीं जगनत नविरलरामम सविरनविदरायरा लक्ष्यभतद रामम एवि उदररानम -

सविर्वेऽत्र समवखनर्यः सन्तम सविर्वे सन्तम वनररामयरार्यः।


सविर्वे भदरावण पश्यन्तम मरा कवश्चदम दमर्यःखभरागम भवितत।म ।
दमजरनर्यः सज्जनघो भभयरातम सज्जनर्यः शिरावन्तमराप्नमयरात।म
शिरान्तघो ममच्यतत बन्धतभ्यघो ममकश्चरान्यरानम वविमघोचयतत।म ।
स्विस्त्यस्तम वविश्वस्य खलर्यः प्रिसट्रीदतरास ध्यरायन्तम भभतरावन वशिविस वमथघो वधयरा।
मनश्च भदस भजतरादधघोकजत आवितश्यतरास नघो मवतरप्यहहैतमककी।।

शट्री ससजय-कममरार-नसन्हरा
ननिददेशकक्षः (शशैनककम)म
रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-सस्स थरानिमम
समन्वियककीयमामन विचिमासस स

नप्रय नजजरासनो

ॐ सह नराविवितम। सह ननौ भमनकम। सह विट्रीयर्यं करविराविहहै। ततजवस्विनराविधट्रीतमस्तम। मरा वविवद्विषराविहहै॥ ॐ शिरावन्तर्यः शिरावन्तर्यः शिरावन्तर्यः॥

परम्पररामम अविलम्ब्य इयस प्रराथरनिरा यदम अस्मराकमम अध्ययनिस नविघ्निरनहतस भवित।म अजरानिनिराशकस तदेजनस्वि भवित।म नविददेषभराविनिरानिराशकस
भवित।म नविदरालराभदेनि सविरनविधतरापरानिरास शरानन्तक्षः भवितम इनत।
भरारतट्रीयजरानिपरम्पररा इनत पराठमयक्रमस्य अङमगभतद नोऽयस पराठमयनविषयक्षः। अस्य मराध्यनमकककरायराक्षः कक तदे ननिधराररणमनस्त। एतत्पराठमयक्रमस्य
पराठननिचयरानत्मकरामम इमरामम अध्ययनिसरामग्रट्रीमम भवितदे दददम अहस परमस हषरमम अनिभम विरानम। सरलस सस्स कक तस जरानिनिम यक्षः कनोऽनप अस्य अध्ययनिदे
समथर्वो गण्यतदे।
भरारतट्रीयदशरनिस्य प्रपञ्चक्षः अनत महरानिम। बहहननि दशरनिराननि च सनन्त। मख्म यरानिरास दशरनिरानिरास सक
स देपदेण पररचयक्षः अनस्मनिम पराठमयकमदे दट्रीयतदे।
तथरानप कस्यरानप एकस्य दशरनिस प्रनक्रयरापरम क्षःसरमम अध्ययनिस क्रमशक्षः कतरव्यम।म ततक्षः अन्यदेषम अनप व्यत्म पनत्तमरानिम भविनत छरातक्षः इनत नविषयस
मनिनस ननिधराय अदशैतविदेदरान्तदशरनिस्य नविनशष्य पररचयक्षः अनस्मनिम पराठमयनविषयदे वितरतदे।
मराध्यनमकककरायरास प्रदत्तनोऽयस भरारतट्रीयदशरनिमम इनत नविषयक्षः अनप अत्यन्तमम उपकरारकक्षः वितरतदे। छरातक्षः तस्य अध्ययनिदेनि जरानिपट्रीनिक्षः
भनविष्यनत। उच्चतरमराध्यनमकककरायरा भरारतट्रीयदशरनिमम इनत नविषयस्य अध्ययनिरायरानप अस्य अत्यन्तमम उपयनोनगतरा वितरतदे। एतत्सरामग्रट्री
अदशैतविदेदरान्तस्य सशदमम अध्ययनिदे प्रविदेशराय प्ररनोचनिराय च। अनियरा आकरग्रन्थरा नि गतराथरार नि विरा हदेयराक्षः अनप तम गभट्रीरतयरा अध्यदेयराक्षः।
समग्रनोऽनप पराठमयनविषयक्षः दयनोक्षः पस्म तकयनोक्षः कनल्पतनोऽनस्त। अस्य अध्ययनिदेनि भरारतट्रीयदशरनिरानिरास सरामरान्यपररचयक्षः अदशैतविदेदरान्तस्य च
मलद भतद स जरानिस छरातस्य भविदेत।म
अध्यदेतरा पराठरानिम सम्यकम पनठत्विरा पराठगतरानिरास प्रशरानिरामम उत्तररानण स्वियस नविचरायर अन्तदे प्रदत्तरानिरामम उत्तरराणरास दशरनिस कमयरारत,म तशैक्षः उत्तरशै क्षः
स्विस्य उत्तरस च मदेलयदेद।म प्रनतपतस प्रदत्तदे ररकभरागदे स्विस्य नटिप्पणणीं रचयदेद।म पराठरान्तदे प्रदत्तरानिरामम उत्तररानण ननिमरायर परट्रीकरायशै सन्निदनो भवित।म
अध्ययनिसम्भरारदे क्विरानप करानठन्यमम अनिभम यद तदे चदेतम अध्ययनिकदे न्द्रस यथराकरालस गत्विरा समस्यरासमराधरानिराय आचरायर्दं पश्यत।म
ररानष्टयमक
म नविदरालयट्रीनशकराससस्थरानिदेनि सह ई-पतदराररा सम्पकर्दं विरा करनोतम। जरालपटिम दे अनप ससपकर व्यविस्थरा वितरत एवि। जरालपटिम कमटिक्षः
www.nios.ac.in इनत अनस्त।
पराठमयनविषयनोऽयस भवितक्षः जरानिस विधरयतरातम , परट्रीकरासम सराफल्यमम आविहतरातम , रुनचस विधरयतरातम , मनिनोरथरानिम परद यतरातम इनत करामयदे।
अजरानिरान्धकरारस्य निराशराय जरानिज्यनोनतषक्षः दशरनिराय च इयस मदे हरानदरकक प्रराथरनिरा -
ॐ असतघो मरा सदम गमय। तमसघो मरा ज्यघोवतगरमय। ममत्यघोमरारममतस गमय॥ ॐ शिरावन्त: शिरावन्त: शिरावन्त:॥

भवित्कल्यराणकरामट्री

रराम-निराररायण-मट्रीणरा
पराठमयक्रमसमन्वियकक्षः (शशैनककम)म
रराष्टट्रीय-मक
म -नविदरालयट्री-नशकरा-ससस्थरानिमम
पमस्तकम-म १
दरर नमविदमाप्रस्थमानपररचिययाः आसस्तकदरर न मामन
1. दरर नस्य समाममान्यपररचिययाः 10. न्यमायदरर नमम्

2. भमारततीयमविदमामविभमागयाः 11. विवैरक्षेमषकदरर नमम्

3. भमारततीयमविदमापररचिययाः-१ 12. समासख्यदरर नमम्

4. भमारततीयमविदमापररचिययाः-२ 13. यनोगदरर नमम्

5. प्रस्थमानत्रयक्षे शपुमतप्रस्थमानमम् 14. मतीममाससमादरर नमम्

6. प्रस्थमानत्रयक्षे स्मपृमतन्यमायप्रस्थमानक्षे 15. विक्षेदमान्तदरर नमम्-१

16. विक्षेदमान्तदरर नमम्-२


नमासस्तकदरर नमामन
7. चिमाविमारकदरर नमम्

8. बबौद्धदरर नमम्

9. आरर तदरर नमम्

पमस्तकम-म २
अदवैत विक्षे द मान्तयाः 21. जतीवियाः

17. अनपुबन्धचितपुषयमम् 22. अध्यमारनोपमापविमादबौ

18. मनगपुरणस ब्रह 23. बमररङ्गसमाधनमम्

19. सगपुणस ब्रह 24. अन्तरङ्गसमाधनमम्

20. अजमानमम् 25. मनोकयाः


भमारततीयदरर नमम्

ममाध्यममकककमा
प्रथमस पविर

क्रमयाः मविषयसकचि ती पपृष्ठ सस ख् यमा

दरर नप्रस्थमानपररचिययाः
1. दरर नस्य समाममान्यपररचिययाः १

2. भमारततीयमविदमामविभमागयाः ३२

3. भमारततीयमविदमापररचिययाः-१ ५४

4. भमारततीयमविदमापररचिययाः-२ ७६

5. प्रस्थमानत्रयक्षे शपुमतप्रस्थमानमम् १००

6. प्रस्थमानत्रयक्षे स्मपृमतन्यमायप्रस्थमानक्षे ११९

नमासस्तकदरर नमामन
7. चिमाविमारकदरर नमम् १३९

8. बबौद्धदरर नमम् १५०

9. आरर तदरर नमम् १६३

आसस्तकदरर नमामन
10. न्यमायदरर नमम् १७६

11. विवैरक्षेमषकदरर नमम् १९९

12. समासख्यदरर नमम् २२७

13. यनोगदरर नमम् २४४

14. मतीममाससमादरर नमम् २५९

15. विक्षेदमान्तदरर नमम्-१ २७७

16. विक्षेदमान्तदरर नमम्-२ २९४


1

1) दरर नस्य समाममान्यपररचिययाः


प्रस्तमाविनमा

मनपुष्ययाः बपुमद्धममानम् जन्तपुयाः इमत तस्य इतरक्षेभ्ययाः जन्तपुभ्ययाः मविरक्षेषतमा। तयमा मविरक्षेषतयमा ममानविक्षेन यतम्
सविर्वोच्चिस जतीविनस्य लक्ष्यमम् आमविष्कपृतस ततम् दरर नरब्दक्षेन व्यपमदश्यतक्षे। दरर नक्षेषपु एवि ततम् सविर सपुमनबद्धमसस्त।
दरर नमक्षेवि ममानविमानमास ससस्कपृतक्षेयाः सभ्यतमायमाश्चि व्यविस्थमापनस्य मकलमम् असस्त। मरमात्ममभयाः समदयाः तथमा
ससस्कपृमतयाः उपमदषमा आयनोसजतमा व्यविस्थमामपतमा चि ययमा सविर शक्षेष्ठस जतीविनलक्ष्यस सपुसमाध्यस स्यमातम्। समा एवि
सविर शक्षेष्ठमा ससस्कपृमतयाः ययमा सविर शक्षेष्ठस लक्ष्यस सपुलभस भविमत। अतयाः दरर नस्य ममानविजतीविनक्षे अत्यसधकयाः प्रभमावियाः
असस्त।

न मर जमानक्षेन सदृरस पमवित्रममर मविदतक्षे इमत गतीतनोमकयाः। इर लनोकक्षे जमानस पमवित्रतमायमायाः कमारणस यथमा
असस्त तथमा अन्यतम् मकममप नमासस्त इमत अस्य श्लनोकमासरस्य भमावियाः। एतमाविमानम् ममरममा जमानस्य। तच्चि जमानस
लबौमककमलबौमककस चिक्षेमत दक्षेधमा। लबौमककजमानक्षेन जतीविनस्य मनविमाररनो भविमत। परन्तपु मनोकयाः न ससद्ध्यमत।
मविदयमाऽमपृतमश्नपुतक्षे इमत अत्रनोकमा मविदमा अलबौमककस जमानमम्। लबौमककजमानमम् अपरमा मविदमा इमत आचिकतक्षे।
मनोकनोपमायभकतमा मविदमा परमा मविदमा इत्यमाचिकतक्षे। अथ परमा ययमा तदकरमसधगम्यतक्षे इमत मपुण्डकनोपमनषमद (१-१-
६) आम्नमातमम्।

अतयाः दरर नस मकमम् इमत मविषयमविलम्ब्य पमाठनोऽयस मविरमचितनोऽसस्त। दरर नक्षेषपु मतभक्षेदमायाः अरमान्तक्षेयाः
यपुद्धमानमास चि कमारणमामन सन्ततीमत इमतरमासक्षे वितर ममानकमालक्षे चि उदमाररणबमारह ल्यमसस्त। अतनोऽमप दरर नमाध्ययनमम्
अत्यन्तस गररममाणमम् आविरमत।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन -

 दरर नरब्दस्य मविमविधमानम् अथमारनम् जमास्यमत।


 दरर नस्य आविश्यकतमामम् अविगच्छक्षे तम्।
 दरर नस्य व्यमापकतमामम् बपुध्यमातम्।
 दरर नस्य प्रविपृसत्तमम् अविगच्छक्षे तम्।
 दरर नस्य मकलस मनसश्चिनपुयमातम्।
 दरर नक्षेषपु समाम्यस मकमममत बनोद्धमपु म् यनोग्यनो भविक्षेतम्।
 दरर नस्य मविरक्षेषतमास बपुद्ध्विमा तस्य व्यमाविरमाररकतमामम् अविगच्छक्षे तम्।
 दररनषपु मतभक्षेदस्य कमारणमामन बपुद्ध्विमा समन्वियमामविष्करणक्षे प्रवितरत।

भमारततीयदरर नमम् 1
मटप्पणती भमारततीयदरर न मम्

1.1) दरर नमम्


दृमररम् प्रक्षेकणक्षे इमत धमातनोयाः ल्यपुटम्-प्रत्यययनोगक्षेन दरर नरब्दयाः मनष्पदतक्षे। कनोषक्षे तपु -

दरर नस दपर णक्षे धमर्वोपलब्ध्यनोबपुरमद्धरमास्त्रयनोयाः।


स्विप्नलनोचिनयनोश्चिमामप ...। (अनक्षेकमाथर ससगरक्षे ४१०)
इमत नयनमम् स्विप्नयाः बपुमद्धयाः धमर याः उपलसब्धयाः रमास्त्रमम् दपर णयाः इमत एतक्षे अथमारयाः कनोषक्षे उकमायाः। मविमभनक्षेषपु
समामरत्यक्षेषपु एविमथरषपु दरर नपदस्य प्रयनोगयाः सपुलभयाः। एविस दरर नरब्दस्य नमानमाथर त्विक्षे समत भमारततीयदरर नमम्,
आसस्तकदरर नमम् इत्यमामदस्थलक्षेषपु प्रयपुज्यममानस्य दरर नरब्दस्य उकक्षेषपु कतमयाः अथर याः अमभप्रक्षेतयाः इमत सजजमासमा
सपुतरमामम् उदक्षेमत। कस्यमामप नमानमाथर कस्य पदस्य कदमा कतमनोऽथर याः गमाहयाः, पदस कमथर बनोधमयतपुस रकमम्, पदस्य
कतमयाः अथर याः रक्ययाः इमत मनणर यमाय प्रकरणमामदकस समारमाय्यस करनोमत, मविरक्षेषस्मपृमतरक्षेतपुयाः भविमत। एविमम् इरमामप
दरर नपदस्य कयाः अथर याः व्यमाकरणमामदनमा सम्भविमत, कयाः अथर याः यपुकश्चिक्षेमत मकसञ्चिदम् प्रस्तकयतक्षे।

कस्यमामप धमातनोयाः अथर याः फलस व्यमापमारश्चिक्षेमत रमासब्दकमायाः। दृमरधमातनोयाः अथर याः जमानरूपस फलमम्,
तदनपुककलयाः व्यमापमारश्चि इमत अविगम्यतक्षे। आनककल्यमत्र जनकत्विमक्षेवि। अतयाः फलमानपुककलयाः अथमारतम् फलजनकयाः
व्यमापमारयाः इमत अथर्वो जमायतक्षे। अतयाः फलस्य व्यमापमारक्षे अनपुककलत्विसम्बन्धक्षेन अन्विययाः भविमत।

दृमररम् धमातनोयाः अथर जमातक्षे एवि फलस व्यमापमारश्चि कबौ इमत मनश्चिक्षेतपुस रक्यमम्।

दृमररम् प्रक्षेकणक्षे इमत मरषवैयाः दृरधमातनोयाः प्रक्षेकणमम् इत्यथर याः प्रदत्तयाः। तथमामप धमातकनमामम् बह्वथर तमा सपुप्रससद्धमा
एवि। अतयाः प्रक्षेकणमम् इत्यस्य अत्र न कक्षेविलस चिमाकपुषदरर नमम् इमत अथर याः अमप तपु जमानसमाममान्यमम्। पञ्चिमभयाः
षसडभविमार इसन्द्रियवैयाः समाकमातम् परम्परयमा विमा यदमप जमानस बनोधयाः बपुमद्धयाः प्रममा प्रमममतयाः जमायतक्षे ततम् प्रक्षेकणमम् इमत
एकयाः पकयाः।

दृमररम् धमातनोयाः कपृत्यल्यपुटनो बरह लमम् इमत सकत्रक्षेण ल्यपुटम् प्रत्यययाः बमारह लकमाथर भविमत, दरर नरब्दश्चि
व्यपुत्पदतक्षे। तक्षेन दरर नरब्दस्य मविमभनमा अथमारयाः सम्भविसन्त। तथमामर व्यपुत्पत्तययाः -

1. दृश्यतक्षे यथमाथर तयमा जमायतक्षे पदमाथर याः अनक्षेन इमत करणव्यपुत्पनयाः दरर नरब्दयाः। अथमारतम् करणक्षे ल्यपुटम्।
तदमा जमानमानपुककलव्यमापमारकरणस दरर नमम् इत्यथर्वो लभ्यतक्षे। जमानजनकव्यमापमारस्य करणस रमास्त्रमम्।
जमानस्य करणमामन यमामन सपुप्रससद्धमामन प्रममाणमामन तमान्यमप भविसन्त। अतयाः दरर नमम् तपु रमास्त्रमम्
प्रममाणस विमा। अत्र दृरधमातनोयाः अथर याः फलमम् जमानमम् तदनपुककलयाः व्यमापमारश्चि। प्रत्ययमाथर स्तपु करणमम्।
अत एवि फलमानककलव्यमापमारस्य करणमम् इमत अथर्वो लभ्यतक्षे। तक्षेन जमानमानपुककलव्यमापमारस्य करणमम्
इमत दरर नपदमाथर याः करणव्यपुत्पनस्य दरर नरब्दस्य।

2. पश्यमत इमत कतपृर व्यपुत्पनयाः दरर नरब्दयाः। अथमारतम् कतर रर ल्यपुटम्, ल्यपुयाः विमा। तदमा
जमानमानपुककलव्यमापमारविमानम् दरर नयाः इत्यथर्वो लभ्यतक्षे। जमानजनकव्यमापमारस्य आशययाः तपु जमातमा अथमारतम्
प्रममातमा।

2 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

3. यतम् दृश्यतक्षे तदम् दरर नमम् इमत कमर व्यपुत्पनयाः। अथमारतम् कमर मण ल्यपुटम्। तदमा
जमानमानपुककलव्यमापमारजन्यजमानस्य मविषययाः दरर नमम् इत्यथर्वो लभ्यतक्षे। जमानस्य मविषयस्तपु प्रमक्षे य मम्
भविमत।

4. दृश्यतक्षे इमत दरर नमम् इत्यत्र भमाविव्यपुत्पनयाः दरर नरब्दयाः। अथमारतम् भमाविक्षे ल्यपुटम्। तदमा
जमानमानपुककलव्यमापमारजन्यफलमम् तच्चि जमानमम् इमत अथर्वो लभ्यतक्षे। इदस जमानस प्रममा एवि।

इत्थस दरर नरब्दस्य चितपुधमार व्यपुत्पसत्तयाः सम्भविमत। एविञ्चि दरर नरब्दस्य प्रममाणस प्रममातमा प्रमक्षे य मम्
प्रममा चि इत्यक्षेतक्षे चितपुधमार अथमारयाः भविसन्त।

आत्ममा विमाऽरक्षे द्रिषव्ययाः शनोतव्यनो मन्तव्यनो मनमदध्यमाससतव्ययाः इमत शपुतबौ द्रिषव्य इमत पदक्षे दृरधमातनोयाः
आत्मसमाकमात्कमारयाः इमत अथर याः। अथमारतम् प्रममा इमत अथर प्रयनोगयाः वितर तक्षे।

यदमा भमारततीयदरर नस नमासस्तकदरर नमम् आसस्तकदरर नस चिक्षेमत रब्दप्रयनोगयाः भविमत तदमा, यदमा चिनोच्यतक्षे
दरर नस पठमामम, दरर नमम् अध्यमापयमामम इत्यमामद, तदमामप दरर नरब्दस्यमाथर याः प्रममाणमम् अथविमा रमास्त्रमम् इत्यक्षेवि।
अथमारतम् सत्यस्य समाकमात्कमारमाय यदम् उपमायभकतमम् उपकरणरूपस तदम् इत्यथर याः।

समक्षेषमाममप दरर नमानमास स्विमतमानपुककलमामन प्रममाणमामन प्रमक्षेयमामण चि ससन्त। प्रममातमा प्रमाययाः जतीवि एवि।
क्विमचिदम् ईश्विरनोऽमप। प्रममाणवैयाः प्रममातपुयाः प्रमक्षेयमविषमयणती प्रममा जमायतमामम् इमत दरर नस्य प्रधमानस कमर । तथमा प्रममायमास
सत्यमामम् अथमारतम् मनरमारन्तक्षे जमानक्षे समत तत्तदरर नप्रमतपमादमायाः मविषयमायाः स्फपुटमाविगममायाः स्यपुयाः।

भमारततीयदरर नमम् इत्यनक्षेन भमारततीयरमास्त्रमामण अथमारतम् प्रममामाणमामन, प्रमक्षेयमामण, प्रममातमा, प्रममा इमत
एतत्सविर ससगर
पृ तीतस भविमत। यतनो मर एतत्सविर रमास्त्रक्षेषपु प्रमतपमादत एवि। भमारततीयदरर नमामन कमामन इमत पपृषक्षे न
कक्षेविलस गन्थमा उच्यन्तक्षे। तथमामप बमारह ल्यक्षेन प्रधमानतयमा मविदमा , गबौणतयमा तत्प्रमतपमादकगन्थमायाः चिक्षेमत मत्विमा
दरर नरब्दयाः प्रयपुज्यतक्षे। तथमामर -

यदमाभ्यपुदमयकस चिवैवि नवैशक्षेयससकमक्षेवि चि।


सपुखस समाधमयतपुस ममागर दरर यक्षेतम् तमद्ध दरर नमम्।। (भमाट्टससगरयाः १.२१)
सरलमाथर याः - आभ्यपुदमयकस नवैशक्षेयससकमम् इमत मदमविधमम् सपुखमम् असस्त। तत्सपुखस समाधमयतपुमम् ममागर मम्
उपमायमम् यदम् दरर यमत मनमदर रमत तदम् मर दरर नमम् इमत। अत्र श्लनोकक्षे दरर नरब्दयाः मविदमापरयाः।

रमास्त्रमम् -

मकस तमावितम् रमास्त्रमम्। रमासपु अनपुमरषबौ इमत धमातनोयाः करणक्षे षषनम्-प्रत्ययक्षेन रमास्त्ररब्दयाः व्यपुत्पनयाः।
रमास्त्रक्षेण अनपुरमासनस मक्रयतक्षे। तच्चि मविसधमनषक्षेधभक्षेदक्षेन अनपुरमासनस मदमविधमम्। तथमामर अमभयपुकनोमकयाः -

प्रविपृसत्तविमार मनविपृसत्तविमार मनत्यक्षेन कपृतकक्षेन विमा।

पपुससमास यक्षेननोपमदश्यक्षेत तच्छमास्त्रममभधतीयतक्षे॥

यतम् पपुससयाः अथमारतम् मत्यर स्य मनत्यक्षे इषक्षे विमा प्रविपृसत्तमम् उपमदरमत मविदधमामत, अमनत्यक्षे मनविपृसत्तमम्
उपमदरमत ततम् रमास्त्रमम्।

भमारततीयदरर नमम् 3
मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः

1. दरर नरब्दस्य व्यपुत्पसत्तस सलखत।


2. भमारततीयदरर नमामन इमत पदक्षे दरर नरब्दस्य अथर याः कयाः।
3. दरर नपदस्य चित्विमारयाः अथमारयाः कमत कक्षे चि।
4. दरर नपदस करणव्यपुत्पनस चिक्षेतम् कस्तदथर याः।
(क) प्रममाणमम् (ख) प्रममातमा (ग) प्रमक्षेयमम् (घ) प्रममा
5. दरर नपदस कतपृरव्यपुत्पनस चिक्षेतम् कस्तदथर याः।
(क) प्रममाणमम् (ख) प्रममातमा (ग) प्रमक्षेयमम् (घ) प्रममा
6. दरर नपदस भमाविव्यपुत्पनस चिक्षेतम् कस्तदथर याः।
(क) प्रममाणमम् (ख) प्रममातमा (ग) प्रमक्षेयमम् (घ) प्रममा
7. दरर नपदस कमर व्यपुत्पनस चिक्षेतम् कस्तदथर याः।
(क) प्रममाणमम् (ख) प्रममातमा (ग) प्रमक्षेयमम् (घ) प्रममा
8. रमास्त्रस मकमम्।

1.2) दरर नस्य आविश्यकतमा


जगत्यसस्मनम् दयाःपु खस मपृत्यपुश्चि चिक्षेमत एतदयस वितर तक्षे रश्विदम् अमविरक्षेषक्षेण जतीविमानमामम्। अतयाः दयाःपु खमनविमारणस
मपृत्यपुभयमादम् रकणस चि कनो विमा न विमाञ्छमत। प्रमामणविगर याः सदमा दयाःपु खपरररमारमाय चि मपृत्यनोयाः रकणमाय चि प्रयतममानयाः
पररलक्ष्यतक्षे। जतीविक्षेषपु तक्षेषपु मनपुष्ययाः एवि मचिन्तनरतीलयाः। परपुजतीविनमम् तपु उदक्षेश्यरतीनस भमामत। सरजमा प्रविपृसत्तयाः
परकनमास प्रक्षेररकमा प्रविमतर कमा चि। कक्षेमचितम् परपुपमकणनोऽमप भमविष्यत्कमालतीनप्रयनोजनससद्धयक्षे
गपृरमनममारणमानसञ्चियमामदकमम् कपुविमारणमायाः पररलक्ष्यन्तक्षे। तदमप सरजमक्षेवि। मनपुष्य एवि मविमरषबपुमद्धममानम्। अयमक्षेवि
तस्य मविरक्षेषयाः प्रमामणभ्ययाः। ममानवियाः बपुमद्धप्रयनोगक्षेण यपुककीनमास समारमाय्यक्षेन चि जमानमम् अजर मत। यपुमकसमारमाय्यक्षेन
तत्त्विजमानस्य प्रमाप्तयक्षे प्रयत्नयाः एवि क्रमबद्धरूपक्षेण आयनोसजतश्चिक्षेतम् दरर नरूपक्षेण पररणतनो भविमत। बपुद्ध्यमा
यपुमकमभश्चि लब्धक्षेन जमानक्षेन ममानवियाः जतीविनरवैललीं मनधमाररयमत आचिरमत चि , ययमा इर परत्र चि सपुखस मविन्दक्षेतम्। इयस
रवैलती एवि धमर याः। तथमामर -

आरमारमनद्रिमाभयमवैथपुनस चि समाममान्यमक्षेततम् परपुमभनर रमाणमामम्।


धमर्वो मर तक्षेषमामसधकनो मविरक्षेषनो धमरण रतीनमायाः परपुमभयाः सममानमायाः॥ (मरतनोपदक्षेरयाः)
भमाविमाथर याः - अनपमानमामदरूप आरमारयाः, मनद्रिमा स्विमापयाः, भयस मवैथपुनस चि इमत एततम् चितपुषयस यथमा मनपुष्यक्षेषपु
तथमा परपुषपु अमप पररलक्ष्यतक्षे। एतद्दृष्टमा परपुभ्ययाः ममानविस्य न मकममप पमाथर क्यमम्। परन्तपु मनपुष्यस्य धमर याः

4 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

एवि स मविरक्षेषयाः ययाः परकनमास नमासस्त। यमद कस्यमचिदम् ममानविस्य धमर याः न स्यमातम् तमरर स परपुसममान एवि। तमाविमानम्
ममरममा दरर नस्य यतम् तदम् मविनमा ममानवियाः परपुसममानयाः भविमत।

यथमा विवैदकरमास्त्रस दक्षेरजदयाःपु खस्य अपमायमाय औषधमादतीनम् उपमायमानम् आमविष्करनोमत करनोमत चि। यथमा
जमाममतमापरररमारमाय मननोरञ्जनस कतपुर नमाटकमामन कमाव्यमामन उपन्यमासमायाः उदमानमामन क्रकीडमादयश्चि ससन्त। यथमा
अनपमानविस्त्रमादतीनमामम् अमनसश्चिततमामम् दरक तीकपृत्य सपुरकमायवै जतीमविकनोपमायमानम् विपृत्ततीयाः गनोरकमाविमामणज्यमामदकस चि जनमायाः
कपुविर सन्त। यथमा विमा स्विजनजमामतबमान्धविमानमामम् अमप जतीमविकमाव्यविस्थमायवै दयाःपु खमनविमारणमाय चि प्रयत्नपरमायाः
नमाल्पमायाः दरतीदृश्यन्तक्षे। आत्मनयाः सम्ममानलमाभमाय धमर लमाभमाय चि दमानमामदरतमायाः भविसन्त। एविस मर जगतम् प्रवितर तक्षे।
एतक्षेषमामम् समक्षेषमामम् अमप प्रयमासमानमामम् रमास्त्रमामण, चितपुयाःषमषयाः कलमायाः ससन्त, तदनककलजमानदमानस्य मविदमापतीठमामन
मविदमालयमाश्चि ससन्त। एतक्षेषमास समक्षेषमाममप जतीविनक्षे मविमरषस स्थमानमसस्त इमत कक्षेन विमा नमाविगम्यतक्षे।

यमद श्वियाः कथस दयाःपु खमाभमावियाः स्यमातम् कथस विमा सपुखमासधक्यस चि स्यमामदमत मचिन्तमापरमा जनमा भविसन्त, यमद
आजतीविनस दयाःपु खमापमायमाय सपुखमायमाय चि ततनोऽमप मचिन्तमामगमा जनमा भविसन्त , तमरर अस्ममातम् जन्मन उत्तरजन्मसपु
कमा सस्थमतयाः स्यमातम्, तसत्स्थतबौ अमप सपुखमामदलमाभमाय दयाःपु खनोदविमनविमारणमाय चि कक्षे प्रयमासमायाः ससन्त, तदथर मम्
असस्मनम् जन्ममन मकममप कतपुर रक्यतक्षे विमा, जतीविनस्य जमनमपृत्यपुचिक्रमम् इत्थमम् अनन्तकमालस प्रविमतर ष्यमत विमा,
तस्य क्विमामप मविरमामयाः असस्त न विमा इमत समक्षेऽमप प्रश्नमायाः ममानविमानमामम् भविसन्त। तमरर मकयतलीं मचिन्तमास कपुयमारदम्
जतीवियाः। यदमा कसश्चितम् मप्रयजननो मम्रियतक्षे तदमा दयाःपु खमातमार आत्मतीयमा नकनस मरणनोत्तरगमतस मचिन्तयसन्त। तथमा चि
कठनोपमनषमद नमचिकक्षेतसयाः प्रश्नयाः - यक्षे यस प्रक्षेतक्षे मविमचिमकत्समा मनपुष् यक्षे अस्ततीत्यक्षे कक्षे नमायमस्ततीमत चिवै कक्षे इमत।
(अथमारतम् मनपुष्यस्य मरणनमान्तरमम् तस्य असस्तत्विमम् असस्त न विमा। कक्षेमचितम् अस्ततीमत अभ्यपुपगच्छसन्त
कक्षेमचिच्चि न। अतयाः असस्त ससरययाः असस्मनम् मविषयक्षे।) एतक्षेषमास समक्षेषमाममप प्रश्नमानमामम् मरत्त्विस मननोरञ्जनमामदतनोऽमप
अत्यसधकमम् असस्त। यतम् कमणकस सपुखस ददमामत तस्य गपुरुत्विममप अल्पमक्षेवि भविमत। यच्चिमासधककमालस मचिरकमालस
विमा सपुखस प्रमतपमादयमत ददमाच्चि तस्य ममरममा मकमम् उ विणर नतीययाः। अत एवि अन्यमामन रमास्त्रमामण यथमा
मनकटवितर्तीमन भमासन्त ततनोऽमप मनकटविमतर रमास्त्रममदस दरर नमम्। यतनो मर दरर नस तथमामविधस सपुखमक्षेवि
प्रमतपमादयमत। अत एवि दरर नमम् आविश्यकमम्। यमाविदम् जन्ममपृत्यपुचिक्रस वितर तक्षे तमाविदम् जन्मनोत्तरस मकस भमविष्यमत
इमत सजजमासमा स्यमादक्षेवि। तसज्जजमासमासममासधस दरर नमक्षेवि करनोमत। अतयाः दरर नमविरुद्धमा जनमा यदमप कपुयपुरयाः नमाम।
मपृत्यपुभयभतीतमायाः तक्षेऽमप विमाधर क्यक्षे समाकमातम् प्रकमारमान्तरक्षेण मरणनोत्तरसस्थमतस सजजमाससन्त मचिककीषर सन्त चि।

दरर नरमास्त्रमाध्ययनस्य कमा आविश्यकतमा चिक्षेदच्पु यतक्षे -

रमास्त्रस सपुमचिसन्ततमरनो पररमचिन्तनतीयस


आरमासधतनोऽमप नपृपमतयाः पररसक्षेविनतीययाः।
अङ्कक्षे धपृतमाऽमप तरुणती परररकणतीयमा
रमास्त्रक्षे नपृपक्षे चि यपुवितबौ चि कपुतनो विमरत्विमम्॥
सरलमाथर याः - रमास्त्रमम् पमठतममप, नपृपयाः आरमाधनयमा सन्तनोमषतनोऽमप, तरुणती भमायमार स्विस्य असस्त
चिक्षेदमप पपुनयाः तक्षेषमास स्विमायत्ततीकरणमाय प्रयत्नयाः मविधक्षेयनो भविमत। यतनोमर मपुरह मर र
पु ह याः प्रयमासयाः नमासस्त चिक्षेद म् एतत्त्रयस
रस्तगतस न भविमत।

भमारततीयदरर नमम् 5
मटप्पणती भमारततीयदरर न मम्

1.3) दरर नस्य व्यमापकतमा


दरर नक्षेन समाममान्यस जमानस जमायतक्षे मविमरषजमानस चिमामप जमायतक्षे। अतयाः जमानस मविजमानस चि दरर नमम् इमत
सस्थमतयाः। सपुखमक्षेवि प्रमाणती विमाञ्छमत दयाःपु खस चिमामप सजरमासमत इत्यत्र न कस्यमामप मविममतयाः। दरर नस सपुखप्रदमानमाय
सपुखनोपमायमविजमापनमाय दयाःपु खपरररमारमाय चि प्रवितर तक्षे। अतयाः नमानमामविधस सपुखस सपुखसमाधनमामन चि यदमप
रमासन्तरमरततयमा प्रमतपमादयमत ततम् सविर ममप दरर नक्षे अन्तभर विमत स्विभमावितयाः। सपुखलमाभस्य दयाःपु खमनविपृत्तक्षेश्चि
कक्षेमचितम् दृषमा उपमायमायाः कक्षेमचितम् चि अदृषमा उपमायमायाः ससन्त। कक्षेमचिदम् दृषमा उपमायमायाः व्यविरमारतयाः रमास्त्रमामदकस मविनवैवि
गम्यन्तक्षे। परवियाः रमास्त्रस मविनवैवि अनपमानमामदकमम् अविगच्छसन्त। कमासश्चिन दृषमानम् उपमायमानम् प्रमाधमान्यक्षेन
मविजमानमामदकस प्रमतपमादयमत। अदृषमानम् उपमायमानम् चि धमर रमास्त्रमम् प्रमतपमादयमत। इदस समगस धमर रमास्त्रमम् दरर नमम्
इमत अमभधतीयतक्षे।

मचितम् (चिक्षेतनमम्) अमचितम् (जडमम्) चिक्षेमत जगमत मविदममानस स्थकलतयमा मविभमागदयस कल्पमयतपुस रक्यतक्षे।
ब्रहमविदमा आत्ममविदमा अध्यमात्ममविदमा मचित्तमविदमा इत्यमामदकस प्रमाधमान्यक्षेन मचिदसरमम् आदमाय प्रवितर तक्षे। एतक्षेषपु
प्रमाधमान्यक्षेन मचित्स्विरूपमम् तस्य बन्धमनोकमामदकस चि मविचिमायर तक्षे। धमर रमास्त्रमम् नतीमतरमास्त्रमम् कलमारमास्त्रमम्
(सबौन्दयर रमास्त्रमम्) इत्यमामदकस सपुखप्रदमानमाय नतीमतमनयममानम् उपमायमानम् चि उपमदरमत। पदमाथर मविजमानस
गमणतमामदकमम् भकगनोलमामदकस सविर ममप अमचिदसरमम् आदमाय प्रवितर तक्षे। एतक्षेषमास मचिदसरमविषयक्षे मबौनस प्रमाययाः पररलक्ष्यतक्षे।
अतयाः एतमामन अत्यन्तस स्थकलमामन जडमविषयकमामण रमास्त्रमामण कक्षेविलमम् उदरपकमतर परमामण ससन्त। ररतीरमादबौ रनोगक्षे
समत रनोगमनविमारणमाय रनोगप्रमादभ
पु मारविप्रमतबन्धमाय चि प्रविपृत्तमामन आधपुमनकमामन प्रमाचितीनमामन विमा ररतीरमविजमानस्य
आयपुविरदमामदरमास्त्रमामण। एतक्षेषपु सविर मविधक्षेषपु उपकमारकमम् भविमत भमाषमारमास्त्रमम् आन्वितीमकककी मविदमा अथमारतम्
तकररमास्त्रस चि। यस्तकरण अनपुसन्धत्तक्षे स धमर विक्षेद नक्षेतरयाः इमत मनपुमपुमनयाः। तकरश्चिमात्र मतीममाससमा। कक्षेविलस
रमास्त्रममासशत्य न कतर व्यनो मविमनणर ययाः। यपुमकरतीनमविचिमारक्षे तपु धमर रमामनयाः प्रजमायतक्षे॥ इमत अमभयपुकनोमकयाः। अत एवि
इदस स्पषस यतम् सपुखस्य समाधनमाय यदमप उपकमारकमम् तदम् दरर नस्य पररधबौ वितर तक्षे। अतयाः दरर नस्य व्यमापकतमा
सविमारसधकमा वितर तक्षे। प्रमाययाः समगममप विमाङ्मयस समाकमातम् परम्परयमा दरक मान्वियक्षेन विमा दरर नस्यवैवि पनोषकमम्।

पमाठगतप्रश्नमायाः

9. परपुभ्ययाः मनपुष्यस्य कनोऽसधकनो मविरक्षेषयाः।


10. ममानवियाः कथस जतीविनरवैललीं मनधमाररयमत।
11. जमाममतमापरररमारमाय मकमसस्त उपमायत्विक्षेन।
12. सपुखदयाःपु खतमारतम्यक्षेन कस्य रमास्त्रस्य ममरममा अमतरक्षेतक्षे।
13. दरर नस ककीदृरनोपमायमानम् प्रमतपमादयमत।
14. समगममप विमाङ्मयस समाकमातम् परम्परयमा दरक मान्वियक्षेन विमा कस्य पनोषकमम्।

6 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

1.4) दरर नस्य प्रविपृस त्तयाः


दमारर मनकवैयाः प्रममाणप्रमक्षेयप्रममातपृप्रममारूपयाः विमाङ्मयरूपयाः प्रपञ्चियाः मकमम् प्रयनोजनमम् उमदश्य मरतमा
पररशमक्षेण प्रस्तकयतक्षे। दरर नमामन कस्मवै प्रयनोजनमाय प्रवितर न्तक्षे। तत्र मनयमामकस मकमम्। इततीदस मकसञ्चिदम् उच्यतक्षे।

1.4.1) पपुरु षमाथर याः


सविरऽमप प्रमामणनयाः इषस प्रमाप्तपुमम् इच्छसन्त। अमनषस परररतपुरमम् इच्छसन्त। तत्र मकममषमम् मकस विमा अमनषमम्।
सपुखमम् इषमम् दयाःपु खस मर अमनषमम्। अत एवि सपुखस्य उपमाययाः अमप इषयाः। दयाःपु खस्य कमारणमम् अमप अमनषमम्।
सपुखमम् तदपपु मायस चि मविरमाय नमान्यतम् मकममप जन्तपुयाः विमाञ्छमत। तदथर दयाःपु खपरररमारस परररमारनोपमायमानम् चि
सजजमासमत।

सविरऽमप प्रमामणनयाः सपुखस लब्धपुस दयाःपु खस चि दरक तीकतपुर प्रयतन्तक्षे। न तमावितम् एकनोऽमप जन्तपुयाः दयाःपु खलमाभमाय
प्रयततक्षे सपुखपरररमारमाय चि प्रयततक्षे। यदमप दरर नस मविजमानस मतस सम्प्रदमाययाः ससस्थमा जनयाः आत्मतीययाः ररतीरमम् मनयाः
इत्यमामदकस यमावितम् सपुखस ददमामत तमाविदक्षेवि अनपुसस्रियतक्षे। कदमामचितम् आपमाततयाः दयाःपु खजनकममप अगक्षे सपुखदस
स्यमामदमत आरयमा अनपुसस्रियतक्षे अविलम्ब्यतक्षे चि। क्विमचितम् दयाःपु खजनकमम् अमप अविलम्ब्यतक्षे इमत दृश्यतक्षे। तत्र
विस्तपुतयाः जनस्य अमविविक्षेकयाः कमारणमम्। तत्र कक्षेन मकस लप्स्यतक्षे। कस्य मकस कमारणमम् इमत स मविविक्षेकपुमम् असमथर याः।
अत एवि रमान्तयाः प्रवितर तक्षे। मविषस मपृत्यकमारणमम् इमत मविदमानम् न कदमामप मविषस भपुङ्कक्षे। भपुङ्कक्षे चि यमद जतीविनस
मरणमादमप असधकस दयाःपु खजनकमम् प्रततीयतक्षे।

सपुखसलप्सनोयाः रमासन्तमनविमारणमाय दरर नस प्रवितर तक्षे। सपुखस्य स्विरूपस लकणस चि प्रमतपमादमयतपुमम् दरर नस
प्रवितर तक्षे। सपुखस्य प्रकमारमानम् मनविक्षेदमयतपुस दरर नस्य प्रविपृसत्तयाः। सपुखस्य कमारणमामन उपस्थमापमयतपुस दरर नस प्रवितर तक्षे।
सपुखस्य उपमायमानम् मविजमापमयतपुमम् दरर नस प्रवितर तक्षे। दयाःपु खमम् मकमम् , तस्य कमत प्रकमारमायाः, तस्य कमारणमामन कमामन,
तस्य परररमारस्य उपमायमायाः कक्षे इमत बनोधमयतपुमम् दरर नस प्रवितर तक्षे। एतच्चि प्रममाणप्रमक्षेययनोयाः प्रमतपमादनक्षेन ससध्यमत।
अतयाः सविरषपु दरर नक्षेषपु एतदयस प्रमतपमादतक्षे। प्रममा प्रममातमा चि प्रमक्षेयक्षे एवि अन्तभर विमत। तदङ्गभकतत्विक्षेन अन्यतम् सविर
प्रसङ्गनोपमात्तमम् चि मविमव्रियतक्षे।

जतीविश्चि सपुखस्य असधकमासधकमामम् ममात्रमामम् विमाञ्छमत। अल्पक्षेन न सन्तपुष्यमत। यमद मनरन्तरमम् मनत्यस
सपुखमम् सम्भविमत तमरर कनो विमा न विमाञ्छक्षे तम्। कमामनचिन दरर नमामन कक्षेविलमम् अमनत्यस सपुखमम् असस्त इमत
प्रमतपमादयसन्त। बमारह ल्यक्षेन चि मनत्यमम् अमनत्यस चि सपुखमममत अभ्यपुपगच्छसन्त। तदक्षेवि मविमव्रियतक्षे अधयाः।

सपुखस मदमविधमम्। मनत्यमम् अमनत्यस चि। मनत्यस सपुखमम् दरर नभक्षेदक्षेन मविमविधमम्। ततम् जन्यमम् नमासस्त। न
कक्षेनमामप कमारणक्षेन ततम् सपुखमम् उत्पदतक्षे। अमनत्यमम् सपुखमम् जन्यमम् असस्त। तस्य मकममप कमारणमम् असस्त।

आसस्तकसमयक्षे अमनत्यसपुखस्य कमारणस मर धमर याः। धमर मविनमा सपुखस नवैवि भविमत। धमर्वोऽमप जन्ययाः
असस्त। विक्षेदमविमरतयमागमामदकमर णयाः धमर याः जमायतक्षे। पपुण्यमममत तस्य नमाममान्तरमम्। स चि कसश्चिदम् गपुणमविरक्षेषयाः।
तद्धमर स्य जनकयाः यमागमामदयाः। अतयाः तदमागमामदरमप धमर उच्यतक्षे। अतयाः पपुण्यमम् धमर याः। धमर जनकत्विमातम् कममारमण
अमप धमर याः इमत सस्थमतयाः।

भमारततीयदरर नमम् 7
मटप्पणती भमारततीयदरर न मम्

दयाःपु खस्य मकममप कमारणस तपु स्यमादक्षेवि। सपुखस विमा दयाःपु खस विमा कमारणस मविनमा नवैवि उत्पदक्षेतक्षे।
मत्रमविधतमापमात्मकस दयाःपु खस रमास्त्रक्षेषपु उपविण्यर तक्षे। ॐ रमासन्तयाः रमासन्तयाः रमासन्तयाः इमत मत्रयाः रमासन्तयाः अत एवि मक्रयतक्षे।
सपुखस्य मकस कमारणमम् इमत यथमायथमम् अससन्दग्धस चि जमानमम् आविश्यकमम्। तक्षेन इषस यतम् सपुखस तस्य यतम्
समाधनस तत्र मनष्ठयमा प्रविपृसत्तयाः भविक्षेतम्। मकञ्चि सपुखस्य कमत भक्षेदमायाः ससन्त तदमप स्पषस जननो जमानतीयमातम्। तक्षेन
प्रविपृसत्तयाः मनयम्यतक्षे। इत्थमम् 'इदस ममदषसमाधनमम्' इमत जमानमम् प्रविपृसत्तस प्रमत कमारणस भविमत।

अरयर तक्षे इमत अथर याः। पपुरुषस्य अथर याः पपुरुषमाथर याः। अथविमा पपुरुषक्षेण अरयर तक्षे स पपुरुषमाथर याः। अथमारतम्
पपुरुषयाः नरनो विमा नमारती विमा यदम् कमामयतक्षे इच्छमत अथर यतक्षे स एवि पपुरुषमाथर याः।

पपुरुषयाः सपुखमक्षेवि अथर यतक्षे। अतयाः सपुखमक्षेवि पपुरुषमाथर याः सकलप्रमामणसमाधमारणयाः। सपुखस्य प्रकमारमायाः
ससन्त। अतयाः एवि पपुरुषमाथर स्य प्रकमारमायाः ससन्त। मनत्यसपुखस मनोकयाः करयतक्षे। अमनत्यसपुखस कमामयाः करयतक्षे।
इसन्द्रियजन्यमा प्रतीमतयाः आनन्दयाः इमत कमामयाः। कमामस्य कमारणस मर धमर याः करयतक्षे। धमर स्य समाधनस मर अथर याः
करयतक्षे। अथर्वो मर धमर स्य समामगती धनमामदकमम्। एविस धममारथरकमाममनोकमायाः चित्विमारयाः पपुरुषमाथमारयाः सपुप्रससद्धमा
विवैमदकससस्कपृतबौ। तक्षेषपु कमाममनोकबौ मपुख्यबौ। कमामस्य समाकमातम् कमारणस धमर याः। धमर स्य प्रयनोजकयाः अथर याः।
कमामलमाभमाय एवि धमर याः अथर याः चि सक्षेव्यक्षेतक्षे नमान्यमाथर मम्। अतयाः धममारथर्थौ गबौणबौ। मपुख्ययनोयाः कमाममनोकयनोयाः अमप मनोकयाः
मनत्ययाः। अतयाः मनोकयाः एवि परमयाः पपुरुषमाथर याः। अथर याः अमनत्ययाः इमत प्रत्यकक्षेण जमायतक्षे। इसन्द्रियजन्यस सपुखमम्
कमणकमम् इमत तदमप अमनत्यमक्षेवि इमत अनपुभविससद्धमम्। अत एवि अमनत्यसपुखस्य कमारणस धमर याः अमप अमनत्ययाः
एवि। न मर कमारणसत्त्विक्षे कमायमारभमावियाः भविमत। अथमारतम् कमारणस यमद मविदतक्षे तमरर तस्य कमायर ममप स्यमातम्।
कमारणमसस्त मकन्तपु कमायर नमासस्त इमत एविस न भविमत। तत्र यमद कमारणस मनत्यमम् अथमारतम् सदमा वितर तक्षे तमरर
कमायर ममप मनत्यमक्षेवि स्यमातम्। कमायर मम् अमनत्यस चिक्षेतम् तत्कमारणममप अमनत्यमक्षेवि। इत्थस धमर स्य कमायर भकतयाः कमामयाः
अमनत्ययाः चिक्षेतम् तत्कमारणभकतयाः धमर याः अमप अमनत्ययाः एवि।

पपुरुषमाथर याः

गबौणयाः मपुख्ययाः

धमर याः अथर याः कमामयाः मनोकयाः

8 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

विक्षेदमान्तक्षे शपुमतयाः तदनपुककलमा यपुमकयाः अनपुभविश्चि इमत एततम् मत्रतयमम् सदमा प्रममाणत्विक्षेन उपन्यस्यतक्षे।

कमाममादतीनमामम् अमनत्यत्विक्षे शपुमतयाः प्रममाणमम् - तदथक्षेर कमर मचितनो लनोकयाः कतीयतक्षे एविमक्षेविमामपुत्र पपुण्यमचितनो
लनोकयाः कतीयतक्षे। (अथर याः - इर असस्मनम् लनोकक्षे धममारधमर कमर मनममर तयाः लनोक्यतक्षे इमत लनोकयाः घटमामदयाः यथमा कतीयतक्षे
तथमा लनोकमान्तरक्षे पपुण्यमनममर तयाः लनोकयाः स्विगमारमदयाः नश्यततीमत।)

पपुरुषमाथर याः

अमनत्ययाः मनत्ययाः

अनपुमक्षेययाः प्रत्यकयाः प्रत्यकयाः

धमर याः अथर याः कमामयाः मनोकयाः

तथमा चि स्मपृमतयाः - तक्षे तस भपुक्त्विमा स्विगर लनोकस मविरमालस कतीणक्षे पपुण्यक्षे मत्यर लनोकस मविरसन्त। (गतीतमा ९.२१)
(अथर याः - यक्षे पपुण्यमम् आसमाद स्विगर गच्छसन्त तक्षे मविरमालस मविस्ततीणर स्विगर लनोकस भपुक्त्विमा यदमा तदनोगजनकस पपुण्यस
कतीणस भविमत तदमा मत्यर लनोकमम् मनपुष्यलनोकस मविरसन्त जमनस लभन्तक्षे। ) अत्र गतीतनोकक्षेयाः इदस स्पषस यतम् पपुण्यस कतीणस
भविमत। अथमारतम् धमर याः पपुण्यमम् अमनत्यमम् असस्त। अतयाः तज्जन्यमम् सपुखमम् कमामयाः अमप अमनत्ययाः एवि।

तथमामर यपुमकयाः - यत्कपृतकस तदमनत्यमम् इमत मनयमयाः दृषमानपुममाननोभयससद्धयाः। धमर याः कमर जन्ययाः। अतयाः
अमनत्ययाः। कमामयाः धमर जन्ययाः। अतयाः अमनत्ययाः। धमर लमाभयाः कथस भविततीमत जवैमममनमपुमनप्रणतीतक्षे धमर मतीममाससमारमास्त्रक्षे
समविस्तरस विमणर तमसस्त। तत्र प्रथमस सकत्रमम् - अथमातनो धमर सजजमासमा इमत।

इत्थस ससद्धमम् यतम् मनोकयाः एवि परमयाः पपुरुषमाथर याः। स चि प्रमयमा सपुलभयाः। अतयाः प्रममा कमा। तलमाभस्य
प्रममाणस मकमममत सजजमासमा। अतयाः सविरषपु दरर नक्षेषपु प्रममाणमामन मनरूप्यन्तक्षे।

ससद्धस चि पपुरुषमाथर प्रमतपमादनमाय तदपपु मायप्रमतपमादनमाय चि दरर नमानमास प्रविपृसत्तयाः।

पपुरुषमाथर मविषयक्षे कक्षेमचितम् श्लनोकमा अत्र प्रदतीयन्तक्षे।

धमर मकलयाः सदवैविमाथर याः कमामनोऽथर फलमपुच्यतक्षे।


सङ्कल्पमकलमास्तक्षे सविर सङ्कल्पनो मविषयमात्मकयाः।।(मरमा.)
सरलमाथर याः - चितपुषर पु पपुरुषमाथरषपु अथर याः अन्यतमयाः। स धमर मकलयाः अथमारतम् धमर स्य कमारणमम्। अथर स्य
फलमम् कमामयाः अथमारतम् सपुखमम्। एतक्षे त्रययाः अमप सङ्कल्पमकलमायाः अथमारतम् ससकल्पयाः एतक्षेषमास कमारणमसस्त। कस्तमरर
ससकल्पयाः। स मर मविषयमात्मकयाः। अथमारतम् मविषय एवि ससकल्पयाः।

धमर श्चिमाथर श्चि कमामश्चि जतीमवितक्षे फलमम्।

भमारततीयदरर नमम् 9
मटप्पणती भमारततीयदरर न मम्

एतत्त्रयमविमाप्तव्यमधमर पररविसजर तमम्।। (मरमा.)


सरलमाथर याः - जतीमवितक्षे जतीविनक्षे फलमम् मत्रमविधमम्। तमद्ध धमर याः अथर याः कमामयाः चिक्षेमत। एतत्त्रयमम्
अविमाप्तव्यमम्। तत्र अविधक्षेयमम् यतम् तदम् अधमर पररविसजर तमम् अस्तपु इमत।

धममारमविरुद्धनो भकतक्षेषपु कमामनोऽसस्म भरतषर भ। (गतीतमा)


सरलमाथर याः - भकतक्षेषपु धमर ममागर प्रविपृसत्तस प्रमत कमारणमम् कमामयाः अरमम् विमासपुदक्षेवियाः असस्म रक्षे भरतषर भ।
अथमारतम् विक्षेदमविमरतक्षे आचिमारक्षे जनस प्रक्षेरयमत, मनमषद्धकमर भ्यनो विमारयमत, मविसधममागर मनयममाचिरणक्षे प्रक्षेरयमत स
गपुणमविरक्षेषयाः कमामयाः, समनकपृषमविषयमापक्षेकयमा असमनकपृषक्षेषपु मविषयक्षेषपु प्रविपृसत्तरक्षेतपुयाः तपृष्णमारूपयाः।

धमर सममाचिरक्षेतम् पकविर ततनो हथर धमर ससयत


पु मम्।
ततयाः कमामस चिरक्षेतम् पश्चिमातम् ससद्धमाथर याः स मर तत्परमम्।। (मरमा.)
सरलमाथर याः - आदबौ विक्षेदतदनपुककलस्मपृमतमविमरतमम् कमर कपुयमारतम्। ततम् कमर पपुण्यमाख्यधमर स्य जनकमम्।
इत्थमम् स्विकमर णमा लब्धमम् अथर मम् अथमारतम् सपुखसमामगतीमम् अजरतम्। तथमा लब्धक्षेन अथरन कमाममम् अश्नपुयमातम्,
सपुखमम् अनपुभविक्षेतम्। इत्थमम् कमामतपृप्तयाः मविरकयाः चि अन्तक्षे ससद्धमाथर मम् मनोकमम् चिरक्षेतम् इमत।

पपुण्यपमापमयस दक्षेरस कपयनम् कमर सञ्चियमातम्।


कतीणदक्षेरयाः पपुनदररती ब्रहत्विमपुपगच्छमत।। (मरमा.)
सरलमाथर याः - दक्षेरस्य कमारणस पपुण्यस पमापस चि। तदभ
पु यस कमर णयाः जमायतक्षे। कमर जयाः ससस्कमारयाः एवि
कमर सञ्चिययाः। स चि फलनोपभनोगक्षेन कयमम् एमत। मनष्कमामकमर णमा चि कतीणनो भविमत। इत्थस रमास्त्रनोकमविसधनमा
पपुण्यपमापयनोयाः कमारणरूपयाः कमर सञ्चिययाः यदमा कतीणनो भविमत तदमा दक्षेरधमारणममप कतीणस भविमत। तथमा यस्य दक्षेरयाः
कतीणयाः स कल्मषरमरतयाः मनरञ्जनयाः रपुद्धयाः पपुण्यपमापक्षे मविधकय ब्रहत्विमम् उपगच्छमत , मपुकनो भविमत।

ऊध्विर बमारह मविर रबौम्यक्षेष न चि कसश्चितम् शृणनोमत मक्षे।


धममारदथर श्चि कमामश्चि स मकमथर न सक्षेव्यतक्षे।। (मरमा.)
सरलमाथर याः - बमारह दयमम् ऊध्विर मम् कपृत्विमा मविरबौमम उच्चिवैयाः विदमामम। तथमामप कनोऽमप न शृणनोमत मम
विचिमाससस। जनमायाः धमर मविनमा अथर कमामस चि विमाञ्छसन्त। उभयममप धमर सक्षेविनक्षेन सपुलभमम्। धममारद म् अथर याः कमामयाः
चिक्षेमत उभयमम् अमप लभ्यतक्षे एवि। तथमामप धमर याः कपुतनो न सक्षेव्यतक्षे अनपुष्ठतीयतक्षे इमत अरनो दयाःपु खमम्। इयस
व्यमासदक्षेविस्य उमकरसस्त।

सपुख सलप्सकन मास मविभमागयाः


बरह धमा पकविरमपुकमक्षेवि यदम् जन्तपुयाः सपुखस विमाञ्छमत। सपुखस्य असधकमामम् ममात्रमास विमाञ्छमत। सपुखस दतीघर कमालस
भवितपु इमत विमाञ्छमत। यदमप ररतीरमम् रतीयर तक्षे, नमारमम् एमत तथमामप ररतीरनमारयाः ममा भवितपु इमत विमाञ्छमत।
सररतीरयाः अमरयाः भवितपु इमत प्रबलमा इच्छमा। ररतीरनमारस्तपु भविमत एवि। अतयाः ररतीरनमारमातम् परमम् अमप पपुनयाः
ररतीरधमारणमस्तपु इमत विमाञ्छमत। पबौनयाःपपुन्यक्षेन लभ्यममानस जन्म सपुखमयमक्षेवि अस्तपु इमत विमाञ्छमत। कक्षेमचितम् तपु
तदमप बरह जन्मसपु लभ्यममानस सपुखमम् अल्पमम् मन्यन्तक्षे। ततम् सपुखमम् कमर जन्यमम्। अतयाः अमनत्यमम् इमत मन्यन्तक्षे।
ईदृरसपुखमादमप मविरकमायाः भविसन्त। जन्ममपृत्यपुचिक्रमक्षेवि कथस रनोद्धस पु रक्यतक्षे इमत सजजमाससन्त। अतयाः
चिक्रस्यमारम्भयाः कथस जमातयाः। चिक्रस्य प्रवितर कयाः कयाः। चिक्रस्य इषमा गमतयाः कथस भविमत। अमनषमा गमतयाः कथस

10 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

भविमत। तस्यमायाः पररवितर नस कथस भविमत। गमतरनोधयाः कथस भविमत। इमत एतक्षे समक्षेऽमप प्रश्नमायाः ममानविक्षेषपु बरह नमामम्
भविसन्त एवि। अतयाः जतीविमानमास दलत्रयस कल्पमयतपुस रक्यतक्षे।

प्रथमदलमम् - एकमक्षेवि जन्म। तसस्मनम् असधकस सपुखमम् असधककमालमम् कमामयममानमानमामम्। तक्षे


चिमाविमारकमायाः।

मदततीयदलमम् - असधकस सपुखमम् मचिरकमालमम् जन्मजन्ममान्तरक्षेषपु भवितपु इमत कमामयममानमानमामम्। एतक्षे


पकविरमतीममाससकमायाः।

तपृततीयदलमम् - जन्ममरणचिक्रस्य मविरमाममम् कमामयममानमानमामम्। एतक्षे मपुमपुकवियाः।

पमाठगतप्रश्नमायाः -२

15. सविर प्रमामणनयाः मकमच्छसन्त।


16. सविर प्रमामणनयाः मकस नक्षेच्छसन्त।
17. सपुखस कमतमविधमम्। मकस चि ततम्।
18. मकस मनत्यसपुखमम्।
19. मकममनत्यस सपुखमम्।
20. अमनत्यसपुखस्य कमारणस मकमम्।
21. दयाःपु खस्य कमारणस मकमम्।
22. धमर स्य कमारणस मकमम्।
23. अधमर स्य कमारणस मकमम्।
24. प्रविपृसत्तस प्रमत मकस जमानस कमारणस भविमत।
25. पपुरुषमाथर पदस्य व्यपुत्पसत्तयाः कमा।
26. पपुरुषमाथमारयाः कमत कक्षे चि।
27. गबौणमपुख्यभक्षेदक्षेन पपुरुषमाथमारनम् सलखत।
28. मनोकस्य परमपपुरुषमाथर त्विक्षे कनो रक्षेतपुयाः।
29. कमाममाख्यपपुरुषमाथर स्य अमनत्यत्विक्षे कमा यपुमकयाः प्रममाणमम्।
30. सपुखसलप्सकनमास नमाममामन सलखत।
31. परमपपुरुषमाथर याः कयाः।
(क) धमर याः (ख) अथर याः (ग) कमामयाः (घ) मनोकयाः
32. मनत्ययाः पपुरुषमाथर याः कयाः।
(क) धमर याः (ख) अथर याः (ग) कमामयाः (घ) मनोकयाः
33. कयाः पपुरुषमाथर याः प्रत्यकयाः नमासस्त, अनपुमक्षेययाः असस्त।

भमारततीयदरर नमम् 11
मटप्पणती भमारततीयदरर न मम्

(क) धमर याः (ख) अथर याः (ग) कमामयाः (घ) मनोकयाः
34. समामगती इमत अथर कयाः पपुरुषमाथर याः कयाः।
(क) धमर याः (ख) अथर याः (ग) कमामयाः (घ) मनोकयाः ।

1.5) दरर नस्य मकल मम्


ऊध्विर मम् यथमा उकमम् तथमा सपुखस्य स्विरूपमम् कमारणमम् चि, जतीविस्य स्विरूपमम् गमतयाः चि,
सससमारचिक्रस्य स्विरूपमम् कमारणमम् चि, स्विमाभतीषसपुखस्य उपमाययाः चि इमत मपुख्यत्विक्षेन प्रमतपमादनतीयमम् भविमत। तत्र
आसस्तकक्षेषपु दरर नक्षेषपु जतीवियाः सपृमषयाः ईश्विरयाः ब्रह बन्धयाः मनोकयाः मनोकसमाधनमम् इमत मविषयमायाः प्रमक्षेयमायाः। एतक्षेषमास
रमरमरतस जमानस जमायतमामम् इत्यतयाः प्रममाणमामन चि प्रमतपमादन्तक्षे।

सपृषक्षेयाः मकलमम् मकमम्। सपृषक्षेयाः प्रमाकम् कमा सस्थमतयाः आसतीतम्। सत्यमम् एकमम् अनक्षेकस विमा इमत इमक्षे प्रश्नमायाः
दरर नक्षेषपु आलनोच्यत्विक्षेन गपृहन्तक्षे। तक्षेषमास सममाधमानदमारमा पपुरुषमाथमारयाः समाध्यन्तक्षे। ईदृरप्रश्नमायाः तक्षेषमामम् उत्तरमामण चि
दरर नस्य मकलमम् असस्त।

इत्थमम् सविमारमण दरर नमामन पपुरुषमाथमारनम् प्रमतपमादमयतपुमम् प्रवितर न्तक्षे। दरर नभक्षेदक्षेन पपुरुषमाथर याः मभननोऽमप
भमवितपुमम् अरर मत। पपुरुषमाथर स्य लमाभयाः पपुरुषमाथर स्य तदपपु मायस्य चि ससरयमविपयर यविसजर तक्षेन जमानक्षेन कतपुर रक्ययाः।
अतयाः स्विदरर नमानपुसमारस पपुरुषमाथमारयाः तदपपु मायमाश्चि दरर नक्षेषपु प्रमतपमादन्तक्षे। समगस्यमामप मविषयस्य कदमामचितम् समाकमातम्
पपुरुषमाथर प्रमतपमादकत्विक्षेन प्रकटनस मक्रयतक्षे। कदमामचितम् प्रममाणप्रक्षेमयमामदरूपक्षेण, क्विमचितम् पदमाथर प्रमतपमादनक्षेन मक्रयतक्षे।
आसस्तकमायाः सविरऽमप शपुमतमम् प्रममाणत्विक्षेन अङ्गतीकपुविर सन्त। शपुतबौ दरर नस्य मकलमम् लभ्यतक्षे। शपुमतषपु ऋग्विक्षेदयाः
प्रमाथम्यस भजतक्षे। तत्र बरह नमास दक्षेवितमानमास स्तपुमतयाः पररलक्ष्यतक्षे। इन्द्रियाः अमगयाः विरुणयाः समवितमा प्रजमापमतयाः मररण्यगभर याः
दक्षेविती इत्यमादतीमन कमामनचिन उदमाररणमामन।

मनसगर जमायममानमामन बरह मन पररवितर नमामन ससन्त। यथमा - विपृमषयाः मविदपुतम् सकयरयाः तददपु यमास्तबौ, चिन्द्रियाः
तददपु यमास्तबौ, विमायपुयाः, अमगयाः, समगस मविश्विमम् इत्यमादतीमन। एतक्षेषमास पररवितर नमानमास मनयन्तमा कसश्चिदम् असस्त इमत
ऋग्विक्षेदक्षे आम्नमातमम्। एतक्षेषमास दक्षेविमानमास स्तपुमतयाः ऋग्विक्षेदक्षे प्रमाधमान्यक्षेन उपलभ्यतक्षे। तत्रवैवि एकस सदम् मविप्रमा बरह धमा
विदसन्त। (ऋ.विक्षे. १.१६४.४६), (सत्यमम् एकमम् असस्त। परन्तपु मविप्रमायाः मविमभनवैयाः नमाममभयाः प्रकटयसन्त। ) पपुरुष
एविक्षेदस सविर मम् (ऋ.विक्षे.१०.९०.२) (इदस सविर मविश्विमम् विस्तपुतयाः पपुरुष एवि।) नमासदमासतीननो सदमासतीतम् (ऋ.विक्षे.
१०.१२९.१) (सपृषक्षेयाः पकविरमम् असतम् नमासतीतम्। सतम् नमासतीतम्।) मररण्यगभर याः समवितर तमागक्षे (ऋ.विक्षे. १०.१२१.१)
(मररण्यगभर याः प्रजमापमतयाः अगक्षे प्रपञ्चिसपृषक्षेयाः प्रमाकम् समवितर त। ममायमाध्यकमातम् परममात्मनयाः सससपृकनोयाः समजमायत। )
इत्यमामदषपु स्थलक्षेषपु सपृषक्षेयाः प्रमागविस्थमा, सपृमषयाः कस्ममातम् जमातमा, सपृषक्षेयाः प्रमारम्भक्षे कयाः जमातयाः इत्यमादययाः बरवियाः मविषयमायाः
ऋग्विक्षेदक्षे लभ्यन्तक्षे। उपमनषत्सपु तपु अयमक्षेवि मविषययाः प्रधमानमम् भविमत। तस्ममादमा एतस्ममादमात्मन आकमारयाः सम्भकतयाः
आकमारमादमायपुयाः विमायनोरमगयाः अद्भ्ययाः पपृसथविती इमत मन्त्रयाः सपृमषक्रममम् आम्नमामत। इत्थमयस ब्रहमाण्डसपृमषप्रपञ्चियाः
उपमनषत्सपु लभ्यतक्षे। स चि मरमानम् मविषययाः। अतयाः तमदषयकयाः मविस्तरयाः अत्र न मक्रयतक्षे। इत्थस सपुस्पषस यदम्
दरर नस्य मकलस विक्षेदक्षे एविमासस्त।

12 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

1.6) भमारततीयदरर नस्य मविरक्षे ष तमा

1.6.1) दरर नमानमामम् व्यविरमारयनोग्यतमा


यमाविसन्त रमास्त्रमामण पपुस्तकमामन चि जगमत सपृषमामन सपृज्यममानमामन स्रिक्ष्यममाणमामन चि ससन्त। तक्षेषपु
प्रमतपमामदतयाः मविषययाः ममानविस्य व्यविरमारयनोग्यनो न विमा इमत मविचिमारयाः मनश्चिप्रचिस कतर व्ययाः। तथवैवि कस्यमामप
दरर नस्य जतीविननोपयनोमगतमा मकयतती, व्यमाविरमाररकतमा मकयतती इमत मविचिमारस कपृत्विवैवि तत्र जनयाः प्रक्षेररतनो भविमत।
यथमा गमणतस्य व्यविरमारयनोग्यतमा मकयतती इमत चिक्षेद म् उच्यतक्षे यदम् यत्र गणनमा कतर व्यमा तत्र गमणतमम् उपयनोमग।
विवैदकरमास्त्रस्य उपयनोमगतमा मकयतती इमत चिक्षेद म् उच्यतक्षे यदम् यदमा ररतीरस रनोगगस्तस भविमत तदमा रनोगनमारमाय
मचिमकत्समारमास्त्रमम्। एविस समक्षेषमामप रमास्त्रमाणमामम् मविमरषमम् अविदमानस ममानविजतीविनक्षे भविमत।

तत्र इर जन्म सपुखकरस कतपुर परजन्ममामप सपुखमयस कतपुरमम् जन्ममपृत्यपुरूपसससमारचिक्रस चि रनोद्धम


पु म्
दरर नरमास्त्रस प्रवितर तक्षे। अतयाः सपुखमयचिक्रस्य चिक्रमविरमामस्य चि प्रमतपमादकत्विक्षेन दरर नमम् अत्यन्तमम् उपयनोमग। न
कनोऽमप जन्तपुयाः सपुखस मविनमा जतीविमत। अतयाः प्रमतपदमम् दरर नरमास्त्रमम् तस्य ममागर प्रदरर कमम्। यथमा अपररमचितस
स्थमानस प्रमत गन्तपुमम् प्रसस्थतयाः ममागर कसञ्चितम् पपृच्छमत 'पन्थमानमम् उमदरतपु भविमानम्' इमत। अन्यथमा अमनषममागरण
गच्छनम् अमनषस स्थमानस प्रमाप्नपुयमातम्। तददक्षेवि सपुखलमाभमाय अपररमचितस ममागर मम् अनपुसरनम् जनयाः दरर नमक्षेविमाशयतक्षे
मनश्चियक्षेन सपुखलमाभमाय। इयतती उपयनोमगतमा दरर नस्य। धमरण रतीनमायाः परपुमभयाः सममानमायाः इमत सपुभमामषतमक्षेवि।
अतयाः भमारततीयदरर नस तपु भमारततीयमानमास जतीविनरवैलती एवि। दरर ननोकमानमास ससद्धमान्तमामम् जतीविनक्षे व्यविरमारमारमाथर मम्
स्मपृमतरमास्त्रमामण प्रवितर न्तक्षे। तक्षेषपु समविस्तरस मविसधमनषक्षेधमामदकस प्रमतपमादतक्षे। यवैयाः जतीविनक्षे धमर याः पररपमासलतयाः, यक्षेषमास
जतीविनस धमर स्य आदरर भकतस तमादृरमानमास मरमाममानविमानमास चिररतस रमाममायणक्षे मरमाभमारतक्षे पपुरमाणक्षेषपु कमाव्यक्षेषपु चि सपुष्ठपु
पररलक्ष्यतक्षे। अत एवि ससद्धमान्तमायाः, तक्षेषमास व्यविरमारनोपयनोमगतयमा मविसधमनषक्षेधमपुखक्षेन प्रमतपमादनस, दरर नमानपुसमारर
जतीविनस चिक्षेमत मत्रस्तरतीयस रमास्त्रमम् अमप स्पषमम् उपलभ्यतक्षे भमारतक्षे। रघपुरमाममादतीनमास जतीविनक्षे दरर नस
प्रमतमबसम्बतमसस्त। इत्थस ममानविमायाः दरर नक्षेषपु ससद्धमान्तमानम् पठक्षे ययाःपु , स्मपृत्यमामदषपु मविसधमनषक्षेधमानम् जमानतीयपुयाः, मरमात्मनमास
जतीविनक्षे तस्य विमास्तविमायनस पश्यक्षेययाःपु । एतक्षेन स्विजतीविनक्षे दरर नमानपुसमारती व्यविरमारयाः सपुबनोधयाः सपुलभयाः सपुकरयाः चि
भविमत। इत्थमम् भमारततीयदरर नमानमामम् व्यमाविरमाररकतमा वितर त एवि, न सन्दक्षेरयाः।

1.6.2) असधकमाररभक्षे दक्षे न दरर नभक्षे द मायाः


ममानविक्षेषपु नरनो नमारती चिक्षेमत लवैमङ्गकभक्षेदयाः। आयपुषमा चि मररपुयाः पबौगण्डयाः यपुविकयाः विपृद्धयाः इमत भक्षेदमायाः।
सत्त्विरजस्तममाससस इमत त्रयनो गपुणमायाः। गपुणमानमास तमारतम्यविरमातम् तमामससकयाः रमाजससकयाः समासत्त्विकयाः इमत त्रयनो भक्षेदमायाः
ममानविमानमामम्। तत्रमामप रजउपसजर नतीभकततमामससकयाः तमउपसजर नतीभकतरमाजससकयाः सत्त्विनोपसजर नतीभकतरमाजससकयाः
रजउपसजर नतीभकतसमासत्त्विकयाः इमत भक्षेदमायाः उपलभ्यन्तक्षे। अत एवि विणर याः आशमयाः चिक्षेमत दक्षेधमा मविभमागयाः
भमारततीयससस्कपृतबौ पररलक्ष्यतक्षे। वियसमा आशमक्षेषपु मविभकमायाः ममानविमायाः। तक्षे चिमाशममायाः - ब्रहचियर -गमारर स्रय-
विमानप्रस्थ-सन्न्यमासमायाः। ब्रह्मचियमारशमक्षे मविदनोपमासनमम्। गपृरस्थमाशमक्षे मविषयनोपमासनमम्। विमानप्रस्थमाशमक्षे ससयमक्षेन
तपआचिरणमम्। सन्न्यमासमाशमक्षे चि मविसधनमा इरपरलनोककमामनमात्यमागपकविरकस मनोकसमाधनमम्। ममानविमानमास
सत्त्विमामदगपुणतमारतम्यक्षेन ब्रमाहण-कमत्रय-विवैश्य-रकद्रिमा इमत चित्विमारयाः विणमारयाः स्विभमावितयाः ससद्धमायाः न तपु जन्मतयाः।

भमारततीयदरर नमम् 13
मटप्पणती भमारततीयदरर न मम्

इत्थमम् ब्रमाहणस्य चित्विमारयाः आशममायाः कमत्रयस्य चित्विमारयाः आशममायाः, विवैश्यस्य चित्विमारयाः आशममायाः तथवैवि
रकद्रिस्यमामप। तमनोगपुणमासधक्यमातम् आशमव्यविस्थमायमायाः कपृतक्षे रकद्रियाः आत्ममानस यनोग्यस न मन्यतक्षे। इत्थस ममानविमानमामम्
अषबौ मविभमागमायाः भविसन्त।

एतक्षेषपु पपुनयाः विवैरमाग्यस्य तमारतम्यक्षेन अथमारद म् मन्द-मध्यम-ततीव्रि-विवैरमाग्यभक्षेदक्षेन मविधबौ मनषक्षेधक्षे चि भक्षेदनो


वितर तक्षे।

ममानविमानमास तकरमविचिमारक्षे, कमर मण, भकबौ ध्यमानमादबौ चि मनसयाः प्रविणतमाभक्षेदक्षेन चित्विमारयाः भक्षेदमायाः भविसन्त।
तक्षेन चि यक्षे तकरण मतीममाससमास कतपुरमम् प्रधमानतयमा प्रवितर न्तक्षे तक्षे जमानयनोगस्य असधकमाररणयाः। यक्षे सकमाम -
मनष्कमामकमर सपु प्रवितर न्तक्षे तक्षे कमर यनोगस्य असधकमाररणयाः। यक्षे तमाविदम् प्रक्षेममास्पदस्य भगवितयाः प्रक्षेम्णमा पकजमामम्
उपमासनमास चि कतपुरमम् प्रकपृत्यमा प्रवितर न्तक्षे तक्षे भमकयनोगस्य असधकमाररणयाः। यक्षे तमाविदम् आसनप्रमाणमायमामध्यमानमामदषपु
नवैसमगर ककीं प्रविपृसत्तस अनपुभविसन्त तक्षे रमाजयनोमगनयाः ध्यमानयनोमगनयाः इमत विकपुस रक्यतक्षे। यदमप सविरषपु तकर-कमर -प्रक्षेम-
ध्यमानमामदकमम् चितपुषयमम् अमप असस्त तथमामप यस्य प्रमाधमान्यस भविमत तस्य यनोग्ययाः , तस्य असधकमारती सयाः इमत
मविभमागयाः भविमत। अयस तस्य बरह जन्ममासजर तयाः स्विभमाविधमर याः स्विधमर याः मपण्डधमर याः चि करयतक्षे। अत एवि गतीतमायमास
भगविमानम् शतीकपृष्णयाः अजपुरनस प्रमत आर- स्विधमर मनधनस शक्षेययाः परधमर्वो भयमाविरयाः इमत।

नरनरतीभक्षेदयाः, वियसमा भक्षेदयाः, गपुणमानमास तमारतम्यक्षेन भक्षेदयाः, विवैरमाग्यममात्रयमा भक्षेदयाः, मनसयाः प्रविणतयमा भक्षेदयाः
इमत ममानविस्य बरह धमा मविभमागमायाः ससन्त एवि स्वितयाः ससद्धमायाः। अतयाः प्रनोकमानमास समक्षेषमाममप मविभमागमानमास कपृतक्षे सपुखस्य
उपमायमायाः मभनमायाः ससन्त। तक्षे सविरऽमप एकमविधमक्षेवि सपुखस न कमामयन्तक्षे। तमनोगपुणती मनद्रियमा सपुखमम् ईरतक्षे।
रमाजससकयाः कमर णमा, समासत्त्विकश्चि जमानलमाभक्षेन सपुखमम् ईरतक्षे। अतयाः ममानविमानमामम् यनोग्यतमायमामम् भक्षेदयाः असस्त। यथमा
यनोग्यतमा तथमा सपुखसलप्समा। अत एवि तथमा सपुखनोपमायस्य प्रक्षेप्समा चि। सविर स्तरतीयमाणमास ममानविमानमास कपृतक्षे उपमायस्य
उपदक्षेरमम् दरर नस करनोमत। यदमप सविमारमण दरर नमामन तथमा प्रगल्भमामन न ससन्त तथमामप दरर नस्य एवि इदस
कतर व्यमम् यदम् रमकभक्षेदमादम् व्यमकभक्षेदयाः, व्यमकभक्षेदमादम् असधकमारभक्षेदयाः, असधकमारभक्षेदमादम् मविधमानभक्षेदयाः इमत।

अत एवि दरर नक्षेषपु मविधमानबमारह ल्यस पररलक्ष्यतक्षे। क्विमचितम् एकस्य कपृतक्षे यदम् मविधमानस तदम् अन्यस्य कपृतक्षे
मनमषद्धमम् अमप स्यमादम्। यथमा उदररनोगस्य औषधस मररनोरनोगप्ररमनमाय दतीयतक्षे चिक्षेद म् इषस तपु न भविमत,
अनपुमचितमक्षेवि भविमत। तथमा एकस्य कपृतक्षे दरर नस्य यदम् मविधमानमम् अपरस्य कपृतक्षे तदम् रमामनकरममप भमवितपुमरर मत।

मविषयस्यमास्य सपुबनोधमाय उदमाररणमम् एकमम् दतीयतक्षे।

दक्षेरलती इमत गन्तव्यस्थलमसस्त। दक्षेरललीं प्रमत गमनमाय विमायपुममागर याः भकममागर याः रक्षेलममागर श्चिक्षेमत त्रयनो ममागमारयाः
ससन्त। एतक्षेऽमप पपुनयाः मविमभनक्षेभ्ययाः स्थमानक्षेभ्ययाः दक्षेरललीं प्रमत गमनमाय नवैकक्षे ससन्त। कसश्चिदम् दक्षेरललीं प्रमत
सजगममषपुयाः कक्षेन ममागरण कक्षेन विमारनक्षेन चि गच्छक्षे मदमत प्रश्नयाः। ययाः खलपु चिण्डतीगढक्षे असस्त , तस्य यमाविदम् धनमम्
असस्त तदनपुसमारस तक्षेन मविममान-रक्षेलयमान-विमारनमामदकमम् अविलम्ब्यतक्षे। परन्तपु स उज्जमयनतीमम् आगत्य दक्षेरललीं
गच्छतपु इमत तस प्रमत उपदक्षेरयाः अयपुकयाः एवि। तथवैवि ययाः खलपु उज्जमयन्यमामम् असस्त , स विमारमाणसतीमम् गत्विमा
दक्षेरलतीमम् गच्छतपु इमत विचिनस विपृथमा रमामकस चि वितर तक्षे। यश्चि नमागपपुरक्षे विसमत स चिक्षेनवैनगरस गत्विमा दक्षेरललीं गच्छतपु
इमत अत्यन्तमम् मविपरतीतयाः उपदक्षेरयाः इमत स्पषमक्षेवि। तदतम् सविर्वोऽमप ममानवियाः पकविर पकविरजन्मसपु असजर तक्षेन ससस्कमारक्षेण
प्रभमामवितयाः स्विममागर पपुरयाःसरनम् मनोकस्य समतीपक्षे दरक क्षे विमा वितर तक्षे। एविञ्चि मनोकस्य नवैकक्षे ममागमारयाः ससन्त। तक्षेषपु

14 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

कसस्मससश्चिदम् ममागर असस्त। अतयाः ययाः यक्षेन ममागरण प्रसस्थतयाः, यमाविदम् दरक स चिमागतयाः, ततयाः अगक्षे गच्छतपु इमत एवि
उपदक्षेरयाः समाधतीयमानम्। स एवि उपदक्षेरयाः शक्षेयस्करयाः। इत्थमम् ममागर भक्षेदक्षेन ममागर सस्थमतभक्षेदक्षेन चि बरह मविधमायाः उपदक्षेरमायाः
स्यपुरवि
क्षे इमत न आश्चियर मम्। यमद तथमा उपदक्षेरमायाः न स्यपुयाः तमरर आश्चियर मम् यदम् बरह नमास रनोगमाणमामम् एकमक्षेवि औषधस
कथमममत। मविमविधमाकमारकमाणमास जनमानमास कपृतक्षे एकमाकमारकमक्षेवि पररधक्षेयस विस्त्रस कथमममत।

1.6.3) पकविर पकनोत्तरपकरूपक्षे ण मतपरररपुम द्धयाः


दरर नस दरक दृमषस भमविष्यद्दृमषमम् अन्तदृरमषस चि प्रददमामत। जतीविनयमापनस्य ममागर मम् उपमदरमत मरकयमत
चि। कमालक्षे कमालक्षे ममतभक्षेदमादम् व्यपुत्पसत्तभक्षेदमातम् चि मतभक्षेदमायाः भविसन्त मविदत्सपु अमप। यदवैवि मतभक्षेदनो भविमत तदमा
मकस मतस समाधपु इमत मनणर यमाय कसश्चितम् पन्थमायाः आविश्यकयाः एवि। स चि पन्थमायाः रमास्त्रमाथर रूपक्षेण अङ्गतीकपृतयाः।
रमास्त्रमाथर याः विमादमविविमादस्य कसश्चितम् सविर सम्मतयाः उपमाययाः। तत्र यपुमकयाः प्रधमानमम् भविमत। पकविरपकयाः स्विमतमम्
उपस्थमापयमत। उत्तरपकयाः यथमासमामरयर मम् यपुक्त्यमा तस्य खण्डनक्षे प्रवितर तक्षे। तत्र क्रमरयाः दयनोयाः पकयनोयाः
विमाक्यप्रबन्धयाः भविमत। अयस विमाक्यप्रबन्धयाः कथमा करयतक्षे। अतयाः भमारततीयदरर नस्य विवैमरष्टममदस यदम् यपुक्त्यमा
मतस्य परररपुमद्धयाः मक्रयतक्षे। मकममप मतस बलमादम् न गमाहतक्षे। यमद विमामदप्रमतविमामदननोयाः समयभक्षेदमादम् एकत्र विमादयाः न
सम्भविमत तदमा समत दनोषक्षे पकविरसलसखतस्य गन्थस्य खण्डनक्षे परविमतर नयाः मविदमाससयाः प्रवितर न्तक्षे।

1.6.4) धममारद म् दरर नस न अपक्षे त मम्।


धमर रमास्त्रमम् दरर नस चिक्षेमत मविभमागयाः भमारतक्षेऽमप दृश्यतक्षे। पमाश्चिमात्यदक्षेरक्षेषपु दयनोयाः कनोऽमप सम्बन्धयाः नमासस्त
एवि। धमर रमास्त्रस जतीविनक्षे अविलम्ब्यतक्षे। दरर नस कक्षेविलस कस्यमचितम् बपुमद्धतयाः प्रसपृतस मचिन्तनमम् इमत एतमाविन्ममात्रमम्
असस्त। दरर नस्य धमर रमास्त्रक्षे प्रभमावियाः नमासस्त, ममानविजतीविनक्षे तपु नमासस्त एवि। परन्तपु न तथमा भमारततीयदरर नमानमामम्।
भमारततीयदरर नवैयाः यलक्ष्यस मनश्चितीयतक्षे तस्य लमाभमाय एवि धमर रमास्त्रस प्रवितर तक्षे। ममानविजतीविनमम् अमप दरर नप्रनोकस्य
लक्ष्यस्य ससद्ध्यथर मनयसन्त्रतस भविमत। अतयाः भमारततीयदरर नस धममारदम् जतीविनमादम् विमा अपक्षेतस मभनमम् नमासस्त। दरर नस
धमर रमास्त्रमम् जतीविनमम् इमत समगमम् एकस सकत्रमम्। एकस्य पकरकमम् अपरमम्। एकस्य समाधकमम् अपरमम् इमत। अयस
मरमानम् भक्षेदयाः पमाश्चिमात्यदरर नमादम् भमारततीयदरर नस्य।

पमाठगतप्रश्नमायाः

35. दरर नस्य प्रमतपमादमायाः मविषयमायाः स्थकलतयमा कक्षे भविसन्त।


36. भमारततीयदरर नमामन व्यविरमारयनोग्यमामन न विमा।
37. दरर नस्मपृमतपपुरमाणमामदमभयाः मकस मक्रयतक्षे।
38. भमारततीयदरर नस्य धमर प्रभमावियाः असस्त न विमा।
39. अयममाशमयाः।
(क) ससन्यमासयाः (ख) ब्रमाहणयाः (ग) तमयाः (घ) कमत्रययाः
40. अयस विणर याः।

भमारततीयदरर नमम् 15
मटप्पणती भमारततीयदरर न मम्

(क) ब्रहचियर मम् (ख) गपृरस्थयाः (ग) कमत्रययाः (घ) सत्त्विमम्


41. अयस न गपुणयाः
(क) सत्त्विमम् (ख) रकद्रियाः (ग) रजयाः (घ) तमयाः

1.7) दरर नक्षे ष पु मतभक्षे द स्य कमारणमम्


मतभक्षेदस्य बरह मन कमारणमामन ससन्त। तत्र उदमाररणदमारमा मकसञ्चिदम् प्रकटतक्षे।

दमारर मनकमानमामम् समामरयर भक्षे द मातम् दरर नक्षे ष पु कलरयाः -


कक्षेमचिदम् अन्धमायाः गजस द्रिषपु स गतमायाः। तक्षेषपु कसश्चितम् गजस्य पपुच्छस स्पपृष्टमा विदमत यदम् गजयाः ममाजर नती इवि।
कसश्चिदम् पमादस स्पपृष्टमा विदमत यदम् गजयाः स्तम्भ इवि। अपरयाः कणर स्पपृष्टमा मनणर यमत यदम् गजयाः रकपरयाः इवि। इत्थमम्
सविरऽमप अन्धमायाः गजस्य कसमचिदम् अवियविस स्पपृष्टमा मनणर्तीतविन्तनो यदम् गजयाः ईदरयाः एवि इमत। यदमा तवैयाः परस्परमम्
आलमापयाः कपृतयाः तदमा तक्षेषपु मविविमादयाः समपुत्पनयाः। प्रत्यक्षेकमम् अन्धमानमास मतस यदम् गजयाः स्विक्षेन यथमा अनपुभकतयाः तथवैवि
वितर तक्षे नमान्यथमा। एतक्षेषपु कलरस्य कमारणस सपुस्पषमक्षेवि। कलरस्य विवैयरयर ममप सपुस्पषमक्षेवि। तथवैवि सत्यमान्विक्षेषणक्षे
रतमायाः सत्यस्य कक्षेनमचिदम् उपमायक्षेन मकसञ्चिदम् अनपुभविस प्रमाप्य मनणर यसन्त यदम् इदमक्षेवि असन्तमस सत्यमम् , सत्यमम् इतयाः
अन्यथमा भमवितपुस नमारर मत इमत। अतयाः एवि दमारर मनकक्षेषपु कलरयाः। यथमा अन्धमायाः स्विचिमाकपुषदनोषक्षेण दषपु मा गजस्य
विमास्तमविकस्विरूपस नमाविगच्छसन्त तथमा कलररतमायाः स्विसमामरयमारभमाविमातम् सत्यविस्तपु बनोद्धम
पु म् असमथमारयाः।
सत्यमक्षेकमक्षेवि भविमत। मतभक्षेदक्षेन न मभदतक्षे। मतभक्षेदक्षेन पन्थमायाः मभदतक्षे। यमाविसन्त मतमामन तमाविन्तयाः पन्थमानयाः।
सत्यस तपु एकमक्षेवि।

असधकमाररभक्षे द मादम् दरर नक्षे ष पु कलरयाः


ऊध्विर मम् असधकमाररभक्षेदयाः ससकक्षेपक्षेण मनरूमपतयाः। असधकमाररभक्षेदमादमप सत्यस्य प्रमतपमादनक्षे भक्षेदयाः वितर तक्षे।
सत्यस दबपु र्वोधमम् मन्दबपुद्धतीनमामम्। अतयाः तक्षेषमामम् कपृतक्षे उपयनोमग सरलस रूपमम् प्रमतपमादतक्षे रमास्त्रक्षेषपु। इत्थस प्रमतपमादनमम्
आपमाततयाः परस्परमविरुद्धस प्रमतभमामत। तथमामप तदम् उपमासकमानमास सबौकयमारय कल्पनमम्।

रमास्त्रक्षेषपु प्रमक्रयमाभक्षेदरवै मविदवैविनोपविण्यर तक्षे।


अनमागममविकल्पमा तपु स्वियस मविदनोपवितर तक्षे॥ (विमाक्यपदतीयमम् २.२३३)
उपमाययाः मरकममाणमानमास बमालमानमास चिनोपलमालनमायाः।
असत्यक्षे वित्मर मन सस्थत्विमा ततयाः सत्यस समतीरतक्षे॥ (विमाक्यपदतीयमम् २.२३८)
सरलमाथर याः - मविमभनक्षेषपु रमास्त्रक्षेषपु मविमभनमायाः प्रमकयमायाः ससन्त। तमासपु अमविदमा एवि उपविण्यर तक्षे। तथमामप
तमामभयाः अमविदमामभयाः मविदमा स्वियस प्रकटतीभविमत। अतयाः अमविदमा एवि मविदनोपमाययाः।

विमणर तमायाः उपमायमायाः रमास्त्रमामण उपलमालनमायाः प्रतमारणमा इवि ससन्त। उपलमालनस क्रकीडनकमम्। मररकनमास
मननोरञ्जनमाय मकममप क्रकीडनकस दतीयतक्षे तददक्षेतक्षे उपमायमायाः ससन्त। यस्ममातम् तत्र असत्यरूपक्षे रमास्त्रप्रमक्रयमाममात्रक्षे
अथर सस्थत्विमा अथमारतम् तक्षेषमामम् अविलम्बनक्षेन सत्यस्य समतीरनस प्रमामप्तयाः भविततीमत। अन्यच्चि-

16 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

मचिन्मयस्यमामदततीयस्य मनष्फलस्यमाररतीररणयाः।
उपमासकमानमास कमायमारथर ब्रहणनो रूपकल्पनमा॥ (शतीरमामपकविरतमामपन्यपुपमनषदम् १.७)
सरलमाथर याः - ब्रह मचिन्मयमम् अदवैतस मनष्फलमम् ररतीररमरतस चिमासस्त। तथमामप उपमासकमानमास कमायमारथर
ब्रह मत्स्यककममारमदरूपक्षेण मविमविधरूपमामण धपृत्विमा आमविभर विमत, अवितरमत।

अतयाः ससद्धस यदम् असधकमाररभक्षेदक्षेन उपमायभक्षेदमायाः ससन्त। परन्तपु एषमा व्यविस्थमा अल्पबपुमद्धमभयाः
नमाविगम्यतक्षे। अतयाः व्यविस्थमायमास दनोषमम् पश्यन्तयाः परस्परस कलररतमायाः सन्तयाः अरमासन्तमक्षेवि जगमत तन्विसन्त।

यथमा मरकणव्यविस्थमायमामम् प्रथमककमातयाः स्नमातकनोत्तरककमास यमाविदम् मविभमागमा वितर न्तक्षे। तत्रमामप बरवियाः
मविषयमायाः, बरवियाः रमाखमाश्चि। प्रथमककमामदरूपक्षेण मविभमागयाः बमालमानमास वियसमा कपृतयाः। मविषयभक्षेदयाः रमाखमाभक्षेदयाः चि
रुमचिभक्षेदमातम् बमालस्य गरणधमारणसमामरयर भक्षेदमाच्चि कपृतयाः। परन्तपु प्रथमवियस्कस मररपुस दमादरलीं ककमास यनोऽमप
प्रविक्षेरयमत तमरर स मकखरयाः रमास्यतमास गच्छमत। मररपुस तदयसयाः कपृतक्षे यनोग्यमामक्षेवि ककमास प्रविक्षेरयक्षेतम्। अत्र मनम्नककमासपु
मविषयस्य प्रमतपमादनमाय अविलसम्बतमायाः नवैकक्षे उपमायमायाः विस्तपुतयाः असत्यमायाः एवि। परन्तपु अध्ययनक्षे सबौकयर
जनयसन्त, अतयाः तक्षेषमामम् उपयनोमगतमा। तददम् दरर नक्षेषपु अमप असस्त। परन्तपु तमास व्यविस्थमास बनोद्धम
पु म् असमथमारयाः
कलरस कपुविर सन्त।

1.8) दरर नक्षे ष पु समाम्यमम्


दमारर मनकक्षेषपु नवैकक्षे मतभक्षेदमायाः ससन्त। तथमामप समाम्यममप बरह वितर तक्षे। मविरनोधस्य यमाविसन्त कमारणमामन
ससन्त ततनोऽप्यसधकमामन मक्षेलनस्य ससन्त। अतयाः समाम्यस्थलमामन कमामनचिन द्रिष्टव्यमामन।

1. दयाःपु खमम् - सविर दरर नसम्मतमामन मतमामन दयाःपु खमम् असस्त इमत मन्यन्तक्षे। जन्म जरमा रनोगयाः मपृत्यपुयाः इमत
जतीविनक्षे सविर त्र दयाःपु खमसस्त एवि। तत्परररमारक्षेच्छमा जतीविमानमामम् असस्त। परररमारस्य उपमायमायाः ससन्त।
चिमाविमारकमानम् मविरमाय अन्यक्षे सविर अङ्गतीकपुविर सन्त यदम् दयाःपु खस्य समकलनोच्छक्षे दयाः सम्भविमत। एविञ्चि दयाःपु खस्य
मकलमम् तपृष्णमा। तपृष्णमाकयक्षे दयाःपु खनमारयाः भविततीमत।

2. सपुखमम् - सकलजन्तपुयाः सपुखमम् इच्छमत। सपुखस्य उपमायप्रमतपमादनमक्षेवि दरर नस्य कतर व्यमम्।
सपुखलमाभमाय सपुखनोपमायमायाः जमातव्यमायाः। सपुखजमानस सपुखनोपमायजमानस चि प्रममाणमाधतीनमसस्त। अतयाः
प्रममाणमामन अमप प्रमतपमादनतीयमामन। तथमामर - अमनत्यमम् असपुखस लनोकमम् इमस प्रमाप्य भजस्वि ममामम्॥
(गतीतमा) अथमारतम् लनोकयाः अमनत्यनोऽसस्त, सपुखरतीनश्चिमासस्त। अतयाः असस्मनम् लनोकक्षे जन्म लब्धस चिक्षेतम्
भगविदपपु मासनस कपुरु इमत। अतयाः समक्षेषमास सपुखमस्तपु इमत परममकलस प्रयनोजनमम् उमदश्य सविमारमण
दरर नमामन प्रवितर न्तक्षे।

3. जतीवियाः - जतीवियाः असस्त। जतीविस्विरूपमविषयक्षे दरर नक्षेषपु तक्षेषपु मतभक्षेदमायाः ससन्त। जतीवियाः दक्षेरमामतररकयाः
असस्त इमत अभ्यपुपमाययाः। जतीविस्य तस्य बन्धयाः असस्त। बन्धमातम् मनोकयाः भमवितपुमरर मत , भविमत चि।
मनोकस्य समाधनमसस्त। दरर नक्षेषपु जतीविस्विरूपमविषयक्षे बन्धमनोकयनोयाः स्विरूपमविषयक्षे मनोकसमाधनमविषयक्षे चि
मतभक्षेदमायाः ससन्त। चिमाविमारकमतक्षे तपु दक्षेर एवि जतीविनो न तपु ततनो मभनयाः, न बद्धयाः न मपुकयाः इमत चि।

भमारततीयदरर नमम् 17
मटप्पणती भमारततीयदरर न मम्

4. ईश्विरयाः - चिमाविमारकस बबौद्धस चि मविरमाय अन्यमामन दरर नमामन अभ्यपुपगच्छसन्त - जगतयाः सपृमषकतमार कसश्चिदम्
ईश्विरयाः असस्त। स एवि मनयन्तमा असस्त। स एवि ससरमारकतमार असस्त। दरर नक्षेषपु ईश्विरस्विरूपमविषयक्षे
मतभक्षेदमायाः ससन्त। सपृमषप्रमक्रयमामविषयक्षे मतभक्षेदमायाः ससन्त।

5. ऋतमम् - जगतयाः प्रचिलनमम् मनयमबद्धमसस्त। स मनयमयाः ऋतमम् इमत उच्यतक्षे। अस्य मनयमस्य
अमतक्रमणस न कक्षेनमामप कतपुर रक्यमम्। यदमप बबौद्धमायाः जवैनमाश्चि मनयमस्य नमाम ऋतमममत न मन्यन्तक्षे
परन्तपु तमादृरस मनयममभ्यपुपगच्छसन्त। चिमाविमारकमायाः ऋतस न मन्यन्तक्षे।

6. परमपपुरुषमाथर याः - मनोकस्विरूपमविषयक्षे मतभक्षेदमायाः ससन्त। तथमामप मनोक एवि परमपपुरुषमाथर याः इमत
सविर मतवैक्यमसस्त। अतयाः सविमारमण दरर नमामन पपुरुषमाथर परमामण। पपुरुषमाथर मविषयक्षे तक्षेषपु मतभक्षेदमायाः ससन्त।

7. अमविदमा - अमविदमा एवि दयाःपु खरक्षेतपुयाः इमत। अजमानक्षेनमाविपृतस जमानस तक्षेन मपुहसन्त जन्तवियाः इमत गतीतनोमकयाः।
अथमारतम् जमानमम् अजमानदमारमा आविपृतमम् असस्त। अतयाः जनमायाः मनोरगस्तमायाः भविन्ततीमत। चिमाविमारकमायाः
अमविदमास मनरमाकपुविर सन्त।

8. कमर विमादयाः - यथमा कमर तथमा फलमम् इमत कमर विमादस्य मकलस्विरूपमम्। एकसस्मनम् जन्ममन कपृतमम् कमर
परजन्मसपु फलस प्रसकतक्षे इमत। आसमकयाः कमर मकलमम्। आसकनो जन्तपुयाः यदम् यतम् कमर करनोमत तस्य
कमर णयाः फलमम् भनोकपुमम् उपयपुकस दक्षेरमम् धरमत। मपुमकलमाभमातम् प्रमाकम् इदस दक्षेरमातम् दक्षेरमान्तरगमनरूपस
चिक्रमम् अमनरुद्धस प्रवितर तक्षे। कमर णयाः सपुफलमम् कपुफलमम् चिमास्ततीमत मन्यन्तक्षे। अथमारतम् कमर ससद्धमान्तमम्
अभ्यपुपगच्छसन्त। जन्ममरणरूपस सससमारचिक्रमम् अङ्गतीकपुविर सन्त। स्थकलररतीरक्षे जतीवियाः विसमत। स चि
मरणनोत्तरस मभनस ररतीरमम् आशयतक्षे फलप्रसविमाय इमत ऊररतीकपु विर सन्त। चिमाविमारकमायाः कमर विमादस
नमाङ्गतीकपुविर सन्त।

9. यपुमकयाः - दरर नमामन यपुकबौ प्रमतमष्ठतमामन ससन्त। समाधकबमाधकयपुमकप्रयनोगपपुरयाःसरमक्षेवि मकममप मतमम्


अङ्गतीमक्रयतक्षे। एविञ्चि कस्यमामप मतस्य अङ्गतीकमारमातम् पकविर तस्य खण्डनमामदषपु प्रवितर न्तक्षे दमारर मनकमायाः।
अतयाः दमारर मनकक्षेषपु खण्डनमण्डनपरम्परमा असस्त इमत मविमरषस समाम्यस समक्षेषपु। कस्यमामप मतस्य
खण्डनमातम् पकविर तस्य सम्यगम् उपस्थमापनस कपुविर सन्त मविदमाससयाः।
10. दरर नस्य व्यमाविरमाररकतमा - दरर नक्षेन प्रमतपमादममानमानमास तत्त्विमानमास जतीविननोपयनोमगतमा असस्त न विक्षेमत
भमारततीयदरर नक्षेषपु समाम्यमसस्त। यमद जतीविननोपयनोमग न स्यमातम् तमरर तथमा मतमम् नमाभ्यपुपगच्छसन्त।
चिमाविमारकमा अमप स्विस्य दरर नस्य व्यमाविरमाररकतमामम् अरमरममकयमा प्रमतपमादयसन्त। तक्षे विदसन्त यतम्
लनोकक्षे चिमाविमारकमतमम् स्वितयाः प्रसरमत। अतयाः इदस लनोकमायतस मतमममत। भमारततीयदरर नमानमास
प्रमात्यमरकजतीविनक्षे व्यमाविरमाररकतमा नकनमसस्त। मकममप दरर नस विचिनमाममात्रमम् नमासस्त।
11. चिमाविमारकमानम् मविरमाय सविरऽमप ओङ्कमारमम् अङ्गतीकपुविर सन्त। ओमम् ममणपदक्षे रह मम् इमत बबौद्धमानमास सपुप्रससद्धयाः
मन्त्रयाः। जवैनमास्तपु - ओमम् एकमाकरस पञ्चिपरमक्षेमष्ठनमाममामदपदमम्। तत्कथमममत चिक्षेतम् - अरररन्तमा असरतीरमा
आयररयमा तर उविजमायमा मपुमणयमास। इमत ओङ्कमारमम् परमक्षेमष्ठनयाः आमदपदमम् इमत अङ्गतीकपु विर सन्त।
आसस्तकमास्तपु सविरऽमप अङ्गतीकपुविर सन्त एवि।

18 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

12. चिमाविमारकमानम् मविरमाय अन्यक्षे सविरऽमप पकजमामम्, ममालयमा मन्त्रजपमम्, ततीथमारटनमम्, ततीथरषपु स्नमानमम्,
मसन्द्रिरमामण चि अङ्गतीकपुविर सन्त। पमापस पपुण्यस स्विगर याः दक्षेवितमायाः चि ससन्त इमत अङ्गतीकपुविर सन्त।

13. प्रममाणमामन - चिमाविमारकमतक्षे सपुखस सपुखनोपमायमायाः चि कक्षेविलस प्रत्यकप्रममाणगम्यमायाः। अन्यक्षेषमास मतमम् अगक्षे
प्रममाणमालनोचिनमाविक्षेलमायमास स्फपुटतीभमविष्यमत।

14. सविमारमण दरर नमामन प्रममाणमानमास समारमाय्यक्षेन सत्यमान्विक्षेषणक्षे प्रवितर न्तक्षे। तमामन प्रममाणमामन अगक्षे
प्रमतपमादमयष्यन्तक्षे।

15. मतप्रवितर कमायाः आचिमायमारयाः - चिमाविमारकमतस्य प्रवितर कयाः दक्षेविगपुरुयाः बपृरस्पमतयाः स्वियमम् आसस्तकयाः एवि।
गबौतमबपुद्धयाः विवैमदककपुलतीयस्य मरमारमाजस्य रपुद्धनोदनस्य पपुत्रयाः आसतीतम्। गबौतमयाः गपृरत्यमागमानन्तरस
बरह कमालस यमावितम् तदमानतीन्तनतीयक्षेषपु बरह षपु सम्प्रदमायक्षेषपु जतीविनस यमामपतविमानम्। अतयाः तसस्मनम्
विवैमदकससस्कमारमायाः आसनम्। बरह भ्ययाः सम्प्रदमायक्षेभ्ययाः यदमपु चितस ततम् तक्षेन ससगपृरतीतमक्षेवि। ध्यमानस्य ममागमारयाः
तक्षेन जमातमायाः। तक्षेषपु सम्प्रदमायक्षेषपु तप आचिररतमम्। तक्षेन तस्य मचित्तस रपुद्धमम् अभवितम्। अतयाः अन्तक्षे
अल्पप्रयमासक्षेन ससमद्धस लब्धविमानम्। प्रमतपमामदतविमानम् चि – आत्मदतीपनो भवि इमत। जवैनधमर स्य
चितपुमविररतबौ ततीथरकरक्षेषपु भगविमानम् मरमावितीरयाः मगधरमाजस्य कमत्रयककलतीयस्य ससद्धमाथर मरमारमाजस्य पपुत्रयाः
आसतीतम्। तस्य ममातपुयाः नमाम मत्ररलमा, पत्न्यमायाः नमाम यरनोदमा इमत। तपस्ययमा कवैविल्यस प्रमाप्य
धमर प्रविचिनस चिकमार। जवैनधमर स्य ऋषभयाः असजतनमाथयाः अररषनक्षेममयाः इमत त्रयमाणमास ततीथरकरमाणमास
नमाममामन यजपुविरदक्षे लभ्यन्तक्षे।

पमाठगतप्रश्नमायाः

42. गबौतमबपुद्धस्य मपतपुयाः नमाम मकमम्।


43. मरमावितीरस्य मपतपुयाः नमाम मकमम्।
44. एतक्षे दमारर मनकमायाः ओङ्कमारस नमाङ्गतीकपुविर सन्त।
(क) चिमाविमारकमायाः (ख) जवैनमायाः (ग) बबौद्धमायाः (घ) समासख्यमायाः

1.9) दरर नरमास्त्रस्य प्रकमारमायाः


कमत दरर नमामन इमत मनणर यनो दष्पु कर एवि। गपुणरत्ननो ममणरत्नयाः चिक्षेमत जवैनपसण्डतबौ मन्विमातक्षे यतम्
दरर नस्य ससख्यमा स्विरूपस चि मनधमाररमयतपुस न रक्यतक्षे। नवैकनो मपुमनयर स्य मतस प्रममाणमम् इमत मरमाभमारतक्षे
यपुसधमष्ठरस्य विचियाः। दरर नससख्यमा ३६३ इमत कक्षेमचिदम्। मविमभनमतमानपुसमारक्षेण दरर नससख्यमा प्रदश्यर तक्षे -

सम्ममततकर मतमम्
दरर नमामन ३६३। तक्षेषपु मक्रयमाविमामदनयाः १८०, अमक्रयमाविमामदनयाः ८४, आजमाविमामदनयाः ६७, विवैनमयकमायाः
३२ इमत। मतममदमम् नमामद्रियतक्षे बरह मभयाः।

भमारततीयदरर नमम् 19
मटप्पणती भमारततीयदरर न मम्

सविर ससद्धमान्तसस ग रमतमम्


१)अकपमादयाः (गबौतमयाः) २) कणमादयाः ३) कमपलयाः ४) जवैमममनयाः ५) व्यमासयाः ६) पतञ्जसलयाः ७)
बपृरस्पमतयाः ८) आरर तयाः ९) बपुद्धयाः इमत आचिमायर नमाममामन उमलख्य तक्षेषमास दरर नमामन नवि इमत उकमम्। तत्रमामप
भमाट्टप्रमाभमाकरमपुरमाररममशभक्षेदक्षेन जवैममनतीयमायाः मतीममाससकमायाः मत्रमविधमायाः। बबौद्धमाश्चि ममाध्यममक -यनोगमाचिमार-सबौत्रमासन्तक-
विवैभमामषकभक्षेदक्षेन चितपुधमार। शतीमदमागवितक्षे अविधकतममागर्वोऽमप पररलक्ष्यतक्षे।

अमगपपुर माणमतमम्
१)तकररमास्त्रमम् २)कणभङ्गविमादयाः ३)भकतचिवैतन्यविमादयाः ४)स्विप्रकमारजमानविमादयाः (प्रमाभमाकरमायाः
विक्षेदमासन्तनश्चि) ५) अनक्षेकमान्तविमादयाः (जवैनमायाः) ६) रवैविससद्धमान्तयाः ७) विवैष्णविमतमम् ८) रमाकससद्धमान्तयाः ९)
सबौरससद्धमान्तयाः १०) ब्रमाहससद्धमान्तयाः ११) समासख्यससद्धमान्तयाः

मरमाकमविरमाजरक्षे ख रमतमम् -
१) नवैयमामयकमम् २) विवैरक्षेमषकमम् ३) जवैनमम् ४) बबौद्धमम् ५) समासख्यमम् ६) मतीममाससकमम् ७) चिमाविमारकमम्
चिक्षेमत कमाव्यमतीममाससमायमास रमाजरक्षेखरनो मनपुतक्षे।

षडदरर नसमपुच् चियमतमम्


१) बबौद्धमम् २) नवैयमामयकमम् ३) समासख्यमम् ४) जवैनमम् ५) विवैरक्षेमषकमम् ६) जवैममनतीयमम् चिक्षेमत।

सविर दरर नसस ग रमतमम्


१) चिमाविमारकमम् २) बबौद्धमम् ३) जवैनमम् ४) रमाममानपुजमम् ५) पकणरप्रमाजमम् ६) नमाकपुलतीरपमारपुपत्यस दरर नमम्
७) रवैविदरर नमम् ८) प्रत्यमभजमादरर नमम् ९) रसक्षेश्विरमम् १०) विवैरक्षेमषकमम् ११) न्यमाययाः १२) जवैममनतीयमम् १३)
पमामणनतीयमम् १४) समासख्यमम् १५) यनोगयाः १६) रसकरमतमम्

विवैमदकक्षेषपु अमप तकरप्रधमानरमाखमा रब्दप्रधमानरमाखमा इमत मविभमागनोऽमप सपुगमयाः। यक्षेषमास नयक्षे विक्षेदस्य
प्रमाममामणकतमा तकरण ससद्ध्यमत तमामन तकरप्रधमानमामन दरर नमामन। यथमा - न्यमायदरर नस विवैरक्षेमषकदरर नस समासख्यस
यनोगयाः चिक्षेमत तकरप्रधमानमामन। पकविरमतीममाससमा उत्तरमतीममाससमा इमत रब्दप्रधमानमामन।

इत्थमम् मविमविधक्षेषपु गन्थक्षेषपु आचिमायमारयाः मभनरवैलतीमम् अविलम्ब्य दरर नससख्यमास प्रदरर यसन्त। अमत
प्रचिसलतमामन, बरह धमा सम्मतमामन दरर नमामन अधयाः दतीयन्तक्षे।

1.9.1) दरर नमविभमागयाः


भमारतक्षे आसस्तकनमासस्तकभक्षेदक्षेन दरर नमानमास दक्षेधमा मविभमागयाः मक्रयतक्षे। मकममासस्तकत्विस मकस विमा
नमासस्तकत्विमम्। विक्षेदस्य प्रमाममाण्यस यमामन दरर नमामन अङ्गतीकपुविर सन्त तमामन आसस्तकदरर नमामन। यमामन चि विक्षेदस्य
प्रमाममाण्यस नमाङ्गतीकपुविर सन्त तमामन नमासस्तकदरर नमामन इमत मविभमागयाः सपुबनोधयाः। विक्षेदप्रमतपमादस स्वितीकपु विर सन्त,
समथर यसन्त, मविदधमत तमामन आसस्तकदरर नमामन। यमामन विक्षेदप्रमतपमादस्य मविरनोधस कपुविर सन्त तमामन
नमासस्तकदरर नमामन। नमासस्तकनो विक्षेदमनन्दकयाः इमत मनपुमपुमनयाः।

20 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

त्रतीमण नमासस्तकदरर नमामन। षडम् आसस्तकदरर नमामन।

नमासस्तकदरर नमामन मर - १) चिमाविमारकदरर नमम् २) जवैनदरर नमम् ३) बबौद्धदरर नमम्। बबौद्धदरर नस्यमामप
चित्विमारनो भक्षेदमायाः ससन्त। तथमामर १) ममाध्यममकदरर नमम् २) यनोगमाचिमारदरर नमम् ३) सबौत्रमासन्तकदरर नमम् ४)
विवैभमामषकदरर नमम् इमत। इत्थमम् आरत्य नमासस्तकदरर नमामन षडम् भविसन्त।

षडम् आसस्तकदरर नमामन मर - १) न्यमायदरर नमम् २) विवैरक्षेमषकदरर नमम् ३) समासख्यदरर नमम् ४)


यनोगदरर नमम् ५) पकविरमतीममाससमादरर नमम् ६) उत्तरमतीममाससमादरर नमम् इमत। अत्र उत्तरमतीममाससमापदक्षेन विक्षेदमान्तदरर नस
बनोध्यतक्षे।

दरर नमम्

विवैमदकमम् (आसस्तकमम्) अविवैमदकमम् (नमासस्तकमम्)

न्यमाययाः विवैरक्षेमषकमम् समासख्यमम् यनोगयाः पकविरमतीममाससमा उत्तरमतीममाससमा चिमाविमारकमम् जवैनमम् बबौद्धमम्

ममाध्यममकमम् यनोगमाचिमारयाः सबौत्रमासन्तकमम् विवैभमामषकमम्

तत्र गबौतमक्षेन न्यमायदरर नस, कणमादक्षेन विवैरक्षेमषकदरर नस, कमपलक्षेन समासख्यस, पतञ्जसलनमा यनोगदरर नस,
जवैमममननमा पकविरमतीममाससमा, व्यमासक्षेन विक्षेदमान्तदरर नस चि प्रणतीतमम्। तच्चि विक्षेदमान्तदरर नस व्यमासप्रणतीतमम् एकममप बरह मभयाः
मविदमदयाः दवैत-अदवैत-मविमरषमादवैत-रपुद्धमादवैतप्रभक्षेदक्षेन नमानमामविधस यथमा बपुद्धस्य एकस्य उपदक्षेरकत्विक्षेऽमप मविनक्षेयमानमास
बपुमद्धविवैमचित्र्यमातम् स्विस्विबपुद्ध्यनपुसमाररपदमाथर कल्पनयमा यनोगमाचिमार-ममाध्यममक-सबौत्रमासन्तक-विवैभमामषकभक्षेदमा
उपजमातमायाः। एविस विक्षेदमान्तस्यमामप।

षडम् दरर नमामन मक्षेऽङ्गमामन पमादबौ कपुमकयाः करबौ मररयाः।

तक्षेषपु भक्षेदन्तपु ययाः कपुयमारदङ्गच्छक्षे दकनो मर सयाः॥

एतमान्यक्षेवि कपुलस्यमामप षडङ्गमामन भविसन्त मर।

तस्ममान्मदमात्मकस कबौलमरस कबौलमात्मकयाः मप्रयक्षे॥

भमाविमाथर याः - मरवियाः पमाविर तलीं प्रमत आर- एतमामन षडम् दरर नमामन मम अङ्गमामन इवि ससन्त। यथमा ररतीरक्षे
पमादबौ कपुमकयाः करबौ मररयाः इम्त्यक्षेनमामन अङ्गमामन भविसन्त तददम्। अथमारतम् एकवैकमम् अपरस्य पकरकमम् असस्त न तपु
मविरुद्धमम्। अमप चि यथमा समक्षेषमाममप अङ्गमानमामम् मविमरषमा उपयनोमगतमा तथवैवि दरर नमानमामम् अमप मविमरषमा
उपयनोमगतमा असस्त। पमादयनोयाः कमायर मररयाः न करनोमत, नमामप मररयाः कमायर पमादबौ कपुरुतयाः। तथवैविमात्रमामप बनोध्यमम्।

भमारततीयदरर नमम् 21
मटप्पणती भमारततीयदरर न मम्

अत एवि एषपु अङ्गक्षे षपु भक्षेदयाः असस्त इमत ययाः मचिन्तयमत स तपु अङ्गच्छक्षे दकयाः इवि। अथमारतम् मकममप अङ्गमम्
अनपुपयनोमग इमत मत्विमा तस्य छक्षे दस यथमा मकढयाः कपुयमारतम् तथवैविमात्रमामप।

प्रणक्षे त मा दरर नमम्

बपृरस्पमतयाः चिमाविमारकमम्

मरमावितीरयाः जवैनमम्

गबौतमबपुद्धयाः बबौद्धमम्

कमपलयाः समासख्यमम्

पतञ्जसलयाः यनोगयाः

कणमादयाः विवैरक्षेमषकमम्

गबौतमयाः न्यमाययाः

जवैमममनयाः पकविरमतीममाससमा

बमादरमायणव्यमासयाः उत्तरमतीममाससमा (विक्षेदमान्तयाः)

जगमत दरर नस्य ययाः अल्पनोऽमप मविचिमारयाः प्रसपृतयाः तस्य आदमाचिमायर याः मरमषर याः कमपल एवि। कमपलस्य
उलक्षेखयाः विक्षेदक्षेऽमप समपुपलभ्यतक्षे। यथमा - ऋमषस प्रसकतस कमपलस यस्तमगक्षे जमानवैमबर भमतर जमायममानस चि पश्यक्षेतम् इमत।
स जन्मनमा ससद्धयाः आसतीतम्। अतयाः कमपलस शद्धयमा स्मपृत्विमा नत्विमा चि दरर नमाध्ययनक्षे प्रविमतर तव्यमम्। समगस जगतम्
कमपलस्य ऋमण वितर तक्षे।

पमाठगतप्रश्नमायाः

45. अमगपपुरमाणक्षे कमत दरर नमामन उमलसखतमामन।


46. सविर दरर नससगरकमारमतक्षेन कमत दरर नमामन।
47. आरर तदरर नस्य प्रणक्षेतमा कयाः।
(क) कणमादयाः (ख) गबौतमबपुद्धयाः (ग) मरमावितीरयाः (घ) अकपमादयाः
48. अकपमादस्य अपरस नमाम मकमम्।
(क) कणमादयाः (ख) गबौतमबपुद्धयाः (ग) मरमावितीरयाः (घ) गबौतमयाः
49. पकविरमतीममाससमाप्रणक्षेतमा कयाः।
(क) कणमादयाः (ख) गबौतमबपुद्धयाः (ग) मरमावितीरयाः (घ) जवैमममनयाः
50. कमपलप्रणतीतस दरर नस मकमम्।

22 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

(क) न्यमाययाः (ख) विवैरक्षेमषकमम् (ग) पमारपुपतमम् (घ) समासख्यमम्


51. बपृरस्पमतप्रणतीतस दरर नस मकमम्।
(क) न्यमाययाः (ख) विवैरक्षेमषकमम् (ग) पमारपुपतमम् (घ) चिमाविमारकमम्
52. समक्षेषमाममप दरर नमानमामम् आदयाः आचिमायर याः कयाः।
(क) कणमादयाः (ख) व्यमासयाः (ग) गबौतमयाः (घ) कमपलयाः

1.10) प्रममाणमामन
मकस दरर नस कमत प्रममाणमामन उररतीकरनोततीमत ससकक्षेपक्षेण उच्यतक्षे। तथमामर कमाररकमायाः -

प्रत्यकमक्षेकस चिमाविमारकमायाः कणमाद-सपुगतबौ पपुनयाः। (आरर तमायाः प्रत्यकमनपुममानस चिक्षेमत)

अनपुममानस चि तच्चिमामप समाङ्ख्यमायाः रब्दस चि तक्षे उभक्षे॥

न्यमायवैकदक्षेमरननोऽप्यक्षेविमपुपममानस चि कक्षेचिन।

अथमारपत्त्यमा सरवैतमामन चित्विमायमारर प्रभमाकरयाः॥ (ममाध्विमायाः प्रत्यकस रब्दश्चिक्षेमत)

अभमाविषष्ठमान्यक्षेतमामन भमाट्टमा विक्षेदमासन्तनस्तथमा।

ससभविवैमतहयपुकमामन तमामन पबौरमामणकमा जगपुयाः॥

सरलमाथर याः - चिमाविमारकमायाः प्रत्यकमम् इमत एकमक्षेवि प्रममाणमम् अभ्यपुपगच्छसन्त। कमाणमादमायाः विवैरक्षेमषकमायाः,
बबौद्धमायाः रमाक्यमायाः, आरर तमायाः जवैनमायाः चि प्रत्यकमम् अनपुममानस चिक्षेमत प्रममाणदयमम् अभ्यपुपगच्छसन्त। समासख्यमायाः
नवैयमामयकमायाः चि प्रत्यकमम् अनपुममानस रब्दयाः चिक्षेमत प्रममाणत्रयमम् अभ्यपुपगच्छसन्त। कक्षेमचितम् नवैयमामयकमायाः तपु
उपममानममप अङ्गतीकपुविर सन्त। इत्थस नवैयमामयकमायाः चित्विमारर प्रममाणमामन स्वितीकपुविर सन्त इमत प्रससमद्धयाः।
मतीममाससकवैकदक्षेमरनयाः प्रमाभमाकरमायाः प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः अथमारपसत्तयाः इमत पञ्चि प्रममाणमामन
प्रस्तपुविसन्त। भमाट्टमतीममाससकमायाः विक्षेदमासन्तनयाः चि प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः अथमारपसत्तयाः अनपुपलसब्धयाः इमत
षटम् प्रममाणमामन प्रस्तपुविसन्त। विक्षेदमासन्तषपु अमप मविमरषमादवैतमतक्षे प्रत्यकमम् अनपुममानमम् आगमयाः इमत प्रममाणत्रमम्
अभ्यपुपगतमम्। पबौरमामणकमास्तपु प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः अथमारपसत्तयाः अनपुपलसब्धयाः सम्भवियाः ऐमतहस चि
इमत अषबौ प्रममाणमामन अभ्यपुपगच्छसन्त।

पमाठगतप्रश्नमायाः-

53. बबौद्धमतक्षे इदस न प्रममाणमम्।


क) अनपुममानमम् ख) प्रत्यकमम् ग) रब्दयाः घ) एषपु मकममप न।
54. रब्दप्रममाणमम् एतक्षे नमाङ्गतीकपुविर सन्त।
क) पबौरमामणकमायाः ख) विक्षेदमासन्तनयाः ग) भमाट्टमायाः घ) बबौद्धमायाः

भमारततीयदरर नमम् 23
मटप्पणती भमारततीयदरर न मम्

55. अनपुममानप्रममाणमम् एतक्षे नमाङ्गतीकपुविर सन्त।


क) चिमाविमारकमायाः ख) विक्षेदमासन्तनयाः ग) भमाट्टमायाः घ) बबौद्धमायाः
56. अथमारपसत्तप्रममाणमम् एतक्षे नमाङ्गतीकपुविर सन्त।
क) पबौरमामणकमायाः ख) विक्षेदमासन्तनयाः ग) भमाट्टमायाः घ) नवैयमामयकमायाः
57. प्रत्यकमम् अनपुममानस चिक्षेमत दक्षे एवि प्रममाणक्षे इमत कक्षे न विदसन्त।
क) चिमाविमारकमायाः ख) विवैरक्षेमषकमायाः ग) आरर तमायाः घ) नवैयमामयकमायाः
58. स्तम्भयनोयाः सस्थतमानम् परस्परसम्बद्धमानम् मक्षेलयत।

क -स्तम्भयाः ख -स्तम्भयाः

१) प्रममाणमम् क) दृरम्-धमातनोयाः भमाविक्षे ल्यपुटम्

२) प्रममातमा ख) दृरम्-धमातनोयाः कमर मण ल्यपुटम्

३) प्रमक्षेयमम् ग) दृरम्-धमातनोयाः करणक्षे ल्यपुटम्

४) प्रममा घ) दृरम्-धमातनोयाः कतर रर ल्यपुटम्

५) आसस्तकदरर नमम् ङ) विक्षेदस्य प्रमाममाण्यस नमामभमतमम्

६) नमासस्तकदरर नमम् चि) विक्षेदस्य प्रमाममाण्यमम् अमभमतमम्

1.11) ईश्विरयाः
मविमविधमामन दरर नमामन ईश्विरमम् अभ्यपुपगच्छसन्त। यमद अभ्यपुपगच्छसन्त तमरर तस्य मकस स्विरूपस मकस
कमायर मम् इमत मविषययाः अततीवि ससकक्षेपक्षेण अत्र उपमादतीयतक्षे।

चिमाविमारकमतक्षे ईश्विरस्तपु नमासस्त एवि। एविस बबौद्धमा अमप सविर जबपुद्धमपुमनव्यमतररकमम् ईश्विरस नमाङ्गतीकपुविर सन्त।
जवैनमतक्षे सविर जयाः अरर न्मपुमनयाः एवि ईश्विरयाः, नमान्ययाः। समासख्यमाश्चि जतीविमामतररकमम् ईश्विरस न मन्यन्तक्षे। मतीममाससकमानमास
मतक्षे कमर वि फलस ददमामत न तपु तदररकयाः फलदमातमा ईश्विरनो नमाम कसश्चिदम् असस्त। अल्पमायाः कक्षेमचिन्मतीममाससकमायाः
ईश्विमम् अङ्गतीकपुविर तक्षे। रब्दनोपमासकमायाः विवैयमाकरणमास्तपु प्रमारह याः-

परमा विमाङम् मकलचिक्रस्थमा पश्यन्तती नमामभसससस्थतमा।

हृमदस्थमा मध्यममा जक्षेयमा विवैखरती कण्ठदक्षेरगमा॥ इमत।

इमत एविसमविधक्षे रब्दचितपुषयक्षे मकलभकतयाः परमाख्ययाः रब्दयाः (परमा विमाकम्) स एवि ईश्विरयाः इमत विदसन्त।

रमाममानपुजमतक्षे जतीविमानमास मनयन्तमा जमाविमान्तयमारमती जतीविक्षेभ्ययाः अमतररकयाः ईश्विरयाः। जतीविविगर याः जडविगर श्चि
तस्य ररतीरमम्। स एवि जतीविक्षेन कपृतस्य यथमाकमर यथमाशपुतस फलस ददमामत। स चि जमानस्विरूपयाः। चितपुमविर धमायाः
ममारक्षेश्विरमायाः, नवैयमामयकमायाः, विवैरक्षेमषकमायाः ममाध्विमायाः चि इत्थमम् मन्वितक्षे। ईश्विरयाः जगतयाः ननोपमादमानकमारणमम्। मकन्तपु
कक्षेविलस मनममत्तकमारणमक्षेवि इमत। कमर फलदमातमा स एवि। ममारक्षेश्विरक्षेषपु लकपुलतीरपमारपुपतमायाः प्रत्यमभजमाविमामदनश्चि

24 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

मन्यन्तक्षे यतम् कमर फलदमानमाय ईश्विरयाः कमर नमापक्षेकतक्षे इमत। ईश्विरस्य फलदमातपृत्विक्षे कममारनपक्षेकतमामम् विदसन्त। तत्र
तदपुमकमरर - यमद ईश्विरयाः कमर अपक्षेक्ष्य एवि फलस ददमातम् तमरर तस्य स्विमातन्त्र्यभङ्गप्रसङ्गयाः स्यमातम्। कमर तपु फलस
प्रमत स्विमातन्त्र्यक्षेण मनममत्तकमारणस भविमत।

इतरक्षे ममारक्षेश्विरमायाः, विवैरक्षेमषकमायाः ममाध्विमाश्चि कमर समापक्षेकयाः एवि ईश्विरयाः जगतम् मनममर मतीतक्षे इमत विदसन्त।
पमातञ्जलमतक्षे ईश्विरयाः जतीविमापक्षेकयमा मभनयाः असस्त। मकन्तपु स मनमविर रक्षेषयाः मनलरपयाः मनगपुरणयाः चि। स चि जगतयाः
ननोपमादमानकमारणस न विमा मनममत्तकमारणमम्।

अदवैतविमामदनमास रमाङ्करमाणमास मतक्षे चि परममात्ममा मनमविर रक्षेषयाः मनलरपयाः मनगपुरणयाः एकयाः पमारममासथर कयाः। स चि
जगतयाः ननोपमादमानकमारणस नमामप मनममत्तकमारणमम्। जगतयाः पमारममासथर ककी सत्तवैवि नमासस्त, कपुतयाः तस्य कमारणप्रथमा।
जगतयाः सत्तमा तपु कक्षेविलस व्यमाविरमाररककी। तमादृरस्य जगतयाः कमारणस तपु ममायनोपमासधकयाः परममात्ममा। अयमक्षेवि ईश्विरयाः
इमत भण्यतक्षे। अयस चि ममायमामविमरषयाः स्विप्रमाधमान्यक्षेन जगतयाः मनममत्तकमारणमम् भविमत। ममायमाप्रमाधमान्यक्षेन चि जगतयाः
पररणमामम उपमादमानकमारणस भविमत। अयमतीश्विरयाः ममायमाशययाः ममायमामविमरषस्य एकदक्षेरभकतयाः कक्षेविलयाः जगतयाः
मविवितर्वोपमादमानकमारणस भविमत। जतीविकपृतकमर णमास फलमामन चि तत्तत्कममारनपुसमारक्षेण अयमक्षेवि ईश्विरयाः ददमामत।

दरर न कमारमायाः

मनरतीश्विरमायाः ससप्रदमायकतमार एवि ईश्विरयाः इमत विमामदनयाः सक्षेश्विरमायाः

चिमाविमारकमायाः मतीममाससकमायाः समासख्यमायाः जवैनमायाः बबौद्धमायाः

सपुगण
पु क्षेश्विरविमामदनयाः मनगपुरणक्षेश्विरविमामदनयाः

ममारक्षेश्विरमायाः नवैयमामयकमायाः विवैरक्षेमषकमायाः पमातञ्जलमायाः रमाममानपुजतीयमायाः ममाध्विमायाः रमाङ्करमायाः

1.12) मनोकयाः
सकलजनमानमास चिरमत्विक्षेन कमाम्ययाः मनोकयाः। तमदषयक्षे नमानमा दरर नमानमास मतमामन अत्र अमत ससकक्षेपक्षेण
प्रदतीयन्तक्षे।

मपृत्यपुयाः दक्षेरपमातयाः मनोकयाः इमत चिमाविमारकमायाः। आत्मनोच्छक्षे दयाः मनोक इमत रकन्यविमामदनयाः ममाध्यममकबबौद्धमायाः।
मनमर लजमाननोदययाः मनोकयाः इमत इतरक्षे बबौद्धमायाः। कमर कपृतस्य दक्षेरस्विरूपस्य आविरणस्य अभमाविक्षे जतीविस्य
सततनोध्विर गमनस मनोकयाः इमत जवैनमायाः। सविर जत्विमादतीनमास परममात्मगपुणमानमास प्रमामप्तयाः यमाथमात्म्यक्षेन भगवित्स्विरूपमानपुभविश्चि

भमारततीयदरर नमम् 25
मटप्पणती भमारततीयदरर न मम्

मनोकयाः इमत रमाममानपुजतीयमायाः। जगत्कतपृरत्वि-लक्ष्मतीपमतत्वि-शतीवित्सप्रमामप्तरमरतस दयाःपु खमाममसशतस पकणर सपुखस मनोकयाः इमत
ममाध्विमायाः। परमवैश्वियर प्रमामप्तयाः मनोकयाः इमत नकपुलतीरपमारपुपतमायाः। मरवित्विप्रमामप्तयाः मनोकयाः इमत रवैविमायाः। पकणमारत्मतमालमाभयाः
मनोक इमत प्रत्यमभजमाविमामदनयाः। पमारदरसक्षेन दक्षेरस्थवैयर जतीविन्मपुमकयाः एवि मनोकयाः इमत रसक्षेश्विरविमामदनयाः।
अरक्षेषमविरक्षेषगपुणनोच्छक्षे दयाः मनोकयाः इमत विवैरक्षेमषकमायाः। आत्यसन्तककी दयाःपु खमनविपृसत्तयाः मनोकयाः इमत नवैयमामयकमायाः।
दयाःपु खमनविपृसत्तयाः सपुखमाविमामप्तश्चिमामप इमत मनोकयाः इमत नवैयमामयकवैकदक्षेमरनयाः। स्विगमारमदप्रमामप्तयाः मनोकयाः इमत मतीममाससकमायाः।
मकलचिक्रस्थमायमायाः परमानमाममकमायमायाः ब्रहरूपमायमायाः विमाचियाः दरर नस मनोकयाः इमत पमामणनतीयमायाः। प्रकपृत्यपुपरमक्षे पपुरुषस्य
स्विरूपक्षेण अविस्थमानस मनोकयाः इमत समासख्यमायाः। कपृतकतर व्यतयमा पपुरुषमाथर रकन्यमानमास सत्त्विरजस्तमसमास मकलप्रकपृतबौ
अत्यन्तलययाः प्रकपृतक्षेयाः मनोकयाः, मचिमतरकक्षेयाः मनरुपमासधकस्विरूपक्षेण अविस्थमानस मनोकयाः इमत पमातञ्जलमायाः।
मकलमाजमानमनविपृत्तबौ स्विस्विरूपमासधगमयाः मनोकयाः इमत अदवैतविक्षेदमासन्तनयाः।

पमाठगतप्रश्नमायाः

59. एतक्षे ईश्विरस्य उररतीकमारमायाः।


क) चिमाविमारकमायाः ख) विक्षेदमासन्तनयाः ग) समासख्यमायाः घ) मतीममाससकमायाः
60. एतक्षे ईश्विरस्य न उररतीकमारमायाः।
क) मविमरषमादवैमतनयाः ख) विक्षेदमासन्तनयाः ग) समासख्यमायाः घ) ममाध्विमायाः
61. एतक्षे दरर नप्रवितर कमादम् अन्यमम् ईश्विरमम् नमाभ्यपुपगच्छसन्त।
क) आरर तमायाः ख) मविमरषमादवैमतनयाः ग) विवैरक्षेमषकमायाः घ) ममाध्विमायाः
62. मपृत्यपुरविक्षे मनोकयाः इमत कक्षे मन्वितक्षे।
क) चिमाविमारकमायाः ख) आरर तमायाः ग) समासख्यमायाः घ) मतीममाससकमायाः
63. स्विगर प्रमामप्तरक्षेवि मनोकयाः इमत कक्षे मन्वितक्षे।
क) चिमाविमारकमायाः ख) आरर तमायाः ग) समासख्यमायाः घ) मतीममाससकमायाः
64. अरक्षेषमविरक्षेषगपुणनोच्छक्षे दयाः मनोकयाः इमत कक्षे मन्वितक्षे।
क) विवैरक्षेमषकमायाः ख) आरर तमायाः ग) समासख्यमायाः घ) मतीममाससकमायाः
65. जतीविस्य सततनोध्विर गमनस मनोकयाः इमत कक्षे मन्वितक्षे।
क) विवैरक्षेमषकमायाः ख) आरर तमायाः ग) समासख्यमायाः घ) मतीममाससकमायाः

26 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

पमाठसमारयाः

भमारततीयदरर नस्य समाममान्यपररचिययाः असस्मनम् पमाठक्षे ससकक्षेपक्षेण उपन्यस्तयाः। दरर नरब्दयाः दृमररम् प्रक्षेकणक्षे
इमत धमातनोयाः ल्यपुटम्-प्रत्यययनोगक्षेन मनष्पनयाः। अत्र जमानसमाममान्यमममत अथर याः यदमप गपृहतक्षे तथमामप प्रममा प्रममातमा
प्रममाणमामन प्रमक्षेयमम् इमत चित्विमारनोऽमप अथमारयाः दरर नरब्दस्य मविविकमाभक्षेदमातम् प्रससगभक्षेदमाच्चि भविसन्त।

सपुखमम् इच्छनम् जन्तपुयाः क्रमरयाः उनमतस कपृत्विमा असन्तमगमतत्विक्षेन दरर नमक्षेवि असन्विषमत। सपुखस्य
प्रकमारमानम् अलबौमककमानम् उपमायमानम् चि जमातपुमम् दरर नमम् अविलम्बन्तक्षे जनमायाः। दरर नस मविनमा ममानवियाः परपुसममानयाः
स्यमामदमत एतमाविदम् ममारमात्म्यमसस्त दरर नस्य। दरर नस्य मविषययाः अत्यन्तस व्यमापकयाः वितर तक्षे। जन्तपुयाः
स्विमाभतीषलमाभमाय एवि सविर मम् अमप रमास्त्रस भविनमामदकस चि सपृजमत। अतयाः स्विमाभतीषलमाभस्य अलबौमककमम् उपमायस
विक्षेदयमत दरर नमम्। तस्यवैवि समारमाय्यभकतमामन अन्यमामन सविमारमण मविजमानमादतीमन रमास्त्रमामण। दरर नमक्षेवि जतीविनस्य
आचिमारमविचिमारमनधमाररकमसस्त। दरर नस्य सविर त्र व्यमामप्तयाः असस्त।

धममारथरकमाममनोकमा इमत चित्विमारयाः पपुरुषमाथमारयाः। जन्तपुयाः न इतनो मभनस जतीविनक्षे कदमामप मकममप विमाञ्छमत।
पपुरुषक्षेण अरयर ममानत्विमातम् एतक्षे एवि पपुरुषमाथमारयाः। कमामयाः सनोपमासधकस जन्यमम् अमनत्यस सपुखमम् मनोकश्चि मनरुपमासधकमम्
अजन्यस मनत्यस सपुखमम्। अतयाः मनोकयाः परमपपुरुषमाथर याः। कमामस्य कमारणस धमर याः। धमर स्य कमारणस विक्षेदमविमरतस कमर ।
विक्षेदमविमरतकममारनपुष्ठमानमाय द्रिव्यमामदसमामगती एवि अथर याः।

इर जन्ममन एवि सपुखमम् कमामयममानमायाः स्थकलमायाः लनोकमायतमायाः। जन्मजन्ममान्तरक्षेषपु सपुखमयस चिक्रस


कमामयममानमायाः मतीममाससकमायाः। जन्मनयाः रनोधस कतपुरमम् इच्छसन्त मपुमपुकवियाः इमत सपुखकमाममनमास त्रयनो भक्षेदमायाः स्पषमायाः।

दरर नमम् इसन्द्रियमाततीतस जमानमसस्त। तच्चि प्रत्यकक्षेण अनपुममानक्षेन विमा प्रममाणक्षेन नमाविबनोद्धस पु रक्यतक्षे। अतयाः
रब्दप्रममाणमादम् एवि तस्य अविबनोधयाः। अत एवि दरर नस्य मकलमम् विक्षेदयाः एवि।

भमारततीयदरर नमामन कक्षेविलस पपुस्तकममात्रमामण तत्र प्रमतपमामदतमायाः कक्षेमचितम् ससद्धमान्तमायाः इमत नमासस्त। एतक्षे
सविरऽमप भमारततीयजतीविनस प्रभमामवितस कपुविर सन्त। दरर नससद्धमान्तमानमास जतीविनक्षे उपयनोगमाय स्मपृमतरमास्त्रमामण आगतमामन।
यक्षेषमास जतीविनस दरर नमानपुसमारर तक्षेषमास जतीविनविणर नस पपुरमाणमामदषपु कपृतमसस्त।

विययाः गपुणयाः प्रविणतमा विवैरमाग्यमम् इमत एतक्षेषमास तमारतम्यविरमादम् दरर ननोपमासकमानमास भक्षेदयाः असस्त। अतयाः
समक्षेषमामम् आनपुककल्यमाय दरर नक्षेषपु नवैकक्षे उपमायमायाः उकमायाः ससन्त। अतयाः दरर नक्षेषपु भक्षेदमायाः पररलक्ष्यन्तक्षे। अमप चि दरर नस
सजजमासममानक्षेषपु गरणधमारणमामदसमामरयर भक्षेदमादम् मविदमदयाः मविमभनमायाः उपमायमायाः अविलसम्बतमायाः आपमाततयाः तक्षेषपु मविरनोधयाः
पररलक्ष्यतक्षे तथमामप सकक्ष्मक्षेमककयमा पश्यमामश्चिक्षेतम् तथमा मविरनोधयाः विस्तपुतयाः नमासस्त। एकस सदम् मविप्रमा बरह धमा
विदसन्त।

दरर नक्षेषपु भक्षेदस्य कमारणमामन यदमप स्यपुयाः तथमामप समाम्यस्थलमामन बरह मन ससन्त। तमामन चि ततनोऽमप
असधकमामन स्थलमामन धमर दन्दनमारमाय जमातव्यमामन एवि।

तमामन चि दरर नमामन बरह रमाखमासपु मभनमामन। बरह मभयाः आचिमायरयाः तक्षेषमास मविभमागस्य मविमविधमायाः ममागमारयाः
प्रदमरर तमायाः। दरर नक्षेषपु भक्षेदस्य एकस मपुख्यस कमारणस भविमत प्रममाणमामन। अतयाः मकस दरर नस मकमम् प्रममाणमम् उररतीकरनोमत
इमत मविषययाः सममासक्षेन उकयाः। तथवैवि ईश्विरमविषयक्षे मनोकमविषयक्षे चि दरर नकमारक्षेषपु मतभक्षेदमायाः ससन्त। तक्षेषमामम् मतमानमामम्

भमारततीयदरर नमम् 27
मटप्पणती भमारततीयदरर न मम्

उलक्षेख एवि अत्र कपृतयाः। जतीवि-सपृमष-मनोकसमाधनमामन इत्यमामदमविषयक्षे यदमप तक्षेषपु विवैमविध्यमसस्त तथमामप
मविस्तरमभयमा त्यकमममत रमम्।

पमाठमान्तप्रश्नमायाः

1. दरर नरब्दस्य व्यपुत्पसत्तस दरर यत।


2. कथस दरर नरब्दस्यमाथर याः प्रममा तदरर यत।
3. कथस दरर नरब्दस्यमाथर याः प्रममातमा तदरर यत।
4. मकस रमास्त्रमम्। पररचिमाययत।
5. दरर नस्य आविश्यकतमामम् उपपमादयत।
6. दरर नस्य व्यमापकतमामम् आमविष्कपुरुत।
7. पपुरुषमाथमारनम् प्रमतपमादयत।
8. सपुखसलप्सपुमविभमागयाः विणर नतीययाः।
9. दरर नस्य मकलमम् अन्विक्षेषव्यमम्।
10. दरर नस्य व्यविरमारयनोग्यतमामम् सम्पमादयत।
11. असधकमारभक्षेदक्षेन दरर नभक्षेदमायाः इमत मविषयमम् आलनोमकतस कपुरुत।
12. धममारदम् दरर नस कथनमापक्षेतमममत विदत।
13. दरर नक्षेषपु मतभक्षेदस्य कमारणमामन आलनोचियत।
14. दरर नक्षेषपु समाम्यमपुपस्थमापयत।
15. अमगपपुरमाणमानपुगरपृ तीतमानम् दरर नभक्षेदमानम् उपस्थमापयत।
16. सविर दरर नमानपुगरपृ तीतमानम् दरर नभक्षेदमानम् उपस्थमापयत।
17. दरर नभक्षेदक्षेन प्रममाणभक्षेदमानम् उपन्यस्यत।
18. दरर नभक्षेदक्षेन ईश्विरमविषयकस मतमम् उमलखत।
19. दरर नभक्षेदक्षेन मनोकमविषयकस मतमम् उमलखत।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरमामण-१
1. दृमररम् प्रक्षेकणक्षे इमत धमातनोयाः ल्यपुटम्-प्रत्यययनोगक्षेन दरर नरब्दयाः मनष्पदतक्षे।
2. जमानसमाममान्यमम्
3. प्रममाणमम् प्रममातमा प्रमक्षेयमम् प्रममा चिक्षेमत चित्विमारयाः।

28 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

4. (क)
5. (ख)
6. (घ)
7. (ग)
8. यतम् पपुससयाः अथमारतम् मत्यर स्य मनत्यक्षे इषक्षे विमा प्रविपृसत्तमम् उपमदरमत मविदधमामत, अमनत्यक्षे मनविपृसत्तमम्
उपमदरमत ततम् रमास्त्रमम्। तथमामर कमाररकमा- प्रविपृसत्तविमार मनविपृसत्तविमार मनत्यक्षेन कपृतकक्षेन विमा। पपुससमास
यक्षेननोपमदश्यक्षेत तच्छमास्त्रममभधतीयतक्षे॥

उत्तरमामण-२
9. धमर याः
10. बपुद्ध्यमा यपुमकमभश्चि।
11. जमाममतमापरररमारमाय मननोरञ्जनस कतपुर नमाटकमामन कमाव्यमामन उपन्यमासमायाः उदमानमामन क्रकीडमादयश्चि ससन्त।
12. दरर नस्य ममरममा सविमारनम् अमतरक्षेतक्षे।
13. दरर नस सपुखलमाभस्य अदृषमानम् अलबौमककमानम् उपमायमानम् प्रमतपमादयमत।
14. दरर नस्य।

उत्तरमामण-३
15. सपुखमम्।
16. दयाःपु खमम्।
17. सपुखस मदमविधमम्। मनत्यमम् अमनत्यस चि। मनत्यस सपुखस मनोकयाः। अमनत्यस सपुखमम् कमामयाः।
18. मनत्यस सपुखस मनोकयाः।
19. अमनत्यस सपुखमम् कमामयाः।
20. धमर याः।
21. अधमर याः
22. विक्षेदमविमरतस कमर ।
23. विक्षेदमनमषद्धस कमर ।
24. 'इदस ममदषसमाधनमम्' इमत जमानमम् प्रविपृसत्तस प्रमत कमारणस भविमत।
25. अरयर तक्षे इमत अथर याः। पपुरुषस्य अथर याः पपुरुषमाथर याः। अथविमा पपुरुषक्षेण अरयर तक्षे स पपुरुषमाथर याः। अथमारतम्
पपुरुषयाः नरनो विमा नमारती विमा यदम् कमामयतक्षे इच्छमत अथर यतक्षे स एवि पपुरुषमाथर याः।

26. पपुरुषमाथमारयाः धममारथरकमाममनोकमायाः चित्विमारयाः।


27. धममारथर्थौ गबौणबौ। कमाममनोकबौ मपुख्यबौ।
28. मनोकयाः परमपपुरुषमाथर याः मनत्यत्विमातम्।

भमारततीयदरर नमम् 29
मटप्पणती भमारततीयदरर न मम्

29. यत्कपृतकस तदमनत्यमम् इमत दृषमानपुममाननोभयससद्धयाः मनयमयाः।


30. चिमाविमारकमायाः पकविरमतीममाससकमायाः मपुमपुकवियाः चि।
31. (घ)
32. (घ)
33. (क)
34. (ख)

उत्तरमामण-४
35. जतीवियाः सपृमषयाः ईश्विरयाः ब्रह बन्धयाः मनोकयाः मनोकसमाधनमम् इमत मविषयमायाः।
36. व्यविरमारयनोग्यमामन।
37. दरर नरमास्त्रस ससद्धमान्तमानम् मनसश्चिननोमत। स्मपृमतयाः मविसधमनषक्षेधमपुखक्षेन तक्षेषमास ससद्धमान्तमानमास जतीविनक्षे
व्यविरमारमाय प्रमतपमादनस करनोमत। पपुरमाणमामदकस चि तक्षेषमास जतीविनचिररतस विणर यमत यवैयाः स्विजतीविनस दरर नस्य
ससद्धमान्तमानपुककलस स्मपृमतरमास्त्रसम्मतस चि चिमासलतमम्।

38. प्रभमावियाः असस्त।


39. (क)
40. (ग)
41. (ख)

उत्तरमामण-५
42. रपुद्धनोदनयाः
43. ससद्धमाथर याः
44. (क)

उत्तरमामण-६
45. एकमादर
46. १६
47. (ग)
48. (घ)
49. (घ)
50. (घ)
51. (घ)
52. (घ)

30 भमारततीयदरर नमम्
दरर न स्य समाममान्यपररचिययाः मटप्पणती

उत्तरमामण-७
53. ग)
54. घ)
55. क)
56. घ)
57. ख)
58. १-ग, २-घ, ३-ख, ४-क, ५-चि, ६-ङ

उत्तरमामण-८
59. ख)
60. ग)
61. क)
62. क)
63. घ)
64. क)
65. ख)

॥ इमत प्रथमयाः पमाठयाः ॥

भमारततीयदरर नमम् 31
2

2) भमारततीयमविदमामविभमागयाः
प्रस्तमाविनमा

भमारतभकमबौ उदत
क मासपु मविदमासपु यमायाः मविलपुप्तमायाः, यमायाः मविदमाममानमायाः, तमायाः सविमारयाः समाकमातम् परम्परयमा विमा
विक्षेदमादम् एवि समपुदत
क मायाः इमत असस्त भमारततीयमा मकलदृमषयाः। विक्षेदस्य कनोऽमप रचिमयतमा कतमार विमा नमासस्त। यथमा फलमम्
भकमबौ पतमत, न तपु आकमारस प्रमत गच्छमत। अयमसस्त मनयमयाः गपुरुत्विमाकषर णस्य। तस्य मनयमस्य कसश्चितम्
द्रिषमा भविमत, न तपु स्रिषमा। तददम् जगतयाः सपृमषप्रलयमामदमविषयकस बरह मविधस जमानमम् ऋषययाः लक्षेमभरक्षे। तदक्षेवि जमानमम्
विक्षेदयाः इमत करयतक्षे। तज्जमानस मनत्यमम्। अतयाः विक्षेदयाः मनत्ययाः। तथमामर व्यमासविचिनमम्-

यपुगमान्तक्षेऽमरर तमानम् विक्षेदमानम् सक्षेमतरसमानम् मरषर ययाः।

लक्षेमभरक्षे तपसमा पकविरमनपुजमातमा स्वियसभपुविमा॥

यथमा विपृकयाः बतीजमातम् जमायतक्षे, तस्ममादम् विपृकमादम् अपरस बतीजस जमायतक्षे। इत्थस क्रमयाः प्रचिलमत। जगतयाः
प्रलययाः भविमत। तदम् बतीजरूपक्षेण मतष्ठमत। ततयाः तस्य उत्पसत्तयाः भविमत। इत्थस जगतम् चिक्रवितम् प्रचिलमत। अयस
चिक्रविमादयाः। यदमा जगतयाः प्रलययाः भविमत तदमा विक्षेदमानमामम् अमप अन्तधमारन स भविमत। यदमा जगतयाः सपृमषयाः भविमत तदमा
ऋषययाः तपसमा विक्षेदमानम् लभन्तक्षे। तत्र स्वियसभकयाः भगविमानम् सपृमषकतमार अनपुगपृहमामत।

इत्थमम् भमारततीयमविदमानमास मकयमानम् मविस्तरयाः असस्त। मविदमानमास मविभमाजनस कथस भविमत। मविदमानमास
प्रयनोजनस मकमम् इमत समगनोऽयस मविषययाः ससस्कपृतस्य छमात्रक्षेण जक्षेययाः इमत अतयाः अयस पमाठयाः अत्र अन्तभमारमवितयाः।
अमप चि भमारततीयदरर नमामन एतसस्मनम् मविदमासमागरक्षे कपुत्र वितर न्तक्षे इत्यमप जमानस छमात्रस्य भवितपु इमत मनतीषमा।

अपरममप कमारणस यदम् मविदमासमागरस्य मचित्रस दृष्टमा यस्मवै यदम् रनोचितक्षे स तदम् उपमास्तमामम्। मकस समारभकतस
तदमप झमटमत अविगच्छमत चिक्षेतम् समाररतीनस त्यक्त्विमा समारभकतमम् गपृहतीयमातम्। तथमामर सपुभमामषतमम्-

अनन्तरमास्त्रस बरह विक्षेमदतव्यस

स्विल्पश्चि कमालनो बरविश्चि मविघ्नमायाः।

यतम् समारभकतस तदपपु माससतव्यस

रससनो यथमा कतीरममविमाम्बपुमध्यमातम्॥

सरलमाथर याः - अनन्तमामन रमास्त्रमामण ससन्त। यदम् विक्षेमदतव्यस जमातव्यस तदमप बरह वितर तक्षे। परन्तपु कमालयाः
स्विल्पयाः असस्त। तत्रमामप मविघ्नमायाः प्रमतबन्धकमायाः बरवियाः ससन्त। एविस सस्थतक्षे मकस कपुयमारदम् मत्यर याः। यतम् समारभकतमम्

32 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

असस्त तदम् उपमाससतव्यमम् अविलम्बनतीयमम् अनपुष्ठक्षेयमम् चि। कथमम्। यथमा रससयाः नतीरकतीरममशणमातम् नतीरस त्यक्त्विमा
कतीरस मविमविच्य गपृहमामत तथमा कपुयमारतम्।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन -

 मविदमानमास तमात्पयर मम् अविगच्छक्षे तम्।


 सकलमविदमानमास प्रयनोजनमामन अविधमारयक्षेतम्।
 मविदमामविभमाजनस्य प्रकमारमानम् जमानतीयमातम्।
 मविदमामविभमाजनस्य कमारणमामन बपुद्ध्यमातम्।
 बरह नमास मविदमानमास नमाममामन जमास्यमत।
 मविमभनमानमास प्रस्थमानमामम् प्रयनोजनमम् अविधमारयक्षेतम्।
 भमारततीयस्य ससस्कपृतविमाङ्मयस्य प्रमारूपस जमानतीयमातम्।

2.1) भकम मकमा


भमारतविषर आयमारणमास धमर याः विवैमदक एवि। सविर एवि विमाङ्मयप्रपञ्चियाः विक्षेदमादक्षेवि समपुदत
क इमत नमासस्त कस्यमामप
मविममतयाः। सनोऽयमम् आसस्तकमानमास विमाङ्मयविपृकयाः कथस विक्षेदमकलयाः इमत दृश्यतक्षे सजजमासकनमास कबौतपुकमम्। कमासश्चिदम्
मविदमायाः समाकमादम् विक्षेदमादक्षेवि समपुदत
क मायाः, कमाश्चिन विक्षेदस्य प्रयनोजनससद्धयक्षे एवि प्रविपृत्तमायाः। कमाश्चिन विक्षेदमातम् सकत्रमम्
आदमाय मविस्तमारस प्रमाप्तमायाः। तमासमास कथस विक्षेदनोपयनोमगतमा इमत कक्षेमचितम् मविमपृश्यसन्त। तत्र यदमप समाकमादम्
यजमामदमनविर रणक्षे विक्षेदमाथर करणक्षे विमा तमासमामम् उपयनोगयाः स्यमातम् तथमामप विक्षेदतमात्पयर स्य प्रचिमारमाय पनोषणमाय चि तमासमामम्
अमभविपृमद्धयाः इमत न कसश्चिदम् मविरनोधयाः।

2.2) मविदमानमास तमात्पयर मम्


विक्षेदश्वै चि सविरररमक्षेवि विक्षेदयाः इमत शतीमदविगविद्गतीतमायमामम् आर शतीभविगमानम् विमासपुदक्षेवियाः। अथमारतम् सविर विक्षेदमायाः
समाकमातम् अथविमा परम्परयमा भगविन्तमम् एवि प्रमतपमादयसन्त। यदमप विक्षेदक्षे आम्नमातस ततयाः अन्ततनोगत्विमा भगविमानम्
एवि विक्षेमदतव्य इमत स्पषमम् अस्ममादम् गतीतमाविचिनमादम्। यथमा विक्षेदस्य तथमा अन्यक्षेषमाममप विक्षेदनोदत
क मानमास रमास्त्रमाणमामम्
इमत सपुबनोधमक्षेवि। अत एवि सविरषमास रमास्त्रमाणमास समाकमातम् परम्परयमा विमा भगविमत एवि तमात्पयर मसस्त। तथमामर
मरविममरम्नयाःस्तनोत्रक्षे पपुष्पदन्तनोमकयाः-
त्रयती समासख्यस यनोगयाः परपुपमतमतस विवैष्णविमममत

प्रमभनक्षे प्रस्थमानक्षे परममदमदयाः परयमममत चि।

रुचितीनमास विवैमचित्र्यमादृजपुकपुमटलनमानमापथजपुषमास

ननॄणमामक्षेकनो गम्यस्त्विमसस पयसमामणर वि इवि॥

सरलमाथर याः - ऋग्यजपुयाःसमाममामन इमत त्रयती, कमामपलस समाख्यस पमातञ्जलनो यनोगयाः पमारपुपतस विवैष्णविमममत
तन्त्रदयमम् इत्यमादतीमन मविमभनमामन प्रस्थमानमामन ससन्त। तत्र कक्षेमचितम् इदस परमम् अतयाः परयमम् , अदयाः परमम् अतयाः

भमारततीयदरर नमम् 33
मटप्पणती भमारततीयदरर न मम्

परयमम् इमत रुमचिविवैमचित्र्यमातम् प्रमाग्भवितीयतत्तदमासनमाविरक्षेन रुमचिभक्षेदमातम् ऋजपुपथमम् सरलपथमम् कपु मटलपथमम्


विक्रपथमम् विमा अविलम्बन्तक्षे। तत्र कक्षेमचितम् त्विमामम् मरविमक्षेवि समाकमातम् प्रमाप्नपुविसन्त कक्षेमचितम् परम्परयमा इमत इयमानम्
भक्षेदयाः। यथमा कमाश्चिन नदयाः समाकमातम् समपुद्रिमक्षेवि गच्छसन्त। कमाश्चिन विक्रमायाः बरह रमणस कपृत्विमा अन्यनदमा सर
ममसलत्विमा समागरस गच्छसन्त।

कक्षेन मकस जमातव्यस, कक्षेन क्रमक्षेण जमातव्यस, कसस्मनम् लब्धक्षे मकस कतर व्यमम् इत्यमामदमविविक्षेकमाय अत्र
उपमनषदचियाः प्रममाणत्विक्षेन दतीयतक्षे-

दक्षे ब्रहणती विक्षेमदतव्यक्षे रब्दब्रह परस चि यतम्।

रब्दब्रहमण मनष्णमातयाः परस ब्रहमासधगच्छमत॥ (मवैत्रमायणती उपमनषदम् ६.२२)

अत्र रब्दब्रह विक्षेदयाः एवि। ययाः रब्दब्रह सम्यकम् जमानमामत स परस ब्रह असधगच्छमत। मनोकमाख्यस
परमपपुरुषमाथर लभतक्षे। अतयाः अत्रमामप स्पषमक्षेवि रब्दब्रहजमानक्षेन परब्रहजमानस भविततीमत इमत रब्दब्रह्म
अध्यक्षेतव्यमम्।

रब्दब्रह अत्र विक्षेदयाः एवि। स चि विक्षेदयाः बरह मविधयाः, तस्ममादम् उदत


क मामन चि रमास्त्रमामण बरह मविधमामन ससन्त।
तमामन प्रस्थमानमामन करयन्तक्षे।

2.3) मविदमाप्रयनोजनमम्
यमावित्ययाः मविदमायाः वितर न्तक्षे तमायाः परस्परमम् पनोमषकमायाः ससन्त। अतयाः कमा मविदमा मकमम् प्रयनोजनमम् उमदश्य
प्रविपृत्तमा इमत मविषयक्षे स्पषतमा आविश्यककी। अन्यथमा मविदमानमास परस्परमविरनोधयाः , तमासपु रमयाः इत्यमादय आकक्षेपमायाः
सम्भविसन्त आसस्तकक्षेषपु अमप।

सविमारयाः मविदमायाः ममानविमम् उमदश्य प्रवितर न्तक्षे। मनपुष्ययाः सपुखमम् इच्छमत। सपुखमम् सनोपमासधकमम् मनरुपमासधकस
चिक्षेमत मदमविधमम्। सनोपमासधकमम् कमर जन्यमम्। मनरुपमासधकमम् अजन्यस मनत्यमम्। कक्षेमचितम् कमर जन्यमम् सपुखमम्
इच्छसन्त। कक्षेमचितम् मनत्यमम् सपुखमम् इच्छसन्त। एतस्य सपुखस्य लमाभमाय उपमायमायाः लबौमककमालबौमककभक्षेदक्षेन
मदमविधमायाः। लबौमककनोपमायमायाः प्रत्यकमानपुममानगम्यमायाः। अलबौमककमास्तपु आगमगम्यमा एवि। आगमश्चि इसन्द्रियमाततीतस
जमानमम् यदम् ऋमषमभयाः तपसमा लब्धमम्। मकञ्चि भगवितमा स्वियमम् अविततीयर प्रनोकस गतीतमामदकस चि। तमददस सकलस जमानस
प्रमायक्षेण ससस्कपृतभमाषयमा मनबद्धमम्। ससस्कपृतभमाषमा लबौमककविवैमदकभक्षेदक्षेन दक्षेधमा। आगमनोऽमप विक्षेदयाः विवैमदकभमाषयमा
मनबद्धयाः। मरमाभमारतमामदकस तपु लबौमककससस्कपृतक्षेन मनबद्धमम्।

विक्षेदमन्त्रमाणमामम् स्विरमायाः यथमायथमम् उच्चिमाररतमायाः चिक्षेदक्षेवि इषफलस लभ्यतक्षे अन्यथमा अमनषममप फलमत।
अत एवि स्विरजमानमाय मरकमारमास्त्रस्य आमविभमारवियाः अभकतम्।

ससस्कपृतभमाषमा व्यमाकरणजमानस मविनमा लघपुनमा उपमायक्षेन जमातपुमम् अरक्यमा। अत एवि व्यमाकरणस्य


आविश्यकतमा अनपुभकतमा। व्यमाकरणस्य चि आमविष्कमारयाः जमातयाः। स चि उपमाययाः यथमा - व्यमाकरणक्षे प्रमतपदस
प्रकपृमतप्रत्ययमविभमागयाः कल्प्यतक्षे। तयनोयाः यनोगक्षेन समाधपुपदमामन व्यमामक्रयन्तक्षे। इत्थस व्यमाकरणस समाधपुपदमामन कमामन
इमत जमानस कमारयमत। रकमा ऊरयाः आगमयाः लघपुयाः असन्दक्षेरयाः इमत एतमामन व्यमाकरणमाध्ययनस्य मपुख्यमामन
प्रयनोजनमामन ससन्त। अन्यमामन गबौणप्रयनोजनमामन अमप ससन्त। तमामन समविस्तरस मरमाभमाष्यक्षे सपुव्यकमामन।

34 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

मरकयमा स्विरजमानस व्यमाकरणक्षेन समाधपुरब्दजमानस चि भविमत। परन्तपु कस्य रब्दस्य कमत कक्षे चि अथमारयाः
इमत जमानस न भविमत। अतनो रक्षेतनोयाः मनरुकस नमाम रमास्त्रमम् सममागतमम्। तसस्मनम् रमास्त्रक्षे विवैमदकरब्दमानमामम्
अथर मविषयकस जमानस भविमत।

विक्षेदमन्त्रमाणमास छन्दयाः असस्त। मविमविधमामन छन्दमाससस ससन्त। तत्र छन्दनोभक्षेदक्षेन प्रयनोकपृ भक्षेदयाः भविमत।
मविमरषच्छदसयाः मन्त्रयाः मविमरषक्षेन जनक्षेन प्रयनोकव्य इमत मविधमानमामन ससन्त। अतयाः एवि छन्दनोजमानस मविनमा
मन्त्रप्रयनोगयाः न सम्भविमत। अत एवि छन्दनोजमानमाय छन्दयाःरमास्त्रस्य अवितमारयाः।

इत्थमम् एतच्चितपुषयस विक्षेदरब्दरमारक्षेयाः जमानमाय आविश्यकमम्।

मविमरषक्षे कमालक्षे कममारनपुष्ठमानस मक्रयतक्षे चिक्षेद म् न्यकनमासधकस फलस शकयतक्षे। अतयाः कमालजमानमम् प्रयनोजनमम् यक्षेन
समपुमचितक्षे कमालक्षे कममारमण अनपुमष्ठतमामन भविक्षेययाःपु । एतदथर मम् ज्यबौमतषरमास्त्रमम् उमदतमम्।

यजमामदकमर णमामम् समाकमातम् अनपुष्ठमानस कक्षेन क्रमक्षेण कतर व्यस कदमा कतमयाः मन्त्रयाः कक्षेन पठनतीययाः, कक्षेन कमा
मक्रयमा कथस सम्पमादनतीयमा, यजमादतीनमास स्थसण्डल-विक्षेमदमण्डपमामदमनममारणस कथस कतर व्यमम्, ऋसत्विजमामम् आचिमारयाः
कथस स्यमातम् इत्यमादयनो नवैकक्षे मविषयमायाः ससन्त यमदषयक्षे स्पषतमा आविश्यककी। अत एवि कल्पस्य आरम्भयाः जमातयाः।

इत्थमम् स्विरजमानमाय मरकमा। समाधपुपदजमानमाय व्यमाकरणमम्। रब्दमाथर जमानमाय मनरुकमम्। छन्दनोजमानमाय


छन्दयाःरमास्त्रमम्। कममारनपुष्ठमानस्य कमालजमानमाय ज्यबौमतषमम्। कमर प्रमविसधजमानमाय कल्पयाः इततीममामन षडङ्गमामन
विक्षेदस्य प्रससद्ध्यसन्त।

कमर प्रमतपमादनमाय विक्षेदस्य प्रमाययाः ९५ प्रमतरतस भमागयाः व्यमापपृतयाः असस्त। तत्र कमर मविषययाः मनणर ययाः न
सपुकरयाः। तस्य असरतयाः सममाधमानस विक्षेदस्य ब्रमाहणभमागक्षे भविमत, मकसञ्चिच्चि कल्पसकत्रक्षेषपु। परन्तपु ततनोऽमप असधकस
मविविक्षेचिनमम् अपक्षेमकतमम्। अतयाः एवि पकविरमतीममाससमायमायाः उदवियाः जमातयाः। तत्र विक्षेदक्षे मविदममानस्य आपमातमविरनोधस्य
परररमारमाय नवैकमायाः यपुकययाः प्रदमरर तमायाः।

विक्षेदयाः कमर दमारमा सनोपमासधकस सपुखमक्षेवि प्रमतपमादयमत, सपुखमयस जतीविनचिक्रस स्विगमारमदगमनदमारमा भवितपु इमत
मतीममाससकमानमामम् प्रधमानमम् प्रमतपमादमम्। परन्तपु उपमनषत्सपु प्रमतपमामदतस्य तत्त्विस्य उपक्षेकमा तवैयाः कपृ तमा। तमक्षेवि
विक्षेदमासरमम् आदमाय उत्तरमतीममाससमा सममागतमा। अत्र मनरुपमासधकस मनोकमात्मकस सपुखस प्रमाधमान्यक्षेन प्रमतपमादतक्षे। अत एवि
कमर मतीममाससमा, जमानमतीममाससमा, धमर मतीममाससमा ब्रहमतीममाससमा, कमर कमाण्डस जमानकमाण्डमममत दक्षे मतीममाससक्षे दृश्यक्षेतक्षे।

उत्तरमतीममाससमायमायाः एवि व्यमाख्यमानभक्षेदमातम् अदवैतविमामदनयाः मविमरषमादवैतविमामदनयाः दवैतविमामदनयाः


दवैतमादवैतविमामदनयाः रपुद्धमादवैतविमामदनयाः इमत रूपक्षेण मविमविधमायाः सम्प्रदमायमायाः समपुत्पनमा जतीविसन्त अदत्विक्षेऽमप। एषपु
कवैसश्चितम् कक्षेविलस विक्षेदस्य असन्तमभमागयाः उपमनषदम् एवि ररणमम् कपृतमा। कवैसश्चिदम् पपुरमाणतन्त्रमामदतयाः अमप कक्षेमचिदम्
मविषयमायाः स्विसम्प्रदमायक्षे ससगपृरतीतमायाः।

विक्षेदयाः ऋमषलब्धयाः रब्दरमामरयाः जमानरमामरश्चि। विक्षेदस्य प्रमतपमादममानयाः मविषययाः दरर नक्षेषपु सपुष्ठपु
आलनोमचितयाः। तत्र विणमारशमभक्षेदक्षेन बरह धमा मविभकस्य सममाजस्य कपृतक्षे असधकमारभक्षेदमम् अविलम्ब्य धममारनपुष्ठमानस्य
मविसधमनषक्षेधमामदकस यथमासम्भविमम् समविस्तरस प्रमतपमादनतीयमम् भविमत। अतयाः एवि धमर रमास्त्रमामण स्मपृमतरमास्त्रमामण
प्रणतीतमामन।

भमारततीयदरर नमम् 35
मटप्पणती भमारततीयदरर न मम्

विक्षेदनोकससद्धमानमामम् मतीममाससमासपु मविचिमारस कपृत्विमा स्मपृमतरमास्त्रनोकमविसधनमा पररपमालनक्षेन इषफलप्रमामप्तयाः यस्य


भविमत स जनयाः कपृतकपृत्ययाः, धन्ययाः। तमादृरमानमामम् आदरर ममानविमानमामम् जतीविनचिररतस जनमानमास पपुरस्तमादम् तथमा
प्रकटनतीयमम् यक्षेन जनमायाः प्रक्षेररतमायाः भविक्षेययाःपु । अमप चि जगतयाः सपृष्टमामदमविषयक्षे इतनोऽमप सकक्ष्मस मविविक्षेचिनमम् कतर व्यमम्
असस्त। इदस सविर ममप पपुरमाणमामन कपुविर सन्त। भगविमानम् स्वियस बरह धमा धरमायमामम् अवितरमत। अतयाः तमविलम्ब्यमामप
पपुरमाणमामन प्रवितर न्तक्षे।

कक्षेमचितम् जनमायाः यपुमकमप्रयमायाः भविसन्त। कक्षेविलमम् आगमक्षे उकमम्। अतयाः तत्तथवैवि स्वितीकतपुर न पमारयसन्त।
अतयाः यपुक्त्यमा प्रमतपमादनतीयमा गबौतमतीयस न्यमायरमास्त्रस, कमाणमादस विवैरक्षेमषकरमास्त्रस, कमामपलस समासख्यरमास्त्रस चि प्रविपृत्तमम्।

मनसयाः सकक्ष्ममविविक्षेचिनस कपृत्विमा मविमभनमासपु अविस्थमासपु कक्षेन मकस समाधनमम् अविलम्बनतीयमम् इमत अमत
मविस्तपृतस मविविक्षेचिनस लभ्यतक्षे यनोगरमास्त्रक्षे। तमावितती सकक्ष्मतमा अन्यत्र नमासस्त।

पपुरुषमाथर लमाभमाय ररतीरमम् आदस खलपु धमर समाधनमम् इमत उक्त्यमा ररतीरस्य नतीरनोगतमायवै आयपुविरदरमास्त्रस
प्रविपृत्तमम्। सममाजयाः जनपदक्षेषपु रमाषषक्षेषपु चि मविभकयाः। कक्षेमचितम् समाधवियाः ससन्त कक्षेमचितम् चिबौरमायाः अमप ससन्त। अतयाः
रत्रपुचिबौरमामदभ्ययाः रकणमाय धनपुविरदस्य आमविष्कमारयाः अभवितम्।

मननोरञ्जनमम् इमत मरमानम् मविषययाः असस्त। ममानवियाः सदमा यन्त्रविदम् भमवितपुमम् नमारर मत। अतयाः एवि
मननोरञ्जनस्य गतीतविमामदत्रनपृत्यमामदनमा उपमायमायाः कसल्पतमायाः गमान्धविर विक्षेदक्षेन।

सममाजक्षे जतीमविकमाथर कपृमषयाः परपुपमालनमम् द्रिव्यमविमनमययाः इत्यमामदमविषयमायाः स्विभमावितयाः उदविसन्त। अमप


चि रमाजमा सममाजस्य प्रमतमनसधत्विक्षेन सक्षेनमामनममारणदमारमा प्रजमापमालनस करनोमत। अतयाः रमाज्यचिमालनमममत मरमानम्
मविषययाः अमप आविश्यकनो भविमत। इदस सविर ममप ससगपृरतीतस भविमत अथर विक्षेदक्षे। अथर विक्षेदयाः एवि अथर रमास्त्रमम्।

भगविमानम् स्वियमम् अथविमा ऋषययाः अमप मध्यक्षे मध्यक्षे मविमविधमानम् धमर ममागमारनम् उपमदषविन्तयाः यस्य
समाकमादल
पु क्षेखयाः विक्षेदक्षे नमासस्त, अथविमा विक्षेदस्यवैवि व्यमाख्यमारूपयाः उपदक्षेरयाः भविमत, अस्य चि विक्षेदक्षेन मविरनोधनोऽमप
नमासस्त। तमादृश्ययाः बह्व्ययाः मविदमायाः ससन्त यमासमामम् सममाजक्षे प्रचिमारप्रमाचिपुयरमसस्त। पञ्चिरमात्रमम् रवैविमागमयाः इत्यमामद
तन्त्रमम्, गतीतमा इत्यमादययाः अत्र अन्तभर विसन्त।

जतीविनस्य कपृष्यमामदकमायमारमण उपलक्ष्य मननोरञ्जनमामदकमम् उपलक्ष्य मविदमाप्रदमानमम् चि उपलक्ष्य


मविमविधमायाः मविदमायाः अमप ससन्त। तमायाः चितपुयाःषमषयाः कलमायाः भविसन्त।

यथमा मकममप एकस गपृरस मनममारतव्यस चिक्षेतम् इमषकमा ससकतमायाः जलमम् कमाष्ठमम् लबौरमम् विमास्तपुमविदमा इत्यमादययाः
बरह मविधमायाः मविदमायाः द्रिव्यमामण चि आविश्यकमामन भविसन्त। सविरषमाममप भविनमनममारणक्षे मविमरषमम् अविदमानमम् असस्त।
तददम् ममानविजतीविनरूमपसबौधस्य सपुष्ठपु पररचिमालनमाय एतमायाः मविदमायाः ससन्त। सविमारसमामम् अमप उपयनोमगतमा असस्त।
इत्थमम् समगस मचित्रस मनसस सम्यगम् मनधमाय मविदमानमामम् उपमासनमा मक्रयतक्षे चिक्षेतम् मदग्रमान्तयाः न भविमत जनयाः।
यथमायथमम् मविदमानमामम् उपयनोमगतमास बपुद्ध्विमा तमासमामम् अजर नक्षे रकणक्षे प्रयनोगक्षे प्रदमानक्षे चि प्रयत्नपरनो भविमत।

मदमविधनो मर विवैमदकनो धमर याः प्रविपृसत्तलकणयाः मनविपृसत्तलकणश्चि। ययाः जन्मजन्ममान्तरक्षेषपु सपुखमयस जतीविनस
यमापमयतपुमम् इच्छमत स प्रविपृसत्तममागर सक्षेविक्षेत। अथमातनो धमर सजजमासमा इत्यमामदनमा पथमा गच्छक्षे तम्। यश्चि
पपुनजर न्ममामदकस नवैवि विमाञ्छमत स मपुमपुकपुयाः मनविपृसत्तममागर सक्षेविक्षेत। अथमातबौ ब्रहसजजमासमा इत्यमामदनमा पथमा गच्छक्षे तम्।
इत्थस ममागर दयस व्यविस्थमामपतमम्। प्रविपृसत्तममागर याः धमर ममागर याः, मनविपृसत्तममागर याः अध्यमात्मममागर याः इत्यमप व्यविरमारयाः भविमत।

36 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

एविस समत यनो यमदच्छमत तस्य स ममागर याः। प्रविपृसत्तममागर याः अभ्यपुदयसमाधकयाः। मनविपृसत्तममागर याः मनयाःशक्षेयससमाधकयाः
इमत। प्रदत्तक्षेषपु सविरषपु रमास्त्रक्षेषपु स्विपसथ यदनपुककलस तदपपु माससतव्यमम्। स चि मविविक्षेकयाः दरर नस्य अध्ययनक्षेन स्यमातम्।

ससस्कपृतस्य छमात्रवैयाः अविश्यमक्षेविमायस मविदमाप्रपञ्चियाः सप्रयनोजनस बनोद्धव्य इमत अस्मदमभप्रमाययाः। अयस


मननोरथयाः अनक्षेन प्रयमासक्षेन असरतनोऽमप सफलतीभमविष्यमत इमत आरमास्मरक्षे।

मनविपृसत्तममागर स्य प्रमाधमान्यक्षेन प्रमतपमादनमाय षडम् आसस्तकदरर नमामन षटम् चि नमासस्तकदरर नमामन इमत
दमादर दरर नमामन भमारतभकमबौ समपुदत
क मामन। तमामन भमारततीयदरर नमामन। विवैमदकपरम्परमायमास नमासस्तकदरर नमानमामम्
नमान्तभमारवियाः। परन्तपु आसस्तकदरर नमानमास तपु विक्षेदमादक्षेवि समपुदवियाः। अतयाः समगक्षेऽमप विक्षेदविक्षेदमकलकविमाङ्मयक्षे कस्य
दरर नस्य मकस स्थमानमम् इमत जमानमाय अत्र असस्मनम् पमाठक्षे अषमादर मविदमास्थमानमामन प्रस्तकयन्तक्षे। विमाङ्मयस्य समगस
प्रमारूपस बपुद्ध्विमा जमानसम्पननो भकत्विमा पपुरुषमाथर ससद्धयक्षे यतक्षेत रमासन्तरमरतयाः।

प्रस्थमानमम्
प्रस्थमानस मकमम्। स्विमाभतीषलमाभमाय नरनो यमम् उपमायमम् अविलम्बतक्षे स उपमाय एवि प्रस्थमानमम् करयतक्षे।
स्विमाभतीषलमाभमाय अमात्मसममाधमानमाय अमात्मसमाकमात्कमारमाय विमा प्रस्थतीयतक्षे अनक्षे न इमत प्रस्थमानमम् इमत तस्य
व्यपुत्पसत्तयाः। तमामन चि प्रस्थमानमामन कमामन इमत भविमत सजजमासमा समक्षेषमामम्। इषससद्धक्षेयाः उपमाययाः प्रस्थमानमम्। मकममषस
मकममनषमम् इमत जमानस तत्प्रमामप्तयाः परररमारश्चि इत्यनयनोयाः उपमायमायाः रमास्त्रक्षेषपु सपुमनबद्धमायाः ससन्त। कस्य रमास्त्रस्य
मकस प्रमतपमादस, तस्य चि इषसमाधनक्षे कथस मकयच्चि अविदमानमम् इमत जमानमम् अस्य पमाठस्य अध्ययनक्षेन भविक्षेतम्।
तत्रमायस मविषययाः क्रमरयाः उपस्थमापमयष्यतक्षे। इत्थस मविदमानमामम् अपरस नमाम प्रस्थमानममप भविमत। बरह त्र
प्रस्थमानरब्दयाः यनोगरूढयाः असस्त। तत्र अत्यन्तस सतीममतमाथर दनोतयमत। अन्यत्र चि तस्य व्यमापकतयमा प्रयनोगऽमप
दृश्यतक्षे।

2.4) मविदमा
कमत कमाश्चि मविदमायाः। मविदमानमास बरह मन नमाममामन ससन्त। सविमारसमामम् उलक्षेखयाः कतपुर न रक्यतक्षे। अमप चि
यमासमामम् उलक्षेखयाः कपृतयाः तत्रमामप ससकरयाः अमनविमायर याः असस्त। तथमामप अत्र एकमा तमासलकमा दतीयतक्षे। ततयाः परस तमासमास
मविदमानमामम् मविभमाजनस्य मविमविधमायाः पन्थमानयाः प्रदरर मयष्यन्तक्षे।

1. ऋग्विक्षेदयाः 9. ज्यबौमतषमम्
2. यजपुविरदयाः 10. कल्पयाः
3. समामविक्षेदयाः 11. आयपुविरदयाः
4. अथविर विक्षेदयाः 12. धनपुविरदयाः
5. मरकमा 13. गन्धविर विक्षेदयाः
6. व्यमाकरणमम् 14. अथर विक्षेदयाः (अथर रमास्त्रमम्)
7. मनरुकमम् 15. पपुरमाणमम्
8. छन्दयाः (मपङ्गलमम्) 16. धमर रमास्त्रमम्

भमारततीयदरर नमम् 37
मटप्पणती भमारततीयदरर न मम्

17. न्यमाययाः 27. मरल्परमास्त्रमम्


18. विवैरक्षेमषकमम् 28. अलङ्कमाररमास्त्रमम्
19. समासख्यमम् 29. कमाव्यमम्
20. यनोगयाः 30. अविसरनोमकयाः (रमास्त्रतीयससकक्षेतमामदयाः)
21. मतीममाससमा 31. यमाविनमतमम्
22. विक्षेदमान्तयाः 32. बबौद्धदरर नमम्
23. इमतरमासयाः 33. जवैनदरर नमम्
24. स्मपृमतयाः 34. चिमाविमारकदरर नमम्
25. नतीमतरमास्त्रमम् 35. तन्त्रमम्
26. कमामरमास्त्रमम् 36. चितपुयाःषमषयाः कलमायाः

2.4.1) चितपुयाः षमषयाः कलमायाः


भमारततीयसममाजक्षे चितपुयाःषमषयाः कलमायाः प्रविपृत्तमा आसनम्। तमासमामम् उलक्षेखयाः अत्र मक्रयतक्षे। छमात्रमाणमामम् अनक्षेन
जमानस कबौतकरलस चि स्यमादम् यदम् प्रमाचितीनक्षे भमारतक्षे एतमावित्ययाः कलमायाः तमासमास मविदमायाः अत्यन्तस मनपपुणतयमा सममाजस्य
व्यविरमारक्षे आसनम् इमत। चितपुयाःषमषयाः कलमायाः मभनगन्थक्षेषपु मभननमाममभयाः उकमायाः। अमप चि मविषयक्षेऽमप भक्षेदयाः असस्त।
अत्र न कक्षेविलस चितपुयाःषमषयाः अमप तपु तदसधकमानमास कलमानमामम् उलक्षेखयाः कपृतयाः। असधकमविस्तरस्तपु अन्यत्र
अनपुसन्धक्षेययाः।

1. गतीतमम् 13. उदकमाघमातयाः


2. विमादमम् 14. मचित्रमायनोगमायाः
3. नपृत्यमम् 15. ममाल्यगथनमविकल्पमायाः
4. नमाटमम् 16. कक्षेररक्षेखरमापतीडयनोजनमम्
5. आलक्षेख्यमम् 17. नक्षेपरययनोगमायाः
6. मविरक्षेषकच्छक्षे दमम् 18. कणर पत्रभङ्गमायाः
(मतलकमाकमारपत्रमामदच्छक्षे दनमम्) 19. गन्धयपुमकयाः
7. तण्डपु लकपुसपुमयसलमविकमारमायाः 20. भकषणयनोजनमम्
8. पपुष्पमास्तरणमम् 21. इन्द्रिजमालमम्
9. दरनविसनमाङ्गरमागमायाः 22. कबौचिपुममारयनोगमायाः (बलवितीयर विधर नबौषसधयाः)
10. ममणभकममकमाकमर (भकमममरलमासपु 23. रस्तलमाघविमम् (द्रिपुतरस्तप्रयनोगयाः)
ममणयनोजनमम्) 24. मचित्ररमाकमापकपभक्ष्यमविकमारमक्रयमा
11. रयनरचिनमम् 25. पमानक-रस-रमागमासवियनोजनमम्
12. उदकविमादमम् 26. सकचितीविमापकमर

38 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

27. वितीणमाडमरुकविमादमामन 48. अकरमपुमषकमाकथनमम् (मपुमषससकक्षेतक्षेन भमाषमा)


28. सकत्रक्रकीडमा 49. म्लक्षेसच्छतकमविकल्पमायाः (समासकक्षेमतकभमाषमा)
29. प्ररक्षेसलकमा/ककटजविमाणतीजमानमम् 50. दक्षेरभमाषमाजमानमम्
30. प्रमतममालमा(श्लनोकविमाचिनमम्) 51. पपुष्परकमटकमा
31. दविपु र चिकयनोगमायाः 52. मनममत्तजमानमम्
32. पपुस्तकविमाचिनमम् 53. यन्त्रममातपृकमा (यन्त्रमनममारणमम्)
33. नमामटकमाख्यमामयकमादरर नमम् 54. धमारणममातपृकमा (स्मरणकलमा)
34. कमाव्यसमस्यमापकरणमम् 55. सम्पमाठ्यमम् (कमाव्यकण्ठपमाठस्पधमार)
35. पपृष्ठपमट्टकमाविक्षेत्रविमाणमविकल्पमायाः 56. ममानसती कमाव्यमक्रयमा (श्लनोकक्षे पदपकरणमम्)
36. तकर क कममारमण (कमाष्ठमामदछक्षे दनमम्) 57. मक्रयमामविकल्पमायाः (कमाव्यमालसकमारजमानमम्)
37. तकणमम् (कमाष्ठविस्तपुमनममारणमम्) 58. छसलतकयनोगमायाः (रूपविमाणतीगनोपनमम्)
38. विमास्तपुमविदमा 59. अमभधमानकनोषयाः
39. रूप्यरत्नपरतीकमा 60. छन्दनोजमानमम्
40. धमातपुविमादयाः 61. विस्त्रगनोपनमामन
41. ममणरमागजमानमम् 62. दकतमविरक्षेषयाः
42. आकरजमानमम् 63. आकषर णक्रकीडमा (अकपमारक्रकीडमा)
43. विपृकमायपुविरदयनोगमायाः 64. बमालकक्रकीडनकमामन
44. मक्षेषकपुक्कपुटलमाविकयपुद्धमविसधयाः 65. विवैनमयककीनमास विवैजमयककीनमास चि मविदमानमास जमानमम्
45. रपुकसमाररकमाप्रलमापनमम् (मविनययाः मविजययाः)
46. उत्समादनमम् (रस्तपमादमामदमनपतीडनमम्) 66. विवैतमासलककीनमास मविदमानमास जमानमम्
47. कक्षेरममाजर नकबौरलमम् 67. व्यमायमाममविदमा

रमाममायणक्षे चितपुष्षमषकलमासपु कमासमासञ्चितम् कलमानमामम् उलक्षेखनो लभ्यतक्षे। यदमा लविकपु रबौ विमाल्मतीमकरमचितस
रमाममायणमम् अयनोध्यमायमामम् अगमायतमामम् तदमा रमामयाः बरह मविधमानम् मविदषपु याः सममाह्वयतम् गतीतस्य शविणमाय परतीकणमाय
चि। तक्षेनक्षेदस जमायतक्षे यदम् एतमायाः मविदमायाः कलमायाः चि रमाममायणकमालक्षेऽमप सपुप्रमतमष्ठतमा आसनम्। समामरत्यस
सममाजजतीविनस्य दपर णयाः भविमत। अतयाः अस्ममातम् समामरत्यमातम् तदमानतीन्तनसममाजस्य कलमासपु विवैमविध्यस नवैपपुण्यस
रुमचियाः इत्यमामदमविषयमानम् वियमविगन्तपुस रक्नपुमयाः। तत्र रमामयाः यमानम् आरह तविमानम् तक्षेषमामम् उलक्षेखयाः अत्र मक्रयतक्षे
एकविचिनक्षेन- १)मरमामपुमनयाः २)पमासथर वियाः ३)पसण्डतयाः(-परमरससयाः) ४)नवैगमयाः(-विक्षेदमामभजयाः) ५)पबौरमामणकयाः
६)रब्दमविदम् ७)स्विरलकणजयाः(-षडजमामदस्विरमाणमामम्) ८)लकणजयाः(-समामपुमद्रिकयाः) ९)गमान्धविर याः १०)नवैगमयाः(-
पबौरयाः पपुरविमासती) ११)पमादमाकरसममाजयाः १२)छन्दनोजयाः(-विपृत्तजयाः) १३)कलमाममात्रमामविरक्षेषजयाः(-कलमायाः स्विरमायाः, तक्षेषमास
ममात्रमायाः एकमदमत्रलकणमायाः, तक्षेषमास मविभमागजयाः) १४)ज्यनोमतषजयाः १५)प्रस्तमारमविदम् १६)मक्रयमाकल्पमविदम् (-
कल्पमक्रयमामभजत्विरक्षेतक-मविचिमारकपुरलयाः) १७)कमायर मविरमारदयाः १८)रक्षेतकपचिमारकपुरलयाः(-कक्षेविलव्यविरमारकमालक्षे

भमारततीयदरर नमम् 39
मटप्पणती भमारततीयदरर न मम्

यपुमकप्रयनोगप्रमतपमादनसमथर याः) १९)रवैतपुकयाः(-रक्षेतपुप्रमतपमादनमनपपुणयाः नवैयमामयकयाः तमामकरकयाः) २०)छन्दनोमविदम् (-


विवैमदकच्छन्दनोमविदम् विवैमदकपमादमामदलकणजयाः) २१)पपुरमाणजयाः(-प्रमाचितीनविस्तपुमविदम्) २२)मचित्रजयाः (-आलक्षेख्यकरणक्षे
समथर याः, मचित्रकमाव्यकरणक्षे समथर याः विमा) २३)विपृत्तजयाः(-धमर रमास्त्रमपुखक्षेन सदमाचिमारजयाः) २४)सकत्रजयाः(-अल्पनोक्त्यवैवि
जमानसमथर याः/ पदविमाक्यमामदसकत्रमामण, तज्जयाः विमा) २५)गतीतनपृत्यमविरमारदयाः इमत।

तमास स रपुशमावि कमाकपुत्स्थयाः पकविमारचिमायर मविमनममर तमामम्।

अपकविमार पमाठ्यजमामतस चि गक्षेयक्षेन समलङ्कपृतमामम्।। ७.९४.२ ।।

प्रममाणवैबररहमभबर द्धमास तन्त्रतीलयसमसन्वितमामम्।

बमालमाभ्यमास रमाघवियाः शपुत्विमा कबौतकरलपरनोऽभवितम्।। ७.९४.३ ।।

अथ कममारन्तरक्षे रमाजमा सममारह य मरमामपुनतीनम्।

पमासथर विमासश्चि नरव्यमाघयाः पसण्डतमानवैगममासस्तथमा।। ७.९४.४ ।।

पबौरमामणकमाञ्छब्दमविदनो यक्षे चि विपृद्धमा मदजमातययाः।

स्विरमाणमास लकणजमासश्चि उत्सपुकमानम् मदजसत्तममानम्।। ७.९४.५ ।।

लकणजमासश्चि गमान्धविमारनगवै ममासश्चि मविरक्षेषतयाः।

पमादमाकरसममासजमासश्छन्दयाःसपु पररमनमष्ठतमानम्।। ७.९४.६ ।।

कलमाममात्रमामविरक्षेषजमाञ्ज्यनोमतषक्षे चि परस गतमानम्।

मक्रयमाकल्पमविदश्चिवैवि तथमा कमायर मविदनो जनमानम्।। ७.९४.७ ।।

(भमाषमाजमामनमङ्गतजमासश्चि नवैगममासश्चिमाप्यरक्षेषतयाः।)
रक्षेतकपचिमारकपुरलमानम् विचिनक्षे चिमामप रवैतपुकमानम्।। ७.९४.८ ।।

छन्दनोमविदयाः पपुरमाणजमानम् विवैमदकमानम् मदजसत्तममानम्।

मचित्रजमानम् विपृत्तसकत्रजमानम् गतीतनपृत्यमविरमारदमानम्।। ७.९४.९ ।।

(रमास्त्रजमानम् नतीमतमनपपुणमानम् विक्षेदमान्तमाथर प्रबनोधकमानम्।)


एतमानम् सविमारनम् सममानतीय गमातमारबौ समविक्षेरयतम्।।७.९४.१० ।।

पमाठगतप्रश्नमायाः

1. भमारततीयपरम्परमायमामम् ऋषयनो विक्षेदस्य कतमाररयाः द्रिषमारयाः विमा।


2. ऋषयनो विक्षेदमानम् कथस लक्षेमभरक्षे।
3. आयमारणमास धमर स्य मकलमम् मकमम्।
4. प्रस्थमानपदस्यमाथर याः कयाः।

40 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

5. कलमायाः कमत।
6. कमतमविधयाः विवैमदकयाः धमर याः। भक्षेदमानम् सलखत।
7. अभ्यपुदययाः कक्षेन ममागरण भविमत।

2.5) मविदमामविभमाजनमम्
मविदमानमामम् मविभमागस्य बरह मविधमायाः प्रकमारमायाः ससन्त। मरविममरम्नस्तनोत्रस्य व्यमाख्यमानक्षे प्रस्थमानभक्षेदयाः
मधपुसकदनसरस्विततीवियरण प्रदमरर तयाः। अयस चि प्रकमारयाः विस्तपुतयाः पपुरमाणसम्मतयाः ततयाः गपृरतीतश्चि। तत्र स अषमादर
मविदमायाः प्रदरर यमत। तमासमास मविभमाजनस चि करनोमत।

कबौमटलतीयक्षे अथर रमास्त्रक्षेऽमप चिमाणक्ययाः स्वियस पकविमारचिमायमारणमास मतमामन उद्धरमत, स्विककीयमम् अमभप्रमायस चि
प्रकटयमत। एतक्षेषपु आचिमायरषपु मविदमामविभमाजनस्य मविमभनमायाः प्रकमारमायाः दृश्यन्तक्षे। अत एवि यथमास्थमानमम् उमलख्य
मविभमाजनस प्रदरर मयष्यतक्षे। ततयाः परमम् कक्षेनमचितम् क्रमक्षेण तमासपु कमासमासञ्चिदम् मविदमानमामम् ससमकप्तयाः पररचिययाः प्रदमास्यतक्षे।
सविमारसमास मविदमानमास पररचिययाः सपुदष्पु करयाः असस्त। एविञ्चि पररचियक्षे प्रमाधमान्यक्षेन मविदमायमायाः आरम्भयाः आचिमायर याः गन्थयाः
मविभमागयाः मविषययाः प्रयनोजनमम् इततीदृरमायाः मबन्दवियाः यथमासम्भविमम् आलनोचिमयष्यन्तक्षे।

2.6) मविदमामविभमाजनस्य प्रकमारयाः-१


मविदमास्थमानमामन।
मविदमास्थमानमामन अषमादर इमत सपुप्रससद्धमक्षेवि। तमामन विक्षेदमकलमामन। क्विमचितम् चितपुदर र मविदमास्थमामन
इत्यमप उलक्षेखयाः असस्त।

भमारततीयदरर नमम् 41
मटप्पणती भमारततीयदरर न मम्

मधपुस कद नसरस्विततीमतक्षे न मविदमामविभमागयाः (विमायपु प पुर माणमानपुग पृर तीतयाः)


ऋग्विक्षेदनो यजपुविरदयाः समामविक्षेदनोऽथविर विक्षेद इमत विक्षेदमायाः चित्विमारयाः। मरकमा कल्पनो व्यमाकरणस मनरुकस छन्दनो
ज्यबौमतषमममत विक्षेदमाङ्गमामन षटम् । पपुरमाण-न्यमाय-मतीममाससमा-धमर रमास्त्रमामण चिक्षेमत चित्विमारर उपमाङ्गमामन।
अत्रनोपपपुरमाणमानमाममप पपुरमाणक्षेऽन्तभमारवियाः। विवैरक्षेमषकरमास्त्रस्य न्यमायक्षे। विक्षेदमान्तरमास्त्रस्य मतीममाससमायमामम्।
मरमाभमारतरमाममायणयनोयाः समासख्यपमातञ्जलपमारपुपतविवैष्णविमादतीनमास धमर रमास्त्रक्षे। ममसलत्विमा चितपुदरर मविदमायाः। एतमा एवि
चितपुमभर रुपविक्षेदयाःवै समरतमा अषमादर मविदमा भविसन्त। आयपुविरदनो धनपुविरदनो गन्धविर विक्षेदनोऽथर रमास्त्रस चिक्षेमत चित्विमार
उपविक्षेदमायाः। सविरषमास चिमाऽऽसस्तकमानमामम् एतमाविसन्त एवि रमास्त्रप्रस्थमानमामन। अन्यक्षेषमाममप एकदक्षेमरनमामम् एतक्षेषपु
एविमान्तभमारविमातम्। विस्तपुतयाः अषमादर मविदमास्थमानमामन इमत मधपुसकदनसरस्वित्यमायाः नकतनस मतमममत न। तथमा
मविदमास्थमानमानमामम् आयनोजनस पकविरतयाः एविमासस्त। पपुरमाणमामदषपु अमप तथमा शकयतक्षे। अत्र मधपुसकदनसरस्वित्यमा
विवैमरष्टस यदम् तक्षेषपु तक्षेषपु मविदमास्थमानक्षेषपु मकमम् मकमम् अन्तभर विमत इमत मविषयक्षे मनणर ययाः इमत एतमाविदक्षेवि।

अषमादर मविदमास्थमानमामन

विक्षेदमायाः-४ विक्षेदमाङ्गमामन-६ उपमाङ्गमामन-४ उपविक्षेदमायाः-४

आयपुविरदयाः धनपुविरदयाः गमान्धविर विक्षेदयाः अथर विक्षेदयाः

पपुरमाणमामन न्यमाययाः मतीममाससमा धमर रमास्त्रमम्

मरकमा व्यमाकरणमम् मनरुकमम् छन्दयाः ज्यबौमतषमम् कल्पयाः

ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः अथविर विक्षेदयाः

एविसमविधमविभमाजनक्षे अत्र पपुरमाणप्रममाणमसस्त। यदमप सविर ममप पपुरमाणसम्मतमसस्त इमत न तथमामप


बमारह ल्यक्षेन समाम्यस पररलक्ष्यतक्षे। तथमामर श्लनोकमायाः-

अङ्गमामन विक्षेदमाश्चित्विमारनो मतीममाससमा न्यमायमविस्तरयाः।

42 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

पपुरमाणस धमर रमास्त्रस चि मविदमा हक्षेतमाश्चितपुदरर।।


आयपुविरदनो धनपुविरदनो गमान्धविर श्चिक्षेत्यनपुक्रममातम्।
अथर रमास्त्रस परस तस्ममादम् मविदमास्विषमादर स्मपृतमायाः।।
अषमादरमानमामक्षेतमासमास मविदमानमास मभनवित्मर नमामम्।
आमदकतमार कमवियाः समाकमाच्छकलपमामणररमत शपुमतयाः।।
स मर सविर जगनमाथयाः सससपृकपुरसखलस जगतम्।
ब्रहमाणस मविदधक्षे समाकमातम् पपुत्रमगक्षे सनमातनमम्।।
तस्मवै प्रथमपपुत्रमाय ब्रहणक्षे मविश्वियनोनयक्षे।
मविदमाश्चिक्षेममा ददबौ पकविर मविश्विसस्थत्यथर मतीश्विरयाः।। (विमायपुपपुरमाणमम्)
इमत। आमदकतमार ईश्विरयाः रकलपमामणयाः सविर जगनमाथयाः अस्य जगतयाः सपृमषमम् इच्छनम् सविमारदबौ ब्रहमाणस
सपृषविमानम्। तस्मवै ब्रहदक्षेविमाय एतमायाः अषमादर मविदमायाः दत्तविमानम्। एतमायाः मविदमायाः मविश्विस्य सस्थत्यथर मम्।

यमाजविल्क्यस्यमामप सम्ममतयाः
यमाजविल्क्यक्षेन नमामप मविदमामविषयक्षे उकमम् (१।३) -

पपुरमाण-न्यमाय-मतीममाससमा-धमर रमास्त्रमाङ्गममसशतमायाः।

विक्षेदमायाः स्थमानमामन मविदमानमास धमर स्य चि चितपुदरर॥ इमत।

विक्षे द मायाः चित्विमारयाः - १)ऋग्विक्षेदयाः २) यजपुविरदयाः ३) समामविक्षेदयाः ४) अथविर विक्षेदयाः

विक्षे द माङ्गमामन षडम् - १)मरकमा २)व्यमाकरणमम् ३)मनरुकमम् ४)छन्दयाः(मपङ्गलमम्) ५)ज्यबौमतषमम् ६)कल्पयाः

उपमाङ्गमामन चित्विमारर - १)पपुरमाणमम् २)न्यमाययाः ३)मतीममाससमा ४)धमर रमास्त्रमम्

उपविक्षे द मायाः चित्विमारयाः - १)आयपुविरदयाः २)धनपुविरदयाः ३)गन्धविर विक्षेदयाः ४)अथर विक्षेदयाः (अथर रमास्त्रमम्)

अत्र सलसखतमानमास मविदमानमामम् उपमविभमागमायाः अमप ससन्त। तक्षे चि मविभमागमायाः तमासमास मविदमानमास
प्रमतपमादनकमालक्षे विक्ष्यन्तक्षे ससकक्षेपक्षेण।

2.7) मविदमामविभमाजनस्य प्रकमारयाः-२


कबौमटल्यमतक्षे न मविदमामविभमागयाः
धममारथरविक्षेदनकरणत्विस यस्यमास समा मविदमा इमत मविदमालकणस चिमाणक्यसम्मतमम्। तलकणमम् एतमासपु
मविदमासपु असस्त। आन्वितीमकककी त्रयती विमातमार दण्डनतीमतश्चिक्षेमत चितस्रि एवि मविदमा इमत कबौमटल्ययाः आर अथर रमास्त्रक्षे।
समासख्यस यनोगनो लनोकमायतस चिक्षेमत आन्वितीमकककी। ऋग्यजपुयाःसमाममामन त्रयती। कपृमषयाः पमारपुपमाल्यस विमामणज्यमा चिक्षेमत विमातमार।
दण्डनतीमतस्तपु रमाजनतीमतयाः। अथर वित्त्विस्य रक्षेतपुमभयाः परतीकणमम् अन्वितीकमा , समा प्रयनोजनमम् अस्यमायाः इमत
आन्वितीमकककी। समासख्यस मर प्रकपृमतपपुरुषमविविक्षेचिकस रमास्त्रस कमपलप्रनोकमम्। यनोगयाः
प्रत्यमारमारध्यमानधमारणमामदप्रमतपमादकस मरक्षेश्विरप्रनोकमम्। लनोकमायतस न्यमायरमास्त्रस ब्रहगमाग्यर्वोकमम्। एतसत्त्रतयमम्

भमारततीयदरर नमम् 43
मटप्पणती भमारततीयदरर न मम्

आन्वितीमकककी। अथविर विक्षेदयाः इमतरमासविक्षेदयाः चि (मरमाभमारतमामदरूपयाः) इमत एतदम् विक्षेदयाः। अथविर विक्षेदयाः अमभचिमारकमर -
जमानमामदफलप्रमतपमादकयाः। अतयाः स मभनमक्षेवि प्रस्थमानमम् इमत गण्यतक्षे , त्रय्यमास तस्य स्थमानस नमासस्त।
क्रतपुकमायर समाधकयाः त्रय्यमाख्ययाः समपुदमाययाः। तथमा मर दक्षेवितीपपुरमाणक्षे-

ऋग्यजपुयाःसमामभक्षेदक्षेन समाङम् गविक्षेदगतमामप विमा।


त्रयतीमत पठ्यतक्षे लनोकक्षे दृषमादृषमाथर समासधनती॥ इमत।
विक्षेदत्रयगतमायाः मत्रमविधमा मन्त्रमा एवि त्रयतीरब्दस्य तमात्पयमारथरयाः। तक्षे मर मन्त्रमायाः ऋङ्मन्त्रमायाः यजपुमरन्त्रमायाः
समाममन्त्रमाश्चि यथमाक्रमस पदमात्मकमा गदमात्मकमा गतीत्यमात्मकमाश्चि।

विक्षेदस्य अङ्गमामन षटम् । तमामन चि- मरकमा विणर्वोच्चिमारणनोपदक्षेरकस रमास्त्रमम्। कल्पयाः क्रत्विनपुष्ठमाननोपदक्षेरपरमम्
आश्विलमायनमामदप्रणतीतस सकत्रमम्। व्यमाकरणस रब्दमानपुरमासनस पमामणनतीयमामद। मनरुकस मनविर चिनरमास्त्रस यमास्कप्रणतीतमम्।
छन्दनोमविमचिमतयाः छन्दश्रमास्त्रक्षे पवैङ्गलमामद। ज्यनोमतषस सकयमारमदगत्यमामदप्रमतपमादकस रमास्त्रमम्।

मविदमा

आन्वितीमकककी त्रयती विमातमार दण्डनतीमतयाः

ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः

कपृमषयाः पमारपुपमाल्यमम् विमामणज्यमा

समासख्यमम् यनोगयाः लनोकमायतमम्

44 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

विक्षे द याः

अथविर विक्षेदयाः इमतरमासविक्षेदयाः

विक्षेदस्य षडम् अङ्गमामन

मरकमा व्यमाकरणमम् मनरुकमम् छन्दयाः ज्यबौमतषमम् कल्पयाः

मविदमाप्रचिमारयाः सस कक्षे प श्चि


तमामन चि मविदमास्थमानमामन मरतीच्यमामदमपुखक्षेन ब्रहणमा असस्मलम्ललनोकक्षे प्रविमतर तमामन
यपुगक्षेऽसस्मनल्पमायपुष्यमाल्पबपुमद्धत्विमामददनोषमादम् मपुनष्यवैयाः समाकल्यक्षेन धमारमयतपुमम् अरक्यमानतीमत परमक्षेश्विरयाः स्वियमक्षेवि
व्यमासरूपती भकत्विमा ससमकप्तविमानम्। यथनोकस मदततीयस्कन्दक्षे -

कमालक्षेन मतीसलतदृरमामविमपृश्य ननॄणमास


स्तनोकमायपुषमास स्विमनगमनो बत दरक पमारयाः।
आमविमरर तस्त्विनपुयगपु स स मर सत्यवित्यमास
विक्षेदद्रिपुमस मविटपरनो मविभसजष्यमत स्म।। इमत।
विक्षेदस्य ऋग्यजपुयाःसमामभक्षेदमायाः विक्षेदक्षेऽमप उमलसखतमायाः ससन्त। इत्थस नमामकरणस व्यमासदक्षेविक्षेन न कपृतमम्।
परन्तपु एतत्सविर ममसशतरूपक्षेण आसतीतम्। लकणमानपुसमारस पपृथकम् कपृत्विमा रमाखमासपु मविभज्य मविमभनक्षेभ्ययाः
ब्रमाहणकपुलक्षेभ्ययाः रकणमाय दत्तविमानम्। यथमा पवैलयाः विवैरम्पमायनयाः जवैमममनयाः सपुमन्तपुयाः इमत चित्विमारयाः व्यमासमरष्यमायाः।
तक्षेषपु पवैलमाय ऋग्विक्षेदयाः, विवैरम्पमायनमाय यजपुविरदयाः, जवैममनयक्षे समामविक्षेदयाः, सपुमन्तविक्षे चि अथविर विक्षेदयाः सममपर तयाः।

2.8) मविदमामविभमाजनस्य प्रकमारयाः-३


मपुण्डकनोपमनषमद मविदमामविभमाजनस्य कसश्चितम् प्रकमारयाः दृश्यतक्षे। तथमामर मपुण्डकनोपमनषमद मन्त्र
आम्नमातयाः-

तस्मवै स रनोविमाचि। दक्षे मविदक्षे विक्षे म दतव्यक्षे इमत र स्म यदम् ब्रहमविदनो विदसन्त परमा चिवै वि मापरमा चि॥
१ .४॥

तत्रमापरमा ऋग्विक्षे द नो यजपुविर द याः समामविक्षे द नोऽथविर विक्षे द याः मरकमा कल्पनो व्यमाकरणस मनरुकस छन्दनो
ज्यनोमतषममत। अथ परमा ययमा तदकरमसधगम्यतक्षे ॥ १ .५॥

भमारततीयदरर नमम् 45
मटप्पणती भमारततीयदरर न मम्

सरलमाथर याः - सविमार अमप मविदमायाः परमा अपरमा इमत ब्रहमविदयाः विक्षेदमाथमारमभजमायाः परममाथर दमरर नयाः विदसन्त।
परमा इमत शक्षेष्ठमा उत्कपृषमा प्रकपृषमा प्ररस्तमा इत्यथर याः। अत्यन्तशक्षेष्ठमायमायाः मङ्गलकमाररण्यमायाः मविदमायमायाः एवि परमा मविदमा
इमत नमामधक्षेयमम्। कमा विमा ईदृरती परमा मविदमा। ययमा तदकरमम् असधगम्यतक्षे समा परमा मविदमा उच्यतक्षे। ययमा मविदयमा
’अकरस्य’ स्विरूपमम् असधगम्यतक्षे , प्रमाप्यतक्षे समा एवि परमा मविदमा। अकरस नमाम (न कतीयतक्षे, न करमत इमत)
नमाररमरतस ब्रह। जन्मरमरतत्विमातम् नमाररमरतमम्, दक्षेरकमालमाततीतस परस ब्रह अकरमम् इमत करयतक्षे। समस्तस्यमामप
मविश्विस्य जन्मसस्थमतलयकमारणस तत्त्विमम् अकरमम्। यमा मविदमा इदमम् अकरस प्रमतपमादयमत समा एवि परमामविदमा।
अतयाः ब्रहमविदमा एवि एकमा परमा मविदमा भविमत। सविर प्रमामणनमामम् आत्मभकतस मनगपुरणस सविर प्रममाणमागनोचिरस
जगदमास्पदभकतमम् अकरस परयमा एवि मविदयमा जमायतक्षे नमान्यथमा।

तत्रमापरमा मविदमा मर ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः अथविर विक्षेदयाः मरकमा कल्पयाः व्यमाकरणस मनरुकस छन्दयाः
ज्यनोमतषममत।

अत्र यदमप उपमनषदम् एवि ब्रहमविदमा, परमा मविदमा। तथमामप उपमनषतम् रब्दरमामररूपमा चिक्षेद म् समा अपरमा
मविदमा। रब्दरमामरनमा प्रमतपमादस मविजमानस, यक्षेन जमातक्षेन असधकमारती अकरमम् असधगच्छमत तदम् मविजमानस परमा मविदमा
इमत मविविक्षेकयाः। अपरमा मविदमा अमविदमा अमप करयतक्षे। अथमारतम् ययमा धममारथर कमाममानमास ससमद्धयाः भविमत समा अपरमा
मविदमा। ययमा मनोकससमद्धयाः भविमत समा परमा मविदमा इमत तमात्पयर मम्। तत्रमामप धममारथरकमाममानमास ससद्धयक्षे यदमप
आधपुमनकभबौतमामदमविजमानस्य उपयनोगयाः असस्त तथमामप तस्य अपरमायमास मविदमायमास नमान्तभमारवियाः। कपु तयाः। यतनो मर
प्रत्यकक्षेण अनपुममानक्षेन विमा तस्य उपलसब्धयाः भविमत। ययाः विक्षेदक
वै गम्ययाः पपुरुषमाथर्वोपमाययाः स एवि मविदमायमामम्
अन्तभर विमत। अत एवि नमासस्तकमतमामन अत्र नमामद्रियन्तक्षे।

मविदमा

परमा अपरमा

ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः अथविर विक्षेदयाः

मरकमा व्यमाकरणमम् मनरुकमम् छन्दयाः ज्यबौमतषमम् कल्पयाः

46 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

2.9) मविदमामविभमाजनस्य प्रकमारयाः-४


पु र भमायाः ससन्त। कक्षेमचिदम् उपरर प्रदमरर तमा
समगस्य विमाङ्मयस्य मविभमाजनस कपुविर सन्त इततीदृरमायाः प्रकमारमायाः दल
एवि। अत्र दरर नमविभमाजनस्य प्रकमारमायाः कक्षेमचितम् ससन्त। तत्र मकसञ्चितम् प्रस्तकयतक्षे।

2.9.1) दरर नमविभमाजनस्य प्रकमारयाः-१


दरर नस मदमविधमम् आसस्तकस नमासस्तकस चि। तत्र षडम् आसस्तकदरर नमामन, षडम् नमासस्तकदरर नमामन इमत
आरत्य दमादर दरर नमामन ससन्त।

आसस्तकदरर नमामन तमावितम्- न्यमाययाः विवैरक्षेमषकमम् समासख्यमम् यनोगयाः पकविरमतीममाससमा उत्तरमतीममाससमा चिक्षेमत।

नमासस्तकदरर नमामन तमावितम्- चिमाविमारकमम् जवैनमम् बबौद्धमम् इमत मत्रमविधमम्। तत्र बबौद्धमानमास चितपुधमार भक्षेदयाः -
ममाध्यममकमम् यनोगमाचिमारयाः सबौत्रमासन्तकमम् विवैभमामषकमम् इमत।

दरर नमम्

विवैमदकमम् (आसस्तकमम्) अविवैमदकमम् (नमासस्तकमम्)

न्यमाययाः विवैरक्षेमषकमम् समासख्यमम् यनोगयाः पकविरमतीममाससमा उत्तरमतीममाससमा चिमाविमारकमम् जवैनमम् बबौद्धमम्

ममाध्यममकमम् यनोगमाचिमारयाः सबौत्रमासन्तकमम् विवैभमामषकमम्

भमारततीयदरर नमम् 47
मटप्पणती भमारततीयदरर न मम्

2.9.2) दरर नमविभमाजनस्य प्रकमारयाः-२


दरर नकमारमायाः

आसस्तकमायाः नमासस्तकमायाः

सगपुणमात्मविमामदनयाः मनगपुरणमात्मविमामदनयाः आध्यमककमायाः तमामकरकमायाः

शबौतमायाः तमामकरकमायाः चिमाविमारकमायाः कमणकविमामदनयाः स्यमादमामदनयाः

विमाक्यमाथर विक्षेमदनयाः पदमाथर विक्षेमदनयाः शबौतमायाः तमामकरकमायाः बबौद्धमायाः जवैनमायाः

मतीममाससकमायाः विवैयमाकरणमायाः अदवैतविमामदनयाः मनरतीश्विरमायाः सक्षेश्विरमायाः

प्रच्छनतमामकरकमायाः स्पषतमामकरकमायाः रमाङ्करमायाः समासख्यमायाः पमातञ्जलमायाः

प्रच्छनदवैतमायाः स्पषदवैतमायाः भनोगसमाधनमादृषविमामदनयाः उत्पसत्तसमाधनमादृषविमामदनयाः

रमाममानपुजतीयमायाः ममाध्विमायाः मविदक्षेरमपुमकविमामदनयाः जतीविन्मपुमकविमामदनयाः रब्दप्रममाणमम् अनङ्गतीकपुविमारणमायाः

आत्मभक्षेदविमामदनयाः आत्मवैक्यविमामदनयाः रसक्षेश्विरमायाः रब्दप्रममाणमङ्गतीकपुविमारणमायाः

कमर समापक्षेकक्षेश्विरविमामदनयाः कममारनपक्षेकक्षेश्विरविमामदनयाः प्रत्यमभजमादमरर नयाः नवैयमामयकमायाः विवैरक्षेमषकमायाः

रवैविमायाः नकपुलतीरपमारपुपतमायाः

सविर दरर नससगरयाः नमाम समायणममाधविक्षेन प्रणतीतयाः गन्थयाः। तस्य उपनोदमातक्षे विमासपुदक्षेविरमास्त्रती अभ्यङ्करयाः
दरर नस्य मभनप्रकमारक्षेण मविभमागस प्रदरर यमत। अत्र कक्षेविलस कस्यमचिदम् मविदषपु याः मतस प्रदश्यर तक्षे। तक्षेन न कस्यमामप
दरर नस्य मनन्दमा अमभप्रक्षेतमा। अभ्यङ्गरवियर मतक्षे दमारर मनकमायाः दक्षेधमा - शबौतमायाः तमामकरकमाश्चि। तत्र शबौतमायाः दरर नकमारमायाः
मतीममाससमासकत्रकमारयाः जवैमममनयाः व्यमाकरणसकत्रकमारयाः पमामणमनयाः ब्रहसकत्रकमारयाः बमादरमायणयाः चिक्षेमत त्रक्षेधमा। तमामकर कमाश्चि
आसस्तकतमामकरकमायाः नमासस्तकतमामकरकमायाः इमत भक्षेदक्षेन दक्षेधमा। तत्र आसस्तकतमामकरकमास्तमावितम्- मविमरषमादवैतविमादती

48 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

रमाममानपुजयाः समासख्यसकत्रप्रणक्षेतमा कमपलयाः यनोगसकत्रप्रणक्षेतमा पतञ्जसलयाः न्यमायसकत्रकमारयाः गबौतमयाः विवैरक्षेमषकसकत्रकमारयाः


कणमादयाः इमत एतक्षे पञ्चि। नमासस्तकतमामकरकमास्तमावितम्- लनोकमायतमारर तसबौगतकमापमासलकमामदरमास्त्रमामण।

यक्षे विक्षेदस्य अपबौरुषक्षेयत्विमम् अभ्यपुपगच्छसन्त तक्षे शबौतमायाः। यक्षे विक्षेदस्य पबौरुषक्षेयत्विमम् अङ्गतीकपुविर सन्त तक्षे
आसस्तकतमामकरकमायाः। यक्षे विक्षेदस्य प्रमाममाण्यमक्षेवि न स्वितीकपुविर सन्त तक्षे नमासस्कततमामकरकमायाः। यक्षेषमास मतक्षे प्रममाणक्षेषपु शपुमतयाः
सविर प्रबलमा तक्षे शबौतमायाः। यक्षेषमास मतक्षे प्रममाणक्षेषपु अनपुममानस प्रबलमम्, शपुमतस्तपु गबौणमा तक्षे आसस्तकतमामकरकमायाः। यक्षेषमास मतक्षे
शपुमतस्तपु नवैवि प्रममाणमम्। अनपुममानमक्षेवि प्रममाणमम् तक्षे नमासस्तकतमामकरकमायाः। चिमाविमारकमास्तपु अनपुममानममप
नमाभ्यपुपगच्छसन्त। कक्षेविलस प्रत्यकमक्षेवि एकस प्रममाणमममत मन्वितक्षे। अतयाः विस्तपुतयाः तक्षेषमास तपु दमारर मनकत्विममप न
ससद्ध्यमत। सविर थमा उपक्षेकमारमारयाः। मनयपुरमककस ब्रपुविमाणस्तपु नमास्ममामभमविर मनविमायर तक्षे इमत न्यमायक्षेन स्वियस
स्विससद्धमान्तमविरुद्धमम् आचिरनम् अनपुममानमम् अविलम्बममानयाः स्वियमम् खसण्डतयाः कपु तयाः खण्डनतीययाः। कक्षेत्रक्षे बतीजमाविमापस
कपुरुतक्षे। फलस लभक्षेत। अनपुममानस मविनमा नवैवि अत्र कमायर प्रविपृसत्तयाः सम्भविमत। यथमा कसश्चिदक्षेकयाः जलक्षे मनमगयाः मपृतयाः।
मदततीयनोऽमप जलक्षे मनमगयाः मम्रियक्षेत इमत मन्विमानयाः सयाः अनपुममानमम् अभ्यपुपगच्छमत। अन्यथमा स्वियस जलक्षे मनमज्जनस
मनभर यस कपुयमारतम्। न चि करनोमत। स्यमादक्षेततम्।

यक्षेषमास मतक्षे विक्षेदयाः अनमायमासक्षेन अबपुमद्धपपुरयाःसरमम् ईश्विरमादम् आगतयाः तक्षे शबौतमायाः। यक्षेषमास मतक्षे विक्षेदयाः अनमायमासक्षेन
बपुमद्धपपुरयाःसरमम् ईश्विरमादम् आगतयाः तक्षे तमामकरकमायाः आसस्तकमायाः। शबौतमायाः विक्षेदस्य समाकमादम् व्यमाख्यमानक्षे प्रवितर न्तक्षे अथविमा
विक्षेदव्यमाख्यमानमाय उपयनोमग रमास्त्रमम् कपुविर सन्त। यथमा जवैममनतीयमायाः बमादरमायणतीयमायाः।

2.9.3) नमासस्तकप्रस्थमानमामन
ननपु नमासस्तकमानमाममप प्रस्थमानमान्तरमामण ससन्त तमामन एतक्षेषपु अनन्तभमारविमातम् पपृथगम् गणमयतपुमम्
उमचितमामन। तथमा मर- रकन्यविमादक्षेनवैकस प्रस्थमानस ममाध्यममकमानमामम्। कमणक-मविजमान-ममात्र-विमादक्षेन अन्यदम्
यनोगमाचिमारमाणमामम्। जमानमाकमारमानपुमक्षेय-कमणक-बमाहमाथर विमादक्षेन अपरस सबौत्रमासन्तकमानमामम्। प्रत्यक-सलकण-कमणक-
बमाहमाथर विमादक्षेन अपरस विवैभमामषकमाणमामम्। एविस सबौगतमानमास प्रस्थमानचितपुषयमम्। सबौगतमा गबौतमबपुद्धमानपुयमामयनयाः।

तथमा दक्षेरमात्मविमादक्षेनवैकस प्रस्थमानस चिमाविमारकमाणमामम्। एविस दक्षेरमामतररकदक्षेरपररममाणमात्मविमादक्षेन मदततीयस प्रस्थमानस


मदगम्बरमाणमामम्। एविस ममसलत्विमा नमासस्तकमानमास षटम् प्रस्थमानमामन।

2.9.4) नमासस्तकमानमास मविदमासपु नमान्तभमारवि याः


तमामन नमासस्तकमामन अषमादरसपु मविदमासपु कस्ममान गपृहन्तक्षे। विक्षेदबमाहत्विमात्तक्षेषमास म्लक्षेच्छमामदप्रस्थमानवितम्
परम्परयमाऽमप पपुरुषमाथमारनपुपयनोमगत्विमादपपु क्षेकणतीयमक्षेवि। इर चि समाकमादमा परम्परयमा विमा पपुमथर्वोपयनोमगनमास
विक्षेदनोपकरणमानमामक्षेवि प्रस्थमानमानमास मविदमासपु नमान्तभमारवियाः। तथमामर परम्परमा -

यनोऽविमन्यक्षेत तक्षे मकलक्षे रक्षेतपुरमास्त्रमाशयमादम् मदजयाः।

स समाधपुमभबर मरष्कमायर्वो नमासस्तकनो विक्षेदमनन्दकयाः॥ मनपुस्मपृमतयाः २.११।

पु मास्त्रमम् तकररमास्त्रमम् अविलम्ब्य यनो मदजयाः ससस्कपृतयाः अमप (ससस्कमारमादम् मदज


सरलमाथर याः - रक्षेतर
उच्यतक्षे) विक्षेदस्य (शपुमतयाः) धमर रमास्त्रस्य (स्मपृमतयाः) इमत एतयनोयाः अविममानस कपुयमारतम् स समाधपुमभयाः बमरष्कमायर याः। स चि
विक्षेदमनन्दकयाः नमासस्तक इमत। इत्थस यनो विक्षेदतन्मकलकरमास्त्रमाणमास प्रमाममाण्यस नमाङ्गतीकरनोमत स नमासस्तकयाः इमत

भमारततीयदरर नमम् 49
मटप्पणती भमारततीयदरर न मम्

प्रससमद्धयाः। अनक्षेन इदस ससद्धस यदम् विवैमदकमानमास कपुलक्षे विमा जन्म यस्य सनोऽमप यमद विक्षेदप्रमाममाण्यस नमाङ्गतीकरनोमत तमरर स
बमरष्कमायर याः असस्त। अतयाः कक्षेविलस बबौद्धमायाः जवैनमायाः विमा नमासस्तकमायाः इमत न। ययाः कनोऽमप विक्षेदस्य प्रमाममाण्यस न मन्यतक्षे
स नमासस्तकयाः।

सपुगतयाः गबौतमबपुद्धयाः। तस्ममादम् आगतमामन सबौगतमामन प्रस्थमानमामन।

बपृरस्पमतयाः गबौतमबपुद्धयाः सजनयाः इमत मत्रभ्ययाः यमामन रमास्त्रमामण प्रविपृत्तमामन तमामन विक्षेदस्य प्रमाममाण्यस
नमाङ्गतीकपुविर सन्त। अतनो नमासस्तकमामन तमामन। बपृरस्पतक्षेयाः चिमाविमारकमतमम् इमत एकस प्रस्थमानमम्। सजनमादम् उदत
क स
जवैनदरर नमम् अपरस प्रस्थमानमम्। यदमप मदगम्बर-श्विक्षेतमाम्बरभक्षेदक्षेन दबौ सम्प्रदमायबौ तत्र स्तयाः। तथमामप एकमक्षेवि
प्रस्थमानमममत अङ्गतीकमारयाः। बपुद्धमातम् प्रसपृतमामन ममाध्यममक-यनोगमाचिमार-सबौत्रमासन्तक-विवैभमामषकभक्षेदक्षेन चित्विमारर
बबौद्धप्रस्थमानमामन ससन्त। तमामन नमासस्तकदरर नमामन मर - १) चिमाविमारकदरर नमम् २) जवैनदरर नमम् ३)
ममाध्यममकदरर नमम् ४) यनोगमाचिमारदरर नमम् ५) सबौत्रमासन्तकदरर नमम् ६) विवैभमामषकदरर नमम् इमत। इत्थमम् आरत्य
नमासस्तकदरर नमामन षडम् भविसन्त।

सससमारक्षेऽसस्मनम् पपुरुषमाथर मविनमा अन्यन नरनो विमाञ्छमत मकममप। यतम् पपुरुषमाथमारय उपयनोमग तदक्षेवि
आयमारणमामम् अषमादरसपु प्रस्थमानक्षेषपु अन्तभर विमत। नमासस्तकमामन प्रस्थमानमामन पपुरुषमाथमारय उपयनोगतीमन न ससन्त।
अतयाः तक्षेषमामम् आसस्तकप्रस्थमानक्षेषपु अन्तभमारवियाः न मक्रयतक्षे।

पमाठगतप्रश्नमायाः

8. कमत मविदमास्थमानमामन।
9. कबौमटल्यमतक्षेन मपुख्ययाः मविदमामविभमागयाः कयाः।
10. मपुण्डकनोपमनषमद मविदमामविभमागयाः ककीदृरयाः।
11. त्रयतीमध्यक्षे मकस नमासस्त।
क) ऋग्विक्षेदयाः ख) यजपुविरदयाः ग) समामविक्षेदयाः घ) अथविर विक्षेदयाः
12. इदस विक्षेदमाङ्गमसस्त।
क) कल्पयाः ख) न्यमाययाः ग) आयपुविरदयाः घ) ब्रमाहणमम्
13. इदमपुपमाङ्गमसस्त।
क) पपुरमाणमम् ख) अथर रमास्त्रमम् ग) व्यमाकरणमम् घ) उपमनषदम्
14. अयमपुपविक्षेदयाः।
क) पपुरमाणमम् ख) अथर रमास्त्रमम् ग) व्यमाकरणमम् घ) उपमनषदम्
15. अयस विक्षेदयाः
क) पपुरमाणमम् ख) अथर रमास्त्रमम् ग) व्यमाकरणमम् घ) ब्रमाहणमम्
16. आन्वितीमकक्यमामम् इदस रमास्त्रमम् नमासस्त।
क) यनोगयाः ख) समासख्यमम् ग) लनोकमायतमम् घ) मतीममाससमा

50 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

17. विमातमारयमामम् इदस नमासस्त।


क) कपृमषयाः ख) पमारपुपमाल्यमम् ग) विमामणज्यमा घ) रमाजनतीमतयाः
18. इदममासस्तकस दरर नमम्।
क) ममाध्यममकमम् ख) विवैभमामषकमम् ग) मदगम्बरयाः घ) विवैरक्षेमषकमम्
19. इदस दरर नस विक्षेदस्य प्रमाममाण्यस नमाङ्गतीकरनोमत।
क) यनोगयाः ख) समासख्यमम् ग) विवैभमामषकमम् घ) मतीममाससमा
20. यनोगयाः ककीदृरस दरर नमम्।
क) शबौतमम् ख) तमामकरकमम् ग) नमासस्तकमम् घ) मनरतीश्विरमम्
21. एतक्षे न शबौतमायाः।
क) पमामणनतीयमायाः ख) जवैममनतीयमायाः ग) बमादरमायणतीयमायाः घ) सबौगतमायाः
22. नमासस्तकमानमास मविदमासपु अन्तभमारवियाः नमासस्त। तत्र मकस कमारणमम्।
क) पपुरुषमाथमारय अनपुपयनोमगतमा ख) ईश्विरस्य मतरस्कमारयाः ग) जतीविस्य मतरस्कमारयाः घ) उपममानस्य
मतरस्कमारयाः
23. इदस न सबौगतस दरर नमम्।
क) ममाध्यममकमम् ख) विवैभमामषकमम् ग) सबौत्रमासन्तकमम् घ) विवैरक्षेमषकमम्
24. अयन पपुरुषमाथर याः।
क) कमामयाः ख) धमर याः ग) मनोकयाः घ) इच्छमा

पमाठसमारयाः

असस्मनम् पमाठक्षे मविदमानमामम् पररचिययाः इमत लक्ष्यमम् असरतयाः समासधतमम्। सकलमानमास मविदमानमास भगविमत एवि
तमात्पयर मम् इमत सप्रममाणमम् समासधतमम्। मविमविधमानमास मविदमानमामम् उलक्षेखपपुरयाःसरस प्रमतपमामदतस यदम् मविदमायाः
प्रविपृसत्तमनविपृसत्तममागर यनोयाः समाधनमाय मविमविषस प्रयनोजनमम् प्रस्तनोतपुमम् उदत
क मायाः इमत। मविमविधमामन प्रयनोजनमामन ससन्त
तमामन अलबौमककनोपमायक्षेन एतमायाः मविदमायाः कथस समाधयसन्त इमत मरमानम् मविषययाः सममासक्षेन प्रकमटतयाः।

ततश्चि बरह नमास मविदमानमामम् नमाममामन उमलसखतमामन। मकन्तपु तमासमामम् मविदमानमामम् अमप उपमविभमागमायाः
मविपपुलमा गन्थसम्पतम् चिमास्ततीमत न मविस्मतर व्यमम्। चितपुयाःषमषयाः कलमायाः ससन्त। तमाश्चि रमाममायणकमालक्षेऽमप प्रससद्धमा
आसनम् इमत रमाममायणप्रममाणस तत्र दत्तमम्।

मविदमानमास प्रमाचिपुयमारतम् तक्षेषमास मविभमाजनममप सक्लषमक्षेवि। अतयाः मविभमाजनस्य शपुमतस्मपृमतकमविसम्मतमायाः नवैकक्षे


प्रकमारमायाः ससन्त। तक्षेषपु पपुरमाणमानपुगपृरतीतयाः अषमादर मविदमास्थमानमामन इमत मविभमागयाः सविमारदृतयाः मपुख्यश्चि। तस्यवैवि
अनपुविमादयाः मधपुसकदनसरस्विततीवियरण कपृतयाः। आचिमायर याः चिमाणक्ययाः स्विककीयक्षे अथर ससगरनमामकक्षे गन्थक्षे

भमारततीयदरर नमम् 51
मटप्पणती भमारततीयदरर न मम्

मविदमामविभमाजनस्य अपरमम् उपमायस प्रदमरर तविमानम्। आन्वितीमकककी त्रयती विमातमार दण्डनतीमतश्चिक्षेमत चितस्रि एवि मविदमा
इमत स आर। तमासमास चि मविस्तरयाः यथमास्थमानमम् उपन्यस्तयाः।

मपुण्डकनोपमनषमद मविभमाजनस्य अपरयाः प्रकमारयाः पररलक्ष्यतक्षे। स चि मविभमागयाः प्रविपृसत्तममागर मम् मनविपृसत्तममागर


चिमामभलक्ष्य सम्यगसस्त इमत प्रमतभमामत।

ततश्चि दरर नमविभमागस्य नवैकक्षे प्रकमारमायाः प्रदमरर तमायाः। आसस्तकनमासस्तकभक्षेदक्षेन मविभमागयाः। विमासपुदक्षेविरमास्त्रती
अभ्यङ्करयाः अपरमम् प्रकमारस प्रदमरर तविमानम्।

ततश्चि नमासस्तकदरर नस्य अषमादरसपु मविदमासपु अन्तभमारवियाः कपुतनो न इमत मविषय आलनोमचितयाः।

पमाठमान्तप्रश्नमायाः

1. मकमपुपमाससतव्यमम्।
2. ऋषययाः विक्षेदमानम् कथस लक्षेमभरक्षे।
3. मविदमानमास तमात्पयर मम् उपन्यस्यतमामम्।
4. मविदमाप्रयनोजनमम् आमविसष्क्रयतमामम्।
5. विवैमदकधमर स्य मविभमागबौ पररचिमाययत।
6. विमायपुपपुरमाणमानपुगपृरतीतस मविदमामविभमाजनस सलखत।
7. चिमाणक्यमानपुसमारक्षेण मविदमायाः मविभजत।
8. मपुण्डकनोपमनषदक
पु प्रकमारक्षेण मविदमायाः मविभजत।
9. आसस्तकनमासस्तकभक्षेदक्षेन दरर नमामन मविभजत।
10. विमासपुदक्षेविरमासस्त्रमतक्षेन दरर नमामन मविभजत।
11. नमासस्तकमानमास कपुतनो मविदमासपु नमान्तभमारवियाः।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरमामण-१
1. द्रिषमारयाः
2. यपुगमान्तक्षे अन्तमरर तमानम् सक्षेमतरमासमानम् विक्षेदमानम् स्वियसभपुविमा अनपुजमातमा मरषर ययाः तपसमा लक्षेमभरक्षे।
3. विक्षेदयाः।
4. स्विमाभतीषलमाभमाय अमात्मसममाधमानमाय अमात्मसमाकमात्कमारमाय विमा प्रस्थतीयतक्षे अनक्षेन इमत प्रस्थमानमम्।
5. ६४

52 भमारततीयदरर नमम्
भमारततीयमविदमामविभमागयाः मटप्पणती

6. मदमविधनो मर विवैमदकनो धमर याः। प्रविपृसत्तलकणयाः मनविपृसत्तलकणश्चि।


7. प्रविपृसत्तममागरण।

उत्तरमामण-२
8. अषमादर।
9. आन्वितीमकककी त्रयती विमातमार दण्डनतीमतश्चिक्षेमत चितस्रि एवि मविदमा इमत कबौमटल्ययाः आर अथर रमास्त्रक्षे।
10. परमा अपरमा इमत भक्षेदक्षेन मविदमा दक्षेधमा। परमा समा ययमा अकरस ब्रह असधगम्यतक्षे। अन्यमायाः सविमारयाः अपरमा
मविदमायाः। तमाश्चि ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः अथविर विक्षेदयाः मरकमा कल्पयाः व्यमाकरणस मनरुकस छन्दयाः
ज्यनोमतषममत।
11. घ)
12. क)
13. क)
14. ख)
15. घ)
16. घ)
17. घ)
18. घ)
19. ग)
20. ख)
21. घ)
22. क)
23. घ)
24. घ)

॥ इमत मदततीययाः पमाठयाः ॥

भमारततीयदरर नमम् 53
3

3) भमारततीयमविदमापररचिययाः-१
जयतपु जगतमास मकलस सत्यस सनमातनमञ्जसमा
जयतपु सरसमा मदव्यमा विमाणती तदतीयमननोऽनपुगमा।
जयतपु मविदषपु मास विगर याः तस्यमायाः सदमातन आशययाः
जयतपु चि मनसधस्तक्षेषमास पकणमार मचिरन्तनभमारतती॥

प्रस्तमाविनमा

दरर नपररचियस्य पमाठक्षे दरर नस्य मविमविधमायाः मविषयमायाः आलनोमचितमायाः। ततश्चि मविदमामविभमागस्य मविमविधमायाः
प्रकमारमायाः प्रदमरर तमायाः। तत्र उमलखमातमासपु कमासमाञ्चिन मविदमानमामम् सममासक्षेन पररचिययाः असस्मनम् पमाठक्षे भमविष्यमत।

विक्षेदस्य सविर मकलत्विमातम् तस्य मविमविधरूपक्षेण पररचिययाः आविश्यकयाः। ततश्चि विक्षेदनोदत


क मानमास कमासमाञ्चिन
मविदमानमामम् अमप जतीविननोपयनोमगतमायमायाः आसधक्यमातम् पररचिययाः अत्र प्रदमास्यतक्षे।

आधपुमनकमविजमानस्य जमानमाजर नप्रमक्रयमा तपु प्रयनोगप्रममादबौ इमत। तदक्षेवि trial and err इमत करयतक्षे।
अत एवि बरह मन उदमाररणमामन लभ्यन्तक्षे यत्र मविजमानक्षेन मकममप जतीविननोपयनोमग औषधस यन्त्रस विमा आमविष्कपृतमम्।
परन्तपु मरतमा कमालमान्तरक्षेण जमातस यदम् अनक्षेन ममानविस्य परकनमास पपृसथव्यमाश्चि कमतरक्षेवि भविमत। अतयाः तमनविमारणमाय
नकत्नयाः आमविष्कमारयाः कनोमटरयाः रूप्यकव्ययक्षेन मक्रयतक्षे। तस्यमामप दनोषमायाः ततनोऽमप दतीघर कमालक्षेन जमायन्तक्षे एवि। यतनो
मर तत्र प्रयनोगप्रममादबौ इमत पन्थमायाः अविलम्ब्यतक्षे। भमारततीयमायमामम् आषर परम्परमायमास न तथमा। सविमारमण रमास्त्रमामण
दरर नमामन चि ऋमषप्रणतीतमामन। तमामन चि मदव्यचिकपुषमा दृषमामन प्रममादरमरतमामन एवि। कदमामप भमारततीयमविदमानमास
प्रयनोगप्रममादबौ इमत परम्परमा नमासस्त। प्रयनोगप्रममादप्रमक्रयमायमायाः अभमाविमातम् आधपुमनकमायाः तमासमास मविदमानमामम् अङ्गतीकमारक्षे
शद्धमास न दरर यसन्त। परन्तपु गतयाः स कमालयाः। कमालचिक्रस पररवितर तक्षे। प्रक्षेकमावितमास सदमा यपुकक्षे समारभकतक्षे सम्यकम्
दृमषयाः भविमत एवि। अत एवि पमाश्चिमात्यमायाः भमारततीयपरम्परमाजमानमाय अत्यन्तमम् उत्सपुकमायाः ससन्त। विक्षेदमन्त्रमाणमामम्
उच्चिमारणक्षे उत्समारक्षेन प्रवितर न्तक्षे। तस्यमा अस्यमा भमारततीयजमानपरम्परमायमायाः सपुष्ठपु जमानमाय अत्र प्रयमासयाः मक्रयतक्षे।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन -

 विक्षेदस्य सममासक्षेन पररचियस लभक्षेत।


 विक्षेदप्रकमारमानम् जमानतीयमातम्।
 विक्षेदस्य अङ्गमामन अविगच्छक्षे तम्।
 विक्षेदमाङ्गमानमामम् प्रवितर कमम् आचिमायर मम् तद्गन्थस चि जमास्यमत।

54 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

 विक्षेदमाङ्गमानमास प्रयनोजनमम् अविगच्छक्षे तम्।

3.1) विक्षे द याः


मविदम्- जमानक्षे इत्यस्ममातम् धमातनोयाः घञम्-प्रत्यययनोगक्षेन विक्षेदरब्दयाः मनष्पनयाः। अतयाः विक्षेदयाः
अलबौमककजमानरमामरयाः एवि भविमत। विक्षेदरब्दस्य इतनोऽमप मविमभनमा अथमारयाः ससन्त।

तत्र धमर ब्रहप्रमतपमादकमम् अपबौरुषक्षेयस प्रममाणविमाक्यस विक्षेदयाः। धमर याः चिमात्र कमर एवि। आपस्तम्बक्षेन
विक्षेदलकणस कपृतमम् - मन्त्रब्रमाहणयनोविरदनमामधक्षेयमम् इमत। अथमारतम् मन्त्रयाः ब्रमाहणमम् इमत अनयनोयाः नमाम विक्षेदयाः। विक्षेदस्य
मन्त्रयाः ब्रमाहणमम् इमत दक्षेधमा मविभमागयाः असस्त। समायणमाचिमायरणमामप ऋग्विक्षेदभमाष्यभकममकमायमामम् विक्षेदलकणमपुकस
मन्त्रब्रमाहणमात्मकरब्दरमामरविरद इमत।

विक्षेदस्य ममरममा अपमारयाः। न कक्षेविलस मनपुष्यमाणमामम् अमप तपु दक्षेविमादतीनमामम् अमप विक्षेदयाः चिकपुयाः इवि। भगविमानम्
स्वियस विक्षेदमम् अविलम्ब्य मविश्विसपृमषस करनोमत। स समगनोऽमप विक्षेदयाः मनपुष्यवैयाः द ष्पु प्रमापयाः। मनपुमपुमनयाः स्वियस विक्षेदममरममानस
मनपुतक्षे यथमा-

मपतपृदक्षेविमनपुष्यमाणमास विक्षेदश्चिकपुयाः सनमातनमम्।


अरक्यस चिमाप्रमक्षेयस चि विक्षेदरमास्त्रमममत सस्थमतयाः॥ (मनपु.१२.९४)
विक्षेदस्य विक्षेदनोदत
क स्य जमानस मविनमा भमारततीयस्कपृमतयाः बनोद्धस पु न रक्यतक्षे। ससस्कपृतक्षेयाः मकलस विक्षेदक्षे एवि वितर तक्षे।
तथमामर आर मनपुमपुमनयाः-

चिमातपुविरण्यर त्रयनो लनोकमाश्चित्विमारश्चिमाशममायाः पपृथकम्।


भकतस भव्यस भमविष्यस चि सविर विक्षेदमातम् प्रससध्यमत॥ (मनपु.११.९७)
अत एवि विक्षेदमाध्ययनमविषयक्षे जनवैयाः समागरस सनोत्समारस चि प्रविमतर तव्यमम्। तथमामर अमभयपुकमानमामम् उमकयाः -

ब्रमाहणक्षेन मनष्कमारणनो धमर याः षडङ्गनो विक्षेदनोऽध्यनो जक्षेयश्चि।

ससस्कपृमतनमारम सपुपररष्कपृतमा जतीविनपद्धमतयाः, ययमा क्रमरयाः आत्मनोद्धमारयाः ससद्ध्यमत।


भमारततीयसनमातनससस्कपृमतयाः चितपुमभर याः पपुरुषमाथरयाः पररकसल्पतमा वितर तक्षे। धमर याः अथर याः कमामयाः मनोकयाः इमत चित्विमारयाः
पपुरुषमाथमारयाः। कमामनो मर लबौमककजतीविनसन्तपृमप्तयाः सपुखस विमा। अथर्वो मर तमादृरसपुखलमाभमाथर मम् अपक्षेमकतमामन विस्त्र -
आरमार-धन-कक्षेत्रमादतीमन जतीविनसमाधनमामन। धमर्वो विवै अथमारनमामजर नक्षे तदमारमा सपुखलमाभक्षे रमास्त्रनोकयाः मनयममविरक्षेषयाः।
मनोकयाः अनन्तयाः रमाश्वितमानन्दयाः। एतक्षेषमास मविविक्षेकक्षे विक्षेदयाः परमस प्रममाणमम्। विक्षेदयाः कवैसश्चितम् पपुरुषवैयाः मविरमचितयाः गन्थनो न
भविमत। अतयाः स अपबौरुषक्षेययाः इत्यपुच्यतक्षे। स तपु ऋमषमभयाः कस्यमासश्चितम् यनोगभकममकमायमास दृषयाः अथमारतम्
समाकमात्कपृतयाः असस्त। इषस्य लमाभक्षे अमनषस्य परररमारक्षे अलबौमककमम् उपमायस ययाः बनोधयमत सयाः विक्षेदयाः। तस्ममातम् -

प्रत्यकक्षेणमानपुममत्यमा विमा यस्तकपमायनो न बपुध्यतक्षे।


एनस मविदसन्त विक्षेदक्षेन तस्ममादम् विक्षेदस्य विक्षेदतमा॥ (ऋग्विक्षेदभमाष्यभकममकमा)
इमत विक्षेदलकणमम् आर समायणमाचिमायर याः। तस्य अयमथर याः - पपुरुषयाः यदमा इषस्य लमाभक्षे अथविमा अमनषस्य
परररमारक्षे मनविमारणक्षे दरक तीकरणक्षे प्रत्यकतयाः विमा अनपुममानमामदनमा आलनोचिनबलक्षेन विमा उपमायस न प्रमाप्ननोमत, तदमा तमादृरयाः
उपमाययाः यस्ममातम् प्रमाप्यतक्षे अथमारतम् अविगम्यतक्षे सयाः विक्षेदयाः। अत एवि विक्षेदस्य जमानरूपत्विस प्रमतमष्ठतस वितर तक्षे।

भमारततीयदरर नमम् 55
मटप्पणती भमारततीयदरर न मम्

ऋग्विक्षेदनो यजपुविरदयाः समामविक्षेदनोऽथविर विक्षेद इमत विक्षेदमायाः चित्विमारयाः। तत्र प्रमतविक्षेदस मन्त्रयाः ब्रमाहणमम् इमत
मविभमागदयमम् भविमत। ब्रमाहणस्य ब्रमाहणमम् आरण्यकमम् उपमनषदम् इमत त्रक्षेधमा मविभमागयाः मविषयभक्षेदक्षेन भविमत।

पमाठगतप्रश्नमायाः

1. विक्षेदरब्दयाः कथस मनष्पनयाः। कश्चि तदथर याः।


2. ब्रमाहणक्षेन विक्षेदमाध्ययनस मकमथर कतर व्यमम्।
3. मपतपृदक्षेविमनपुष्यमाणमास सनमातनमम् चिकपुयाः मकमम्।
(क) न्यमाययाः (ख) समासख्यमम् (ग) यनोगयाः (घ) विक्षेदयाः
4. पपुरुषमाथमारनमास मविविक्षेकक्षे परस प्रममाणस मकमम्।
(क) न्यमाययाः (ख) समासख्यमम् (ग) यनोगयाः (घ) विक्षेदयाः

3.1.1) मन्त्रयाः
मन्त्रमायाः विक्षेदमविमरतस्य कमर णयाः अनपुष्ठमानमम् , अनपुष्ठमानस्य द्रिव्यमम् , दक्षेवितमा इत्यमादतीनमास प्रकमारकमायाः
प्रमतपमादकमायाः ससन्त। मन्त्रमायाः अमप ऋगम् यजपुयाः समाम अथविमार इमत भक्षेदक्षेन चितपुधमार। (ऋचिम् इमत चिकमारमान्तयाः
स्त्रतीसलङ्गरब्दयाः। यजपुसम् इमत सकमारमान्तयाः नपपुससकसलङ्गरब्दयाः। समामनम् इमत नकमारमान्तयाः नपपुससकसलङ्गरब्दयाः।
अथविर नम् इमत नकमारमान्तयाः पपुससलङ्गरब्दयाः।) पदरूपक्षेण गमायत्र्यमामदषपु छन्दयाःसपु विपृत्तक्षेषपु मविदमाममानयाः मन्त्रयाः ऋकम्
करयतक्षे। यथमा - अमगमतीळक्षे पपुरनोमरतमम् इत्यमादपुदमाररणमम्। एतमायाः एवि ऋचियाः यदमा गतीमतमविमरषमायाः अथमारतम् तमासमास
गमायनस भविमत तदमा तमायाः ऋचियाः समाममामन इमत करयन्तक्षे। अथमारतम् यस्यमायाः ऋचियाः गमायनस भविमत तदमा गमानरूपक्षेण
मविदमाममानमा ऋकम् एवि समाम करयतक्षे। ऋमचि अध्यकढस समाम इमत उमकयाः। अथमारतम् समाम्नयाः आधमारभकतमा ऋकम् एवि।
गतीमतषपु समाममाख्यमा इमत जवैमममनविचिनमत्र स्मतर व्यमम्। ययाः मन्त्रयाः ऋकम् नमासस्त, समाम नमासस्त परन्तपु
यजमामदकमर सपु प्रयपुज्यतक्षे, स मन्त्रयाः ऋक्समाममविलकणस यजपुयाः भविमत। ससबनोधनरूपयाः सम्भमाषणरूपयाः चि मन्त्रयाः
अमप यजपुमष अन्तभर विमत। मनगदमन्त्रमायाः एवि सम्भमाषणमन्त्रमायाः। इमत मनरूमपतमा मन्त्रमायाः। यजपुविरदयाः
रपुक्लकपृष्णभक्षेदक्षेन मदमविधयाः। समामविक्षेदयाः पकविमारमचिर कनोत्तरमामचिर कभक्षेदक्षेन मदमविधयाः। अथविर विक्षेदस्य पवैप्पलमा दमान्तमा
प्रदमान्तमा स्तबौतमा औन्तमा ब्रहदमायर रबौनककी विक्षेददरर्ती चिरणमविदमा इमत नवि रमाखमायाः शकयन्तक्षे। परन्तपु समाम्प्रतमम्
रबौनककी पवैप्पलती इमत रमाखमादमपुपलभ्यतक्षे। अथविर विक्षेदस्य नकत्रकल्पयाः मविधमानकल्पयाः मविसधमविधमानकल्पयाः
ससमरतमाकल्पयाः रमासन्तकल्पयाः इमत पञ्चि कल्पमायाः ससन्त।

3.1.2) ब्रमाहणमम्
अत्रमाधपुन मा ब्रमाहणस मनरूप्यतक्षे ।

56 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

ब्रमाहणस ब्रहससघमातक्षे विक्षेदभमागक्षे नपपुससकमम् इमत मक्षेमदनतीकनोरयाः। अथमारतम् विक्षेदस्य मविमरषनो भमागयाः ब्रमाहणस
करयतक्षे। ब्रमाहणस नमाम कमर णस्तन्मन्त्रमाणमास चि व्यमाख्यमानगन्थयाः इमत भट्ट-भमास्करयाः (तवै.सस.भमाष्यक्षे १.५.१)

रक्षे षक्षे ब्रमाहणरब्दयाः इत्यक्षेवि ब्रमाहणलकणमम् उदतीररतमम् जवैमममननमा। मन्त्रमासरस मविरमाय विक्षेदस्य अविमरषयाः
भमागयाः ब्रमाहणमममत तन्मतमम्। ब्रमाहणस्यमामप ब्रमाहणमम् आरण्यकमम् उपमनषतम् चिक्षेमत त्रक्षेधमा मविभमागयाः भविमत। तत्र
यदम् ब्रमाहणस तमदषयक्षे आपस्तम्बक्षेन सकमत्रतस कमर चिनोदनमा ब्रमाहणमामन इमत। यमागमामदमक्रयमामविसधयाः यत्र विमणर तयाः तदम्
ब्रमाहणमम् इमत तस्य तमात्पयर मम्। ब्रमाहणक्षेषपु विण्यर ममाणमायाः मविषयमास्तमावितम् षटम् - मविसधयाः, अथर विमादयाः, मनन्दमा, प्ररससमा,
पपुरमाकल्पयाः, परमाकपृमतश्चिक्षेमत।

ब्रमाहणक्षे कक्षे मविषयमा इमत मविषयक्षे रबरस्विमामती सलखमत -

रक्षेतपुमनर विरचिनस मनन्दमा प्ररससमा ससरयनो मविसधयाः।


परमक्रयमा पपुरमाकल्पनो व्यविधमारणकल्पनमा।
उपममानस दरवैतक्षे तपु मविषयमा ब्रमाहणस्य॥ (रमाबरभमाष्यमम् २.१.८)

ब्रमाहणस मविसध-मनषक्षेध-नमामधक्षेय-अथर विमादभक्षेदक्षेन चितपुमविर धमम् समाममान्यतयाः मविभज्यतक्षे। ब्रमाहणमविभमागस्य


नवैकक्षे प्रकमारमायाः ससन्त। परन्तपु अत्रमायमक्षेक एवि अविलम्ब्यतक्षे।

मविसधयाः
मविसधरब्दस्य मविमभनमायाः अथमारयाः आचिमायरयाः कपृतमायाः। यथमा रब्दभमाविनमा मविसधयाः इमत कपुममाररलभट्टमायाः।
मनयनोगयाः मविसधयाः इमत प्रमाभमाकरमायाः विदसन्त। इषसमाधनतमा मविसधयाः इमत तमामकर कमादययाः सविरऽमप अभ्यपुपगच्छसन्त।
स चि मविसधयाः उत्पसत्तमविसधयाः मविमनयनोगमविसधयाः असधकमारमविसधयाः प्रयनोगमविसधयाः इमत भक्षेदमातम् चितपुमविर धयाः।

तत्र कमर स्विरूपममात्रबनोधकयाः मविसधयाः उत्पसत्तमविसधयाः। यथमा- अमगरनोत्रस जपुरनोमत इमत। अत्र चि मविधबौ
कमर णयाः करणत्विक्षेन अन्विययाः। अमगरनोत्ररनोमक्षेन इषस भमावियक्षेतम् इमत तदथर याः।

अङ्गमानमास प्रधमानक्षेन सम्बन्धस्य बनोधकयाः मविसधयाः मविमनयनोगमविसधयाः। यथमा, दध्नमा जपुरनोमत इमत। स मर
तपृततीययमा प्रमतपनस्य अङ्गभमाविस्य दध्नयाः रनोमसम्बन्धस मविधत्तक्षे। दध्नमा रनोमस भमावियक्षेतम् इमत। व्रितीमरमभयाः यजक्षेत
इत्यमादबौ व्रितीरतीणमास यजसम्बन्धस विमक। मविमनयनोगमविधक्षेयाः सरकमाररभकतमामन षटम् प्रममाणमामन ससन्त। तमामन मर शपुमत -
सलङ्ग-विमाक्य-प्रकरण-स्थमान-सममाख्यमारूपमामण।

इमतकतर व्यतमा यस्यमासस्त स इमतकतर व्यतमाकयाः। अथमारतम् फलस ययाः लभक्षेत सयाः। फलस्विमामती इमत
यमावितम्। कमर जन्यफलस्विमाम्यबनोधकयाः मविसधयाः असधकमारमविसधयाः। कमर जन्यफलस्विमाम्यस मर
कमर जन्यफलभनोकपृत्विमम्। स चि 'यजक्षेत स्विगर कमामयाः’ इत्यमामदरूपयाः। स्विगर मम् उमदश्य यमागस मविदधतमा अनक्षेन
स्विगर कमामस्य यमागजन्यफलभनोकपृत्विस प्रमतपमादतक्षे। 'यस्यमामरतमागक्षेरमगगपृररमानम् दरक्षेतम् सनोऽगयक्षे कमामवितक्षेऽषमाकपमालस
मनविर पक्षेतम्’ इत्यमामदनमा अमगदमारमादबौ मनममत्तक्षे कमर मविदधतमा मनममत्तवितयाः कमर जन्यपमापकयरूपफलस्विमाम्यस
प्रमतपमादतक्षे। एविमम् अरररयाः सन्ध्यमामम् उपमासतीत इत्यमामदनमा रपुमचिमविमरतकमालजतीमविनयाः सन्ध्यनोपमासनजन्य -
प्रत्यविमाय-परररमाररूप-फलस्विमाम्यस चि उदतक्षे।

भमारततीयदरर नमम् 57
मटप्पणती भमारततीयदरर न मम्

प्रयनोगप्रमारपुभमाविबनोधकयाः मविसधयाः प्रयनोगमविसधयाः। यक्षेन मविसधविमाक्यक्षेन प्रयनोगस्य रतीघतमासम्पमादनस बनोध्यतक्षे


सयाः प्रयनोगमविसधयाः इमत उच्यतक्षे। अथमारतम् कयाः मविसधयाः कक्षेन क्रमक्षेण कतर व्ययाः, कस्ममातम् पकविर कयाः मविसधयाः, कस्ममातम्
परस कयाः मविसधयाः इमत मविविक्षेकयाः यक्षेन विमाक्यक्षेन भविमत स प्रयनोगमविसधयाः। अङ्गसमकरस्य क्रमबनोधनस मक्रयतक्षे
प्रयनोगमविसधनमा।

पमाठगतप्रश्नमायाः

5. पदरूपक्षेण गमायत्र्यमामदषपु छन्दयाःसपु विपृत्तक्षेषपु मविदमाममानयाः मन्त्रयाः मकस करयतक्षे।


(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) अथविमार
6. ऋकम् यदमा गतीमतमविमरषमा भविमत तदमा समा मकमम् सममाख्यमायतक्षे।
(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) अथविमार
7. ययाः मन्त्रयाः पदरूपक्षेण नमासस्त, गतीमतरूपक्षेण नमासस्त परन्तपु कमर मण प्रयपुज्यतक्षे स कयाः।
(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) अथविमार
8. रपुक्लकपृष्णभक्षेदन कयाः विक्षेदयाः मविभकयाः।
(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) अथविमार
9. रबौनकरमाखमा कस्य विक्षेदस्य।
(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) अथविमार
10. मन्त्रमासरस मविरमाय विक्षेदस्य अविमरषयाः भमागयाः कयाः।
(क) ऋकम् (ख) यजपुसम् (ग) समाम (घ) ब्रमाहणमम्
11. चितपुषर पु मविसधषपु अयमन्यतमयाः।
(क) उत्पसत्तमविसधयाः (ख) गपुणमविसधयाः (ग) प्रधमानमविसधयाः (घ) अनपुविमादयाः

3.1.3) मविमनयनोगमविसधयाः
मविमनयनोगमविधक्षेयाः बनोसधतमामन अङ्गमामन ससद्धरूपमामण मक्रयमारूपमामण चिक्षेमत मदमविधमामन। मक्रयमारूपमामण
अङ्गमामन चि गपुणकमर प्रधमानकमर चिक्षेमत मदमविधमामन। तत्र गपुणकमर समनपत्यनोपकमारकमम्। प्रधमानकमर
आरमादपपु कमारकमम्।

प्रमाकमारन्तरक्षेण कमर स्विरूपस चि मदमविधमम्- गपुणकमर अथर कमर चि।

58 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

गपुण कमर
तत्र क्रतपुकमर कमारकमाण्यमासशत्य मविमरतस गपुणकमर । यजस्य समाधनभकतस यदम् द्रिव्यमामद तस्य
ससस्कमारजनकस कमर गपुणकमर । तस्य कमर णयाः चित्विमारयाः भक्षेदमायाः- उत्पसत्तकमर , आप्यकमर , मविकपृमतकमर ,
ससस्कपृमतकमर चिक्षेमत।

उत्पसत्तकमर - यतम् समाधनस पकविर नमासतीतम् परन्तपु तस्य उत्पसत्तयाः कतर व्यमा असस्त। ततम् कमर
उत्पसत्तकमर करयतक्षे। यथमा विसन्तक्षे ब्रमाहणयाः अमगमम् आदधतीत इत्यत्र विसन्तक्षे अमगयाः ससस्कमारमविमरषयाः
उत्पमादनतीययाः असस्त। एतत्कमर उत्पसत्तकमर । यकपस तकमत इमत अपरमम् उदमाररणमम्। यकपयाः पकविर नमासतीतम्। अनक्षेन
तकणकमर णमा स उत्पमादतक्षे। अत इदमम् उत्पसत्तकमर ।

आप्यकमर - समाधनमम् असस्त, परन्तपु तस्य प्रमामप्तयाः कतर व्यमा। तत्कमर आप्यकमर । यथमा
स्विमाध्यमायनोऽध्यक्षेतव्य इमत। अत्र मविदमा असस्त, समा प्रमाप्तव्यमा। यथमा विमा पययाः दनोसग्ध। अत्र पययाः असस्त , तस्य
दनोरयाः कतर व्ययाः इमत।

मविकपृ मतकमर – द्रिव्यमादतीनमामम् पकविररूपक्षे मविकमारयाः मक्रयतक्षे, ततयाः परस यमागमामदषपु आदतीयतक्षे। तत्कमर
मविकपृमतकमर । यथमा - व्रितीरतीनम् अविरसन्त इत्यत्र व्रितीरतीणमामम् अविरनक्षेन मविकमारयाः भविमत। अतयाः ईदृकम् कमर
मविकपृमतकमर ।

सस स् कपृ मतकमर – द्रिव्यमामदषपु कसश्चितम् ससस्कमारमविरक्षेषयाः अनक्षेन कमर णमा भविमत। यथमा व्रितीरतीनम् प्रनोकमत
इत्यत्र व्रितीरतीणमामम् प्रनोकणमम् अथमारतम् मविमरषस प्रकमालनस मक्रयतक्षे। अयस ससस्कमारमविरक्षेषयाः। अत ईदृकम् कमर
ससस्कपृमतकमर । एतमामन चित्विमारर कममारमण यमागकमर णयाः अङ्गमामन एवि।

अथर कमर
आत्मसमविक्षेतमापकविरजनकस कमर अथर कमर । यथमा अमगरनोत्रस दरर पकणरममासबौ प्रयमाजमायाः अनपुयमाजमाश्चि।
एतत्कमर कतमार अपकविर लभतक्षे। अङ्गस प्रधमानस चिक्षेमत तस्य प्रकमारदयमम्। यतम् कमर अन्यस्य कपृतक्षे मक्रयतक्षे तदम्
अङ्गकमर । यतम् कमर स्विस्य कपृतक्षे मक्रयतक्षे ततम् प्रधमानस कमर ।

अङ्गकमर मदमविधमम् - ससमनपत्यनोपकमारकमम् आरमादपपु कमारकस चिक्षेमत।

सस म नपत्यनोपकमारकमम् - यमामन अङ्गमामन समाकमातम् परम्परयमा विमा मविमरतफलमानमास समाधनरूपस्य


यमागस्य ररतीरस व्यकरस मनष्पमाद ररतीरदमारमा तदत्पु पत्त्यपकविरयनोगतीमन भविसन्त तमामन अङ्गमामन समनपत्य , पमतत्विमा
पमतत्विमा सम्मतील्य सम्मतील्य एकक्षेन सर मदततीयस ममसलत्विमा ममसलत्विमा द्रिव्यस दक्षेवितमामम् उमदश्य उमदश्य
मविधतीयममानमामन उपयनोगतीमन भविसन्त तमामन समनपत्यनोपकमारकमामण करयन्तक्षे। एतमामन
द्रिव्यदक्षेवितमागतससस्कमारदमारमा यमागनोत्पत्त्यपकविर्वोपकमारकमामण भविसन्त।

आरमाद प
पु कमारकमम् - द्रिव्यस यमागस चि अनपुमदश्य, कक्षेविलस द्रिव्ययमागमादपुदक्षेररमरतस, मविधतीयममानस मविसधनमा
अनपुष्ठमानमाथर मम् उपशमाव्यममाणस कमर । यथमा प्रयमाजमाऽऽज्यभमागमाऽनपुयमाजमामदस्विरूपस कमर आरमादपपु कमारकस
समाकमादपपु कमारकमम् अमङ्गयमागनोपकमारकस भविमत। प्रयमाजमाऽऽज्यभमागमाऽनपुयमाजमादमायाः आरमादपपु कमारकमायाः अथमारतम्
परममापकविर्वोत्तबौ एवि उपकमाररणयाः। तक्षे न द्रिव्यदक्षेवितमागतससस्कमारजनकमायाः। इमत मनरूमपतयाः मविमनयनोगमविसधयाः।

भमारततीयदरर नमम् 59
मटप्पणती भमारततीयदरर न मम्

विक्षे द याः

ऋग्विक्षेदयाः यजपुविरदयाः समामविक्षेदयाः अथविर विक्षेदयाः

मन्त्रयाः ब्रमाहणमम् मन्त्रयाः ब्रमाहणमम् मन्त्रयाः ब्रमाहणमम् मन्त्रयाः ब्रमाहणमम्

मविसधयाः मनषक्षेधयाः नमामधक्षेयमम् अथर विमादयाः

१) प्रधमानयाः (मविसधयाः) गपुणविमादयाः अनपुविमादयाः भकतमाथर विमादयाः


२)गपुणमविसधयाः ३)मविमरषमविसधयाः

मविसधरक्षेषयाः मनषक्षेधरक्षेषयाः

उत्पसत्तमविसधयाः मविमनयनोगमविसधयाः असधकमारमविसधयाः प्रयनोगमविसधयाः

सरकमारतीमण षटम् प्रममाणमामन


प्ररससमा मनन्दमा परकपृमतयाः पपुरमाकल्पयाः

शपुमतयाः सलङ्गमम् विमाक्यमम् प्रकरणमम् स्थमानमम् सममाख्यमा

3.1.4) मनषक्षे ध याः


पपुरुषस्य मनवितर कस विमाक्यस मनषक्षेधयाः। यमद मकसञ्चितम् कमायर पपुरुषस्य अनथर जनकस भविक्षेतम् तदमा विक्षेदविमाक्यस
तस्ममातम् कमायमारतम् पपुरुषस मनवितर यमत। तथमामर - ‘न कलञ्जस भकयक्षेतम्’ इमत मनषक्षेधविमाक्यमम् अनथर जनकमातम्
कलञ्जभकणमातम् पपुरुषस मनवितर यमत।

60 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

3.1.5) नमामधक्षे य याः


मविधक्षेयमाथर पररच्छक्षे दकस विमाक्यमम् नमामधक्षेययाः इमत उच्यतक्षे। यक्षेन विमाक्यक्षेन मविधक्षेयस्य कतर व्यतयमा
उपमदषस्य यमागस्य पररच्छक्षे दयाः भविमत, अथमारतम् नमाम जमायतक्षे ततम् नमामधक्षेयविमाक्यमम्। तथमामर - उमददमा यजक्षेत
परपुकमामयाः इमत नमामधक्षेयस्य उदमाररणमम्। अत्र उमददमा इमत पदक्षेन न यमागसमाममान्यस्य मविधमानमम् , अमप तपु
उमदनमामकक्षेन यमागक्षेन परपुकमामयाः यजक्षेत इमत यमागमविरक्षेषस्य मविधमानमम्।

3.1.6) अथर विमादयाः


प्रमारस्त्य-मनन्दमान्यतरपरस विमाक्यमम् अथर वि मादयाः। यस्य विक्षेदविमाक्यस्य स्विमाथर प्रमतपमादनक्षे तमात्पयर
नमासस्त, मकन्तपु यतम् विक्षेदविमाक्यस प्ररससमादमारमा मनन्दमादमारमा विमा मविधक्षेयस्य मनषक्षेध्यस्य कतर व्यमाकतर व्यत्विस सकचियमत
ततम् अथर विमादविमाक्यमम् इमत उच्यतक्षे। यथमा - विमायपुविर कक्षेमपष्ठमा दक्षेवितमा इमत विक्षेदविमाक्यक्षेन विमायनोयाः रतीघगमाममत्विमम्
सकच्यतक्षे। विस्तपुतयाः अनक्षेन विमायनोयाः प्ररससमा मक्रयतक्षे। तक्षेन चि विमायपुयाः रतीघफलदमातमा इमत सकच्यतक्षे।

अथर विमादस्य गपुणविमादयाः अनपुविमादयाः भकतमाथर विमादयाः चिक्षेमत त्रययाः प्रकमारमायाः ससन्त। तदक
पु स -
मविरनोधक्षे गपुणविमादयाः स्यमादनपुविमादनोऽविधमाररतक्षे ।
भकतमाथर विमादस्तद्धमानमादथर विमादसस्त्रधमा मतयाः॥ इमत।
गपुण विमादयाः - प्रममाणमान्तरमविरुद्धमाथर बनोधकनो गपुणविमादयाः। परपुयमागक्षे परपुमनयनोजनमाय कसश्चितम् स्तम्भयाः
मक्रयतक्षे। स यकपयाः करयतक्षे। यकपस्य स्तपुतयक्षे - आमदत्यनो यकप इमत करयतक्षे। अत्र आमदत्ययकपयनोयाः अभक्षेदयाः
प्रकमटतयाः। विस्तपुतस्तपु आमदत्यस्य यकपमादम् भक्षेदयाः सपुप्रससद्ध एवि। कथस तमरर आमदत्यनो यकपयाः।
प्रत्यकमामदप्रममाणमान्तरमविरनोधनोऽत्र स्पषस परतीलक्ष्यतक्षे। यकपक्षे आमदत्यमाभक्षेदयाः इमत विमाक्यस्य मकख्यमाथर्वो बमासधतयाः
असस्त। मकख्यमाथर बमाधक्षे लकणमा मक्रयतक्षे। अत्र आमदत्यस्य उज्ज्विलनत्विमात्मकनो गपुणयाः यकपक्षे असस्त इमत मत्विमा
गपुणसमादृश्यमादम् लकणमा कपृतमा। गपुणदमारमा लकणमा कपृतमा। अतयाः अयस गपुणविमादयाः।

अनपुवि मादयाः - प्रममाणमान्तरप्रमाप्त्यथर बनोधकयाः अनपुविमादयाः। प्रत्यकमामदप्रममाणक्षेन यतम् मनधमारररतस, जमातमक्षेवि


तरयमम् यक्षेन प्रकटतक्षे सयाः अनपुविमादयाः भविमत। अमगयाः मरमस्य अथमारतम् रवैत्यस्य औषधमममत सपुमविमदतमम्। अमगयाः
रवैत्यस नमारयमत इमत कक्षेनमचितम् अन्यक्षेन प्रममाणक्षेन मनसश्चितमम्। तस्य एविमाथर स्य – अमगमरर मस्य भक्षेषजमम् इमत
विमाक्यक्षेन प्रकटनस कपृतमम्। अनक्षेन विमाक्यक्षेन अगक्षेयाः स्तपुमतयाः कपृतमा। अत्र न प्रममाणमान्तरमविरनोधयाः असस्त। अतयाः
अत्रमायमथर विमादयाः अनपुविमादयाः करयतक्षे।

भकत माथर वि मादयाः - प्रममाणमान्तरमविरनोधतत्प्रमामप्तरमरतमाथर बनोधकनो भकतमाथर विमादयाः। प्रममाणमान्तरमविरनोधनो विमा


प्रममाणमान्तरप्रमामप्तयाः विमा यत्र नमासस्त स भकतमाथर विमादयाः। अत्र इन्द्रिनो विपृत्रमाय विज्रमपुदच्छदम् इमत विमाक्यस्य ययाः अथर याः
तस्य कक्षेनमामप अन्यक्षेन प्रममाणक्षेन मविरनोधयाः नमासस्त। स चि अथर याः अन्यक्षेन कक्षेनमामप प्रममाणक्षेन प्रमाप्तयाः जमातयाः अमप
नमासस्त। अतयाः गपुणविमादक्षे दृषयाः मविरनोधयाः , अनपुविमादक्षेक्षे दृषमम् अविधमारणमम् इमत उभयमत्र नमासस्त , उभयनोयाः रमानमसस्त,
पररत्यमागयाः असस्त। अत्र यनोऽयमथर विमादयाः स भकतमाथर विमादयाः करयतक्षे। अत्र विमाक्यक्षे इन्द्रिस्य स्तपुमतयाः असस्त।

त्रययाः अमप अथर विमादमायाः मविधक्षेयाः स्तपुमतस कपुविर सन्त। मविसधस्तपुमतपरत्विस तक्षेषपु मत्रषपु अमप असस्त। इदस समाम्यस
तक्षेषपु। यस्य जमानस्य मविषययाः अबमासधतयाः असस्त, अजमातश्चि असस्त, तमदषयकस जमानस प्रममा करयतक्षे। तसस्मनक्षेवि

भमारततीयदरर नमम् 61
मटप्पणती भमारततीयदरर न मम्

जमानक्षे प्रमाममाण्यस भविमत। भकतमाथर विमादक्षे यनो मविषययाः जमायतक्षे स बमासधतयाः नमामप पकविरतयाः जमातयाः। अतयाः तस्य प्रमाममाण्यमम्
असस्त। गपुणविमादक्षे तपु बमासधतमविषययाः जमायतक्षे , अनपुविमादक्षे तपु पकविरतयाः जमातयाः एवि मविषययाः जमायतक्षे। अतयाः
गपुणविमादमानपुविमादयनोयाः प्रमाममाण्यस नमासस्त। ब्रमाहणस्य मविषयमविलम्ब्य अगक्षे जवैमममनयाः धमर मतीममाससमास रमचितविमानम्। तत्र
एतक्षे मविषयमायाः समविस्तरमम् प्रकमटतमायाः ससन्त। तदक्षेविस मनरूमपतनोऽथर विमादभमागयाः।

पमाठगतप्रश्नमायाः

12. इदस न गपुणकमर ।


(क) उत्पसत्तकमर (ख) आप्यकमर (ग) मविकपृमतकमर (घ) आरमादपपु कमारककमर
13. अनथर जनकमादम् कमर णयाः पपुरुषस मनविमारयमत तदम् विक्षेदविमाक्यस मकमपुच्यतक्षे।
(क) मविसधयाः (ख) मनषक्षेधयाः (ग) नमामधक्षेययाः (घ) अथर विमादयाः
14. मविधक्षेयमाथर पररच्छक्षे दकस विक्षेदविमाक्यमम् मकमम् उच्यतक्षे।
(क) मविसधयाः (ख) मनषक्षेधयाः (ग) नमामधक्षेययाः (घ) अथर विमादयाः
15. प्रमारस्त्य-मनन्दमान्यतरपरस विक्षेदविमाक्यमम् मकमपुच्यतक्षे।
(क) मविसधयाः (ख) मनषक्षेधयाः (ग) नमामधक्षेययाः (घ) अथर विमादयाः
16. अयस नमाथर विमादयाः।
(क) गपुणविमादयाः (ख) अनपुविमादयाः (ग) भकतमाथर विमादयाः (घ) प्रमाममाण्यविमादयाः
17. अन्यक्षेन प्रममाणक्षेन ससद्धस्य अथर स्य मविरुद्धमम् अथर यदम् विक्षेदविमाक्यस बनोधयमत तसत्कमम्।
(क) गपुणविमादयाः (ख) अनपुविमादयाः (ग) भकतमाथर विमादयाः (घ) प्रमाममाण्यविमादयाः
18. अन्यक्षेन प्रममाणक्षेन ससद्धमक्षेवि अथर यदम् विक्षेदविमाक्यस बनोधयमत तसत्कमम्।
(क) गपुणविमादयाः (ख) अनपुविमादयाः (ग) भकतमाथर विमादयाः (घ) प्रमाममाण्यविमादयाः
19. अन्यक्षेन प्रममाणक्षेन ससद्धमम् मविरुद्धस विमा अथर न बनोधयमत तदम् विक्षेदविमाक्यमम् मकमम्।
(क) गपुणविमादयाः (ख) अनपुविमादयाः (ग) भकतमाथर विमादयाः (घ) प्रमाममाण्यविमादयाः

3.1.7) आरण्यकमानमास पररचिययाः


मन्त्रब्रमाणयनोविरदनमामधक्षेयमम् इमत प्रससद्धस विक्षेदलकणमम्। आरण्यकनोपमनषदबौ ब्रमाहणमानमास पररमरषगन्थ
इवि मविदक्षेतक्षे। अरण्यक्षे पमाठमातम् आरण्यकमममत अन्विथर नमाम इमत प्रख्यमातनो विक्षेदभमाष्यकमारयाः समायणनोऽभमाणतीतम्।
तदक
पु मम्-
अरण्यमाध्ययनमादक्षेतदमारण्यकममततीयर तक्षे।

अरण्यक्षे तदधतीयक्षेतक्षेत्यक्षेविस विमाक्यस प्रविक्ष्यतक्षे॥ इमत।

62 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

मरमाभमारतक्षे एविमपुच्यतक्षे यथमा ओषधतीभ्यनोऽमपृतमपुद्धत


पृ स तथवैवि शपुतक्षेयाः समारस समपुद्धत्पृ य आरण्यकमम्
प्रणतीतमम्। ब्रमाहणभमागस्यमासरनो यदमप आरण्यकमसस्त तथमामप तदपक्षेकयमा मकसञ्चिदम् विवैमरष्टमम् आविरमत
आरण्यकमम्। अत एवि ररस्यब्रमाहणममत्यमप असस्त तनमाममान्तरमम्। गनोपथब्रमाहणक्षे ररस्यरब्दक्षेन आरण्यकमम्
अमभमरतमम्। विस्तपुतनो ररस्यरब्दक्षेन ब्रहमविदनोच्यतक्षे। मविषयमविविक्षेचिनदृष्टमा आरण्यकनोपमनषदनोयाः समाम्यमसस्त।
अतनो बपृरदमारण्यकमादययाः उपमनषच्छब्दक्षेनमामप व्यविमह्रियन्तक्षे।

3.1.8) विक्षे द मान्तयाः


यसस्मनम् ब्रमाहणविमाक्यक्षे मविसधयाः ननोकयाः नमामप मनषक्षेधनो नमामधक्षेयमम् अथर विमादयाः विमा तदम् ब्रमाहणविमाक्यस
विक्षेदमान्तविमाक्यस करयतक्षे। इदस विक्षेदमान्तविमाक्यमम् अजमातस्य अबमासधतस्य चि अथर स्य जमापकमम् असस्त। तथमामप
कममारनपुष्ठमानस्य प्रमतपमादकस न भविमत। अतनो न तदम् मविसधयाः। ब्रह आनन्दस्विरूपस जमानस्विरूपस चि।
विक्षेदमान्तविमाक्यस्य अथर याः इदस ब्रह एवि। एतद्ब्रहलमाभ एवि मनोकमाख्ययाः पपुरुषमाथर याः।

उपक्रमनोपससरमारमाविभ्यमासनोऽपकविरतमा फलमम्।

अथर विमादनोपपत्तती चि सलङ्गस तमात्पयर मनणर यक्षे॥

उपक्रमनोपसरमारबौ अभ्यमासयाः अपकविरतमा फलमम् अथर विमादयाः उपपसत्तयाः चिक्षेमत षडम् सलङ्गमामन ससन्त
विक्षेदमान्तशविणस्य। विक्षेदमान्तगन्थक्षे एतमामन षडम् सलङ्गमामन प्रमाययाः भविसन्त। इत्थस विक्षेदमान्तविमाक्यस स्वित एवि
प्रममाणभकतमम्। अन्तयाःकरणक्षे मविदममानमा पमापपपुण्यरूपमा अरपुमद्धयाः विक्षेदनोकमविसधदमारमा अपमामक्रयतक्षे। इत्थस सविर मविधययाः
अत्र उपयनोमगतमास भजन्तक्षे। परन्तपु विक्षेदमान्तविमाक्यस मविसधषपु अनपुपयनोमग। अतयाः विक्षेदमान्तविमाक्यस न पकविरमविधक्षेयाः रक्षेषयाः
अमप। अतयाः विक्षेदमान्तयाः न मविसधयाः, न अथर विमादयाः, न दयनोयाः रक्षेषयाः। विक्षेदमान्तक्षे क्विमचितम् पकविरमम् अजमातस्य जमानस भविमत
इमत रक्षेतनोयाः विक्षेदमान्तयाः अमप मविसधयाः इमत व्यपदक्षेरयाः भविमत। क्विमचिच्चि विक्षेदमान्तक्षे मविसधबनोधकपदस नमासस्त , परन्तपु
अजमातस्य जमापनस तत्र भविमत। अतयाः स भकतमाथर विमादयाः अमप करयतक्षे इमत अन्यदक्षेततम्। विक्षेदस्य यसस्मनम् भमागक्षे
मविषयनोऽयस प्रमतपमामदतयाः असस्त स भमाग उपमनषदम् इमत उच्यतक्षे।

3.1.9) उपमनषदम्
आरण्यकस्य पररमरषभकतमा उपमनषतम्। आरण्यकक्षे आरब्धमा अध्यमात्मतत्त्विमालनोचिनमा उपमनषत्सपु एवि
परमास स्फकमतर लभममानमा पररसममाप्तमा। रब्दरमारक्षेयाः विक्षेदस्य असन्तमनो भमागयाः उपमनषदम्। अतयाः समा विक्षेदमान्तयाः। विक्षेदस्य
लक्ष्यमक्षेवि एवि उपमनषमद आम्नमातमा मविदमा। अत एवि विक्षेदमररनोभकतमा उपमनषदम्। अत एवि समा विक्षेदमान्त इत्यपुच्यतक्षे।

मविररणगत्यविसमादनमाथर कमादम् उप-पकविमारतम् मन-पकविमारतम् अन्तभमारमवितमणजन्तस्य सदम्-धमातनोयाः सक्विमप


प्रत्ययक्षे उपमनषदम् इमत रब्दनो व्यपुत्पदतक्षे। उपमनषदम् इमत रब्दस्यमाथर्वो ब्रहमविदमा। ब्रहमविदमा स्विससरतीसलनमास
सससमारसमारतमाममतस समादयमत मविरमादयमत मरसथलयततीमत विमा , परमशक्षेयनोरूपस प्रत्यगमात्ममानस समादयमत गमयततीमत
विमा, दयाःपु खजन्ममामदमकलमजमानस समादयमत उन्मकलयततीमत विमा उपमनषत्पदविमाच्यमा। यदमप ब्रहमविदवैवि उपमनषतम्
तथमामप गबौणमाथर ब्रहमविदमाप्रकमारकक्षे गन्थक्षेऽमप उपमनषच्छब्दस्य उपचिमारक्षेण प्रयनोगनो भविमत।

भमारततीयदरर नमम् 63
मटप्पणती भमारततीयदरर न मम्

विक्षे द मान्तस्य समारयाः


अधपुनमा सममासक्षेन समगस्य विक्षेदमान्तस्य समारयाः उच्यतक्षे।

ब्रहवैवि एकस सदम् अन्यतम् सविर रज्जबौ सपर इवि ब्रहमण अमविदयमा अध्यस्तमम् असदक्षेवि। जतीविमा मर
अमविदमायमायाः प्रभमाविमातम् असदम् विस्तपुजमातस सत्त्विक्षेन मविविक्षेचियन्तयाः स्विरूपतनो मनष्कमाममा ब्रहभकतमा अमप स्विस्विरूपस
मविस्मपृत्य अमभनममप मभनस मन्यममानमायाः कमामयममानमायाः मदषन्तनो विमा कममारमण अनपुमतष्ठन्तयाः तत्फलस रपुभमारपुभमम्
उपभपुञ्जमानमा जननमातम् जननमान्तरमम् अटमाटममानमायाः सससमारससन्धबौ आवितर न्तक्षे। यमाविन स्विरूपमाविरकममायमायमा
अपमाकपृमतयाः तमावितम् चिलततीयमम् अमविरमाममा सससमारमाविपृसत्तयाः।

अतयाः मनष्कमामकमर दमारमा मचित्तरपुमद्धयाः भविमत। उपमासनयमा मचित्तस्य एकमागतमा भविमत। एविञ्चि
इरमामपुत्रफलभनोगमविरमागविमानम् रमदममामदषट्कसम्पसत्तमम् अजर मयत्विमा सससमार-तमाप-दमारमम् असरममाननो मपुमपुकपुयाः यमद
ब्रहजस गपुरुमम् उपसपर मत। ततश्चि गपुरुमपुखमादम् विक्षेदमान्तविमाक्यस शृणनोमत। ततश्चि मननस मनमदध्यमासनस चि आचिरमत।
तक्षेन सममाधबौ ब्रहमण लतीनस्य तस्य ममायमा भविमत मविध्विस्तमा। मनत्यप्रमाप्तस तस्य ब्रहस्विरूपस गगनक्षे भमास्विमानम् इवि
प्रकमारतक्षे। सविर त्र आत्ममानमम् आत्ममन चि सविर मम् अविलनोकयतयाः मकममप दक्षेष्यस विमा कमाम्यस विमा तस्य नमाविमरष्यतक्षे।
तदथमार चि चिक्षेषमामप न भविमत। कममारभमाविमातम् फलममप न फलमत। फलमाभमाविमातम् फलनोपभनोगमाय ररतीरपररगरनोऽमप
नमाविश्यकयाः। स ब्रहमवितम् पपुननर जमायतक्षे। यमावितम् प्रमारब्धकयनो न जमायतक्षे तमावितम् स ररतीरधमारणमाय
आविश्यककमर ममात्रमम् अनपुमतष्ठमत कतर व्यममात्रबपुद्ध्यमा। यथमा पपुरुषयाः ससक्थमकमतर पश्यनम् तस्यमायाः
ससक्थमपण्डममात्रस्विरूपतमाममप अन्वितीकतक्षे तदतम् ब्रह्ममविदमप जगत्सविर पश्यनमप तदनपुस्यकतमास ब्रहस्विरूपतमाममप
अन्वितीकतक्षे। कतीणक्षे चि प्रमारब्धक्षे ररतीरस सन्त्यज्य ब्रहमण लतीयतक्षे। ब्रहवैवि सनम् ब्रहमाप्ननोमत इमत विक्षेदमान्तस्य समारयाः।

इत्थमम् मविसधयाः अथर विमादयाः आरण्यकमम् तदक्षेदयाः उपमनषदम् विक्षेदमान्तयाः इमत ब्रमाहणमम् एतमावितमा
मनरूमपतमम्।

3.2) विक्षे द मानमास प्रयनोजनभक्षे दक्षे न भक्षे द याः


विक्षेदयाःवै ममानविमानमास यतम् प्रयनोजनस ससध्यमत तदनपुसमारर मविभमागयाः अमप विक्षेदस्य मक्रयतक्षे। तथमामर कमर कमाण्डस
ब्रहकमाण्डमम् इमत भक्षेददयमम्। धममारथरकमाममनोकमाख्यक्षेषपु पपुरुषमाथरषपु धममारथरकमाममानमास समाधनभकतस कमर कमाण्डमम्।
मनोकसमाधनभकतमम् ब्रहकमाण्डमम्।

विक्षेदक्षे यतम् कमर प्रमतपमादतक्षे तस्य मविपपुलमविस्तरयाः कमालक्रमक्षेण अभवितम्। मकस कमर कक्षेन कतर व्यमम्। कयाः
विक्षेदमन्त्रयाः कक्षेन पठनतीययाः इत्यमामदमविषयमाणमास सपुष्ठपु कमायर मविभमागस्य आविश्यकतमा अनपुभकतमा। अत एवि विक्षेदस्य यथमा
प्रयनोगयाः भविमत तदनपुसमारर विक्षेदस्य मविभमाजनस कपृतमम्। तदथर तक्षेषमास नमाममामन सस्थरतीकपृतमामन। इदस सममाख्यमा (नमाम)
इमत करयतक्षे। रबौत्रप्रयनोगयाः आध्वियर विप्रयनोगयाः औद्गमात्रप्रयनोगयाः इमत त्रययाः प्रयनोगमायाः ससन्त। तदनपुसमारमातम् यजस्य
मनविमाररमाय ऋगम् यजपुयाः समाम इमत त्रयनो भक्षेदमायाः विक्षेदस्य जमातमायाः। ऋग्विक्षेदतीयस कमर ययाः करनोमत सयाः रनोतमा करयतक्षे।
तक्षेन कतर व्ययाः प्रयनोगयाः रबौत्रप्रयनोगयाः। यजपुविरदतीयस कमर ययाः करनोमत स अध्वियपुरयाः करयतक्षे। तक्षेन कतर व्ययाः प्रयनोगयाः
आध्वियर विप्रयनोगयाः उच्यतक्षे। समामविक्षेदतीयस कमर ययाः करनोमत स उद्गमातमा करयतक्षे। तक्षेन कतर व्ययाः प्रयनोगयाः
औद्गमात्रप्रयनोगयाः करयतक्षे। अथविर विक्षेदस्यमामप ऋसत्विगम् मविदतक्षे। स ब्रहमा इमत करयतक्षे।

64 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

आरह मतप्रदमानकमालक्षे यमाज्यमा पपुरनोनपुविमाक्यमा इमत अनयनोयाः ऋग्विक्षेदतीयमानम् मन्त्रमानम् रनोतमा पठमत। गनोदनोरनस
व्रितीमरमनविमारपयाः इत्यमादतीमन कमायमारमण यजपुविरदक्षे ससन्त। एतमदषयमन्त्रपमाठमम् अध्वियपुरयाः करनोमत। आज्यस्तनोत्रमामण
पपृष्ठस्तनोत्रमामण इत्यमादतीमन स्तनोत्रमामण समामविक्षेदक्षे ससन्त। तमामन उद्गमातमा गमायमत।

ऋसत्विकम्

रनोतमा अध्वियपुरयाः उद्गमातमा ब्रहमा

ऋसत्विजयाः विक्षेदयाः ऋगम् यजपुयाः समाम अथविमार

ऋसत्विजयाः प्रयनोगयाः रबौत्रयाः आध्वियर वियाः औद्गमात्रयाः ब्रमाहयाः

कमर कमाण्डक्षे मनत्यस नवैममसत्तकस कमाम्यस मनमषद्धस चिक्षेमत चितपुधमार कमर प्रमतपमादतक्षे। एतक्षेषमाममप कमर णमास
प्रकपृमतकमर मविकपृमतकमर इमत मविभमागयाः असस्त। इमत चितपुणमार विक्षेदमानमास प्रयनोजनभक्षेदक्षेन भक्षेद उकयाः।

पमाठगतप्रश्नमायाः

20. आरण्यकस्य पररमरषभकतस मकमम्।


(क) ऋङ्मन्त्रस्य (ख) यजपुमरन्त्रस्य (ग) समामससमरतमायमायाः (घ) उपमनषदयाः
21. ररस्यरब्दक्षेन मकमपुदतीयर तक्षे।
(क) मन्त्रयाः (ख) कल्पयाः (ग) कमर मविदमा (घ) ब्रहमविदमा
22. यसस्मनम् ब्रमाहणविमाक्यक्षे मविसधयाः मनषक्षेधनो नमामधक्षेयमम् अथर विमादयाः इमत ननोकमायाः तदम् ब्रमाहणविमाक्यस
मकमपुदतीयर तक्षे।
(क) विक्षेदमान्तयाः (ख) ब्रमाहणमम् (ग) आरण्यकमम् (घ) मन्त्रयाः
23. विक्षेदमान्तशविणस्य कमत सलङ्गमामन
(क) त्रतीमण (ख) चित्विमारर (ग) पञ्चि (घ) षटम्
24. इदस ब्रमाहणभमागयाः अमप असस्त, विक्षेदमान्तशविणस्य सलङ्गममप असस्त।
(क) मविसधयाः (ख) अभ्यमासयाः (ग) अथर विमादयाः (घ) अपकविरतमा
25. उपमनषत्पदस्य मपुख्यमाथर याः कयाः।
(क) मपुण्डकमामदगन्थयाः (ख) ब्रहमविदमा (ग) धमर मविदमा (घ) मन्त्रमात्मकविक्षेदयाः
26. ऋग्विक्षेदतीयस कमर कयाः करनोमत।

भमारततीयदरर नमम् 65
मटप्पणती भमारततीयदरर न मम्

(क) रनोतमा (ख) अध्वियपुरयाः (ग) उद्गमातमा (घ) ब्रहमा


27. यजपुविरदतीयस कमर कयाः करनोमत।
(क) रनोतमा (ख) अध्वियपुरयाः (ग) उद्गमातमा (घ) ब्रहमा
28. समामविक्षेदतीयस कमर कयाः करनोमत।
(क) रनोतमा (ख) अध्वियपुरयाः (ग) उद्गमातमा (घ) ब्रहमा
29. रबौत्रप्रयनोगयाः कक्षेन विक्षेदक्षेन सम्बद्धयाः।
(क) ऋकम्- (ख) यजपुयाः- (ग) समाम- (घ) अथविर -
30. आध्वियर विप्रयनोगयाः कक्षेन विक्षेदक्षेन सम्बद्धयाः।
(क) ऋकम्- (ख) यजपुयाः- (ग) समाम- (घ) अथविर -
31. औद्गमात्रप्रयनोगयाः कक्षेन विक्षेदक्षेन सम्बद्धयाः।
(क) ऋकम्- (ख) यजपुयाः- (ग) समाम- (घ) अथविर -

3.3) विक्षे द माङ्गमामन


अषमादर मविदमास्थमानमामन। तत्र प्रथमस चित्विमारनो विक्षेदमायाः मनरूमपतमायाः। अधपुनमा अङ्गमामन मनरूप्यन्तक्षे।
विक्षेदस्य षडम् अङ्गमामन ससन्त। मरकमा व्यमाकरणस मनरुकस छन्दयाः ज्यनोमतषमम् कल्पयाः इततीममामन अङ्गमामन।
विक्षेदमाध्ययनस षडङ्गसमरतमक्षेवि मक्रयतक्षे। तत्रमायस श्लनोकसमपुदमाययाः सपुप्रससद्धयाः -

छन्दयाः पमादबौ तपु विक्षेदस्य रस्तबौ कल्पनोऽथ पठ्यतक्षे।

ज्यनोमतषमामयनस चिकपुमनर रुकस शनोत्रमपुच्यतक्षे।।

मरकमा घमाणस तपु विक्षेदस्य मपुखस व्यमाकरणस स्मपृतमम्।

तस्ममातम् समाङ्गमधतीत्यवैवि ब्रहलनोकक्षे मरतीयतक्षे।।(पमा.मर.)

एतसस्मनम् श्लनोकदयक्षे विक्षेदयाः पपुरुषयाः इवि कसल्पतयाः। तस्य पपुरुषस्य पमादबौ तपु छन्दयाःरमास्त्रमम् , रस्तबौ
कल्परमास्त्रमम्, चिकपुयाः ज्यनोमतषरमास्त्रमम्, शनोत्रमम् मनरुकरमास्त्रमम्, घमाणमम् मरकमारमास्त्रमम् एविञ्चि मपुखमम्
व्यमाकरणरमास्त्रमम् इमत प्रमतपमामदतमम् असस्त। अत्र यथमा पपुरुषस्य मपुखस ररतीरक्षे मपुख्यस भविमत , तदतम्
व्यमाकरणरमास्त्रस्य स्थमानमम् असस्त। एतमाविदम् मरत्त्विमम् व्यमाकरणरमास्त्रस्य। विक्षेदमानमास रकणमाथर मम्
व्यमाकरणरमास्त्रस्य अततीवि उपयनोमगतमा असस्त। व्यमाकरणजमानस मविनमा विक्षेदजमानस भमवितपुस नमारर मत। विक्षेदस्य षडम्
अङ्गमामन ससन्त। तक्षेषपु व्यमाकरणमम् एवि प्रधमानस भविमत। प्रधमानक्षे चि कपृतनो यत्नयाः फलविमानम् भविमत। इत्थस सविमारमण
अङ्गमामन गपुरुत्विपकणमारमन ससन्त।

3.3.1) मरकमा
स्विरविणर्वोच्चिमारणप्रकमारनो यत्र मरक्ष्यतक्षे उपमदश्यतक्षे समा मरकमा।

66 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

मरकमायमा उदमात्तमानपुदमात्त-स्विररत-ह्रिस्वि-दतीघर -प्लपुतमामद-मविमरष-स्विर-व्यञ्जनमात्मक-विणर्वोच्चिमारण-


मविरक्षेषजमानस प्रयनोजनमम्। तदभमाविक्षे मन्त्रमाणमामम् अनथर कत्विमातम्। तथमाचिनोकमम् (मर- ५२)

मन्त्रनो रतीनयाः स्विरतनो विणर तनो विमा ममरयमाप्रयपुकनो न तमथर ममार।


स विमाग्विज्रनो यजममानस मरनसस्त यथक्षेन्द्रिरत्रपुयाः स्विरतनोऽपरमाधमातम्॥ इमत।(मर- ५२)

स्विरमायाः व्यञ्जनमामन चिक्षेमत दक्षेधमा विणमारयाः ससस्कपृतक्षे ससन्त। स्वियसभपुविमा प्रनोकमायाः रम्भपुमतक्षे ६३ विणमारयाः ६४ विमा
विणमारयाः ससन्त। स्विरमाणमामम् उदमात्तयाः अनपुदमात्तयाः स्विररतयाः ह्रिस्वियाः दतीघर याः प्लपुतयाः अनपुनमाससकयाः अननपुनमाससकयाः इमत
भक्षेदमायाः भविसन्त। विणमारनमामम् ऊरयाः कण्ठयाः मररयाः सजह्वमामकलस दन्तमायाः नमाससकमा ओष्ठबौ तमालपु चिक्षेमत अषबौ
उच्चिमारणस्थमानमामन ससन्त। आभ्यन्तरबमाहभक्षेदक्षेन यत्नयाः मदमविधनो भविमत। आभ्यन्तरयाः चितपुधमार पञ्चिधमा विमा
वितर तक्षे। बमाहयाः एकमादरधमा वितर तक्षे। इमत नवैकक्षे मविषयमायाः मरकमागन्थक्षेषपु अन्तभर विसन्त। विणर स्य रपुद्धमम् उच्चिमारणस कतपुर
मरकमारमास्त्रमम् अविलम्ब्यतक्षे विवैमदकवैयाः। रपुद्धमम् उच्चिमारणस न मक्रयतक्षे चिक्षेद म् मन्त्रयाः अथर रतीनयाः मविपरतीतमाथर कनो विमा
सम्पदतक्षे। तदमा इषस फलस न लभ्यतक्षे। अमप चि मन्त्रक्षेण ययाः मविपरतीतयाः अथर याः प्रकमटतयाः तथमामविधस फलमम्
उत्पदतक्षे। अतयाः इषप्रमाप्तयक्षे अमनषरमानमाय रपुद्धमम् उच्चिमारणमम् नकनस कतर व्यमम्। तत्र इन्द्रिविपृत्रमासपुरयनोयाः आख्यमामयकमा
सपुप्रससद्धमा असस्त। मविस्तरमभयमा अत्र न दतीयतक्षे।

पमामणमनमतमम् अविलम्ब्य पमामणनतीयमरकमा प्रणतीतमा असस्त। इयस सविर विक्षेदसमाधमारणती असस्त। तस्यमास पञ्चि
खण्डमायाः ससन्त। विक्षेदमानमास बरवियाः रमाखमायाः ससन्त। रमाखमानमास स्विककीयमायाः कमासश्चितम् मरकमायाः मपुमनमभयाः कपृ तमायाः।
प्रमतरमाखस मभनमायाः तमायाः मरकमायाः प्रमामतरमाख्यमम् इमत करयन्तक्षे।

3.3.2) व्यमाकरणमम्
पमामणमनमपुमनयाः मरक्षेश्विरप्रसमादक्षेन चितपुदरर सकत्रमामण लक्षेभक्षे। तमामन अविलम्ब्य अषमाध्यमायती नमाम सकत्रमात्मकस
गन्थस स प्रणतीतविमानम्। तसस्मनम् अषबौ अध्यमायमायाः, प्रत्यध्यमायस चित्विमारयाः पमादमायाः चि ससन्त। ३९९२ सकत्रमामण तत्र
ससन्त। तत्र प्रथमस सकत्रमम् तमावितम् - विपृमद्धरमादवैचिम् इमत। भगवितमा पमामणमननमा अषमाध्यमाय्यमास यदक
पु स तस्य मचिन्तमास,
यननोकस मकन्तपु आविश्यकस तस्य मचिन्तमास, यदम् अविकव्यमम् मकन्तपु उकस तस्य मचिन्तमास विमामतर कक्षे कमात्यमायनमपुमनयाः
कपृतविमानम्। समा मचिन्तमा उकमानपुकदरु
पु कमचिन्तमा करयतक्षे। कमात्ययनक्षेन यदम् विमामतर कस मविरमचितस तसस्मनम् भगविमानम्
पतञ्जसलयाः मरमाभमाष्यमम् आरमचितविमानम्। मरमाभमाष्यक्षे मकलसकत्रव्यमाख्यमानममप वितर तक्षे, विमामतर कव्यमाख्यमानममप वितर तक्षे।
कमात्यमायनक्षेन कपृतमामन बरह मन विमामतर कमामन पतञ्जसलनमा प्रत्यमाख्यमातमामन। इत्थस पमामणमनकमात्यमायनपतञ्जसलमभयाः
मत्रमभयाः मपुमनमभयाः अस्य व्यमाकरणस्य सविमारङ्गसम्पकणरतमा समासधतमा। अत इदस व्यमाकरणस मत्रमपुमनव्यमाकरणस करयतक्षे।
मरक्षेश्विरप्रसमादक्षेन अस्यमारम्भयाः अभवितम्। अतयाः अयस सम्प्रदमाययाः ममारक्षेश्विरसम्प्रदमाययाः करयतक्षे। पमामणमनव्यमाकरणक्षे
एवि विवैमदकममप व्यमाकरणमसस्त। अत एवि इदस विक्षेदमाङ्गत्विस भजतक्षे। अन्यमामन ससन्त बरह मन व्यमाकरणमामन। मकन्तपु
तक्षेषपु विक्षेदमानमास व्यमाकरणस नमासस्त इमत रक्षेतनोयाः तमामन विक्षेदमाङ्गत्विक्षेन न गण्यन्तक्षे। रकमा ऊरयाः आगमयाः लघपुयाः असन्दक्षेरयाः
इमत एतमामन व्यमाकरणमाध्ययनस्य मपुख्यमामन प्रयनोजनमामन ससन्त। अन्यमामन गबौणप्रयनोजनमामन अमप ससन्त। तमामन
समविस्तरस मरमाभमाष्यक्षे सपुव्यकमामन। व्यमाकरणक्षे प्रमतपदस प्रकपृमतप्रत्ययमविभमागयाः कल्प्यतक्षे। तयनोयाः यनोगक्षेन समाधपुपदमामन
व्यमामक्रयन्तक्षे। इत्थस व्यमाकरणस समाधपुपदमामन कमामन इमत जमानस कमारयमत।

भमारततीयदरर नमम् 67
मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः

32. विक्षेदस्य रस्तस्थमानतीयस मकमङ्गस भविमत।


(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) कल्पयाः
33. विक्षेदस्य मपुखस्थमानतीयस मकमङ्गस भविमत।
(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) कल्पयाः
34. विक्षेदस्य शनोत्रस्थमानतीयस मकमङ्गस भविमत।
(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) मनरुकमम्
35. मरकमा विक्षेदस्य मकमङ्गममवि भविमत।
(क) रस्तबौ (ख) पमादबौ (ग) शनोत्रमम् (घ) घमाणमम्
36. व्यमाकरणस विक्षेदस्य मकमङ्गममवि भविमत।
(क) रस्तबौ (ख) पमादबौ (ग) शनोत्रमम् (घ) मपुखमम्
37. ज्यनोमतषमम् विक्षेदस्य मकमङ्गममवि भविमत।
(क) रस्तबौ (ख) पमादबौ (ग) शनोत्रमम् (घ) चिकपुयाः
38. स्विरविणर्वोच्चिमारणप्रकमारनो यत्र मरक्ष्यतक्षे उपमदश्यतक्षे तदङ्गस मकमपुदतीयर तक्षे।
(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) मनरुकमम्
39. अषमाध्यमाय्यमामम् कमत पमादमायाः ससन्त।
(क) १० (ख) १६ (ग) २४ (घ) ३२
40. मत्रमपुमनव्यमाकरणक्षे मत्रषपु मपुमनषपु अयस नमासस्त।
(क) पमामणमनयाः (ख) पतञ्जसलयाः (ग) कमात्यमायनयाः (घ) कवैयटयाः
41. अयस व्यमाकरणस्य सम्प्रदमाययाः।
(क) कमाणमादयाः (ख) ममारक्षेश्विरयाः (ग) पमातञ्जलयाः (घ) पमामणनतीययाः
42. प्रकपृमतप्रत्ययमविभमागक्षेन पदसमाधपुत्विस्य जमानस कक्षेन रमास्त्रक्षेण भविमत।
(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) मनरुकमम्

3.3.3) मनरुकमम्
मरकयमा रपुद्धमम् उच्चिमारणस, व्यमाकरणक्षेन चि समाधपुपदमामन जमायन्तक्षे। ततयाः विक्षेदस्य मन्त्रक्षेषपु सस्थतमानमास
पदमानमामम् अथर याः कयाः इमत सजजमासमा सपुतरमामम् उदक्षेमत। तदथर भगविमानम् यमास्कयाः मनरुकस नमाम गन्थस व्यरचियतम्।
तसस्मनम् चितपुदरर अध्यमायमायाः ससन्त। क्विमचितम् दमादर अध्यमायमायाः, त्रयनोदर अध्यमायमायाः इत्यमप पमाठभक्षेदमायाः ससन्त।

68 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

अथमारविबनोधक्षे मनरपक्षेकतयमा पदजमातस यत्रनोकस तमनरुकमम् इमत समायणयाः ऋग्विक्षेदभमाष्यभकममकमायमाममार।


मनरुकक्षे कक्षे मविषयमायाः ससन्त इमत मनम्नश्लनोकक्षे सपुमनबद्धमसस्त।

विणमारगमनो विणर मविपयर यश्चि दबौ चिमापरबौ विणर मविकमारनमारबौ।

धमातनोस्तदथमारमतरयक्षेन यनोगस्तदच्पु यतक्षे पञ्चिमविधस मनरुकमम्॥

विणमारगमयाः विणर मविपयर ययाः विणर मविकमारयाः विणर नमारयाः अथमारमतरयक्षेन धमातनोयाः यनोगयाः इततीमक्षे मविषयमा मनरुकक्षे।

मनरुकक्षे नमाम आख्यमातमम् मनपमातयाः उपसगर याः इमत चित्विमारर पदमामन ससन्त इमत मनरूमपतमम्। ततश्चि
विवैमदकमन्त्रमाणमामम् अथर याः अमप प्रकमामरतयाः। अनपुष्ठक्षेयस्य अथर स्य प्रकमारनस मन्त्रमायाः कपुविर सन्त। अतयाः तत्र तक्षे
करणरूपक्षेण ससन्त। विमाक्यमाथर स्य जमानस चि विमाक्यघटककीभकतमानमास पदमानमामम् अथर जमानक्षेन सम्भविमत नमान्यथमा।
अतयाः विक्षेदमन्त्रक्षे सस्थतमानमास पदमानमामम् अथमारनमामम् जमानमाय मनरुकमम् अपक्षेमकतमसस्त।

मनश्चियक्षेन घटयमत पठमत रब्दमानम् इमत मनघण्टपु याः। यक्षेषमास पदमानमास प्रकपृमतप्रत्ययमविभमागयाः न सपुलभयाः
तक्षेषमामम् अन्तभमारवियाः मनघण्टबौ वितर तक्षे। मनरुकक्षे अन्तभकरतमा एवि विवैमदकद्रिव्यमाणमास विवैमदकदक्षेवितमानमास चि पयमारयरब्दमायाः
मनघण्टबौ ससन्त। भगविमानम् यमास्कयाः पञ्चिमाध्यमायमात्मकस मनघण्टपु नमामकस गन्थमम् उपमनबबद्ध। तस्य व्यमाख्यमास चि
कपृतविमानम्। समा व्यमाख्यमा एवि मनरुकमपुच्यतक्षे।

यमास्ककपृतमा मनघण्टपु व्यमाख्यमा मनरुकस करयतक्षे। नवैघण्टपु कमाण्डमम् नवैगमकमाण्डमम् दवैवितकमाण्डमममत


मनघण्टनोयाः त्रतीमण कमाण्डमामन ससन्त। तथमामर कमाररकमा -

आदस नवैघण्टपु कमाणस मदततीयस नवैगमन्तथमा।

तपृततीयस दवैवितस चिक्षेमत सममाम्नमायसस्त्रधमा मतयाः॥ इमत। (अनपुक्रममणकमाभमाष्यमम्)

मनघण्टपु रब्दस्यमाथर स्तमावितम्- एकमाथर विमामचिनमास पयमारयरब्दमानमास सङनो यत्र प्रमायक्षेणनोपमदश्यतक्षे तत्र
मनघण्टपु रब्दयाः प्रससद्धयाः। नवैघण्टपु कमाण्डक्षे पयमारयरब्दसङमातस्य उपदक्षेरयाः असस्त। तसस्मनम् कमाण्डक्षे त्रययाः
अध्यमायमायाः ससन्त। मनगमरब्दयाः विक्षेदविमाचिती। प्रमायक्षेण विक्षेदक्षे एवि वितर ममानमानमामम् रब्दमानमास चितपुथमारध्यमायक्षे मनरूपणमम्
असस्त। तमदतस नवैगमकमाण्डमम्। तपृततीयस कमाण्डस दवैवितकमाण्डमम्। पञ्चिममाध्यमाययाः तत्रमान्तभर विमत।

मनघण्टनोयाः त्रतीमण कमाण्डमामन। तक्षेषमास व्यमाख्यमा एवि मनरुकमम्। मनघण्टनोयाः नवैघण्टपु नमामकस्य
प्रथमकमाण्डस्य व्यमाख्यमा मत्रमभयाः अध्यमायवैयाः कपृतमा। मनघण्टनोयाः नवैगमनमामकस्य मदततीयकमाण्डस्य व्यमाख्यमा
चितपुथमारध्यमायक्षेन कपृतमा। मनघण्टनोयाः दवैवितकमाण्डस्य व्यमाख्यमा पञ्चिममाध्यमायक्षेन कपृतमा। इत्थस मनघण्टनोयाः त्रतीमण
कमाण्डमामन पञ्चिसपु अध्यमायक्षेषपु मविभकमामन ससन्त।

मनघण्टनोयाः नवैघण्टपु कमाण्डस्य व्यमाख्यमा मनरुकस्य आदक्षेषपु मत्रषपु अध्यमायक्षेषपु समपुपलभ्यतक्षे। मनघण्टनोयाः
चितपुथमारध्यमायमात्मकस्य नवैगमकमाण्डस्य व्यमाख्यमा मनरुकक्षे चितपुथरपञ्चिमषष्ठमाध्यमायक्षेषपु मविरमाजतक्षे। मनघण्टनोयाः
पञ्चिममाध्यमायमात्मकस्य दवैवितकमाण्डस्य व्यमाख्यमा नवैरुकक्षे सप्तममाध्यमायमम् आरभ्य दमादरमाध्यमायपयर न्तस मविलसमत।
इत्थमम् दमादर अध्यमायमायाः मनरुकक्षे। ततनोऽमप अध्यमायदयमम् सविर तनो मभनस पररमरषरूपक्षेण मविदतक्षे। ससकलनयमा
चितपुदरर अध्यमायमायाः मनरुकक्षे मविलससन्त। दयनोयाः अध्यमाययनोयाः अपकणरतमाविरमातम् त्रयनोदर अध्यमायमायाः मनरुकस्य
इत्यमप कक्षेमचितम्। तत्रवैत्थस मविभमागनो मविभमाविनतीययाः-

• मनघण्टनोयाः प्रथममदततीयतपृततीयमाध्यमायमायाः=नवैघण्टपु कमाण्डमम्=मनरुकस्य प्रथममदततीयतपृततीयमाध्यमायमायाः

भमारततीयदरर नमम् 69
मटप्पणती भमारततीयदरर न मम्

• मनघण्टनोयाः चितपुथमारध्यमाययाः=नवैगमकमाण्डमम्=मनरुकस्य चितपुथरपञ्चिमषष्ठमाध्यमायमायाः

• मनघण्टनोयाः पञ्चिममाध्यमाययाः=दवैवितकमाण्डमम्=मनरुकस्य सप्तममाध्यमायतयाः दमादरमाध्यमायस यमावितम्

व्यमाकरणमनरुकयनोयाः असस्त मकसञ्चिदम् विवैलकण्यमम्। तदथमा- औषधस्य दक्षे रमासमायमनकक्षे स्थमानक्षे भवितयाः।
प्रथममम् मनममारणस्थमानमम्। अत्र नमानमामनधमानमामम् ओषधमानमास यपुकक्षेन ममशणक्षेन विटतीचिकणमारमदकमम् औषधस मनमर्तीयतक्षे।
मदततीयमम् मविश्लक्षेषणस्थमानमम्। प्रथमस्थमानक्षे विटतीचिकणमारमदरूपक्षेण मनममर तस्य औषधस्य अवियविमायाः पपृथकम् मक्रयन्तक्षे।
ततयाः परतीकणस मक्रयतक्षे यतम् एकसस्मनम् ओषधक्षे कस्य ओषधस्य मकयतती ममात्रमा अस्ततीमत।

एविमक्षेवि रब्दमविषयक्षे दक्षे रमास्त्रक्षे स्तयाः। प्रथमस व्यमाकरणमम्। अत्र रब्दस्य मकलभमागमानम् आदमाय रब्दनो
मनमर्तीयतक्षे। मदततीयस मनरुकमम्। पकविरतयाः मनममर तस्य रब्दस्य मनरुकक्षे अवियविमायाः पपृथकम् पपृथकम् मक्रयन्तक्षे
तदथर जमानमाय। एविस पकविरतनो वितर ममानस्य पपुरमातनस्य रब्दस्य मविभमागकरणरमास्त्रस मनरुकमम् इमत मनरुकस्य
रमासब्दकस स्विरूपमम्।

3.3.4) छन्दयाः
ऋग्विक्षेदस्य मन्त्रक्षे पमादमायाः ससन्त। मन्त्रक्षे छन्दयाः अथमारतम् विपृत्तमम् असस्त। ययाः मन्त्रमाणमास छन्दयाः न जमानमामत
तथमामप पठमत, तस्य मनन्दमा शकयतक्षे। अपमाययाः सम्भविमत। यजमामदषपु बरह मविधमामन कममारमण भविसन्त। तमामन चि
कममारमण ब्रमाहणक्षेन कमत्रयक्षेण विवैश्यक्षेन चि मक्रयन्तक्षे असधकमारभक्षेदमातम्। तवैसत्तरतीयब्रमाहणक्षे मनदररनो लभ्यतक्षे यतम् ब्रमाहणयाः
गमायत्रतीमन्त्रक्षेण अग्न्यसधष्ठमानस कपुयमारतम्। रमाजन्ययाः मत्रषपु भमा कपुयमारतम्। विवैश्ययाः जगततीविपृत्तक्षेन कपुयमारतम्। इत्थमम्
अनपुष्ठमानमविरक्षेषयाः छन्दनोमविरक्षेषमनममत्तक्षेन मविधतीयतक्षे। अतयाः अत्रमामप विक्षेदप्रयनोगयाः छन्दनोजमानस मविनमा नवैवि कतपुर
रक्यतक्षे। अतयाः छन्दनोजमानस प्रयनोजनमम्। अतयाः छन्दसमास प्रकमारनमाय मपङ्गलक्षेन मपुमननमा छन्दयाःसकत्रमम् मविरमचितमम्।
तत्र मत्रषपु अध्यमायक्षेषपु गमायत्रती उसष्णगम् अनपुषपुबम् बपृरतती पसङ्कयाः मत्रषपु बम् जगतती इमत सप्त अलबौमककमामन च्छन्दमाससस
मविविपृतमामन, तक्षेषमामम् अविमान्तरभक्षेदमाश्चि। ततयाः परस लबौमककमामन छन्दमाससस पञ्चिसपु अध्यमायक्षेषपु प्रकमामरतमामन। एतमामन
छन्दमाससस पपुरमाणक्षेमतरमासमामदषपु ससन्त।

3.3.5) ज्यबौमतषमम्
विवैमदककममारमण कदमा कतर व्यमामन, मकयतमा कमालक्षेन चि कतर व्यमामन इमत विक्षेदक्षे आम्नमातमसस्त। अत एवि
कमालस्य समपुमचितमा गणनमा जमानस चि आविश्यकमम्। विसन्तक्षे ब्रमाहणनोऽमगममादधतीत। गतीष्मक्षे रमाजन्य आदधतीत।
ररमद विवैश्य आदधतीत।(तवै.ब्रमा.) फल्गपुनतीपकणरममासक्षे दतीकक्षेरनम्। (तवै.सस.७.४.८) कपृसत्तकमास्विमगममादधतीत।
(तवै.ब्रमा.१.१.२.१) इत्यमामदविचिनवैयाः जमायतक्षे यदम् मविमरषक्षे कमालक्षे कममारमण अनपुष्ठक्षेयमामन इमत। कमालजयाः एवि एतत्कतपुर
समथर याः। अतयाः एवि ज्यबौमतषरमास्त्रस प्रविपृत्तमम्। अनक्षेन रमास्त्रक्षेण कमालजमानस भविमत। भगविमानम् आमदत्ययाः गगमारदयश्चि
मविमविधमानम् गन्थमानम् प्रणतीतविमानम् कमालजमानमाय।

ज्यबौमतषस कमालबनोधकस रमास्त्रस भविततीमत उकमक्षेवि। विक्षेदक्षे मविमरतमामन कममारमण यसस्मनम् मविमरषक्षे कमालक्षे
कतर व्यमामन भविसन्त, स चि कमाल मविमरष ममास-पक-मतसथप्रभपृततीनम् असरमानम् आसशत्य ससद्ध्यमत। ममास-पक-
मतरयमादतीनमास मविविक्षेकयाः ज्यबौमतषक्षेण भविमत। अतयाः कमालमविरक्षेषममासशत्य मविमरतमानमास विवैमदककमर णमामम् अनपुष्ठमानक्षे

70 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

कमालबमाधकतयमा ज्यबौमतषस मरमान्तमम् उपकमारस करनोमत। विक्षेदभक्षेदक्षेन विक्षेदमाङ्गभकतस ज्यबौमतषममप मभनस भविमत।
लगधकपृतस विवैदमाङ्गज्यनोमतषस बरह प्रससद्धस वितर तक्षे।

अनपुक्र मयाः विक्षे द माङ्गमम् प्रणक्षे त मा गन्थनमाम अध्यमायमदसस ख् यमा

१ मरकमा (अजमातयाः) पमामणनतीयमरकमा ५ खण्डमायाः

२ व्यमाकरणमम् पमामणमनयाः अषमाध्यमायती ८ अध्यमायमायाः

३ मनरुकमम् यमास्कयाः मनरुकमम् १४ अध्यमायमायाः

४ छन्दयाः मपङ्गलयाः छन्दयाःसकत्रमम् ८ अध्यमायमायाः

५ ज्यबौमतषमम् आमदत्यमादययाः - -
६ कल्पयाः (नवैकक्षे) - -

3.3.6) कल्पयाः
यजयाः यमागयाः इमषयाः इत्यमामदरूपक्षेण मविमविधमामन कममारमण विक्षेदक्षेन प्रमतपमादन्तक्षे। तक्षेषपु कमर सपु मविमविधमायाः मन्त्रमायाः
प्रयपुज्यन्तक्षे। एतक्षेषमास मन्त्रमाणमास ससख्यमा मविपपुलमा असस्त। एकवैकसस्मनम् यमागमादनपुष्ठमानक्षे मविमविधमामन कममारमण भविसन्त।
तक्षेषमाममप ससख्यमा मविपपुलमा असस्त। स्विरूपस चि जमटलमसस्त। कदमा कक्षेन क्रमक्षेण मकस कमर कतर व्यमम्। कदमा कक्षेन
कस्य मन्त्रस्य प्रयनोगयाः कतर व्ययाः इमत मविषयक्षे स्पषतमा आविश्यककी। सविर्वोऽमप जनयाः समगस विक्षेदस पमठत्विवैवि मनणरतपुमम्
असमथर याः। अतयाः मविभमागरयाः एतक्षे मविषयमायाः मविदमदयाः प्रमतपमदतमायाः सकलमरतमाय। एतक्षे एवि मविषयमायाः कल्पस्य। तत्र
आश्विलमायनयाः रमाङमायनयाः इत्यमामदमभयाः आचिमायरयाः रबौत्रप्रयनोगमाय कल्पसकत्रमामण प्रणतीतमामन। अथमारतम् ऋग्विक्षेदतीययाः
ऋसत्विकम् रनोतमा, तक्षेन कतर व्ययाः ययाः प्रयनोगयाः रबौत्रप्रयनोगयाः, तदमपु दश्य कल्पसकत्रमामण प्रणतीतमामन। बबौधमायनयाः
आपस्तम्बयाः कमात्यमायनयाः इत्यमामदमभयाः आचिमायरयाः आध्वियर विप्रयनोगमाय कल्पसकत्रमामण प्रणतीतमामन। अथमारतम्
यजपुविरदतीययाः ऋसत्विकम् अध्वियपुरयाः, तक्षेन कतर व्ययाः ययाः प्रयनोगयाः आध्वियर विप्रयनोगयाः, तदमपु दश्य कल्पसकत्रमामण प्रणतीतमामन।
लमाटमायनयाः द्रिमाहमायणयाः इत्यमामदमभयाः आचिमायरयाः औद्गमात्रप्रयनोगमाय कल्पसकत्रमामण प्रणतीतमामन। अथमारतम् समामविक्षेदतीययाः
ऋसत्विकम् उद्गमातमा, तक्षेन कतर व्ययाः ययाः प्रयनोगयाः औद्गमात्रप्रयनोगयाः, तदमपु दश्य कल्पसकत्रमामण प्रणतीतमामन।
विवैतमानसकत्रमामण अथविर विक्षेदतीयमामन कल्पसकत्रमामण गनोपथब्रमाहणमम् अविलम्ब्य प्रणतीतमामन।

कल्पयाः यजप्रमक्रयमामनविर रणमाय आविश्यकमानमास मविषयमाणमास बनोधकस रमास्त्रस सकत्ररूपक्षेण उपलभ्यतक्षे इमत
उकमक्षेवि।

प्रधमानतयमा कल्पसकत्रमामण मदमविधमामन भविसन्त। शबौतसकत्रमामण स्ममातर सकत्रमामण चिक्षेमत। विक्षेदनोकमानमामम् अथमारतम्
शपुत्यपुकमानमास कमर मविधतीनमास बनोधकमामन शबौतसकत्रमामण। स्मपृत्यपुकमानमास कमर मविधतीनमास बनोधकमामन स्ममातर सकत्रमामण।
स्ममातर सकत्रमाण्यमप शपुत्यपुकमानमास कमर मविधतीनमामक्षेवि बनोधकमामन भविसन्त। तत्र पपुनयाः मविभमागदयमसस्त धमर सत्र
क मामण
गपृहसकत्रमामण चिक्षेमत। विणमारशमभक्षेदक्षेन धमर बनोधयसन्त धमर सकत्रमामण। गपृहसकत्रमामण तपु षनोडरससस्कमारमाणमास मविसधबनोधकस

भमारततीयदरर नमम् 71
मटप्पणती भमारततीयदरर न मम्

रमास्त्रमम्। तस्य उपयनोगयाः गपृरस्थमाशमक्षे मविमरष्य भविमत। रपुल्बसकत्रस तपु शबौतसकत्रक्षे अन्तभर विमत। तच्चि यजकपुण्ड-
यजरमालमादतीनमास ममापनमाथर मम् अपक्षेमकतस भविमत।

पमाठगतप्रश्नमायाः

43. अथमारविबनोधक्षे मनरपक्षेकतयमा पदजमातस यत्रनोकस ततम् समायणमतक्षेन मकमम्।


(क) मरकमा (ख) व्यमाकरणमम् (ग) छन्दयाः (घ) मनरुकमम्
44. मनघण्टनोयाः मत्रषपु कमाण्डक्षेषपु इदस नमासस्त।
(क) नवैघण्टपु (ख) नवैरुक (ग) नवैगम (घ) दक्षेवितमा
45. मनरुकक्षे कमत अध्यमायमायाः।
(क) १० (ख) १४ (ग) १६ (घ) १८
46. ब्रमाहणयाः ककीदृरमन्त्रक्षेण अग्न्यसधष्ठमानस कपुयमारद।म्
(क) गमायत्रतीमन्त्रक्षेण (ख) मत्रषपु बम्-मन्त्रक्षेण (ग) बपृरततीमन्त्रक्षेण (घ) उसष्णगम्-मन्त्रक्षेण
47. पवैङ्गलच्छन्दनोमविविपृतबौ अलबौसलकच्छन्दमाससस कमतषपु अध्यमायक्षेषपु ससन्त।
(क) आदक्षेषपु मत्रषपु (ख) रक्षेषक्षेषपु मत्रषपु (ग) आदक्षेषपु चितपुषर पु (घ) रक्षेषक्षेषपु चितपुषर पु

पमाठसमारयाः

भमारततीयजमानसमागरस्य जलदयाः विक्षेदयाः। स चि जमानरमामरयाः। तक्षेन पपुरुषमाथर स्य अलबौमकक उपमायनो


बपुध्यतक्षे। अन्यथमा ममानवियाः न पपुरुषमाथर जमानतीयमातम् न विमा तस्य अलबौमककमम् उपमायस जमानतीयमातम्। अत एवि दक्षेविमानमास
मपतनॄणमास ममानविमानमास विक्षेदयाः एवि मदव्यस सनमातनस चि चिकपुयाः इमत करयतक्षे।

धममारथरकमाममनोकरूपयाः चितपुमविर धयाः पपुरुषमाथर याः जमातव्यश्चिक्षेद म् विक्षेदयाः एवि परमस प्रममाणमम्। तस्य चि ऋग्विक्षेदनो
यजपुविरदयाः समामविक्षेदनोऽथविर विक्षेद इमत विक्षेदमायाः चित्विमारयाः ससन्त। प्रमतविक्षेदस मन्त्रयाः ब्रमाहणमममत मविभमागयाः भविमत। कमर णयाः
अनपुष्ठमानमम् , अनपुष्ठमानस्य द्रिव्यमम् , दक्षेवितमा इत्यमादतीनमास प्रकमारकमायाः प्रमतपमादकमायाः चि मन्त्रमायाः ससन्त। मन्त्रमासरस
मविरमाय रक्षेषयाः भमागयाः ब्रमाहणस करयतक्षे। ब्रमाहणक्षे यमागमामदमक्रयमामविसधयाः प्रमाधमान्यक्षेन प्रमतपमादतक्षे। ब्रमाहणक्षेषपु विण्यर ममाणमायाः
मविषयमास्तमावितम् षटम् - मविसधयाः, अथर विमादयाः, मनन्दमा, प्ररससमा, पपुरमाकल्पयाः, परमाकपृमतश्चिक्षेमत।

ब्रमाहणस्य पररमरषभकतमम् आरण्यकमम् उपमनषदम् इमत एतद्दयमम्। आरण्यस ररस्यममप करयतक्षे


गनोपथब्रमाहणक्षे। आरण्यकस्य पररमरषभकतमा उपमनषतम्। उपमनषदम् ब्रहमविदमा भविमत। असधकमारती तमास मविदमास
लभतक्षे चिक्षेतम् समा मविदमा तस्य सससमारबन्धस नमारयमत, तस परस ब्रह गमयमत, जन्मजरमामदकमम् समादयमत।

72 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

मत्यर याः कमाम्यमनमषद्धकममारमण मरत्विमा मनत्यनवैममसत्तकप्रमायसश्चित्तवैयाः मचित्तरपुमद्धस सम्पमादयमत। उपमासनयमा


मचित्तस्य एकमागतमामम् आसमादयमत। मविविक्षेकमामदसमाधनचितपुषसम्पनयाः भविमत। तदमा सससमारज्विमालमामम् असरममानयाः
गपुरुमम् उपसपर मत। गपुरुश्चि अध्यमारनोपमापविमादन्यमायक्षेन तमम् उपमदरमत। ततश्चि स
शविणमननमनमदध्यमासनसममासधमदमभयाः जतीविब्रहणनोयाः ऐक्यमम् जमानमामत। तदमा तस्य हृदयगसन्थयाः मभदतक्षे ,
सविर ससरयमायाः मछदन्तक्षे, कमर बन्धनमामन कतीयन्तक्षे। अतयाः मपुकनो भविमत। ब्रहमविदम् ब्रहवैवि भविमत इमत विक्षेदमान्तस्य
समारयाः। प्रयनोजनभक्षेदमादमप कमर कमाण्डजमानकमाण्डक्षे इमत दक्षेधमा मविभमागयाः भविमत विक्षेदस्य।

विक्षेदस्य षडङ्गमामन ससन्त। मरकमा व्यमाकरणस मनरुकस छन्दयाः ज्यनोमतषमम् कल्पयाः इततीममामन विक्षेदस्य
षडङ्गमामन। स्विरविणर्वोच्चिमारणप्रकमारनो यत्र मरक्ष्यतक्षे उपमदश्यतक्षे समा मरकमा। व्यमाकरणक्षे प्रमतपदस
प्रकपृमतप्रत्ययमविभमागयाः कल्प्यतक्षे। तयनोयाः यनोगक्षेन समाधपुपदमामन व्यमामक्रयन्तक्षे। इत्थस व्यमाकरणस समाधपुपदमामन कमामन
इमत जमानस कमारयमत। विवैमदकपदमानमामम् अथर जमानस मनरुकक्षेन भविमत। मन्त्रक्षेषपु मविदममानमानमास छन्दसमास जमानस
छन्दयाःरमास्त्रक्षेण भविमत। कममारनपुष्ठमानस्य कमालगणनमा ज्यबौमतषक्षेन रमास्त्रक्षेण भविमत। मन्त्रप्रयनोगयाः
स्थसण्डलमण्डपमामदमनममारणमम् कस्य ऋसत्विजयाः मकस कमर इत्यमामदजमानस कल्परमास्त्रक्षेण भविमत। इत्थस
मनरूमपतमामन विक्षेदमाङ्गमामन।

पमाठमान्तप्रश्नमायाः

1. विक्षेदरब्दस्यमाथर प्रमतपमादयत।
2. विक्षेदस्य ममरममानस सलखत।
3. विक्षेदस्य विवैलकण्यस मकमम्।
4. मन्त्रमानम् पररचिमाययत।
5. ऋङ्मन्त्रक्षेभ्ययाः यजपुमरन्त्रमाणमास कनो भक्षेदयाः।
6. विक्षेदभमागस ब्रमाहणस पररचिमाययत।
7. ब्रमाहणभक्षेदमानम् सलखत।
8. मविसधभक्षेदमानम् पररचिमाययत।
9. गपुणकमर मविरदयत।
10. अथर कमर मविरदयत।
11. ब्रमाहणक्षे कनो मनषक्षेधयाः।
12. ब्रमाहणक्षे कनो नमामधक्षेययाः।
13. अथर विमादस पररचिमाययत।
14. गपुणविमादस पररचिमाययत।
15. भकतमाथर विमादस्य गपुणविमादमानपुविमादयनोयाः मकस विवैलकण्यमम्।

भमारततीयदरर नमम् 73
मटप्पणती भमारततीयदरर न मम्

16. आरण्यकमानमास पररचिययाः दक्षेययाः।


17. विक्षेदमान्तस्य पररचिययाः दक्षेययाः।
18. उपमनषदयाः पररचिययाः कमायर याः।
19. प्रयनोजनभक्षेदक्षेन विक्षेदभक्षेदमानम् विदत।
20. विक्षेदपपुरुषस्य अङ्गमामन कमामन मकसस्थमानतीयमामन चि।
21. मरकमास सममासक्षेन मरकयत।
22. व्यमाकरणमम् ईषदम् व्यमाकपुरुत।
23. मनरुकस मनरुच्यतमामम्।
24. छन्दनो गतीयतमामम्।
25. ज्यबौमतषस्य मदग्दरर नस कमारयत।
26. कल्पयाः कल्प्यतमामम्।

पमाठमान्तप्रश्नमानमामम् उत्तरमामण

उत्तरमामण-१
1. मविदम्- जमानक्षे इत्यस्ममातम् धमातनोयाः घञम्-प्रत्यययनोगक्षेन विक्षेदरब्दयाः मनष्पनयाः। अतयाः विक्षेदयाः
अलबौमककजमानरमामरयाः एवि भविमत।
2. ब्रमाहणक्षेन मनष्कमारणनो धमर याः षडङ्गनो विक्षेदनोऽध्यनो जक्षेयश्चि।
3. (घ)
4. (घ)

उत्तरमामण-२ 13. (ख) 22. (क)


5. (क) 14. (ग) 23. (घ)
6. (ग) 15. (घ) 24. (ग)
7. (ख) 16. (घ) 25. (ख)
8. (ख ) 17. (क) 26. (क)
9. (घ ) 18. (ख) 27. (ख)
10. (घ) 19. (ग) 28. (ग)
11. (क) 29. (क)
उत्तरमामण-४
30. (ख)
उत्तरमामण-३ 20. (घ)
31. (ग)
12. (घ) 21. (घ)

74 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -१ मटप्पणती

उत्तरमामण-५ 37. (घ) उत्तरमामण-६


32. (घ) 38. (क) 43. (घ)
33. (ख) 39. (घ) 44. (घ)
34. (घ) 40. (घ) 45. (ख)
35. (घ) 41. (ख) 46. (क)
36. (घ) 42. (ख) 47. (क)

॥ इमत तपृततीययाः पमाठयाः ॥

भमारततीयदरर नमम् 75
4

4) भमारततीयमविदमापररचिययाः-२
प्रस्तमाविनमा

भमारतभकमबौ प्रमाययाः दर सरस्रिस विषमारमण यदमामविष्कपृतस यसच्चिसन्ततस यतम् रमास्त्रमाथरन मनसश्चितस तत्सविर ममप
प्रमाययाः ससस्कपृतभमाषयमा मनबद्धमसस्त। भमारतक्षे मविदमालयमानमास भमाषमा , रमाजव्यविरमारस्य भमाषमा, रमास्त्रलक्षेखनस्य
भमाषमा, कमाव्यनमाटकमामदलक्षेखनस्य भमाषमा चि ससस्कपृतमक्षेवि आसतीतम्। तयमा भमाषयमा इरपरलनोकसमाधनमाय अमप
मविदमायाः सपुमनबद्धमायाः ससन्त। तमासमास मविदमानमास ससकक्षेपक्षेण पररचिययाः छमात्रमाणमास भवितपु इमत सधयमा इतयाः पकविरपमाठक्षे षपु
मविदमामविभमागयाः प्रदमरर तयाः। ततश्चि विक्षेदतदङ्गमानमास चि पररचिययाः कमाररतयाः। तत्र भमारततीयमविदमापररचियक्षे विक्षेदस्य
उपमाङ्गमामन उपविक्षेदमायाः इततीदमम् अविमरषमम्। तस्य पररचिययाः प्रस्तनोष्यतक्षे।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन-

 विक्षेदस्य उपमाङ्गमामन बपुध्यमातम्।


 विक्षेदस्य उपविक्षेदमानम् पररमचिनपुयमातम्।
 विक्षेदक्षेतदङ्गनोपमाङ्गनोपविक्षेदमानमास मविभमागमानम् मनसश्चिनपुयमातम्।
 मविमभनमानमास प्रस्थमानमामम् प्रयनोजनमम् अविधमारयक्षेतम्।
 भमारततीयस्य ससस्कपृतविमाङ्मयस्य प्रमारूपस जमानतीयमातम्।

4.1) उपमाङ्गमामन
अषमादर मविदमास्थमानमामन ससन्त। तत्र प्रथमस चित्विमारनो विक्षेदमायाः, ततयाः षडम् अङ्गमामन चि मनरूमपतमामन।
अधपुनमा उपमाङ्गमामन मनरूप्यन्तक्षे। पपुरमाणमामन न्यमाययाः मतीममाससमा धमर रमास्त्रमम् इमत चित्विमारर उपमाङ्गमामन ससन्त। तमामन
क्रमरयाः मनरूप्यन्तक्षे।

4.2) पपुर माणमम्


विक्षेदमधतीत्य जतीविनस्य कपृत्यमाकपृत्यमविविक्षेकस प्रमाप्तपुमसमथमारनमास तमदविक्षेकमाय तत्त्विदमरर ननो मपुनययाः पपुरमाणमामन
मविरमचितविन्तयाः। तक्षे चि पपुरमाणकतमाररनो भगविन्तयाः विक्षेदव्यमासमायाः। पपुरमाणक्षेषपु विक्षेदनोकमम् तत्त्वि स दृषमान्तरूपवैयाः पपुरमातनवैयाः दक्षेवि-
मपुमन-रमाजप्रभपृततीनमास विपृत्तमान्तवैयाः बनोध्यतक्षे। अतयाः "इमतरमासपपुर माणमाभ्यमास विक्षे दस समपुप बपृसर यक्षे त म् " इमत समाम्प्रदमामयकमा
विदसन्त। इमतरमासक्षेन पपुरमाणक्षेन चि विक्षेदतमात्पयर स्य मविस्तरक्षेण मनरूपणमम् उपबपृसरणस भविमत। अथमारतम् मविस्तरक्षेण

76 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

दृषमान्तमामदमभयाः अथर मविविपृत्य मविविपृत्य प्रकमारनमम्। पपुरमाणक्षेषपु विमणर तमायाः मविषयमायाः विक्षेदनोकस्य मनगकढस्यमामप तत्त्विस्य
सरलतयमा मनरूपणमाय अत्यन्तमम् उपकपुविर सन्त। पपुरमातनमायाः विपृत्तमान्तमायाः धममारमदतत्त्विमनरूपणमाय मनदरर नरूपक्षेण
यदमा विण्यर न्तक्षे तदमा तत्त्विमामभव्यञ्जकमायाः तक्षे सविर दमा नविमा इवि भविसन्त। अतयाः पपुरमा अमप नविस पपुरमाणमम् इमत विदसन्त।
पपुरमा नमाम प्रमाचितीनमम् इत्यथर याः। पपुरमाणगन्थमानमास समाममान्यस स्विरूपमम् भविमत यथमा

सगर श् चि प्रमतसगर श् चि विस र नो मन्विन्तरमामण चि।

विस र मानपुचि ररतस चिवै वि पपुर माणस पञ्चिलकणमम्॥

सगर याः, प्रमतसगर याः, विसरयाः, मन्विन्तरमामण, विसरमानपुचिररतमम् इमत पञ्चिमभयाः असरवैयाः यपुकस पपुरमाणस भविमत। सगर याः
सपृमषयाः। प्रमतसगर याः मर सपृमषयाः लययाः पपुनयाः सपृमषश्चि इमत। विसरयाः मर सपृष्टमादबौ कदमा कदमा कयाः कयाः विसरयाः आसतीतम्
इत्यक्षेविस विणर नमम्। विसरमानपुचिररतस मर सकयरचिन्द्रिविसरतीयमानमास रमाजमादतीनमास विणर नमम्। एतक्षे पञ्चि असरमायाः पपुरमाणक्षे अन्तभर विसन्त।
एतमानम् अमतररच्यमामप अनक्षेकक्षे मविषयमायाः पपुरमाणक्षेषपु भविसन्त।

भमकममागर स्य प्रमतपमादनस, तस्य प्रसमारयाः चिक्षेमत पपुरमाणमासनमास प्रधमानस प्रयनोजनमम्। दष्पु कपृतमास मविनमारस कपृत्विमा
भगविमानम् कथस भकमानम् रकमत इमत मविषयस्य लसलततयमा प्रमतपमादनक्षेन एतमामन पपुरमाणमामन ममानविमानम् भमकममागर
प्रक्षेरयसन्त। भक्त्यमा दयाःपु खकययाः भविमत, पपुरुषमाथर चितपुषयस चि ससध्यमत इमत भकक्षेषपु भमाविनमा जमायतक्षे। बमारह ल्यक्षेन
पपुरमाणमामन मरविभमकपरमामण। कमामनचिन मविष्णपुभमकपरमामण। एकस चि दक्षेवितीपरमम्।

पपुरमा पपुरमाणश्लनोकससख्यमा एककनोमटयाः आसतीदम्। भगविमानम् बमादरमायणयाः व्यमासदक्षेवियाः ससमकप्य तमामम्


लकचितपुषयस चिकमार। अषमादर मरमापपुरमाणमामन ससन्त। उपपपुरमाणमामन अविमान्तरपपुरमाणमामन अमप बरह मन ससन्त।

अत्र अधयाः तमासलकमायमास पपुरमाणनमाम तस्य श्लनोकससख्यमा चि प्रदत्तमासस्त।

अनपुक्र मयाः पपुर माणनमाम श्लनोकसस ख् यमा

१ ब्रमाहमम् ३००००

२ पमादमम् ५५०००

३ विवैष्णविमम् २३०००

४ रवैविमम् २४०००

५ भमागवितमम्(दक्षेविती) १८०००

६ नमारदतीयमम् २५०००

७ ममाकरण्डक्षेयमम् ९०००

८ आगक्षेयमम् १६०००

९ भमविष्यमम् १४५००

१० ब्रहविवैवितर मम् १८०००

११ लवैङ्गमम् ११०००

१२ विमारमारमम् २४०००

भमारततीयदरर नमम् 77
मटप्पणती भमारततीयदरर न मम्

१३ स्कमान्दमम् ८११००

१४ विमामनमम् १००००

१५ कबौमर मम् १८०००

१६ ममात्स्यमम् १४०००

१७ गमारुडमम् १९०००

१८ ब्रहमाण्डमम् १२०००

पपुर माणमानमास कतपृर -सस ख् यमा-नमाममामन


पपुरमाणमानमास रचिमयतमा भगविमानम् विक्षेदव्यमासयाः। तस्य पपुरमाणमपुमनयाः इमत नमाम प्रससद्धमक्षेवि भविमत। पपुरमाणमानमास
ससख्यमा भविमत अषमादर। तक्षेषमास नमाममामन गरतीतपुस कश्चिन प्रमाचितीनश्लनोकयाः सविर त्र उसद्द्ध्रियतक्षे। स चि यथमा -

मदयस भदयस चिवै वि ब्रत्रयस विचितपुष यमम्।

अनमापसलङ्गकक स्कमामन पपुर माणमामन प्रचिकतक्षे ॥

अत्र पपुरमाणमानमामम् प्रथममाकरमामण गपृरतीत्विमा तक्षेषमास नमाममामन स्ममायर न्तक्षे।

मदयमम् - मकमारप्रथममाकरयपुकस पपुरमाणदयस भविमत। तच्चि मत्स्यपपुरमाणस ममाकरण्डक्षेयपपुरमाणमम् इमत।

भदयमम् - भकमारप्रथममाकरयपुकस पपुरमाणदयस नमाम भमविष्यपपुरमाणस भमागवितपपुरमाणमम् चिक्षेमत।

ब्रत्रयमम् - ब्रकमारप्रथममाकरयपुकस पपुरमाणत्रयस नमाम ब्रहमाण्डपपुरमाणस, ब्रहपपुरमाणस, ब्रहविवैवितर पपुरमाणमम् चिक्षेमत।

विचितपुषयमम् - विकमारप्रथममाकरयपुकस पपुरमाणचितपुषयस नमाम विरमारपपुरमाणस, विमामनपपुरमाणस, विमायपु परपु माणस,


मविष्णपुपपुरमाणमम्।

अ – अमगपपुरमाणमम्

नमा - नमारदपपुरमाणमम्

प – पदपपुरमाणमम्

सल - सलङ्गपपुरमाणमम्

ग – गरुडपपुरमाणमम्

कक - ककमर पपुरमाणमम्

स्क – स्कन्दपपुरमाणमम्

पपुर माणप्रविचिनकतमारर याः


कक्षेन मकस पपुरमाणस प्रनोकमममत अधनो दतीयतक्षे।

आदस सनत्कपुममारक्षेण प्रनोकस विक्षेदमविदमास विरमायाः।

78 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

मदततीयस नमारसससरमाख्यस तपृततीयस नमान्दमक्षेवि चि ॥


चितपुथर मरविधममारख्यस दबौविमारसस पञ्चिमस मविदयाःपु ।
षष्ठस तपु नमारदतीयमाख्यस कमामपलस सप्तमस मविदयाःपु ॥
अषमस ममानविस प्रनोकस ततश्चिनोरनसक्षेररतमम्।
ततनो ब्रहमाण्डससजस तपु विमारुणमाख्यस ततयाः परमम् ॥
ततयाः कमालतीपपुरमाणमाख्यस विमामरष्ठस मपुमनपपुङ्गविमायाः।
ततनो विमामरष्ठस लवैङ्गमाख्यस प्रनोकस ममारक्षेश्विरस परमम् ॥
ततयाः समाम्बपपुरमाणमाख्यस ततयाः सबौरस मरमादत
पु मम्।
पमारमाररस ततयाः प्रनोकस ममारतीचिमाख्यस ततयाः परमम् ॥
भमागर विमाख्यस ततयाः प्रनोकस सविर धममारथरसमाधकमम्।
एविमपुपपपुरमाणमामन अनक्षेकप्रकमारमामण द्रिषव्यमामन।

एविमम् अषमादर पपुरमाणमन प्रससद्धमामन ससन्त। एतमामन अमतररच्य गणक्षेर -नमारसससर-सबौरमादतीमन अषमादर
उपपपुरमाणमामन ससन्त। सविरषमास पपुरमाणमानमास मविस्तरयाः अनन्तमाकमार इवि गनोचिरतीभविमत। पपुरमाणमामन विक्षेदनोकमक्षेवि
जतीविनमविविक्षेकस बनोधयसन्त। परन्तपु विक्षेदक्षे सकक्ष्मतयमा उकमायाः सपृमषप्रलयमविचिमारमायाः यपुग-मन्विन्तरमामदकमालपररममाणमामन
भगवितयाः अवितमारमायाः इत्यक्षेविस मविलकणमायाः मविषयमायाः पपुरमाणक्षेषपु सपुष्ठपु मनरूमपतमायाः ससन्त। धममारधमर मनणर यप्रसङ्गक्षे
पपुरमाणमानमास श्लनोकमायाः प्रममाणरूपक्षेण स्वितीमक्रयन्तक्षे।

पपुरमाणक्षेषपु प्रमतपमादनरवैलती विक्षेदरवैलतीतयाः मभनमा दृश्यतक्षे। मन्दमततीनमाममप गभतीरतत्त्विगरणस यथमा रक्यस


तथमा अत्र भविमत मविषयमनरूपणमम्। प्रमाचितीनविपृत्तमान्तमनरूपणपपुरयाःसरमक्षेवि प्रमाययाः सविर प्रकमामरतस भविमत। परन्तपु
विवैमदकपररभमाषमा अत्र न भविमत। लनोकजतीविनमनदरर नक्षेन कपृतस मनरूपणस जनमानमास सरलतयमा हृदयगमाहस भविमत।
पपुरमाणक्षेषपु विक्षेदकमाव्यरवैलतीमध्यस्थमा कमामचितम् रवैलती भविमत। तक्षेषपु कपृत्यमाकपृत्यनोपदक्षेरयाः ममत्रनोपदक्षेर इवि नमामत कमठनयाः
नमामप सरसमा परररमायर याः भविमत। तस्ममातम् पपुरमाणस ममत्रससम्मतमममत आलङ्कमाररकमा विदसन्त।

पमाठगतप्रश्नमायाः

1. पपुरमाणक्षे यनो मविषययाः प्रधमानस तस्य प्रमतपमादकस श्लनोकस सलखत।


2. मरमापपुरमाणमामन कमत।
(क) १२ (ख) १४ (ग) १६ (घ) १८
3. पपुरमाणमानमास रचिमयतमा कयाः।
(क) विक्षेदव्यमासयाः (ख) रपुकयाः (ग) सनत्कपुममारयाः (घ) नमारदयाः
4. पपुरमाणस ककीदृरस भविमत।
(क) प्रभपुससम्मतमम् (ख) कमान्तमाससम्मतमम् (ग) ममत्रससम्मतमम् (घ) ममातपृससम्मतमम्
5. सगर श्चि प्रमतसगर श्चि विसरनो मन्विन्तरमामण चि कसस्मनम् रमास्त्रक्षे प्रमतपमादन्तक्षे।

भमारततीयदरर नमम् 79
मटप्पणती भमारततीयदरर न मम्

(क) पपुरमाणमम् (ख) मरमाभमारतमम् (ग) रमाममायणमम् (घ) धमर रमास्त्रमम्

4.3) न्यमाययाः
भमारततीयरमास्त्रमाणमास समक्षेषमाममप उपकमारकयाः न्यमाययाः। न्यमाययाः आन्वितीमकककी इत्यमप करयतक्षे।
चिमाणक्यमतक्षे समासख्यस यनोगयाः लनोकमायतस चिक्षेमत एतत्त्रयमम् आन्वितीमकककी भविमत। लनोकमायतस न्यमायरमास्त्रस
ब्रहगमाग्यर्वोकस रमास्त्रमम्। तकरमविदमा आन्वितीमकक्यमामम् कथमन्तभर विमत। तकरमविदमा इमत पदक्षे तकरयाः अनपुममानमम्।
अतयाः ययमा मविदयमा अनपुममानस सपुष्ठपु प्रमतपमादतक्षे समा तकरमविदमा। अनपुममानस समासख्यक्षे मतीममाससमायमास गबौतमतीयन्यमायक्षे
कमाणमादविवैरक्षेमषकक्षे चि सपुष्ठपु प्रमतपमादतक्षे। अतयाः तकरमविदमा कणमादस्य गबौतमस्य चिमामप। अतयाः तदभ
पु यस न्यमाययाः इमत
करयतक्षे नवैयमामयकवैयाः। ब्रहसकत्रमामदषपु यदमा तमामकरकयाः इमत उलक्षेखयाः मक्रयतक्षे तदमा तमकरकपदक्षेन समासख्यमा एवि
बनोध्यन्तक्षे, न तपु नवैयमामयकमायाः। चिमाणक्यमतक्षे यमा आन्वितीमकककी तस्यमा आन्वितीमकक्यमायाः ममरममानमम् आर चिमाणक्ययाः -

प्रदतीपयाः सविर मविदमानमामपुपमाययाः सविर कमर णमामम्।


आशययाः सविर धममारणमास रश्विदमान्वितीमकककी मतमा॥
सरलमाथर याः - सकलमविदमानमामम् प्रदतीपयाः आन्वितीमकककी मविदमा। अथमारतम् तमासपु मविदमासपु मनमरतमानमामम्
मनगकढमानमास तत्त्विमानमास जमानमम् आन्वितीमकक्यमा मविदयमा भविमत। यथमा अन्धकमारक्षे सस्थतमामन द्रिव्यमामण प्रदतीपप्रकमारक्षेन
दृश्यन्तक्षे तथमा प्रत्यकक्षेण रब्दक्षेन विमा प्रममाणक्षेन यदम् जमायतक्षे तस्य गपृढमाथर जमानस प्रमाममाण्यजमानस चि आन्वितीमकक्यमा
मविदयमा भविमत। सविमारमण कममारमण अन्वितीकमापपुरयाःसरस मक्रयन्तक्षे। अथमारतम् कमर स्विरूपमामदकस विक्षेदमामदभ्ययाः जमात्विमा
आन्वितीमकक्यमा सम्परतीक्ष्यतक्षे। सविर धममारणमामम् विवैमदककमर णमामम् आशययाः प्रविमतर कमा-
दक्षेरमान्तरलभ्यस्विगमारमदसमाधनतीभकतक्षेषपु कमर सपु तकरण ररतीरमामतररकमनत्यमात्ममनश्चियमादक्षेवि प्रविपृसत्तसम्भविमादम् उकस -
यस्तकरण अनपुसन्धत्तक्षे स धमर विक्षेद नक्षेतरयाः। कमर णयाः सम्यकम् जमानविरमातम् कमर मण प्रवितर तक्षे। अतयाः इयस मविदमा
उपमाययाः अथमारतम् समाधनभकतमा असस्त। समक्षेषमास धममारणमामम् आशयभकतमा इयमम् आन्वितीमकककी मविदमा।

आन्वितीमकक्यमायाः उपकमाररतमा भमारततीयवैयाः सपुजमातमा। अत एवि सविर त्र यपुमकयपुकस प्रमतपमादनस रमास्त्रक्षेषपु
समपुलभ्यतक्षे। तकरस्य उपकमाररतमा मनम्नश्लनोकक्षे समनबद्धमा।

मनोरस रुणमद्ध मविमलतीकपुरुतक्षे चि बपुमद्धस


सकतक्षे चि ससस्कपृतपदव्यविरमाररमकमम्।
रमास्त्रमान्तरमाभ्यसनयनोग्यतयमा यपुनमक
तकरशमनो न कपुरुतक्षे कममरनोपकमारमम्॥ इमत
कणमादगबौतमयनोयाः सम्प्रदमायक्षेऽमप आन्वितीमकककी न्यमाययाः इमत करयतक्षे। न्यमायभमाष्यकमार आर - 'कयाः
पपुनरयस न्यमाययाः। प्रममाणवैरथर परतीकणस न्यमाययाः। प्रत्यकमागममासशतमम् अनपुममानस समा आन्वितीमकककी।
प्रत्यकमागममाभ्यमामतीमकतस्य अन्वितीकणमम् अन्वितीकमा, तयमा प्रवितर तक्षे इमत आन्वितीमकककी' इमत। मकस करनोमत न्यमाययाः।
नतीयतक्षे प्रमाप्यतक्षे मविविमकतमाथर ससमद्धरनक्षेन स न्यमाययाः। न्यमायपदस्य अन्यनोऽमप अथर याः प्रससद्धयाः, यथमा-
प्रमतजमादवियविसमकरनो न्यमाययाः। स्यमादक्षेततम्।

80 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

पमामणनतीयपदरमास्त्रस्य कणमादप्रणतीतस्य पदमाथर रमास्त्रस्य सविर रमास्त्रनोपकमाररतमा अत्रमामप इत्थस


बरह मविशपुतमा प्रमतपमादतक्षे -

कमाणमादस पमामणनतीयस चि सविर रमास्त्रनोपकमारकमम्।ऽ॥

अररतीरस विमावि सन्तस न मप्रयमाऽमप्रयक्षे स्पपृरत इत्यमामदविक्षेदविमाक्यवैयाः आत्ममा ररतीरमामदतयाः अमतररकयाः इमत
जमायतक्षे। अथमारतम् जडमादम् मभनयाः आत्ममा। तथमामप ममरयमाजमानविरमादम् ररतीरमामदकमक्षेवि आत्ममा इमत रमान्तयाः जतीवियाः
दयाःपु खमम् उपलभतक्षे मनरन्तरमम्। शविणमननमनमदध्यमासनसममाधययाः मनोकसमाधनमामन भविसन्त। तत्र आत्ममा
तमदरदक्षेरमामदजडमभनयाः शपुत्यमा तथमा प्रमतपमामदतत्विमातम् इमत अनपुममानस मक्रयतक्षे। ततश्चि यनोगसममासधनमा
आत्मसमाकमात्कमारयाः भविमत। तत्र आत्मस्विरूपस यथमायथस प्रकटतीभविमत। तदमा विमासनमासमरतममरयमाजमानस्य
नमारयाः भविमत। दक्षेरयाः अरमम् इत्यमामदजमानस्य नमारयाः भविमत। तदमा दक्षेरमामदसम्बन्धविरमादम् रमागमामददनोषमाणमास नमारयाः
भविमत। रमागदक्षेषविरमादक्षेवि मविमरतक्षे मनषक्षेद्धक्षे विमा कमर मण प्रवितर तक्षे। दनोषमाभमाविक्षे न प्रवितर तक्षे। मविमरतकमर णमा पपुण्यमाखयाः
धमर याः जमायतक्षे। मनमषद्धकममारचिरणक्षेन पमापख्ययाः अधमर याः जमायतक्षे। कमर मण अकपृतक्षे धममारऽधमर्थौ अमप न उत्पदक्षेतक्षे।
पकविरजन्मकपृतक्षेन कमर णमा उत्पनबौ धममारधमर्थौ ससमचितस करयतक्षे। आत्मसमाकमात्कमारक्षेण धममारऽधममारत्मकस्य ससमचितस्य
नमारयाः भविमत। प्रमारब्धस्य तपु अनपुभविक्षेन नमारयाः भविमत। अतयाः धममारधमर यनोयाः पकणरतयाः मविलयक्षे जमातक्षे दयाःपु खजनकस
मकममप नमाविमरष्यतक्षे। तदमा चिरमदयाःपु खस्यमामप ध्विससयाः भविमत। अयमक्षेवि गबौतमतीयन्यमायमतक्षे मनोकयाः। तथमामर सकत्रमम्-

दयाःपु ख-जन्म-प्रविपृसत्त-दनोष-ममरयमाजमानमानमामम् उत्तरनोत्तरमापमायक्षे तदनन्तरमापमायमादपविगर याः।।


सरलमाथर याः - दयाःपु खस्य कमारणस जन्म। जन्मनयाः कमारणस प्रविपृसत्तयाः। प्रविपृत्तक्षेयाः कमारणस दनोषयाः। दनोषस्य
कमारणस ममरयमाजमानमम्। अतयाः दक्षेरमामदयाः आत्ममा इमत ममरयमाजमाननमारक्षे रमागदक्षेषमामददनोषयाः नश्यमत। ततयाः कमर मण
प्रविपृसत्तयाः न भविमत। कममारभमाविक्षे धममारधमर यनोयाः अभमावियाः भविमत। तक्षेन पपुनजर न्म न भविमत। जन्ममाभमाविक्षे दयाःपु खस न
भविमत।

अत्र मर पदमाथमारनमास यथमाथर जमानस मविनमा तक्षेषमास समाधम्यर विवैधम्यर जमानस न सम्भविमत। यथमाथर जमानक्षे समत
सम्भविमत। तदवैवि आत्ममा दक्षेरमामदजडमभनयाः इमत अनपुममानस कतपुर रक्यतक्षे। इदमम् यपुक्त्यनपुसन्धमारूपमम् अनपुममानस
मननक्षे उपयनोमग भविमत। इत्थस मनननोपयनोमग न्यमायरमास्त्रमम्। अतयाः मनोकनोपयनोमग अमप। इत्थस मनोकयाः
पदमाथर जमानस्य परमप्रयनोजनमम्। तदक्षेवि पदमाथर जमानस न्यमायरमास्त्रक्षे सपुष्ठपु भविमत।

गबौतमतीयनो न्यमाययाः
तत्र मरमषर याः गबौतमयाः सकत्ररूपक्षेण गन्थस प्रणतीतविमानम्। (गबौतमस्य अपरस नमाम अकपमादयाः इमत) तसस्मनम्
पञ्चि अध्यमायमायाः ससन्त। प्रत्यध्यमायमम् आमह्निकदयमम् असस्त। मधपुसकदनसरस्विततीमतक्षे गबौतमप्रणतीतस रमास्त्रमम्
आन्वितीमकककी। तदक्षेवि सम्प्रमत न्यमायरमास्त्रमममत प्रचिमारयाः। तसस्मनम् षनोडर पदमाथमारयाः ससन्त। तक्षे मर - प्रममाणमम्
प्रमक्षेयमम् ससरययाः प्रयनोजनमम् दृषमान्तयाः ससद्धमान्तयाः अवियवियाः तकरयाः मनणर ययाः विमादयाः जल्पयाः मवितण्डमा रक्षेत्विमाभमासयाः
छलमम् जमामतयाः मनगरस्थमानमामन इमत। एतक्षेषमास पदमाथमारनमामम् उदक्षेरयाः लकणमम् परतीकमा चि इमत एततम् कतर व्यमम्। तक्षेन
तत्त्विजमानस भविमत। तथमा तत्त्विजमानक्षे समत एवि ममरयमाजमाननमारयाः भविमत। एविस क्रमरयाः मनोकयाः ससद्ध्यमत।

न्यमायमतक्षे मनोकलमाभप्रमक्रयमा मकसञ्चिद प


पु न्यस्यतक्षे

भमारततीयदरर नमम् 81
मटप्पणती भमारततीयदरर न मम्

ररतीरस षमडसन्द्रियमामण षडम् मविषयमायाः षडम् बपुद्धययाः सपुखस दयाःपु खस चिक्षेत्यक्षेकमविसरमतयाः गबौणमपुख्यभक्षेदमभनमामन
दयाःपु खमामन तक्षेषमामम् आत्यसन्तककी दयाःपु खमनविपृसत्तयाः अपविगर याः। 'तदत्यन्तमविमनोकनोऽपविगर याः' इमत न्यमायसकत्रमम्।
आत्यसन्तककी दयाःपु खमनविपृसत्तश्चि बपुमद्ध-सपुख-दयाःपु खक्षेच्छमा-दक्षेष-प्रयत्न-धममारधमर -ससस्कमारमाणमास नविमानमामम्
आत्ममविरक्षेषगपुणमानमामम् उच्छक्षे दमादम् एवि।

यमाविदमात्मगपुणमायाः सविर ननोसच्छनमा विमासनमादययाः।


तमाविदमात्यसन्तककी दयाःपु खमनविपृसत्तनमारविकल्प्यतक्षे।।
धममारधमर मनममत्तनो मर सम्भवियाः सपुखदयाःपु खयनोयाः।
मकलभकतबौ चि तमाविक्षेवि स्तम्भबौ सससमारसदनयाः।।
तदच्पु छक्षे दक्षे तपु तत्कमायर ररतीरमानपुपलम्भनमातम्।
नमात्मनयाः सपुखदयाःपु खक्षे स्त इत्यमासबौ मपुक उच्यतक्षे।। (इमत न्यमायमञ्जरती)
तदपपु मायश्चि दयाःपु खजन्मप्रविपृसत्तदनोषममरयमाजमानमानमामम् उत्तरनोत्तरमापमायक्षे तदनन्तरमापमायदपविगर याः इमत
सकत्रमातम् ममरयमाजमानमनविपृसत्तयाः, ममरयमाजमानस चि असस्तत्विक्षेन असधगतक्षे आत्ममन नमास्ततीमत अनमात्ममन ररतीरक्षे
आत्ममा इत्यमामदरूपमम्। एतमनविपृत्त्यथर मम् एवि आत्ममा विमाऽरक्षे द्रिषव्ययाः शनोतव्यनो मन्तव्यनो मनमदध्यमाससतव्ययाः इमत
शपुत्यमा स्विमात्मसमाकमात्कमारनो मविधतीयतक्षे। एतदक्षेवि न ततनोऽन्ययाः प्रमतयनोग्यनपुयनोमगतयमा चिमात्मवैवि तत्त्वितनो जक्षेययाः
इत्यनक्षेन आत्मतत्त्विमविविक्षेकक्षे उकमम्। एविञ्चि ररतीरमभनत्विक्षेन आत्मजमानस्य इवि आत्ममभनत्विक्षेन ररतीरजमानस्यमामप
मनोकरक्षेतपुत्विस ससद्धमम्।

कमाणमादस विवै रक्षे म षकमम्


मरमषर याः कणमादयाः विवैरक्षेमषकसकत्रमामण प्रणतीतविमानम्। (अस्य दरर नस्य औलपुक्यदरर नमममत अपरमम्
अमभधमानमसस्त।) तस्य गन्थक्षे दर अध्यमायमायाः ससन्त। प्रत्यध्यमायमम् आमह्निकदयमम् असस्त। तत्र द्रिव्यस गपुणयाः कमर
समाममान्यस मविरक्षेषयाः समविमाययाः इमत षडम् भमाविपदमाथमारयाः, अभमावियाः इमत सप्तमयाः पदमाथर याः असस्त। एविस ससकलनयमा
विवैरक्षेमषकदरर नक्षे सप्त पदमाथमारयाः प्रमतपमामदतमायाः। एतक्षेषमास पदमाथमारनमास समाधम्यर विवैधमर जमानस भविमत चिक्षेतम् तत्त्विजमानस भविमत
इमत कणमादमामभप्रमाययाः। एतसस्मनम् दरर नक्षे मविरक्षेषयाः नमाम कसश्चितम् पदमाथर याः अभ्यपुपगतयाः। अत एवि अस्य दरर नस्य
नमाम विवैरक्षेमषकदरर नमम् इमत।

विवैरक्षेमषकमतक्षे सप्त एवि यक्षे पदमाथमारयाः ससन्त। तक्षे चि द्रिव्यस गपुणयाः कमर समाममान्यस मविरक्षेषयाः समविमाययाः अभमावियाः
चिक्षेमत। तत्र द्रिव्यमामण नवि एवि। तमामन चि पपृसथविती आपयाः तक्षेजयाः विमायपुयाः आकमारस कमालयाः मदगम् आत्ममा मनयाः चिक्षेमत।
गपुणमायाः चितपुमविररमतयाः ससन्त। तक्षे चि रूपमम् रसयाः गन्धयाः स्परर याः ससख्यमा पररममाणमम् पपृथक्त्विमम् ससयनोगयाः मविभमागयाः
परत्विमम् अपरत्विमम् गपुरुत्विमम् द्रिवित्विमम् स्नक्षेरयाः रब्दयाः बपुमद्धयाः सपुखमम् दयाःपु खमम् इच्छमा दक्षेषयाः प्रयत्नयाः धमर याः अधमर याः
ससस्कमारयाः इमत। कममारमण पञ्चि भविसन्त। तमामन चि उत्कक्षेपणमम् अपकक्षेपणमम् आकपु ञ्चिनमम् प्रसमारणमम् गमनमम् इमत।
समाममान्यस मदमविधस भविमत। तच्चि परमम् अपरमममत। मविरक्षेषमायाः अनन्तमायाः ससन्त। समविमाययाः एकयाः एवि वितर तक्षे।
अभमाविस्य चित्विमारनो भक्षेदमायाः ससन्त। तक्षे चि प्रमागभमावियाः प्रध्विससमाभमावियाः अत्यन्तमाभमावियाः अन्यनोन्यमाभमावियाः चिक्षेमत।

82 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

पमाठगतप्रश्नमायाः

6. सविर रमास्त्रनोपकमारकस मकमम्।


(क) व्यमाकरणमम् (ख) मतीममाससमा (ग) यनोगयाः (घ) समासख्यमम्
7. अकपमादयाः कयाः।
(क) जवैमममनयाः (ख) कणमादयाः (ग) गबौतमयाः (घ) व्यमासयाः
8. न्यमायमतक्षे कमत पदमाथमारयाः।
(क) १२ (ख) १४ (ग) १६ (घ) १८
9. कणमादस्य कमत पदमाथमारयाः।
क ) ५ (ख ) ६ (ग ) ७ (घ ) ८
10. कणमादमतक्षे भमाविपदमाथमारयाः कमत।
क ) ५ (ख ) ६ (ग ) ७ (घ ) ८
11. मविरक्षेषयाः नमाम कसश्चितम् पदमाथर याः इमत कयाः अभ्यपुपगच्छमत।
(क) जवैमममनयाः (ख) कणमादयाः (ग) गबौतमयाः (घ) व्यमासयाः

4.4) मतीममासस मा
''विक्षेदनोऽसखलनो धमर मकलमम्''इमत। समगनोऽमप विक्षेदयाः धमर स्य मकलमम् असस्त। तक्षे चि विक्षेदमायाः रब्दस्विरूपमा एवि
ससन्त। तक्षेषमास विक्षेदमानमास विमाक्यमानमास तमात्पयर बनोधनमाय मतीममाससदरर नस्य प्रमादभ
पु मारवियाः सञ्जमातयाः। मतीममाससमादरर नस मर
विक्षेदविमाक्यमानमास तमात्पयर कपुत्र कसस्मसश्चिमाथर वितर तक्षे, इमत प्रमतपमादयमत। अत एवि मतीममाससमादरर नक्षे अमप
विमाक्यमाथर मविचिमारप्रमक्रयमा विमणर तमा। व्यमाकरणदरर नस्यमामप प्रमादभ
पु मारविनोऽमप विक्षेदमानमास रकणमाय एविमाभवितम्। अत एवि
प्रनोकममप व्यमाकरणरमास्त्रस्य प्रयनोजनविणर नप्रसङ्गक्षे रकनोरमागमलघ्विसन्दक्षेरमायाः प्रयनोजनमममत। तक्षेषमास विक्षेदमानमास
तमात्पयर भकतमाथर सप्रममाणस यपुमकपकविरकस चि प्रमतपमादमयतपुस न्यमायदरर नस्य प्रमादभ
पु मारवियाः सञ्जमातयाः।
षट्सपु भमारततीयदरर नक्षेषपु समाकमातम् विक्षेदमम् आसशत्य दरर नदयस प्रविपृत्तमम्। तमद्ध पकविरमतीममाससमादरर नमम्
उत्तरमतीममाससमादरर नस चि। मतीममाससमारब्दस्य अथर याः पकसजतमविचिमारयाः, मविचिमारपकविरक-तत्त्विमनणर ययाः। उत्तरमतीममाससमादरर नस
विक्षेदमान्तदरर ननमाम्नमा, पकविरमतीममाससमादरर नस चि मतीममाससमादरर नमम् इमत नमाम्नमा प्रसथतमम्। एतयनोयाः मध्यक्षे मतीममाससमादरर नस
कमर कमाण्डमात्मकस्य विक्षेदभमागस्य मविचिमारमाय प्रविपृत्तमम्। अथमारतम् विक्षेदस्य कमर कमाण्डक्षे मविमरतमानमास मविषयमाणमास यत्र
यपुक्त्यमा मनणर ययाः भविमत, यत्र चि विक्षेदमविमरतक्षेषपु मविषयक्षेषपु ससरयक्षे समत सममाधमानस लभ्यतक्षे तदक्षेवि पकविरमतीममाससमादरर नमम्।
धमर सजजमासमा एवि तत्र मपुख्ययाः मविषययाः। उत्तरमतीममाससमादरर नस मर विक्षेदमान्तदरर नत्विक्षेन प्रससद्धमम्। तत्र
जमानकमाण्डतीयमविषयमाणमामम् अथमारतम् उपमनषत्प्रमतपमामदतमविषयमाणमास मविस्तरक्षेण मविचिमारनो लभ्यतक्षे। ब्रहसजजमासमा एवि
तत्र मपुख्ययाः मविषययाः।

भमारततीयदरर नमम् 83
मटप्पणती भमारततीयदरर न मम्

4.4.1) कमर मतीममासस मा


मतीममाससमापदक्षेन कमर मतीममाससमा रमारतीरकमतीममाससमा इमत मतीममाससमादयस बनोध्यतक्षे। कमर मतीममाससमा एवि
धमर मतीममाससमा अमप करयतक्षे। कमर मतीममाससमास मरमषर याः जवैमममनयाः प्रणतीतविमानम्। तस्य प्रथमस सकत्रमम् - अथमातनो
धमर सजजमासमा। व्यमासप्रणतीतमायमास रमारतीरकमतीममाससमायमास प्रथमस सकत्रमम् - अथमातनो ब्रहसजजमासमा इमत। इत्थस
धमर मतीममाससमा ब्रहमतीममाससमा इत्यमप व्यविरमारयाः दयनोयाः मतीममाससयनोयाः असस्त। कमालक्रमक्षेण समाम्प्रमतकमायाः मतीममाससमा
इत्यपुकक्षे कमर मतीममाससमा पकविरमतीममाससमा इमत एवि गपृहसन्त। ब्रहमतीममाससमा तपु विक्षेदमान्तयाः, ब्रहसकत्रमम् इत्यमामद कथयसन्त।

जवैमममनमपुमनप्रणतीतमायाः षनोडर अध्यमायमायाः ससन्त। तक्षेषपु आदमायाः दमादर अध्यमायमायाः कमर प्रमतपमादयसन्त।
कमर णयाः एवि कमर मतीममाससमायमास प्रमाधमान्यमम्। अतयाः दमादरमाध्यमायती इमत एवि नमाम प्रससमद्धस गतमम्। अविमरषक्षेषपु चितपुषरपु
अध्यमायक्षेषपु उपमासनमा प्रमतपमामदतमा। तदम् उपमासनमाकमाण्डस करयतक्षे। ततम् ससकषर णकमाण्डमम् दक्षेवितमाकमाण्डमम् इत्यमप
आख्यमायतक्षे। उपमासनमा अमप कमर एवि। अतयाः कमर मतीममाससमायमामम् एवि दक्षेवितमाकमाण्डस्यमामप अन्तभमारवियाः मक्रयतक्षे।

यजमामदमभयाः स्विगर लमाभयाः एवि परमपपुरुषमाथर याः जवैमममनमतक्षे। स्विगर याः कमर समाध्ययाः। अतयाः कमर प्रमतपमादतक्षे।

4.4.2) रमारतीरकमतीममासस मा
इयस रमारतीरकमतीममाससमा ब्रहमतीममाससमा, ब्रहसकत्रमम् , उत्तरमतीममाससमा इत्यमादमप करयतक्षे। इयस चितपुरध्यमायती
रमारतीरकमतीममाससमा 'अथमातनो ब्रहसजजमासमा' इत्यमामदयाः 'अनमाविपृसत्तयाः रब्दमादम्' इत्यन्तमा
जतीविब्रहवैकत्विसमाकमात्कमाररक्षेतपुयाः शविणमाख्यमविचिमारप्रमतपमादकमानम् न्यमायमानम् उपदरर यन्तती भगवितमा बमादरमायणक्षेन
कपृतमा। इदमत्र अविधक्षेयस यतम् विक्षेदमान्तस्य प्रस्थमानत्रयमसस्त। तक्षेषपु मत्रषपु प्रस्थमानक्षेषपु रमारतीकमतीममाससमा इमत
अन्यतममम्। इदस चि न्यमायप्रस्थमानस यपुमकप्रस्थमानस विमा करयतक्षे। शपुमतप्रस्थमानमम् स्मपृमतप्रस्थमानममत प्रस्थमानदयमम्
इतनो मभनमक्षेवि।

जतीविब्रहणनोयाः ऐक्यजमानक्षेन मत्यर स्य परमपपुरुषमाथर याः मनोकयाः ससद्ध्यमत इमत अस्यमायाः मतीममाससमायमायाः
प्रमतपमादनो मविषययाः। अत एवि ब्रह तलमाभयाः जतीवियाः सपृमषयाः ईश्विरयाः ममायमा बन्धयाः मनोकयाः तत्समाधनमम् सममासधयाः
इत्यमामदमविषयमा अत्र अन्तभर विसन्त। रमारतीरकमतीममाससमायमास ५५५ सकत्रमामण ससन्त। अदवैतमतक्षे १९१ असधकरणमामन
ससन्त। अध्यमायमानमास नमाममामन ससन्त। तथमामर कमाररकमा-

रमास्त्रस ब्रहमविचिमारमाख्यमध्यमायमायाः स्यपुश्चितपुमविर धमायाः।

समन्वियमामविरनोधबौ दबौ समाधनस फलस तथमा॥ इमत।

अध्यमाययाः सकत्र सस ख् यमा असधकरणसस ख् यमा अध्यमायनमाम

प्रथमयाः १३४ ३९ समन्विययाः

मदततीययाः १५७ ४७ अमविरनोधयाः

तपृततीययाः १८६ ६७ समाधनमम्

चितपुथरयाः ७७ ३८ फलमम्

84 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

अस्यमायाः मतीममाससमायमायाः कसस्मनम् अध्यमायक्षे कसस्मनम् पमादक्षे कयाः मविषययाः आलनोमचितयाः इमत अत्र सममासक्षेन
प्रस्तकयतक्षे।

प्रथममाध्यमाययाः- समन्विययाः
उत्तरमतीममाससमायमास सविरषमाममप विक्षेदमान्तविमाक्यमानमास समाकमातम् परम्परमायमा विमा प्रत्यगमभनमाऽमदततीयक्षे ब्रहमण
तमात्पयर मममत समन्विययाः प्रथममाध्यमायक्षेन प्रदमरर तयाः। तत्र चि प्रथमक्षे पमादक्षे स्पषब्रहसलङ्गयपुकमामन विमाक्यमामन
मविचिमाररतमामन। मदततीयक्षे तपु अस्पषसलङ्गमामन उपमास्यब्रहमविषयमामण। तपृततीयक्षे पमादक्षे अस्पषब्रहसलङ्गमामन प्रमायरनो
जक्षेयब्रहमविषयमामण। एविस पमादत्रयक्षेणस विमाक्यमविचिमारयाः सममामपतयाः। चितपुथरपमादक्षे तपु प्रधमानमविषयत्विक्षेन ससमदहममानमामन
अव्यकमाजमामदपदमामन मचिसन्ततमामन।

मदततीयमाध्यमाययाः- अमविरनोधयाः
एविस विक्षेदमान्तमानमामम् अदयक्षे ब्रहमण ससद्धक्षे समन्वियक्षे तत्र ससभमामवितस्मपृमततकमारमदप्रयपुकवैयाः तकरयाः मविरनोधमम्
आरङ्क्य तत्परररमारयाः मक्रयत इमत अमविरनोधनो मदततीयमाध्यमायक्षेन दमरर तयाः। तत्रमाऽऽदपमादक्षे
समाङ्ख्ययनोगकमाणमादमामदस्मपृमतमभयाः समासख्यमामदप्रयपुकवैयाः तकरश्चि मविरनोधनो विक्षेदमान्तसमन्वियस्य पररहृतयाः। मदततीयक्षे
पमादक्षे समासख्यमामदमतमानमास दषपु त्विस प्रमतपमामदतमम्। स्विपक-स्थमापन-परपक-मनविमारण-रूप-पविर दयमात्मकत्विमादम्
मविचिमारस्य। तपृततीयक्षे पमादक्षे मरमाभकतसपृष्टमामदशपुततीनमास परस्परमविरनोधयाः पकविरभमागक्षेण पररहृतयाः। उत्तरभमागक्षेण तपु
जतीविमविषयमाणमामम्। चितपुथरपमादक्षे इसन्द्रियमविषयशपुततीनमास मविरनोधयाः पररहृतयाः।

तपृत तीयमाध्यमाययाः- समाधनमम्


तपृततीयक्षेऽध्यमायक्षे समाधनमनरूपणमम्। तत्र प्रथमक्षे पमादक्षे जतीविस्य परलनोकगमनमागमनमनरूपणक्षेन विवैरमाग्यस
मनरूमपतमम्। मदततीयक्षे पमादक्षे पकविरभमागक्षेण त्विसपदमाथर याः रनोसधतयाः। उत्तरभमागक्षेण तत्पदमाथर याः। तपृततीयक्षे पमादक्षे मनगपुरणक्षे ब्रहमण
नमानमारमाखमापमठतपपुनरुकपदनोपससरमारयाः कपृतयाः। प्रसङ्गमाच्चि सगपुणमनगपुरणमविदमासपु
रमाखमान्तरतीयगपुणनोपससरमारमानपुपससरमारबौ मनरूमपतबौ। चितपुथर पमादक्षे मनगपुरणब्रहमविदमायमा बमररङ्गसमाधनमामन
आशमयजमादतीमन अन्तरङ्गसमाधनमामन रमदममनमदध्यमासनमादतीमन चि मनरूमपतमामन।

चितपुथ मारध् यमाययाः- फलमम्


चितपुथरऽध्यमायक्षे सगपुणमनगपुरणमविदयनोयाः फलमविरक्षेषमनणर ययाः कपृतयाः। तत्र प्रथमक्षे पमादक्षे शविणमादमाविपृत्त्यमा मनगपुरणस
ब्रह समाकमात्कपृत्य जतीवितयाः पमापपपुण्यमालक्षेपलकणमा जतीविन्मपुमकयाः अमभमरतमा। मदततीयक्षे पमादक्षे मम्रियममाणस्य
उत्क्रमासन्तप्रकमारयाः मचिसन्ततयाः। तपृततीयक्षे पमादक्षे सगपुणब्रहमविदनो मपृतस्य उत्तरममागर्वोऽमभमरतयाः। चितपुथर पमादक्षे पकविरभमागक्षेण
मनगपुरणब्रहमविदनो मविदक्षेरकवैविल्यप्रमामप्तरुकमा। उत्तरभमागक्षेण सगपुणब्रह्ममविदनो ब्रह्मलनोकसस्थमतरुकक्षेमत। इदमक्षेवि
सविर रमास्त्रमाणमास मकधरन्यमम्। रमास्त्रमान्तरस सविर मस्यवैवि रक्षेषभकतममततीदमक्षेवि मपुमपुकपुमभयाः चिरमत्विक्षेन आदरणतीयस
शतीरसकरभगवित्पमादनोमदतप्रकमारक्षेणक्षेमत ररस्यमम्।

भमारततीयदरर नमम् 85
मटप्पणती भमारततीयदरर न मम्

विक्षे द मान्तदरर नमम्


विक्षेदमान्तदरर नमम् इमत यदमा उच्यतक्षे तदमा ब्रहसकत्रमामण, ब्रहमतीममाससमा, रमारतीरकमतीममाससमा इत्यमामदकमक्षेवि
प्रमतपमादतक्षे। तथमामप विक्षेदमान्तदरर नपदक्षेन अदत्विक्षे तमाविमानम् एवि सतीममतयाः अथर याः नमासस्त। विक्षेदमान्तक्षे दवैतमम्
मविमरषमादवैतमम् अदक्षेतमम् इत्यमादतीमन मविमविधमामन दरर नमामन, एतक्षे सम्प्रदमायमायाः अन्तभर विसन्त। उपमनषदम् ब्रहसकत्रमामण
भगविद्गतीतमा चिक्षेमत गन्थसमामगती अमप विक्षेदमान्तयाः करयतक्षे। तदक्षेवि प्रस्थमानत्रयमम् इमत करयतक्षे। उपमनषतम्
शपुमतप्रस्थमानमम्। ब्रहसकत्रमम् न्यमायप्रस्थमानमम् (यपुमकप्रस्थमानमम्)। गतीतमा चि स्मपृमतप्रस्थमानमम् इमत। एतक्षेषमास समक्षेषमामम्
गन्थमानमास मविपपुलमामन भमाष्यमामण तद्व्यमाख्यमानमामन टतीकमायाः इमत नवैकक्षे नवैकमासपु भमाषमासपु गन्थमायाः जमातमायाः।
प्रकरणगन्थमायाः अमप मविमविधमायाः ससन्त। एविमयमम् समगयाः मविस्तरयाः एवि विक्षेदमान्तपदव्यविदक्षेश्ययाः इमत अविधक्षेयमम्।
एतक्षेषमास पररचिययाः यथमास्थमानस भमविष्यमत। अतनोऽत्र मविरम्यतक्षे मविस्तरमादसधकमादम्।

4.5) धमर रमास्त्रमम्


धमर रमास्त्रमम् चितपुदररमम् उपमाङ्गमम्। स्मपृमतरमास्त्रमामण इमतरमासयाः समासख्यस यनोगयाः इत्यक्षेषमास धमर रमास्त्रक्षे
अन्तभमारवियाः। विमाल्मतीमकनमा मपुमननमा प्रणतीतस रमाममायणमम्, भगवितमा व्यमासक्षेन प्रणतीतस मरमाभमारतस चि इमतरमासक्षे
अन्तभर विमत। स्मपृमतकमारमायाः नवैकक्षे बभकविपुयाः। तक्षेषपु मनपुयाः यमाजविल्क्ययाः मविष्णपुयाः यमयाः अमङ्गरमायाः विससष्ठयाः दकयाः सवितर याः
रमाततपयाः परमाररयाः गबौतमयाः रङयाः सलसखतयाः रमारतीतयाः आपस्तम्बयाः उरनमायाः व्यमासयाः कमात्यमायनयाः बपृरस्पमतयाः
दक्षेविलयाः नमारदयाः पवैमठनससयाः इमत २२ मपुनययाः ससन्त यक्षेषमास स्मपृमतरमास्त्रमामण प्रससद्धमामन।

ब्रमाहणयाः कमत्रययाः विवैश्ययाः रकद्रियाः इमत विणर चितपुषमम्। विणर समपृ षस स्वियस भविगमानम् करनोमत। तथमामर गतीतनोमकयाः -
चिमातपुविरण्यर मयमा सपृषस गपुणकमर मविभमागरयाः इमत। ब्रह्मचियमारशमयाः गपृरस्थमाशमयाः विमानप्रस्थमाशमयाः सन्न्यमासयाः इमत
चित्विमारयाः आशममायाः वियनोमविभमागक्षेन भविसन्त। विणमारनमामम् आशममाणमास चि आचिमारस्य मनयममायाः ससन्त। तमनयममानम्
अनपुसपृत्य विवैमदकससस्कपृमतयाः प्रवितर तक्षे। कमामनचिन तत्त्विमामन कमालक्षेन पररवितर न्तक्षे। अतयाः तक्षेषपु तक्षेषपु कमालक्षेषपु क आचिमारयाः
समाधतीयमानम् इमत बनोधमयतपुस तदमा तदमा स्मपृमतकमारमायाः स्मपृततीयाः सलसलखपुयाः। कमामनचिन तत्त्विमामन कमालक्षेन न
पररवितर न्तक्षे। तमदषयक्षे मतभक्षेदस्य पररवितर नस्य विमा प्रयनोजनमक्षेवि नमासस्त।

पमाठगतप्रश्नमायाः

12. मकमम् धमर मकलमम् मनपुरमार।


(क)विक्षेदयाः (ख)न्यमाययाः (ग)कमाव्यमम् (घ)यपुमकयाः
13. समाकमादम् विक्षेदममासशत्य मकस दरर नस प्रविपृत्तमम्।
(क)मतीममाससमा (ख)न्यमाययाः (ग)समासख्यमम् (घ)यनोगयाः
14. समाकमादम् विक्षेदममासशत्य मकस दरर नस प्रविपृत्तमम्।
(क)पकविरमतीममाससमा (ख)न्यमाययाः (ग)समासख्यमम् (घ)यनोगयाः
15. समाकमादम् विक्षेदममासशत्य मकस दरर नस प्रविपृत्तमम्।

86 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

(क)उत्तरमतीममाससमा (ख)न्यमाययाः (ग)समासख्यमम् (घ)यनोगयाः


16. जवैमममननमा आरत्य कमत अध्यमायमायाः प्रणतीतमायाः।
(क)१२ (ख)१४ (ग)१६ (घ)१८
17. कमर मतीममाससमायमास कमत अध्यमायमायाः।
(क)१२ (ख)१४ (ग)१६ (घ)१८
18. जवैमममनप्रणतीतस्य मदततीयकमाण्डस्य नमाम मकमम्।
(क) कमर कमाण्डमम् (ख) जमानकमाण्डमम् (ग) दक्षेवितमाकमाण्डमम् (घ)न्यमायकमाण्डमम्
19. जवैमममनप्रणतीतस्य मदततीयकमाण्डस्य इदस नमाम नमासस्त।
(क) कमर कमाण्डमम् (ख) उपमासनमाकमाण्डमम् (ग) दक्षेवितमाकमाण्डमम् (घ)ससकषर णकमाण्डमम्
20. जवैमममनमतक्षे परमपपुरुषमाथर याः कयाः।
(क)मनोकयाः (ख) धमर याः (ग) मपृत्यपुयाः (घ)स्विगर याः
21. रमारतीरमतीममाससमास कयाः प्रणतीतविमानम्।
(क)जवैमममनयाः (ख)कणमादयाः (ग)बमादरमायणयाः (घ)कमपलयाः
22. रमारतीरमतीममाससमायमा अपरस नमाम मकमम्।
(क)उत्तरमतीममाससमा (ख)पकविरमतीममाससमा (ग)कमर मतीममाससमा (घ)धमर मतीममाससमा
23. रमारतीरमतीममाससमायमा अपरस नमाम मकमम्।
(क)ब्रहसकत्रमम् (ख)पकविरमतीममाससमा (ग)कमर मतीममाससमा (घ)धमर मतीममाससमा
24. रमारतीरकमतीममाससमायमास कमत अध्यमायमायाः ससन्त।
(क)१ (ख)२ (ग)३ (घ)४
25. रमारतीरकमतीममाससमायमास कमत सकत्रमामण ससन्त।
(क)३९९२ (ख)४०० (ग)५५० (घ)५५५
26. रमारतीरकमतीममाससमायमामम् प्रथममाध्यमायस्य नमाम मकमम्।
(क)समन्विययाः (ख)अमविरनोधयाः (ग)समाधनमम् (घ)फलमम्
27. रमाममायणस्य चितपुदररसपु मविदमासपु क्विमान्तभमारवियाः।
(क)ब्रमाहणक्षे (ख)कल्पक्षे (ग)अथर रमास्त्रक्षे (घ)धमर रमास्त्रक्षे
28. मरमाभमारतस्य चितपुदररसपु मविदमासपु क्विमान्तभमारवियाः।
(क)ब्रमाहणक्षे (ख)कल्पक्षे (ग)अथर रमास्त्रक्षे (घ)धमर रमास्त्रक्षे

भमारततीयदरर नमम् 87
मटप्पणती भमारततीयदरर न मम्

4.6) उपविक्षे द मायाः


अषमादर मविदमास्थमानमामन ससन्त। तत्र प्रथमस चित्विमारनो विक्षेदमायाः, ततयाः षडम् अङ्गमामन मनरूमपतमामन। ततयाः
परमम् पपुरमाणमानस न्यमाययाः मतीममाससमा धमर रमास्त्रमम् इमत चित्विमारर उपमाङ्गमामन मनरूमपतमामन। सम्प्रमत उपविक्षेदमायाः
मनरूप्यन्तक्षे। तक्षे चि आयपुविरदयाः धनपुविरदयाः गमान्धविर विक्षेदयाः अथर रमास्त्रस चिक्षेमत चित्विमारयाः उपविक्षेदमायाः इमत तक्षे मनरूप्यन्तक्षे।

ऋग्विक्षेदस्य उपविक्षेदनो मर आयपुविरदयाः। यजपुविरदस्य उपविक्षेदनो मर धनपुविरदयाः। अस्य रमाजमविदमा इमत


नमाममान्तरमम्। समामविक्षेदस्य उपविक्षेदनो मर गमान्धविर विक्षेदयाः। अथविर विक्षेदस्य उपविक्षेदनो मर अथर रमास्तरमम्। अथर रमास्त्रमम्
अथर विक्षेद इत्यमप आख्यमायतक्षे।

4.6.1) आयपु विर द याः


ब्रहमा प्रजमापमतयाः असश्विनतीकपुममारबौ इन्द्रियाः धन्विन्तरती भरदमाजयाः आत्रक्षेययाः अमगविक्षेश्ययाः इत्यमामदमभयाः
आयपुविरदस्य उपदक्षेरयाः कपृतयाः। तस्यवैवि ससकक्षेपयाः चिरकक्षेण कपृतयाः। चिरकमतक्षेन सकत्रस रमारतीरमम् ऐसन्द्रियस मचिमकत्समा
मनदमानस मविममानस मविकल्पयाः ससमद्धयाः चिक्षेमत अषबौ स्थमानमामन भविसन्त आयपुविरदस्य। सपुशपुत-विमाग्भटयनोयाः मतक्षेन सकत्रस
रमारतीरस मनदमानस मचिमकत्समा कल्पयाः इमत पञ्चि अङ्गमामन प्रमतपमामदतमामन।

आयपुविरदस्य अषबौ अङ्गमामन भविसन्त। तमामन मर - १)कमायमचिमकत्समा २)कबौममारभपृत्यमम्/बमालमचिमकत्समा


३)गरमचिमकत्समा/भकतमविदमा ४)ऊध्विमारङ्गमचिमकत्समा/रमालमाक्यमचिमकत्समा ५)रल्यमचिमकत्समा ६)दसषषमचिमकत्समा
७)जरमामचिमकत्समा ८)विपृषमचिमकत्समा/विमाजतीकरणमम् इमत।

सपुशपुतक्षेन कमामरमास्त्रस्य विमाजतीकरणमम् इमत नमाम कपृतमम्। अमपचि कमामरमास्त्रस प्रमतपमामदतमम्। अतयाः
कमामरमास्त्रमम् आयपुविरदक्षे एवि अन्तभर विमत। विमात्स्यमायननो मपुमनयाः कमामरमास्त्रस समविस्तरस सलसखतविमानम्। तसस्मनम् पञ्चि
अध्यमायमायाः ससन्त। रमास्त्रनोकरतीत्यमा मविषयनोभनोगक्षे मक्रयममाणक्षेऽमप दयाःपु खस जमायतक्षे एवि इमत कमामरमास्त्रक्षेण प्रदश्यर तक्षे।
अतयाः यक्षेन कक्षेनमामप ममागरण मविषयविवैरमाग्यमक्षेवि जमायतमामम् इमत कमामरमास्त्रस्य अमभमतमम्। अत एवि मविषयविवैरमाग्यमम्
अस्य प्रयनोजनमम्।

रनोगयाः तत्कमारणमामन, रनोगमनविपृसत्तयाः आरनोग्यसमाधनस चिक्षेमत एतक्षेषमास जमानस मचिमकत्समारमास्त्रस्य प्रयनोजनमम्।

4.6.2) धनपुविर द याः


धनपुविरदयाः पमादचितपुषयमात्मकनो मविश्विमाममत्रप्रणतीतयाः। तत्र प्रथमनो दतीकमापमादयाः। मदततीयमायाः ससगरपमादयाः।
तपृततीययाः ससमद्धपमादयाः। चितपुथरयाः प्रयनोगपमादयाः। तत्र प्रथमक्षे पमादक्षे धनपुलरकणमम् असधकमाररमनरूपणस चि कपृतमम्। अत्र
धनपुयाःरब्दयाः चिमापक्षे रूढनोऽमप धनपुमविर धमायपुधक्षे प्रवितर तक्षे। तच्चिमायपुधस चितपुमविर धमम्- मपुकममपुकस मपुकमामपुकस यन्त्रमपुकमम्। मपुकस
चिक्रमामद। अमपुकस खडगमामद। मपुकमामपुकस रल्यमाविमान्तरभक्षेदमामद। यन्त्रमपुकस ररमामद। तत्र मपुकमस्त्रमपुच्यतक्षे। अमपुकस
रस्त्रममत्यपुच्यतक्षे। तदमप ब्रमाहविवैष्णविपमारपुपतप्रमाजमापत्यमागक्षेयमामदभक्षेदमादम् अनक्षेकमविधमम्। एविस समासधदवैवितक्षेषपु
समन्त्रकक्षेषपु चितपुमविर धमायपुधक्षेषपु यक्षेषमामम् असधकमारयाः कमत्रयकपुममारमाणमास तदनपुयमामयनमास चि तक्षे सविर चितपुमविर धमायाः पदमामत-रथ-
गज-तपुरुगमारूढमायाः। दतीकमामभषक्षेक-रकपुन-मङ्गल-करणमामदकस चि सविर ममप प्रथमक्षे पमादक्षे मनरूमपतमम्। सविरषमास
रस्त्रमविरक्षेषमाणमामम् आचिमायर स्य चि लकणपकविरकस ससगरणप्रकमारनो दमरर तनो मदततीयपमादक्षे गपुरुसम्प्रदमायससद्धमानमास

88 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

रस्त्रमविरक्षेषमाणमास पपुनयाः पपुनरभ्यमासनो मन्त्रदक्षेवितमाससमद्धकरणममप मनरूमपतस तपृततीयपमादक्षे। एविस


दक्षेवितमाचिर नमाभ्यमासमामदमभयाः ससद्धमानमामम् अस्त्रमविरक्षेषमाणमास प्रयनोगयाः चितपुथरपमादक्षे मनरूमपतयाः। कमत्रयमाणमास स्विधममारचिरणस
यपुद्धस दषपु स्य दण्डयाः चिनोरमामदभ्ययाः प्रजमापमालनस चि धनपुविरदस्य प्रयनोजनमम्। एविस चि ब्रहप्रजमापत्यमामदक्रमक्षेण
मविश्विमाममत्रप्रणतीतस धनपुविरदरमास्त्रमम्।

4.6.3) गमान्धविर विक्षे द याः


गतीतस विमादस नपृत्यमम् इत्यमादययाः मननोरञ्जनस्य नवैकक्षे उपमायमायाः ससन्त। एतक्षेषमामम् उपयनोगयाः दक्षेवितमारमाधमानक्षे
मनमविर कल्पसममाधबौ चि भवितपु इमत सधयमा इदस रमास्त्रस प्रणतीतमम् आचिमायरण मपुमननमा भरतक्षेन। तदक्षेविमास्य मपुख्यस
प्रयनोजनमम्। तथमार मधपुसकदनसरस्वितती- दक्षेवितमारमाधनमनमविर कल्पकसममाध्यमामदससमद्धश्चि गमान्धविर विक्षेदस्य
प्रयनोजनमम्। असस्मनम् सङ्गतीतरमास्त्रतत्त्विमामन व्यमाख्यमायन्तक्षे।

4.6.4) अथर रमास्त्रमम्


एविमथर रमास्त्रस चि बरह मविधमम्। नतीमतरमास्त्रमम् अश्विरमास्त्रस मरल्परमास्त्रस सकपकमाररमास्त्रस
चितपुयाःषमषकलमारमास्त्रस चिक्षेमत नमानमामपुमनमभयाः प्रणतीतस तत्सविर मस्य चि सविर स्य लबौमककवितम् प्रयनोजनभक्षेदनो द्रिषव्ययाः।

एविमषमादर मविदमायाः त्रयतीरब्दक्षेननोकमायाः। अन्यथमा न्यकनतमाप्रसङ्गमातम्।

नतीमतरमास्त्रमम् अश्विरमास्त्रस मरल्परमास्त्रस सकपकमाररमास्त्रस (पमाकरमास्त्रस) चितपुयाःषमषकलमारमास्त्रस चिक्षेमत


मविमविधमायाः प्रकमारमायाः ससन्त अथर रमास्त्रस्य।

पमाठगतप्रश्नमायाः

29. ऋग्विक्षेदस्य उपविक्षेदयाः कयाः।


(क)आयपुविरदयाः (ख) धनपुविरदयाः (ग) गमान्धविर विक्षेदयाः (घ) अथर रमास्त्रमम्
30. यजपुविरदस्य उपविक्षेदयाः कयाः।
(क)आयपुविरदयाः (ख) धनपुविरदयाः (ग) गमान्धविर विक्षेदयाः (घ) अथर रमास्त्रमम्
31. समामविक्षेदस्य उपविक्षेदयाः कयाः।
(क)आयपुविरदयाः (ख) धनपुविरदयाः (ग) गमान्धविर विक्षेदयाः (घ) अथर रमास्त्रमम्
32. आयपुविरदयाः कस्य उपविक्षेदयाः।
(क) ऋग्विक्षेदस्य (ख) यजपुविरदस्य (ग) समामविक्षेदस्य (घ)अथर विक्षेदस्य
33. अयमम् आयपुविरदस्य आचिमायर याः।
(क) चिरकयाः (ख)मविश्विमाममत्रयाः (ग) भरतमपुमनयाः (घ) विमरष्ठयाः
34. अयमम् धनपुविरदस्य प्रणक्षेतमा।
(क) चिरकयाः (ख)मविश्विमाममत्रयाः (ग) भरतमपुमनयाः (घ) विमरष्ठयाः
35. चिरकमतक्षेन आयपुविरदस्य कमत स्थमानमामन।

भमारततीयदरर नमम् 89
मटप्पणती भमारततीयदरर न मम्

(क)३ (ख) ४ (ग) ७ (घ)८


36. आयपुविरदस्य कमत अङ्गमामन।
(क)३ (ख) ४ (ग) ७ (घ)८
37. कमामरमास्त्रस कपुत्र अन्तभर विमत।
(क) आयपुविरदक्षे (ख) गमान्धविर विक्षेदक्षे (ग) कल्पक्षे (घ) तन्त्ररमास्त्रक्षे
38. कमामरमास्त्रस कयाः प्रणतीतविमानम्।
(क)विमात्स्यमायनयाः (ख) विमाग्भटयाः (ग) सपुशपुतयाः (घ)चिरकयाः
39. कमामरमास्त्रस्य प्रयनोजनस मकमम्।
(क)धमर याः (ख) अथर याः (ग) कमामयाः (घ) विवैरमाग्यमम्
40. मविश्विमाममत्रप्रणतीतस्य धनपुविरदस्य तपृततीयमाध्यमायस्य नमाम मकमम्।
(क)दतीकमापमादयाः (ख)ससगरपमादयाः (ग) ससमद्धपमादयाः (घ)प्रयनोगपमादयाः
41. ररमामदकस ककीदृरमम् आयपुधमम्।
(क)मपुकमम् (ख) अमपुकमम् (ग) मपुकमामपुकमम् (घ)यन्त्रमपुकमम्
42. गमान्धविर विक्षेदस्य मपुख्यस प्रयनोजनमम् मकमम्।
(क)मननोरञ्जनमम् (ख) गतीतमम् (ग) नपृत्यमम् (घ)मनमविर कल्पकसममासधससमद्धयाः

4.7) समासख् यस यनोगयाः चि

4.7.1) समासख् यमम्


समासख्यस्य यनोगस्य चि पपृथकम् दरर नत्विक्षेन गणनमा भविमत।

मरमषर याः कमपलयाः समासख्यरमास्त्रस्य प्रणक्षेतमा। स ५२७ समासख्यसकत्रमामण रचियमाममास। तत्र ६ अध्यमायमायाः
ससन्त। तत्र प्रथमक्षेऽध्यमायक्षे मविषयमा मनरूमपतमायाः। मदततीयक्षेऽध्यमायक्षे प्रधमानकमायमारमण। तपृततीयक्षेऽध्यमायक्षे मविषयक्षेभ्यनो
विवैरमाग्यमम्। चितपुथरऽध्यमायक्षे मविरकमानमास मपङ्गलमाकपुरविमादतीनमामम् आख्यमामयकमायाः। पञ्चिमक्षेऽध्यमायक्षे परपकमनणर ययाः। षष्ठक्षे
सविमारथरससकक्षेपयाः।

मत्रमविधदयाःपु खमानमामम् आत्यसन्तककी ऐकमासन्तककी चि मनविपृसत्तयाः एवि मनोकमाख्ययाः पपुरुषमाथर याः इमत
समासख्यमाभ्यपुपगमयाः। प्रकपृमतपपुरुषयनोयाः मविविक्षेकजमानक्षेन पपुरुषमाथर ससमद्धयाः भविमत, तदक्षेवि प्रकपृमतपपुरुषमविविक्षेकजमानस
समासख्यरमास्त्रस्य प्रयनोजनमम्।

दयाःपु खस्य आत्यसन्तककी मनविपृसत्तनमारम दयाःपु खस्य नमारमानन्तरस पपुनयाः तस्य उत्पसत्तयाः नवैवि भविमत चिक्षेतम् समा
आत्यसन्तककी मनविपृसत्तयाः। दयाःपु खस्य नमारयाः मनश्चियक्षेन भविमत चिक्षेतम् समा ऐकमासन्तककी मनविपृसत्तयाः इमत। दयाःपु खस मर
आध्यमासत्मकमम्, आसधभबौमतकमम्, आसधदवैमविकस चिक्षेमत भक्षेदक्षेन मत्रमविधमम्।

90 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

समासख्यदरर नक्षे पञ्चिमविसरमततत्त्विमामन प्रपसञ्चितमामन। एविस पञ्चिमविसरमतससख्ययमा सर सम्बन्धमादम् अस्य


रमास्त्रस्य समासख्यमम् इमत नमाम इमत कक्षेचिन आमनसन्त। मरमाभमारतक्षे उकञ्चि –

ससख्यमास प्रकपुविर तक्षे चिवैवि प्रकपृमतस चि प्रचिकतक्षे।


तत्त्विमामन चि चितपुमविररतम् तक्षेन समासख्यस प्रककीमतर तमम्॥ इमत।
तमामन चि (२५) पञ्चिमविसरमतयाः तत्त्विमामन मर - पपुरुषयाः प्रकपृमतयाः मरतम् अरङ्कमारयाः रब्द-स्परर -रूप-रस-
गन्ध इमत पञ्चितन्ममात्रमामण, आकमार-विमायपु-तक्षेजनो-जल-पपृसथवितीमत पञ्चिमरमाभकतमामन, शनोत्र-त्विकम्-चिकक-रसन-
घमाणमाख्यमामन पञ्चि जमानक्षेसन्द्रियमामण विमाकम्-पमामण-पमाद-पमायकपस्थमाख्यमामन पञ्चि कमरसन्द्रियमामण मनश्चिक्षेमत।

4.7.2) यनोगयाः
मरमषर पतञ्जसलनमा सकत्ररूपक्षेण प्रणतीतस यनोगरमास्त्रमम्। तसस्मनम् सममासधपमादयाः समाधनपमादयाः मविभकमतपमादयाः
कवैविल्यपमादयाः चिक्षेमत चित्विमारयाः पमादमायाः ससन्त। १९५ सकत्रमामण चि ससन्त।

समासख्यक्षे यमामन तत्त्विमामन ससन्त तमामन एवि यनोगरमास्त्रक्षेऽमप ससन्त। समासख्यमायाः ईश्विरस नमाङ्गतीकपुविर सन्त। यनोगयाः
अङ्गतीकरनोमत। एविस २६ तत्त्विमामन ससन्त। अतयाः यनोगयाः सक्षेश्विरसमासख्यमममत अमप प्रचिमारयाः असस्त। यनोगमाभ्यमासक्षेन
कवैविल्यलमाभयाः इमत यनोगस्य मपुख्यस प्रयनोजनमम्। मविजमाततीयप्रत्ययमनरनोधदमारक्षेण मनमदध्यमासनससमद्धयाः ततश्चि
कवैविल्यलमाभयाः।

यमागरमास्त्रक्षे 'अथ यनोगमानपुरमासनमम्' इमत प्रथमस सकत्रमम्। तत्र प्रथमपमादक्षे मचित्तविपृसत्तमनरनोधमात्मकयाः


सममासधयाः अभ्यमासविवैरमाग्यरूपस चि तत्समाधनस मनरूमपतमम्। मदततीयक्षे पमादक्षे मविमकप्तमचित्तस्यमामप सममासधससद्ध्यथर
मचित्तविपृसत्तमनरनोधमात्मकयाः यम-मनयममासन-प्रमाणमायमाम-प्रत्यमारमार-धमारणमा-ध्यमान-सममाधयनोऽषमाङ्गमामन मनरूमपतमामन।
तपृततीयक्षे पमादक्षे यनोमगमविभकतययाः। चितपुथर पमादक्षे कवैविल्यमममत।

पमाठगतप्रश्नमायाः

43. समासख्यसकत्रमामण कमत।


(क) ५५५ (ख) ६०५ (ग) ३००० (घ) ५२७
44. समासख्यरमास्त्रक्षे कमत अध्यमायमायाः ससन्त।
(क)४ (ख) ५ (ग) ६ (घ)७
45. समासख्यमानमास कमत तत्त्विमामन।
(क) १६ (ख) २४ (ग) २५ (घ)२६
46. यनोगरमास्त्रक्षे कमत अध्यमायमायाः ससन्त।
(क)४ (ख) ५ (ग) ६ (घ)७
47. यनोगसकत्रमामण कमत।
(क) १५५ (ख) १९५ (ग) ३०० (घ) ५२७

भमारततीयदरर नमम् 91
मटप्पणती भमारततीयदरर न मम्

48. यनोगरमास्त्रस्य कमत तत्त्विमामन।


(क) १६ (ख) २४ (ग) २५ (घ)२६
49. यनोगरमास्त्रक्षे असस्त परन्तपु समासख्यरमास्त्रक्षे नमासस्त तमददस तत्त्विमम्।
(क) पपुरुषयाः (ख) ईश्विरयाः (ग) प्रकपृमतयाः (घ) मरतम्
50. यनोगरमास्त्रस्य चितपुथमारध्यमायस्य नमाम मकमम्।
(क) सममासध

4.8) मनगमयाः आगमयाः तन्त्रमम्


तनपु मविस्तमारक्षे इमत त्रवैङम् पमालनक्षे इमत दयनोयाः धमात्विनोयाः यनोगक्षेन तन्त्र इमत रब्दस्य मनष्पसत्तयाः जमातमा इमत
कमाममकमागमतन्त्रस्य मतमम्। तनपु मविस्तमारक्षे इमत धमातनोयाः षषनम्-प्रत्यययनोगक्षेन तन्त्ररब्दस्य मनष्पसत्तमम् अमप
अभ्यपुपगच्छसन्त नवैकक्षे। तन्यतक्षे मविस्तमायर तक्षे जमानमनक्षेन इमत तन्त्रमम्। अथमारतम् यक्षेन रमास्त्रक्षेण जमानस्य मविस्तमारयाः
भविमत ततम् रमास्त्रमम् तन्त्रमम् इमत। तन्त्ररब्दस्य अत्यन्तस व्यमापकनोऽमप अथर्वोऽसस्त।

तननोमत मविपपुलमानम् अथमारनम् तन्त्रमन्त्रसमसन्वितमानम्।


त्रमाणस चि कपुरुतक्षे यस्ममातम् तन्त्रममत्यमभधतीयतक्षे॥
सरलमाथर याः - तन्त्रसमन्वितमानम् मन्त्रसमसन्वितमानम् मविपपुलमानम् अथमारनम् मविषयमानम् तननोमत मविस्तमारयमत
ददमामत, अमपचि त्रमाणस रकणस करनोमत। अतयाः तन्त्रमम् इमत आचिकतक्षे।

आगच्छसन्त बपुमद्धममारनोरसन्त यस्ममादभ्यपुदयमनयाःशक्षेयनोपमायमायाः स आगमयाः इमत विमाचिस्पमतममशक्षेण


यनोगभमाष्यक्षे आगमपदस्य अथर याः प्रकमटतयाः।

तन्त्रस्य मविभमाजनमम्
तन्त्रस्य विवैपपुल्यमादम् विवैमविध्यमाच्चि मविभमाजनस्य नवैकक्षे प्रकमारमायाः ससन्त। अतयाः मविमविधमानम् प्रकमारमानम् अत्र
ससकक्षेपतयाः उपन्यस्यतक्षे।

मपुख् यमविभमागयाः
ब्रमाहणतन्त्रमम् बबौद्धतन्त्रमम् जवैनतन्त्रमम् इमत तन्त्रस्य त्रवैमविध्यमम्। अयस भमारततीयतन्त्रमाणमास समक्षेषमास
सममाविक्षेरकयाः मविभमागयाः।

तत्र बबौद्धमानमास तन्त्रमम् विज्रयमानमम् सरजयमानमम् कमालचिक्रयमानमम् इमत भक्षेदक्षेन मत्रमविधमम्।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-१


ब्रमाहणतन्त्रक्षे उपमास्यदक्षेवितमाभक्षेदमातम् त्रयनो भक्षेदमायाः ससन्त। तक्षे मर - १)विवैष्णविमागमयाः (पमाञ्चिरमात्रमम्),
२)रवैविमागमयाः, ३)रमाकमागमयाः चिक्षेमत। विवैष्णविमागमक्षे मविष्णपुयाः, रवैविमागमक्षे मरवियाः, रमाकमागमक्षे रमकयाः इमत एतमायाः परमा दक्षेवितमा
उपमास्यन्तक्षे।

92 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-२


प्रकमारमान्तरक्षेण तन्त्ररमास्त्रमम् प्रधमानतयमा मत्रमविधमम्- १)आगमयाः २)यमामलयाः ३)तन्त्रमम् चिक्षेमत।

१ )आगममम्

तत्र मनगममागमयनोयाः मविभमाजनस मक्रयतक्षे। यत्र पमाविर तती प्रश्नमानम् पपृच्छमत भगविमानम् मरवियाः उत्तरमामण ददमामत
ततम् तन्त्रमम् आगममम् करयतक्षे। यत्र तपु मरवियाः प्रश्नमानम् पपृच्छमत पमाविर तती उत्तरमामण ददमामत ततम् तन्त्रमम् मनगमयाः
इमत सममाख्यमायतक्षे। तथमामर कमाररकमा-

आगतस चि मरविविक्त्रक्षेभ्यनो गतञ्चि मगररजमाशपुतबौ।


मतञ्चि विमासपुदक्षेविस्य तस्ममादमागममपुच्यतक्षे॥ इमत।
आगमलकणस तमावितम् -

सपृमषश्चि प्रलयश्चिवैवि दक्षेवितमानमास तथमाचिर नमम्।


समाधनञ्चिवैवि सविरषमास पपुरश्चिरणक्षेवि चि॥
षट्कमर समाधनञ्चिवैवि ध्यमानयनोगश्चितपुमविर धयाः।
सप्तमभलर कणवैयर क
पु ममागमस तदम् मविदबपु र ध
पु मायाः॥ इमत विमारमामरतन्त्रमम्।
सरलमाथर याः - विमारमारतीतन्त्रक्षे आगमस्य सप्तलकणमामन उकमामन। तमामन मर - १)सपृमषयाः २)प्रलययाः
३)दक्षेविमाचिर नमम् ४) सविर समाधनमम् ५) पपुरश्चिरणमम् ६)षट्कमर समाधनमम् ७)ध्यमानयनोगयाः चिक्षेमत। अयस चि ध्यमानयनोगयाः
चितपुमविर धयाः भविमत।

२ )यमामलयाः

सपृमषश्चि ज्यबौमतषमाख्यमानस मनत्यकपृत्यप्रदतीपनमम्।


क्रमसकत्रस विणर भक्षेदनो जमामतभक्षेदस्तथवैवि चि।
यपुगधमर श्चि ससख्यमातनो यमामलस्यमाषलकणमम्॥
सरलमाथर याः - यमलस्य अषबौ लकणमामन- १)सपृमषयाः २)ज्यबौमतषमाख्यमानमम् ३)मनत्यकपृत्यप्रदतीपनमम्
४)क्रमसकत्रमम् ५) विणर भक्षेदयाः ६)जमामतभक्षेदयाः ७)यपुगधमर याः ८)

यमलमा नमाम कमामससद्धमाम्बमा, तत्प्रमदपमामदकमामन तन्त्रमामण यमामलमान्यषबौ। तक्षेषमास गणनो यमामलमाषकमम्।

यमामलयाः षनोढमा। १)आमदत्यमामलमम् २)ब्रहयमामलमम् ३)मविष्णपुयमामलमम् ४)रुद्रियमामलमम् ५)गणक्षेरयमामलमम्


६)आमदत्ययमामलमम् चिक्षेमत।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-३


तन्त्रमक्षेवि आगम इत्यमप करयतक्षे। क्विमचितम् विवैष्णविमानमास रवैविमानमास विमाङ्मयमम् आगमपदक्षेन व्यपमदश्यतक्षे ,
रमाकमानमास बबौद्धमानमास जवैनमानमास चि विमाङ्मयस तन्त्रपदक्षेन व्यपमदश्यतक्षे।

क्विमचितम् मनगमपदक्षेन विक्षेदयाः बनोध्यतक्षे। मनगमक्षे ससद्धमान्तपकयाः आगमक्षे व्यविरमारपकयाः चि प्रमामपुख्यस भजक्षेतक्षे।
अथमारतम् यतम् तत्त्विस मनगमक्षे प्रमतपमादतक्षे तस्य लमाभमाय समाधनमा आगमक्षे उपमदश्यतक्षे। विक्षेदयाः मविरक्षेषतयाः विक्षेदमान्तयाः
जमानमात्मकयाः, आगमयाः मक्रयमात्मकयाः विक्षेदजमानमानपुककलयाः।

भमारततीयदरर नमम् 93
मटप्पणती भमारततीयदरर न मम्

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-४


भककक्षेत्रभक्षेदक्षेनमामप तन्त्रमविभमागयाः पररलक्ष्यतक्षे। यथमा मविष्णपुक्रमान्तमा रथक्रमान्तमा अश्विक्रमान्तमा (गजक्रमान्तमा)
चिक्षेमत। प्रमतकक्षेत्रमम् ६४ तन्त्रमामण ससन्त।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-५


दमारर मनकससद्धमान्तभक्षेदमादम् मभनप्रकमारक्षेणमामप मविभमागयाः तन्त्रस्य भमवितपुमरर मत। यथमा - अदवैतप्रधमानस
दवैतप्रधमानमम् दवैतमादवैतप्रधमानस चिक्षेमत मत्रधमा। रमाममानपुजमतक्षेन पमाञ्चिरमात्रमागमयाः मविमरषमादवैतस्य प्रमतपमादकयाः। रवैविमागमक्षे
त्रतीमण मतमामन ममसलतमामन ससन्त। रमाकमागमक्षे अदवैतमक्षेवि प्रमतपमादतक्षे।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-६


प्रकमारमान्तरक्षेण तन्त्रस्य दक्षेधमा मविभमागयाः मक्रयतक्षे - १)विक्षेदमानपुककलतन्त्रमम् २)विक्षेदबमाहस तन्त्रमम् इमत।
पमाञ्चिरमात्रस्य रवैविमागमस्य चि नवैकक्षे ससद्धमान्तमायाः विक्षेदमादम् उदत
क मायाः विक्षेदमानपुककलमाश्चि। रमाकमानमामम् सप्त आचिमारमायाः। तक्षेषपु
सप्तसपु आचिमारक्षेषपु विमाममाचिमारयाः विक्षेदबमाहयाः वितर तक्षे। अन्यक्षे आचिमारयाः विक्षेदसम्मतमायाः एवि। विक्षेदबमाहतन्त्रक्षेषपु आचिमारयाः
पकजमापद्धमतयाः इत्यमामदकस विक्षेदमादम् मभनस भविमत।

रमाकमानमामम् आचिमारयाः
रमाकमतक्षे परपुभमावियाः वितीरभमावियाः मदव्यभमावियाः चिक्षेमत त्रयनो भमाविमायाः। आचिमारमाश्चि सप्त। तथमामर - विक्षेदमाचिमारयाः
विवैष्णविमाचिमारयाः रवैविमाचिमारयाः दमकणमाचिमारयाः विमाममाचिमारयाः ससद्धमान्तमाचिमारयाः कबौलमाचिमारयाः चिक्षेमत। भमावियाः अत्र मनसयाः मविमरषमा
सस्थमतयाः, आचिमारश्चि भमाविप्रभमामवितमम् बमाहमम् आचिरणमम्।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-७


शतीकण्ठयाः पमारपुपतमतस्य आदयाः प्रवितर कयाः। ततयाः २८ यनोगमाचिमायमारयाः समभविनम्। तक्षेषपु असन्तमयाः
यनोगमाचिमायर याः लकपुलतीरयाः। शतीकण्ठयाः लकपुलतीरयाः इमत दमाभ्यमास पमारपुपतमतस प्रविमतर तमम् इमत प्रमाययाः प्रचिमारयाः। तत्र
शतीकण्ठस्य चितपुभरदमभनस मविमरषमादवैतमम् १)रपुद्धदवैतमादवैतमम् २)सक्षेश्विरमादवैतमम् ३)मरविमादवैतमम्
(मविरक्षेषमादवैतमम्/वितीररवैविमतमम्) ४)रसक्षेश्विरमतमम् इमत असस्त। तस्य अन्तभमारवियाः प्रनोकक्षे दवैतमादवैतक्षे रबौद्रिमागमक्षे भविमत
इमत कक्षेमचितम्। दवैतस्य दक्षे दरर नक्षे, दवैतमादवैतस्य चित्विमारर, अदवैतस्य चित्विमारर इमत आरत्य दर दरर नमामन
रवैविमागमस्य।

अदवैतविमामदनमामम् चित्विमारर दरर नमामन- नसन्दकक्षेश्विरप्रमतपमदतस दरर नमम्, प्रत्यमभजमादरर नमम् क्रमदरर नमम्
कपुलदरर नमम् चिक्षेमत।

ब्रमाहणतन्त्रस्य मविभमागनस्य प्रकमारयाः-८

ममारक्षे श् विरसम्प्रदमायमायाः
मरक्षेश्विरप्रणतीतस्य ससद्धमान्तमानपुयमामयत्विमातम् चित्विमारयाः ममारक्षेश्विरमायाः- रवैविमायाः पमारपुपतमायाः
कमारुमणकससद्धमासन्तनयाः(कमालमामपुखयाः) कमापमासलकमाश्चिक्षेमत विमाचिस्पमतममशयाः भमामत्यमामम् आर। रवैविस्य सम्बन्धयाः

94 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

ब्रमाहणक्षेन सर, पमारपुपतस्य कमत्रयक्षेण सर, कमालमामपुखस्य विवैश्यक्षेन सर, कमापमासलकस्य चि रकद्रिक्षेण सर इमत
चितपुणमार भक्षेदमानमास विणरन सर सम्बन्धयाः असस्त इमत विमामनपपुरमाणमम् (६.८६-९१)

अत्र रवैविपदक्षेन दवैतविमामदनमास रवैविमानमास गरणस मक्रयतक्षे। आगमरमास्त्रक्षेषपु रवैविमागमस्य त्रयनो भक्षेदमायाः प्रसथतमायाः।
तक्षे मर- १) दवैतविमादती रवैविमागमयाः, २) दवैतमादवैतविमादती रबौद्रिमामगमयाः, ३) अदवैतविमादती भवैरविमागमयाः इमत। दवैतविमामदनमामम्
आगमससख्यमा दर, रबौद्रिमागमससख्यमा अषमादर, भवैरविमागमससख्यमा चितपुषमषयाः इमत। कणमारटकरमाज्यक्षे प्रससद्धयाः
वितीररवैविसम्प्रदमाययाः रवैविरबौद्रिमागममानमामम् अषमामविसरतक्षेयाः प्रमाममाण्यमम् उरतीकरनोमत।

पञ्चिरमात्रमम्

पञ्चिरमात्ररब्दस्यमाथर याः
पञ्चिमानमास रमात्रतीणमास सममारमारयाः पञ्चिरमात्रमम्। तस्यक्षेदमम् पमाञ्चिरमात्रमम्। रमासण्डल्ययाः औपगमायनयाः मबौञ्जमायनयाः
कबौमरकयाः भमारदमाजयाः इमत पञ्चिमभयाः यनोमगमभयाः तनोतमाद्रिबौ दष्पु करस तपयाः तप्तमम्। तक्षेषपु प्रसनयाः भगविमानम् विमासपुदक्षेवियाः पञ्चिसपु
रमामत्रषपु तमानम् उपमददक्षेर। अतयाः तन्मतस पमाञ्चिरमात्रमम् इत्यमाचिकतक्षे। अस्य आमविभमारवियाः मरमाभमारतसमयक्षे इमत।

समाधर कनोमटप्रममाणक्षेन कसथतस तस्य मविष्णपुनमा।


रमामत्रमभयाः पञ्चिमभयाः सविर पमाञ्चिरमात्रमममत स्मपृतमम्॥ (ममाकरण्डक्षेयससमरतमा)
मरमाभमारतक्षे पमाञ्चिरमात्रस्य अमत मविस्तपृतस स्विरूपस प्रमतपमादतक्षे। तथमामर श्लनोकयाः-

एविमक्षेकस समासख्ययनोगस विक्षेदमारण्यकमक्षेवि चि।


परस्परमाङ्गमान्यक्षेतमामन पञ्चिरमात्रस चि करयतक्षे॥ (मरमाभमारतमम् रमासन्त.३४९.८१, ८२)
एतदनपुसमारस समासख्यस यनोगयाः विक्षेदयाः आरण्यकमम् पञ्चिरमात्रस एतमामन परस्परमम् अङ्गमामन ससन्त।

पमाञ्चिरमात्रक्षे ब्रहमा सप्तमविधमामन जन्ममामन लक्षेभक्षे। तथमामर-

ब्रहणनो ममानस जन्म प्रथमस चिमाकपुषस स्मपृतमम्।


मदततीयस विमामचिकस चिमान्यच्चितपुथर शनोत्रसम्भविमम्॥
नमाससक्यमपरस चिमान्यदण्डजस पङ्कजस तथमा। इमत। (पमारमक्षेश्विरससमरतमा १.३८-३९)
अत्र उकक्षेषपु पङ्कजस जन्म भविमत तदमा नमारमायणयाः ब्रहमा दकप्रजमापमतयाः आमदत्ययाः मविविस्विमानम् मनपुयाः
इक्ष्विमाकपुयाः इमत पमाञ्चिरमात्रस्य सम्प्रदमायस्य क्रमयाः। अस्य उलक्षेखयाः गतीतमायमाममप लभ्यतक्षे।

इमस मविविस्वितक्षे यनोगस प्रनोकविमानमरव्ययमम्।


मविविस्विमानम् मनविक्षे प्रमार मनपुररक्ष्विमाकविक्षेऽब्रवितीतम्॥ (गतीतमा ४.१)
सरलमाथर याः - अयमम् अव्यययनोगयाः मयमा पकविर मविविस्वितक्षे प्रनोकयाः। मविविस्विमानम् मनविक्षे प्रनोकविमानम्। मनपुश्चि
इक्ष्विमाकपुमम् आर इमत। अत एवि गतीतमा पमाञ्चिरमात्रसम्प्रदमायस्य गन्थयाः इमत विकपुस रक्यतक्षे। एतदथर मक्षेवि पमाञ्चिरमात्रस्य
मविस्तरयाः अत्र असधकयाः कपृतयाः।

भमारततीयदरर नमम् 95
मटप्पणती भमारततीयदरर न मम्

चिमातकरू प्यमम्
भगवितनो विमासपुदक्षेविस्य चित्विमारर रूपमामण ससन्त। तमामन मर - १)परयाः २)व्यकरयाः ३)मविभवियाः ४)अचिमार
चिक्षेमत। क्विमचितम् अन्तयमारमती इमत पञ्चिमममप रूपस गपृहतक्षे। एतक्षेषमास रूपमाणमास नमाममामन ससन्त। यथमा- परयाः विमासपुदक्षेवियाः,
व्यकरयाः ससकषर णयाः, मविभवियाः प्रदम्नयाः, अचिमार अमनरुद्धयाः इमत।

यदम् विवैष्णविस नमारदमामदमभयाः कपृतस पञ्चिरमात्रमम् तत्र विमासपुदक्षेविससकषर णप्रदपुम्नमामनरुद्धमायाः चित्विमारयाः पदमाथमार
मनरूमपतमायाः। भगविमानम् विमासपुदक्षेवियाः सविर कमारणस परमक्षेश्विरयाः। तस्ममादत्पु पदतक्षे ससकषर णमाख्यनो जतीवियाः। तस्ममादम् मनयाः
प्रदपुम्नयाः। तस्ममादम् अमनरुद्धनोऽरसकमारयाः। सविर चिवैतक्षे भगवितनो विमासपुदक्षेविस्य एवि असरभकतमायाः। तदमभनमा एविक्षेमत भगवितनो
विमासपुदक्षेविस्य मननोविमाक्कमायविपृसत्तमभयाः आरमाधनस कपृत्विमा कपृतकपृत्यनो भविततीत्यमामद चि मनरूमपतमम्।

मविमरषमादवैत मम्
पमाञ्चिरमात्रस्य कमाससश्चितम् ससद्धमान्तमानम् आदमाय प्रविमतर तस रमास्त्रमम् मविमरषमादवैतमममत।

भनोकमा भनोग्यस प्रक्षेररतमारस चि मत्विमा (श्विक्षे.उ १.१२) इमत शपुमतप्रममाणक्षेन मविमरषमादवैतविक्षेदमान्तक्षे मविरक्षेषक्षेण
तत्त्वित्रयमम् अभ्यपुपगच्छसन्त। जतीवियाः मचितम् , जगतम् अमचितम् , मचिदमचिमदमरषयाः ईश्विरयाः चिक्षेमत तमामन त्रतीमण तत्त्विमामन।
तत्र रक्षेषत्विक्षेन मचिदमचित्तत्त्वियनोयाः परममात्ममन आशययाः। परममात्मनयाः मचिदमचित्तत्त्वियनोश्चि अपपृथग्भमाविसम्बन्धयाः
(अङ्गमामङ्गभमावियाः) असस्त। एततम् तत्त्वित्रयममप सत्यरूपमम्। मचिदमचिमदमरषयाः ईश्विरयाः एक एवि इमत मविमरषमादवैतमम्
इदस मतमपुच्यतक्षे।

पमारपुप तमम्
मधपुसकदनसरस्विततीमरमाभमागयाः प्रस्तमानभक्षेदमायाः इमत स्विककीयक्षे गन्थक्षे पमारपुपतमतमविषयक्षे इत्थस
सलसखतविमानम्-- परपुपमतमतस पमारपुपतस रमास्त्रस परपुपमतनमा परपुपमारमविमनोकणमाय - अथमातयाः पमारपुपतस यनोगमविसधस
व्यमाख्यमास्यमामयाः इत्यमामदपञ्चिमाध्यमायस मविरमचितमम्।तत्रमाध्यमायपञ्चिकक्षेनमामप कमायर रूपनो जतीवियाः परपुयाः, कमारणस
पमतरतीश्विरयाः। यनोगयाः परपुपतबौ मचित्तसममाधमानमम्। मविसधयाः भस्मनमा मत्रषविणस्नमानमामदयाः मनरूमपतयाः द याःपु खमान्तससजनो
मनोकश्चि प्रयनोजनमम्। एत एवि कमायर कमारणयनोगमविसधदयाःपु खमान्तमा इत्यमाख्यमायन्तक्षे।

4.9) सपृम षमविचिमारभक्षे दक्षे न दरर नभक्षे द याः


सविरषमास दरर नमानमास ससकक्षेपक्षेण मत्रमविध एवि भक्षेदयाः इत्यमप प्रकमारनमान्तरक्षेण विकसपु रक्यतक्षे। तत्रमाऽऽरम्भविमादयाः
एकयाः। पररणमामविमादनो मदततीययाः। मविवितर विमादस्तपृततीययाः। पमासथर विमाप्यतवैजसविमायवितीयमायाः चितपुमविर धमायाः परममाणविनो
द्व्यणपुकमामदक्रमक्षेण ब्रहमाण्डपयर न्तस जगदमारभन्तक्षे। असदक्षेवि कमायर कमारकव्यमापमारमादम् उत्पदत इमत प्रथमयाः
तमामकरकमाणमामम्। मतीममाससकमानमास चि सत्त्विरजस्तमनोगपुणमात्मकस प्रधमानमक्षेवि मरदरसकमारमामदक्रमक्षेण जगदमाकमारक्षेण
पररणमतक्षे। पकविरममप सकक्ष्मरूपक्षेण सदक्षेवि कमायर कमारणव्यमापमारक्षेण अमभव्यज्यत इमत मदततीययाः पकयाः
समासख्ययनोगपमातञ्जलपमारपुपतमानमामम्। ब्रहणयाः पररणमामनो जगमदमत विवैष्णविमानमामम्। स्विप्रकमारपरममानन्दमामदततीयस ब्रह
स्विममायमाविरमादम् ममरयमा एवि जगदमाकमारक्षेण कल्पत इमत तपृततीययाः पकनो ब्रहविमामदनमामम्। सविरषमास प्रस्थमानकतनॄरणमास

96 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

मपुनतीनमास मविवितर विमादपयर विसमानक्षेन अमदततीयक्षे परमक्षेश्विर एवि प्रमतपमादक्षे तमात्पयर मम्। न मर तक्षे मपुनयनो रमान्तमायाः
सविर जत्विमातम् तक्षेषमामम्। मकन्तपु बमरमविर षयप्रविणमानमामम् आपमाततयाः पपुरुषमाथर प्रविक्षेरनो न ससभविततीमत नमासस्तक्यविमारणमाय
तवैयाः प्रकमारभक्षेदमायाः प्रदमरर तमायाः। तत्र तक्षेषमास तमात्पयर मम् अबपुद्ध्विमा विक्षेदमविरुद्धक्षेऽप्यथर तमात्पयर मम् उत्प्रक्षेक्ष्यममाणमायाः
तन्मतमक्षेवि उपमादक्षेयत्विक्षेन गपृहन्तनो जनमा नमानमापथजपुषनो भविन्ततीमत सविर मनविदमम्॥

पमाठगतप्रश्नमायाः

51. तन्त्रस्य मपुख्यमविभमागमानम् सलखत।


52. बबौद्धतन्त्रस्य मविभमागमानम् सलखत।
53. उपमास्यदक्षेवितमाभक्षेदमातम् तन्त्रभक्षेदमानम् सलखत।
54. भककक्षेत्रभक्षेदक्षेन तन्त्रमविभमागमानम् सलखत।
55. रमाकमानमामम् भमाविमायाः कमत कक्षे चि।
56. रमाकमानमामम् आचिमारमायाः कमत कक्षे चि।
57. पमाञ्चिरमात्रमतक्षेन विमासपुदक्षेविस्य चित्विमारर रूपमामण सलखत।
58. सपृमषमविषयक्षे कमत विमादमायाः ससन्त कक्षे चि तक्षे।

पमाठगतप्रश्नमानमामपुत्त रमामण

1. सगर श्चि प्रमतसगर श्चि विसरनो मन्विन्तरमामण चि। विसरमानपुचिररतस चिवैवि पपुरमाणस पञ्चिलकणमम्॥
2. (घ)
3. (ग)
4. (क)
5. (क)
6. (क)
7. (ग)
8. (ग )
9. (ग )
10. (ख)
11. (ख)
12. (क)
13. (क)

भमारततीयदरर नमम् 97
मटप्पणती भमारततीयदरर न मम्

14. (क)
15. (क)
16. (ग)
17. (क)
18. (ग)
19. (क)
20. (घ)
21. (ग)
22. (क)
23. (क)
24. (घ)
25. (घ)
26. (क)
27. (घ)
28. (घ)
29. (क)
30. (ख)
31. (ग)
32. (क)
33. (क)
34. (ख)
35. (घ)
36. (घ)
37. (क)
38. (क)
39. (घ)
40. (ग)
41. (घ)
42. (घ)
43. (घ)
44. (ग)

98 भमारततीयदरर नमम्
भमारततीयमविदमापररचिययाः -२ मटप्पणती

45. (ग)
46. (क)
47. (ख)
48. (घ)
49. (ख)
50. (घ)
51. ब्रमाहणतन्त्रमम् बबौद्धतन्त्रमम् जवैनतन्त्रमम् इमत तन्त्रस्य मपुख्यतयाः त्रवैमविध्यमम्।
52. बबौद्धमानमास तन्त्रमम् विज्रयमानमम् सरजयमानमम् कमालचिक्रयमानमम् इमत भक्षेदक्षेन मत्रमविधमम्।
53. उपमास्यदक्षेवितमाभक्षेदमातम् तन्त्रस्य त्रयनो भक्षेदमायाः ससन्त। तक्षे मर - १)विवैष्णविमागमयाः (पमाञ्चिरमात्रमम्),
२)रवैविमागमयाः, ३)रमाकमागमयाः चिक्षेमत। विवैष्णविमागमक्षे मविष्णपुयाः, रवैविमागमक्षे मरवियाः, रमाकमागमक्षे रमकयाः इमत एतमायाः
परमा दक्षेवितमा उपमास्यन्तक्षे।

54. भककक्षेत्रभक्षेदक्षेनमामप तन्त्रमविभमागयाः यथमा- मविष्णपुक्रमान्तमा रथक्रमान्तमा अश्विक्रमान्तमा (गजक्रमान्तमा) चिक्षेमत।


प्रमतकक्षेत्रमम् ६४ तन्त्रमामण ससन्त।

55. रमाकमतक्षे परपुभमावियाः वितीरभमावियाः मदव्यभमावियाः चिक्षेमत त्रयनो भमाविमायाः।


56. रमाकमतक्षे आचिमारमायाः सप्त। तथमामर- विक्षेदमाचिमारयाः विवैष्णविमाचिमारयाः रवैविमाचिमारयाः दमकणमाचिमारयाः विमाममाचिमारयाः
ससद्धमान्तमाचिमारयाः कबौलमाचिमारयाः चिक्षेमत।

57. पमाञ्चिरमात्रमतक्षेन भगवितनो विमासपुदक्षेविस्य चित्विमारर रूपमामण ससन्त। तमामन मर - १)परयाः २)व्यकरयाः
३)मविभवियाः ४)अचिमार चिक्षेमत। क्विमचितम् अन्तयमारमती इमत पञ्चिमममप रूपस गपृहतक्षे। एतक्षेषमास रूपमाणमास नमाममामन
ससन्त। यथमा- परयाः विमासपुदक्षेवियाः, व्यकरयाः ससकषर णयाः, मविभवियाः प्रदम्नयाः, अचिमार अमनरुद्धयाः इमत।

58. सपृमषमविषयक्षे त्रयनो विमादमायाः ससन्त। तक्षे मर- आरम्भविमादयाः पररणमामविमादनो मविवितर विमादयाः चिक्षेमत।

॥ इमत चितपुथरयाः पमाठयाः ॥

भमारततीयदरर नमम् 99
5

5) प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम्


प्रस्तमाविनमा

प्रस्थतीयतक्षे अनक्षेनक्षेमत प्रस्थमानमम्। प्रत्यक्षेकस दरर नस कसस्मससश्चितम् कक्षेषपुमचिदम् विमा प्रमतमष्ठतस भविमत।
विक्षेदमान्तदरर नममप यक्षेषपु प्रमतमष्ठतस तमामन प्रत्यक्षेकस प्रस्थमानमममत रब्दक्षेन अमभधतीयन्तक्षे। तमामन चि शपुम तयाः , स्मपृम तयाः ,
न्यमाययाः चिक्षेमत। तथमा चि समक्षेषमास प्रस्थमानत्रयमममत ससजमा। एतमान्यक्षेवि विक्षेदमान्तदरर नस्य मभसत्तभकतमामन।

शपुमतयाः खलपु विक्षेदमान्तस्य उत्तरमतीममाससमायमायाः विमा आमदयाः। मकन्तपु उपमनषदक


पु मविषयमाणमास बनोधयाः समारल्यक्षेन
न भविमत। तज्जमातमानमामम् अथमारनमास जमानक्षे रमान्तमायाः स्यपुलर्वोकमा इमत मनसश्चित्य तत्समारनोन्मनोचिनमाय रमास्त्रस्य चि
रकणमाय गन्थमान्तरमामण मविरमचितमामन। तक्षेषपु मरमाभमारतक्षे भतीष्मपविर मण उदतीररतमा शतीमदगविद्गतीतमा तथमा
मरमषर बमादरमायणप्रणतीतस विक्षेदमान्तसकत्रस प्रमामपुख्यक्षेन प्रममाणभकतमम्। एविस शपुमतप्रस्थमानत्विक्षेन ईरमादयाः उपमनषदयाः,
स्मपृमतप्रस्थमानत्विक्षेन शतीमदगविद्गतीतमा, न्यमायप्रस्थमानत्विक्षेन विक्षेदमान्तसकत्रस रमारतीररकसकत्रस विमा स्वितीकपृतस मविपसश्चितवैयाः।

एतमामन सविमारमण विक्षेदमान्तरमास्त्रक्षे प्रममाणमामन। मकन्तपु तत्र शपुमतयाः परमप्रममाणभकतमा , ततयाः स्मपृमतयाः, ततयाः
न्यमायश्चि प्रममाणभकतयाः। यमद क्विमचिदम् एतक्षेषमास परस्परमविरनोधयाः भविमत तदमा शपुतक्षेरक्षेवि प्रममाणत्विमम्।

अत्र एविस बनोद्धव्यस यतम् न कक्षेविलस स्मपृतबौ गतीतमा एवि। मकन्तपु विक्षेदमान्तप्रमतपमादतत्त्विमामन पपुरमाणमामदषपु यत्र
यत्र उपलभ्यन्तक्षे तमामन सविमारमण एवि स्मपृमतरूपप्रममाणमामण। एविमक्षेवि उपमनषदमामक्षेवि न कक्षेविलस शपुमतत्विक्षेन गरणमम्।
अमप चि समगक्षे विक्षेदक्षे यत्र यत्र विक्षेदमान्तप्रमतपमादकविमाक्यमामन ससन्त तत्सविमारमण शपुमतप्रममाणत्विक्षेन स्वितीकपृ तमामन इमत
विक्षेदमान्तपरम्परमा। मकन्तपु न्यमायप्रस्थमानत्विक्षेन रमारतीररकसकत्रमक्षेवि स्वितीमक्रयतक्षे।

उदक्षेश् यमामन
अस्य पमाठस्य अध्ययनक्षेन -

 प्रस्थमानमविषयक्षे जमानस भविक्षेतम्।


 शपुमतयाः कमा इमत जमानतीयमातम्।
 उपमनषच्छब्दमाथर जमानतीयमातम्।
 उपमनषदमास प्रमामप्तयाः कपुत्र भविततीमत जमानतीयमातम्।
 उपमनषदमा विक्षेदमान्तरब्दस्य कयाः सम्बन्ध इमत जमानतीयमातम्।
 उपमनषदमास सममासक्षेन पररचियस प्रमाप्नपुयमातम्।

100 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

शपुमतप्रस्थमानमम्

5.1) शपुम तयाः


शपुमतमरर विक्षेदयाः। विक्षेदस्य पयमारयरब्दक्षेषपु शपुमतररमत अन्यतमयाः। शकयतक्षे अनयमा इमत व्यपुत्पसत्तयाः। तक्षेन
शविणमाथर कशपुधमातनोयाः मकन्प्रत्ययक्षे शपुमतयाः इमत पदमपुपलभ्यतक्षे। विक्षेदयाः मदधमा मविभज्यतक्षे कमर कमाण्डमात्मकयाः
जमानकमाण्डमात्मकयाः चिक्षेमत। जमानकमाण्डमक्षेवि उत्तरमतीममाससमायमा मविषययाः। कमर तपु पकविरमतीममाससमायमायाः भमाट्टमादतीनमामम्।
ईरमादपुपमनषदमास जमानकमाण्डक्षे अन्तभमारवियाः।

5.2) उपमनषतम्
उपमनषतम् नमाम ब्रहमविदमा। उपपकविरकमातम् मनपकविरकमातम् सदम्-धमातनोयाः सक्विप्प्रत्ययक्षे उपमनषतम् इमत
स्त्रतीसलङ्गरूपस प्रमाप्यतक्षे। षद्लपृ मविररणगत्यविसमादनक्षेषपु इमत पमामणनतीयधमातपुपमाठनोमकयाः। तक्षेन सदक्षेयाः अथर त्रयस
प्रमाप्यतक्षे। तक्षेन एविस तमाविदम् धमातपुगतमाथर त्रयमम् उपमनषमदमत रब्दस्य –

1) मविररणमम् – मविररणस नमाम मविनमारयाः मरससमा विमा। तक्षेन मपुमपुकपुयाः यमास मविदमामम् उप उपगम्य समतीपस गत्विमा
तमनष्ठतयमा तत्परमायणनो भकत्विमा मन मनश्चियक्षेन तमास परररतीलयसन्त , तक्षेन यमा मविदमा तस्य
अमविदमामदसससमारबतीजस सतीदमत मविररणस प्रमाप्ननोमत मविनश्यमत इत्यथर याः।

2) गमतयाः – मपुमपुकपुयाः यमास मविदमामम् उप उपगम्य समतीपस गत्विमा तमनष्ठतयमा तत्परमायणनो भकत्विमा मन मनश्चियक्षेन
तमास परररतीलयसन्त, तक्षेन यमा मविदमा तस परस ब्रह गमयमत इमत ब्रहमविदमागमयत्रतीत्यथर याः।

3) अविसमादनमम् – उपगतस्य मपुमपुकनोयाः मनश्चियक्षेन यमा मविदमा गभर विमासजन्मजरमामरणमादपुपद्रिविस


सससमारचिक्रमम् अविसमादयमत मरसथलयततीत्यथर याः।

अत्र यक्षे अथमारयाः स्वितीकपृतमायाः तक्षे खलपु शतीमदगवित्पमादवैयाः रङ्करमाचिमायरयाः तदतीयमायमास कठनोपमनषदयाः
भमाष्यभकममकमायमामम् आलनोमचितमायाः। तथमामर भमाष्यमम्- यक्षे मपुमपुकविनो दृषमानपुशमविकमविषयमवितपृष्णमायाः सन्तयाः
उपमनषच्छब्दविमाच्यमास विक्ष्यममाणलकणमास मविदमामपुपसद उपगम्य तमनष्ठतयमा मनश्चियक्षेन रतीलयसन्त तक्षेषमाममविदमादक्षेयाः
सससमारबतीजस्य मविररणमातम् मरससनमातम् मविनमारनमामदत्यनक्षेनमाथर यनोगक्षेन मविदनोपमनषमदत्यपुच्यतक्षे इमत।

5.3) उपमनषदमास विक्षे द मान्तत्विमम्


उपमनषदम् विक्षेदमान्तरब्दक्षेनमामप अमभधतीयतक्षे। कथमममत प्रश्नक्षे विक्षेदमान्तरब्दस्य जमानममादबौ आविश्यकस
भविमत। तत्र विक्षेदमान्तनो नमाम यदमप न्यमायसकत्रगतीतमामदसकलमानमास परम्परमायमास गरणस भविमत तथमामप उपमनषदयाः
मविरक्षेषतनो विक्षेदमान्तरब्दक्षेन भविसन्त अमभमरतमायाः। तथमामर विक्षेदस्य अन्तयाः इमत विक्षेदमान्तयाः। तक्षेन मनसस एविस
जमानमपुदक्षेमत तमरर विक्षेदस्य असन्तमक्षे उपमनषतम् प्रमाप्यतक्षे इमत। न, यदमप प्रमाययाः विक्षेदमानमामम् अन्तक्षे एवि उपमनषतम्
प्रमाप्यतक्षे, तथमामप तदथर मम् एविमम् अमभधमा न जमातमा। अत्र अन्तरब्दस्य अथर याः ररस्यमम् इमत जक्षेयमम्। विक्षेदस्य
अन्तयाः ररस्यमम् इत्यथर याः तक्षेन प्रमाप्यतक्षे। विक्षेदस्य ररस्यस समारयाः अत्र गपृरतीतयाः अस्ततीत्यमारययाः। उपमनषदयाः खलपु

भमारततीयदरर नमम् 101


मटप्पणती भमारततीयदरर न मम्

विक्षेदस्य समारभकतमा वितर न्तक्षे। उपमनषमद एवि उपमनषच्छब्दक्षेन ररस्यस जमायत इत्यसस्त आम्नमातमम्। तथमामर
कक्षेननोपमनषमद उपमनषच्छब्दयाः ररस्यमविदमाथर प्रयपुकयाः चितपुथर खण्डक्षे –

उपमनषदस भनो ब्रकर तीत्यपुक मा त उपमनषदम् ब्रमाहलीं विमावि त उपमनषदमब्रकमक्षे म त॥ इमत। ( कक्षेन. ४। ७)

अथ एविममागतस यतम् कदमामचितम् विक्षेदस्य असन्तमभमागक्षे कदमामचितम् मध्यक्षे विक्षेदस्य समारभकतमा उपमनषदयाः
प्रमाप्यन्तक्षे। विस्तपुतयाः प्रमाययाः आरण्यकक्षे ब्रमाहणक्षे विमा प्रमाप्यतक्षे उपमनषतम्। कदमामचितम् ससमरतमायमाममप। तत्र
मपुमककनोपमनषमद अषनोत्तररतससख्यकमानमामम् उपमनषदमास पररचिययाः प्रमाप्यतक्षे। तदनपुसमारक्षेण प्रमतविक्षेदमक्षेविमम् उपमनषदमास
ससख्यमा –

 ऋग्विक्षेदक्षे दर उपमनषदयाः।
 रपुक्लयजपुविरदक्षे नविदर उपमनषदयाः।
 कपृष्णयजपुविरदक्षे दमामत्रसर तम् उपमनषदयाः।
 समामविक्षेदक्षे षनोडर उपमनषदयाः।
 अथविर विक्षेदक्षे एकमत्रसर तम् उपमनषदयाः।
एतमामन मविरमाय अमप उपमनषदयाः ससन्त बह्व्ययाः। मकन्तपु तमासमास सम्प्रदमायक्षे नमासस्त तथमा स्थमानमम्।
तमासमास मकल उपमनषदमास मविरक्षेषदवैवितमाशयत्विमातम् न उत्तरमतीममाससमायमामन्तभमारवियाः। अमप कमासमासचिन अविमारचितीनत्विमातम्
सम्प्रदमायक्षे न स्थमानमम्।

अथ कक्षेविलमम् दरमानमास मपुख्यत्विस स्वितीमक्रयतक्षे सम्प्रदमायक्षे। कक्षेचिन तपु एकमादरक्षेमत। तमायाः खलपु –

1. ईरनोपमनषतम् 6. ममाण्डक क्यनोपमनषतम्

2. कक्षेननोपमनषतम् 7. तवैसत्तरतीयनोपमनषतम्

3. कठनोपमनषतम् 8. ऐतरक्षेयनोपमनषतम्

4. प्रश्ननोपमनषतम् 9. छमान्दनोग्यनोपमनषतम्

5. मपुण्डकनोपमनषतम् 10. बपृरदमारण्यकनोपमनषतम्

तत्र एविस ससगरश्लनोकयाः भविमत –

ईर-कक्षे न-कठ-प्रश्न-मपुण् ड-ममाण्डक क्य-मतसत्तररयाः।


ऐतरक्षे यस चि छमान्दनोग्यस बपृर दमारण्यकस तथमा॥ इमत।
मकञ्चि श्विक्षेतमाश्विक्षेतरनोपमनषतम् कबौषतीतक्यपुपमनषतम् इत्यनयनोयाः अमप यदमप प्रममाणकनोटबौ अन्तभमारवियाः
असस्त तथमामप न तयनोयाः मपुख्यत्विमम् स्वितीमक्रयतक्षे।

एविस मविभमागक्षे रङ्करभगवित्पमादयाः एवि ममानमम्। उपयपुरकनोपमनषदमामम् आचिमायरयाः कपृतमामन भमाष्यमामण ससन्त।
तमासमास मविषयगमाम्भतीयमारमदकमारणमातम् एवि तमासमास विक्षेदमान्तसम्प्रदमायक्षे गरणमम्। तस्ममातम् तमा दर एवि मपुख्यत्विक्षेन
स्वितीमक्रयन्तक्षे सम्प्रदमायक्षे। कक्षेचिन श्विक्षेतमाश्विक्षेतरनोपमनषदयाः भमाष्यममप भगवित्पमादवैयाः कपृतमममत विदसन्त।

102 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

कबौषतीतक्यपुपमनषतम् तपु आचिमायरयाः तत्र तत्र शपुमतप्रममाणत्विक्षेन स्वितीकपृतमा। मवैत्रमायण्यमादतीनमाममप तत्र कक्षेषमासञ्चिन्मतक्षे
अन्तभमारवियाः।

अत्र नतीचिवैयाः प्रकनोष्ठक्षे मपुख्यमायाः दर उपमनषदयाः कसस्मनम् विक्षेदक्षे प्रमाप्यन्तक्षे इत्यपुच्यतक्षे –

उपमनषतम् विक्षे द याः

ईरनोपमनषतम् रपुक्लयजपुविरदयाः

कक्षेननोपमनषतम् समामविक्षेदयाः

कठनोपमनषतम् कपृष्णयजपुविरदयाः

प्रश्ननोपमनषतम् अथविर विक्षेदयाः

मपुण्डकनोपमनषतम् अथविर विक्षेदयाः

ममाण्डक क्यनोपमनषतम् अथविर विक्षेदयाः

तवैसत्तरतीयनोपमनषतम् कपृष्णयजपुविरदयाः

ऐतरक्षेयनोपमनषतम् ऋग्विक्षेदयाः

छमान्दनोग्यनोपमनषतम् समामविक्षेदयाः

बपृरदमारण्यकनोपमनषतम् रपुक्लयजपुविरदयाः

मकञ्चि गदपदरतीमतभक्षेदक्षेन असस्त उपमनषदयाः नमामभक्षेदयाः आरण्यकनोपमनषतम् , मन्त्रनोपमनषदम् चिक्षेमत।

पमाठगतप्रश्नमायाः-१

59. मकस नमाम प्रस्थमानमम्।


60. कमामन प्रस्थमानमामन। नमाममामन विदत।
61. शतीमदगविद्गतीतमा प्रमाप्यतक्षे –
(क) रमासन्तपविर मण (ख) भतीष्मपविर मण (ग) अनपुरमासनपविर मण
62. विक्षेदमान्तसकत्रप्रणक्षेतमा कयाः।
63. प्रस्थमानत्रयक्षे स्मपृमतयाः न्यमायमातम् प्रबलमा। सत्यस विमा एततम्।
64. उपमनषच्छब्दस्य प्रकपृमतप्रत्ययमनरूपणपकविरकमम् अथर विदत।
65. विक्षेदमान्तरब्दस्य अथर सममासक्षेन सलखत।
66. कमत उपमनषदयाः। तत्र कमत मपुख्यमायाः।
67. मपुख्यनोपमनषदमास मपुख्यत्विक्षे मकस ममानमम्।
68. मपुख्यनोपमनषदमास सङ्गरश्लनोकस सलखत।
69. पदमात्मकनोपमनषदयाः कमा ससजमा।

भमारततीयदरर नमम् 103


मटप्पणती भमारततीयदरर न मम्

70. कठनोपमनषतम् – (क) ऋग्विक्षेदतीयमा (ख) समामविक्षेदतीयमा (ग) यजपुविरदतीयमा विमा।

उपमनषत्पररचिययाः
विक्षेदमान्तस्य मविषययाः खलपु जतीविब्रहणनोयाः ऐक्यस यतम् रपुद्धचिवैतन्यमम्। उपमनषदयाः विक्षेदमान्तत्विमातम् सममान एवि
मविषययाः। उपमनषदयाः तदक्षेवि प्रमतपमादयसन्त।

सविमारसमामम् उपमनषदमास पररचिययाः एविसप्रकमारक्षेण मविन्यस्तयाः स्यमातम् –

• कसस्मनम् विक्षेदक्षे उपमनषदनोऽन्तभमारवियाः।

• नमामविवैमरष्टमम्।

• गदमासत्मकमा उत पदमासत्मकमा तथमा अध्यमायमामदमविविक्षेचिनमम्।

• ससकक्षेपक्षेण मपुख्यमविषयजमानमम्।

5.4) ईरनोपमनषतम्
रपुक्लयजपुविरदस्य ममाध्यसन्दनरमाखमायमायाः ससमरतमायमास खलपु चित्विमाररसरदम् अध्यमायमा रमाजन्तक्षे। तत्र
असन्तममाध्यमाययाः एवि ईरनोपमनषनमाम्नमा प्रससद्धयाः। आचिमायरण तपु कमाण्विरमाखमानपुसमाररपमाठस्य भमाष्यस व्यरमचि।
रमाखमाभक्षेदक्षेन तत्र तत्र पमाठभक्षेदमा दृश्यन्तक्षे।

5.4.1) नमामकरणमम्
इयमम् उपमनषदम् ईरमा विमास्यममदस सविर मम् इत्यमामदमन्त्रवैयाः आरभ्यतक्षे, तस्ममातम् अस्यमा
ईरमाविमास्यनोपमनषदम् इत्यमप अमभधमा। रपुक्लयजपुविरदस्य अपरस नमाम विमाजसनक्षेयतीससमरतमा इत्यतयाः अस्य
उपमनषदयाः विमाजसनक्षेयससमरतनोपमनषदम् इत्यमप नमाम। कक्षेविलस ससमरतनोपमनषदम् मन्त्रनोपमनषतम् इत्यमप क्विमचिदच्पु यतक्षे।

5.4.2) रतीमतयाः अध्यमायमामदयाः चि


इयमपुपमनषतम् पदमासत्मकमा। एकयाः एवि अध्यमाययाः। तथमा चि अषमादर मन्त्रमायाः ससन्त।

5.4.3) मविषययाः
उपमनषमद अस्यमामम् ईरस्य मनममारतपृत्विमामदगपुणमा आम्नमातमायाः। आत्मनयाः यमाथमात्म्यप्रकमारनमक्षेवि अत्र
मविषयत्विमविगमारतक्षे। अत्र उच्यतक्षे रक्षे मनपुजमायाः इदस सविर मम् अमनत्यस सतम् तक्षेन ईश्विरक्षेण व्यमाप्तस वितर तक्षे। अमनत्यमानमास
त्यमागक्षेनवैवि आत्ममा प्रमाप्यतक्षे। कस्यमचिदम् विमा धनमम् आकमाङ्क्ष्यतक्षे। अथमारतम् धनमाकमाङमास ममा कपुरु। सविर मक्षेवि तस्य
ईरस्य तस्ममादम् तमक्षेवि इच्छतपु तक्षेन सविमारविमामप्तयाः फलततीत्यमारययाः। अत्र मनविपृसत्तममागर गमाममनमास कपृतक्षे उपदक्षेरयाः।
मनविपृसत्तयाः सन्न्यमासयाः समस्तकमर भ्ययाः उपरमतयाः। तस्ममादम् एविस मन्त्रयाः –

104 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

ईरमा विमास्यममदस सविर यसत्कञ्चि जगत्यमास जगतम्।


तक्षे न त्यकक्षे न भपुञ्ज तीथमा ममा गपृध याः कस्यसस्विदम् धनमम्॥ इमत। (ईर. १)
ययाः रतस सममायाः जतीमवितपुममच्छमत तक्षेन कमर कमायर मक्षेवि। न खलपु कमर कपुविमारणयाः कसश्चितम् कमर लक्षेपरतीनयाः
भविमत। विक्षेदमान्तक्षे मर पमापपपुण्यक्षे विजर नतीयक्षे। दयनोरक्षेवि सससमारचिक्रपतनकमारणत्विमातम् छमदर तमानवितम् रक्षेयत्विमम्। तस्ममातम्
यमद त्विस प्रविपृसत्तममागर मतष्ठनम् सससमारस भक्षेत्तमपु मच्छसस तमरर ईश्विरररणस मविरमाय नमासस्त मनलरपस्य समाधनमम्। अत्र
समाधकयाः प्रविपृसत्तममागर्ती सससमारती गपृरस्थ इमत।

यक्षे तमावितम् आत्ममानमम् अजमाननम् ररतीरस त्यजसन्त तक्षे सविर असपुयमार इमत लनोकस गच्छमत। असपुयरयाः इमत
परममात्ममाभमाविमातम् दक्षेविमादतीनमास समक्षेषमामक्षेवि लनोकमायाः असपुयमारयाः। तक्षे सविर एवि लनोकमायाः अन्धकमारमाविपृतमायाः। तथमामर –

असपुय मार नमाम तक्षे लनोकमा अन्धक्षे न तमसमाविपृत मायाः।


तमासस् तक्षे प्रक्षेत् यमामभगच्छसन्त यक्षे कक्षे चिमात्मरननो जनमायाः॥ इमत। (ईर. ३)
अथ आत्मदमरर नयाः मविषयक्षे उच्यतक्षे यतम् ययाः पपुरुषयाः सविर त्रवैवि अन्तयाः बमरश्चि आत्ममानस पश्यमत स
कममप जपुगपुप्सनतीयस मनन्दनतीयस घपृण्यस विमा न मनपुतक्षे। तदमा भकतमामन सविमारमण तस्य पपुरुषस्य आत्मवैवि भविमत। ब्रह्म
मकल मनरञ्जनमम् अपमापमविद्धस सविर दयाःपु खरमरतममानन्दस्विरूपमम्। अथमातनो न मविदतक्षे तस्य पपुरुषस्य मनोरयाः रनोकयाः
विमा। स सविर त्र आत्ममानमक्षेवि पश्यक्षेतम्। तथमामर –

यसस्मनम् सविमारम ण भकत मान्यमात्मवै वि माभकम दजमानतयाः।


तत्र कनो मनोरयाः कयाः रनोक एकत्विमनपुप श्यतयाः॥ इमत। (ईर. ७)
तदम् ब्रह स्विप्रकमारकत्विसविर व्यमामपत्विसविर जत्विसविर मनयन्तपृत्विमामदगपुणमासन्वितमम्। प्रजमापत्यमादतीनमास कमर
तक्षेनवैवि मविमरतमम्। तस्ममातम् कक्षेविलकमर मण मनरतमायाः अन्धकमारस गच्छमत, दवैवितमामदजमानमविलम्ब्य चि यक्षे मतष्ठसन्त तक्षे
तपु अन्धकमारस गच्छमततममामम्।

मकञ्चि वितर तक्षे तमावितम् अपर एकनो मन्त्रयाः। यत्र उच्यतक्षे तमावितम् सत्यस्विरूपस्य आमदत्यमण्डलस्थयाः
पपुरुषयाः मररण्मयक्षेन ज्यनोमतमर यक्षेण पमात्रक्षेण आविपृतनो वितर तक्षे। अथ पकषसमकस प्रमाथर नमा, रक्षे पकषनम् सकयर अपसमारय ततम्
पमात्रस यक्षेन मम ब्रहनोपलसब्धयाः भविक्षेतम्। तथमामर –

मररण्मयक्षे न पमात्रक्षेण सत्यस्यमामपमरतस मपुख मम्।


तत्त्विस पकष नपमाविपृणपु सत्यधममारय दृषयक्षे ॥ इमत। (ईर. १५)

5.5) कक्षे ननोपमनषतम्


समामविक्षेदस्य जवैममनतीयरमाखमायमायाः तलबकमारब्रमाहणक्षे प्रमाप्यतक्षे उपमनषदम् इयस कक्षेननमाम्नती।

5.5.1) नमामकरणमम्
तलबकमारब्रमाहणक्षे अस्यमा अन्तभमारविमातम् तलबकमारनोपमनषतम् इत्यमप अमभधमा। अत्र कक्षेन कक्षेनक्षेमत
आरम्भक्षे बरह धमा पमाठमातम् अस्यमा उपमनषदयाः कक्षेनक्षेमत अमभधमा।

भमारततीयदरर नमम् 105


मटप्पणती भमारततीयदरर न मम्

5.5.2) रतीमतयाः अध्यमायमामदयाः चि


इयस गदपदमासत्मकमा। अत्र अध्यमायमायाः खण्डनमामकमायाः। तक्षेन अत्र चित्विमारयाः खण्डमा मविलससन्त। तत्र
प्रथममदततीयखण्डबौ पदमात्मकबौ। तपृततीयतपुरतीयखण्डबौ चि गदमात्मकबौ।

5.5.3) मविषययाः
अत्र प्रथममदततीययनोयाः खण्डयनोयाः आत्मनोपदक्षेरयाः वितर तक्षे गपुरुमरष्यससविमादममाध्यमक्षेन। मरष्ययाः तमावितम्
स्विस्य प्रश्नमानम् स्थमापयमत गपुरनोयाः सकमारस यतम् कक्षेन अस्ममामभयाः सविर मक्रयतक्षे , कक्षेन वियस सससमारक्षेऽसस्मनम् आगतमायाः,
इममामन इसन्द्रियमामण कक्षेन खलपु स्विकमर मण मनरतमानतीमत। गपुरुस्तपु सत्यमनष्ठयाः मरष्यमाजमानस मनविमारयमत यतम् स
शनोत्रस्य शनोत्रस मनसनोऽमप मनयाः, समक्षेषमामम् इसन्द्रियमाणमास स एवि इन्द्रियाः। ययाः तस जमानमामत स अमपृतत्विस लभतक्षे।
तथमामर –

शनोत्रस्य शनोत्रस मनसनो मननो यदम्


विमाचिनो र विमाचिस स उ प्रमाणस्य प्रमाणयाः।
चिकपुष श्चिकपुर मतमपुच् य धतीरमायाः
प्रक्षेत् यमास्ममालनोकमादमपृत मा भविसन्त॥ इमत। (कक्षेन १। २)

मरष्यस्य प्रश्नयाः पपुनयाः यतम् ययाः इसन्द्रियमामविषययाः, कथस जमानमविषयतीभविक्षेतम् स इमत। अथ गपुरुणनोच्यतक्षे
यतम् तदम् ब्रह खलपु जमानमाजमानमविषयमभनमम्। विचिसमा मनसमा चिकपुषमा विमा सविरयाः इसन्द्रियवैयाः यन मविषयतीभविमत तदक्षेवि
तदम् ब्रह। तमरर कथस भविततीमत चिक्षेतम् तस्य भमासमा सविर ममदस मविभमामत इत्यमामदशपुतक्षेयाः प्रकमाररतीलस्यवैवि प्रकमारक्षे
रक्षेतपुत्विमातम्। न मर आत्ममानस कनोऽमप प्रकमारमयतपुस रक्यतक्षे इमत विकव्यस सकयरस्य आत्मप्रकमारक्षे प्रत्यकमक्षेवि
प्रममाणमम्। अत्र खलपु आत्मतत्त्विजमानस दतीयतक्षे गपुरुणमा मरष्यमाय। जतीविब्रहणयाः ऐक्यक्षे एवि विक्षेदमान्तस्य तमात्पयमारतम्।

अथ मरष्यजमानपररपमाकमाथर गपुरुयाः विमादस कपुरुतक्षे यतम् यमद त्वियमा मन्यतक्षे यत्तद्ब्रह त्वियमा जमातस तमरर
तदम् रमयाः तवि, अल्पमक्षेवि जमातस त्वियमा। अतयाः अधपुनमामप ब्रह त्वियमा मविचिमारणतीयमम्।

मकञ्चि एविमपुच्यतक्षे तमाविदम् यतम् आत्मजमानस यमद असस्मनम् जन्ममन भविमत तदमा मरमानम् लमाभयाः। ननोचिक्षेतम्
पतनस मनसश्चितमम्। तथमामर आत्मजमानमाभमाविक्षे जतीवियाः पबौनयाःपपुन्यक्षेन सससमारक्षे आवितर तक्षे, जरमाव्यमासधभयमामददयाःपु खस
सरतक्षे, न खलपु आनन्दमात्मकमाविमामप्तस मविरमाय रनोकपरमागयाः भमवितपुस रक्ययाः। तस्ममादम् गपुरुमपुखक्षेन शपुतक्षेरुपदक्षेरयाः –

इर चिक्षे द विक्षे द तीदथ सत्यमसस्त


न चिक्षे म दरमाविक्षे द तीन्मरतती मविनमषयाः।
भकतक्षे ष पु भकतक्षे ष पु मविमचित्य धतीरमायाः
प्रक्षेत् यमास्ममालनोकमादमपृत मा भविसन्त॥ इमत। (कक्षेन २। ५)

अत्र तपृततीयतपुरतीयमाध्यमायक्षे आख्यमानमपुखक्षेन शपुमतयाः उपमदरमत। एविस तमाविदम् आख्यमानमम् –

106 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

कदमामचितम् दक्षेविमासपुरससगमामनो जमातयाः। दक्षेविमायाः मविजयन्तक्षे स्म। विस्तपुतयाः सविर कमारणमात्मकस्य ब्रहणयाः
रक्षेतपुत्विमादम् एवि तक्षेषमास मविजययाः, तथमामप मनोरमासन्वितमास्तक्षे वियस मविजमयन इमत भमावियमाममासपुयाः। तदमा
मनरमाकमारनोऽप्यमात्ममा स्विमात्ममानस दक्षेविमानमास जमानप्रचिनोदनमाथर समाकमारनो बभकवि। यकरूपस पकज्यरूपस धरतम् ब्रह्म प्रक्षेक्ष्य
दक्षेविमायाः अमगस प्रमारह याः – रक्षे जमातविक्षेद मविजमानतीमर सम्यगकपक्षेण मकममदस यकमम् इमत। अथ तथक्षेत्यपुक्त्विमा अमगयाः जगमाम।
अमगस प्रक्षेक्ष्य तदम् यकमपुविमाचि कनोऽसतीमत। अमगरमप स्विपररचियस ददबौ। ब्रह मकस तवि समामरयर मममत अविनोदतम्। अमगयाः
जगमत सविर दग्धपुस रक्ननोमतीत्यविदतम्। तदमा ब्रह तपृणमक्षेकस स्वितीकपृत्य एतदम् दर इत्यपुविमाचि। सविर रक्त्यमा अमप दग्धपुस
न ररमाक तपृणस सनोऽमगयाः। स दक्षेविमानम् आगम्य उविमाचि यकस मविजमातपुमम् अरकमरमम् इमत।

अथ विमायपुस प्रक्षेषयमाममासपुयाः। विमायपुरमप तथवैवि पपृषयाः यकक्षेण। स चिनोविमाचि पपृसथव्यमास सविर मरस गरतीतपुस
रक्ननोमतीमत। पकविरविदम् अस्मवै अमप तपृणगरणमाय ददबौ। मकन्तपु अयममप असमथर्वोऽभवितम्। मनरमारश्चि प्रत्यमायमातयाः।

तदमा इन्द्रिस प्रक्षेषयमाममासपुयाः। इन्द्रिक्षे गतक्षे तपु सरसमा मतरनोमरतमम्। अथ तदम् जमातपुस तत्र ध्यमानमगयाः इन्द्रियाः
आकमारक्षे स्त्रतीरूपस ददरर , समा खलपु उममा रुद्रिपत्नती रवैमवितती, ब्रहवैविवैविस दधमार। तक्षेन उमवैवि ब्रहमविदमा। अथ तमास
पप्रच्छ इन्द्रियाः, तस्यमा एवि विचिनमातम् स ब्रह अजमानत। अत्रवैविममारयनो यतम् गपुरूपसदनस मविनमा न भविमत
जमाननोन्मक्षेषयाः इमत।

5.6) कठनोपमनषतम्
कपृष्णयजपुविरदस्य कठरमाखमायमास प्रमाप्यतक्षे इयमपुपमनषतम्।

5.6.1) नमामकरणमम्
कठरमाखमायमास पमठतत्विमातम् अस्यमायाः कठक्षे मत नमाम। कमाठकनोपमनषदम् इत्यमप उच्यतक्षे सम्प्रदमायक्षे।

5.6.2) रतीमतयाः अध्यमायमामदयाः चि


इयस पदमासत्मकमा। अत्र दबौ अध्यमायबौ स्तयाः। प्रत्यध्यमायस मतस्रियाः विल्ल्ययाः लससन्त।

5.6.3) मविषययाः
कठनोपमनषमद खलपु आख्यमामयकमामपुखक्षेन ब्रहमविदमा उपमदषमा। आख्यमामयकमायमायाः मविषय एवि
ब्रहमविदमास्तपुमतयाः। आख्यमामयकमा ब्रहमविदमास्तपुत् यथमार इमत रङ्कभगवित्पमादयाः तदतीयक्षे कठनोपमनषदमाष्यक्षे।

कदमामचितम् विमाजशविसयाः मविश्विसजनमामकस यमागममाचिररतविमानम्। असस्मनम् यमागक्षे सविर मक्षेवि दमकणमात्विक्षेन


दमातव्यस भविसन्त। तस्य पपुत्रयाः आसतीतम् नमचिकक्षेतमायाः। स चि कपु ममारयाः आसतीतम्। विमाजशविसक्षेन जतीणर गमावियाः
दमकणमात्विक्षेन दतीयन्तक्षे इमत दृष्टमा नमचिकक्षेतमायाः मविचिमारयमाममास यतम् अधमदमकणमादमानक्षेन मपतपुयाः पमापस स्यमातम्। तक्षेन चि
तसस्मनम् शद्धमा आमविविक्षेर। अथ स शद्धमाविमानम् मपतरमपुविमाचि मपतयाः ममास कस्मवै दमास्यसतीमत। बमालकस्य विचिनमममत
मत्विमा यदमा विमाजशविसयाः कणर न ददबौ तदमा विमारस विमारस नमचिकक्षेतमायाः स्विविमाक्यमावितर नस चिकमार। अथ मकप्रयाः सनम् स
उविमाचि मपृत्यविक्षे त्विमा ददमामतीमत। तदवैवि सरसमा मकममदस मयमा उकमममत सखनमनमायाः ससविपृत्तयाः विमाजशविसयाः। मकन्तपु
नमचिकक्षेतमास्तपु शद्धमाविमानम् अमचिन्तयतम् अरस तपु मरष्यपररषमद अनक्षेकक्षेषपु उत्तमयाः मध्यमनो विमा नमारमम् अधमयाः

भमारततीयदरर नमम् 107


मटप्पणती भमारततीयदरर न मम्

कदमामचितम्। तस्ममातम् ममामम् एवि दमकणमात्विक्षेन यच्छमत चिक्षेतम् असस्त तत्र मकममप मविरक्षेषमम्। अतयाः सयाः अविनोचितम्
मपतयाः भविमानम् सत्यस पमालय, मचिन्तमास ममा कमाषर्तीररमत। तक्षेन नमचिकक्षेतमायाः यमसदनस ययबौ।

यमसदनक्षे तदमा यमयाः नमासतीतम्। तत्र चि स रमात्रतीत्रयमपुमषतविमानम्। अथ गपृरक्षे प्रत्यमायमातक्षे यमक्षे गपृरपररषदमा
तक्षेन सविर जमातमम्। अनश्ननम् खलपु असस्त अमतसथयाः , अमप चि स ब्रमाहणयाः। गपृरक्षे अप्रमाप्तमारमारयाः अमतसथयाः समाकमातम्
अमगतपुल्ययाः सविर चि तस्य पपुण्यमामदकस ररमत। तस्ममातम् पमादमामदमभयाः पकसजतयाः तक्षेन नमचिकक्षेतमायाः। ततयाः
प्रमायसश्चित्तमाथर मपुविमाचि भनो नमचिकक्षेतयाः यतयाः मतस्रिनो रमात्र्ययाः अभकनम् उमषतविमानम् , तक्षेन प्रमतरमामत्र एकवैकस विरमम्
इच्छक्षे मत। अथ नमचिकक्षेतमायाः प्रथमस विरमम् इषविमानम् – अरमत्र आगतयाः इमत मपतमा मनश्चियक्षेन उत्कसण्ठतयाः वितर तक्षे।
तस्ममातम् तस्य रमासन्तयाः यथमा स्यमातम् तथमा , अमप चि भवित्सकमारमातम् गमनमातम् परस प्रक्षेतलनोकमादम् गच्छमामम इत्यतयाः
ममास पकविरममवि जमानतीयमातम् इमत करनोसत्विमत। यमयाः सन्तपुषयाः सनम् ईसप्सतस विरस ददबौ।

ततयाः स मदततीयविरमम् ऐच्छतम् – स्विगर लनोकक्षे रक्षे मपृत्यनो त्विस नमासस। मपपमासमामददयाःपु खममप नमासस्त।
तस्ममातम् रक्षे यम तस स्विगर लनोकप्रमामप्तसमाधनस अमगस ब्रकरतीमत। तदमा यमयाः अमगमविदमास मरकमापयमाममास नमचिकक्षेतसक्षे।
अध्यमामपतश्चि स यथमायथस सविर प्रनोविमाचि। यक्षेन उत्तममरष्ययाः अयमममत जमाननम् हृषयाः मपृत्यपुयाः असधकविरस ददबौ। स
चि मविमविधरत्नमयलीं ममालमामक्षेकमास नमचिकक्षेतसक्षे समप्यर उविमाचि अधपुनमा प्रभपृमतयाः ययाः अमगयाः तक्षे उपमदषयाः स तविवैवि
नमाम्नमा भमवितमा। तस्य नमामचिकक्षेतस इमत नमाम लनोकक्षे प्रसथतस भमवितक्षेमत।

अथ तपृततीयस विरस विपृणपुतक्षे यतम् मनपुष्यक्षे प्रक्षेतक्षे समत कक्षेचिन विदसन्त असस्त कक्षेचिन नमास्ततीमत विदसन्त।
असस्मनम् मविषयक्षे यमा मविदमा भविमत तमास मक्षे ब्रकरतीमत। मपृत्यपुरुविमाचि – अयस मविषयनो दक्षेविवैरमप पपृषयाः। मकन्तपु अयस न खलपु
सपुमविजक्षेययाः, यतनो मर सकक्ष्मयाः। तस्ममातम् रक्षे नमचिकक्षेतयाः पपृच्छ अन्यस विरमम्। अयस चि न कमाङ्क्ष्ययाः। नमचिकक्षेतमायाः
शद्धमालपुयाः तमक्षेवि प्रश्नस चिकमार पपुनयाः। मरतयाः लमाभयाः न खलपु समारल्यक्षेन भविमत। तसस्मनम् वित्मर मन असस्त
इसन्द्रियपररपकरकव्यसनव्रिमातयाः। मकन्तपु ब्रहमविदमा न खलपु मविविक्षेकविवैरमाग्यमामदरतीनक्षे असधकमाररमण प्रमतमष्ठतमा स्यमातम्।
तस्ममातम् भकममधननमारतीपपुत्रपबौत्ररतविषर्तीयजतीमवितमामदप्रलनोभनपपुरयाःसरस नमचिकक्षेतसस मविचिमारयमत यमयाः। मकन्तपु
तथमामप नमचिकक्षेतमायाः स्विविचिसस एवि प्रमतमष्ठतयाः। स खलपु अमनत्यमानमास तक्षेषमास धमर जमानमामत। तस्ममादक्षेवि –

श्विनोभमाविमा मत्यर स्य यदन्तकवै ततम्


सविर स न्द्रियमाणमास जरयसन्त तक्षे ज याः।
अमप सविर जतीमवितमल्पमक्षे वि
तविवै वि विमारमास्तवि नपृत् यगतीतक्षे ॥ इमत। (कठ १।। १। २६)

एविस मनकषप्रस्तरक्षेण यथमा सपुविणर स्य यमाथमारयर पररजमायतक्षे तथवैवि नमचिकक्षेतमा अमप
मविदमाधमारणपटपु विरटपुररमत बपुद्ध्विमा मपृत्यपुयाः तस्मवै ब्रह्ममविदमास प्रमार।

अस्यमामम् उपमनषमद ब्रहतत्त्विप्रमतष्ठमापकमन्त्रमायाः ससन्त बरवियाः। कणरयाः तमावितम् उदमामह्रियतक्षे जमानमाय –

तत्र रथरूपककल्पनमात्मकनो मन्त्रयाः बरह प्रससद्धयाः। तथमामर जतीविमात्ममा एवि रथती रथस्विमामती , ररतीरस तपु
रथस, बपुमद्धयाः समारसथयाः, मनयाः चि विल्गमा प्रगरस विमा, तत्र इसन्द्रियमामण अश्विमायाः, तथमा चि गमनममागर स्तपु

108 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

इसन्द्रियमविषयमायाः इमत कसल्पतमम्। तक्षेन ररतीरक्षेसन्द्रियमनयाःसमरत एवि आत्ममा मनतीमषमभयाः सससमारती इत्यपुच्यतक्षे। तक्षेन
कक्षेविलस्य आत्मनयाः भनोकपृत्विस मनरमाकपृतमम्। कथस तमरर प्रमाप्यतक्षे आत्मत्विप्रमामप्तयाः इमत चिक्षेतम् रथती सत्पपुरुषयाः चिक्षेतम्
सम्भविक्षेतम्, ननोचिक्षेतम् दषपु न
क्षे रसथनमा आत्ममाविमामप्तयाः कपनोलकसल्पतक्षेवि। तत्रवैविस मन्त्रमायाः –

आत्ममानस रसथनस मविमद्ध ररतीरस रथमक्षे वि तपु।


बपुम द्धस तपु समारसथस मविमद्ध मनयाः प्रगरमक्षे वि चि॥
इसन्द्रियमामण रयमानमारह मविर षयमासस् तक्षे ष पु गनोचिरमानम्।
आत्मक्षे स न्द्रियमननोयपु कस भनोकक्षे त्यमारह मर नतीमषणयाः॥
यस्त्विमविजमानविमानम् भवित्ययपु कक्षे न मनसमा सदमा।
तस्यक्षे स न्द्रियमाण्यविश्यमामन द ष
पु माश्विमा इवि समारथक्षे याः ॥
यस्तपु मविजमानविमानम् भविमत यपु कक्षे न मनसमा सदमा।
तस्यक्षे स न्द्रियमामण विश्यमामन सदश्विमा इवि समारथक्षे याः ॥ इमत। (कठ १।। ३। ३६)

5.7) प्रश्ननोपमनषतम्
अथविर विक्षेदस्य पवैप्पलमादरमाखमायमाममयस प्रमाप्यतक्षे उपमनषतम्।

5.7.1) नमामकरणमम्
अत्र गपुरनोयाः समतीपस प्रश्नपपुरयाःसरस ब्रहमविदमा आम्नमातमा। अध्यमायमानमास नमाम अमप प्रश्नयाः इमत तक्षेनवैवि इयस
प्रश्ननोपमनषमदमत।

5.7.2) रतीमतयाः अध्यमायमामदयाः चि


इयस गदपदमासत्मकमा। तथमामप बमारह ल्यक्षेनमात्र गदस वितर तक्षे मध्यक्षे मध्यक्षे क्विमचितम् पदमम्। अत्र प्रश्ननमामकमायाः
अध्यमायमायाः ससन्त षष्ठससख्यकमायाः।

5.7.3) मविषययाः
कदमामचितम् भरदमाजतनययाः सपुकक्षेरमा, मरमबपपुत्रयाः सत्यकमामयाः, गगर गनोत्रतीययाः सबौयमारयमणयाः, अश्विलतनययाः
कबौसल्ययाः, भपृगपुविर
स तीययाः विवैदमभर याः, कत्यतनययाः कबन्धती चि ब्रहसजजमासवियाः सममत्पमाणययाः सन्तयाः मपप्पलमादमरमषर
ययपुयाः। तमानम् प्रक्षेक्ष्य विषर मक्षेकस ब्रहचियरण शद्धयमा तपसमा चि स्थमातपुमपुपमददक्षेर। ततयाः गतक्षे विषर तक्षे पपुनरमाजग्मपुयाः।

कबन्धती उविमाचि – रक्षे भगविनम् इममायाः प्रजमायाः कपु तयाः प्रजमायन्तक्षे इमत। तदमा मपप्पलमादयाः प्रजमापतक्षेयाः
सजर नमपुविमाचि। तथमा चि सपृष्टमामदमविषयमपुक्त्विमा चिन्द्रिमामदलनोकगमनसमामरयर मपुविमाचि।

अथ विवैदमभर याः पप्रच्छ – भगविनम् कक्षे दक्षेविमायाः प्रजमाररतीरमानम् धरन्ततीमत , कयाः विररष्ठश्चिक्षेमत। तदमा
मपप्पलमादयाः आकमारमामदषपु दक्षेवित्विमारनोपक्षेण तमपुपमददक्षेर। ततयाः उपदक्षेरक्रमक्षेण प्रमाणयाः विररष्ठ इमत आगतमम्। तथमामर
सविर मक्षेवि प्रमाणमासशतमम्। तत्रवैविस मनदरर नस यतम् यथमा चिक्रनमाभबौ अरमायाः चिक्रधमारणरलमाकमायाः प्रमतमष्ठतमा भविन्ततीमत।

भमारततीयदरर नमम् 109


मटप्पणती भमारततीयदरर न मम्

तदमा कबौसल्यनो बपुमद्धममानम् मविचिमायर प्रमाणस्य अमनत्यत्विस पप्रच्छ – भगविनम् प्रमाणयाः कपुतयाः जमायत इमत।
तथमा चि तक्षेन प्रमाणस्य कमायमारमदकममप सजजमाससतमम्। तदमा मपप्पलमादयाः सन्तपुषयाः सनम् आत्मनयाः प्रमाणस्य
जमनररत्यमामदमविषयमपुपमददक्षेर। पञ्चिमविधप्रमाणमानमास विणर नममप तक्षेन कपृतमम्। तथमा प्रमाणयाः एक एवि मपुख्ययाः
कमायर भक्षेदमातम् पञ्चि। तक्षे मर प्रमाणमापमानव्यमाननोदमानसममानमायाः। प्रमाणयाः सम्मपुखगमनविमानम् नमासमागवितर्ती। अपमानयाः
अविमाग्गमनविमानम् पमाय्विमामदस्थमानवितर्ती। व्यमानयाः सविर त्रगमनविमानम् असखलररतीरवितर्ती। उदमानयाः कण्ठस्थमानतीययाः
ऊध्विर गमनविमानम् उत्क्रमणविमायपुयाः। सममानश्चि ररतीरमध्यगतमामरतपतीतमानमामदसमतीकरणकरयाः विमायपुयाः।

एतमावितमा अमनत्यस्य सससमारस्यमालनोचिनममासतीतम्। अथ सबौयमारयमणनयाः प्रश्नमातम् परमविदमायमायाः


समाधनमामदकस विदमत। ततयाः सत्यकमामक्षेन प्रणविसमाधनस पपृषमम्। मपप्पलमादक्षेन परमापरब्रहणनोयाः
प्रणवित्विप्रमतस्थमापनपपुरयाःसरस प्रणविस व्यमाख्ययमाममास। एविमन्त्यक्षे सपुकक्षेरमा उविमाचि यतम् कनोसलदक्षेरतीयरमाजकपुममारक्षेण
स पपृष आसतीदतम् स षनोडरकलस पपुरुषस विक्षेसत्त न विक्षेमत। तदमा अजमानतमा तक्षेन रमाजपपुत्रयाः प्रक्षेमषतयाः। अधपुनमा भगवितक्षे
पपुरुषयाः कनोऽसबौ इमत प्रश्नयाः।

अथ मपप्पलमादयाः पपुरुषस विक्षेदयमत। पपुरक्षे दक्षेरक्षे रक्षेतक्षे इमत पपुरुषयाः। तस्ममातम् पपुरुषयाः असस्मनम् दक्षेरमाकमारक्षे एवि
मविरमाजतक्षे। स खलपु आत्ममा। तत्र प्रमाणमादतीनमास भविमत पपुरुषक्षे एवि लययाः। तक्षे नमामरूपमात्मकक्षे प्रणषमा भविसन्त , पपुरुष
एवि मविरमाजतक्षे। ययाः पपुरुषस जमानतीयमातम् स मपृत्यपुस तरमत तमक्षे वि मविमदत्विमामत मपृत् यपु मक्षे म त नमान्ययाः पन्थमा
मविदतक्षे ऽ यनमाय ( श्विक्षेतमाश्विक्षेतर. ३। ८) इत्यमामदशपुतक्षेयाः। तस्ममादक्षेवि आम्नमातमम् –

अरमा इवि रथनमाभबौ कलमा यसस्मनम् प्रमतमष्ठतमायाः।


तस विक्षे द स पपुरु षस विक्षे द यथमा ममा विनो मपृत् यपु याः पररव्यथमा इमत॥ इमत। (प्रश्न. ६। ६)

एविमस्यमामम् उपमनषमद आदबौ आत्ममभनपदमाथर विचिनपपुरयाःसरस तक्षेषमास चि अपविमादक्षेन आत्मतत्त्विस


प्रमतष्ठमामपतमम्।

5.8) मपुण् डकनोपमनषतम्


अथविर विक्षेदतीयमा इयमम् उपमनषतम्।

5.8.1) नमामकरणमम्
मपुण्डकमामभधवैरध्यमायवैमविर भकत्विमातम् अस्यमा एविस नमाम।

5.8.2) रतीमतयाः अध्यमायमामदयाः चि


पदमासत्मकक्षेयमम् उपमनषतम्। मपुण्डकनमामकक्षेन अध्यमायत्रयक्षेण मविरमाजतक्षे। प्रमतमपुण्डकस चि खण्डदयमम्
असस्त।

110 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

5.8.3) मविषययाः
अत्र ब्रहमविदमापरम्परमा मनदरमरतमा असस्त। तथमामर ब्रहमा आदबौ मविदमामपुपमददक्षेर अथविर णक्षे। अथविमार
अमङ्गरमाय, अमङ्गरमा भमारदमाजसत्यविरमाय, सत्यविरश्चि अमङ्गरसक्षे उपमददक्षेर। अत्र परमापरमविदमायमायाः सङ्कलनस
वितर तक्षे। तथमामर –

तत्रमापरमा ऋग्विक्षे द नो यजपुविर द याः समामदक्षे वि नोऽथविर विक्षे द याः मरकमा कल्पनो व्यमाकरणस मनरुकस छन्दनो
ज्यनोमतषमममत। अथ परमा ययमा तदकरमसधगम्यतक्षे ॥ इमत। (मपुण्डक. १। १। ५)

अस्यमामपुपमनषमद बरवियाः मविषयमायाः आबरनोयाः कमालमातम् मविचिमारपथक्षे मनतीमषणमास भविसन्त। बरह शपुतमायाः मन्त्रमा
अमप अत्र प्रमाप्यन्तक्षे। यथमा सत्यमक्षे वि जयतक्षे इमत। तस्य सम्पकणरररतीरस तमावितम् –

सत्यमक्षे वि जयतक्षे नमानपृतस


सत्यक्षे न पन्थमा मविततनो दक्षे वि यमानयाः।
यक्षे न माक्रमन्त्यपृ ष यनो हमाप्तकमाममा
यत्र तत्सत्यस्य परमस मनधमानमम्॥ इमत। (मपुण्डक. ३। १। ६)

अस्यमास तपृततीयमपुण्डकक्षे प्रथमखण्डक्षे एकसस्मनक्षेवि विपृकक्षे मतष्ठन्तबौ पमकणबौ विमणर तबौ। तयनोरक्षेकयाः स्विमाद पु फलस
भपुङ्कक्षे, अपरश्चि अभकनम् कक्षेविलद्रिषपृ रूपक्षेण मतष्ठमत। आमदमयाः जतीविमात्ममा, अपरयाः परममात्ममा। स खलपु कमर
कपुविर नम् पमापपपुण्यमाविपृतयाः सससमारक्षे पतमत। अपरयाः असङ्गयाः मनमविर कमारयाः। मकन्तपु यदमा सससमारमानलससतप्तयाः सनम् स
स्विमात्ममन मनयनोजयमत मनरमतरयमानन्दप्रमापणरक्षेतनोयाः तदवैवि वितीतरनोकयाः भविमत।

अमपचि, एविस रूपकमपुपस्थमामपतस यतम् प्रणवि एवि धनपुयाः ररयाः बमाणनो विमा जतीविमात्ममा , लक्ष्यस तपु परममात्ममा
परब्रह, प्रममादरतीनयाः ससयतपपुरुषयाः एवि तस्य भक्षेदनक्षे कम इमत। ततयाः ररयाः यथमा लक्ष्यक्षे तन्मययाः तद्गतयाः भविमत
तथवैवि जतीविमात्ममामप परममात्ममन। तथमामर –

प्रणविनो धनपुयाः ररनो हमात्ममा ब्रह तलक्ष्यमपुच् यतक्षे ।


अप्रमत्तक्षेन विक्षे द्ध व्यस ररवित्तन्मयनो भविक्षे त म्॥ इमत। (मपुण्डक. २। २। ४)

5.9) ममाण्डक क्यनोपमनषतम्


अथविर विक्षेदतीयमा इयमम् उपमनषतम्।

5.9.1) नमामकरणमम्
न मविरक्षेषयाः।

5.9.2) रतीमतयाः अध्यमायमामदयाः चि


गदमासत्मकमा इयमम् उपमनषतम्। अत्र चि दमादर कसण्डकमायाः ससन्त।

भमारततीयदरर नमम् 111


मटप्पणती भमारततीयदरर न मम्

5.9.3) मविषययाः
अस्यमास जतीविस्य अविस्थमात्रयमम् उच्यतक्षे। जमागतम्, स्विप्नयाः, सपुषपुमप्तयाः चिक्षेमत अविस्थमात्रयमम्। अविस्थमासपु
ससन्त मभनमामन ररतीरमामण। रतीयर तक्षे इमत ररतीरमम्। तथमामर जमागमत स्थकलयाः , सकक्ष्मस स्विप्नक्षे, कमारणस सपुषपुप्तबौ।
स्थकलररतीरनोऽमप व्यमषसममषभक्षेदक्षेन मदधमा। व्यमषस्थकलररतीरमामभममानती जतीवियाः मविश्वियाः। सममषस्थकलररतीरमामभममानती
जतीवियाः विवैश्विमानरयाः। व्यमषसकक्ष्मररतीरमामभममानती जतीवियाः तवैजसयाः। सममषसकक्ष्मररतीरमामभममानती जतीवियाः मररण्यगभर याः।
व्यमषकमारणररतीरमामभममानती जतीवियाः प्रमाजयाः। सममषकमारणररतीरमामभममानती जतीवियाः ईश्विरयाः। एतक्षेषमास विक्षेदमान्तनयक्षे
प्रबौढगन्थक्षेषपु आलनोचिनमाबमारह ल्यस तत्र तत्र दृश्यतक्षे। मविदमारण्यमपुमनकपृतबौ पञ्चिदश्यमामम् असस्मनम् मविषयक्षे वितर तक्षे मरमातती
आलनोचिनमा। इयमपुपमनषदक्षेवि मविषयस्य तस्य सकमतयाः। यदमप असस्त इयस लघपुकमायमा तथमामप मविषयगमाम्भतीयर
गबौडपमादमाचिमायर कपृतममाण्डक क्यकमाररकमा तस्यमाश्चि रङ्करभगवित्पमादवैयाः कपृतस भमाष्यस स्पषस प्रकमारतक्षे।

एतक्षेषमामम् अविस्थमात्रयविणर नमान्तरस समक्षेषमास न्यक्करणपपुरयाःसरस तपुरतीयस ब्रह प्रमतपमादयमत। तथमामर –

नमान्तयाःप्रजस न बमरष्प्रजस ननोभयतयाःप्रजस न प्रजमानघनस न प्रजस नमाप्रजमम्।


अदृषमव्यविरमायर म गमाहम-लकणममचिन्त्यमव्यपदक्षे श् यमक्षे क मात्मप्रत्ययसमारस प्रपञ्चिनोपरमस रमान्तस
मरविमदवैतस चितपुथर मन्यन्तक्षे । स आत्ममा। स मविजक्षे य याः॥ इमत। (ममाण्डक क्य. ७)

प्रमतविक्षेदस मरमाविमाक्यमक्षेकस स्वितीकपृतमम्। तदक्षेवि मरमाविमाक्यस भविमत यत्र जतीविब्रहणयाः ऐक्यस सपुस्पषस
प्रकमामरतमम् इमत। अस्यमास तपु अथविर विक्षेदतीयमायमामपुपमनषमद अथविर विक्षेदतीयमरमाविमाक्यमम् असस्त – अयममात्ममा ब्रह
(ममाण्डक क्य. २) इमत। तक्षेन उपमनषत्सपु अस्यमायाः स्थमानमविश्यमक्षेवि आन्यतम्यस भजतक्षे।

5.10) तवै स त्तरतीयनोपमनषतम्


कपृष्णयजपुविरदतीयतवैसत्तरतीयरमाखमायमायाः तवैसत्तरतीयमारण्यकक्षे प्रमाप्यतक्षे इयमम् उपमनषतम्।

5.10.1) नमामकरणमम्
तवैसत्तरतीयमारण्यकस्य असरत्विमादम् अस्यमायाः तवैसत्तरतीयक्षेमत नमाम।

5.10.2) रतीमतयाः अध्यमायमामदयाः चि


गदमासत्मकमायमामस्यमामम् उपमनषमद क्विमचितम् श्लनोकयाः प्रमाप्यतक्षे। अस्यमामम् अध्यमाययाः विलतीमत उच्यतक्षे।
तथमा हत्र मतस्रिनो विल्ल्ययाः ससन्त। तमासमास नमाममामन यथमाक्रमस – रतीकमाविलती, ब्रहमानन्दविलती, भपृगपुविलती चिक्षेमत।
विल्ल्यनोऽमप अनपुविमाकक्षेन मविभकमायाः। तत्र रतीकमायमास दमादर, ब्रहमानन्दक्षे नवि, भपृगबौ चि दर अनपुविमाकमायाः ससन्त।

112 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

5.10.3) मविषययाः
अस्यमाममादबौ विणमारनमामपुच्चिमारणमविषययाः आम्नमातयाः। मरकमागरणस कथस स्यमातम् ब्रहचियमारमदपमालनपकविरकस
तदत्र मनबद्धमम्। सदमा सदमाचिमारमाचिरणमनषतमास मरकमापयमत। अध्ययनसममापनमान्तक्षे सममावितर नकमालक्षे आचिमायर स्य
मरष्यक्षेभ्ययाः उपदक्षेरयाः मनतरमास विवैमदकमनष्ठमायमा धमारकतयमा मविरमाजतक्षे। तथमामर –

विक्षे द मनकच् यमाचिमायर्वो ऽ न्तक्षे वि माससनमनपुर मासस्त – सत्यस विद। धमर चिर। स्विमाध्यमायमान्ममा
प्रमदयाः। आचिमायमारय मप्रयस धनममाहृत्य प्रजमातन्तपुस ममा व्यविच्छक्षे त्सतीयाः। सत्यमान
प्रममदतव्यमम्। धममारन प्रममदतव्यमम्। कपु रलमान प्रममदतव्यमम्। भकत् यवै न प्रममदतव्यमम्।
स्विमाध्यमायप्रविचिनमाभ्यमास न प्रममदतव्यमम्॥ इमत। (तवैसत्तरतीय. १। ११। १)

ममातपृमपत्रमादतीनम् दक्षेविबपुद्ध्यमा पकजनममत्यमामदसदमाचिमारमरकणमत्र उपन्यस्तमम्। तक्षेन ममातपृदक्षे वि नो भवि।


मपतपृदक्षे वि नो भवि। आचिमायर दक्षे वि नो भवि। अमतसथदक्षे वि नो भवि। ( तवैसत्तरतीय. १। ११। २) इत्यमामदमन्त्रमा अत्रत्यमा
एवि।

अस्यमामक्षेवि मदततीयविल्ल्यमास सर नमाविवितपु (तवैसत्तरतीय. २। १। १)इमत रननो ममत्रयाः (तवैसत्तरतीय. २।


१। २)इमत चि रमासन्तमन्त्रबौ प्रमाप्यक्षेतक्षे। ससच्चिदमानन्दस्विरूपस्य यतम् शपुमतप्रममाणस तदस्यमामम् उपमनषमद वितर तक्षे

पृ ममप – सत्यस जमानमनन्तस ब्रह (तवैसत्तरतीय. २। १। ३) इमत। अत्र पञ्चिभकतमानमाममप


यच्चि बरह द्धत
सपृमषतत्त्विमपुपन्यस्तमम्। यक्षेन आकमारमामद क्रमक्षेण सपृमषयाः जमायतक्षे। सपृमषयाः मकल ब्रहणयाः एवि। तथमामर –

तस्ममादमा एतस्ममादमात्मन आकमारयाः सम्भकत याः। आकमारमादमायपु याः । विमायनोरमगयाः। अगक्षेर मापयाः।
अद्भ्ययाः पपृस थविती। पपृस थव्यमा ओषधययाः। इत्यमामदयाः। (तवैसत्तरतीय. २। १। ३)

अत्रवैवि ब्रहणयाः स्विरूपमविषयक्षे मविशपुतमामन शपुमतपदमामन वितर न्तक्षे। यतनो विमाचिनो मनवितर न्तक्षे (तवैसत्तरतीय. २।
४) इत्यमामद तत्र मनदरर नमम्।

अथ भपृगपुविल्ल्यमास विक्षेदमान्तप्रससद्धकनोरमानमास विणर नमसस्त। यदमप शपुतबौ कनोररब्दप्रयनोगयाः नमासस्त तथमामप


तक्षेषमास कनोरविदमाच्छमादकत्विमातम् कनोरत्विमममत सम्प्रदमायक्षे। पञ्चि कनोरमायाः अनमययाः, प्रमाणमययाः, मननोमययाः,
मविजमानमययाः, आनन्दमयश्चिक्षेमत। एतक्षेषमास मविषयक्षे सदमानन्दयनोगतीन्द्रिमविरमचितक्षे विक्षेदमान्तसमारक्षे सपुष्ठपु मनगमदतस वितर तक्षे।
पञ्चिदश्यमाममप असस्मनम् मविषयक्षे मविस्तरक्षेण आलनोचिनमा मविमरतमा।

5.11) ऐतरक्षे य नोपमनषतम्


ऋग्विक्षेदतीयस्य ऐतरक्षेयब्रमाहणस्थस्य ऐतरक्षेयमारण्यकस्य मदततीयमारण्यकक्षे वितर तक्षे इयमम् उपमनषतम्।

5.11.1) नमामकरणमम्
ऐतरक्षेयमारण्यकस्य असरत्विमादम् अस्य ऐतरक्षेयक्षेमत नमाम।

भमारततीयदरर नमम् 113


मटप्पणती भमारततीयदरर न मम्

5.11.2) रतीमतयाः अध्यमायमामदयाः चि


गदमासत्मकक्षेयमम् उपमनषतम्। अध्यमायत्रयनोपक्षेतमा चि। आमदममाध्यमायक्षे खण्डत्रयस वितर तक्षे। रक्षेषमाध्यमायबौ
एकखण्डमात्मकबौ चि स्तयाः।

5.11.3) मविषययाः
अस्यमामक्षेवि ऋग्विक्षेदमान्तगर तमरमाविमाक्यस यत्सम्प्रदमायक्षे स्वितीकपृतस तदसस्त। तमद्ध – प्रजमानस ब्रह (ऐतरक्षेय.
३। १। ३) इमत।

अपरमविदमाजमानमान्तरस तपु कमर णयाः असत्त्विमातम् परमामविदमायमास प्रविक्षेरनतीयमम्। अथ अत्र परगमतमविषययाः


शपुमतरुपमदषमा। तत्र विमामदक्षेवि इमत ऋमषयाः शकयतक्षे ययाः खलपु ममातपृगभर एवि आत्मस्विरूपजमानस प्रमाप्य जमनस लक्षेभक्षे।

पमाठगतप्रश्नमायाः-२

71. ईरनोपमनषतम् विमाजसनक्षेयससमरतमायमास कपुत्र असस्त।


72. कयाः लनोकयाः ईरनोपमनषमद विमणर तयाः इमत प्रमाप्यतक्षे।
73. कमत मन्त्रमायाः उपलभ्यन्तक्षे ईरनोपमनषमद।
74. कयाः यमागयाः विमाजशविसक्षेन आचिररतयाः।
75. रमात्रतीणमास कमत यमगपृरक्षे नमचिकक्षेतसमा यमामपतमम्।
76. रथरूपकमम् अत्र प्रमाप्यतक्षे –
(क) मपुण्डकक्षे (ख) कमाठकक्षे (ग)तवैसत्तरतीयक्षे
77. कक्षेन ऋमषणमा प्रश्ननोपमनषमद कबौसल्यमादययाः उपमदषमायाः।
78. अमतसथदक्षेविनो भवि इमत मन्त्रयाः प्रमाप्यतक्षे कपुत्र।
79. कक्षे पञ्चिकनोरमायाः।
80. ईरनोपमनषतम् ककीदृरती उपमनषतम्, मन्त्रनोपमनषतम् विमा आरण्यकनोपमनषतम् विमा।
81. रङ्करमाचिमायरण कस्यमायाः रमाखमायमायाः ईरनोपमनषन्मन्त्रमाणमास भमाष्यस व्यरमचि।
82. अथविर विक्षेदतीयस मरमाविमाक्यस मकमम्।
83. सत्यमक्षेवि जयतक्षे इमत प्रमाप्यतक्षे –
(क) तवैसत्तरतीयक्षे (ख) ईरक्षे (ग) न अत्रत्यक्षे कपुत्रमचितम्
84. कठनोपमनषदयाः आख्यमामयकमास ससमकपत।
85. स्तम्भयनोमरलनस कपुरुत –
कस्तम्भयाः खस्तम्भयाः

114 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

तवैसत्तरतीययाः मररण्मयक्षेन पमात्रक्षेण

नमचिकक्षेतमायाः सर नमाविवितपु

ईरनोपमनषतम् ममाण्डक क्यनोपमनषतम्

अविस्थमात्रयमम् प्रजमानस ब्रह

ऋग्विक्षेदयाः विमाजशविसयाः

5.12) छमान्दनोग्यनोपमनषतम्
समामविक्षेदतीयक्षे छमान्दनोग्यब्रमाहणक्षे वितर तक्षे इयमम् उपमनषतम्।

5.12.1) नमामकरणमम्
छमान्दनोग्यब्रमाहणमान्तगर तत्विमातम् अस्यमा एविस नमाम।

5.12.2) रतीमतयाः अध्यमायमामदयाः चि


गदमासत्मकक्षेयमम्। अस्यमामम् अषबौ अध्यमायमायाः ससन्त। अध्यमायमाश्चि खण्डवैयाः मविभकमायाः।

5.12.3) मविषययाः
अस्यमास समामविक्षेदगतमरमाविमाक्यस सम्प्रदमायस्वितीकपृतस तत्त्विमसस इमत वितर तक्षे। अस्य तत्त्विमसतीमत
मरमाविमाक्यस्य विक्षेदमान्तक्षे असस्त मरमानम् मविचिमारयाः। प्रमाययाः सविर सस्मनक्षेवि विक्षेदमान्तमविषयकगन्थक्षे असस्त अस्य
मविषयत्विक्षेन गरणमम्। पञ्चिदश्यमास यदमप मरमाविमाक्यमविषयकमाध्यमाययाः पपृथगम् असस्त , तथमामप तत्त्विमसस
मरमाविमाक्यस्य मविचिमारयाः प्रथममाध्यमायक्षेऽमप उपन्यस्तयाः। विक्षेदमान्तसमारगन्थक्षेऽमप अस्य प्रवितर नस दृश्यतक्षे।

तत्र तमावितम् अस्यमास षष्ठक्षे अध्यमायक्षे प्रपमाठकक्षे विमा उदमालकयाः आरुमणररमत अपरनमामधक्षेययाः स्विपपुत्रस
श्विक्षेतकक्षेतपुस तस्यमात्मजमाननोन्मक्षेषमाय विदमत ऐतदमात्म्यममदस सविर तत्सत्यस स आत्ममा तत्त्विमसस श्विक्षे त कक्षे तनो
इमत। अस्य विमाक्यस्य लकणमामदमविचिमारपकविरकस विक्षेदमान्तक्षे तत्र तत्र गन्थक्षेषपु ससन्त प्रकरणमामन।

छमान्दनोग्यस्य अपरयाः बरह चिमचिर तमविषययाः उपमासनमा इमत। उपमासनमामन


सगपुण ब्रहमविषयकममानसव्यमापमाररूपमामण रमासण्डल्यमविदमादतीमन इमत विक्षेदमान्तसमारक्षे सदमानन्दयनोगतीन्द्रिक्षेण
उपमासनमा लमकतमा। तमामन चि रमासण्डल्यमविदमादतीमन छमान्दनोग्यक्षे प्रमाप्यन्तक्षे कमामनमचितम्। अस्य तपृततीयमाध्यमायस्य
चितपुदररखण्डमक्षेवि सविर खसल्विदस ब्रह इत्यमामदरूपक्षेण रमासण्डल्यमविदमा इत्यपुच्यतक्षे। अस्यमा उपमनषदयाः प्रमारम्भयाः
एवि ओङ्कमारनोपमानमा इत्यनक्षेन भविमत। एविस तत्र बरह मन उपमासनप्रकरणमामन ससन्त। तत्र कमामनचिन
उद्गतीथनोपमासनमा, अमकपपुरुषनोपमासनमा, सकयर्वोपमासनमा, दमारपमालनोपमासनमा, प्रमाणनोपमानमा इत्यमादतीमन।

भमारततीयदरर नमम् 115


मटप्पणती भमारततीयदरर न मम्

अमप चि अस्यमामपुपमनषमद बह्व्ययाः आख्यमामयकमायाः प्रमाप्यन्तक्षे। तमासपु जमाबमालसत्यकमामस्य


आख्यमामयकमा समसधकप्रससद्धमा। तमास मविरमाय प्रविमारणजवैविल्यमाख्यमामयकमा , जमानशपुमतरवैक्क्विमाख्यमामयकमा वितर तक्षे।
ससविमादपपुरयाःसरयाः अमप ब्रहमविदमा अत्र प्रकमामरतमा। तत्र नमारदसनत्कपु ममारससविमादमामदकस प्रससद्धमम्।

5.13) बपृर दमारण्यकनोपमनषतम्


रपुक्लयजपुविरदस्य कमाण्विरमाखतीयक्षे तथमा ममाध्यसन्दनरमाखतीयक्षे रतपथब्रमाहणमासन्तमस्य आरण्यकस्य
असन्तमभमागक्षे वितर तक्षे उपमनषमदयमम्। रमाखमाभक्षेदक्षेन क्विमचितम् पमाठभक्षेदयाः वितर तक्षे।

5.13.1) नमामकरणमम्
बपृरमदत्यक्षेवि अस्यमा नमासम्न समाथर क्यस भजतक्षे। अनक्षेन अस्यमा उपमनषत्सपु बपृरत्त्विस जमायतक्षे। उपमनषत्सपु
बपृरत्त्विमातम् आरण्यकमासरत्विमादम् अस्यमा बपृरदमारण्यकक्षेमत नमाम।

5.13.2) रतीमतयाः अध्यमायमामदयाः चि


इयस प्रमाययाः गदमासत्मकमा, मध्यक्षे क्विमचितम् पदमात्मकमायाः श्लनोकमा भविसन्त। अस्यमायाः कमाण्डत्रयमम्। तथमामर
मधपुकमाण्डस, यमाजविल्क्यकमाण्डस तथमा सखलकमाण्डमम्। प्रमतकमाण्डमम् अध्यमायदयमम्। तक्षेन षडध्यमायतीयमम्
उपमनषतम्। अध्यमायमाश्चि ब्रमाहणवैयाः मविभकमायाः।

5.13.3) मविषययाः
उपमनषदस्यमास प्रथममाध्यमायस्य चितपुथर ब्रमाहणक्षे यजपुविरदतीयमरमाविमाक्यस अरस ब्रहमासस्म इत्यपुपलभ्यतक्षे।

कममारनपुष्ठमानकमारती पपुरुषयाः न सरसमा भविमत रकयाः मनगपुरणमविषयकजमानलमाभस गन्तपुमम्। तस्ममातम् आदबौ


अत्र सगपुणमविषयकनोपमासनमामन मविमरतमामन। अत्रमारयनो यतम् उपमासनयमा अध्यमारनोपबलक्षेन तत्त्विमाविगमयाः।
अध्यमारनोपयाः नमाम विस्तपुमन अविस्तपुनयाः आरनोपयाः। अपविमादयाः नमाम आरनोमपतस्य मनरमाकरणमम्। यथमा
प्रससद्धनोदमाररणमम् – अन्धकमारमामदकमारणमातम् रज्जबौ सपर मम् आरनोपयमत पपुरुषयाः। मकन्तपु सम्यक्प्रकमारमामदनमा
रममनरसनक्षे समत सपर त्विमारनोपस्य अपविमादपकविरकस स जमानमामत यतम् इयस रज्जपुररमत। तथवैवि ब्रहमण जगतम् इदमम्
अध्यस्तमम्। अजमानमनरसनक्षेन जगतयाः बमाधक्षे समत ब्रहनोपलसब्धयाः भविमत। तमक्षेवि अध्यमारनोपमविलम्ब्य प्रपञ्चिस्य
उत्पसत्तयाः, मविस्तमारयाः, उत्कषर रूपयाः मररण्यगभर याः प्रदमरर तयाः। एतक्षे सविर अमनत्यमायाः। नक्षे म त नक्षे म त (बपृरतम्. २। ३।
६) इमत मविचिमारक्षेण असससमाररणयाः असङ्गस्य आत्मनयाः तक्षेभ्ययाः पपृथक्करणस मनदमरर तमम्।

प्रथममाध्यमायक्षे पञ्चिमब्रमाहणक्षे सप्तमानप्रकरणक्षे जगतयाः समापक्षेकत्विस, समामतरयत्विस मनदमरर तमम्। ततम् तपु
आत्मनयाः मनरमतरयत्विमामदरूपस्य बनोधनमायवैवि आम्नमातमम्। अत्रवैवि षष्ठक्षे ब्रमाहणक्षे प्रपञ्चिस्य नमामरूपमात्मकस्य
अनमात्मत्विममाम्नमातमम्। एविमपुच्यतक्षे –

असस्त भमामत मप्रयस रूपस नमाम चिक्षे त् यस र पञ्चिकमम्।


आदत्रयस ब्रहरूपस जगद्रिकपस ततनो दयमम्॥ इमत।

116 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे शपुम तप्रस्थमानमम् मटप्पणती

तक्षेन सत्तमा प्रकमारकत्विममानन्दमात्मकस चि ब्रहरूपमम्। तस्ममातम् ससच्चिदमानन्दमममत। नमामरूपमात्मकस्य


कस्यमचिदम् अमप न मनत्यतमा लनोकक्षे। एविसकमारक्षेण अध्यमारनोपमापविमादमाभ्यमामम् अमनत्यक्षेषपु विवैरमाग्यस मविधमाय मपुमपुकपुयाः
आत्मक्षे त् यक्षे वि नोपमासतीतम् (बपृरतम्. १। ४। ७) इमत।

अत्रवैवि बरह प्रससद्धयाः जनकयमाजविल्क्यससविमादयाः यमाजविल्क्यमवैत्रक्षेयतीससविमादयाः चि वितर तक्षे।


यमाजविल्क्यमवैत्रक्षेयतीससविमादश्चि मविख्यमातयाः। मवैत्रक्षेयलीं प्रमत तत्पतक्षेयाः यमाजविल्क्यस्य उपदक्षेरयाः चिरमतत्त्विस व्यनमक। न
खलपु जगमत मप्रयस मकञ्चिदम् वितर तक्षे। आत्ममा एवि एकयाः मप्रययाः। आत्मवैवि सविर त्र अनपुस्यकतयाः। तस्यवैवि मप्रयत्विमातम् सविर
मप्रयस भविमत। तथमामर –

न विमा अरक्षे सविर स्य कमाममाय सविर मप्रयस भवित्यमात्मनस्तपु कमाममाय सविर मप्रयस भविमत। इमत।
(बपृरतम्. २। ४। ५)

पकणर मदयाः पकणर म मदमम् ( बपृरतम्. ५। १। १) इमत बरह शपुतयाः रमासन्त मन्त्रयाः अस्यमामक्षेवि उपमनषमद
प्रमाप्यतक्षे।

श्विक्षेतमाश्विक्षेतरनोपमनषतम्
कबौषतीतक्यप
पु मनषच्चि
उपमनषद्दयममदस दरमभनमाषनोत्तररतससख्यकक्षेभ्ययाः मपुख्यमम्। तत्र श्विक्षेतमाश्वितरस्य भमाष्यमरमाङ्करमममत
सम्प्रदमायक्षे। कक्षेचिन तपु रमाङ्करमममत।

5.14) श्विक्षे त माश्विक्षे त रनोपमनषतम्


श्विक्षेतमाश्विक्षेतरयाः कपृष्णयजपुविरदतीययाः। असस्मनम् षडम् अध्यमायमायाः ससन्त। अत्रत्यमानमास मन्त्रमाणमास प्रससद्धमायाः
मन्त्रमायाः –

सविर तयाः पमामणपमादस तत्सविर तनोऽमकमररनोमपुख मम्।


सविर तयाः शपुम तमलनोकक्षे सविर ममाविपृत् य मतष्ठमत॥
त्विस स्त्रती त्विस पपुम मानसस
त्विस कपु ममार उत विमा कपु ममारती।
त्विस जतीणर्वो दण्डक्षे न विञ्चिसस
त्विस जमातनो भविसस मविश्वितनोमपुख याः॥
अजमामक्षे क मास लनोमरतकपृ ष्णरपुक् लमास
बह्वतीयाः प्रजमायाः सपृज ममानमास सरूपमायाः।
अजनो हक्षे क नो जपुष ममाणनोऽनपुरक्षे तक्षे
जरमात्यक्षे न मास भपुक भनोगमामजनोऽन्ययाः॥

भमारततीयदरर नमम् 117


मटप्पणती भमारततीयदरर न मम्

श्विक्षेतमाश्विक्षेतरक्षे बरवियाः मन्त्रमायाः उपमनषदन्तरमातम् ससमरतमाभमागमातम् विमा स्वितीकपृतमा वितर न्तक्षे।

5.15) कबौषतीतक्यपु प मनषतम्


इयमपुपमनषतम् ऋग्विक्षेदस्य कबौषतीतमकब्रमाहणमासरत्विक्षेन लभ्यतक्षे। अत्र चित्विमारयाः अध्यमायमायाः ससन्त।

अत्र गगर प्रपबौत्रक्षेण मचित्रक्षेण गबौतमस्य उदमालकस्य ससविमादयाः वितर तक्षे। उपमासनमानपुष्ठमानपपुरयाःसरस
मनगपुरणमाविमामप्तरत्रमामप मविमरतमा। अमप चि मचित्रक्षेण तत्रवैविमपुकस यतम् कक्षेनमचितम् समाधकक्षेन समस मविमचित्रपयर ङ्कनोपमविषस्य
प्रजमापतक्षेयाः ब्रहणयाः ससविमादनो जमातयाः इत्यस्ममातम् यमा मविदमा तदमा ब्रहणमा दत्तमा समा पयर ङ्कमविदमा इमत ख्यमातमा।

अमप चि अस्यमास गमाग्यर ऋमषणमा सर कमारतीश्विरस्य अजमातरत्रनोयाः ससविमादयाः प्रमाप्यतक्षे।

पमाठमान्तप्रश्नमायाः

1. समामविक्षेदतीयक्षे कसस्मनम् ब्रमाहणक्षे छमान्दनोग्यनोपमनषतम् प्रमाप्यतक्षे।


2. बपृरदमारण्यकस्य नमासम्न समाथर क्यस मकमम्।
3. यमाजविल्क्यमवैत्रक्षेयतीससविमादयाः कपुत्र वितर तक्षे।
4. कमा नमाम उपमासनमा।
5. मकस नमाम मरमाविमाक्यमम्।
6. समामविक्षेदस्य मरमाविमाक्यस मकमम्।
7. अयस कबौषतीतक्यपुमनषमद असस्त –
(क) यमाजविल्क्ययाः (ख) मचित्रयाः (ग) नमारदयाः
8. बपृरदमारण्यकस्य कमाण्डससख्यमा कमत। नमाममामन चि विदत।
9. मविदमारण्यमपुमनमविरमचित गन्थयाः कयाः।
10. पकणरमदयाः पकणरममदमममत रमासन्तमन्त्रयाः कस्यमामपुपमनषमद लभ्यतक्षे।
11. विक्षेदमान्तस्य कयाः मविषययाः।
12. कस्तमावितम् तवैजसयाः।
13. कबौषतीतक्यपुपमनषदयाः भमाष्यस रङ्करमाचिमायरण कपृतमपुत न।
14. इयस न मपुख्यमा उपमनषतम् –
(क) कवैबल्यनोपमनषतम् (ख) तवैसत्तरतीयनोपमनषतम् (ग) ईरमाविमास्यनोपमनषतम्
15. बपृरदमारण्यकस्य मविषयससकक्षेपयाः कमायर याः।

॥ इमत पञ्चिमयाः पमाठयाः ॥

118 भमारततीयदरर नमम्


6

6) प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे

प्रस्तमाविनमा

प्रमतष्ठन्तक्षे विक्षेदमान्तमायाः यक्षेषपु इमत विमा, यवैयाः इमत विमा शपुमतस्मपृमतन्यमायरूपमामण रमास्त्रमामण विक्षेदमान्तसम्प्रदमायक्षे
प्रस्थमानमान्यपुच्यन्तक्षे। एविञ्चि ब्रहबनोधकमानमास रब्दप्रममाणमानमास विक्षेदमान्तमानमास प्रमतष्ठमा यत्र भविमत , यक्षेन चि भविमत तदक्षेवि
प्रस्थमानमम्। ध्विन्यमालनोकगन्थक्षे लनोचिनकमारक्षेण अमभनविगपुप्तपमादक्षेन प्रस्थमानरब्दस्य मनविर चिनस प्रदमरर तस यथमा
“प्रमतष्ठन्तक्षे परम्परयमा व्यविररसन्त यक्षेन ममागरण तत्प्रस्थमानमम्। "

ननपु विक्षेदमान्तमायाः इमत उपमनषच्छछतय एविनोच्यन्तक्षे , तत्कथस विक्षेदमान्तमानमास शपुमतप्रमतष्ठमा स्यमातम्, स्विस्य
स्विसस्मनम् प्रमतष्ठमाभमाविमातम् इमत चिक्षेदच्पु यतक्षे- आत्मस्विरूपस्य ब्रहणनो बनोधकमामन रब्दप्रममाणमामन
तत्त्विमसतीत्यमादतीमन विमाक्यमामन विक्षेदमान्तरब्दविमाच्यमामन भविसन्त। तमामन मर स्वियस परमप्रममाणभकतमान्यमप न खलपु
मन्दमततीनमास दृषबौ प्रमतष्ठमाविसन्त ससन्त। उपमनषच्छछमतषपु ब्रह्मबनोधकमामन विमाक्यमामन
आख्यमामयकमायपुमकदृषमान्तमाथर विमामदमभयाः मभनमभनप्रबनोधनप्रमक्रयमामभश्चि लब्धप्रमतष्ठमामन। तस्ममातम् विक्षेदमान्तमायाः
उपमनषत्सपु प्रमतष्ठमास लभन्तक्षे इत्यक्षेतदपुज्यतक्षे।

उपमनषत्समारसङ्गरूपमासपु गतीतमासपु, उपमनषदमाक्यमानमामक्षेवि यपुमकयपुकस मविचिमारमाय मविरमचितक्षेषपु ब्रहसकत्रक्षेषपु


चि विक्षेदमान्तमानमास प्रमतष्ठमा सपुमविमदतवैवि।

अथविमा भमाष्यतद्व्यमाख्यमानविमादगन्थप्रकरणगन्थमामदरूपस्य विक्षेदमान्तरमास्त्रस्य प्रमतष्ठमा यत्र


तत्प्रस्थमानमम्। शपुमतस्मपृमतन्यमायक्षेषपु मर भमाष्यमामदविक्षेदमान्तरमास्त्रस प्रमतमष्ठतमम्।

उपमनषद्गतीतमाब्रहसकत्ररूपप्रस्थमानत्रयस्य समपुपबपृर
स णरूपस मर अदवैतविक्षेदमान्तरमास्त्रमम्। प्रस्थमानत्रयस मर
आत्मस्विरूपमनधमाररणक्षे परमप्रममाणतमास भजतक्षे। तदत्र न्यमायप्रस्थमानस स्मपृमतप्रस्थमानस चि
गन्थररतीरमविविक्षेचिनमामदपपुरसरस मविचिमायर तक्षे।

उदक्षेश् यमामन
इमस पमाठस पमठत्विमा

 न्यमायप्रस्थमानस मकमममत मविषयक्षे जमानस भविमत।


 न्यमायप्रस्थमानक्षे कस्य गरणस कतर व्यमम् इमत बनोधनो भमविष्यमत।
 ब्रहसकत्रक्षे ब्रह मकमम् इमत जमानस भविमत।

भमारततीयदरर नमम् 119


मटप्पणती भमारततीयदरर न मम्

 आत्मस्विरूपमनधमाररणस कथस करणतीयमम् इमत बनोधनो भमविष्यमत।


 इतरदरर नखण्डनपपुरयाःसरमम् अदवैतविक्षेदमान्तरमास्त्रस्य प्रमतष्ठमा भविमत इमत जमास्यमत।
 जगतयाः उत्पसत्तयाः लयश्चि कस्ममातम् भविमत इमत जमानस भविक्षेतम्।
 ब्रहवैवि सत्यस विस्तपु इमत शपुमतमभयाः प्रमतपमादतक्षे तदम् अविगममष्यमत।
 स्मपृमतप्रस्थमानस्य पररचियस लभक्षेत।
 गतीतमानपुसमारक्षेण ककीदृरस कमर कतर व्यमम् इमत मविविक्षेकयाः स्यमातम्।
 गतीतमानपुसमारक्षेण शद्धमाभक्षेदमानम् जमास्यमत।
 त्रयमाणमामम् अमप गपुणमानमास कमायर मम् अविगच्छक्षे तम्।
 आत्मतत्त्विस जमास्यमत।
 धममारधमर मविषययनोयाः जमानमम् लभक्षेत।
 सन्न्यमासस्य स्विरूपस जमास्यमत।
 गतीतमायमायाः समारयाः जमास्यमत।
 मनोकप्रमाप्तयक्षे उपमायमानम् जमानतीयमातम्।
 ब्रहणयाः स्विरूपमनणर यस कतपुर प्रभविक्षेतम्।

6.1) न्यमायप्रस्थमानमम्
शतीबमादरमायणव्यमासकपृतस ब्रहसकत्रमक्षेवि न्यमायप्रस्थमानस विक्षेदमान्तरमास्त्रस्य। रमारतीरकस्य जतीविमात्मनयाः यतम्
स्विरूपमम् उपमनषत्सपु शपुतस मनत्यरपुद्धबपुद्धमपुकस्विभमाविस ब्रह तदत्र प्रस्थमानक्षे उपमनषदमाक्यमामन एवि मविषयतीकपृत्य
मविचिमायर तक्षे। तथमा चिनोकस भगवित्पकज्यपमादवैयाः भमाष्यकमारवैयाः सकत्रभमाष्यक्षे “विक्षेदमान्तविमाक्यकपुसपुमगथनमाथर त्विमातम् सकत्रमाणमामम्।
विक्षेदमान्तविमाक्यमामन मर सकत्ररु
वै दमाहृत्य मविचिमायर न्तक्षे”। (जन्ममादसधकरणभमाष्यक्षे) ब्रहसकत्रस्य चित्विमारयाः अध्यमायमायाः
ससन्त। तक्षे चि अध्यमायमायाः भविसन्त-

1. समन्वियमाध्यमाययाः
2. अमविरनोधमाध्यमाययाः
3. समाधनमाध्यमाययाः
4. फलमाध्यमाययाः
प्रमत अध्यमायस चित्विमारयाः पमादमायाः ससन्त। एविञ्चि सम्पकणरगन्थस्य षनोडरपमादमायाः ससन्त। प्रमतपमादस
मविषयभक्षेदक्षेन असधकरणमामन भविसन्त। असधकरणस्य लकणस भविमत-

“मविषयनो मविरयश्चिवैवि पकविरपकस्तथनोत्तरमम्।

सङ्गमतश्चिक्षेमत पञ्चिमाङ्गस रमास्त्रक्षेऽसधकरणस स्मपृतमम्। ” इमत

सविमारमण आरत्य पञ्चिनवित्यसधकरतमम् (१९५) असधकरणमामन मविदन्तक्षे। समगगन्थक्षे सकत्रमामण चि


पञ्चिपञ्चिमारदसधकपञ्चिरतस (५५५) ससन्त।

120 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

6.1.1) अध्यमायमानमास पररचिययाः


ब्रहसकत्रक्षे प्रथममाध्यमायक्षे प्रथमपमादक्षे प्रससद्धनो मविषयनो भविमत चितपुयाःसकत्रती। तत्र चितपुणमार सकत्रमाणमास चिचिमार कपृ तमा
असस्त। सकत्रस्य लकणमम्

“अल्पमाकरमससमदग्धस समारमदश्वितनोमपुखमम्।

अस्तनोभमनविदस चि सकत्रस सकत्रमविदनो मविदयाःपु ॥”

तमामन चि चित्विमारर सकत्रमामण भविसन्त-

• अथमातनो ब्रहसजजमासमा।
• जन्ममादस्य यतयाः।
• रमास्त्रयनोमनत्विमातम्।
• तत्तपु समन्वियमातम्।
सकत्रक्षे असस्मनम् ब्रह सजजमास्यमम् इमत अथर याः प्रमतपमामदतयाः। अथ-रब्दस्तपु अमानन्तयमाथर याः इत्यसस्मनम्
अथर गपृरतीतयाः। अत-रब्दस्तपु रक्षेत्विथर गपृरतीतयाः। ब्रह्मसजजमासमा इत्यत्र ब्रह्मणयाः सजजमासमा। ब्रह्मणयाः इमत कमर मण
षष्ठती, न तपु रक्षेषक्षे षष्ठती।

जन्ममादस्य यतयाः इत्यसस्मन सकत्रक्षे ब्रहणयाः लकणस प्रमतपमामदतमम् असस्त। लकणस तपु
असमाधमारणधमर विचिनमम् इमत। ब्रहणयाः मदमविधस लकणमम् उकमम् असस्त।

• स्विरूपलकणमम्- स्विरूपस सतम् व्यमावितर कमम् इमत स्विरूपलकणमम्। यथमा “सत्यस जमानमनन्तस ब्रह”,
“मविजमानममानन्दस ब्रह”, “ससच्चिदमानन्दस ब्रह” इमत
• तटस्थलकणमम्- यमाविलक्ष्यकमालमनविसस्थतत्विक्षे समत यतम् व्यमावितर कस तदक्षेवि तटस्थलकणमम्। ब्रह्मणयाः
तटस्थलकणमम् असस्त जगज्जन्मसस्थमतलयकमारणत्विमम् इमत। तथमा मर शपुमतप्रममाणमम् असस्त “यतनो
विमा इममामन भकतमामन जमायन्तक्षे, यक्षेन जमातमामन जतीविसन्त, यस प्रयन्त्यमभससमविरसन्त” (तवैसत्तरतीयनोपमनषदम्
३. १. १)
यतयाः इमत पदक्षेन कमारणमनदररयाः कपृतनो भविमत। यतयाः ब्रहणयाः जगतयाः उत्पसत्तयाः दमरर तमा असस्त। जगतम्
तपु नमामरूपमाभ्यमास व्यमाकपृतमम् असस्त।
“रमास्त्रयनोमनत्विमातम्” इत्यमामदनमा सकत्रक्षेण ब्रहणयाः रमास्त्रप्रममाणकत्विस जमायतक्षे। अत्र यनोमन-रब्दस्य
भगवितमा भमाष्यकमारक्षेण मदमविधमा व्यमाख्यमा प्रदमरर तमा असस्त। तदथमा-

• रमास्त्रस यनोमन प्रममाणस यसस्मनम् तस्य भमावियाः रमास्त्रयनोमनत्विमम् इमत, तस्ममादम् रमास्त्रयनोमनत्विमातम्। यथनोकस
“यतनो विमा इममामन भकत मामन जमायन्तक्षे , यक्षे न जमातमामन जतीविसन्त , यस प्रयन्त्यमभसस म विरसन्त” इमत।
तस्ममातम् ससद्धस ब्रहणयाः रमास्त्रप्रममाणकत्विमम्।
• रमास्त्रस्य यनोमनयाः कमारणस रमास्त्रयनोमनयाः तस्य भमावियाः रमास्त्रयनोमनत्विमम्, तस्ममातम् रमास्त्रयनोमनत्विमातम्। यथमा
भगवितती शपुमतरमप आर “अस्य मरतनो भकत स्य मनयाःश्विमाससतमक्षे त दम् यदृग्विक्षे द याः” (बपृरदम् ४-५-११)
इत्यमामदशपुतक्षेयाः। तस्य मरतनो भकतस्य मनरमतरयस, सविर जत्विस, सविर रमकमत्त्विस चिक्षेमत।

भमारततीयदरर नमम् 121


मटप्पणती भमारततीयदरर न मम्

“तत्तपु समन्वियमातम्” इत्यमामदनमा सकत्रक्षेण मनोकस्विरूपस प्रमतपमादतक्षे। तत्तपु समन्वियमातम् इमत अस्य
सकत्रस्य व्यमाख्यमास कपुविर नम् भमाष्यकमारयाः रङ्करमाचिमायर याः सलखमत- “ब्रहभमाविश्चि” मनोकयाः। अथविमा
मनत्यरपुद्धबपुद्धब्रह्मस्विरूपविमानम् मनोकयाः। तदम् ब्रह सविर जस सविर रमकमदम्। “ब्रहमविदम् ब्रहवैवि भविमत”
इत्यमामदमविधमानक्षेषपु सत्सपु कनोऽसबौ आत्ममा। कनो मनोकयाः। मकस ब्रह। इत्यमाकमासकमायमास सविर विक्षेदमान्तमायाः उपयपुकमायाः। मनत्ययाः
सविर जयाः सविर गतनो मनत्यतपृप्तनो मनत्य-रपुद्ध-बपुद्ध-मपुक-स्विभमाविनो मविजमानममानन्दस ब्रह। इदस ब्रह तपु पमारममासथर कस,
ककटस्थमनत्यस, मनरवियमम्, स्वियसज्यनोमतयाः स्विभमाविमम्। तदक्षेततम् अररतीरत्विस मनोकमाख्यमामम्।

यथनोकमम्-

“अररतीरस ररतीरक्षेष्विनविस्थक्षेष्विसस्थतमम्।

मरमान्तस मविभपुममात्ममानस मत्विमा धतीरनो न रनोचिमत। ” (कठ १। २। २२) इमत

अमप चि

“मभदतक्षे हृदयगसन्थसश्छदन्तक्षे सविर ससरयमायाः

कतीयन्तक्षे चिमास्य कममारमण तसस्मन्दृषक्षे परमाविरक्षे। ” (मपुण्डक. २। २। ८) इमत

अन्यच्चि

“तत्र कनो मनोरयाः कयाः रनोकयाः एकत्विमनपुपश्यतयाः। ” (ईर. ७) इमत

अधपुनमा सविरषमास पमादमानमास समाररूपमाथर याः आलनोच्यतक्षे क्रमक्षेण-

अत्र आदबौ पमादमानमास नमाममामन-

समन्वियमाध्यमाययाः

प्रथमयाः पमादयाः स्पषब्रहसलङ्गशपुमतसमन्वियमाख्ययाः

मदततीययाः पमादयाः अस्पषब्रहसलङ्गशपुमतसमन्वियमाख्ययाः

तपृततीययाः पमादयाः जक्षेयब्रहप्रमतपमादक-अस्पषशपुमतसमन्विययाः

चितपुथरयाः पमादयाः अव्यकमामदससन्दग्धपदममात्रसमन्विययाः

अमविरनोधमाध्यमाययाः

प्रथमयाः पमादयाः विक्षेदमान्तसमन्वियमविरनोधपरररमारमाख्ययाः

मदततीययाः पमादयाः तकरपमादयाः

तपृततीययाः पमादयाः मवियत्पमादयाः

चितपुथरयाः पमादयाः प्रमाणपमादयाः

समाधनमाध्यमाययाः

प्रथमयाः पमादयाः विवैरमाग्यमनरूपणमाख्ययाः

122 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

मदततीययाः पमादयाः तत्त्विम्पदमाथर परररनोधनमाख्ययाः

तपृततीययाः पमादयाः परमापरब्रहमविदमागपुणनोपससरमारमाख्ययाः

चितपुथरयाः पमादयाः मनगपुरणमविदमायमायाः अन्तरङ्गसमाधनमविचिमारमाख्ययाः

फलमाध्यमाययाः

प्रथमयाः पमादयाः आविपृसत्तपमादयाः

मदततीययाः पमादयाः उत्क्रमासन्तपमादयाः

तपृततीययाः पमादयाः ममागर पमादयाः

चितपुथरयाः पमादयाः ब्रहपमादयाः

6.1.2) समन्वियमाध्यमाययाः
१. समन्वियमाध्यमायस्य प्रथमपमादक्षे आमदमसकत्रचितपुषयक्षेन रमास्त्रमाथर स्य सङ्गरस कपृत्विमा आचिमायरण
स्पषब्रहसलङ्गशपुततीनमास समन्विययाः दमरर तयाः।
२. मदततीयपमादक्षे तपु उपमास्यविमाचिकमास्पषशपुमतसमन्विययाः दमरर तयाः भविमत।
३. तपृततीयक्षे पमादक्षे तपु जक्षेयब्रहणयाः प्रमतपमादकमास्पषशपुमतसमन्वियनो दमरर तनो भविमत।
४. चितपुथर पमादक्षे तपु अव्यकमामदससन्दग्धपदममात्रस्य समन्वियनो दमरर तयाः असस्त।

6.1.3) अमविरनोधमाध्यमाययाः
१. अमविरनोधमाध्ययस्य प्रथमपमादक्षे समाङ्ख्यमामद स्मपृमतयपुमकमभयाः विक्षेदमान्तस्य समन्वियमविरनोधयाः य उदमाव्यतक्षे
तस्य परररमारयाः कपृतयाः असस्त।
२. मदततीयक्षे पमादक्षे तकरपमादमाख्यक्षे विक्षेदमान्तसमन्वियमामविरनोधमाय समाङ्ख्यमामदमतमानमास दषपु त्विस चि दमरर तमम् असस्त।
३. तपृततीयक्षे पमादक्षे तपु पञ्चिमरमाभकतजतीविमात्मशपुततीनमास मविरनोधयाः पररहृतयाः भविमत।
४. चितपुथर पमादक्षे चि सलङ्गररतीरशपुततीनमास मविरनोधपरररमारयाः कपृतयाः।

6.1.4) समाधनमाध्यमाययाः
१. समाधनमाध्यमायस्य प्रथमक्षे पमादक्षे जतीविस्य गत्यमागमतयाः प्रदमरर तमा भविमत विवैरमाग्यरक्षेतनोयाः।
२. मदततीयक्षे पमादक्षे तस्यवैवि अविस्थमाभक्षेदस प्रपञ्च्य तत्त्विम्पदमाथर परररनोधनस कपृतमम् असस्त।
३. तपृततीयक्षे पमादक्षे तपु ब्रहमविदमासपु गपुणनोपससरमारस्य प्रकमारयाः दमरर तनो भविमत।
४. चितपुथर पमादक्षे परब्रहमविदमायमायाः अन्तरङ्गबमररङ्गमामन समाधनमामन मविचिमाररतमामन भविसन्त।

6.1.5) फलमाध्यमाययाः
1. फलमाध्यमायस्य प्रथमक्षे पमादक्षे समाधनमासशतमम् एवि मकसञ्चिदम् अविमरषमम् उपन्यस्य जतीविन्मपुमकमविचिमारयाः

भमारततीयदरर नमम् 123


मटप्पणती भमारततीयदरर न मम्

कपृतनो वितर तक्षे।


2. मदततीयक्षे पमादक्षे तपु उत्क्रमासन्तगमतयाः मनरूमपतमा।
3. तपृततीयक्षे पमादक्षे सगपुणमविदमावितयाः मपृतस्य उत्तरममागर याः व्यमाख्यमातयाः।
4. चितपुथर तपु पमादक्षे ब्रहप्रमामप्तयाः ब्रहलनोकसस्थमतश्चि मनरूमपतमा असस्त।

ब्रहसकत्र क्षे बमादरमायणमाचिमायर याः मनमदर ष मायाः आचिमायमारयाः -

आचिमायमारण मास नमाममामन सकत्र मम्

कमाष्णमारसजमनयाः चिरणमामदमत चिक्षेननोपलकणमाथरमत कमाष्णमारसजमनयाः (ब्र.सक. ३। १)

कमारकपृत्स्नमाचिमायर याः अविसस्थतक्षेररमत कमारकपृत्स्नयाः (ब्र.सक. १। ४)

औडपु लनोममयाः मचिमततन्ममात्रक्षेण तदमात्मकत्विमामदत्यबौडपु लनोममयाः (ब्र.सक. ४। ४)

बमादररयाः सपुकपृतदष्पु कपृतक्षे एविक्षेमत बमादररयाः (ब्र.सक. ३। १)

बमादरमायणयाः एविमप्यपुपन्यमासमातम् पकविरभमाविमादमविरनोधस बमादरमायणयाः (ब्र.सक. ४। ४)

जवैमममनयाः ब्रमाहक्षेण जवैमममनरुपन्यमासमामदभ्ययाः (ब्र.सक. ४। ४)

आश्मररययाः प्रमतजमाससद्धक्षेसलर ङ्गममाश्मररययाः (ब्र.सक. १। ४)

पमाठगतप्रश्नमायाः-१

1. न्यमायप्रस्थमानक्षेन कस्य गरणस भविमत।


2. ब्रहसकत्रस कयाः रचियमाममास।
3. ब्रहसकत्रक्षे कमत अध्यमायमायाः ससन्त।
4. ब्रहसकत्रक्षे कमत असधकरणमामन ससन्त।
5. ब्रहसकत्रस्य मदततीयमाध्यमायस्य नमाम मकमम्।
6. ब्रहणयाः लकणस कसस्मनम् सकत्रक्षे प्रमतपमामदतमम्।
7. ब्रहभमाविनो मनोकयाः उत ब्रहमाभविनो मनोकयाः।
8. समाधनमाध्यमायक्षे प्रथमक्षे पमादक्षे मकस प्रमतपमामदतमम् असस्त।
9. अररतीरमाख्ययाः मनोकयाः तत्र शपुमतप्रममाणस मकमम्।
10. जन्ममादस्य यतयाः इत्यत्र यतयाः इमत पदस्य अथर याः कयाः।

124 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

11. रमास्त्रयनोमनत्विमातम् इत्यसस्मनम् सकत्रक्षे मदमविधनो मविगरयाः कयाः।


12. ब्रहसजजमासमा इत्यत्र मविगरयाः कयाः।
13. सकत्रस्य लकणस मकमम्।
14. असधकरणस्य लकणस मकमम्।
15. बमादरमायणमाचिमायरयाः ब्रहसकत्रक्षे मनदरषक्षेषपु आचिमायरषपु चितपुणमारमम् आचिमायमारणमास नमाममामन सलखत।
16. उत्क्रमासन्तगमतयाः कपुत्र विमणर तमा असस्त।
17. समासख्यमामदनमास दषपु त्विस कसस्मनम् पमादक्षे मनरमाकपृतमम् असस्त।
18. “अस्य मरतनो भकतस्य मनयाःश्विमाससतमक्षेतदम् यदृग्विक्षेद याः” कपुत्रमासस्त।
19. “प्रमतष्ठन्तक्षे परम्परयमा व्यविररसन्त यक्षेन ममागरण तत्प्रस्थमानमम्” इयमम् उमकयाः कस्य भविमत।
20. तटस्थलकणस्य लकणस मकमम्।
21. तत्तपु समन्वियमातम् इत्यसस्मनम् सकत्रक्षे ततम् इमत पदक्षेन कस्य गरणस भविमत।
22. “विक्षेदमान्तविमाक्यकपुसपुमगथनमाथर त्विमातम् सकत्रमाणमामम्। विक्षेदमान्तविमाक्यमामन मर सकत्ररु
वै दमाहृत्य मविचिमायर न्तक्षे”
कपुत्रमासस्त।
23. ब्रहसकत्रस्य मदततीयमाध्यमायस्य तपृततीयपमादस्य नमाम मकमम्।
24. अथमातनो ब्रहसजजमासमा इमत सकत्रस्य अथर याः कयाः।

6.2) स्मपृम तप्रस्थमानमम्


स्मपृमतप्रस्थमानस गतीतमाप्रस्थमानमम् इमत करयतक्षे। मरमाभमारतस्य रमासन्तपविर मण अन्तभकरतमा
शतीमदगविद्गतीतमा परमपपुरषक्षेण विमासपुदक्षेविक्षेन दमापरक्षे कपुरुकक्षेत्रक्षे अजपुरनमाय समपुपमदषमा कपृष्णदवैपमायनव्यमासक्षेन
सप्तरतश्लनोकवैयाः उपमनबद्धमा। शपुतबौ प्रमतपमामदतयाः अथर याः एवि स्मपृमतप्रस्थमानक्षे आलनोच्यतक्षे।

आध्यमासत्मकभमाविनमाप्रधमानमा गतीतमा अदवैतविक्षेदमान्तसमामरत्यस्य मदततीयस प्रस्थमानमम्। भगवितमा व्यमासक्षेन


रमचितमा इयस शतीमदगविद्गतीतमा। अस्यमास सप्तरतस (७००) श्लनोकमायाः ससन्त। भगवितमा शतीकपृष्णक्षेन ५३७ श्लनोकमायाः
मनगमदतमायाः, अजपुरनक्षेन १२२ श्लनोकमायाः, सञ्जयक्षेन ४० श्लनोकमायाः, धपृतरमाषषक्षेण चि १ श्लनोकयाः कसथतयाः। गतीतमारमास्त्रक्षे
विकमा भगविमानम् शतीकपृष्णयाः स्वियमक्षेवि, शनोतमा तपु अजपुरनयाः।

मनयाःशक्षेयसमाख्यपरमपपुरुषमाथर मपुमदश्य गतीतमारमास्त्रस धमर दयमपुपमदरमत- समाकमादपपु मायभकतस


मनविपृसत्तलकणधमर, परम्परनोपमायभकतस बपुमद्धयनोगक्षेन यपुकस प्रविपृसत्तलकणञ्चि धमर मम्। अभ्यपुदयथर्वोऽप्रविपृसत्तधमर याः
कतपृरत्विबपुमद्धफलमामभससन्धविजर नरूपयनोगकबौरलक्षेनमानपुष्ठतीयममानयाः सत्त्विरपुमद्धसम्पमादनदमारमा आत्ममानमात्ममविविक्षेकजमानक्षे
सममाधबौ पयर विस्यमत। एविस कमर मनष्ठयमा जमानस जमानमनष्ठमायनोग्यतमाञ्चि प्रमाप्तस कमर ससन्यमासपकविरकस
जमानमनष्ठमासम्पमादनरूपक्षेण मनविपृसत्तलकणधमरण मनयाःशक्षेयसमविमाप्ननोमत।

भमारततीयदरर नमम् 125


मटप्पणती भमारततीयदरर न मम्

अत्रवैवि कपृत्स्नविक्षेदमान्तसमारयाः मनगमदतयाः। रङ्करमाचिमायवैयाः उकमम् - “तमददस गतीतमारमास्त्रस


समस्तविक्षेदमाथर समारससगरभकतस दमपु विर जक्षेथमारमम्”। मनयाःशक्षेयसमक्षेवि अत्र मपुख्यस प्रयनोजनमम्। उकस चि रङ्करमाचिमायरयाः
“गतीतमारमास्त्रस्य ससकक्षेपतयाः प्रयनोजनस परस मनयाःशक्षेयसस सरक्षेतपुकस्य सससमारस्य अत्यन्तनोपरमलकणमम्”

6.2.1) गतीतमायमायाः ममारमात्म्यमम्


“गतीतमारमास्त्रममदस पपुण्यस ययाः पठक्षे तम् प्रयतयाः पपुममानम्।

मविष्णनोयाः पदमविमाप्ननोमत भयरनोकमामदविसजर तयाः॥” इमत

ययाः पमवित्रमम् इदस गतीतमारमास्त्रस पठमत, तस्य भयरनोकमादययाः गच्छसन्त। एविञ्चि मविष्णपुधमामपदस सयाः
प्रमाप्ननोमत।

“गतीतमाध्ययनरतीलस्य प्रमाणमायमामपरस्य चि।

नवैवि ससन्त मर पमापमामन पकम्विरजन्मकपृतमामन चि।। ” इमत

ययाः सविर दमा गतीतमायमायाः अध्ययनस प्रमाणमायमामञ्चि करनोमत तस्य असस्मनम् जन्ममन कपृतस पमापकमर अमप चि
पकविरसस्मनम् जन्ममन कपृतस पमापकमर नषस भविमत।

शतीमदगविद्गतीतमायमामम् अषमादरमाध्यमायमायाः ससन्त। तक्षे चि अध्यमायमायाः भविसन्त-

अध्यमाययाः अध्यमायनमाम

प्रथमयाः अजपुरनमविषमादयनोगयाः

मदततीययाः समाङ्ख्ययनोगयाः

तपृततीययाः कमर यनोगयाः

चितपुथरयाः जमानकमर सन्न्यमासयनोगयाः

पञ्चिमयाः कमर सन्न्यमासयनोगयाः

षष्ठयाः आत्मससयमयनोगयाः

सप्तमयाः जमानमविजमानयनोगयाः

अषमयाः अकरब्रहयनोगयाः

नविमयाः रमाजमविदमारमाजगपुहयनोगयाः

दरमयाः मविभकमतयनोगयाः

एकमादरयाः मविश्विरूपदरर नयनोगयाः

दमादरयाः भमकयनोगयाः

त्रयनोदरयाः कक्षेत्रकक्षेत्रजयनोगयाः

126 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

चितपुदररयाः गपुणत्रयमविभमागयनोगयाः

पञ्चिदरयाः पपुरुषनोत्तमयनोगयाः

षनोडरयाः दवैविमासपुरसम्पमदभमागयनोगयाः

सप्तदरयाः शद्धमात्रयमविभमागयनोगयाः

अषमादरयाः मनोकसन्न्यमासयनोगयाः

6.2.2) गतीतमायमास प्रससद्धमामन भगवितयाः विचिनमामन


“नमासतनो मविदतक्षे भमाविनो नमाभमाविनो मविदतक्षे सतयाः।

उभयनोरमप दृषनोऽन्तस्त्विनयनोस्तत्त्विदमरर मभयाः। ” (शतीमदम्-भगविदम्-गतीतमा. २। १६) इमत

असत्पदमाथर याः कदमामप न भविमत, यथमा- ररशृङ्गमामदयाः। सत्पदमाथर याः सविर दमा भविमत, यथमा आत्ममा।
अनयनोयाः उभयनोयाः अमप सदसत्पदमाथर यनोयाः स्विरूपमनणर ययाः कक्षेविलस तत्त्विजमामननमामम् एवि भविमत, न अन्यक्षेषमामम्।

आत्मनयाः स्विरूपमम्
“न जमायतक्षे मम्रियतक्षे विमा कदमामचिनमायस भकत्विमा भमवितमा विमा न भकययाः।

अजनो मनत्ययाः रमाश्वितनोऽ यस पपुरमाणनो न रन्यतक्षे रन्यममानक्षे विमा ररतीरक्षे। (गतीतमा २। २०) इमत

अयमम् आत्ममा कदमामप न जमायतक्षे न मम्रियतक्षे विमा , उत्पद पपुनरमप उत्पस्यतक्षे इत्यमप विकसपु न रक्यतक्षे,
यतयाः अयमम् आत्ममा जन्मरमरतयाः, सनमातनयाः, पपुरमातनश्चि। ररतीरक्षे नषक्षेऽमप सयाः न पश्यमत।

“विक्षेदमामविनमामरनस मनत्यस य एनमजमव्ययमम्।

कथस स पपुरुषयाः पमाथर कस घमातयमत रसन्त कमम्।। (गतीतमा २। २१) इमत

अयमम् आत्ममा मविनमाररमरतयाः, मनत्ययाः, जन्मरमरतयाः, अपकयरमरतश्चि इमत ययाः जमानमामत सयाः जमानती
एवि। तमादृरजमानविमानम् पपुरुषयाः अन्यस कथस विमा रसन्त। कथस विमा रननक्षे अन्यस प्रक्षेरयमत।

“विमासमाससस जतीणमारमन यथमा मविरमाय नविमामन गपृहमामत नरनोऽपरमामण।

तथमा ररतीरमामण मविरमाय जतीणमारन्यन्यमामन ससयमामत नविमामन दक्षेरती। " (गतीतमा २। २२)इमत

मनपुष्ययाः विस्त्रमामण धरमत। परन्तपु सयाः सविर दमा सममानमक्षेवि विस्त्रस न धरमत। धपृतमामन विस्त्रमामण यदमा
जतीणमारमन भविसन्त तदमा तमामन मविरमाय नकतनमामन अन्यमामन विस्त्रमामण धरमत। एविमम् आत्ममा अमप जतीणमारमन
ररतीरमामण पररत्यज्य अमभनविमामन अन्यमामन ररतीरमामण आशयतक्षे।

“नवैनस मछन्दसन्त रस्त्रमामण नवैनस दरमत पमाविकयाः।

न चिवैनस क्लक्षेदयन्त्यमापनो न रनोषयमत ममारुतयाः। " (गतीतमा २। २३)इमत

एनमम् आत्ममानस छक्षे त्तपुस न प्रभविसन्त। अमगयाः एनस दग्धपुस न प्रभविमत। जलमम् एनस नवैवि आद्रिर्तीकतपुर
रक्ननोमत। विमायपुयाः अमप एनस रनोषमयतपुस न प्रभविमत।

भमारततीयदरर नमम् 127


मटप्पणती भमारततीयदरर न मम्

“अच्छक्षे दनोऽयमदमाहनोऽयमक्लक्षेदनोऽरनोष्य एवि चि।

मनत्ययाः सविर गतयाः स्थमाणपुरचिलनोऽयस सनमातनयाः। ” (गतीतमा २। २४)इमत

अयमम् आत्ममा रस्त्रक्षेण कक्षेनमामप छक्षे त्तपुमम् अरक्ययाः। अमगनमा भस्मतीकतपुरमम् अमप न रक्ययाः। अस्य
जलमामदनमा क्लक्षेदनमम् आतपमामदनमा रनोषणस विमा न रक्यमम्। अयस सविर दमा भविमत। सविर त्रमामप भविमत। अयस
मनश्चिलयाः सस्थरयाः सनमातनश्चि वितर तक्षे।

यनोगस्य लकणमम्-
“यनोगस्थयाः कपुरु कममारमण सङ्गस त्यक्त्विमा धनञ्जय।

ससद्ध्यससद्ध्यनोयाः समनो भकत्विमा समत्विस यनोग उच्यतक्षे। ” (गतीतमा २। ४८) इमत

रक्षे अजपुरन अत्यमासमकस पररत्यज्य लमाभमालमाभयनोयाः मविषयक्षे समभमाविनयमा मचिन्तयनम् एकमागमनस्कयाः


भकत्विमा कममारमण आचिर। लमाभमालमाभयनोयाः मविषयक्षे सममानतयमा व्यविरमारयाः यनोगयाः इमत उच्यतक्षे।

“बपुमद्धयपुकनो जरमाततीर उभक्षे सपुकपृतदष्पु कपृतक्षे।

तस्ममादनोगमाय यपुम्ज्यस्वि यनोगयाः कमर सपु कबौरलमम्। ” (गतीतमा २। ५०)इमत

रक्षे पमाथर जमानममागर सममासशतयाः जनयाः सपुकपृतस दष्पु कपृतस चिक्षेमत दयममप पररत्यजमत। त्विममप तदम्
पररत्यज। फलमम् अनपक्षेकममाणयाः कमर सपु सज्जनो भवि। कमर सपु कबौरलमक्षेवि यनोगयाः इमत उच्यतक्षे।

सस्थतप्रजस्य लकणमम्-
“दयाःपु खक्षेष्विनपुमदगमनमायाः सपुखक्षेषपु मविगतस्पपृरयाः।

वितीतरमागभयक्रनोधयाः सस्थतधतीमपुरमनरुच्यतक्षे। ” (गतीतमा २। ५६) इमत

सस्थतप्रजस्य मनयाः दयाःपु खक्षेषपु अनपुमदगस भविमत। सयाः सपुखक्षेषपु स्पपृरविमानम् न भविमत। रमागमातम् भयमातम् क्रनोधमातम्
चि सयाः अततीतयाः भविमत।

“यदमा ससररतक्षे चिमायस ककमर्वोऽङ्गमानतीवि सविर रयाः।

इसन्द्रियमाणतीसन्द्रियमाथरभ्यस्तस्य प्रजमा प्रमतमष्ठतमा। ” (गतीतमा २। ५८)इमत

इसन्द्रियमामण सविर दमामप रब्दमामदषपु मविषयक्षेषपु प्रविपृत्तमामन भविसन्त। ककमर याः यथमा भयमातम् स्विमामन अङ्गमामन
ससकनोचियमत तथमा यदमा अयस जमानमनष्ठमायमास प्रविपृत्तयाः जनयाः सविमारमण इसन्द्रियमामण रब्दमामदभ्ययाः ससकनोचियमत तदमा
तस्य प्रजमा प्रमतमष्ठतमा भविमत। स चि सस्थतप्रजनो भविमत।

“एषमा ब्रमाहती सस्थमतयाः पमाथर नवैनमास प्रमाप्य मविमपुहमत।

सस्थत्विमास्यमामन्तकमालक्षेऽमप ब्रहमनविमारणमपृच्छमत। ” (गतीतमा २। ७२)इमत

रक्षे पमाथर इयस ब्रमाहती सस्थमतयाः इमत उच्यतक्षे। एनमास सस्थमतस ययाः प्रमाप्ननोमत सयाः कदमामप मनोरविरयाः न
भविमत। अन्तकमालक्षे अमप अस्यमास सस्थतबौ सस्थत्विमा सयाः ब्रह्ममानन्दस प्रमाप्ननोमत।

“लनोकक्षेऽसस्मनम् मदमविधमा मनष्ठमा पपुरमा प्रनोकमा मयमानघ।

128 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

जमानयनोगक्षेन समाङ्ख्यमानमास कमर यनोगक्षेन यनोमगनमामम्॥” (गतीतमा ३। ३) इमत

रक्षे अजपुरन समाङ्ख्यमानमास कपृतक्षे जमानममागर याः यनोमगनमास कपृतक्षे कमर ममागर श्चि इमत मदमविधनो ममागर याः मयमा प्रमागक्षेवि
प्रनोकयाः।

“न कमर णमामनमारम्भमानवैष्कम्यर पपुरुषनोऽश्नपुतक्षे।

न चि ससन्यसनमादक्षेवि ससमद्धस समसधगच्छमत॥” (गतीतमा ३। ४)इमत

“न मर कसश्चित्कणममप जमातपु मतष्ठत्यकमर कपृत।

कमायर तक्षे हविरयाः कमर सविर प्रकपृमतजवैगर पुणवैयाः॥” (गतीतमा ३। ५) इमत

ययाः कनोऽमप कदमामप कणकमालममप कमर रमरतयाः सनम् न भविमत यतयाः सविरऽमप प्रकपृमतसम्भकतवैयाः मविकमारवैयाः
मविविरमायाः सन्तयाः कमर प्रकरणक्षे प्रवितर न्तक्षे।

सपृम षक्रमयाः
“अनमादविसन्त भकतमामन पजर न्यमादनसम्भवियाः।

यजमादविमत पजर न्ययाः यजयाः कमर समपुदवियाः॥” (गतीतमा ३। १४) इमत

प्रमामणनयाः आरमारमातम् उत्पदन्तक्षे। आरमारयाः विपृषक्षेयाः भविमत। विपृमषश्चि यजमातम् भविमत। यजस्तपु कमर णयाः
समपुदविमत।

“कमर ब्रहनोदविस मविमद्ध ब्रहमाकरसमपुदविमम्।

तस्ममात्सविर गतस ब्रह मनत्यस यजक्षे प्रमतमष्ठतमम्॥” (गतीतमा ३। १५) इमत

कमर विक्षेदमातम् उत्पनमम्। विक्षेदश्चि परममात्मनयाः उत्पननोऽसस्त। अतयाः सविर व्यमापती भगविमानम् यजक्षे सदमा
मतष्ठमत।

“प्रकपृतक्षेयाः मक्रयममाणमामन गपुणवैयाः कममारमण सविर रयाः।

अरङ्कमारमविमकढमात्ममा कतमाररमममत मन्यतक्षे॥” (गतीतमा ३। २७) इमत

दक्षेरक्षेसन्द्रियमादययाः सविरऽमप प्रकपृतक्षेयाः मविकमारभकतमायाः। तक्षे एवि कममारमण कपुविर सन्त न तपु आत्ममा। अयस पपुनयाः
आत्ममा यदमा प्रकपृमतजन्यक्षेन अरङ्कमारक्षेण यपुकयाः भविमत तदमा अरमक्षेवि सविरषमास कमर णमास कतमार इमत जमानमामत।

अवितमारक्रमयाः
“यदमा यदमा मर धमर स्य ग्लमामनभर विमत भमारत।

अभ्यपुत्थमानमधमर स्य तदमात्ममानस सपृजमाम्यरमम्॥” (गतीतमा ४। ७) इमत

रक्षे अजपुरन यदमा यदमा मर धमर स्य रमामनयाः अधर मस्य आसधक्यस चि सम्भविमत तदमा अरमम् आत्ममानस
लनोकमाय प्रकमारयमामम। मनरमाकमारनोऽमप समाकमारयाः भमविष्यमत।

“पररत्रमाणमाय समाधकनमास मविनमारमाय चि दष्पु कपृतमामम्।

धमर ससस्थमापनमाथमारय सम्भविमामम यपुगक्षे यपुगक्षे॥” (गतीतमा ४। ८) इमत

भमारततीयदरर नमम् 129


मटप्पणती भमारततीयदरर न मम्

पु र नमानमास मविनमारमाय, धमर स्य चि ससस्थमापनमाय प्रत्यक्षेकस यपुगक्षे अवितरमामम।


सत्पपुरुषमाणमास ससरकणमाय, दज

मनोकप्रमामप्तयाः
“जन्म कमर चि मक्षे मदव्यमक्षेविस यनो विक्षेसत्त तत्त्वितयाः।

त्यक्त्विमा दक्षेरस पपुनजर न्म नवैमत ममामक्षेमत सनोऽजपुरन॥” (गतीतमा ४। ९)

रक्षे अजपुरन मम एततम् जन्म कमर चि अलबौमककमममत ययाः पपुरुषयाः यथमाथर जमानमामत सयाः ररतीरत्यमागक्षे समत
पपुनजर न्म नमाप्ननोमत प्रत्यपुत ममामक्षेवि प्रमाप्ननोमत।

चिमातपुविर ण्यर मम्


“चिमातपुविरण्यर मयमा सपुषस गपुणकमर मविभमागरयाः।

तस्य कतमाररममप ममास मविद्ध्यकतमाररमव्ययमम्॥” (गतीतमा ४। १३) इमत

गपुणमानमास कममारणमास चि मविभक्षेदमानपुसमारक्षेण ब्रमाहण -कमत्रय-विवैश्य-रकद्रिमायाः इमत चित्विमारयाः विणमारयाः मयमा कपृतमायाः।
तस्य चिमातपुविरण्यर मविभमागस्य यदमप अरस कतमार तथमामप अरमम् अकतमार अनश्विरयाः चि असस्म, तदक्षेततम् जमानतीमर।

मपुम कयाः
“ब्रहण्यमाधमाय कममारमण सङ्गस त्यक्त्विमा करनोमत ययाः।

सलप्यतक्षे न स पमापक्षेन पदपत्रममविमाम्भसमा॥” (गतीतमा ५। १०) इमत

ययाः पपुरुषयाः सविमारमण अमप कममारमण ब्रहणक्षे अपर मयत्विमा सङ्गस त्यक्त्विमा स्विमाम्यथर भपृत्ययाः इवि कममारमण
आचिरमत सयाः पदपत्रस सरनोविरक्षे वितर ममानममप जलक्षेन यथमा न सलप्यतक्षे तथमा पमापक्षेन न सलप्यतक्षे।

यनोमगनमास कमर
“कमायक्षेन मनसमा बपुद्ध्यमा कक्षेविलवैररसन्द्रियवैरमप।

यनोमगनयाः कमर कपुविर सन्त सङ्गस त्यक्त्विमात्मरपुद्धयक्षे॥” (गतीतमा ५। ११) इमत

यनोमगनयाः ररतीरक्षेण मनसमा बपुद्ध्यमा ईश्विरमाय एवि कमर करनोमम न मम फलमाय इमत ममतमास मविनमा
इसन्द्रियवैश्चि कमर आचिरसन्त तक्षेन तक्षेषमास मचित्तस रपुद्धस भविमत।

जमानक्षे न मनोकयाः
“जमानक्षेन तपु तदजमानस यक्षेषमास नमामरतममात्मनयाः।

तक्षेषमाममामदत्यविज्जमानस प्रकमारयमत तत्परमम्॥” (गतीतमा ५। १६)

यक्षेषमामम् अजमानमम् आत्मनयाः जमानक्षेन नमामरतस भविमत तक्षेषमास ततम् जमानस सकयरयाः यथमा समस्तस रूपजमातस
प्रकमारयमत तथमा परममात्ममाथर तत्त्विस प्रकमारयमत।

“तदद्ध
पु यस्तदमात्ममानस्तमनष्ठमास्तत्परमायणमायाः।
गच्छन्त्यपपुनरमाविपृसत्तस जमानमनधकरतकल्मषमायाः॥” (गतीतमा ५। १७)

130 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

यक्षेषमास बपुमद्धयाः परममात्ममन रमतक्षे, मचित्तस तत्रवैवि मविररमत, सस्थमतयाः सविर दमा तत्रवैवि सम्भविमत, प्रमाप्यस चि तत्त्विस
स एवि भविमत तमादृरमायाः जमानक्षेन कल्मषस नमारयन्तयाः पपुरुषमायाः यतयाः पपुनरमागमनस न भविमत तमादृरस मनोकस
प्रमाप्नपुविसन्त। यथमा शपुमतप्रममाणमम् अमप असस्त “न स पपुनरमावितर तक्षे”। (छमास.उ.) इमत

सन्न्यमाससस्विरूपमम्
“अनमासशतयाः कमर फलस कमायर कमर करनोमत ययाः।

स सन्न्यमासती चि यनोगती चि न मनरमगनर चिमामक्रययाः॥” ( (गतीतमा ६। १) इमत

ययाः कमर फलमम् अनपक्षेकममाणयाः कमर करनोमत सयाः सन्न्यमासती इमत उच्यतक्षे। सयाः एवि यनोगती अमप।
अमगत्यमागममात्रक्षेण कनोऽमप जनयाः सन्न्यमासती न भविमत। कमर फलत्यमागममात्रक्षेण कनोऽमप जनयाः यनोगती अमप न भविमत।
(अमगरकणस गपृरस्थस्य धमर याः। सन्न्यमासमाशमस्वितीकमारमाविसरक्षे अमगत्यमागयाः मक्रयतक्षे। )
“यस सन्न्यमासमममत प्रमारह यर्वोगस तस मविमद्ध पमाण्डवि।

न हससन्यस्तसङ्कल्पनो यनोगती भविमत कश्चिन॥” (गतीतमा ६। २)

शपुमतस्मपृमतमविदयाः यस सन्न्यमास इमत विदसन्त तमक्षेवि कमर यनोगस मन्यस्वि। कपुतयाः। यसस्मनम् कमर सन्न्यमासनो
वितर तक्षे तसस्मनम् कमर फलमविषयकयाः अमभलमाषनो न भविमत, तथमा यसस्मनम् कमर यनोगनो वितर तक्षे तसस्मनमप स
कमर फलमविषयकयाः अमभलनोषनो न भविमत। एविस कमर फलमविषयकमामभलमाषत्यमागस्य उभयत्र सदमाविमातम् तयनोयाः
समादृश्यमममत तबौ उभबौ एक एवि न अनक्षेकयाः।

यनोमगनयाः स्विरूपमम्
“जमानमविजमानतपृप्तमात्ममा ककटस्थनो मविसजतक्षेसन्द्रिययाः।

यपुक इत्यपुच्यतक्षे यनोगती समलनोषमाश्मकमाञ्चिनयाः॥” (गतीतमा ६। ८) इमत

गपुरुणमा उपमदषस्य जमानक्षेन प्रत्यकमानपुभविक्षेन चि यस्य मचित्तस प्रसनस वितर तक्षे यश्चि मनमविर कमारयाः यश्चि
इसन्द्रियमाणमास विरतीकतमार वितर तक्षे, यस्य चि मपृसत्पण्डक्षे पमाषमाणक्षे सपुविणर चि सममानतमाबपुमद्धयाः सञ्जमातमा, तमादृरयाः सममाधबौ
मगयाः यनोगती इमत करयतक्षे। (जमानस रमास्त्रनोकपदमाथमारनमास पररजमानमम्। मविजमानस रमास्त्रतनो जमातमानमास तथमा एवि
स्विमानपुभविमविषयतीकरणमम्। )

“प्रयत्नमादतममानस्तपु यनोगती ससरपुमद्धमकसल्बषयाः।

अनक्षेकजन्मससससद्धस्ततनो यमामत परमास गमतमम्॥” (गतीतमा ८। ४५) इमत

पकविर्वोकप्रकमारक्षेण यत्नक्षेन यनोगक्षे पपुनयाः पपुनयाः प्रवितर ममानस्य यनोमगनयाः सविमारमण अमप पमापमामन मविनश्यसन्त।
मविनषपमापयाः सयाः बरह षपु जन्मसपु रपुद्धनो भकत्विमा मपुमकरूपमास परममास गमतस प्रमाप्ननोमत।

“तपसस्विभ्यनोऽसधकनो यनोगती जमामनभ्यनोऽमप मतनोऽसधकयाः।

कममर भ्यश्चिमासधकनो यनोगती तस्ममादनोगती भविमाजपुरन॥” (गतीतमा ८। ४६) इमत

कपृच्छषचिमान्द्रिमायणमामदरूपस तपयाः आचिरद्भ्ययाः अमप यनोगती असधकयाः। रमास्त्रक्षे पसण्डतक्षेभ्ययाः अमप यनोगती
असधकयाः। अमगरनोत्रमामदकमर आचिरद्भ्ययाः अमप यनोगती असधकयाः। अतयाः रक्षे अजपुरन त्विस यनोगती भवि।

भमारततीयदरर नमम् 131


मटप्पणती भमारततीयदरर न मम्

भगवितयाः शतीकपृ ष्णस्य स्विरूपमनणर ययाः


“भकममरमापनोऽनलनो विमायपुयाः खस मननो बपुमद्धरक्षेवि चि।

अरङ्कमार इततीयस मक्षे मभनमा प्रकपृमतरषधमा॥” (गतीतमा ७। ४) इमत

पपृसथविती जलमम् अनलयाः विमायपुयाः खस (आकमारस) मनयाः बपुमद्धयाः अरङ्कमारयाः चि एवि इमत इयस मम प्रकपृमतयाः
अषमभयाः प्रकमारवैयाः मभनमा भविमत।

“अपरक्षेयममतस्त्विन्यमास प्रकपृमतस मविमद्ध मक्षे परमामम्।

जतीविभकतमास मरमाबमारनो ययक्षेदस धमायर तक्षे जगतम्॥” (गतीतमा ७। ५)इमत

मरमाबमारनो अषधमा मविभकमा इयस मम प्रकपृमतयाः सससमारबन्धनमासत्मकमा असस्त। अस्यमायाः अन्यमा अमप मम
प्रकपृमतयाः असस्त। प्रकपृषमा समा एवि सविरषमास प्रमाणधमाररणती असस्त। तयमा एवि एतदम् जगतम् धमायर तक्षे।

“एतदनोनतीमन भकतमामन सविमारणतीत्यपुपधमारय।

अरस कपृत्स्नस्य जगतयाः प्रभवियाः प्रलयस्तथमा॥” (गतीतमा ७। ६) इमत

सविमारमण भकतमामन प्रकपृमतसम्भविमामन इमत जमानतीमर। इदस समगस जगतम् मत्त एवि मनगर च्छमत, मय्यक्षेवि चि
लतीनस भविमत।

ब्रहणयाः स्विरूपमनणर ययाः


“अकरस ब्रह परमस स्विभमाविनोऽध्यमात्ममपुच्यतक्षे।

भकतभमाविनोदविकरनो मविसगर याः कमर सससजतयाः॥” (गतीतमा ८। ३) इमत

अत्यपुत्तमस मविनमाररमरतस सविर व्यमापकस चि ब्रह इत्यपुच्यतक्षे। तमादृरस्य ब्रहणयाः जतीविरूपक्षेण ररतीरक्षे
अविस्थमानमम् अध्यमात्ममममत उच्यतक्षे। सविरषमास भकतमानमामम् उत्पत्तबौ विपृद्धबौ चि कमारणतीभकतयाः यजयाः (दक्षेवितनोदक्षेरक्षेन
चिरुपपुरनोडमारमादक्षेयाः द्रिविस्य मविसजर नमम्) कमर इमत उच्यतक्षे।

“ओममत्यक्षेकमाकरस ब्रह व्यमाररन्ममामनपुस्मरनम्।

ययाः प्रयमामत त्यजन्दक्षेरस स यमामत परममास गमतमम्॥” (गतीतमा ८। १३) इमत

सकलप्रविक्षेरदमारमामण (नविदमारमामण) मनगपृह मचित्तस हृदयक्षे ससस्थमाप्य चि स्विस्य प्रमाणस मररसस


स्थमापमयत्विमा सममासधस प्रमाप्तयाः एकमाकरस ब्रहविमाचिकत्विमातम् समाकमातम् ब्रहस्विरूपमम् ओङ्कमारमम् उच्चिमारयनम् ममास ध्यमायनम्
ययाः ममानवियाः ररतीरस मपुञ्चिमत स उत्कपृषमास गमतस लभतक्षे।

गपुण त्रयमम्
“तत्र सत्त्विस मनमर लत्विमात्प्रकमारकमनमामयमम्।

सपुखसङ्गक्षे न बध्नमामत जमानसङ्गक्षे न चिमानघ॥” (गतीतमा १४। ६) इमत

रक्षे पमापरमरत अजपुरन तक्षेषपु मत्रषपु गपुणक्षेषपु स्विच्छत्विमातम् भमासकस मनरुपद्रिविस सत्त्विस सपुखस जनयमत जमानस चि।

“रजनो रमागमात्मकस मविमद्ध तपृष्णमासङ्गसमपुदविमम्।

132 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

तमनबध्नमामत कबौन्तक्षेय कमर सङ्गक्षे न दक्षेमरनमम्॥” (गतीतमा १४। ७) इमत

अजपुरन अप्रमाप्तक्षे विस्तपुमन अमभलमाषयाः तपृष्णमा, प्रमाप्तक्षे विस्तपुमन अमभलमाषयाः सङ्ग। आभ्यमास यनो रमागयाः
सम्भविमत तदमात्मकयाः अयस रजनोगपुणयाः। अयस चि आत्ममानस कमर सपु प्रवितर यमत। प्रविपृत्तश्चि सयाः तत्र बद्धनो भविमत।

“तमस्त्विजमानजस मविमद्ध मनोरनस सविर दक्षेमरनमामम्।

प्रममादमालस्यमनद्रिमामभस्तमनबध्नमामत भमारत॥” (गतीतमा १४। ८) इमत

अजपुरन यतम् तपृततीयस तमयाः ततम् अजमानमातम् सम्भविमत। इदस चि तमयाः सविरषमास प्रमामणनमास रमासन्तस जनयमत।
अनक्षेन गपुणक्षेन सविरषमामम् अनविधमानस जमाडस मनद्रिमा चि सम्भविमत। एविममदस तमयाः पपुरुषस सससमारक्षे बध्नमामत।

मदमविधबौ लनोकबौ
“दमामविमबौ पपुरुषबौ लनोकक्षे करश्चिमाकर एवि चि।

करयाः सविमारमण भकतमामन ककटस्थनोऽकर उच्यतक्षे॥” (गतीतमा १५। १६) इमत

अत्र लनोकक्षे करयाः अकरयाः चिक्षेमत दबौ पपुरुषबौ स्तयाः। तत्र करयाः पपुरुषनो नमाम मरदमामदयाः भकतमान्तयाः सविर्वोऽमप
कमायर रूपयाः रमामरयाः। स चि मविनमारती। अकरयाः ममायमारब्दक्षेन यमा व्यविमह्रियतक्षे समा प्रकपृ मतयाः। अयस मनमविर कमारत्विक्षेन
सस्थतयाः कमारणभमागयाः।

असपुर स्विभमावियाः
“प्रविपृमतस चि मनविपृमतस चि जनमा न मविदरपु मासपुरमायाः।

न रबौचिस नमामप चिमाचिमारनो न सत्यस तक्षेषपु मविदतक्षे॥” (गतीतमा १६। ७) इमत

असपुरगपुणसम्पनमायाः जनमायाः धमर प्रविपृमतस न जमानसन्त, अधर ममातम् चि मनविपृसत्तमम्। कमामयकस विमामचिकस
ममानससकस चिक्षेमत यतम् मत्रमविधस रबौचिस ततम् तक्षेषपु न सम्भविमत। नमामप यथमाथर विमामदत्विमम्।

मत्रमविधमा शद्धमा
“सत्त्विमानपुरूपमा सविर स्य शद्धमा भविमत भमारत।

शद्धमामयनोऽयस पपुरुषनो यनो यच्छषद्धयाः स एवि सयाः॥” (गतीतमा १७। ३)इमत

समासत्त्विककी रमाजसती तमामसती चिक्षेमत मत्रमविधमा शद्धमा भविमत। अधपुनमा तक्षेषमास स्विरूपमम् उच्यतक्षे

“यजन्तक्षे समासत्त्विकमा दक्षेविमान्यकरकमाससस रमाजसमायाः।

प्रक्षेतमान्भकतगणमासश्चिमान्यक्षे यजन्तक्षे तमामसमा जनमायाः॥” (गतीतमा १७। ४)इमत

तत्र यक्षेषपु सत्त्विस वितर तक्षे तक्षे दक्षेविमानम् पकजयसन्त। यक्षेषपु चि रजयाः तक्षे यकमानम् रमाकसमानम् चि पकजयसन्त। यक्षेषपु पपुनयाः
तमयाः तक्षे प्रक्षेतमानम् भकतमानम् चि पकजयसन्त।

भमारततीयदरर नमम् 133


मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः-२

25. गतीतमायमास कमत अध्यमायमायाः ससन्त।


26. शतीमदगविद्गतीतमायमास कयाः कस्मवै उपदक्षेरस दत्तविमानम्।
27. शतीमदगविद्गतीतमास कयाः रचियमाममास।
28. शतीमदगविद्गतीतमायमास कमत श्लनोकमायाः ससन्त।
29. शतीमदगविद्गतीतमायमायाः अषमादरमाध्यमायस्य नमाम मकमम्।
30. अमात्ममा मनत्यनो विमा अमनत्यनो विमा।
31. यनोगस्य लकणमम् एकस सलखत।
32. सस्थतप्रजस्य लकणमम् एकस सलखत।
33. चिमातपुविरण्यर कस्ममातम् सपृषमम्।
34. प्रकपृमतयाः कमतमविधमा भविमत। कक्षे चि तक्षे।
35. मविश्विरूपदरर नस गतीतमायमास कसस्मनम् अध्यमायक्षे असस्त।
36. अकरमममत पदक्षेन ब्रह उच्यतक्षे उत जतीवियाः।
37. त्रयनो गपुणमायाः कक्षे।
38. अमगयाः कस दग्धपुस न प्रभविमत।
39. सन्न्यमाससस्विरूपस मकमम्।
40. “न स पपुनरमावितर तक्षे” कपुत्रमासस्त।
41. प्रमामणनयाः कस्ममातम् उत्पदन्तक्षे।
42. चित्विमारनो विणमारयाः कक्षे।
43. मरमाभमारतस्य कसस्मनम् पविर मण शतीमदगविद्गतीतमा अन्तभकरतमा।
44. मदमविधबौ धमर लकणबौ कबौ तबौ।
45. जमानक्षेन मनोकयाः कथस भविमत।

पमाठसमारयाः

मरमषर याः बमादरमायणयाः ब्रहसकत्रस रचियमाममास। रमारतीरकस्य जतीविमात्मनयाः यतम् स्विरूपमम् उपमनषत्सपु शपुत स
मनत्यरपुद्धबपुद्धमपुकस्विभमाविस ब्रह तदत्र प्रस्थमानक्षे उपमनषदमाक्यमामन एवि मविषयतीकपृत्य मविचिमाररतविमानम्।

तत्र चित्विमारयाः अध्यमायमायाः ससन्त। प्रत्यक्षेकमम् अध्यमायक्षेषपु चित्विमारयाः पमादमायाः ससन्त। ततयाः परमम्
असधकरणस्य लकणमम् उक्त्विमा सकत्रस्य अमप लकणमम् उकमम् असस्त।

134 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

ब्रहसकत्रक्षे प्रथममाध्यमायक्षे प्रथमपमादक्षे प्रससद्धनो मविषयनो भविमत चितपुयाःसकत्रती। तत्र चितपुणमार सकत्रमाणमास चिचिमार कपृ तमा
असस्त। जन्ममादसधकरणभमाष्यक्षे ब्रह्मणयाः लकणदयमम् अमप व्यमाख्यमातमम्। रमास्त्रयनोमनत्विमातम् इत्यमामदनमा सकत्रक्षेण
ब्रहणयाः रमास्त्रप्रममाणकत्विमम् अमप स्थमामपतमम्।

ततयाः परस पमादमानमास समारयाः व्यमाख्यमातयाः। ब्रहसकत्रक्षे मनमदर षमायाः आचिमायमारयाः सकत्रप्रममाणक्षेन सर सलसखतमायाः
ससन्त।

स्मपृमतप्रस्थमानस गतीतमाप्रस्थमानमम् इमत करयतक्षे। मरमाभमारतस्य रमासन्तपविर मण अन्तभकरतमा


शतीमदगविद्गतीतमा परमपपुरषक्षेण विमासपुदक्षेविक्षेन दमापरक्षे कपुरुकक्षेत्रक्षे अजपुरनमाय समपुपमदषमा कपृष्णदवैपमायनव्यमासक्षेन
सप्तरतश्लनोकवैयाः उपमनबद्धमा। शपुतबौ प्रमतपमामदतयाः अथर याः एवि स्मपृमतप्रस्थमानक्षे आलनोच्यतक्षे।

गतीतमायमास प्रविपृसत्तलकणस मनविपृसत्तलकणधमर चि व्यमाख्यमातमम्। आत्मनयाः स्विरूपमनणर ययाः कपृतयाः असस्त।


ततयाः परस सस्थप्रजस्य लकणममप कपृतमम् असस्त। सपृमषक्रमयाः अमप व्यमाख्यमातयाः।

भगवितयाः अवितमारयाः कदमा भविमत तदमप आलनोमचितमम् असस्त “यदमा यदमा मर धमर स्य“ इत्यमामदनमा
श्लनोकक्षेन। चितपुणमार विणमारनमाममप स्विरूपमनणर ययाः कपृतयाः असस्त। यनोमगनमामम् अमप कमर उक्त्विमा तक्षेषमास स्विरूपमनणर ययाः
कपृतयाः असस्त।

सन्न्यमाससनमास स्विरूपमम् उक्त्विमा ब्रह्मणयाः अमप स्विरूपस मविचिमाररतमम् असस्त। ततयाः परस गपुणत्रयस
व्यख्यमातमम्। अमप चि मदमविधबौ लनोकबौ व्यमाख्यमाय मत्रमविधमा शद्धमा अमप व्यमाख्यमातमा।

न्यमायप्रस्थमानस्मपृमतप्रस्थमानमाभ्यमास ब्रहस्विरूपमम् एवि जमायतक्षे। ब्रहणयाः प्रमामप्तयाः भविमत अथमारतम् मनोकयाः


भविमत। तदमा असस्मनम् ममायमामनोरमविमरषक्षे सससमारक्षे पपुनयाः आगमनस न भविमत इमत। तदमा सयाः जतीविन्मपुकयाः भविमत।

ब्रहमतीममाससमा मर विक्षेदमान्तरमास्त्रमम्। ब्रह चिनोपमनषत्प्रससद्धमम्। ततम् स्विरूपमविचिमाररूपस विक्षेदमान्तरमास्त्रमम् एविस


मर उपमनषद्गतीतमाब्रहसकत्ररूपप्रस्थमानत्रयमम् असधमतष्ठमत इमत। ब्रह्म सजजमासकनमास प्रस्थमानत्रयमम् एवि मविरक्षेषतयाः
अध्यक्षेयस मविचिमायर ञ्चि इमत मरविमम्॥

पमाठमान्तप्रश्नमायाः

1. न्यमायप्रस्थमानमविषयक्षे प्रबन्धस सलखत।


2. गतीतमाप्रस्थमानमविषयक्षे प्रबन्धस सलखत।
3. ब्रहसकत्रस्य चितपुणमारमम् अध्यमायमानमास पररचियस ददत।
4. ब्रहणयाः मदमविधस लकणस सलखत।
5. गतीतमायमास यनोगस्विरूपस विणर यत।
6. गतीतमायमामम् आत्मनयाः स्विरूपस मविचिमारयत।
7. ब्रहसकत्रक्षे मनमदर षमानमामम् आचिमायमारणमास नमाममामन सकत्रप्रममाणक्षेन सर सलखत।
8. सस्थतप्रजस्य लकणस मविस्तरक्षेण मविचिमारयत।
9. ब्रहणयाः स्विरूपस न्यमायस्मपृमतप्रस्थमानमाभ्यमास मविचिमारयत।

भमारततीयदरर नमम् 135


मटप्पणती भमारततीयदरर न मम्

10. गपुणत्रयस मविचिमाय्यर असपुरमाणमास स्विभमाविस चि मविचिमारयत।


11. भगवितयाः शतीकपृष्णस्य स्विरूपमनणर यस कपुरुत।
12. गतीतमायमायाः अध्यमायमाणमास नमाममामन सलसखत्विमा “तत्तपु समन्वियमातम्” इमत सकत्रस व्यमाख्यमात।

पमाठगतप्रश्नमानमामपुत्त रमामण-

उत्तरमामण -१

1. न्यमायप्रस्थमानक्षेन ब्रहसकत्रस्य गरणस भविमत।


2. ब्रहसकत्रस मरमषर याः बमादरमायणयाः रचियमाममास।
3. ब्रहसकत्रक्षे चित्विमारयाः अध्यमायमायाः ससन्त।
4. ब्रहसकत्रक्षे पञ्चिनवित्यसधकरतमम् (१९५)असधकरणमामन ससन्त।
5. ब्रहसकत्रस्य मदततीयमाध्यमायस्य नमाम भविमत अमविरनोधमाध्यमाययाः।
6. ब्रहणयाः लकणस जन्ममादस्य यतयाः इत्यसस्मनम् सकत्रक्षे प्रमतपमामदतमम्।
7. ब्रहभमाविनो मनोकयाः।
8. समाधनमाध्यमायक्षे प्रथमक्षे पमादक्षे जतीविस्य गत्यमागमतयाः प्रदमरर तमा भविमत विवैरमाग्यरक्षेतनोयाः।
9. अररतीरमाख्ययाः मनोकयाः तत्र शपुमतप्रममाणस भविमत “अररतीरस ररतीरक्षेष्विनविस्थक्षेष्विसस्थतमम्। मरमान्तस
मविभपुममात्ममानस मत्विमा धतीरनो न रनोचिमत”॥ इमत
10. जन्ममादस्य यतयाः इत्यत्र यतयाः इमत पदस्य अथर्वो कमारणत्विमममत।
11. रमास्त्रयनोमनत्विमातम् इत्यसस्मनम् सकत्रक्षे मदमविधनो मविगरनो भविमत-रमास्त्रस यनोमन प्रममाणस यसस्मनम् तस्य भमावियाः
रमास्त्रयनोमनत्विमम् इमत, तस्ममादम् रमास्त्रयनोमनत्विमातम्। अपरनो मविगरनो भविमत रमास्त्रस्य यनोमनयाः कमारणस
रमास्त्रयनोमनयाः तस्य भमावियाः रमास्त्रयनोमनत्विमम्, तस्ममातम् रमास्त्रयनोमनत्विमातम्।
12. ब्रहसजजमासमा इत्यत्र मविगरनो भविमत ब्रहणयाः सजजमासमा इमत। ब्रहणयाः इमत कमर मण षष्ठती, न तपु रक्षेषक्षे
षष्ठती।
13. सकत्रस्य लकणस “अल्पमाकरमससमदग्धस समारमदश्वितनोमपुखमम्। अस्तनोभमनविदस चि सकत्रस सकत्रमविदनो
मविदयाःपु ॥”
14. असधकरणस्य लकणस भविमत “मविषयनो मविरयश्चिवैवि पकविरपकस्तथनोत्तरमम्। सङ्गमतश्चिक्षेमत पञ्चिमाङ्गस
रमास्त्रक्षेऽसधकरणस स्मपृतमम्॥” इमत
15. बमादरमायणमाचिमायरयाः ब्रहसकत्रक्षे मनदरषक्षेषपु आचिमायरषपु चितपुणमारमम् आचिमायमारणमास नमाममामन भविसन्त कमाष्णमारसजमनयाः
कमारकपृत्स्नमाचिमायर याः औडपु लनोममयाः आत्रक्षेययाः इमत।
16. उत्क्रमासन्तगमतयाः फलमाध्यमायस्य मदततीयक्षे पमादक्षे विमणर तमा असस्त।
17. समासख्यमामदनमास दषपु त्विस अमविरनोधमाध्ययस्य प्रथमपमादक्षे पमादक्षे मनरमाकपृतमम् असस्त।

136 भमारततीयदरर नमम्


प्रस्थमानत्रयक्षे स्मपृम तन्यमायप्रस्थमानक्षे मटप्पणती

18. “अस्य मरतनो भकतस्य मनयाःश्विमाससतमक्षेतदम् यदृग्विक्षेदयाः” इमत बपृरदमारण्यकनोपमनषमद असस्त।


19. “प्रमतष्ठन्तक्षे परम्परयमा व्यविररसन्त यक्षेन ममागरण तत्प्रस्थमानमम्” इयमम् उमकयाः भविमत लनोचिनकमारस्य
अमभनविगपुप्तपमादस्य।
20. तटस्थलकणस्य लकणस यमाविलक्ष्यकमालमनविसस्थतत्विक्षे समत यतम् व्यमावितर कस तदक्षेवि तटस्थलकणमम्।
21. तत्तपु समन्वियमातम् इत्यसस्मनम् सकत्रक्षे ततम् इमत पदक्षेन ब्रहणयाः गरणस भविमत।
22. “विक्षेदमान्तविमाक्यकपुसपुमगथनमाथर त्विमातम् सकत्रमाणमामम्। विक्षेदमान्तविमाक्यमामन मर सकत्ररु
वै दमाहृत्य मविचिमायर न्तक्षे” इमत
जन्ममादसधकरणभमाष्यक्षे असस्त।
23. अमविरनोधमाध्यमायक्षे तपृततीययाः पमादयाः भविमत मवियत्पमादयाः।
24. सकत्रक्षे असस्मनम् ब्रह सजजमास्यमम् इमत अथर याः प्रमतपमामदतयाः। अथ-रब्दस्तपु अमानन्तयमाथर याः इत्यसस्मनम्
अथर गपृरतीतयाः। अत-रब्दस्तपु रक्षेत्विथर गपृरतीतयाः। ब्रह्मसजजमासमा इत्यत्र ब्रह्मणयाः सजजमासमा। ब्रह्मणयाः
इमत कमर मण षष्ठती, न तपु रक्षेषक्षे षष्ठती।
पमाठगतप्रश्नमायाः -२

25. गतीतमायमास अषमादरमाध्यमायमायाः ससन्त।


26. शतीमदगविद्गतीतमायमास भगविमानम् शतीकपृष्णयाः अजपुरनमाय उपदक्षेरस दत्तविमानम्।
27. शतीमदगविद्गतीतमास मरमषर याः व्यमासदक्षेवियाः रचियमाममास।
28. शतीमदगविद्गतीतमायमास सप्तरतश्लनोकमायाः ससन्त।
29. शतीमदगविद्गतीतमायमायाः अषमादरमाध्यमायस्य नमाम भविमत मनोकसन्न्यमासयनोगयाः।
30. अमात्ममा मनत्यनो भविमत।
31. यनोगस्य लकणमम् एकस भविमत “यनोगस्थयाः कपुरु कममारमण सङ्गस त्यक्त्विमा धनञ्जय। ससद्ध्यससद्ध्यनोयाः
समनो भकत्विमा समत्विस यनोग उच्यतक्षे। ” इमत
32. सस्थतप्रजस्य लकणमम् एकस भविमत “यदमा ससररतक्षे चिमायस ककमर्वोऽङ्गमानतीवि सविर रयाः।
इसन्द्रियमाणतीसन्द्रियमाथरभ्यस्तस्य प्रजमा प्रमतमष्ठतमा। ” इमत
33. गपुणकमर मविभमागरयाः चिमातपुविरण्यर सपृषमम्।
34. प्रकपृमतयाः अषमविधमा भविमत। तक्षे चि भविसन्त पपृसथविती जलमम् अनलयाः विमायपुयाः खस (आकमारस) मनयाः बपुमद्धयाः
अरङ्कमारयाः।
35. मविश्विरूपदरर नस गतीतमायमास एकमादरमाध्यमायक्षे असस्त।
36. अकरमममत पदक्षेन ब्रह उच्यतक्षे न तपु जतीवियाः।
37. त्रयनो गपुणमायाः ससन्त सत्त्विरजनोतममाससस।
38. अमगयाः आत्ममानस दग्धपुस न प्रभविमत।
39. सन्न्यमाससस्विरूपस भविमत “अनमासशतयाः कमर फलस कमायर कमर करनोमत ययाः। स सन्न्यमासती चि यनोगती चि
न मनरमगनर चिमामक्रययाः॥” इमत
40. “न स पपुनरमावितर तक्षे” छमान्दग्यनोपमनषमद वितर तक्षे अयस मन्त्रयाः।

भमारततीयदरर नमम् 137


मटप्पणती भमारततीयदरर न मम्

41. प्रमामणनयाः आरमारमातम् उत्पदन्तक्षे।


42. चित्विमारनो विणमारयाः भविसन्त ब्रमाहणकमत्रयविवैश्यरकद्रिमायाः।
43. मरमाभमारतस्य रमासन्तपविर मण शतीमदगविद्गतीतमा अन्तभकरतमा।
44. मदमविधबौ धमर लकणबौ तबौ दबौ चि प्रविपृसत्तलकणधमर याः मनविपृसत्तलकणधमर याः चि।
45. जमानक्षेन मनोकनो भविमत तत्र प्रममाणस भविमत भगवितयाः विचिनमम् इदमम् “जमानक्षेन तपु तदजमानस यक्षेषमास
नमामरतममात्मनयाः। तक्षेषमाममामदत्यविज्जमानस प्रकमारयमत तत्परमम्॥” इमत

॥ इमत षष्ठयाः पमाठयाः ॥

138 भमारततीयदरर नमम्


7

7) चिमाविमारक दरर न मम्


प्रस्तमाविनमा

पमाठक्षे असस्मनम् दरर नस्य समाममान्यजमानमातम् अनन्तरस परम्परमाभक्षेदपपुरस्सरस मकसञ्चितम् मविरक्षेषजमानमम्


आलनोच्यतक्षे। आदबौ सविर प्रससद्धचिमाविमारकदरर नमम् आलनोच्यतक्षे। चिमाविमारकमाणमामम् उदवियाः कथस जमातयाः एतसस्मनम् मविषयक्षे
वियस जमानतीमयाः। दरमककमायमायाः कपृतक्षे अयस पमाठयाः मविरमचितयाः। सरलक्षेन मविषययाः उपस्थमाप्यतक्षे।

उदक्षेश् यमामन
इमस पमाठस पमठत्विमा भविमानम् -

 चिमाविमारकदरर नस्य उदविस जमास्यमत।


 चिमाविमारकमतक्षे प्रममाप्रमक्षेयप्रममाणमामन जमास्यमत।
 सम्प्रदमायस्य आचिमायमारणमास पररचियस जमास्यमत।
 चिमाविमारकदरर नस्य गन्थमानमास पररचियस जमानतीयमातम्।
 चिमाविमारकदरर नस्य प्रससद्धमानम् श्लनोकमानम् जमास्यमत।
 चिमाविमारकमाणमास गपुरुत्विस बपुध्यमातम्।

7.1) भकम मकमा


चिमाविमारकदरर नस मकञ्चिन मभनस दरर नमम् असस्त। दक्षेविगपुरुयाः बपृरस्पमतयाः एवि जनमानम् मनोरमयतपुस मप्रयकरवैयाः
विचिनवैयाः चिमाविमारकमतमम् उपमदषविमानम् इमत शकयतक्षे। चिमाविमारकदरर नस्य मकलगन्थयाः इदमानलीं न उपलभ्यतक्षे।
चिमाविमारकदरर नस धममारधममारदतीनमास, पमापपपुण्यमादतीनमामम् आत्ममादतीनमास विमा असस्तत्विस न अङ्गतीकरनोमत। चिमाविमारकमायाः भनोगविमादस
मविरक्षेषतयाः स्वितीकपुविर सन्त। मकन्तपु अनक्षेन तक्षे भनोगवैकतत्परमायाः दरपु माचिमारमाश्चि आसमनमत न मनणरतव्यमम्। अमरससमा,
रमासन्तमप्रयतमा, यपुद्धमनषक्षेधयाः इत्यमादययाः बरवियाः असरमायाः तवैयाः अमप प्रमतपमामदतमायाः। अस्य दरर नस्य सकत्रकमारयाः
बपृह्स्पमतयाः नमाम आचिमायर याः भविमत। दरर नस्यमास्य प्रचिमारकयाः चिमाविमारकनो नमाम दवैत्ययाः आसतीतम् इत्यतयाः अस्य
दरर नस्य चिमाविमारकदरर नमममत ख्यमामतयाः। चिमाविमारकदरर नमानपुसमारस मरणमक्षेवि मनोकयाः। मरणमातम् परस मकममप नमासस्त इमत
तक्षे विदसन्त। परलनोकस पपुनजर न्म चि न अङ्गतीकपुविर सन्त तक्षे। ‘भस्मतीभकतस्य दक्षेरस्य पपुनरमागमनस कपुतयाःइमत तक्षे
पपृच्छसन्त चि। तक्षेषमास तपु ररतीरमक्षेवि आत्ममा ररतीरमभनयाः कसश्चिदम् आत्ममा नमासस्त। एततम् चिमाविमारकदरर नस लनोकक्षे
बमारह ल्यक्षेन प्रचिसलतत्विमातम् लनोकमायतदरर नमम् इत्यमप नमाम प्रमाप्तमम्। प्रत्यकस तक्षेषमामम् एकममात्रस प्रममाणमम्।

यमाविज्जतीविक्षे त म् सपुखस जतीविक्षे त म् नमासस्त मपृत् यनोरगनोचिरयाः।

भमारततीयदरर नमम् 139


मटप्पणती भमारततीयदरर न मम्

भस्मतीभकत स्य दक्षे र स्य पपुन रमागमनस कपु तयाः॥ इमत


लनोकगमाथमामम् अनपुसपृत्य चिमाविमारकमायाः कमायर कपुविर सन्त स्म। नतीमतकमामरमास्त्रमानपुसमारक्षेण अथर कमाममाविक्षेवि पपुरुषमाथर्थौ
मन्यममानमायाः पमारलबौमककमथर मम् अपह्निपुविमानमायाः चिमाविमारकमतमम् अनपुवितर ममानमायाः एविमानपुभकयन्तक्षे। (स.द. ससगरयाः)।
पपृसथविती-अपम्- तक्षेजनो-विमायपु -रूपमात्मकस ररतीरमक्षेवि आत्ममा, न तपु ररतीरमामतररकयाः आत्ममा वितर तक्षे।
प्रत्यकमक्षेवि प्रममाणमम्। ररतीररणयाः कपृतक्षे अपक्षेमकतबौ अथर -कमामबौ पपुरुषमाथर्थौ स्तयाः। विक्षेदयाः कसल्पतयाः, अतयाः प्रममाणस
भमवितपुस नमारर मत इमत मन्यन्तक्षे चिमाविमारकमायाः।

क) पपृसथव्यप्तक्षेजनोविमायवियाः तत्त्विमामन।

ख) तक्षेभ्ययाः चिवैतन्यमम्।

ग) चिवैतन्यमविमरषयाः कमाययाः पपुरुषयाः।

घ) कमाममाथर्थौ पपुरुषमाथर्थौ।

ङ) मरणस मनोकयाः इमत ससगरयाः।

तथमामर-

“दक्षे र स्य नमारनो मपुम कस्तपु न जमानमातम् मपुम कररष्यतक्षे ॥


अत्र चित्विमारर भकत मामन भकम मविमायर नलमामनलमायाः।
चितपुभ् यर याः खलपु भकतक्षे भ् यश्चिवै त न्यमपुप जमायतक्षे ” ॥इमत। (सस .द .सस )।
तत्त्विजमामननमास कपृतक्षे सपृषक्षेयाः ररस्यस अनपुसन्धमानस्य मविषययाः भविमत। सविमारसपु दमारर मनकमविचिमारधमारमासपु
मविषयस्यमास्य मविश्लक्षेषणस कपृतमम्। यथमा सविरषपु ममानविररतीरक्षेषपु जमामतगतसमाम्यक्षे मविदममानक्षेऽमप आकपृमतगतभक्षेदनो
भविमत तथवैवि बपुमद्धविवैषम्यमातम् सपृमषतत्त्विमम् एकस सदमप पपृथक्बपुमद्धमविषयत्विमातम् मविमविधरूपक्षेषपु जमातपुस रक्यतक्षे। अतयाः
चिमाविमारकमतमम् असम्यगम् इमत विकसपु न रक्यतक्षे।

दरर नरमास्त्रक्षे प्रमक्षेयतत्त्विमानमास सम्बन्धक्षे इदमक्षेवि तरयस घटतक्षे। सपृमष-स्रिषपृ -प्रभपृततीमन तत्त्विमामन मविमविधदरर नक्षेषपु
मविमविधदृष्टमा मतीममासससतमामन। तत्त्विसमाकमात्कमारस्य प्रमक्रयमायमास मचिन्तकयाः मचिन्तनस कपृत्विमा उपलब्धस मनष्कषर
प्रस्तबौमत। एविञ्चिक्षेतम् मविमविधमानमास मचिन्तकमानमास मनष्कषरषपु पमाथर क्यस दृश्यतक्षे। अतयाः दमारर मनकमानमामम् एकसस्मनम् एवि
मविषयक्षे मतमान्तरमामण स्विमाभमामविकमामन वितर न्तक्षे। भमारततीयदरर नक्षे एकयाः सम्प्रदमायमविरक्षेषयाः उपयपुरकमतक्षेन सरमतनो
नमासस्त। चिमाविमारकस्य मविचिमारयाः मविदतक्षे यतम् सपृषक्षेयरतम् स्थकलस रूपस दृश्यतक्षे तदक्षेवि सत्यमसस्त।
दृश्यममानस्विरूपमापक्षेकयमा मकममप अन्यतम् तत्त्विस सकक्ष्मरूपक्षेण सपृमषमकलक्षे वितर तक्षे इमत एततम् मविश्विमासयनोग्यस न भविमत।
यतनो मर अदृषस्य सकक्ष्मतत्त्विस्य सत्तमायमाममप मकस प्रममाणमसस्त इमत नवैवि विकसपु रक्यतक्षे। एविञ्चिक्षेतम् बपुमद्धभक्षेदमातम्
एतक्षे स्थकलबपुद्धयनो दमारर मनकमायाः स्विककीययमा स्थकलबपुद्ध्यमा यदक्षेवि अविगन्तपुस कमन्तक्षे, तदक्षेवि मकलतत्त्विस स्वितीकपुविर सन्त।
अयस ससरययाः सन्दक्षेरविमादनो विमा यदमप मरमाभमारतकमालमात्पकविरममप मविदममानयाः आसतीतम् तथमामप वितर ममानक्षे कमालक्षे अमप
रमस जनयमत। विवैमदकदरर नमामन एतक्षेन कमतगस्तमामन अभविनम्। यदमप मरमाभमारतकमालक्षे भगविद्गतीतमायमा ममाध्यमक्षेन
विवैमदकदरर नस्य पपुनयाः प्रमतष्ठमापनमा मविमरतमा, तथमामप विक्षेदमविरनोसधमविचिमारमाणमास मकलनोच्छक्षे दनस नवैवि जमातमम्।
विवैमदकदरर नस्यनोपरर तक्षेषमास विक्षेदमविरनोसधनमामम् आचिमायमारणमास प्ररमारनोऽमप सततस समजमायत। अनपुममानमापक्षेकयमा
रब्दप्रममाणक्षेनवैवि सपृमषतत्त्विमानमास प्रमाममाण्यस गपृहतक्षे। सपृमषतत्त्विमानमास प्रमाममाण्यमम् अनपुममानमापक्षेकयमा रब्दप्रममाणक्षेन सपुतरमास

140 भमारततीयदरर नमम्


चिमाविमारक दरर न मम् मटप्पणती

गपृहतक्षे। विक्षेदमायाः रब्दप्रममाणरूपमायाः वितर न्तक्षे। विवैमदकविमाक्यवैरवि


क्षे दरर ननोकमानमास जतीवि-जगतम्-ईश्विर-ब्रहमामदतत्त्विमानमास
प्रमाममामणकतमा ससद्ध्यमत। पपुनरमप अविवैमदकदरर नक्षेषपु विक्षेदमानमास प्रमाममाण्यस स्वितीकपृतस नमासस्त। अविवैमदकदरर नक्षेषपु
चिमाविमारक-जवैन-बबौद्धमायाः प्रमपुखमायाः ससन्त। एष्विमप जवैन-बबौद्धयनोयाः तत्त्विमचिन्तनक्षे सकक्ष्ममा दृमषरसस्त। चिमाविमारकमास्तपु
पकणरतयमा स्थकलदृषययाः भविसन्त। दरर नरमास्त्रस्यक्षेमतरमासक्षे नमासस्तकदरर नक्षेषपु चिमाविमारकदरर नस्य आदस स्थमानमसस्त।
अनक्षेन चिमाविमारकदरर नस्य प्रमाचितीनतमाऽमप ससद्ध्यमत। अस्य प्रमाचितीनतयमा इदममप स्पषतीभविमत यतम् यथमा यथमा
ममानविसभ्यतमायमायाः मविकमासनो जमातयाः तथमा तथमा तस्यमायाः ससस्कपृतबौ आचिमारमविचिमारयनोश्चि पररष्कमारयाः अभवितम्।
सभ्यतमायमायाः मविकमासक्षेन सर सपृमषमविजमानमादयनो दमारर मनकससद्धमान्तमायाः अमप सकक्ष्मतत्त्विमानपुसन्धमानक्षे प्रविपृत्तमायाः आसनम्,
मकन्तपु सभ्यतमायमायाः प्रमारम्भक्षे दरर नरमास्त्रस्य स्थकलतत्त्विमामन प्रचिसलतमामन स्यपुररत्यमप मन्तपुस रक्यतक्षे। यमद
चिमाविमारकमायाः स्थकलमविचिमारपयर न्तमक्षेवि आत्मनयाः मचिन्तनस्य शक्षेयस्करत्विस मन्यन्तक्षे तमरर कनो दनोषयाः। विस्तपुतयाः
चिमाविमारकमाणमास एषमा रठधममर तमा तपु तन्मतस्य पपुरमातनमम् असस्तत्विस दनोतयमत। चिमाविमारकमाणमास स्थकलदृषक्षेममारन्यतमायमायाः
आधमारयाः कनो भमवितपुस रक्ननोमत। दरर नस्य तमासत्त्विकमविश्लक्षेषणक्षेन तमनधमाररणस स्यमातम्। प्रमारम्भक्षे इदस दरर नस
लनोकमायतनमाम्नमा प्रससद्धममासतीतम्। लनोकमायतमानमास परपकखण्डनममतररच्य नमान्ययाः कश्चिन ससद्धमान्तयाः आसतीतम्।
तक्षे लनोकमायमतकमायाः विक्षेदमनन्दकमायाः चि आसनम्। अन्यक्षेऽमप तत्कमासलकमायाः मविचिमारकमा एभ्ययाः सखनमा आसनम्।
जवैनबबौद्धमाभ्यमामम् अमप एतक्षेषमास मनन्दमा मविमरतमा। चिमाविमारकदरर नमममत नमामकरणक्षे मकममप सपुदृढस प्रममाणस नमासस्त।
आचिमायर बर
पृ स्पतक्षेयाः मरष्यमाश्चिमाविमारकमा आसनम्, अतयाः एतक्षेऽमप चिमाविमारकमा इत्यपुच्यन्तक्षे। परलनोक-पमाप-पपुण्यमादतीनमास
चिविर णमादमप इमक्षे चिमाविमारकमायाः स्यपुयाः। एतक्षेषमास विमाकम् चिमारु अस्ततीत्यक्षेवि एतक्षे चिमाविमारकमा इमत करयन्तक्षे। दक्षेविगपुरुयाः
बपृरस्पमतरक्षेवि अस्य मतस्य प्रवितर नस कपृतविमानम्। बपृरस्पमतप्रविमतर तक्षेऽसस्मनम् दरर नक्षे स्विभमाविविमाद- यदृच्छमाविमाद-
मनयमतविमाद-कमालविमाद-भबौमतकविमादमाश्चि अविधमारणमारूपक्षेण मविकससतमायाः ससन्त। एष्विमप स्विभमाविविमादयाः
चिमाविमारकमानमामम् अततीवि समनकटमम् असस्त। यतनो मर स्विभमाविविमादक्षे कमारणकमायर भमाविस्य आविश्यकतवैवि नमासस्त।
कमालविमादक्षे भमाग्यस्य मरत्त्विस स्वितीकपृतमसस्त। मनयमतविमादक्षे आकसस्मकतमायमायाः गरणस मविधतीयतक्षे।
आकसस्मकघटनमामभयाः सर ऐक्यस यदृच्छमाविमादयाः अधतीयतक्षे चिमाविमारकवैयाः। चिमाविमारकससद्धमान्तस्य उलक्षेखनो
रमाममायणमरमाभमारतयनोरमप उपलभ्यतक्षे। बमाल्मतीककीयरमाममायणक्षे लनोकमायमतकमानमास प्रसङ्गनोऽसस्त। लनोकमायमतकमायाः
ममरयमाविमामदनयाः आसनम् इत्यमप जमायन्तक्षे। मरमाभमारतक्षे दक्षेर एवि आत्ममा इमत ससद्धमान्तविमामदनमास लनोकमायमतकमानमास
ससद्धमान्तमानमास प्रमतपमादनप्रसङ्गक्षे चितपुभ्यर्वो भकतक्षेभ्यनोयाः चिवैतन्यस्य उत्पसत्तयाः, प्रत्यकममात्रस्य प्रमाममाण्यञ्चि प्रमतपमामदतक्षे।
चिमाविमारकदरर नस्य मकलगन्थयाः सकत्ररवैल्यमामम् उपमनबद्ध आसतीतम्। अस्य रचिनमा आचिमायरण बपृरस्पमतनमा मविमरतमा।
अस्य तरयस्यनोलक्षेखयाः प्रमाप्यतक्षे, मकन्तपु सयाः सकत्रगन्थयाः अनपुपलब्धयाः असस्त। डमाल. उमक्षेरममशक्षेण चिमाविमारकदरर नस्य
पञ्चिदरसकत्रमामण मविमविधभमाष्यगन्थक्षेभ्ययाः टतीकमागन्थक्षेभ्ययाः चि उद्धत
पृ मामन। एतदमतररच्य ‘भमागपुरर’ कपृतस्य
टतीकमागन्थस्यमामप उलक्षेखस इमतरमासकमारमायाः कपुविर सन्त। भट्टजयरमामरकपृतस्य तत्त्विनोपल्पविससन्धपुनमामकस्य
अन्यगन्थस्य मविषयक्षेऽमप मविजमायतक्षे। असस्मनम् गन्थक्षे चिमाविमारकससद्धमान्तमानमास मविस्तरक्षेण मविश्लक्षेषणस कपृतमसस्त।
भमारततीयदरर नपरम्परमायमास षट्सपु नमासस्तकदरर नक्षेषपु चिमाविमारकदरर नमम् अन्यतमस तत्तपु दृश्यतक्षे एवि। अस्य दरर नस्य
मरतती प्रससमद्धयाः आसतीतम्। तत्तपु प्रमाययाः सविर रमास्त्रक्षेषपु पकविरपकत्विक्षेन अगगण्यत्विमातम् जमायतक्षे एवि। विवैमदकयपुगक्षे भमारतक्षे
मप्रयविमाक्यस्य कथनमाय मनदररयाः आसतीतम्। यदमप भमारतविषर मकलतयाः अध्यमात्मविमादस्य कपृतक्षे प्रससद्धयाः तथमामप
जडविमामदनयाः चिमाविमारकमायाः मननोररवैयाः मप्रयविमाक्यवैयाः तकरसभमायमास बरह करतमाडनस प्रमाप्तविन्तयाः।

भमारततीयदरर नमम् 141


मटप्पणती भमारततीयदरर न मम्

7.2) सम्प्रदमाययाः
मविमभनदरर नस्य कश्चिन प्रवितर कनो वितर तक्षे। परन्तपु चिमाविमारकमादरर नस्य कयाः प्रविर तकयाः इमत मविषयक्षे मरमानम्
मविविमादयाः वितर तक्षे। तथमामप कवैसश्चितम् उच्यतक्षे दक्षेविगपुरुयाः बपृरस्पमतयाः एवि अस्य दरर नस्य प्रचिमारकयाः। सविर दरर नससगरक्षे
ममाधविमाचिमायरयाः उकस यतम् विपृरस्पमतमतमानपुसमाररणमा नमासस्तकमररनोममणनमा चिमाविमारकक्षेण इमत। एषयाः विपृरस्पमतयाः कयाः
तमदषयक्षे स्पषस प्रममाणस न प्रमाप्यतक्षे। कवैसश्चितम् उच्यतक्षे यतम् चिमारु विमाकम् इत्यस्य अथर याः मधपुरविचिनमममत। अतयाः यक्षे
मधपुरविचिनवैयाः सविरषमास मनयाः ररसन्त तक्षे चिमाविमारकमायाः इमत। चिविर धमातनोयाः अथर याः चिविर णमममत स्वितीकपृत्य कक्षेमचितम् विदसन्त
भनोजनस्य तत्त्विस यक्षे प्रचिमारयसन्त तक्षे चिमाविमारकमायाः इमत।

7.3) चिमाविमारक स्य मविमविधमविरक्षे ष णमामन


चिमाविमारकमायाः विवैतसण्डकमायाः इमत अमभधतीयतक्षे। चिमाविमारकमायाः मवितण्डमनपपुणमायाः। विवैतसण्डकस्य लक्ष्यस कक्षेविलस
परमतखण्डनमम्। मवितण्डतक्षे व्यमारन्यतक्षे परपकनोऽनयमा इमत व्यपुत्पत्त्यमा मवितण्डमारब्दयाः मनष्पनयाः। अतयाः यक्षे
कक्षेविलस परपकखण्डनपरमायाः भविसन्त तक्षे विवैतसण्डकमायाः चिमाविमारकमायाः।

चिमाविमारकमायाः लनोकमायमतकमायाः इमत अपरनमामधक्षेयमम्। लनोकक्षे आयतस मविस्तपृतस यतम् ततम् लनोकमायतमम्।
लनोकमायतस यक्षे स्वितीकपुविर सन्त तक्षे लनोकमायमतकमायाः इमत। इसन्द्रियसपुखमक्षेवि परुषमाथर याः इमत तक्षेषमास विमाणती जगमत सविमारनम्
जनमानम् आकषर मत। बरह नमास जनमानमास मचित्तमम् आकषर न्ततीमत कमारणमातम् चिमाविमारकमायाः लनोकमायमतकमायाः इमत।
ममाधविमाचिमायर याः चिमाविमारकमतमम् लनोकमायतमतमममत उकविमानम्। तदथमा तस्य चिमाविमारकमतस्य
लनोकमायतममत्यन्विथर मपरस नमामधक्षेयमममत। चिमाविमारकमायाः नमासस्तकमायाः। यक्षे विक्षेदस्य प्रमाममाण्यस स्वितीकपुविर सन्त तक्षे
आसस्तकमायाः। यक्षे तमावितम् विक्षेदस्य प्रमाममाण्यस न स्वितीकपुविर सन्त तक्षे नमासस्तकमायाः इमत। चिमाविमारकमायाः विक्षेदस मनन्दसन्त अतयाः तक्षे
नमासस्तकमायाः इमत प्रससद्धमम्।

पमाठगतप्रश्नमायाः-१

1. चिमाविमारकमाणमामम् अपरनमामधक्षेयस मकमम् असस्त।


2. चिमाविमारकमाणमामम् विक्षेदस्य प्रमाममाण्यमम् अङ्गतीकपुविर सन्त विमा।
3. चिमाविमारकमायाः पपुरुषमाथर्थौ कबौ भवितयाः।
4. चिमाविमारकमाणमामम् गपुरुयाः कयाः।
5. चिमाविमारकदरर नक्षे पपुरुषयाः कयाः।
6. चिमाविमारकमाणमास मतक्षे सपुखस्य स्विरूपस मकमम्।
7. चिमाविमारकदरर नक्षे कमत तत्त्विमामन ससन्त।
8. चिमाविमारकमतक्षे आत्मनयाः स्विरूपस मकमम्।
9. विवैतसण्डकमायाः कक्षे ससन्त।

142 भमारततीयदरर नमम्


चिमाविमारक दरर न मम् मटप्पणती

10. सविर दरर नगन्थस्य लक्षेखकयाः कयाः।

7.4) चिमाविमारक मतक्षे प्रममा प्रममाणमामन चि


चिमाविमारकदरर नक्षे प्रमक्षेयतत्त्विमानमास स्थकलस स्विरूपमक्षेवि विमास्तमविकस स्वितीकपृतमम्। अतयाः स्थकलपदमाथमारनमास जमानमाय
तत्र प्रत्यकमक्षेविनोपयपुकमम् अमन्यत। यक्षे इसन्द्रियप्रत्यकस्य मविषयमायाः न ससन्त, तक्षे कमाल्पमनकमा एवि भविन्ततीमत
न्यमायक्षेन प्रत्यकस्यवैवि प्रमाममाण्यस चिमाविमारकमतक्षेऽमभमतमम्। पञ्चिजमानक्षेसन्द्रियक्षेयाः रब्द-स्परर -रूप-रस-गन्धमानमास
पञ्चिमानमामक्षेवि मविषयमाणमास जमानस भविमत, अतयाः पञ्चिवैवि सत्तमात्मकपदमाथमारयाः ससन्त। एभ्यनोऽमतररकयाः कयाः अमप मविषययाः
कल्पनमाममात्रयाः प्रततीयतक्षे। तस्य चि प्रमाममामणकतमा नमासस्त। सविरषपु भमारततीयदरर नक्षेषपु इसन्द्रियमाततीतमानमास परनोकणमाञ्चि
पदमाथमारनमास जमानमाय अनपुममानस्य प्रमाममाण्यस स्वितीकपृतस, मकन्तपु चिमाविमारकमतक्षेऽनपुममानस्य प्रमाममाण्यस नमासस्त। यतनो मर
अनपुममानजन्यस जमानस कक्षेविलस सम्भमाविनमात्मकमक्षेवि भविमत न तपु मनश्चियमात्मकमम्। सम्भमाविनमा सविर दमा सत्यमक्षेवि
स्यमामदमत नमासस्त मनयमयाः। चिमाविमारकवैयाः कमायर कमारणभमाविनोऽमप नवैवि स्वितीकपृतयाः। यतयाः प्रत्यकयनोयाः सपुख -दयाःपु खयनोयाः
कमारणमम् अप्रत्यकरूपक्षेण कसल्पतस पमापपपुण्यमामदकस नमासस्त। इदममाविश्यकस नमासस्त यतम् कसश्चितम् बपुमद्धजतीविती
पररशमती चि मनपुष्ययाः कक्षेविलस पकविरकपृतपपुण्यबलक्षेनवैवि सपुखती वितर तक्षे। अथविमा कसश्चितम् बपुमद्धरतीननोऽलसश्चि
पकविरकपृतपपुण्यमाभमाविक्षे अथविमा पकविरकपृतपमापवैरवि
क्षे दयाःपु खती वितर तक्षे इमत विकसपु न रक्यतक्षे। ममानवियाः बपुद्धक्षेयाः
न्यकनमासधक्यकमारणमातम् कमायर प्रविपृत्तबौ स्विभमावितयाः कदमामचितम् सपुखती कदमामचिच्चि दयाःपु खती भविततीमत चिमाविमारकमायाः
कथयसन्त।

पमापपपुण्ययनोयाः कपृतक्षे सदसत्कमर णमास व्यमामप्तस नवैयमामयकमा अमप स्वितीकपुविर सन्त, मकन्तपु तक्षेषमामम् एषमा व्यमामप्तयाः
ससद्धमा नमासस्त। यतनो मर कस्यमामप कमायर स्य उत्पतबौ मकममप कमारणस नवैवि भविमत। स्विभमाविक्षेनवैवि कमायर स्य
मनष्पसत्तभर विमत। अन्यथमा कण्टकक्षेषपु दृश्यममानमायमायाः ततीक्ष्णतमायमायाः कनो रक्षेतपुररमत तत्त्विमान्विक्षेषणक्षे कसश्चिदम् रक्षेतपुयाः
अविश्यमम् उपलभ्यक्षेत। स चि रक्षेतपुलरभतक्षे एवि न, अतयाः कमायर कमारणभमाविस्य ससद्धबौ अमप रक्षेत्विभमाविनो दृश्यतक्षे।
सपृमषप्रलययनोरमप कमायर कमारणभमाविनो नमासस्त। चितपुण्णमार भकतमानमामम् आनपुपमामतकससम्मशणमादक्षेवि जगतम्
स्वियमक्षेविमासस्तत्विमम् आप्ननोमत। तस्य चिमानपुपमामतकसस्थतक्षेमविर लयमातम् प्रलयनो भविमत। मकन्तपु जगतयाः
आमविभमारविमतरनोभमाविबौ प्रमामणपदमाथमारनमास ससयनोगमवियनोगबौ चि स्विमाभमामविकमाविक्षेवि स्तयाः। कमायर कमारणयनोयाः समारचियर स्य
ससद्धक्षेरभमाविमातम् अनपुममानमानमास प्रममाणस नमासस्त, कमायर कमारणभमावियाः अमप अससद्धयाः असस्त। चिमाविमारकदरर नक्षे रब्दनोऽमप
प्रममाणत्विक्षेन न स्वितीकपृतयाः। कसश्चितम् जनयाः सविर थमा सत्यमक्षेवि विदततीमत तस्य सत्यमनष्ठमायमास मनभर रयनोग्यतमा नमासस्त।
रब्दनोऽमप पपुनयाः अनपुममानतपुल्ययाः। विक्षेदमानमाममप प्रमाममाण्यस नमासस्त, यतनो मर विक्षेदक्षेष्विमप बरह मन मविरनोधतीमन विचिनमामन
प्रमाप्यन्तक्षे। अनक्षेकक्षे मनरथर कमायाः रब्दमायाः अमप विक्षेदक्षेषपु प्रयपुकमायाः ससन्त। एतदमतररकस विक्षेदक्षेषपु एतमादृरमानमामम् पदमाथमारनमास
विणर नममप प्रमाप्यतक्षे, यक्षेषमास प्रत्यकस सम्भविस नमासस्त। एविञ्चिक्षेतम् परस्परमविरनोसधनमास मनरथर कमानमास कमाल्पमनकमानमास चि
मविषयमाणमास मनरूपणमम् यक्षेषपु मविमरतस तक्षेषमास विक्षेदक्षे कथस प्रमाममाण्यस स्यमातम्। विवैमदककमर कमाण्डवैस्तपु इदमक्षेवि प्रततीयतक्षे यतम्
कवैसश्चितम् धकतररवि
क्षे लनोकप्रविञ्चिनमाथर स्विमाथर समाधनमाय विमा विक्षेदमानमास रचिनमा मविमरतमा। तथमामर रमास्त्रमम्-

त्रयनो विक्षे द स्य कत्तमारर नो भण्ड -धकत्त र-मनरमाचिरमायाः।


जफर रती -तपुफर रतीत्यमामद पसण्डतमानमास विचियाः स्मपृत मम्॥ इमत।

भमारततीयदरर नमम् 143


मटप्पणती भमारततीयदरर न मम्

7.5) प्रत्यकवै क प्रममाणविमादयाः


प्रमतीयतक्षे अनक्षेन इमत प्रममाणमम्। प्रममाणस प्रममाजमानस्य करणमममत। प्रममा नमाम यथमाथर जमानमममत।
चिमाविमारकमतक्षे ससरयमविपयर यरकन्यस जमानमक्षेवि प्रममा इमत। चिमाविमारकमतक्षे प्रममायमायाः करणस प्रत्यकमक्षेवि न अन्यतम्।
चिमाविमारकमतक्षे एकमक्षेवि प्रममाणस प्रत्यकमक्षेवि प्रममाणमममत। ममाधविमाचिमायर याः उकविमानम् यतम् -प्रत्यकवैकप्रममाणविमामदतयमा
अनपुममानमादक्षेरनङ्गतीकमारक्षेण प्रमाममाण्यमाभमाविमातम्। मकञ्चि प्रत्यकस्य सविर प्रममाणक्षेषपु ज्यक्षेष्ठत्विमातम् प्रत्यकमक्षेवि प्रममाणमम्।
अनपुममानमादतीनमास प्रत्यकक्षे एवि अन्तभमारवियाः प्रत्यकमाधतीनत्विमातम्।

चिमाविमारकदरर नक्षे प्रत्यकस मविरमाय अनपुममानमादतीनमास प्रममाणमानमास गरणस नमासस्त। ममाधविमाचिमायर याः सविर दरर नगन्थक्षे
प्रनोकविमानम् यतम् प्रत्यकवैकप्रममाणविमामदतयमा अनपुममानमादक्षेयाः अनङ्गतीकमारक्षेण प्रमाममाण्यमाभमाविमातम् इमत। यस्य उपलसब्धयाः
न भविमत ततम् नमासस्त। मविपरतीतक्षेन यस्य उपलसब्धयाः भविमत तदसस्त। इसन्द्रियक्षेण प्रत्यकलब्धविस्तपुनयाः एवि
असस्तत्विस वितर तक्षे। इसन्द्रियक्षेण उत्पनयाः सम्यगम् अपरनोकमानपुभवियाः एवि प्रत्यकमम् इमत। प्रत्यकमम् अपरस्य अपक्षेकमास न
करनोमत अतयाः अपरनोकमम् इमत। अतयाः ससरयरकन्यस मविपयर यरकन्यस प्रत्यकमक्षेवि प्रममा। अस्य चि प्रममायमायाः करणमक्षेवि
प्रममाणमममत।

चिमाविमारकमायाः विदसन्त यतम् प्रत्यकस्य शक्षेष्ठत्विमविषयक्षे न कनोमप मवितकरयाः असस्त। एततम् तपु सत्यमक्षेवि यतम्
सविर भमारततीयदमारर मनकमायाः प्रत्यकप्रममाणस्य शक्षेष्ठत्विमम् अङ्गतीकपृतविन्तयाः। अमवितमकरतसविर जनममान्यस प्रत्यकमक्षेवि
प्रममाणमम्। कथस दृश्यममानविस्तपुमविषयक्षे प्रश्नयाः विमा रसकमा स्यमातम्।

यक्षे अनपुममानमम् उपममानस रमाब्दस चि प्रममाणत्विक्षेन अङ्गतीकपुविर सन्त तक्षे अमप प्रत्यकस्य एवि जयगमानस कपुविर सन्त। यतनो मर
प्रत्यकमक्षेवि अनपुममानमादतीनमास उपजतीव्यमम् इमत। अनपुममाननोपममानरब्दयाः प्रत्यकधतीनयाः। यतनो मर बमह्निधकमयनोयाः
समारचियर प्रत्यकक्षेन एवि वितर ममानस धकमस दृष्टमा बह्निक्षे अनपुममानस मक्रयतक्षे। अतयाः अनपुममानस अमप प्रत्यकमाधतीनमम्। यतनो
समारचियर प्रत्यकमम् यमद न स्यमातम् तमरर अनपुममानमम् असम्भविस स्यमातम्। तथवैवि गवियत्विमविमरषपरबौ गनोसमादृश्यस दृष्टमा
गवियरब्दस्य विमाच्यत्विमनणर ययाः एवि उपमममत। उपममतबौ अजमातपदमाथर जमातपदमाथर स्य समादृश्यप्रत्यकमम्
आविश्यकमम्। तत्समादृश्यप्रत्यकविरमातम् एवि अजमातपदमाथरन सर जमातपदमाथर स्य मनश्चियमात्मकयाः अनपुभविनो
जमायतक्षे। अतयाः प्रत्यकस्य आविश्यकतमा वितर तक्षे। अमप चि रब्दप्रममाणमम् अमप प्रत्यकस्य अधतीनमम्। आप्तव्यकक्षेयाः
विमाक्यमम् एवि रब्दप्रममाणमममत। ययाः यथमाथर विकमा स एवि आप्तयाः इमत। अतयाः चिमाविमारकमाणमास मतमम् सत्यमम्।

7.6) चिमाविमारक दरर नस्य तत्त्विमतीममासस मा


चिमाविमारकदरर नमानपुसमारस तत्त्विमानमास स्थकलस दृमषभकतस स्विरूपमक्षेवि यथमाथर मम् असस्त। तक्षेषमास स्थकलतत्त्विमानमास
स्विरूप-लकण-प्रयनोजनमामद मविचिमारमायाः चिमाविमारकदरर नक्षे विवैरदक्षेन मविमरतमायाः ससन्त। चिमाविमारकदरर नमानपुसमारस पपृरविती-
जलस-विमायपुयाः-तक्षेजश्चिक्षेमत चित्विमार एवि प्रमक्षेयपदमाथमारयाः भविसन्त। एभ्य एवि चितपुभ्यर याः स्थकलस्य ब्रहमाण्डस्य रचिनमा
मविमरतमा। परविमतर मभश्चिमाविमारकवैयाः आकमारमनप्रमाणमादतीनमाममप प्रमक्षेयपदमाथरषपु एवि पररगणनस कपृतमम्। अनक्षेन
अनपुमतीयतक्षे यतम् अमतस्थकलविमामदनयाः चिमाविमारकमा अमतप्रमाकपृतमा आसनम्। एभ्य एवि मकलतत्त्विक्षेभ्ययाः अस्य दृश्यममाणस्य
जगतयाः ररतीरस्य जमानक्षेसन्द्रियमाणमास कमरसन्द्रियमाणमाञ्चिनोत्पसत्तयाः भविमत। उत्त्पत्तक्षेयाः क्रमसन्दभर चिमाविमारकमायाः मबौनमम् ससन्त।
सपृषबौ कस्यमामप अदृषस्य कपुत्रमामप कमारणतमा नमासस्त। अतएवि इदस जगतम् चितपुण्णमार भकतमानमामम् आनपुपमामतक -

144 भमारततीयदरर नमम्


चिमाविमारक दरर न मम् मटप्पणती

समन्वियस्य आकसस्मकयाः पररणमामयाः असस्त। जतीविनस्य सम्बन्धक्षेऽमप चिमाविर कमाणमामम् अयमक्षेवि ससद्धमान्तनोऽसस्त
यतम् ररतीरस्य अभमाविक्षे चिवैतन्यस नवैवि मतष्ठमत। ररतीरस्य सत्तमायमामक्षेवि चिवैतन्यस्य सत्तमा ससद्ध्यमत। अनक्षेन
ररतीरमक्षेवि चिवैतन्यरूपस आत्ममाऽस्ततीमत स्पषस भविमत। यथमा पदमाथमारनमामम् उमचितससम्मशणस्य पररणमामस्विरूपस
मकण्विमामदद्रिव्यक्षेभ्यनो मदरमकरमामविभर विमत तथवैवि पपृसथव्यमामद भकतचितपुषयस्य ससयनोगमातम् चिवैतन्यस स्वित एविनोत्पदतक्षे।

चिमाविमारकदरर नस्य मविकमासक्रमक्षे स्थकलमातम् सकक्ष्मस प्रमत तत्त्विमचिन्तनस्य प्रविपृसत्तयाः जमातमा। अतयाः
परविमतर मभयाः कवैसश्चितम् चिमाविमारकवैयाः इसन्द्रियमामण एवि आत्ममा इमत ससद्धमान्तमम् उपस्थमाप्य दक्षेरमात्मविमादस्य खण्डनस
कपृतमम्। कवैसश्चिदमाचिमायरयाः प्रमाममाण्यविमादस्यमामप स्थमापनमा कपृतमा। कक्षेचिन चिमाविमारकमायाः मनयाः एवि आत्मक्षेमत स्वितीकपुन्विसन्त।
तथमामप चिमाविमारकमतमानपुयमामयनमास स्थकलमा दृमषयाः अन्तमपुरखती न सञ्जमातमा।

7.7) सपृम षप्रमक्रयमा


चिमाविमारकमायाः जडपदमाथर स्य सत्यतमास स्वितीकपुविर सन्त। एतक्षेषमास मतक्षे इसन्द्रियप्रत्यकक्षेण कक्षेविलस पपृसथविती आपयाः
तक्षेजयाः विमायपुयाः इमत चितपुणमारमम् एवि उपलसब्धयाः भविमत। असखलस्य जगतयाः चितपुणमार ममशणक्षेन सपृमषयाः भविमत।
आकमारस्य अनपुममानगम्यत्विमातम् न स्वितीकमारयाः। जतीवियाः एतक्षेषमास भकतमानमास ससममशणक्षे सपृषयाः। चिमाविमारकमायाः परममाणपुमम् न
स्वितीकपुविर सन्त। परममाणनोयाः प्रत्यकक्षेण अदृश्यत्विमातम्। स्थकलसमावियविपरममाणपुतयाः सपृमषयाः भविमत। अकस्ममातम् एवि
भविमत न मकसञ्चिदपक्षेकस कमायर जतीवियाः। चितपुणमार भकतमानमास समन्वियक्षेन चिवैतन्यमम् उत्पदतक्षे। चिवैतन्यमम् आगपुन्तकधमर याः
जडदक्षेरस्य आमविर भमाविकमालक्षे आगच्छमत मविनमारकमालक्षे गच्छमत। जगतयाः कमारणरूपक्षेण ईश्विरस्य अङ्गतीकमारस्य
आविश्यतमा नमासस्त। यथमा मकण्विमामदभ्ययाः मदरमकवितम् चिवैतन्यमम् उपजमायतक्षे। ररतीरस्य नमारक्षे मविनमारनो भविमत
चिवैतन्यस्य।

7.8) दक्षे र मात्मविमादयाः


चिमाविमारकमतक्षे दक्षेरयाः एवि आत्ममा। प्रत्यकविक्षेदत्विमातम् दक्षेरमम् अमतररच्य आत्ममा कनोमप नमासस्त।
चिवैतन्यमविमरषदक्षेरयाः आत्ममा। अतयाः दक्षेरस्य मविनमारक्षे आत्मनयाः मविनमारनो भविमत। यत्र चिवैत्यन्यस्य प्रत्यकस तत्रवैवि
स्थकलदक्षेरयाः दृश्यतक्षे। स्थकलनोरस,मम ररतीरममत्यमामद व्यविरमारस्तपु रमारनोयाः मररयाः इत्यमामदवितम् औपचिमाररकयाः।

7.9) मनोकस्विरूपमम् मनोकसमाधनञ्चि


दरर नरमास्त्रस्य मनोकरूपफलक्षे एवि तमात्पयर मम्। चिमाविमारकदरर नक्षे अमप मनोकस्य स्विरूपमम् प्रनोकमम्।
कण्टकमामदजन्यस दयाःपु खमक्षेवि नरकयाः। लनोकससद्धनो रमाजमा परमक्षेश्विरयाः। दक्षेरस्य उच्छक्षे दयाः मनोकयाः।
अङ्गनमादमासलङ्गनमामदजन्यस सपुखमक्षेवि पपुरुषमाथर याः। आत्ममा नमासस्त। परलनोकयाः नमासस्त। अपविगर याः नमासस्त।
अमगरनोत्रमामदयजस्य फलस नमासस्त। मकञ्चि धममारथरकमाममनोकक्षेषपु चितपुषर पु अथर कमामबौ पपुरुषमाथर्थौ इमत। दक्षेरस्य
उच्छक्षे दपयर न्तस तस्य रकणस एवि मनोकसमाधनमम्।

7.10) चिमाविमारक सम्प्रदमायक्षे प्रससद्धमायाः श्लनोकमायाः


यमाविज्जतीविक्षे त म् सपुखस जमाविक्षे न मासस्त मपृत् यनोरगनोचिरयाः।

भमारततीयदरर नमम् 145


मटप्पणती भमारततीयदरर न मम्

भस्मतीभकत स्य दक्षे र स्य पपुन रमागमनस कपु तयाः॥


अन्विययाः -

यमावितम् जतीविस सपुखस जतीविक्षेतम्। मपृत्यनोयाः अगनोचिरयाः नमासस्त (मकममप)। भस्मतीभकतस्य दक्षेरस्य पपुनयाः कपुतयाः
आगमनमम्।

समाधमारणमाथर याः -

चिमाविमारकदरर नक्षे प्रससद्धयाः अयस श्लनोकयाः। यमावितम् कमालपयर न्तस जतीविस्य आयपुयाः तमावितम् कमालपयर न्तस सपुखक्षेन
जतीविनस यमापयन्तपु। यतनो मर दक्षेरस्य मविनमारनो एवि मनोकयाः। ततयाः मपृत्यनोयाः परस मकममप नमासस्त प्रत्यकतीगनोचिरयाः। मपृत्यपुयाः
एवि जतीविस्य असन्तमसतीममा। अतयाः मचिन्तमा न कतर व्यमा। भस्मतीभकतस्य ररतीरस्य पपुनयाः जन्म न भविमत। अतयाः
दक्षेरस्य सपुखमाय ऋणस कपृत्विमा घपृतस्य पमानस कपुविर न्तपु। परलनोकयाः मकममप नमासस्त। दक्षेरस्य नमारक्षे एवि सविर सममाप्तमम्
भविमत।

ससन्धमविच्छक्षे दयाः -

मपृत्यनोरगनोचिरयाः- मपृत्यनोयाः-अगनोचिरयाः

पपुनररमागमनमम्- पपुनयाः- आगमनमम्

जतीविक्षेनमासस्त- जतीविक्षेतम्-नमासस्त

यमाविज्जतीविस-यमावितम्-जतीविमम्

अङ्गनमासलङ्गनमाज्जन्यसपुख मक्षे वि पपुम थर तमा।


कण्टकमामदव्यथमाजन्यस द याःपु खस मनरय उच्यतक्षे ।
अन्विययाः -

अङ्गनमासलङ्गनमातम् जन्यसपुखमम् एवि पपुमथर तमा भविमत। कण्टकमामदव्यथमाजन्यस दयाःपु खस मनरय उच्यतक्षे।

समाधमारणमाथर याः -

चिमाविमारकमतक्षे पपुरुषमाथर याः भविमत स्त्र्यमामदस्पपरर जन्यस सपुखमम्। तनमाम ररतीरभनोगयाः एवि सपुखमम्। पपुरुषवैयाः
जगमत तदक्षेवि प्रमारयर तक्षे। सविरषमास सपुखविमासनमा वितर तक्षे। कण्टकमामदव्यथमाजन्यस दयाःपु खस नरकमममत। आमदपदक्षेन
जरमाव्यमासधनमास गरणमम्। इरलनोकस मविरमाय अन्यत्र सपुखमम् नमासस्त। अत एवि यमावितम् जतीविक्षेतम् सपुखस जतीविक्षेतम्। ऋणस
कपृत्विमा घपृतस मपबक्षेतम् इमत प्रविमादयाः अमप चिमाविमारकसम्प्रदमायक्षे सपुप्रससद्धयाः। मकञ्चि रतीररस्य क्लक्षेरस एवि कषमम्। अतयाः
सविर प्रमामणनयाः ररतीरक्लक्षेरनमारमाय ततम् ततम् विस्तकमन स्वितीकपुविर सन्त।

लनोकससद्धनो भविक्षे द्रि माजमा परक्षेर नो नमापरयाः स्मपृत याः।


दक्षे र स्य नमारनो मपुम कस्तपु न जमानमान्मपुम कररष्यतक्षे ।
अन्विययाः -

लनोकससद्धनो रमाजमा (एवि) परक्षेरनो भविक्षेतम्। न अपरयाः परक्षेरयाः स्मपृतयाः। दक्षेरस्य नमारनो मपुमकयाः। न तपु जमानमातम्
मपुमकयाः इष्यतक्षे।

146 भमारततीयदरर नमम्


चिमाविमारक दरर न मम् मटप्पणती

समाधमारणमाथर याः -

चिमाविमारकमायाः ईश्विरस न स्वितीकपुविर सन्त। तक्षेषमास मतक्षे प्रत्यकससद्धनो रमाजमा एवि ईश्विरयाः। यतनो मर तक्षे परलनोकस न
अङ्गतीकपुविर सन्त। मकञ्चि ईश्विरयाः प्रत्यकससद्धनो न भविमत। अमप चि रमाजमा एवि जगमत सविमारयाः प्रजमायाः पमालयमत रकमत
चि। अत एवि रमाजमा एवि इरजगतयाः कतमार न तपु अलबौमककयाः ईश्विरयाः। मकञ्चि दक्षेरस्य मविनमारयाः एवि मपुमकयाः। जतीविस्य
असन्तममा गमतयाः। ततयाः न अन्यतम् मकममप प्रमाप्तव्यस वितर तक्षे जतीविस्य। अमप चि विक्षेदमासन्तसमासख्यमामदमभयाः यथमा
जमानमातम् मनोकयाः स्वितीमक्रयतक्षे। तथमा चिमाविमारकमायाः न अङ्गतीकपुविर सन्त। तक्षेषमास जमानमातम् मपुमकयाः नमासस्त।

अत्र चित्विमारर भकत मामन भकम मविमायर न लमामनलमायाः।


चितपुभ् यर याः खलपु भकतक्षे भ् यश्चिवै त न्यमपुप जमायतक्षे ।
अन्विययाः -

अत्र चित्विमारर भकतमामन भविसन्त भकममविमायर नलमामनलमायाः चि। चितपुभ्यर याः खलपु भकतक्षेभ्ययाः चिवैतन्यमम् उपजमायतक्षे।

समाधमारणमाथर याः -

चिमाविमारकमायाः चित्विमारर भकतमामन स्वितीकपुविर सन्त। एतक्षेषमास भकतमानमास ससममशणक्षे एवि सपृमषप्रमक्रयमा भविमत।
आकमारस्य अदृश्यत्विमातम् न अङ्गतीकमारयाः। अमप चि यथमा मकण्विमामदभ्ययाः मदरमकवितम् अत्रमामप सपृमषप्रमक्रयमायमास
जडक्षेभ्ययाः भकतक्षेभ्ययाः चिवैतन्यमम् उपजमायतक्षे। जतीविस्य सपृमषयाः एविसप्रकमारक्षेण भविमत। न ईश्विरयाः अत्र कमारणमम्। जडक्षेभ्ययाः
एवि जतीविस्य सपृमषयाः।

न स्विगर्वो नमापविगर्वो विमा नवै वि मात्ममा पमारलबौमककयाः।


नवै वि विणमारश ममादतीनमास मक्रयमाश्चि फलदमामयकमायाः।
अन्विययाः -

न स्विगर याः असस्त। न अपविगर याः असस्त। न विमा आत्ममा पमारलबौमककयाः असस्त। विणमारशममादतीनमास मक्रयमा
नवैवि फलदमामयकमा असस्त।

समाधमारणमाथर याः -

स्विगर नमामकस स्थमानस मकममप नमासस्त। नमामप अपविगर रूपफलमम् असस्त। आत्ममा दक्षेररूपयाः, न
पमारलबौमककयाः। न चि दक्षेरमातम् मभनयाः कनोमप आत्ममा वितर तक्षे। अमप चि विक्षेदमविमरतकमर करणमातम् यतम् स्विगमारमदरूपफलस
लभ्यतक्षे तदमप ममरयमा। लनोकमायमतकमायाः विक्षेदस्य ममरयमात्विस स्वितीकपुविर सन्त। अत विक्षेदमविमरतकमर अमप ममरयमा।
अतयाः ममरयमारूपकमर णमा मकस फलस न प्रमाप्यतक्षे। दक्षेरभनोगमामदरूपसपुखफलमम् एवि असन्तमफलत्विक्षेन कल्प्यतक्षे।

7.11) चिमाविमारक गन्थसमकर मानमास पररचिययाः


चिमाविमारकदरर नस यदमप जगमत बरह प्रससद्धस तथमामप तक्षेषमास प्रममाणभकतगन्थरूपक्षेण तथमा मकममप न
प्रमाप्यतक्षे। मध्विमाचिमायर स्य सविर दरर नससगरक्षे तक्षेषमास दरर नस्य कमामचितम् रूपरक्षेखमा वितर तक्षे। परन्तपु मविमभनदरर नगन्थक्षेषपु
पकविरपकरूपक्षेण चिमाविमारकमानमामम् विचिमासमष प्रमाप्यन्तक्षे। तदथमा न्यमायकपु सपुममाञ्जसलगन्थक्षे, न्यमायमञ्जपुरतीगन्थक्षे,
ब्रहससमद्धगन्थक्षे. षडदरर नसमपुच्चियगन्थक्षे, पकविरपकत्विक्षेन उलक्षेखयाः प्रमाप्यतक्षे। एतक्षेभ्ययाः गन्थक्षेभ्ययाः एवि चिमाविमारकदरर नस्य
मतस स्पषस जमायतक्षे।

भमारततीयदरर नमम् 147


मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः-२

11. चिमाविमारकनयक्षे कमत प्रममाणमामन ससन्त।


12. चिमाविमारकमाणमास मतक्षे प्रममा कमा।
13. चिमाविमारकमतक्षे अपविगर याः असस्त विमा।
14. चिमाविमारकमतक्षे परलनोकयाः असस्त विमा।
15. चिमाविमारकमतक्षे दयाःपु खस्य स्विरूपस मकमम्।
16. दक्षेरमात्मविमादयाः कयाः।

पमाठसमारयाः-

चिमाविमारकमायाः नमासस्तकमायाः भविसन्त। विक्षेदस्य प्रमाममाण्यस न अङ्गतीकपुविर सन्त। तक्षेषमास मतस स्तकलपदमाथमारयाः एवि
जगमत वितर न्तक्षे। चिमाविमारकमाणमामम् एकमक्षेवि प्रममाणस प्रत्यकमममत। अनपुममानमादतीनमास तपु प्रत्यकक्षे एवि अन्तभमारवियाः वितर तक्षे।
चिमाविमारकमायाः विदसन्त दक्षेरयाः एवि मनोकयाः। दक्षेरनोच्छक्षे दयाः मनोकयाः। ररतीरमामतररकयाः आत्ममा नमासस्त। चिमाविमारकमायाः
लनोकमायमतकमायाः इमत अमभधमानस चिमाविमारकमाणमास वितर तक्षे। चिमाविमारकमायाः दक्षेरमात्मविमादस स्वितीकपुविर सन्त। तक्षेषमास मतक्षे चित्विमारर एवि
भकतमामन वितर न्तक्षे। एतक्षेषमामम् एवि भकतमानमास ससममशणक्षे सपृमषमक्रयमा भविमत। तक्षेषमास मतक्षे प्रत्यकससद्धनो रमाजमा एवि ईश्विरयाः।
नपृपस मविरमाय पपृथकम् ईश्विरयाः नमासस्त। यमद स्यमातम् तमरर दृश्यक्षेत। परन्तपु नवैवि ईश्विरयाः कक्षेनमामप प्रत्यकतीमक्रयतक्षे।
अतयाः रमाजमा एवि ईश्विरयाः। चिमाविमारकमायाः पपुनजर न्मविमादस नवैवि अङ्गतीकपुविर सन्त। यतनो मर तक्षेषमास मतक्षे मपृत्यनोयाः परस मकममप
नमासस्त। भस्मतीभकतस्य दक्षेरस्य पपुनयाः आगमनस भविमत। अमप चि अङ्गनमामदजन्यस सपुखमम् एवि परमसपुखमम्। अतयाः
यमावितम् जतीविक्षेतम् सपुखस जतीविक्षेतम् इमत तक्षेषमास मनणर ययाः। चिमाविमारकमायाः भनोगविमादस स्वितीकपुविर सन्त।

पमाठमान्तप्रश्नमायाः-

1. चिमाविमारकमाणमास दक्षेरमात्मविमादस मविरदतीमक्रयतमामम्।


2. चिमाविमारकमाणमास सम्प्रदमायमविषयक्षे प्रबन्धस सलखत।
3. चिमाविमारकमाणमास मनोकस्य व्यमाख्यमानस कपुरुत।
4. सपृमषप्रमक्रयमास सलखत चिमाविमारकनयक्षे।
5. चिमाविमारकमायाः कमत प्रममाणमामन अङ्गतीकपुविर सन्त ततम् मविसलख्य प्रत्यकविमादस सलखत।
6. चिमाविमारकमाणमास नमासस्तकत्विस आलनोचिय।
7. चिमाविमारकमाणमास तत्त्विमतीममाससमास सलखतपु।

148 भमारततीयदरर नमम्


चिमाविमारक दरर न मम् मटप्पणती

8. यमाविज्जतीविक्षेतम् सपुखस जतीविक्षेतम् इत्यस्य श्लनोकस्य तमात्पयरण व्यमाख्यमानस कपुरुत।

पमाठगतप्रश्नमानमामम् उत्तरमामण-

उत्तरमामण १

1. चिमाविमारकमाणमामम् अपरनमामधक्षेयमम् लनोकमायमतकमायाः इमत।


2. न, चिमाविमारकमायाः विक्षेदस्य प्रमाममाण्यस न अङ्गतीकपुविर सन्त।
3. कमाममाथर्थौ एवि चिमाविमारकमाणमास पपुरुषमाथर्थौ भवितयाः।
4. चिमाविमारकमाणमास गपुरुयाः आचिमायर याः विपृरस्पमतयाः।
5. चिवैतन्यमविमरषयाः कमाययाः पपुरुषयाः।
6. अङ्गनमामदजन्यस सपुखमक्षेवि परमसपुखमममत चिमाविमारकमतमम्।
7. चिमाविमारकदरर नक्षे पपृसथव्यप्तक्षेजनोविमायवियाः इमत चित्विमारर तत्त्विमामन ससन्त।
8. चिमाविमारकमतक्षे चिवैतन्यमविमरषदक्षेरयाः एवि आत्ममा भविमत।
9. चिमाविमारकमाणमामम् एवि अपरनमामधक्षेयस भविमत विवैतसण्डकमायाः इमत।
10. सविर दरर नगन्थस्य लक्षेखकयाः भविमत ममाधविमाचिमायर याः।
उत्तरमामण २

11. चिमाविमारकमतक्षे प्रत्यकमम् एकमक्षेवि प्रममाणमम् इमत।


12. प्रत्यकजन्यजमानमम् एवि प्रममा। अन्यतम् जमानस तपु अप्रममा इमत।
13. न, चिमाविमारकमतक्षे अपविगर याः नमासस्त।
14. न, चिमाविमारकमतक्षे परलनोकयाः नमासस्त।
15. कण्टकमामदजन्यस कषमक्षेवि परमदयाःपु खमम् इमत।
16. चिमाविमारकमायाः चिवैतन्यमविमरषदक्षेरमक्षेवि अमात्मत्विक्षेन स्वितीमक्रयतक्षे। ररतीरस मविरमाय आत्ममा कनोऽमप नमासस्त।
अयमक्षेवि विमादयाः दक्षेरमात्मविमादयाः इमत।

॥ इमत सप्तमयाः पमाठयाः ॥

भमारततीयदरर नमम् 149


8

8) बबौद्धदरर नमम्
प्रस्तमाविनमा

षट्सपु नमासस्तकदरर नक्षेषपु बबौद्धदरर नमम् अन्यतममम् असस्त। बबौद्धदरर नस्य भमारततीयदरर नजगमत अततीविस
ममारमात्म्यस वितर तक्षे। आधपुमनकक्षे कमालक्षेऽमप बबौद्धदरर नस्य प्रभमावियाः सविर त्र दृश्यतक्षे। यदमप नमासस्तकमायाः भविसन्त
तथमामप सनमातनधमर स्य प्रचिमारयाः कपृतयाः भगवितमा बपुद्धक्षेन। बबौद्धधमर स्य आरम्भयाः कथस जमातयाः तदत्र जमायतक्षे। अमप
चि अत्र बबौद्धधमर स्य प्रममा-प्रममाणमामन चि अत्र आलनोच्यन्तक्षे। मविषययाः सरलयमा भमाषयमा आलनोच्यतक्षे।

उदक्षेश् यमामन
इमस पमाठस पमठत्विमा भविमानम्

 बबौद्धदरर नस्य उदविस जमास्यमत।


 मत्रमपटकस जमास्यमत।
 भगवितयाः बपुद्धस्य जतीविनस जमास्यमत।
 बबौद्धधमर स्य प्रममाणमामन जमास्यमत।
 बबौद्धधमर स्य प्रमक्षेयस जमास्यमत।
 बबौद्धदरर नस्य मनोकस मनोकसमाधनस चि जमास्यमत।
 बबौद्धदरर नस्य पदमाथमारनम् जमास्यमत।

8.1) भकम मकमा


मनसखलक्षेऽमप भकमण्डलक्षे प्रससद्धस्य मरमात्मननो बपुद्धस्य मरत्त्विमम् अमतप्रससद्धमम्। अयस मरमाममानवियाः
मरमापपुरुषयाः अमरससमामम् उपमददक्षेर। अयमक्षेवि मरमापपुरुषयाः जनमानमास दयाःपु खमनविमारणमाय स्विककीयस रमाज्यस त्यकविमानम्।

अयस मरमापपुरुषयाः रमाक्यविसरतीयस्य कमपलमाविस्तपुनरक्षेरस्य रपुद्धनोदनस्य सपुपपुत्रयाः आसतीतम्। अस्य प्रथमस


नमाम ससद्धमाथर इमत आसतीतम्। बमाल्यमादक्षेवि ससद्धमाथर स्य मचित्तस मविषयक्षेषपु नमारमत। पपुत्रस्य एतमादृरलीं मविरमकस
मविलनोक्य मपतमा तस्य कपृतक्षे सकलमामन सपुखसमाधनमामन सममायनोजयतम्। परस ससद्धमाथर स्य मचित्तस तक्षेषपु मनमागम् अमप
आसकस नमाभवितम्। अथ कदमामचितम् आतपुर,स कदमामचितम् विपृद्धमम्, अनन्तरस मककस ततयाः सन्न्यमाससनस चि मविलनोक्य
तस्य हृदयक्षे मरदम् विवैरमाग्यमम् अजमायत। अतयाः ममानविमानमास दयाःपु खमनविपृत्तयक्षे रमाजकपुममारयाः ससद्धमाथर याः रमात्रबौ मप्रयमास पत्नलीं
नविजमातस पपुत्रस चि मविरमाय गपृरमातम् प्रमाव्रिजतम्।

150 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

ततयाः स प्रथमस पञ्चिमभयाः ब्रमाहणवैयाः सर तपयाः आचिरतम् , मकन्तपु तक्षेन तस्य मनयाः पकणरसन्तनोषस नमाभजत।
अनन्तरस सयाः मरतमा शमक्षेण सततमाभ्यमासक्षेन तपस्ययमा चि एकसस्मनम् मदनक्षे बनोधमम् अलभत। ततयाः प्रभपृमतयाः स
बपुद्ध इमत प्रससद्धनोऽभवितम्। ततयाः स जनक्षेभ्ययाः उपमामदरतम् "जगमददस दयाःपु खमयमम्, दयाःपु खस्य मकलस कमामनमा,
कमामनमायमायाः उन्मकलनमम् समाध्यमम्, एविस दयाःपु खमनविपृसत्तयाः सम्भमाव्यमा" इमत। मरमात्ममा बपुद्धयाः एतक्षेषमास चितपुणमारमम्
आयर सत्यमानमास प्रचिमारमम् अकरनोतम्। सयाः जनमानमास दयाःपु खमनविमारणमाय तक्षेषमास कल्यमाणमाय चि उपमामदरतम्। इमक्षे तस्य
प्रमपुखमायाः उपदक्षेरमायाः, मनसमा विमाचिमा कमर णमा अमरससमायमायाः पमालनस कपुयमारतम्, सदमा सत्यस विदक्षेतम्, कस्यमामप मकममप
विस्तपु कदमामप न चिनोरयक्षेतम्, सविमारनम् समदृष्टमा पश्यक्षेतम्, सत्कमर कपुयमारतम्। सविरषपु दयमाममाचिरक्षेतम्, ररणमागतमानम् रकक्षेतम्,
असधकस ससगरस न कपुयमारतम्, ब्रहचियर पमालयक्षेतम् इमत चि।

एतक्षेषमास पमालनक्षेनवैवि सपुखस रमासन्तश्चि भमवितपुमम् अरर मत। मरमात्मननो बपुद्धस्य मविचिमारमाणमामम् उपदक्षेरमानमास चि
प्रचिमारयाः न कक्षेविलस भमारतक्षे, अमप तपु चितीनजमापमानलङ्कमामदषपु दक्षेरक्षेषपु लनोकमप्रयतमामम् अलभत।

अस्य दरर नस्य आदप्रवितर कयाः शतीगबौतमबपुद्धयाः असस्त। रपुद्धनोदनस्य ममायमादक्षेव्यमायाः चि सपुतयाः
गबौतमगनोत्रजयाः कमत्रययाः ससद्धमाथर याः एवि पश्चिमातम् बनोधनोदयमातम् बपुद्धयाः इमत प्रसथतयाः अभवितम्। बबौद्धदरर नस्य
परमससद्धमान्तयाः ‘द:पु खस्य मकलमम् आरमा’ इत्यसस्त। बबौद्धमानमास सम्प्रदमाययाः ममाध्यममक-यनोगमाचिमार-सबौत्रमासन्तक-
विवैभमामषकभक्षेदमातम् चितपुधमार मविभज्यतक्षे। प्रपञ्चिमम् असधकपृत्य तक्षेषमास दृमषयाः एविस शकयतक्षे-

मपुख्यनो ममाध्यममकनो मविवितर मसखलस रपुन्यस्य मक्षेनक्षे जगतम्


यनोगमाचिमारमतक्षे तपु ससन्त मतयस्तमासमास मविवितर्वोऽसखलयाः।
अथर्वोऽसस्त कमणकस्त्विसमाविनपुममतनो बपुद्धक्षेमत सबौत्रमासन्तकयाः
प्रत्यकस कणभङ्गपुरस चि सकलस विवैभमामषकनो भमाषतक्षे। इमत॥
बबौद्धदरर नस्य प्रचिमारयाः प्रसमारश्चि पमासलभमाषमायमामम् आसतीतम्। ससस्कपृतबौ अविगणनमा एवि
बपुद्धमतनमारकमारणक्षेषपु अन्यतममा इमत मविविक्षेकमानन्दमादययाः कसथतविन्तयाः इमत अत्र स्मतर व्यमम्। प्रत्यकमम् अनपुममानमम्
इमत दक्षे प्रममाणक्षे बबौद्धमायाः अङ्गतीकपुविर सन्त। बबौद्धदरर नमम् ऐमतरमाससककमालक्रमक्षेण जवैनदरर नस्य परवित्तर्ती असस्त।
अस्यक्षेदस कमारणस विकसपु रक्यतक्षे, यतम् मरमावितीरपयर न्तस जवैनततीथर ङ्करमाणमामम् अन्यक्षेषमास दमारर मनकमानमास चि समामरत्यक्षे कपुत्रमामप
बबौद्धदरर नस्य उलक्षेखनो नमासस्त, मकन्तपु मरमावितीरस्य ससद्धमान्तमायाः बबौद्धमनकमायक्षेषपु उपलभ्यन्तक्षे। अनक्षेन ससद्ध्यमत
यतम् बबौद्धधमर्वो जवैनधममारपक्षेकयमा परवित्तर्ती असस्त। इदमम् ऐमतरमाससकस सत्यमम् असस्त। बबौद्धदरर नस्य प्रवितर कनो
भगविमानम् बपुद्ध आसतीतम्। इयममप ऐमतरमाससककी घटनमाऽसस्त। बपुद्धस्य पकविरनमामम् ससद्धमाथर इत्यमासतीतम्। अस्य जन्म
ई.पक.२२६ इत्यवितर त। अस्य मपतमा रक्यविसरतीयनो नपृपयाः रपुद्धनोदनयाः आसतीतम्। अस्य ममातमा ममायमादक्षेविती अस्य
जन्मनयाः एकसप्तमारमानन्तरमक्षेवि मदविङ्गतमाऽभवितम्। अस्य जन्मसमयक्षे कमपलविस्तपुननो रमाजज्यनोमतमविर मदयाः
भमविष्यविमाणती कपृतमा, यदमपुष्य मरमामभमनष्क्रमणस भमवितमा, धमर प्रवितर कश्चिमायस भविक्षेतम् इमत। तदनपुसमारमक्षेवि ससद्धमाथर याः
एकनोनमविसरमतवियसस स्विपत्नतीपपुत्रबौ पररत्यज्य समाससमाररकदयाःपु खमानमामम् आत्यसन्तकमविनमारमाय
उपमायमान्विक्षेषणप्रयनोजनमातम् रमाजभविनममप त्यकविमानम्। सयाः मचिररमासन्तलमाभमाय जमानमाजर नमाय चि गरनस विनस
प्रमविषविमानम्। जमानमान्विक्षेषणप्रयत्नक्षे सविर प्रथमस सयाः समासख्यतत्त्विमविदयाः अरमाडकलमामस्य मरष्यत्विक्षे सत्यमानपुसन्धमानस
कपृतविमानम्। मकन्तपु असन्तपुषक्षे समत मविमविधस्थमानक्षेषपु जमाननोपदक्षेरमानमास शविणमानन्तरमम् उरुविक्षेलमायमास कठनोरस तपयाः कपृत्विमा
आयर सत्य-चितपुषयस मविजमातविमानम्। तस्ममात्तस्य मनसखलस कल्मषस मविनषस बपुद्धत्विञ्चि सम्प्रमाप्तमम्। तदनन्तरस

भमारततीयदरर नमम् 151


मटप्पणती भमारततीयदरर न मम्

सविर प्रथमस सयाः समारनमाथक्षे कबौसण्डन्यमादतीनम् पञ्चि मरष्यमानम् उपमदश्य धमर चिक्रस प्रविमतर तविमानम्। जनकल्यमाणमाय
तस्यनोपदक्षेरमानमास भमाषमा ममागधती आसतीतम्। धमर्वोपदक्षेरस कपुविमारणस्य तस्य अरतीमतविषर्तीयस दतीघर जतीविनस विवैरमाखममासस्य
पकमणर ममायमायाः पयमारप्तस मरत्विस स्वितीमक्रयतक्षे। यतनो मर एषमा मतसथयाः बपुद्धस्य जन्ममनविमारणयनोयाः मतसथरसस्त।

भमारततीयनो धमर गपुरुयाः भगविमानम् बपुद्धयाः जमामनषपु शक्षेष्ठयाः इमत मविख्यमातमम्। गबौतम्यमा पनोमषतयाः इमत सयाः
गबौतमबपुद्धयाः। कनोरलगणरमाज्यस्य रमाजयाः रमाक्यविसरतीयस्य रपुद्धरतीलस्य रपुद्धनोदनस्य तथमा तत्पत्न्यमायाः
पमतव्रितमायमायाः ममायमादक्षेव्यमाश्चि पपुत्रयाः ससद्धमाथर याः। असबौ विवैरमाग्यमम् अविलम्ब्य गबौतमबपुद्धयाः अभवितम्।

ससद्धमाथर याः मरमानम् सम्रिमाटम् विमा पररव्रिमाटम् विमा भमविष्यततीमत दवैविविमाणती आसतीतम्। मपतपुयाः अमतप्रयत्नमम् अमप
अमतक्रम्य दवैविप्रचिनोमदतयाः ससद्धमाथर याः रनोमगणमम्, अमकञ्चिनस विपृद्धस, मपृतस नरस तथमा सस्थतप्रजस मपुमनस दृष्टमा विवैरमाग्यक्षेण
विनस गतयाः। तत्र बनोसधविपृकस्य छमायमायमास तपस्तप्त्विमा गबौतमबपुद्धनो बभकवि। तस्ममाच्चि सयाः नश्विरस तत्कमालतीनममात्रस
समाम्रिमाज्यस त्यक्त्विमा आतर जनमानमास हृदयसससरमासनक्षे रमाश्वितस स्थमानस प्रमाप्य अधपुनमामप तत्र मविरमाजतक्षे।

दक्षेरक्षेऽसस्मनम् गबौतमबपुद्धस्य कमालक्षे धमर स्य स्थमानक्षे सविर त्र अधमर स्यवैवि प्रचिमारयाः मविजपृम्भममाणयाः आसतीतम्।
यजयमागमामदषपु परपुबसलयाः नरबसलयाः इत्यमादययाः मरससमाक्रममायाः प्रचिसलतमायाः अवितर न्त। गबौतमबपुद्धस्तपु 'अमरससमा परमनो
धमर याः’ इमत सनमातनस तत्त्विस पपुनयाः ससस्थमामपतविमानम्।

गबौतमबपुद्धस्य ममागर याः बबौद्धधमर याः इमत क्रमक्षेण ख्यमातयाः। सम्रिमाजयाः अरनोकमादमारभ्य अगमणतमायाः चिक्रविमतर नयाः
बबौद्धधमर स्य अनपुयमामयननो भकत्विमा मविदक्षेरक्षेष्विमप अस्य प्रचिमारमकपु विर नम्। चितीन-जपमानमामददक्षेरक्षेषपु अदमामप बबौद्धधमर्तीयमायाः
बरवियाः ससन्त।

8.2) सम्प्रदमायपररचिययाः
भगवितमा बपुद्धक्षेन बबौद्धदरर नस प्रविमतर तमम्। भमारततीयरमास्त्रमाधमारक्षेषपु बबौद्धदरर नस्य प्रभमावियाः मविरक्षेषरूपक्षेण
दृश्यतक्षे। बबौद्धमकलगन्थमायाः भमारतक्षे लपुप्तप्रमायमायाः ससन्त। मविदक्षेरतीयपसण्डतमानमास ससरनोधनस्य फलतयाः इदमानलीं कक्षेचिनम्
गन्थमायाः दृश्यन्तक्षे। भगवितयाः बपुद्धस्य अनन्तरस बबौद्धक्षेषपु बह्व्ययाः रमाखमायाः उत्पनमायाः। तमाश्चि चितस्रियाः प्रमाधमान्यक्षेन -
विवैभमामषकमायाः, सबौत्रमासन्तकमा:, यनोगमाचिमारमायाः, ममाध्यममकमायाः चिक्षेमत। विवैभमामषकमाणमास रतीनयमानसम्प्रदमाययाः। अन्यक्षेषमास
त्रयमाणमास मरमायमानसम्प्रदमाययाः। बबौद्धमानमास 'रकन्यविमादयाः' प्रससद्धयाः। 'यत्र मकममप नमासस्त ततम्' इमत अत्र रकन्यपदस्य
अथर याः न। बबौद्धदरर नक्षे रकन्यपदस्य दमारर मनकयाः मरमानम् अथर याः असस्त। बबौद्धमतस्य धमाममर कमायाः बरवियाः असरमायाः
मत्रमपटकक्षे मनरूमपतमायाः ससन्त।

8.2.1) यनोगमाचिमारमतमम्
यनोगमाचिमारस्य ससद्धमान्तयाः मविजमानविमादनोऽसस्त। मविजमानविमादस्य मविचिमारधमारमानपुसमारक्षेण बमाहसत्तमायमायाः
असस्तत्विस स्वितीकतपुर नवैवि रक्यतक्षे, यतनो मर बमाहजगतयाः प्रयनोजनकमालक्षे मनसस मनपमततस्य प्रमतमबम्बस्य
आधमारक्षेणवैवि तदम् मविजमायतक्षे। अत्र प्रततीतक्षेरमाधमारयाः जमानमसस्त, अत एवि जमानमम् अथविमा मविजमानमक्षेवि
सत्यतत्त्विमसस्त। मचित्तस, मनयाः इत्यमादमायाः मविजमानस्यवैवि ससजमायाः ससन्त। मविजमानमक्षेवि चिक्षेतनमक्रयमासम्बन्धविरमातम्
मचित्तमम् इत्यपुच्यतक्षे, मनयाः मक्रयमासम्बन्धविरमादक्षेवि मनयाः इमत करयतक्षे। मविषयगरणस्य समाधनतयमा एवि मविजमानस
ससद्ध्यमत।

152 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

8.2.2) ममाध्यममकमतमम्
ममाध्यममकमानमास ससद्धमान्तयाः रकन्यविमादनोऽसस्त। रकन्यविमादमतमानपुसमारक्षेण बमाहपदमाथर्वोऽमप सत्यस नमासस्त,
आन्तरपदमाथर्वोऽमप सत्यस नमासस्त, मविजमानममप सत्यस नमासस्त। रकन्यमक्षेवि सत्यस वितर तक्षे। अथ रकन्यमम् मकमस्ततीमत
मविचिमायर तक्षे। रकन्यस मकमभमाविनोऽसस्त। अत्र ममाध्यममकमानमास मतस वितर तक्षे यतम् रकन्यस न तपु भमाविरूपमसस्त , न
चिमाभमाविरूपमम्। इदन्तपु अमनविर चिनतीयस मविदतक्षे। सविरभ्यनो मभनतयमा एविमास्य रकन्यससजमाऽसस्त। अत्र विक्षेदमासन्तमभयाः
ब्रहणयाः स्विरूपमम् अमनविर चिनतीयस स्वितीमक्रयतक्षे।

इदमक्षेवि बबौद्धदरर नस्यमासन्तमस सत्यमसस्त। तथमामर सविर प्रथमस विवैभमामषकसम्प्रदमायक्षेन बमाहमाथर स्य
प्रत्यकसत्तमा स्वितीकपृतमा। तत्पश्चिमातम् सबौत्रमासन्तकक्षेन बमाहमाथमारनपुमक्षेयविमादस्य ससद्धमान्तयाः प्रमतपमामदतयाः। तदनन्तरस
यनोगमाचिमारक्षेण मविजमानममात्रस्य सत्तमा अङ्गतीकपृतमा। अन्तक्षे चि ममाध्यममकक्षेन रकन्यमक्षेवि परमतत्त्विमममत सससमासधतमम्। एषपु
सम्प्रदमायक्षेषपु विवैभमामषकयाः रतीनयमानस स्वितीकरनोमत, अविमरषमाश्चि त्रययाः सम्प्रदमायमायाः मरमायमानस स्वितीकपुविर सन्त।

8.2.3) विवै भ मामषकमतमम्


विवैभमामषकमतमानपुसमारक्षेण इसन्द्रियजन्यजमानमम् अस्य बमाहजगतनो ममरयमात्विस नवैवि भमवितपुस रक्ननोमत।
आन्तरतत्त्विस्य मनसनोऽमप स्वितन्त्रमा सत्तमाऽसस्त। बमाहपदमाथमारनमास जमानमाय इसन्द्रियमाणमामम् आन्तरतत्त्विक्षेन
सरयनोगस्य आविश्यकतमा नमासस्त। आन्तरतत्त्विमान्यमप बमाहपदमाथर मनरपक्षेकस जमानस प्रमत कमारणभकतमामन वितर न्तक्षे।
एविमपुभयनोयाः पदमाथर यनोयाः स्वितन्त्रसत्तमा ससद्ध्यमत।

8.2.4) सबौत्रमासन्तकमतमम्
सबौत्रमासन्तकमतक्षे बमाहमाथमारनपुमक्षेयविमादयाः स्वितीमक्रयतक्षे। एतदनपुसमारक्षेण बमाहपदमाथमार इसन्द्रिय-जमानगम्यमा न
ससन्त। यतनो मर पदमाथमारयाः कमणकमायाः ससन्त, पररणमामस्विरूपस इसन्द्रियमाथर समनकषर कमालक्षे जमानमानपुभविकमालक्षे चि
पदमाथमारयाः पररविमतर तमायाः एवि जमायन्तक्षे। अत एवि तसस्मनम् कणक्षे पदमाथमारन्तरमक्षेवि अमभमपुखस भविमत। एविस
बमाहपदमाथमारनमास सत्तमा प्रत्यकगम्यमा नमासस्त, अनपुममानक्षेनवैवि तदम् मविजमायतक्षे। अयस ससद्धमान्त एवि बमाहमाथमारनपुमक्षेयविमादनो
भविमत।

पमाठगतप्रश्नमायाः-१

1. बबौद्धधमर स्य प्रमतष्ठमातमा कयाः।


2. बबौद्धदरर नस नमासस्तकमम् उत आसस्तकमम्।
3. गबौतमबपुद्धस्य मपतरबौ कबौ आस्तमामम्।
4. गबौतमबपुद्धस्य जन्मस्थमानस कपुत्र आसतीतम्।
5. बबौद्धदरर नक्षे कमत सम्प्रदमायमायाः ससन्त।
6. रपुन्यविमामदनमास मतक्षे रपुन्यस्य स्विरूमम्स मकमम्।

भमारततीयदरर नमम् 153


मटप्पणती भमारततीयदरर न मम्

7. कक्षेषमास मतक्षे बमाहस पदमाथर सतम्।


8. कक्षेषमास मतक्षे बमाहस पदमाथर असतम्।
9. कक्षेषमास मतक्षे बमाहपदमाथर मम् अनपुमक्षेयमम्।
10. बपुद्धस्य जन्म कदमा अभवितम्।

8.3) अषमामङ्गकममागर याः


बपुद्धप्रमतपमामदतस्य अस्य मध्यमममागर स्य अषबौ अङ्गमामन एविस प्रकमारक्षेण ससन्त। -सम्यकम् व्यमायमामयाः,
सम्यकम् स्मपृमतयाः, सम्यकम् सममासधश्चिक्षेमत। अस्य अषमामङ्गकममागर स्य सम्यकम् पमालनक्षेन मनविमारणयाः प्रमाप्यतक्षे , एतमादृरती
बबौद्धमानमास ममान्यतमाऽसस्त। एविस प्रकमारक्षेण भगविमानम् बपुद्धयाः अमविदमायमायाः मकलकमारणस मत्विमा जमानक्षेन तत्पररममाजर नस्य
मरत्विस प्रमतपमामदतविमानम्। रपुद्धस जमानस रपुद्धमास मननोविपृसत्तस मविनमा नवैवि प्रमाप्यतक्षे। ररतीररपुद्धयक्षे भगवितमा बपुद्धक्षेन
रतीलसममासधप्रजमादतीनमास मरत्त्विस प्रमतपमामदतमम्। रतीलस्य अन्तगर तस अमरससमा-सत्य-अस्तक्षेय-ब्रहचियर -अपररगरमाणमास
सममाविक्षेरनो भविमत। अत्र नवैमतकसपुखसमाधनमानमास पररत्यमागनोऽमप गपृरतीतयाः। सममासधयाः मदततीयस समाधनमसस्त। सममाधक्षेयाः
पकविर जन्म-स्मपृमत-उत्पसत्त-मविनमारमादतीनमास जमानस बमाधकमनयममानमास बनोधश्चिमापक्षेकतक्षे। प्रजमा तपृततीयस समाधनमपुच्यतक्षे।
प्रजमाऽमप मत्रधमा प्रमतपमामदतमा-शपुतमयती प्रजमा, मचिन्तमामयती प्रजमा, भमाविनमामयती प्रजमा चिक्षेमत।

8.4) बबौद्धदरर नमतक्षे मनोकस्य स्विरूपमम्


मनोकरब्दयाः 'मनोकम्’ मनोचिनक्षे इत्यस्ममातम् धमातनोयाः व्यपुत्पनयाः। यथमा स्विगर याः नमाम 'मदव्यसपुखनोपभनोगसमाधनवैयाः’
यपुकस स्थमानस यत्र पपुण्यविन्तयाः जनमायाः मरणमानन्तरस गच्छसन्त इमत भविमत सविरषमास मविश्विमासयाः। तथमा मनोकयाः नमाम न
कसश्चितम् स्थमानमविरक्षेषयाः। तत्रनोकमम् –

मनोकस्य न मर विमासनोऽसस्त न गमाममान्तरमक्षे वि विमा।


अजमानमतममरगसन्थनमारनो मनोक इमत स्मपृत याः ॥
विस्तपुतयाः जतीवियाः परममात्मनयाः एवि असरयाः। परन्तपु अजमानविरमातम् स ततम् तरयस न जमानमामत। यदमा अजमानस
मविनश्यमत तदमा समाकमात्कमारक्षेणमा स परममात्मनमा सर तमादमात्म्यमम् अनपुभविमत। एविस अजमानमातम् मपुमकयाः एवि मनोकयाः।

मरणमानन्तरस स्विकममारनपुसमारस पपुनयाः नकतनस जन्म गपृहमामत। एविस रमाम्यममाणस्य तस्य यदमा विमासनमाकययाः
भविमत तदमा अस्ममातम् जन्ममरणचिक्रमातम् स मपुमकस प्रमाप्ननोमत। स एवि मनोकयाः। अन्यक्षे पपुनयाः षडररपकणमास प्रभमाविमातम्
मपुमकयाः नमाम मनोकयाः इमत मन्यन्तक्षे। मनपुष्यममात्रस सपुखससपमादनमाथर दयाःपु खमनविमारणमाथर चि प्रयततक्षे। तत्र मकस कतर व्यमम् ,
मकमम् अकतर व्यमम् इत्यसस्मनम् मविषयक्षे धमरण कपृतस ममागर दरर नस स सम्यकयमा जमानमामत। दय
पु र्वोधनस्य 'जमानमामम धमर
न चि मक्षे प्रविपृसत्तयाः जमानमाम्यधमर न चि मक्षे मनविपृसत्तयाः’ इमत उमकयाः प्रससद्धमा एवि तदनपुसमारस मविकमारवैयाः अमभभकतयाः
ममानवियाः धममारचिरणक्षे स्विभमावितयाः एवि न प्रविपृत्तनो भविमत। यथमा अधनोगमनस स्विभमावियाः जलप्रविमारस्य तथमा
प्रविमारपमतत इवि अधनोगमतयाः स्विभमावियाः मनपुष्यस्य इमत प्रततीयतक्षे। धममारचिरणस नमाम प्रविमारस्य मविरुद्धस ससतरणमम्।
अधनोगमनस मविनमासमाय सम्पदतक्षे। मकन्तपु प्रविमारस्य प्रततीपस ससतरणमाय ररतीरसमामरयर मननोमनगरयाः आत्ममविश्विमासयाः

154 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

इत्यमादययाः गपुणमायाः आविश्यकमायाः भविसन्त। अतयाः यमद स्विकल्यमाणस समाधमयतपुस धममारचिरणस कमाम्यतक्षे तमरर
मविकमारमाणमामम् उपरर मविजयसम्पमादनमम् आविश्यकमम्। अस्ममाकमम् ऋमषमपुमनमभयाः सकक्ष्मक्षेमककयमा ममानविप्रविपृत्ततीयाः
अभ्यस्य प्रमामपुख्यक्षेन षसडविकमारमायाः मनधमारररतमायाः। तक्षेभ्यश्चि ररपपुयाः इमत ससजमा प्रदत्तमा। कमाम -क्रनोध-लनोभ-मनोर-मद-
मत्सरमायाः इमत षडम् ररपवियाः मविशपुतमायाः एवि। प्रत्यक्षेकस्य अन्तयाःकरणक्षे एतक्षे मविकमारमायाः मनभपृतरुपक्षेण मनविससन्त एवि।
मनसयाः दबपु र लमायमामम् अविस्थमायमास तक्षे उपरर आगच्छसन्त। तपयाः पकतमायाः यनोमगनयाः अमप असस्मनम् मविषयक्षे न
अपविमादमायाः। मविश्विमाममत्रमक्षेनकयनोयाः आख्यमानमम् तपु सविरषमास सपुपररमचितमक्षेवि। 'मन एवि मनपुष्यमाणमास कमारणस
बन्धमनोकयनोयाः’ इमत विचिनमानपुसमारक्षेणमा मनयाः एवि सविमारसमामम् आपत्ततीनमास मकलक्षे मतष्ठमत। अतयाः एवि मननोमनगरयाः
इसन्द्रियजययाः विमा विमारस विमारस उपमदश्यतक्षे रमास्त्रकमारवैयाः। रतीतनोष्ण-सपुख-दयाःपु ख–जय-परमाजय-ममान-अपममानमामद-
दन्दमाततीतत्विमक्षेवि इसन्द्रिय- जयस्य मनदरर नमम्।

एविमम् इसन्द्रियमाणमास मनगरक्षेण, ससयमक्षेन, मविकमारमाणमास षडररपकणमामम् उपरर मविजययाः तक्षेषमास चि प्रभमाविमातम् मपुमकयाः
एवि मनोकयाः। यमद मविकमारमाणमास प्रभमावियाः न स्यमातम् तमरर तस्य प्रजमा सस्थरमा भविमत। एतमादृरयाः मविकमाररमरतयाः
मनपुष्ययाः अनपुपमस सपुखमम् अमदततीयस चि आनन्दमम् अनपुभविमत। स आत्मस्विरूपस समाकमात्करनोमत। परममात्मनयाः
असरत्विस प्रत्यकतीकरनोमत। स एवि जतीविन्मपुकयाः। इयमक्षेवि कपृतमाथर तमा मनपुजन्मनयाः इमत।

8.5) बबौद्धधमर स्य आचिमारमतीममासस मा


समाससमाररकदयाःपु खक्षेभ्यनो मपुकयक्षे भगवितमा बपुद्धक्षेन जमटलदमारर मनकतमामम् अनपक्षेक्ष्य सरलतयमा
आचिमारपद्धमतयाः प्रमतपमामदतमा। बपुद्धनो गरनमायमायाः अमाध्यमासत्मकतमायमायाः प्रशयस न प्रददमामत स्म। अतयाः
शमाविस्ततीमविरमारस्य अविसरक्षे ममालपुसम्यपपुत्तक्षेन अध्यमात्ममविषयक्षे बपुद्धयाः पपृषयाः। तदमा बपुद्ध आचिमारममागर मक्षेवि उपमददक्षेर।
बपुद्धमतक्षेन आयर सत्यचितपुषयस एविस प्रकमारक्षेण मनमदर षमम्- ( दयाःपु खस ( दयाःपु खसमपुदययाः ( दयाःपु खमनरनोधयाः (
दयाःपु खमनरनोधगमाममनती प्रमतपसत्तश्चि। अथमारतम् सससमारयाः दयाःपु खमयनोऽसस्त, दयाःपु खमानमास मनदमानममप मविदतक्षे, दयाःपु खभ्यनो
मपुमकरमप लब्धपुस रक्यतक्षे, मपुमकममागर्वोऽमप मनधमारररतनोऽसस्त। कक्षेविलमम् आयर जनमा एवि एतमानम् प्रमाप्तपुस रक्नपुविसन्त,
अनमायमारस्तपु यमाविज्जतीविनस दयाःपु खक्षेष्विक्षेवि जतीविसन्त। बपुद्धमतमानपुसरक्षेण आयर सत्यममागर स्य दमादरकमारणमामन ससन्त – (
जरमामरणमम्, ( जमामतयाः, ( भवियाः, ( उपमादमानमम्, ( तपृष्णमा, ( विक्षेदनमा ( स्परर याः, ( षडमायतनमम् ( नमामरूपमम् (१
मविनयमम् (१ ससस्कमारयाः (१ अमविदमा चि। एषपु प्रत्यक्षेकस पकविर प्रमत परस कमारणममविदत। उदमाररणमाथर जरमामरणयनोयाः
कमारणस जमामतरसस्त, जमातक्षेयाः कमारणस भविनो, भविस्य कमारणमम् उपमादमानस भविमत। एतमामन दमादरकमारणमामन आसशत्य
कमायर कमारणभमाविस्य ययाः ससद्धमान्तयाः प्रमतपमामदतनोऽसस्त , सयाः बबौद्धमतक्षे प्रततीत्यसमपुत्पमाद इत्यपुच्यतक्षे।
प्रततीत्यसमपुत्पमादस्य तमात्पयमारथर्वो वितर तक्षे। कस्यमचिदम् विस्तपुनयाः प्रमाप्तबौ अन्यस्य विस्तपुनयाः उत्पसत्तररमत। एविञ्चिक्षेतम्
अयस विस्तपुतयाः समापक्षेकयाः कमारणतमाविमाद इत्यमप विकसपु रक्यतक्षे। प्रततीत्यसमपुत्पमाद एवि बबौद्धप्रमतपमामदतयाः
कमारणविमादनोऽसस्त। अयमक्षेवि ममानविनोत्पसत्तसन्दभर शपृसखलमाबद्धतमास मनमदर रमत। ममानविनोत्पत्तक्षेयाः शपृसखलमायमास दमादर
अङ्गमामन त्रययाः कमाण्डमाश्चिमासनम्। प्रथमकमाण्डक्षे अततीतक्षेन जन्मनमा सम्बद्धस मनदमानस मविदतक्षे , फलतयाः
अमविदमाजन्यससस्कमारमा जमायन्तक्षे। मदततीयकमाण्डक्षे वितर ममानजतीविनक्षेन सम्बन्धस मनदमानमसस्त यस्यमान्तगर तस मविजमानतनो
भविपयर न्तमम् अषबौ कमारणमामन जमायन्तक्षे। तपृततीयकमाण्डक्षे भमविष्यतमा सम्बद्धस मनदमानस भविमत। तत्र जमामतयाः
जरमामरणञ्चिक्षेमत कमारणदयस गपृरतीतमसस्त। तपृततीयमम् आयर सत्यमम् दयाःपु खमनरनोधमात्मकमसस्त। तस्य तमात्पयर मसस्त

भमारततीयदरर नमम् 155


मटप्पणती भमारततीयदरर न मम्

यतम् कमायर कमारणमम् आसशत्य मतष्ठमत चिक्षेतम् कमारणध्विससयाः स्यमातम् तदमा कमायर ममप स्वितनो ध्विस्तस भविक्षेतम्। एविस चिक्षेतम्
मकलकमारणरूपमामम् अमविदमास मविदयमा उन्मकसलतमास कपुयमारतम् तदमा तज्जन्यस मकममप कमायर न भमवितपुस रक्ननोमत।
चितपुथरमम् आयर सत्यस मनविमारण इत्यसस्त। अस्य प्रमाप्त्यवै बपुद्धन
क्षे मध्यमममागर स्य उपदक्षेरयाः प्रदत्तयाः। अथमारतम्
मनविमारणप्रमाप्तयक्षे कठनोरव्रितनोपविमासमादतीनमामम् आविश्यकतमा नमापक्षेकतक्षे , न चि सविर थमा शमरमरतमम् आचिरणस विमा
प्ररस्यतक्षे। उभयनोमर ध्यक्षे मकमपक्षेकणतीयमममत मविचिमायर भगवितमा बपुद्धन
क्षे ययाः ममागर याः प्रमतष्ठमामपतयाः स एवि
मध्यमममागर्वोऽसस्त। अस्य मध्यमममागर स्य अषबौ अङ्गमन ससन्त, अतएविमायस अषमामङ्गकनो ममागर इत्यमप करयतक्षे।

8.6) बबौद्धमचिन्तनस्य दमारर मनक आधमारयाः


बबौद्धदरर नस्य यसच्चिन्तनसविर स्विस वितर तक्षे तस्य आधमारयाः अध्यमात्मविमादनो नमासस्त। बबौद्धमचिन्तनस तपु
ससघमातविमाद-सत्तमाविमादयनोरक्षेवि मविस्तमारनोऽसस्त। आत्ममचिन्तनस दयाःपु खमनविपृत्तक्षेमर पुख्यस समाधनमसस्त, तथमामप बपुद्धक्षेन
आत्मननोऽसस्तत्विमक्षेवि मनरमाकपृतमम्। तन्मतमानपुसमारक्षेण आत्ममा कक्षेविलस मननोविपृत्ततीनमास पपुञ्जममात्रमसस्त। यतनोमर
ममानसप्रविपृसत्तभ्ययाः अमतररकस तस्य आत्मतत्विस्य मकममप असस्तत्विस नमासस्त। ततम् आत्मतत्त्विन्तपु रूप -विक्षेदनमा-
ससजमा-ससस्कमार-मविजमानमादतीनमास पञ्चिस्कन्धमानमास समपुच्चियनोऽसस्त। रूपस भबौमतकयाः पदमाथर्वोऽसस्त। कस्यमामप विस्तपुनयाः
समाकमात्कमारयाः ससजमा भविमत। तयमा ससजयमा उत्पनयनोयाः सपुखदयाःपु खयनोरथविमा औदमासतीन्यस्य भमाविनो विक्षेदनमा करयतक्षे।
भकतकमासलकक्षेन अनपुभविक्षेन उत्पदममानयाः, स्मपृमतकमारणभकतमानमास ममानससकप्रविपृत्ततीनमास स्विभमावियाः ससस्कमारनोऽसस्त।
अयमक्षेवि चिवैतन्यमविजमानमममत नमाम्नमा जमायतक्षे। आत्मनयाः स्विरूपस स्पषतीकतपुर नपृपनो नमागसक्षेननो ममसलन्दक्षे रथस्य
प्रत्यक्षेकमम् अवियविस्य सम्बन्धक्षे प्रश्नस करनोमत। ममसलन्दश्चि प्रत्यक्षेकस्य प्रश्नस्य नकमारमात्मकमम् उत्तरस प्रददमामत।
विस्तपुतयाः स्वितन्त्ररूपक्षेण अश्विमायाः रथमायाः न ससन्त, न चि विल्गमा एवि रथमायाः ससन्त, कमाष्ठमयस रकटममप रथनो
नमासस्त। एतमादृश्यमास सस्थतबौ रथस्य प्रत्यक्षेकमम् अवियविमायाः रथमायाः सन्ततीमत स्वितीमक्रयतक्षे। तथवैवि स्वितन्त्ररूपक्षेण
कसश्चिदमप आत्ममा नमासस्त। अमप तपु व्यविरमारक्षे दृश्यममाणमानमास भबौमतकमानमा ममानससकमानमाञ्चि व्यमापमारमाणमास समकर एवि
आत्ममा उच्यतक्षे।

8.6.1) सन्तमानविमादयाः
बबौद्धदरर नमानपुसमारस जतीविनो जगच्चिक्षेत्यपुभयमक्षेवि अमनत्यमसस्त। इदस स्कन्धपञ्चिकस सस्थरस नमासस्त। कणक्षे
कणक्षे चिवैततम् पररविमतर तस भविमत। यथमा दतीपस्य ज्विमालमा सततमक्षेकवैवि दृश्यतक्षे, मकन्तपु समा प्रमतकणस पररवितर तक्षे।
तदमानतीमम् इदमनपुभविनोऽमप नवैवि जमायतक्षे यतम् तवैलविमतर कयनोयाः ससयनोगमादम् दृश्यममाणमा दतीपमरखमा प्रमतकणस नकतनस तवैलस
विमतर कमासरञ्चि ज्विमालमयतपुस तसस्मनम् एवि प्रमविषमा भविमत। एविस प्रकमारमरखमारूपक्षेण पकविरतनो मविदममानमा ज्विमालमा
मविनश्यत्यक्षेवि। बबौद्धदरर नक्षे मपुख्यतयाः पररणमामस्य ससद्धमान्तनोऽमभमतनोऽसस्त। अतनो जगतयाःसत्यत्वि-
मक्षेकरनोऽस्वितीकपृतमम् अकपुविमारणवैयाः तस्य पररणमाममात्मकतमा स्वितीकपृतमा। पररणमाम एवि सत्यमसस्त मकन्तपु अस्य
पररणमामस्य मकलक्षे मकमप्यन्यतम् सत्यतत्विस नमासस्त। बपुद्धस्य विवैचिमाररक-सकक्ष्मतमायमा एषमाऽमदततीयमा कल्पनमा वितर तक्षे।

156 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

8.7) बबौद्धदरर नस्य धमाममर कनो मविकमासयाः


बबौद्धधमर मरमायमानसम्प्रदमाययाः थक्षेरमाविमादस स्वितीकपृतविमानम्, अतएवि तस्य अपरमा रतीनयमानससजमाऽमप
सञ्जमातमा। बबौद्धधमर स्य मविमविधक्षेषपु यमानक्षेषपु बनोधमविषयक्षे अथमारतम् जतीविनमपुमकमनरूपणमविषयक्षे एकरूपतमा नमासस्त। एषमास
त्रयमाणमास यमानमानमास मतस्रिनो जतीविनमपुकययाः ससन्त-शमाविकबनोसधयाः, प्रत्यक्षेकबपुद्धबनोसधयाः, सम्यकम् सम्बनोसधश्चिक्षेमत। एषमास
सविरषमास समाधनमापद्धमतयाः मभनमाऽसस्त। बबौद्धदरर नस्य मविकमासनो बबौद्धधमरण सर नवैवि जमातयाः। यदमा बबौद्धधमर स्य
प्रचिण्डयाः प्रचिमार आसतीतम् तदमा बबौद्धदरर नस्य ससद्धमान्तमायाः अस्तसप्रमायमा आसनम्। मकन्तपु यदवैवि बबौद्धमविदषपु मास
बपुद्धनोपदक्षेरमानमास गमाम्भतीयर प्रविक्षेरनो जमातयाः, तदमारभ्य एवि बबौद्धधमर याः स्वित एवि मरसथलनो जमातयाः।

8.7.1) रकन् यविमादक्षे सत्यस्य समतीकमा


रकन्यविमामदनमास बबौद्धमानमास मतमानपुसमारक्षेण सत्यस मदमविधमसस्त - व्यविरमाररकस पमारममासथर कस चि। लनोकव्यविरमारक्षे
प्रचिसलतस सत्यस व्यमाविरमाररकस स्वितीमक्रयतक्षे। अस्य अपरस नमाम समासविपृमतकमम् इत्यमप वितर तक्षे। पमारममासथर कस सत्यस तपु
अनपुपपनमम् अमनरुद्धमम् अनपुच्छक्षे दमम्, अरमाश्वितस चिमासस्त। पमारममासथर कस सत्यस बपुमद्धगम्यस नमासस्त। ससविपृसत्तनमारम
आच्छमादनमक्रयमायमा असस्त। एविस समासविपृसत्तकस तदविमत यदम् मर आच्छमादकस भविमत। आच्छमादकस तत्त्विन्तपु अमविदमा
वितर तक्षे। तयवैवि अमविदयमा यदमा अन्यतम् तत्त्विमम् आच्छमादतक्षे , तदमा व्यमाविरमाररकस्य सत्यस्य उदयनो भविमत।
बबौद्धवैरमप अमविदमास्विरूमपण्यमा ममायमायमायाः कमायर दयस स्वितीकपृतमम्- ( स्विभमाविदरर नस्य आविरणस ( तत्र
चिमासत्पदमाथर स्विरूपस्य आरनोपणमम्। रकन्यविमामदमभयाः ससविपृसत्तरमप मदधमा मविभकमा- ( तरयससविपृसत्तयाः (
ममरयमाससविपृसत्तश्चिक्षेमत। पदमाथर स्य यथमाथर पररजमानक्षे तरयससविपृसत्तभर विमत मकन्तपु अयथमाथर जमानक्षे
ममरयमाससविपृसत्तरसस्त। उभयनोयाः ससविपृत्यनोममारध्यमक्षेन गपृरतीतस जमानस समासविपृसत्तकस भविमत। तदक्षेवि व्यमाविरमाररकस सत्यममप
उच्यतक्षे। समासविपृसत्तकस सत्यमक्षेवि पमारममासथर कसत्यस्य समाधनमप्यसस्त। व्यमाविरमाररकक्षेण सत्यक्षेनक्षेवि पमारममासथर कस्य
सत्यस्य बनोधनो जमायतक्षे। जन्मतयाः कसश्चिदमप पमारममासथर कसत्यस्य दरर नस न करनोमत। अत्र पमारममासथर कस सत्यस
मनविमारणरूपस भविमत। मनविमारणस्तपु अजमातमक्षेवि तत्त्विस वितर तक्षे। यस्य प्रमामप्तरमप नकतनमा न भविमत। यस्य मविनमारनोऽमप
नवैवि जमायतक्षे, यनो मर न तपु मविरमाध्यमत न चिनोत्पदतक्षे। अतएविमासबौ अमनविर चिनतीययाः करयतक्षे।
अस्यमामनविर चिनतीयतत्त्विस्य जमातवैवि बबौद्धमतक्षे तथमागत इमत नमाम्नमा मविजमायतक्षे। बबौद्धधमर
व्यमाविरमाररकपमारममासथर कसत्ययनोरमाधमारक्षेणवैवि व्यमाविरमाररक आदक्षेरनो दतीयतक्षे। यदमा समाधकयाः
पमारममासथर कसत्यस्यमानपुसन्धमानक्षेन एवि तथमागतस्य स्विरूपस रकन्यतमास चि प्रमाप्ननोमत तदमा स्वियस विणर नमाततीतनो भविमत,
यतनो मर सयाः तदमा अमविदमा अस्पषक्षे समत सविरभ्यनो मतक्षेभ्यनो रमरतनोऽमप जमायतक्षे। सयाः सविर मविधक्लक्षेरक्षेभ्यनो
जक्षेयमाविरणक्षेभ्यश्चि मपुकनो भविमत। मकन्तपु इदस सविर मनविमारणरूपस सम्यकम् सम्बनोसधस मविनमा असम्भविमक्षेविमासस्त।
सम्यकम् सम्बनोसधस्तपु षट्पमारममतमानमामपुपलब्धक्षेरनन्तरस प्रमाप्यतक्षे। षट्पमारममतमायाः एविस प्रकमारक्षेण प्रमतपमामदतमायाः- जमानस
रतीलयाः कमासन्तयाः वितीयर मम् सममासधयाः प्रजमा चि। आसपु षट्सपु पमारममतमासपु जमान -रतील-कमान्ततीनमास सततमम् अभ्यमासक्षेन
पपुण्यससभमारस्य प्रमामप्तभर विमत। वितीयर सममाध्यनोरभ्यमासक्षेन जमानसम्भमारस्य प्रमामप्तभर विमत। उभयमविधसम्भमारक्षेण प्रजमायमा
उदयनोभविमत। प्रजमामप उभयमविधमाऽसस्त-समाधकरूपमा फलरूपमा चि। यदमा समाधकयाः समाधनभकतमास प्रजमास प्रमाप्य
अमभमपुकचिररत ससजकनो भविमत तदमा उकजमानस्य आमविभमारविक्षे समत फलरूपमा प्रजमा उत्पदतक्षे।
प्रजमायमाश्चिरमनोत्कषर याः एवि बपुद्धत्विप्रमामप्तरसस्त। अस्यमामक्षेवि अविस्थमायमास सविर रकन्यतमायमा दरर नस जमायतक्षे। दयाःपु खमानमामम्

भमारततीयदरर नमम् 157


मटप्पणती भमारततीयदरर न मम्

आत्यसन्तककी मनविपृसत्तरप्यत्रवैवि सम्भविमत। रकन्यतमायमायाः प्रततीतबौ सविर मविधधममारणमास स्विभमाविरतीनतमा दृश्यतक्षे।


ममाध्यममककमाररकमायमास गमत-इसन्द्रिय-स्कन्ध-धमातपु-दयाःपु ख-सससगर -कमर -बन्ध-मनोक-कमाल-आत्ममादतीनमास तत्त्विमानमास
व्यमाविरमाररकसस्थतक्षेयाः मविश्लक्षेषणस कपृतमसस्त। तत्र रकन्यविमामदनमामम् आचिमायमारणमास तकरपद्धतक्षेयाः सकक्ष्मतमा स्पषरूपक्षेण
परर-लमकतमा भविमत। इदमम् असखलस व्यमाख्यमानस मनषक्षेधमात्मकमक्षेविमासस्त। अनयमा पद्धत्यमा जगतयाः सविमार
अविधमारणमायाः मनयाःस्विभमाविमायाः ससन्त। अस्यवैवि सम्प्रदमायस्य बपुद्धपमासलतमामदमभयाः रकन्यतमायमायाः ससद्धयक्षे तकर स्य
पकणरतयमा मतरस्कमारनो मविमरतयाः। अतएवि बबौद्धदरर नस्यक्षेमतरमासक्षे ममाध्यममक इमत प्रमासमङ्गकनमाम्नमा अमभमरतनो
वितर तक्षे। विवैमदकदरर नमानमास मपुकक्षेरथविमा मनोकस्य स्थमानक्षे बबौद्धमा मनविमारणस प्रमतष्ठमामपतविन्तयाः। बबौद्धदरर नस्य मविमविधवैयाः
सम्प्रदमायवैयाः मनविमारणस्य मनरूपणस स्वि-स्वि-ममान्यतमायमा आधमारक्षेण कपृतविन्तयाः। तथमामप बबौद्धमानमास चित्विमारयाः
सम्प्रदमायमायाः रतीनयमान–मरमायमानरूपक्षेण मविभकमायाः ससन्त। यतनो मर रतीनयमानक्षे मनविमारणस्य यतम् स्विरूपस
प्रमतष्ठमामपतमसस्त मरमायमानक्षे तमदनरूपक्षेण प्रमतपमामदतमसस्त। रतीनयमानक्षे मनविमारणस्य स्विरूपमम् -
रतीनयमानमतमानपुसमारक्षेण सससमारयाः दयाःपु खमयनोऽसस्त। दयाःपु खस्य त्रययाः प्रकमारमायाः ससन्त-दयाःपु खदयाःपु खतमा, ससस्कमारदयाःपु खतमा
एविस मविपररणदयाःपु खतमा चि। रमारतीररकवैयाः ममानससकवैश्चि कमारणवैयाः उत्पमादममानस दयाःपु खस दयाःपु खतमाससजकमसस्त।
उत्पसत्तरतीलस्य मविनमाररतीलस्य चि जगतयाः विस्तपुमभयाः उत्पमादममानस दयाःपु खस ससस्कमारदयाःपु खतमा करयतक्षे। यवैयाः
कमारणवैयाः सपुखममप दयाःपु खरूपक्षे पररणतस भविमत तवैयाः कमारणवैयाः उत्पदममानस दयाःपु खस मविपररणदयाःपु खतमा भविमत। प्रमाणती
मविमविध-दयाःपु खक्षेभ्ययाः कथस मपुकनो भविक्षेतम् इमत मविचिमायर बपुद्धक्षेन चितपुण्णमारमम् आयर सत्यमानमामपुपदक्षेरयाः प्रदत्तयाः।
एषमाममायर सत्यमानमामम् आचिमारण-मक्षेवि समाससमाररकपदमाथमारनमास नश्विरतमायमायाः अनमात्मतमायमाश्चि जमानस दयाःपु खमनविपृत्तक्षेयाः
सदपपु मायनो वितर तक्षे। एविमम् अषमामङ्गकममागर स्य अनपुसरणस प्रथम उपमायनोऽसस्त, समाससमाररकपदमाथमारनम् प्रमत रक्षेयभमाविनो
मदततीय उपमायनोऽसस्त, आत्मननोऽसस्तत्विस्य अस्वितीकपृमतयाः तपृततीय उपमायनोऽसस्त। एषमामम् त्रयमाणमामम् उपमायमानमामम्
अनपुपमालनक्षेन मत्रमविधदयाःपु खनमामम् उन्मकलनस भविमत। एतमादृश्यमामम् अविस्थमायमास पपुषजतीविस्य पपुनयाः बन्धरूपतमा न
जमायतक्षे। इयमक्षेवि अविस्थमा मनविमारणस्यमासस्त। मरमायमानक्षे मनविमारणस्य स्विरूपमम् मकमम्। मरमायमानमतमानपुसमारक्षेण
मनविमारणस्य कपृतक्षे उभयमविधमानमामम् आविरणमानमास कययाः आविश्यकनो भविमत। क्लक्षेरमाविरण -जक्षेयमाविरणयनोयाः कमतयाः
क्रमामर कमाऽसस्त। पकविर क्लक्षेरमाविरणस नश्यमत, तदनन्तरस जक्षेयमावि-रणस्य मविनमारनो भविमत। रतीनयमानक्षे स्वितीकपृतस
मनविमारणस्य स्विरूपस मरमायमानस्य दृमषकनोणक्षेन अपकणरमसस्त,यतनो मर क्लक्षेरमाविरणस्य मविनमारमानन्तरममप
जक्षेयमाविरणमम् अविमरषस भविमत। यदमप रतीनयमानमतक्षेन क्लक्षेरमाविरणमविनमारक्षेन आत्मननो मनषक्षेधनो मविमरतयाः। यतनो मर
आत्मनयाः सपुखमादतीनमास कपृतक्षे एवि ममानविस्य प्रविपृसत्तजमारयतक्षे। अतएवि दयाःपु खमादयनो भविसन्त। आत्मदृष्टवैवि इमक्षे
मविषमपररणमाममा भविसन्त। अतयाः आत्मननो मनषक्षेधक्षे सत्यक्षेवि दयाःपु खमानमास स्वित एवि नमारनो भमविष्यमत। अयमक्षेवि
रतीनयमानस्य नवैरमात्म्यविमादनो वितर तक्षे। तस्य दबौ भक्षेदनो कसथतबौ-पपुद्गलनवैरमात्म्यविमादनो धमर नरवै मात्म्यविमादश्चि। एविस
पपुद्गलनवैरमात्म्यक्षेन प्रमाणती स्वितयाः क्लक्षेरमपुकनो भविमत। एतमदपरतीतस्य जगतनोऽभमाविमातम् समाससमाररकपदमाथमारनमास
रकन्यतमायमा जमानक्षेन पमारममासथर क-सत्यरूमपणनो जमानस्यनोपररतयाः आविरणस नश्यमत। समाधकनोऽमप सविर जतमास लभतक्षे।
क्लक्षेरक्षेन मपुकक्षेरमाविरणस भविमत, जक्षेयमाविरणस चि जक्षेयपदमाथर मम् आविपृणनोमत। उभयनोरमाविरणयनोमविर नमारक्षेनवैवि सविर जतमा प्रमाप्तपुस
रक्यतक्षे। मरमायमानसम्प्रदमायक्षे जक्षेयमाविरणस्य मनविमारणनोपमायरूपक्षेण सविर रकन्यतमायमायाः प्रततीमतरमभमतमाऽसस्त। एविमक्षेवि
रतीनयमानक्षे अरर त्प्रमामप्तयाः परमनोदक्षेश्यमसस्त,मकन्तपु मरमायमानक्षे बपुद्धत्विप्रमामप्तलर क्ष्यभकतमा भविमत। उभयनोयाः
सम्प्रदमाययनोरयमक्षेवि मनविमारणभक्षेदयाः।

158 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

8.7.2) मरमायमानमम्
मरमायमानमतमानपुसमारक्षेण मनविमारणस्य कपृतक्षे उभयमविधमानमामम् आविरणमानमास कययाः आविश्यकनो भविमत।
क्लक्षेरमाविरणजक्षेयमाविरणयनोयाः कमतयाः क्रमामर कमाऽसस्त। पकविर क्लक्षेरमाविरणस नश्यमत, तदनन्तरस जक्षेयमाविरणस्य मविनमारनो
भविमत। रतीनयमानक्षे स्वितीकपृतस मनविमारणस्य स्विरूपस मरमायमानस्य दृमषकनोणक्षेन अपकणरमसस्त, यतनो मर क्लक्षेरमाविरणस्य
मविनमारमानन्तरममप जक्षेयमाविरणमम् अविमरषस भविमत।

यदमप रतीनयमानमतक्षेन क्लक्षेरमाविरणमविनमारक्षेन आत्मननो मनषक्षेधनो मविमरतयाः। यतनो मर आत्मनयाः सपुखमादतीनमास


कपृतक्षे एवि ममानविस्य प्रविपृसत्तजमारयतक्षे। अतएवि दयाःपु खमादयनो भविसन्त। आत्मदृष्टवैवि इमक्षे मविषमपररणमाममा भविसन्त।
अतयाः आत्मननो मनषक्षेधक्षे सत्यक्षेवि दयाःपु खमानमास स्वित एवि नमारनो भमविष्यमत। अयमक्षेवि रतीनयमानस्य नवैरमात्म्यविमादनो वितर तक्षे।
तस्य दबौ भक्षेदनो कसथतबौ पपुद्गलनवैरमात्म्यविमादनो धमर नरवै मात्म्यविमादश्चि। एविस पपुद्गलनवैरमात्म्यक्षेन प्रमाणती स्वितयाः
क्लक्षेरमपुकनो भविमत।

एतमदपरतीतस जगतनोऽभमाविमातम् समाससमाररकपदमाथमारनमास रकन्यतमायमा जमानक्षेन पमारममासथर क सत्यरूमपणनो


जमानस्यनोपररतयाः आविरणस नश्यमत। समाधकनोऽमप सविर जतमास लभतक्षे। क्लक्षेरक्षेन मपुकक्षेरमाविरणस भविमत, जक्षेयमाविरणस चि
जक्षेयपदमाथर मम् आविपृणनोमत। उभयनोरमाविरणयनोमविर नमारक्षेनवैवि सविर जतमा प्रमाप्तपुस रक्यतक्षे। मरमायमानसम्प्रदमायक्षे जक्षेयमाविरणस्य
मनविमारणनोपमायरूपक्षेण सविर रकन्यतमायमायाः प्रततीमतरमभमतमाऽसस्त। एविमक्षेवि रतीनयमानक्षे अरर त्प्रमाप्ततीयाः परमनोदक्षेश्यमसस्त,
मकन्तपु मरमायमानक्षे बपुद्धत्विप्रमामप्तलर -क्ष्यभकतमा भविमत। उभयनोयाः सम्प्रदमाययनोरयमक्षेवि मनविमारणभक्षेदयाः।

8.7.3) रतीनयमानमम्
रतीनयमानमतमानपुसमारक्षेण सससमारयाः दयाःपु खमयनोऽसस्त। दयाःपु खस्य त्रययाः प्रकमारमायाः ससन्त - दयाःपु खदयाःपु खतमा,
ससस्कमारमादयाःपु खतमा एविस मविपररणमादयाःपु खतमा चि। रमाररररकवैयाः ममानससकवैश्चि कमारणवैयाः उत्पमादममान दयाःपु खस
दयाःपु खतमाससजकमसस्त। उत्पसत्तरतीलस्य मविनमाररतीलस्य चि जगतयाः विस्तपुमभयाः उत्पमादममानस दयाःपु खस
ससस्कमारदयाःपु खतमा करयतक्षे। यवैयाः कमारणवैयाः सपुखममप दयाःपु खरूपक्षे पररणतस भविमत तवैयाः कमारणवैयाः उत्पदममानस दयाःपु खस
मविपररणदयाःपु खतमा भविमत। प्रमाणती मविमविधदयाःपु खक्षेभ्ययाः कथस मपुकनो भविक्षेतम् इमत मविचिमायर बपुद्धक्षेन चितपुण्णमारमम्
आयर सत्यमानमामपुपदक्षेरयाः प्रदत्तयाः। एषमाममायर सत्यमानमामम् आचिमारणमक्षेवि समासस्कमाररकपदमाथमारनमास नश्विरतमायमायाः
अनमात्मतमायमाश्चि जमानस दयाःपु खमनविपृत्तक्षेयाः सदपपु मायनो वितर तक्षे। एविमम् अषमामङ्गकममागर स्य अनपुसरणस प्रथम
उपमायनोऽसस्त,समाससमाररकपदमाथमारनम् प्रमत रक्षेयभमाविनो मदततीय उपमायनोऽसस्त, आत्मननोऽसस्तत्विस्य अस्वितीकपृमतयाः
तपृततीय उपमायनोऽसस्त। एषमामम् त्रयमाणमामम् उपमायमानमामम् अनपुपमालनक्षेन मत्रमविधद याःपु खमानमामम् उन्मकलनस भविमत।
एतमादृश्यमामम् अविस्थमायमास पपुषजतीविस्य पपुनयाः बन्धरूपतमा न जमायतक्षे। इयमक्षेवि अविस्थमा मनविमारणस्यमासस्त।

8.8) बबौद्धततीथर स् थमानमम्


समारनमाथस मकञ्चिन बबौद्धकक्षेन्द्रिमम् विमारमाणमासतीतयाः दरमकलनोमतीटरम् दरक क्षे बबौद्धमानमास प्रमाचितीनस कक्षेन्द्रिमम् असस्त।
गबौतमबपुद्धयाः स्विप्रथमनोपदक्षेरमम् अत्रवैवि कपृतविमानम्। बनोधगयमायमास जमानप्रमाप्तक्षेरनन्तरस विमारमाणसतीमम् आगतविमानम्।
अनन्तरमम् अत्र समारमानमाथक्षे सस्थतविमानम्। मक्रस्तमाब्दक्षे ६४० समयक्षे अत्र २५०० पकजमाकतमाररयाः , अरनोकस्तम्भयाः,
१०० मतीटरम् उनतयाः स्तकपयाः चि आसनम्। मनोगलविसरतीयमानमास प्ररमासनकमालक्षे अनक्षेकक्षे स्ममारकमायाः नषमायाः अभविनम्।

भमारततीयदरर नमम् 159


मटप्पणती भमारततीयदरर न मम्

भमारततीयसविरकनमविभमागक्षे अस्य अविरक्षेषमायाः ससन्त। भमारतस्य रमामषषयलमाञ्छनक्षे मविदममानयाः चितपुमर पुखसससरयाः अस्ममातम्
एवि उद्धत
पृ याः असस्त। अत्र अरनोकमनममर तयाः धमक्षेकमास्तकपयाः अधर गनोलमाकमारयाः ९३ पमादनोनतयाः चि आसतीतम्।
धमर रमामणस्तकपसमतीपक्षे अरनोकयाः ध्यमानमासकयाः आसतीतम्। मपुख्यमसन्दरस्य पकरतयाः स्तम्भयाः मनममर तयाः आसतीतम्।
समारमानमाथस्य आमकरयमालमासजकलम् विस्तपुसङ्गरमालयक्षे मबौयमारणमास कपुरमानमास गपुप्तमानमास कमालस्य मकतरययाः ससन्त।
गणक्षेरसरस्विततीमविष्णपुयाः इत्यमादतीनमास मकतरययाः अमप अत्र ससन्त। आधपुमनककमालक्षेऽमप समारमानमाथकक्षेत्रस मकञ्चिन दरर नतीयस
कक्षेत्रमसस्त।

बबौद्धततीथर स्थमानमम्-२

गयमा मविरमारस्य मदततीयस मरमानगरमम्। गयमामण्डलस्य कक्षेन्द्रिमम् असस्त। गयमा मबरमारस्य रमाजधमान्यमायाः
पमाट्नमायमायाः १०० मकलनोमतीटममर तक्षे दरक क्षे मविदतक्षे। फल्गपुनदमायाः (रमाममायणक्षे 'मनरञ्जन' इमत मनमदर षमम्) ततीरक्षे
मविदममानमम् इदस नगरस मरन्द-पु बबौद्ध-जवैनधमर्तीयमानमास पमवित्रस स्थमानमम्। इदस नगरस पररतयाः मतसपृषपु मदकपु पविर तमायाः
(मङ्गलगबौरती, शृङ्गस्थमानमम्, रमासम्रलमा, ब्रहयनोनती) चितपुथरमदमर (पकविमार) नदती प्रविरमत। प्रमाकपृमतकपररसरक्षेण,
पपुरमातनभविनवैयाः, मनमबडममागरश्चि यपुकमम् असस्त।

8.9) बपुद्ध जयन्तती


जन्ममदनमाचिरणस ‘जयन्तती’ रब्दक्षेन मनमदर श्यतक्षे। यथमा -‘गमासन्धजयन्तती’ यमा चि अक्टनोबममारसस्य
मदततीयक्षे मदनमाङ्कक्षे आचियर तक्षे, असस्मन चि मदनक्षे गमान्धतीमरनोदयस्य जन्म जमातमम्। बपुद्धजयन्तती तपु मविमरषमा।
मरमात्मनयाः बपुद्धस्य जतीविनस्य मतस्त्रयाः प्रमपुखमायाः घटनमायाः तसस्मनम् एवि मदनक्षे घमटतमायाः। प्रथममा घटनमा तज्जन्म।
मक्र.पक.६ रतकक्षे विवैरमाखममासस्य पकमणर ममामदनक्षे कमपलविस्तपुरमाज्यक्षे ससद्धमाथर रुपक्षेण सयाः जन्म प्रमाप्ननोतम्। स्विस्य
जतीविनस्य नविमविसरमतविषर पयर न्तमम् अमप सयाः न जमानमामत स्म यतम् सविरषमास जतीविनक्षे अस्विमास्रयविक्षेदनमा -कष-
मरणमादययाः सम्भविसन्त एवि इमत। पपुत्रक्षेण एतदम् दयाःपु खमामद यथमा न जमायक्षेत तथमा व्यविस्थमास कसल्पतविमानम् आसतीतम्
तस्य मपतमा रमाजमा रपुद्धनोदनयाः। कदमामचितम् रथक्षेन नगरममागर गच्छनम् ससद्धमाथर याः ऐदम्प्रमाथम्यक्षेन जनमानमास
रनोगमरणमामदकस प्रत्यकमम् अपश्यतम्। एततम् तस्य जतीविनममागर मम् एवि पयर वितर यतम्। जतीविनस्य अथर स्य अन्विक्षेषणक्षे
तस्य मनयाः प्रविपृत्तस जमातमम्। कस्यमासञ्चितम् रमात्रबौ सयाः प्रमासमादस पररत्यज्य मनगर तयाः। अषबौ विषमारमण सयाः सविर त्र रमणमम्
अकरनोतम्। अन्तक्षे बनोसधगयकक्षेत्रक्षे बनोसधविपृकस्य अधयाः उपमविश्य ध्यमानस कपुविर नम् सयाः जमानबनोधस प्रमाप्तविमानम्। तच्चि मदनमम्
आसतीतम् विवैरमाखपकमणर ममा एवि। तस्ममात मदनमातम् सयाः आत्मनमा प्रमाप्तस्य जमानस्य प्रसमारमाय पपुनरमप दक्षेरसञ्चिमारमम्
आरब्धविमानम्। अरतीमततमक्षे वियसस सयाः मनविमारणस प्रमाप्तविमानम्। तच्चि मदनमम् अमप आसतीतम् विवैरमाखपकमणर ममा एवि। अतयाः
एवि विवैरमाखपकमणर ममा ‘बपुद्धपकमणर ममा’ इत्यमप ख्यमातमा असस्त। बबौद्धमतमानपुयमामयनयाः बपुद्धपकमणर ममामदनक्षे बनोसधगयमायमास
सममामविषमायाः भविसन्त। प्रमाथर नमासभमायाः, धमाममर कचिचिमार, बपुद्धनोपदक्षेरस्य जपयाः बबौद्धग्षन्थमानमास पठनमम्, समामकमरकस ध्यमानस,
रनोभमायमात्रमा इत्यमादययाः अनक्षेकक्षे कयर क्रममायाः तत्र आयनोसजतमायाः भविसन्त। यमामत्रकमायाः तक्षेषपु मदनक्षेषपु उत्तरप्रदक्षेरमामदषपु
सस्थतमामन समारनमाथमादतीमन पमवित्रस्थमानमामन प्रमत अमप गच्छसन्त मरतमा प्रयमासक्षेन। एतसस्मनम् विषर बपुद्धपकमणर ममा
भमविष्यमत मक्षे-ममासस्य मदयतीयक्षे मदनमाङ्कक्षे ।

160 भमारततीयदरर नमम्


बबौद्धदरर न मम् मटप्पणती

पमाठगतप्रश्नमायाः-२

11. आयर सत्यचितपुषयस मकमम्।


12. बबौद्धदरर नक्षे रमाखमादयस्य नमाम मकमम्।
13. बबौद्धदरर ननक्षे मनोकयाः कयाः।
14. बबौद्धधमर कमत आयर सत्यममागर स्य कमारणमामन ससन्त कमामन चि तमामन।
15. अषमामङ्गकममागमारयाः कक्षे ससन्त बबौद्धदरर नक्षे।
16. बबौद्धततीथर स्थमानदयस सलखत।

पमाठमान्तप्रश्नमायाः-

1. गबौतमबपुद्धस्य जतीविनपररचियस सलखत।


2. अषमामङ्गकममागर स्य पररचियस कमारयत।
3. बबौद्धदरर नस्य मनोकस प्रमतपमादयत।
4. बबौद्धदरर नस्य दमारर मनकमाधमारस सलखत।
5. बबौद्धदरर नस्य प्रममास प्रममाणमामन चि सलखत।
6. बबौद्धदरर नस्य आचिमारमतीममाससमास सलखत।

पमाठसमारयाः

बबौद्धदरर नस्य भमारततीयदरर नसमामरत्यक्षे मकस अविदमानस ततम् अस्ममामभयाः पमाठक्षे असस्मनम् दृषमम्। भगवितयाः
गबौतमबपुद्धस्य पररचिययाः अत्र अस्ममामभयाः प्रमाप्तयाः। बबौद्धदरर नस्य चित्विमारयाः सम्प्रदमायमायाः ससन्त। सम्प्रदमायससद्धमानमामम्
अमप जमानस पमाठक्षे असस्त। अमप चि रतीनयमानमरमायनरमाखमायनोयाः जमानमम् जमातमम्। मनोकस तत्समाधनस चि जमातमम्।
बबौद्धमानमामम् अषमामङ्गकममागर स्य पररचिययाः जमातयाः। बबौद्धधमर स्य उदविमाधमारबौ अमप अस्ममामभयाः जमातबौ। बबौद्धधमर स्य
प्रममा रपुद्धमक्षेवि जमानमम्। अमप चि बबौद्धमायाः कमत प्रममाणमामन स्वितीकपुविर सन्त तदमप अत्र विमणर तमम्। एविमक्षेवि भमारतविषर
बबौद्धमर स्य ममारमात्म्यस जमातमम्।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरमामण १

भमारततीयदरर नमम् 161


मटप्पणती भमारततीयदरर न मम्

1. बबौद्धधमर स्य प्रमतष्ठमातमा भगविमानम् गबौतमबपुद्धयाः।


2. बबौद्धदरर नस नमासस्तकदरर नमम्।
3. गबौतमबपुद्धस्य मपतमा रपुद्धनोदनयाः ममातमा चि ममायमादक्षेविती।
4. कमपलमाविस्तपुनमामकक्षे नगरक्षे जन्म अभवितम्।
5. बबौद्धदरर नक्षे चित्विमारयाः सम्प्रदमायमायाः ससन्त।
6. चितपुष्कनोमटजमानरमरतस रपुद्धस जमानमम् इमत।
7. बवैभमामषकमानमास मतक्षे बमाहयाः पदमाथर याः सतम्।
8. सबौत्रमासन्त्रकमानमास मतक्षे बमाहयाः पदमाथर याः असतम्।
9. सनोत्रमासन्त्रकमानमास मतक्षे बमाहपदमाथर मम् अनपुमक्षेयमम्।
10. ई पपु २२६ बपुद्धस्य जन्म अभवितम्।
उत्तरमामण २

11. बपुद्धमतक्षेन आयर सत्यचितपुषयस एविस प्रकमारक्षेण मनमदर षमम्- ( दयाःपु खस ( दयाःपु खसमपुदययाः ( दयाःपु खमनरनोधयाः (
दयाःपु खमनरनोधगमाममनती प्रमतपसत्तश्चि।
12. रतीनयमानस मरमायमानस चि बबौद्धदरर नस्य रमाखमादयमम्।
13. अजमाननमारनो एवि मनोकयाः जतीविस्य।
14. बनोबपुद्धमतमानपुसरक्षेण आयर सत्यममागर स्य दमादरकमारणमामन ससन्त – ( जरमामरणमम्, ( जमामतयाः, ( भवियाः, (
उपमादमानमम्, ( तपृष्णमा, ( विक्षेदनमा ( स्परर याः, ( षडमायतनमम् ( नमामरूपमम् (१ मविनयमम् (१ ससस्कमारयाः (१
अमविदमा चि।
15. बबौद्धदरर नक्षे अषमामङ्गकममागमारयाः भविमत सम्यकम् विमाकम्, सम्यकम् स्मपृमतयाः, सम्यकम् दृमषयाः, सम्यकम्
ससकल्पयाः, सम्यकम् व्यमायमामयाः, सम्यकम् सममासधयाः, सम्यकम् आजतीवियाः, सम्यकम् कमर ।
16. गयमा समारनमाथमम् चि बबौद्धततीथर स्थमानदयमम्।

॥ इमत अषमयाः पमाठयाः ॥

162 भमारततीयदरर नमम्


9

9) आरर त दरर नमम्


प्रस्तमाविनमा

दरमककमायमायाः कपृतक्षे अयस पमाठयाः मविरच्यतक्षे। भमारततीयदरर नक्षे जवैनदरर नस्य प्रभमावियाः तपु अदमामप दृश्यतक्षे।
मकञ्चि भमारततीयदरर नपररचियमाथर जवैनदरर नस्य आविश्यकतमा अत्यन्तस वितर तक्षे। अमप चि जवैनदरर नस भमारततीयदरर नक्षे
कथस स्विस्य पररसधयाः स्थमामपतमा। तस्य प्रसमारयाः कथस जमातयाः। तक्षेषमास आचिमारव्यविरमारमविषयक्षे अलनोचिनमा अत्र
मक्रयतक्षे। जवैनसम्रिदमायक्षे जतीविस्य स्विरूपस मकमम्। अमात्मनयाः स्विरूपमविषयक्षे मकस कथयमत। तक्षेषमास नमासस्तकत्विस कथमम्
आयमातमम्। तक्षे विक्षेदस नमाङ्गतीकपुविर सन्त। परन्तपु तक्षे मकमम् ईश्विरमम् अङ्गतीकपुविर सन्त विमा, एतमायाः मविषयमायाः अत्र आलनोच्यन्तक्षे।
अमप चि दरमतीककमायमायाः कपृतक्षे यथमा कमामठन्यस न स्यमादम् तथमा विमाक्यमविन्यमासयाः असस्त। अतयाः मविषयस्यमामप तथवैवि
रचिनमा मक्रयतक्षे यथमा छमात्रमानमास सपुखबनोधनो स्यमातम्।

उदक्षेश् यमामन
अमपुस पमाठस पमठत्विमा

 जवैनदरर नस्य सम्यगम् धमारणमा भमविष्यमत।


 जवैनधमर गरू
पु णमास नमाममामन जमास्यन्तक्षे।
 जवैनदरर नस्य प्रममाजमानस भमविष्यमत।
 जवैनदरर नस्य प्रममाणजमानस भमविष्यमत।
 जवैनदरर नस्य मनोकमविषयक्षे धमारणमा भमविष्यमत।
 जवैनदरर नस्य भमारततीयदरर नक्षे प्रभमावियाः मकयमानम् आसतीतम् तदम् जमातपुस रक्यतक्षे।
 जवैनदरर नस्य उदवियाः कथस जमातयाः इमत जमातपुस रक्यतक्षे।
 जवैनदरर नरतीत्यमा कथस मपुमकलमाभयाः भविमत ततम् जमास्यमत।
 जवैनमानमास नमासस्तकत्विस जमास्यमत।
 जवैनमानमास विक्षेदखण्डनप्रकमारस जमास्यमत।

9.1) भकम मकमा


जवैनदरर नमम् भमारततीयदरर नक्षेषपु अन्यतमस वितर तक्षे। चिमाविमारकमविचिमारधमारमायमायाः अनन्तरस नमासस्तकदरर नक्षेषपु
जवैनदरर नस्य मरत्त्विपकणर स्थमानमसस्त। चिमाविमारकमतस्य स्थकलतत्त्विमानमास मचिन्तनस्य अपक्षेकयमा सकक्ष्ममचिन्तनस प्रमत

भमारततीयदरर नमम् 163


मटप्पणती भमारततीयदरर न मम्

मचिन्तनस्य प्रमाविमामरकतमा जवैनदरर नक्षे दृश्यतक्षे। यत्र चिमाविमारकमायाः ररतीरमक्षेविमात्ममानस स्वितीकपुविर सन्त तत्र जवैनदरर नक्षेन
आत्ममा इमत ररतीरमामतररकमम् अभबौमतकस तत्त्विस स्वितीकपृतमम्। तच्चि ररतीरपररममाणस मध्यमपररममाणस विमाऽमभमतमम्।

विवैमदकदरर नक्षे प्रमायक्षेणक्षेदस प्रमतपमामदतमसस्त यदमात्ममा अणपुपररममाणनो मरत्पररममाणनो


विमाऽसस्त-‘अणनोरणतीयमानम् मरतनो मरतीयमामनमत'। अणपुपररममाणस्य मरत्पररममाणस्य विमा मनत्यतमाकरमाणमातम् आत्ममा
मनत्यनोऽसस्त इमत विवैमदकवैयाः मन्यतक्षे। तन्मतमानपुसमारक्षेण मध्यमपररममाणमात्मकमायाः पदमाथमार अमनत्यमायाः ससन्त।
जवैनदरर नक्षे मध्यमपररममाणयाः आत्ममा मनत्यनोऽसस्त। स भबौमतकपदमाथर वितम् अमनत्यनोऽसस्त। दमारर मनकमविचिमारस्य
क्रमक्षेण अनयनोरुभयनोयाः दरर नयनोयाः पबौविमारपयर स्पषरूपक्षेण दृश्यतक्षे। ऐमतरमाससकक्षेन समाक्ष्यक्षेण इदस ससद्ध्यमत यतम्
चिमाविमारकस्य पश्चिमातम् जवैनदरर नस्य मविकमासक्रमयाः सममायमामत। अस्यमामप गणनमा नमासस्तकदरर नक्षेषपु मविमरतमा, यतनो
मर अत्र विक्षेदमानमास प्रमाममाण्यस स्वितीकपृतस नमासस्त। तथमामप अस्य लक्ष्यस चिमाविमारकवितम् स्थकलपदमाथर मविविक्षेचिनस नमासस्त।
मत्रमविधदयाःपु खक्षेभ्य आत्यसन्तकस मपुमकरक्षेविमात्र लक्ष्यभकतमा वितर तक्षे। आसस्तकदरर नमानमाममप इदमक्षेवि लक्ष्यमसस्त। अतनो
जवैनदरर नमम् आसस्तकधमारमायमायाः कक्षेषपुमचितम् असरक्षेषपु अनपुकरणस करनोमत।

9.2) आत्ममा
आत्ममा जवैनमतक्षे पररणमामती द्रिव्यमसस्त, जतीवियाः असस्थकमायस्विरूपनो भविमत इत्यमादविधमारणमामभयाः
सकक्ष्मतत्त्विमानमाममप भबौमतकतमा ससद्ध्यमत। जवैनदरर नक्षे जतीविमात्मननोयाः पमाथर क्यस न भविमत। मविमभनदरर नक्षे
आत्मपदक्षेन यतम् उच्यतक्षे अत्र जवैनदरर नक्षे तदक्षेवि जतीवियाः इमत पदक्षेन करयतक्षे। जतीविमात्ममा एवि मनत्ययाः मविभपुयाः भविमत।
आत्ममा स्विरूपतयाः मनरमाकमारनो भविमत चिक्षेदमप दक्षेरमाकमारक्षेण प्रमविश्य दक्षेरसममानपररममाणमविमरषयाः भविमत। दक्षेरस्य
आयतनस एवि आत्मनयाः आयतनमम्। विवैमदकदरर नक्षेभ्यनो विवैपरतीत्यदरर नमातम् नमासस्तकससजमा अस्यमायाः भविमत।
जतीविमात्मनयाः सम्बन्धक्षे जवैनससद्धमान्तमानमास चिमाविमारकससद्धमान्तवैयाः सर मकममप समाम्यस दृश्यतक्षे। अत एवि
चिमाविमारकनोपरमान्तमम् अस्य मविदममानतयमा अनपुकरणक्षे सन्दक्षेरनो नमासस्त।

9.3) जवै न दरर नस्य उदवियाः


जवैनधमर्वो यदमप अनमामदयाः सनमातनश्चि वितर तक्षे तथमामप तस्य यपुगप्रवितर कयाः ऋषभदक्षेवियाः आसतीतम्।
ऋषभदक्षेवियाः ऐमतरमाससकनो मरमापपुरुष आसतीतम्। तस्य इमतविपृत्तमम् उपलभ्यतक्षे। मरन्दध
पु मर स्य अवितमारविमामदन्यमा
अविधमारणयमा चितपुमविररत्यवितमारक्षेषपु षष्ठनोऽवितमारयाः ऋषभदक्षेवियाः आसतीतम्। ततीथर ङ्करक्षेषपु आमदभकतमातम् अयमक्षेवि आमदनमाथ
इमत अमप उच्यतक्षे। आमदनमाथस्य अनन्तरस जवैनदरर नस्य ततीथर ङ्करपरम्परमा धमर दरर नयनोयाः मविकमासस्य कक्षेत्रक्षे
उलक्षेखनतीयमा असस्त। तदथमा- आमदनमाथयाः (ऋषभदक्षेवियाः), असजनमाथयाः, सम्भविनमाथयाः, अमभनन्दनयाः,
सपुममतनमाथयाः, पदनमाथयाः सपुपमाश्विर नमाथयाः, चिन्द्रिनमाथयाः, सपुमविसधनमाथयाः, रतीतलनमाथयाः, शक्षेयमाससनमाथयाः, विमासपुपकज्ययाः,
मविमलनमाथयाः, अनन्तनमाथयाः, धमर नमाथयाः, रमासन्तनमाथयाः, कपुन्यपुनमाथयाः, अररनमाथयाः, ममलनमाथयाः, सपुव्रितनमाथयाः,
नमामभनमाथयाः, नक्षेममनमाथयाः, पमाश्विर नमाथयाः, मरमावितीरयाः चि।

जवैनदरर नस्य यपुगप्रवित्तरकमा आचिमायमारयाः ततीथर ङ्करमायाः उच्यन्तक्षे। जवैनदरर नस्य तत्त्विससन्धबौ मनमज्जनमाय
ममागर दरर कमायाः ततीथर ङ्करससजमास लभन्तक्षे। अत्र ततीथर ङ्करपदस्य लमाकमणकयाः प्रयनोगनो भविमत। ततीथर ङ्करक्षेषपु असन्तमस्य
विधर ममानस्य ऐमतरमाससकयाः पररचियमम् अविश्यमम् उपलभ्यतक्षे। विधर ममानस्य जन्म ईस्वितीपकविर ५९९ तमक्षे विषर

164 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

मविरमारप्रदक्षेरक्षे अभवितम्। मत्रसरत्तमक्षे वियसस विधर ममानक्षेन पररव्रिज्यमा गपृरतीतमा, कवैविल्यमाय कठनोरस तपनो मविमरतमम्।
स्विलक्ष्यससमद्धविरमातम् अयस सविर ज इत्यमप जमायतक्षे।

जवैनधमर स्य मदगम्बरसम्प्रदमायक्षे दमारर मनकमचिन्तनस पयमारप्तरूपक्षेण जमातमम्। पञ्चिमरमाव्रितक्षेभ्यनोयाः अमतररकस


रमारतीररक-ममानससक-विमामचिक चिक्षेषमासपु मनयन्त्रणस्यमामप आविश्यकतमा प्रमतपमामदतमा। यतनो मर अनक्षेनवैवि मपृत्यपुपयर न्तस
कषसमरष्णपुतमायमायाः कमतमा जमायतक्षे। चितपुदररगपुणस्थमानमानमामम् अनपुभवियाः अमप दमारर मनकमचिन्तनस्यवैवि मविषययाः
भविमत। एतमामन गपुणस्थमानमामन एविस प्रकमारक्षेण कसथतमामन -

ममरयमाव्रितमम्, समासमादनमम्, ममशयाः, अमविरतम् सम्यक्त्विमम्, दक्षेरमविरमतयाः, प्रमत्तमम्, अप्रमत्तमम्,


अपकविरकरणमम्, अमनविपृसत्तकरणमम्, सकक्ष्मसमाम्परमाययाः, उपरमान्तमनोरयाः कतीणमनोरयाः, सयनोगकक्षेविलती, अयनोगकक्षेविलती
चि।

जवैनसमामरत्यमम् ऐमतरमाससकमचिन्तनक्षेन चितपुषर पु भमागक्षेषपु मविभकमम् असस्त-आगमकमालयाः आरम्भयपुगयाः,


मध्ययपुगयाः, अविमान्तरयपुगश्चि। आगमकमालक्षे श्विक्षेतमाम्बरजवैनसम्प्रदमायस्य आगमसमामरत्यस सपृषमम्-
(१)आचिमारङ्गसकत्रमम् (२) सकत्रकपृतमाङ्गमम् (३) स्थमानमाङ्गसकत्रमम् (४) समविमायमाङ्गसकत्रमम् (५) भगविततीसकत्रमम् (६)
जमातधमर कथमा (७) उपमासकदरमा (८) अन्तकपृतदरमा (९) अनपुत्तरनोपपमामदकदरमा (१०) प्रश्नव्यमाकरणमामन
(११) मविविमाङ्सकत्रमम् (१२) दृमषविमादयाः।

9.4) आरम्भकमालयाः
जवैनदरर नस्य आरम्भनो मदगम्बरसम्प्रदमायमाचिमायर स्य उममास्विमाममननो मविचिमारधमारमामभयाः भविमत।
उममास्विमाममनमा तत्त्विमायर सकत्रस्य रचिनमा मविमरतमा। एषपु तत्त्विमाथर सकत्रक्षेषपु कमालक्षे कमालक्षे विपृसत्तभमाष्यमामदमभयाः भकमषतमामन
गन्थमान्तरमामण प्रमाप्यन्तक्षे। जवैनदरर नस्य इममामन सकत्रमामण पमामणमन सकत्रमामण इवि वितर न्तक्षे।

उममास्विमाममन अनन्तरस मदगम्बरसम्प्रदमायस्यवैवि आचिमायरण कपुन्दकपुन्दक्षेन मनयमसमार–आचिमारमासन्तक–


कमामसमार-समयसमार-प्रविचिनसमार-नमामकमायाः गन्थमायाः मविरमचितमायाः। कपुन्दकपुन्दमाचिमायर स्य इममायाः रचिनमायाः एवि
जवैनदरर नस्य मविश्विकनोर इमत मन्यतक्षे।

आचिमायर समन्तभद्रियाः अमप जवैनदरर नस्य कक्षेत्रक्षे अमभनविस मचिन्तनस प्रस्तपुतविमानम्। दक्षेविनसन्दनमा
जवैनक्षेन्द्रिव्यमाकरणक्षे आचिमायर समन्तभद्रिस्य उलक्षेखनो मविमरतयाः। अस्य रचिनमासपु आप्तमतीममाससमा, यपुक्त्यनपुसन्धमानमम्,
स्वियम्भकस्तवियाः सजनस्तपुमतरतकमम्, रत्नकरण्डकशमाविकमाचिमारयाः, जतीविससमद्धयाः, तत्त्विमानपुसन्धमानमम्,
गन्धरसस्तभमाष्यस चिक्षेमत प्रमपुखमायाः रचिनमायाः ससन्त।

9.5) मध्यकमालयाः
जवैनदरर नस्य मविकमासनो मध्यकमालस्य प्रमारम्भक्षे ईस्वितीषष्ठरतमाब्दमास भविमत। नविमरतमाब्दतीपयर न्तकमालनो
मध्यकमाल एवि मनधमायर तक्षे। अयस कमालनो जवैनसमामरत्यस्य स्विणर यगपु नोऽसस्त। जवैनदरर नस्य बरह नमास मबौसलकगन्थमानमास
रचिनमा असस्मनम् एवि कमालक्षे ससजमातमा। असस्मनम् कमालखण्डक्षे आचिमायर याः ससद्धसक्षेननो मदविमाकरयाः न्यमायमावितमार-

भमारततीयदरर नमम् 165


मटप्पणती भमारततीयदरर न मम्

सन्ममततकर-तत्त्विमाथर टतीकमा-प्रभपृततीनमास गन्थमानमास रचिनमास कपृतविमानम्। आसपु रचिनमासपु न्यमायमावितमार इत्यमाख्यनो गन्थनो
जवैनदरर नस्य स्विरूपस प्रस्तबौमत।

अषमरतमाब्दमास रररभद्रिसकररणमा अमप षडदरर नसमपुच्चिय-अनक्षेकमान्तविमाद –जयपतमाकमादयनो गन्थमा


मविरमचितमायाः। भट्ट अकलङ्कक्षे न तत्त्विमाथर सकत्रक्षेषपु रमाजविमामतर कगन्थस्य प्रणयनस कपृतमम्। न्यमायमविमनश्चिययाः
प्रममाणससगरश्चिमामप अकलङ्कस्यवैवि जवैनन्यमायरमास्त्रतीयस रचिनमादयस वितर तक्षे।

9.6) अविमान्तरकमालयाः
दरमरतमाब्दमा अनन्तरमम् अविमान्तरकमालस्य प्रमारम्भयाः स्वितीमक्रयतक्षे। असस्मनम् कमालक्षे दक्षेविसकररयाः प्रमपुखयाः
आचिमायर याः अभवितम्। दक्षेविसकररणमा अमप जवैनन्यमायकक्षेत्रक्षे प्रममाणमानयनतत्त्विमालनोकमालङ्कमारयाः इत्यमाख्यस्य गन्थस्य
रचिनमा कपृतमा। असस्मनम् एवि गन्थक्षे अनक्षेनवैवि आचिमायरण स्वियस स्यमादमादरत्नमाकरनमामकयाः टतीकमागन्थनोऽमप सलसखतयाः।
दमादररतमाब्दमास रक्षेमचिन्द्रिक्षेण कमाव्यव्यमाकरणयनोयाः कक्षेत्रक्षे नकतनस समामरत्यस सपृषमम्। प्रममाणमतीममाससमा रक्षेमचिन्द्रिस्य
सपुप्रससद्धमा रचिनमा असस्त। विस्तपुतयाः एषमा अमदततीयमा दमारर मनककी रचिनमा वितर तक्षे।

त्रयनोदररतमाब्दमास ममलषक्षेणसकररणयाः 'स्यमादमादमञ्जरती' मविरमचितमा। जवैनदरर नकक्षेत्रक्षे एषमा रचिनमा पयमारप्तस


लनोकमप्रयतमाममाप्तवितती। इयस रचिनमा रक्षेमचिन्द्रिकपृतस्य 'अन्ययनोगव्यविच्छक्षे द' इत्यमाख्यस्य दमामत्रसमरकमागन्थस्य
टतीकमा मविदतक्षे। पञ्चिदररतमाब्दमास गपुणरत्नक्षेन रररभद्रिरमचितस षडदरर नसमपुच्चियस लकयतीकपृत्य टतीकमागन्थनो रमचितयाः।
सप्तदररतमाब्दमास चि आचिमायरण यरनोमविजयक्षेन ससस्कपृतप्रमाकपृत-मरन्दतीभमाषमासपु अनक्षेकक्षेषमास खण्डनमण्डनमात्मकमानमास
गन्थमानमास सपृजनस मविमरतमम्। जवैनतकरभमाषमाऽस्यमा प्रमपुखमा कपृमतरसस्त। गन्थमानमामम् उपमादक्षेयतयमा सर भमाषमागतस
विवैमरष्टममप तत्र स्पषस प्रमतभमामत।

9.7) जवै न दरर नस्य तत्त्विमतीममासस मा


जवैनदरर नमानपुसमारस मनसखलब्रहमाण्डस्य मकलक्षे सप्त पदमाथमार मविदन्तक्षे। दृश्यममाणस सम्पकणर जगतम् तक्षेषमामक्षेवि
पररणमामयाः असस्त। एतक्षे सप्त पदमाथमार जवैनदरर नगन्थक्षेषपु एविस प्रकमारक्षेण उमलसखतमायाः ससन्त -जतीवितत्त्विमम्,
अजतीवितत्त्विमम्, आस्रिवियाः, बन्धयाः, ससविरयाः, मनजर रमा, मनोकश्चि। अथ एतक्षेषमास यथमाक्रमस मविविक्षेचिनस मविधतीयतक्षे।

9.7.1) जतीवितत्त्विमम्
जतीवितत्त्विमम् आत्मनयाः समाससमाररकमम् अविस्थमारूपमम् असस्त। ततम् चिक्षेतनस वितर तक्षे,
अनन्तजमानदरर नसमामथरयाः यपुकस भविमत। व्यविरमारजगमत पकविमारसजर तकमर णमास प्रभमाविमातम् जतीवियाः अनन्तजमानक्षेन
अनन्तदरर नक्षेन अनन्तसमामरयरन चि यपुकनो न भविमत। तदविस्थमायमास जतीवियाः अयस औपरममकवैयाः,
कमामयकवैयाः,कमायबौपरममकवैयाः,औदमयकवैयाः,पमाररणमाममकवैयाः,भमाविवैयाः समरतनो भविमत। एतक्षेषमास ससपकमारतम् जतीवियाः
स्विरपुद्धस्विरूपमातम् मभननो भमामत। द्रिव्यवितम् पररवितर तक्षे समत जतीवि एवि पपुद्गलरूपक्षेण व्यकनो भकत्विमा सससमारतीमत
उच्यतक्षे। जतीवियाः पररणमामती असस्त। तस्य सविमारयाः मक्रयमायाः पकविरकपृतकमर णमास पररणमामस्विरूपस सम्भविमत। यदमा चिक्षेतनयाः
अयस कसस्मनम् अमप कमर मण प्रवितर तक्षे तदमा तत्प्रविपृत्तक्षेयाः कमारणमम् अमप पकविर्वोपमासजर तमम् एवि कमर भविमत।
प्रमाप्तदक्षेरमानपुसमारस स्थकलयाः कपृरश्चि भविमत। कमर फलस्य भनोकमा अमप जतीवि एवि असस्त। स एवि उध्विर गयाः करयतक्षे।

166 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

जतीविक्षे कमर णयाः प्रविक्षेरस्य कमारणमम् अमविदमा वितर तक्षे। यतनोमर अमविदमाजन्यस कमर एवि जतीविमात्ममानस समाससमाररकतयमा
आबद्धस करनोमत।

बन्धमपुकक्षेयाः उपमायनो जमानमम् असस्त। सत्कमर णमास पररणमामस्विरुपस बन्धनमाविस्थमायमामम् एवि जमानमम्
उत्पदतक्षे। ऋतक्षे जमानमान मपुमकररमत ससद्धमान्तमानपुसमारस जमानस बद्धस्य जतीविस्य कपृतक्षे अत्यमाविश्यकस वितर तक्षे। जतीवियाः
अयमम् अवियविती इत्यमप उच्यतक्षे। अवियविससघमातरुपमातम् अयमसस्तकमाययाः अमप असस्त। चिवैतन्यमम् अनपुभकमतयनोगयाः
चिक्षेमत जतीविस्य प्रमपुखबौ गपुणबौ स्तयाः। जतीविस्य पररणमामयाः पयमारययाः अमप भविमत। स चि चितपुधमार प्रमतपमामदतयाः (१)
मदव्ययाः (२) ममानपुषयाः (३) नमारककीययाः (४ ) मतथर कम् चिक्षेमत। पयमारयस्यमामप दवैमविध्यस वितर तक्षे
द्रिव्यपयमारयगपुणपयमारयभक्षेदमातम्। मभनक्षेषपु अमप द्रिव्यक्षेषपु यतम् ऐक्यस प्रततीयतक्षे ततम् द्रिव्यपयमारय उच्यतक्षे। पररणमामविरमातम्
द्रिव्यस्य गपुणक्षेषपु यतम् पररवितर नस दृश्यतक्षे तदम् गपुणपयमारयनो भविमत।

9.7.2) अजतीवितत्त्विमम्
अजतीवियाः धममारधमर -आकमार-पपुद्गल-कमालभक्षेदमातम् पञ्चिधमा असस्त। एषपु आकमारनो मनरवियवियाः असस्त,
अतयाः स अनसस्तकमाययाः अमप वितर तक्षे। गमतममानजतीवियाः पपुद्गलसरकमाररकमारणस द्रिव्यमविरक्षेषश्चि धमर याः करयतक्षे।
तथमा जलचिरस्य कपृतक्षे जलमम्, एतमदपरतीतस सस्थमतममानम् जतीवियाः पपुद्गलसस्थमतकमारणस द्रिव्यमविरक्षेषश्चि अधमर याः
करयतक्षे। यथमा पररशमान्तस्य कपृतक्षे आशययाः। असस्तकमाय द्रिव्यमाणमामम् आशयप्रदस द्रिव्यमम् आकमारयाः असस्त। अयस
अनपुममानससद्धयाः पदमाथर याः असस्त। यतनो मर बरह दक्षेरव्यमामपजतीवियाः पपुद्गलयाः धममारधमम्र मविस्तमायर प्रदक्षेरपयमारयस्य
आकमारस्य ससमद्धयाः भविमत। आकमारनोऽमप मदधमा वितर तक्षे-लनोकमाकमारयाः अलनोकमाकमारश्चि। पपुद्गलस जडद्रिव्यस
भविमत। “पकरयसन्त गलसन्त चि पपुद्गलमायाः” इत्यनयमा व्यपुत्पत्त्यमा पपुद्गलयाः पररपकणर द्रिव्यमम् असस्त। पपुद्गलमायाः
अणपुरुपमायाः ससघमातरुपमायाः चि मदधमा भविसन्त। अनयनोयाः अणपुयाः मनरवियविनो भविमत। ससघमातयाः तपु
रुपरसमामदगपुणचितपुषयक्षेन समकररुपनो भविमत। कमालस्तपु प्रत्यकमविषयनो नमासस्त, तथमामप अनपुममानक्षेन एवि कमालस्य
ससमद्धयाः असस्त। यतनो मर सविर जगतम् पररणमामरतीलमम् असस्त। पररणमामस्य रक्षेतपुतयमा कमालयाः ससध्यमत। कमालस
मविनमा पदमाथमारनमास सस्थमतयाः असम्भविमा वितर तक्षे। प्रत्यक्षेकस पररणमामयाः कमालमासशतयाः असस्त। प्रत्यक्षेकस मक्रयमा चि
कमालमासशतमा असस्त। अतयाः कमालयाः अनपुमतीयतक्षे। मविस्तमारमाभमाविक्षे कमालयाः असस्तकमाययाः द्रिव्यमभनयाः दृश्यतक्षे।

पमाठगतप्रश्नमायाः-१

1. प्रथमततीथर ङ्करयाः कयाः।


2. मरमावितीरयाःकयाः।
3. कमतप्रममाणमामन जवैनदरर नमतक्षे।
4. पपुद्गलयाः कयाः।
5. द्रिविस्य लकणस मकमम्।
6. जवैनमतक्षे जमानस्य कमतप्रकमारमायाः ससन्त।
7. अनक्षेकमान्तविमादयाः कक्षेषमास मतमम् असस्त।

भमारततीयदरर नमम् 167


मटप्पणती भमारततीयदरर न मम्

8. कमत ततीथर ङ्करमायाः ससन्त।


9. पञ्चिमरमाव्रितमामन कमामन।
10. द्रिविस्य कमत भक्षेदमायाः ससन्त।

9.7.3) आस्रिवितत्त्विमम्
यनोगक्षेन कमर पपुद्गलमानमास जतीविक्षे प्रविक्षेर आस्रिवियाः असस्त। आस्रिविसम्पकमारद म् एवि जतीवियाः बन्धक्षे मनपतमत।
जवैनदरर नक्षे मननोविमाक्कममारमण मक्रयमायपुकमामन स्वितीमक्रयन्तक्षे। एतमामन एवि यनोगससजयमा उच्यन्तक्षे। यतनोमर
कमर पपुद्गलमायाः जडमायाः भविसन्त, अतयाः स्वियस जतीवियाः तक्षेषपु कमर सपु प्रमविषनो नवैवि भमवितपुस रक्ननोमत। अमपतपु यनोगक्षेनवैवि
कमर पपुद्गलमानमास जतीविक्षे स्विमाभमामविकरुपक्षेण प्रविक्षेरनो भविमत। आस्रिवि एवि बन्धस्य कमारणमम्। स चि मदधमा वितर तक्षे,
भमाविमास्रिविनो द्रिव्यमास्रिविश्चि। यमावितम् कमर पपुद्गलमानमास जतीविक्षे प्रविक्षेरनो न भविमत , तमावितम् स भमाविमास्रिवियाः क्रयतक्षे। जतीविक्षे
कमर पपुद्गलमानमास प्रविक्षेर एविम् द्रिव्यमास्रिवि उच्यतक्षे। उदमाररणमाथर विस्त्रस्य आद्रिर्तीकरणमानन्तरस मसलनतमाप्रमामप्तरुमपमण
कमायर मक्रयमादयस दृश्यतक्षे। प्रथममा मक्रयमा जलससमकयाः असस्त अपरमा चि धकसलकणवैयाः सससगर रुपमा वितर तक्षे।
मसलनतमायमा उभयमक्षेवि रक्षेतपुभरविमत तत्र जलससकबौ भमाविमास्रिविनोऽसस्त, धकसलकणसससगर चि द्रिव्यमास्रिविनो वितर तक्षे।
प्रधमानभकतमायाः आस्रिविमायाः सप्तदर ससन्त। यक्षे मननोयनोगवैयाः, विमाग्यनोगवैयाः, कमाययनोगवैयाः सर पञ्चि जमानक्षेसन्द्रियमाणमास, चितपुयाः
कषमायमाणमास , पञ्चिमरमाव्रितमानमास चि पररत्यमागमातम् जमायन्तक्षे।

9.7.4) बन्धतत्त्विमम्
जतीविक्षे कमर पपुद्गलमानमास प्रविक्षेरमाद उत्पननो बन्धभमाविनो बन्ध इमत उच्यतक्षे। बन्धयाः अमप रुपदयक्षे व्यविहृतनो
भविमत। तदथमा भमाविबन्धनो द्रिव्यबन्धयाः चि इमत। बन्धस्य कमारणममास्रिविनो भविमत यतनो मर आस्रिविमक्षेवि जतीविस्य
मकलस्विरुपस नश्यमत। ममरयमात्विमम्, अमविरमतयाः, व्रितमामदमनयममानमामम् अनमायमासमम् उपक्षेकमा चिमामप बन्धस्य रक्षेतवियाः
ससन्त।

9.7.5) सस वि रतत्त्विमम्
कमर पपुद्गलमानमास जतीविक्षे प्रविक्षेरस्य अविरनोधयाः ससविर इमत करयतक्षे। अयमविरनोधनो विस्तपुतयाः आस्रिविस्य
आस्रिविजन्यबन्धस्य चि भविमत। अस्य मक्रयमान्वियनस सविरभ्ययाः मविकमारक्षेभ्यनो रमरतक्षे समत एवि सम्भविमत। ससविरस्य
अमप भक्षेददयस मविदतक्षे भमाविससविरनो द्रिव्यससविरश्चि। जवैनदरर नक्षे कमर पपुद्गलमानमास जतीविक्षे प्रविक्षेरस्य दमाषमषयाः उपमायमायाः
कसथतमायाः। तक्षेषपु पञ्चि बमाहमायाः अविमरषमा आभ्यन्तरमायाः ससन्त।

बमाहमा उपमायमायाः सममतययाः इत्यमप करयन्तक्षे । तदथमा ईयमारसमममतयाः, भमाषमासमममतयाः, एषणमा समममतयाः,
आसमनकक्षेपणसमममतयाः, प्रमतस्थमापनमा-समममतश्चिक्षेमत। यक्षे सम्भविमायाः उपमायमायाः ससन्त तक्षे गपुप्तय इमत उच्यन्तक्षे।
तदथमा मननोगपुमप्तयाः, कमायगपुमप्तश्चिक्षेमत। समममतषपु ससत्क्रयमा प्रवितर तक्षे मकन्तपु गपुमप्तषपु अससत्क्रयमा मनरुध्यतक्षे। ससविरस्य
प्रमक्रयमायमास परतीषरस्य मरत्त्विपकणर यनोगदमानमसस्त। मपुमकममागर प्रविपृत्त्यथर कमर कयमाय गपृहममाणस समरष्णपुत्विस परतीषर
इमत करयतक्षे। परतीषरस्य दमामविसरमतभरदमायाः ससन्त। कमर कयमाय पञ्चिमभयाः मरमाव्रितवैयाः, दरमभयाः धमरयाः दमादरमभयाः

168 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

अनपुप्रक
क्षे मामभयाः, दमामविसरपरतीषरवैयाः, पञ्चिमभयाः चिररत्रवैश्चि ससविरयाः अनपुष्ठतीयतक्षे। चिररत्रस्य पञ्चिभक्षेदमायाः ससन्त। तत्र एविस
प्रकमारक्षेण सम्प्रनोकमायाः –समाममयकस, छक्षे दनोपस्थमापनमम्, परररमारमविरपुमद्धयाः सकक्ष्मसमाम्परमाययाः, यथमाख्यमातञ्चिक्षेमत। एषमास
समक्षेषमामनपुपमालनक्षेन जतीविमात्ममन कमर पपुद्गलमानमास प्रविक्षेरनो मनरुध्यतक्षे।

9.7.6) मनजर रमातत्त्विमम्


आत्ममन कमर पपुद्गलमानमास नकतनप्रविक्षेरस्य अविरनोधयाः, पकविमारविमरषपपुद्गलमानमास मविनमारश्चि मनजर रमा इमत
उच्यतक्षे। मनजर रमामम् अविलम्ब्य एवि कसश्चितम् समाधकयाः आत्मदरर नस कत्तपुर रक्ननोमत। यथमाथर तस्तपु पकविर्वोकमानमास
दमाषमषयाः उपमायमानमास समाधनमा कठनोरशमसमाध्यमा भविमत। ततयाः अमप असधकशमयाः आत्मस्थमानमास कमर पपुद्गलमानमास
मविनमारकमायर जमायतक्षे। समाधकस्य एषमा अविस्थमा मनमदध्यमासनस्विरुपमा इमत करयतक्षे। अनयवैवि अविस्थयमा
समाधकयाः आत्यसन्तककीं दयाःपु खमनविपृसत्तमम् अनपुभविमत। मनजर रमा अमप जवैनदरर नक्षे मदधमा प्रमतपमामदतमा भमाविमनजर रमा
द्रिव्यमनजर रमा चिक्षेमत। आत्मस्थमानमास कमर पपुद्गलमानमास मविनमारस्य भमाविनमा भमाविमनजर रमा भविमत, तक्षेषमास कमर पपुद्गलमानमास
मविनमारस्य मक्रयमा चि द्रिव्यमनजर रमा भविमत। कमर पपुद्गलमानमास मविनमारस्य भमाविनमादरमायमास कमर णमामम् उपभनोगमानन्तरस
कमर पपुद्गलमायाः स्वित एवि नश्यसन्त। समा दरमा समविपमाकभमाविमनजर रमा कसथतमा। यमद चि कमर णमामम् उपभनोगमातम्
पकविररवि
क्षे कमर पपुद्गलमानमास मविनमारनो भविमत, तदमा समाधकस्य समा दरमा अमविपमाकभमाविमनजर रमा करयतक्षे। एषमा
पु र भमा मन्यतक्षे। अस्यमायाः कपृतक्षे कठनोरतपसयाः आविश्यकतमा प्रमतपमामदतमा असस्त।
अमविपमाकभमाविमनजर रमा अततीवि दल

9.7.7) मनोकतत्त्विमम्
कमर पपुद्ग्लक्षेभ्ययाःपकणरतयमा मपुकनो भकत्विमा जतीविमात्ममा सविर जयाः सविर द्रिषमा चि भविमत। जवैनदरर नक्षे आत्मनयाः एषमा
अविस्थमा जतीविन्मपुमकयाः अथविमा मनोक इमत उच्यतक्षे। अयस मनोकयाः भमाविमनोक एवि भविमत। पकणररुपक्षेण मनोकस्य
प्रमाप्त्यथर तपु जमानमा विरणतीय-दरर नमाविरणतीय-मनोरनतीय-अन्तरमायमानमास चितपुण्णमार घमाततीयकमर णमास, आयपु–नमाम-गनोत्र-
विक्षेदनतीय-ससजकमानमास चितपुण्णमार अघमाततीयकमर णमास चिमामप मविनमारयाः आविश्यकनो भविमत। एतदम् अनन्तरमक्षेवि द्रिव्यमनोकनो
लब्धपुस रक्यतक्षे।

मनोकमाविस्थमायमास जतीवियाः सविरभ्ययाः औपरममक-कमाणबौपरममक–औदमयक भव्यत्विमामदभ्यनो भमाविक्षेभ्यनो


मपुकनो भविमत। स उध्विर गमतरतीलनो भविमत। अतएवि चि उध्विर मक्षेवि गच्छमत। मकन्तपु लनोकमाकमारमातम् परक्षे ययाः
अलनोककमारयाः असस्त तत्र धममारसस्तकमायस्य अभमाविक्षे जतीवियाः न प्रविक्षेषपुस रक्ननोमत। स पपुनयाः ततयाः सससमारक्षे अमप
आगन्तपुस नवैवि कमतक्षे। जवैनदरमारनमानपुसमारस मपुकनो जतीवियाः परममात्ममन ऐक्यभमाविस न लभतक्षे। अथमारतम् परममात्ममन तस्य
लयनो न भविमत। पररणमामस्विरुपस मपुकयाः अमप जतीवियाः अनन्तकमालपयर न्तस ससद्धमरलमायमामक्षेवि विसमत। अयमक्षेवि
मनोकनो मन्यतक्षे।

9.8) प्रममाणपररचिययाः
जवैनदरर नक्षे जमानस्य दवैमविध्यस स्वितीकपृतम असस्त, मनमविर कल्पस समविकल्पस चिक्षेमत। मनमविर कल्पस्य चित्विमारनो
भक्षेदमायाः ससन्त, चिकपुयाः , अचिकपुयाः, अविसधयाः कक्षेविलश्चि। समविकल्पस्य पञ्चि भक्षेदमायाः भविसन्त ममतयाः, शपुमतयाः, अविसधयाः,
मनयाः पयमारययाः, कक्षेविलश्चि। समविकल्पस्य जमानस्य पञ्चिभक्षेदमा एवि प्रममाणमाय मविषयतीभकतमायाः स्वितीमक्रयन्तक्षे। प्रममाणस तपु
यथमाथर जमानस भविमत, यस मर जतीविनोयाः स्विक्षेतरस्य कस्यमामप समारमाय्यस मविनमा लभतक्षे। जवैनदरर नक्षे प्रत्यकस्य कपृतक्षे

भमारततीयदरर नमम् 169


मटप्पणती भमारततीयदरर न मम्

मनसयाः इसन्द्रियमाणमास विमा आविस्यकतमा नमासस्त, यतनो मर तत्र सविर दमा विस्तपुननो यथमाथर जमानमक्षेवि उत्पमादयमत।
जवैनदरर नक्षे प्रममाणस मदधमा मनरुमपतमम्। तत्र प्रत्यकममप मदमविधस पमारममासथर कस व्यमाविरमाररकञ्चि। पमारममासथर कस प्रत्यकस
तदम् असस्त यतम् कमर प्रभमावितनो मपुकस स्यमातम्, स्विमातन्त्र्यक्षेण चिमात्ममानस प्रकमारयक्षेतम्। अनक्षेनवैवि जगतम् प्रकमामरतस
भविमत। यस्य जमानस्य कपृतक्षे जतीवि इसन्द्रियमाथर समनकषर मनसस चि मनभर रनो भविमत ततम् व्यमाविरमाररकस प्रत्यकस
भविमत।

समाकमारस्य जमानस्य ममत-शपुमत-अविसध-मनयाः पयमारय-कक्षेविल-भक्षेदमातम् पञ्चि प्रकमारमायाः ससन्त। एषपु


ममतजमानस चितपुधमार प्रमतपमामदतमम्-अविगरयाः अथमारतम् ससयनोगसमनकषर याः, ईरमा ससयक
पु समविमायरुपमा, अविमाययाः
ससयक
पु समविक्षेतसमविमायरुपयाः, धमारणमा चिक्षेमत। आगमवैयाः आप्तविचिनवैयाः विमा प्रमाप्तस जमानस शपुतजमानस भविमत।
ममतशपुतजमानयनोयाः अमप भक्षेदकत्विस जवैनदरर नक्षे मनमदर षमम्। तथमा मर ममतजमानस कक्षेविलस वितर ममानमासशतस भविमत मकन्तपु
शपुतजमानस त्रवैकमासलकस भविमत। जवैनगममानपुसमारस शपुतजमानस ममतजमानमापक्षेकयमा प्रमाममामणकमम् असस्त। यतनो मर ममतजमानस
पररणमाममासशतस भविमत, मकन्तपु शपुतजमानमम् आप्तविचिनस कमारणमाततीतमम् चि असस्त।

घमाततीयक्षेभ्ययाः अघमाततीयक्षेभ्ययाः कमर भ्यनो मपुकनो जतीविनो यदमा इसन्द्रियमादतीमन करणमामन मविनमा जमानस प्रमाप्ननोमत
तदमा ततम् जमानस पमारममासथर कस प्रत्यकमम् उच्यतक्षे। पमारममासथर कप्रत्यकस्य अमप भक्षेददयस मविदतक्षे कक्षेविलजमानस
मविकलजमानस चि। रमागदक्षेषमामदरमरतमम् अरर त्सपु मविदममानस कक्षेविलजमानस भविमत। मविकलजमानस तपु अविसधमनयाः
पयमारयभक्षेदमातम् मदधमा वितर तक्षे। जमानमाविरणक्षे मविमनषक्षे समत दक्षेवितमासपु नमारककीयक्षेषपु चि स्विभमावितनो जमायममानस जमानस,
मनपुष्यक्षेषपु इतरमतयर ग्यनोमनषपु चि प्रयत्नपकविरकस मविधतीयममानस सम्यगम् दरर नजन्यजमानमम् अविसधजमानस भविमत।
सम्यकचिमाररत्रक्षेण जमानमाविरणक्षे मविनषक्षे यदम् जमानमम् उत्पदतक्षे जनमनस्सपु सतीममतस चि दृश्यतक्षे, ततम् मनयाः पयमारयजमानस
भविमत। इदस मविरक्षेषक्षेण तपसस्विमभयाः एवि प्रमाप्यतक्षे।

परनोकप्रममाणमम् (अनपुममानमम्) रक्षेतपुनमा समाध्यस्य जमानक्षे यमा प्रमक्रयमा भविमत समा अनपुममानमम् इमत उच्यतक्षे।
अनपुममानममप मदधमा प्रमतपमामदतमम् स्विमाथमारनपुममानस परमाथमारनपुममानम् चिक्षेमत। बरह मभयाः दृषमान्तवैयाः एकस्य अमनसश्चितमायमायाः
अविधमारणमायमायाः पपुमषयाः स्विमाथमारनम
पु मानमम् असस्त। यथमा बरह विमारस धकमस मविमह्नियपुकस दृष्टमा दरर कयाः स्विमनसस
मनधमाररयमत यत्र यत्र धकमस्तत्र तत्र विमह्निररमत। अत्र कमारणरुपस्य धकमस्य कमायर रुपस्य विह्निक्षेश्चि समारचियर
व्यमामप्तनमाम्नमा करयतक्षे। अतयाः समारचियर मनयमनो व्यमामप्तयाः इमत ससद्धमान्तनो मनधमारररतयाः। कदमामचितम् कपुत्रमचितम् सपुदरक स
पविर तमादबौ धकमस दृष्टमा पकविरमनसश्चितमायमायाः व्यमाप्तक्षेयाः स्मरणमातम् “यत्र यत्र धकमस्तत्र तत्र विमह्नि” ररमत मनयमस्य
आधमारक्षेण दरर कयाः पविर तक्षे विमह्निजमानस करनोमत। दरर कयाः स्विमनसस मविश्विससमत यतम् यत्रमामप धकमनो भमविष्यमत तत्रवैवि
विमह्नियाः अविश्यस भमविष्यमत। यतनोऽमर इममास धमारणमास सयाः पकविरममप बरह मभयाः दृषनोदमाररणवैयाः कपृतविमानम्। अतयाः धकमक्षे समत
विह्निक्षेयाः मनश्चियक्षे स्विमाथमारनपुममानस मक्रयमासन्वितस भविमत। असस्मनम् स्विमाथमारनपुममानक्षे यत्र समाध्यससमद्धयाः ससन्दग्धमा भविमत ,
सयाः पकनो भविमत, यतनो मर तसस्मनम् रक्षेतपुरुपनो धकमयाः स्पषरुपक्षेण पररलमकतनो भविमत। अथमारतम् पविर तरुमपमण पकक्षे
दृश्यममाणनो धकमयाः पकधमर याः असस्त। यतनो मर सयाः धकमनो धकमवित्त्विधमरण मविमरषयाः असस्त। धकमवित्विक्षेन मविमरषस्य
धकमस्य पविर तरुमपमण पकक्षे मविदममानतमा पकधमर तमा भविमत। एविस व्यमामप्तयाः पकधमर तमा चिक्षेत्यनपुममानस्य मपुख्यमम्
अङ्गमम् असस्त। अतनो व्यमामप्तमविमरषपकधमर तमायमायाः जमानमनपुममानस मन्यतक्षे।

170 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

परमाथमारनपुममानक्षे अनपुममानस्य उकनो मविसधयाः परक्षेभ्यनोयाः अविगममयतपुस उपयपुज्यतक्षे। मकन्तपु असस्मनम् पञ्चि
अवियविमायाः भविसन्त-प्रमतजमा, रक्षेतपुयाः, उदमाररणमम्, उपनययाः मनगमनस चिक्षेमत। यथमा “ पविर तनो विमह्निममानम् धकममातम्”
इत्यसस्मनम् विमाक्यक्षे पविर तक्षे विमह्नियाः असस्त इत्यस्य जमापनमाथर प्रमतजमा मविदतक्षे। ‘धकममातम्’ इमत कथनस रक्षेतपुयाः असस्त
यतनो धकमस मविनमा ‘पविर तक्षे विमह्निरसस्त’ इत्यस्य अनपुममानस न भविमत। यत्र यत्र धकमयाः तत्र तत्र विमह्नियाः यथमा मरमानस
इमत उदमाररणस मविदतक्षे। यथमा मरमानसक्षे तथमा अत्र पविर तक्षे इमत उपनययाः असस्त। पविर तक्षे अमप धकममातम् अमगरक्षेवि
नमान्यतम् इमत मनगमनमम् असस्त। आचिमायर भद्रिबमारह याः उकविमानम् यतम् परमाथमारनपुममानस्य प्रमक्रयमायमास दर अवियविमा
भविसन्त- (१) प्रमतजमा (२)प्रमतजमामविभमकयाः (३) रक्षेतपुयाः (४) रक्षेतपुमविभमकयाः (५) मविपकयाः (६) मविपकप्रमतषक्षेधयाः
(७) दृषमान्तयाः (८) आरङ्कमा (९) आरङ्कमाप्रमतषक्षेधयाः (१०) मनगमनम चिक्षेमत। अनपुममानक्षे प्रमायक्षेण पकयाः समाध्यनो
रक्षेतपुश्चिक्षेमत त्रतीमण अङ्गमामन भविसन्त। अनपुममानक्षेन यस्य जमानस मविधतीयतक्षे ततम् समाध्यस भविमत यथमा “ पविर तनो
विमह्निममानम्” इत्यमादबौ विमह्नियाः। यसस्मनम् आशयक्षे समाध्यस्य ससमद्धयाः मविधतीयतक्षे सयाः पकनो भविमत , यथमा “पविर तनो
विमह्निममानम्” इत्यमादपुदमाररणक्षे पविर तयाः। समाध्यस्य ससद्धयक्षे यतम् समाधनस भविमत, ततम् रक्षेतपुभरविमत, यथमा “पविर तनो
विमह्निममानम् धकमवित्त्विमातम्” इत्यमादपुदमाररणक्षे धकमवित्त्विमम्।

9.9) नयजमानमम् स्यमात्विमादनो विमा


प्रममाणमामतररकमातम् दृमषभक्षेदमादमप तत्त्विजमानस्य उत्पसत्तयाः सम्भविमत। अयस दृमषभक्षेदनो नय इत्यपुच्यतक्षे।
जवैनदरर नस्य मचिन्तनक्षे एकस विस्तपु अनक्षेकधमर यत
पु स भविमत। तक्षेषपु अनक्षेकक्षेषपु धमरषपु मविदममानक्षेष्विमप एकस्य
धमर मविरक्षेषस्य गरणक्षेन विस्तपु मनश्चितीयतक्षे । तत्र विस्तपुमनश्चियस्य प्रमक्रयमा नय इत्यपुच्यतक्षे। नयक्षेन विस्तपुनयाः एकस्य
एवि व्यङ्गस्य जमानस भमवितपुस रक्ननोमत, मकन्तपु प्रममाणक्षेन विस्तपुनयाः अनक्षेकक्षेषमास धममारणमास जमानस भविमत। नयनोऽमप मदधमा
भविमत मनश्चियनयनो व्यमाविरमाररकनययाः चिक्षेमत। मनश्चियनयक्षेन विस्तकनमास तमासत्विकस जमानस जमायतक्षे। व्यमाविरमाररकनयक्षेन
चि विस्तकनमास समाससमाररकस जमानस भविमत। एतदम् अमतररकममप विस्तकनमास मविमभनमामन रूपमामण मविमभनदृष्टमा
अविगन्तपुमम् अनक्षेकक्षे नयमायाः जवैनदरर नक्षे स्वितीकपृतमायाः ससन्त। यक्षेषपु द्रिव्यमासथर कनययाः पमारममासथर कनयश्चि प्रमपुखबौ स्तयाः।
कमर विमादजवैनदमारर मनकवैयाः अमप कममारण्यक्षेवि बन्धनमानमास मपुख्यकमारणतयमा स्वितीकपृतमामन ससन्त। कमर विरमादक्षेवि जतीविस्य
क्रनोध ममानममायमालनोभमामदमभयाः चितपुमभर याः कषमायवैयाः अनमामद अनन्तस चि सम्पकर्वो भविमत। अतयाः कमर एवि
अमविदमाऽसस्त। इदस स्वितीकत्तपुर रमाक्ननोमत। यतनो मर जतीविस्य कमर णमास तत्सम्पकरगवैयाः विस्तपुमभयाः सम्बन्धयाः मतष्ठमत।
कमर सम्बसन्धनयाः पपुद्गलमायाः कमर पपुद्गलमायाः भविसन्त।

स्विमाभमाविविमादयाः अनक्षेकमान्तविमादश्चि विमाददयस जवैनदरर नक्षे स्तयाः। जवैनमतमानपुसमारक्षेण सतनो द्रिव्यस्य विमा
स्विभमाविपररणमाममतमा स्वितीमक्रयतक्षे। अतयाः तस्य उत्पमादव्ययबौ जमायक्षेतक्षे। तथमामप द्रिव्यस्य सतनो विमा मकलतनो द्ध्रिबौव्यमम्
असस्त। अतयाः तस्य मविनमारनो न जमायतक्षे यथमा घटयाः पटनो विमा। घटस्य उत्पसत्तयाः मपृसत्तकयमा भविमत। पपुनश्चि
तस्य मविनमारनो भकत्विमा ध्विससरूपयाः अविमरष्यतक्षे। स चि मपृसत्तकमा एवि असस्त। पदमाथर स्य मबौसलकस रूपस यथमा
घटस्य मपृदमा, उभयनोयाः अविस्थयनोयाः भविमत। इदमक्षेवि द्ध्रिबौव्यमसस्त। तत्त्विमचिन्तनस्य दरमायमास अनक्षेकक्षेषमास धममारणमास
मविचिमारयाः आविश्यकयाः असस्त। तदवैवि तदस्तपुनयाः स्विरूपस्य पररचिययाः प्रमाप्यतक्षे। पररणमामममनत्यतमाविमादयाः जवैनमायाः
स्वितीकपुविर सन्त। जवैनससद्धमान्तमानपुसमारक्षेण सत्सपु द्रिव्यक्षेषपु विमा उत्पमादव्ययद्ध्रिबौव्यमादयनो गपुणमा मविदन्तक्षे।
उत्पमादमविनमारसदृरयनोयाः अविस्थयनोयाः अमप विस्तपुनयाः असस्तत्विस ससदध्यमत। परस्परमविरुद्धयनोयाः अविस्थयनोयाः अमप

भमारततीयदरर नमम् 171


मटप्पणती भमारततीयदरर न मम्

मविदममानतयमा अयस पररणमामममनत्यतमाविमादयाः अनक्षेकमान्तविमादनो विमा करयतक्षे। जवैनमतक्षेन चिक्षेतनमाचिक्षेतनयनोयाः सविर यनोयाः
पदमाथर यनोयाः अससख्यमायाः धममारयाः ससन्त। यथमा आत्ममन सत्त्वि -व्यमापकत्वि-चिक्षेतनत्विमादयमायाः धममारयाः मविदन्तक्षे। मकन्तपु
इममायाः धममारयाः कस्यमामप अपरस्य विस्तपुनयाः अपक्षेकयमा वितर न्तक्षे। कस्यमामप अन्यस्य अपक्षेकयमा चि नवैवि वितर न्तक्षे। एविस
कस्यमचिदम् अपक्षेकयमा आत्ममा सतम् असस्त कस्यमचिच्चि अपक्षेकयमा आत्ममा असतम् वितर तक्षे। विस्तपुतस्तपु विस्तपुनयाः
स्विरूपस न कक्षेविलस तस्यवैवि विस्तपुननो जमानस्य अपक्षेकमा न भविमत। अमपतपु अन्यक्षेषमामम् अमप विस्तकनमास जमानममाविश्यकस
भविमत। यक्षेषमामम् अपक्षेकयमा मकलविस्तपुनयाः स्विरूपस जमातपुस रक्यतक्षे। अथमारतम् एकस्य विस्तपुनयाः अविजमानमाय
अन्यविस्तकनमास सम्भमाविनमा अमप परनोक्ष्यमा भविमत। एषमा सम्भमाविनमा जवैनदरर नक्षे ‘स्यमादम्’ इमत पदक्षेन व्यज्यतक्षे।

स्यमादमादयाः जवैनदरर नक्षे सप्तभङ्गतीन्यमायक्षेन प्रदश्यर तक्षे। तदथमा १)स्यमादम् असस्त। २)स्यमानम् नमासस्त।
३)स्यमादम् असस्त चि नमासस्त चि। ४)स्यमादम् अविकव्ययाः। ५)स्यमादम् असस्त चि अविकव्ययाः। ६)स्यमादम् नमासस्त चि
अविकव्ययाः। ७)स्यमादम् असस्त चि नमासस्त चि अविकव्ययाः। अयस एवि सप्तभङ्गतीन्यमाययाः।

9.10) आरर तदरर नक्षे कक्षे चिन प्रससद्धमायाः श्लनोकमायाः


“सविर जनो सजतरमागमामददनोषस्त्रवैलनोक्यपकसजतयाः।
यथमासस्थतमाथर विदती चि दक्षेविनोरर न्परमक्षेश्विरयाः। इमत ”
अन्विययाः -

सविर जयाः जतीतरमागमामददनोषयाः त्रवैलक्यपकसजतयाः यथमासस्थतयाः अथर विमादती दक्षेवियाः परमक्षेश्विरयाः चि अरर तम्।

व्यमाख्यमानमम्-

अत्र श्लनोकक्षे अरर तयाः स्विरूपमम् उच्यतक्षे। ययाः सविर जयाः सविर मविरक्षेषणस विक्षेसत्तयाः। रमागमामददनोषवैयाः रमरतयाः।
लनोकत्रयक्षे पकज्ययाः। यथमा पश्यमत तथवैवि विदमत तनमाम यथमाथर याः विकमा। अमप चि स एवि परमक्षेश्विरयाः। स एवि अरर तम्
इमत पदक्षेन उच्यतक्षे अतयाः यथमा भगवितयाः स्विरूपमम् असस्त तथवैवि अरर तयाः अमप स्विरूपमम्। रमागमामदविमासनमाजमनतयाः
जतीवियाः, तद्व्यमतररच्य सविर दनोषरमरतयाः आरर तम्। अत्र एततम् जमातव्यस यतम् यदमप जवैनमायाः ईश्विरस न अङ्गतीकपुविर सन्त
तथमा अरर तमम् एवि ईश्विरवितम् पकज्यतक्षे।

यथमाविसस्थततत्त्विमानमास ससकक्षेपमामदस्तरक्षेण विमा।


यनोविबनोधस्तमत्रमारह याः सम्यग्जमानस मनतीमषणयाः। इमत।
अन्विययाः -

मनतीमषणयाः यथमाविसस्थतत्त्विमानमास ससकक्षेपमादम् मविस्तरक्षेण विमा ययाः अविबनोधयाः (भविमत) तस अविबनोधस सम्यग्जमानस
आरह याः।

व्यमाख्यमानमम्- जवैनदरर नक्षे सम्यग्जमानस स्वितीमक्रयतक्षे। ननपु मकस तमावितम् सम्यग्जमानमम् इमत चिक्षेद म् उच्यतक्षे यतम्
विस्तपुनयाः यथमा सस्तमतयाः वितर तक्षे तथमा विस्तपुनमास तत्त्विमानमास जमानमम् एवि सम्यग्जमानमम्। तदम् ससकक्षेपक्षेण विमा भवितपु
मविस्तरक्षेण विमा भवितपु। परन्तपु विस्तपुनमास यथमासस्थमतयाः तथमा तत्त्विजमानमक्षेवि सम्यग्जमानमम् इमत। अस्य चि
सम्यग्जमानस्य पञ्चिभक्षेदमायाः वितर न्तक्षे। एतमादृरवैयाः जमानप्रकमारवैयाः जवैनमानमास विस्तपु अविधमारणमा भविमत।

172 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

पमाठगतप्रश्नमायाः-२

समाधपु उत्तरस्य चियनस कतर व्यमम्

11. स्यमादमादस्य कमत प्रकमारमायाः ससन्त।


१)पञ्चि २) सप्त ३) अषबौ ४) षटम्
12. जवैनमायाः मकस ईश्विरमम् अङ्गतीकपुविर सन्त।
१)करनोमत २) न स्वितीकपुविर सन्त ३) उययमम्
13. जवैनदरर नमतक्षे जतीविस्य बन्धकमारणमम् मकमम्।
१)कमर २) दयाःपु खमम् ३) अजमानमम् ४) ममायमा
14. जवैनमतक्षे जमानस्य मकस स्विरूपमम्।
१) स्विप्रकमार २) अप्रकमारयाः ३) अमनत्यमम् ४) एतत्त्रयमम् नमासस्त
15. गपुप्तक्षेयाः कमत प्रकमारमायाः ससन्त।
१)दबौ २) त्रय ३) पञ्चि ४) चित्विमारर
16. जवैनमतक्षे कमालस्य स्विरूपमम् मकमम्।
17. जवैनदरर नमानपुसमारस धममारधमर यनोयाः स्विरूपमम् मकमम्।
18. अनक्षेकमान्तविमादस्य विणर नमास कपुरुत।
19. जवैनसम्प्रदमायस्य विणर नमास कपुरुत।

पमाठसमारयाः

पमाठक्षे असस्मनम् जवैनदरर नस्य मविषयक्षे आलनोचिनमा कपृतमा। जवैनमानमामम् उत्सयाः। तक्षेषमास धमर प्रचिमारकमानमास
नमाममामन। जवैनमानमामम् आचिमारमानपुष्ठमानमामन अमप उकमामन। जवैनमानमास प्रममाप्रममाणमविषयक्षे आलनोचिनमा वितर तक्षे। अमप
स्यमादमादस्य विणर नमा अत्र पमाठक्षे असस्त। जवैनमानमास जतीविमविषयक्षे आलनोचिनमा कपृतमा। जवैनदरर नक्षे मनोकयाः कयाः विमा कथस
मनोकयाः भविमत तमदषयक्षे आलनोचिनमा वितर तक्षे। जवैनमानमामम् अनक्षेकमात्मविमादस्य विणर नमा दृश्यतक्षे। भमारततीयदरर षपु जवैनमानमास
स्थमानमम् आलनोमचितमम्। मकञ्चि तक्षेषमास नमासस्तकदरर नत्विस कथस तदमप अत्र पमाठक्षे प्रदमरर तमम्।

पमाठमान्तप्रश्नमायाः

1. जवैनदरर नस्य अविदमानस सलखत।


2. जवैनदरर नस्य प्रममाणमविषयक्षे आलनोचिनमास कपुरुत।

भमारततीयदरर नमम् 173


मटप्पणती भमारततीयदरर न मम्

3. जवैनदरर नक्षे मनोकस्विरूपस सलखत।


4. पपुद्गलमनजर्तीवितत्त्विमविषयक्षे मटप्पणलीं सलखत।
5. जवैनमानमास समाधनमविषयक्षे आलनोचिनमास कपुरुत।
6. जवैनमादरर नस्य नमासस्तकत्विमविचिमारयाः।
7. जवैनमायाः प्रमयक्षेमविषयक्षे लघपुमनबन्धस सलखत।
8. अनक्षेकमान्तविमादस्य अङ्गतीकमारयाः कथस ततम् प्रमतपमादयत।

पमाठगतप्रश्नमानमामपुत्त रमामण

उत्तरमामण १

1. ऋषभदक्षेवियाः।
2. जवैनततीथर ङ्करयाः।
3. प्रममाणदयमम्।
4. अचिक्षेतनजडद्रिव्यमक्षेवि पपुद्गलयाः इमत करयतक्षे। पकरयसन्त गलसन्त चि इमत व्यपुत्पत्त्यमा पपुद्गलयाः इमत
करयतक्षे।
5. गपुणपयमारयवितम् द्रिव्यमममत।
6. पञ्चिप्रकमारमायाः ससन्त।
7. जवैननमास वितर तक्षे।
8. चितपुमविररमतयाः ततीथर ङ्करमायाः ससन्त।
9. अमरससमा-सपुनपृत-अस्तक्षेय-ब्रहचियर -अपररगरश्चिक्षेमत पञ्चिमरमाव्रितमामन।
10. द्रिव्यस्य प्रकमारदयस वितर तक्षे। असस्तकमाययाः अनसस्तकमायश्चिक्षेमत।
उत्तरमामण २
11. सप्त प्रकमारमायाः।
12. ईश्विरस नमाङ्गतीकपुविर सन्त।
13. कमर ।
14. स्विप्रकमारयाः।
15. दबौ।
16. जवैनमतक्षे कमालयाः आकमारस्य इवि अनपुमक्षेययाः। कमालयाः अनसस्तकमायद्रिव्यमम्। कमालयाः दक्षेरक्षे विमा एकसस्मनम्
स्थमानक्षे न मतष्ठमत। कमालयाः अमविभज्य अमप व्यविरमाररकप्रयनोजनक्षे खण्डनोऽमप मक्रयतक्षे।
अततीतमामदव्यविरमारयाः अमप कमालस्य समाहक्षेन एवि भविमत। न्यमायविवैरमषकमतक्षे कमालयाः षष्ठद्रिव्यमम्। कमालयाः
मनत्यस एकयाः मविभपुयाः भविमत। कमालयाः सविरषमास आधमारभकतयाः सविर कमायर स्य मनममत्तकमारणमम्।

174 भमारततीयदरर नमम्


आरर त दरर न मम् मटप्पणती

17. अस्ममामभयाः यथमा समाममान्यतयाः धममारधमर्थौ इत्यपुकक्षे पमापपपुण्यबौ इमत जमायतक्षे। परन्तपु जवैनदरर नक्षे धमर याः
इत्यपुकक्षे गमतयाः इमत उच्यतक्षे। अधमर याः इत्यपुकक्षे सस्थतक्षेयाः गमारकयाः। गमतसस्थत्यनोयाः मनयमामकरूपक्षेण
धममारधरमबौ अनपुममतबौ। तबौ मनत्यबौ अरूपबौ मनसष्क्रयबौ भवितयाः। मकञ्चि विक्षेदमविमरतकममारनपुष्ठमानक्षेन आत्ममन
ययाः गपुणयाः उत्पदतक्षे स गपुणयाःधमर याः इमत। पकमान्तरक्षे विक्षेदनोकमनमषद्धकमर णमा आत्ममन ययाः गपुणयाः उत्पदतक्षे
स अधमर याः। सपुखक्षेन यथमा धमर स्य अनपुममानस मक्रयतक्षे तथमा दयाःपु खक्षेन अधमर स्य अनपुममानस मक्रयतक्षे।

18. जवैनमायाः अनक्षेकमान्तविमादस स्वितीकपुविर सन्त। अनक्षेकमान्तविमादमतक्षे विस्तपुनयाः यथमाथर तत्त्विमम् एकमान्तभमाविक्षेन न जमातपुस
रक्यतक्षे। कमारणस मर जतीविस्य जमानस पररममतस भविमत। मपृन्मयघटयाः यथमा मपृसत्तकमारूपक्षेण सत्यस तथवैवि
मपृसत्तकमायमायाः मविकमाररूपक्षेण अमप सत्यमम् भविमत। स्विस्विसम्प्रदमायदमारर मनकमायाः मविरक्षेषदृमषभक्षेदमातम् बरह धमा
व्यमाख्यमानस कपुविर सन्त। परन्तपु तक्षेषमास व्यमाख्यमानपुसमारक्षेण एततम् तत्त्विस एवि एकमान्तभमाविक्षेन सत्यमममत विकसपु न
रक्यतक्षे। प्रत्यक्षेकस्य मतविमादस्य आस मरकसत्यतमा भविमत न तपु सम्पकणरतयाः सत्यतमा भविमत। कक्षेविलस
स्विसम्प्रदमाययाः एवि सत्यस अपरस्य सम्प्रदमायस्य तत्त्विस ममरयमा एततम् एकमान्तभमाविक्षेन उच्यतक्षे। परन्तपु
विस्तपुममात्रस अनन्तधमर मविमरषमम्। अतयाः एततम् विस्तपु सदक्षेवि विमा असदम् इमत मनमदर षरूपक्षेण विकसपु न
रक्यमम्। अतयाः अनक्षेकमान्तविमादयाः स्वितीकतर व्ययाः।

19. जवैनदरर नक्षे चितपुमविररमतयाः ततीथर ङ्करमायाः ससन्त। प्रथमयाः ऋषभदक्षेवियाः असन्तमयाः मरमावितीरयाः। श्विक्षेतमाम्बरयाः
मदगम्बरश्चि जवैनमानमास दबौ सम्प्रदमायबौ। श्विक्षेतमाम्बरसम्प्रदमामयकमायाः उदमारपसन्थनयाः भविसन्त। पकमान्तरक्षे
मदगम्बरसम्प्रदमामयकमायाः चिरमपसन्थनयाः भविसन्त। यदमप मबौसलकमविषयक्षे तयनोयाः पमाथर क्यस न दृश्यतक्षे
तथमामप आचिरणभक्षेदक्षेन पमाथर क्यस दृश्यतक्षे।

॥ इमत नविमयाः पमाठयाः ॥

भमारततीयदरर नमम् 175


10

10) न्यमायदरर न मम्

प्रस्तमाविनमा

दृमररम् प्रक्षेकणक्षे इमत धमातनोयाः परस भमाविक्षे ल्यपुट्प्रत्ययक्षे दरर नरब्दयाः मनष्पदतक्षे। स चि दरर नरब्दयाः यदमप
बरह त्र चिमाकपुषप्रत्यकजमानविमाचिती तथमामप एषपु प्रसङ्गक्षे षपु स तत्त्विजमानविमाचिती। अमपचि ‘दृश्यतक्षे जमायतक्षे अनक्षेन’ इमत
करणक्षे ल्यपुटम्-प्रत्यययनोगक्षे मनष्पनयाः दरर नरब्दयाः न्यमायमामदमविदमाविमाचिकयाः। गबौण्यमा विपृत्त्यमा
तमददमाप्रमतपमादकगन्थविमाचिकश्चि। भमारततीयस प्रमाच्यस दरर नस तमावितम् मदमविधमम् - आसस्तकस नमासस्तकञ्चि।
आसस्तकमामन दरर नमामन तमामन यमामन विक्षेदस प्रममाणरूपक्षेण गणयसन्त। तमामन नमासस्तकमामन यमामन विक्षेदस्य प्रमाममाण्यस न
स्वितीकपुविर सन्त। नमासस्तकदरर नस प्रमाधमान्यक्षेन मत्रमविधमम् - चिमाविमारकमायाः बबौद्धमायाः जवैनमाश्चिक्षेमत। तक्षेषपु
कमर जमाननोभयकमाण्डस्यवैवि प्रमाममाण्यस्य मनरमाकरणमातम् चिमाविमारकमायाः चिरमनमासस्तकमायाः। बबौद्धमायाः जवैनमाश्चि मपुख्यतयाः
कमर कमाण्डस्यवैवि प्रमाममाण्यस मनरमाकपुविर सन्त। ततयाः तक्षे चिमाविमारकवितम् न चिरमनमासस्तकमायाः। आसस्तकक्षेषपु षटम् प्रधमानमामन
दरर नमामन वितर न्तक्षे - न्यमायविवैरक्षेमषकसमासख्ययनोगमतीममाससमाविक्षेदमान्तमाश्चिक्षेमत। समक्षेषमामम् एवि दरर नरमास्त्रमाणमास मकलमम् उदक्षेश्यस
मनोकयाः एवि। तस्ममातम् दरर नरमास्त्रस मनोकरमास्त्ररूपक्षेण करयतक्षे।

उदक्षेश् यमामन
अनक्षेन पमाठक्षे न भविमानम् अधनोसलसखतमानम् मविषयमानम् जमास्यमत-

 न्यमायदरर नस्य ममारमात्म्यमम्


 न्यमायरब्दस्य अथर याः
 न्यमायरमास्त्रस्य बतीजमम्
 कमालभक्षेदक्षेन न्यमायरमास्त्रस्य मविभमागयाः
 न्यमायरमास्त्रस्य आचिमायमारयाः
 न्यमायरमास्त्रस्य मविषयमायाः
 न्यमायमतक्षे प्रममाणतत्त्विमम्
 न्यमायमतक्षे प्रमक्षेयतत्त्विमम्
 रक्षेत्विमाभमासपररचिययाः
 न्यमायमतक्षे मनोकयाः
 असत्कमायर विमादयाः

176 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

10.1) न्यमायदरर नस्य ममारमात्म्यमम्


आसस्तकसम्प्रदमायक्षे न्यमायदरर नमम् अन्यतममम्। एततम् चि कपुत्रमचितम् तकररमास्त्रमम् आन्वितीमकककी विमा इमत
नमाम्नमा अमभधतीयतक्षे। कबौमटलतीयक्षे अथर रमास्त्रक्षे एतस्य रमास्त्रस्य मरत्त्विमम् उमलख्य भकयसती प्ररससमा कपृतमा। तथमा
मर–

प्रदतीपयाः सविर मविदमानमामम् उपमाययाः सविर कमर णमामम्।

आशययाः सविर धममारणमास रश्विदमान्वितीमकककी मतमा॥ इमत।

विस्तपुतयाः न्यमायरमास्त्रस्य यमा यपुमकपद्धमतयाः समा मविरक्षेषतयमा सविरयाः व्यमाकरणमालसकमारमामददरर नसम्प्रदमायवैयाः


स्वितीकपृतमा। तयमा एवि यपुक्त्यमा विक्षेदमादतीनमास मविदमानमास गरनो दृढनो भविमत। अतयाः ततम् न्यमायरमास्त्रस रश्विदम् इमत
मचिन्त्यतक्षे। तथमा चि समामरत्यक्षे न्यमायरमास्त्रस्य प्रभमाविस्य मदङ्ममात्रमपुदमाररणमम् नवैषधचिररतक्षे। तत्र शतीरषरण
न्यमायरमास्त्रमानपुसमारस मनसयाः अणपुपररममाणत्विमपुकमम्। तत्र अणपुपररममाणवैयाः जनस्य चिक्षेतनोमभयाः सर धकसलकणमानमामपुपममा
प्रदत्तमा। तथमा चि श्लनोकयाः-

अजस्रिभकमतीतटकपुट्टननोसत्थतवैयाः उपमास्यममानस चिरणक्षेषपु रक्षेणपुमभयाः।

रथप्रकषमारध्ययनमाथर ममागतवैयाः जनस्य चिक्षेतनोमभररविमामणममामङ्कतवैयाः॥ इमत।

10.2) न्यमायरब्दस्य अथर याः


नतीयतक्षे प्रमाप्यतक्षे मविविमकतमाथर ससमद्धयाः अनक्षेन इमत नतीधमातनोयाः करणक्षे घञ्प्रत्यययनोगक्षे न्यमायरब्दयाः
व्यपुत्पदतक्षे। भमाष्यकमारयाः विमात्समायनयाः न्यमायरब्दस्य अमपुमथर मम् आर – प्रममाणवैरथर परतीकणस न्यमाययाः इमत। अत्र
प्रममाणवैयाः इमत पदक्षेन अनपुममानस्य पञ्चि अवियविमायाः गपृरतीतमायाः। प्रमतजमा रक्षेतपुयाः उदमाररणमम् उपनयस मनगमनञ्चिक्षेमत पञ्चि
अवियविमायाः। प्रत्यकमादतीमन प्रममाणमामन चि एतक्षेषमामम् अवियविमानमास मकलमम्। तथमा मर उकस विमात्समायनक्षेन भमाष्यक्षे –

“तक्षेषपु प्रममाणसमविमाययाः। आगमयाः प्रमतजमा। रक्षेतपुयाः अनपुममानमम्। उदमाररणस प्रत्यकमम्। उपनयनमम्


उपममानमम्।” इमत।

अथर पदक्षेन चि अनपुमक्षेययाः पदमाथर याः गमाहयाः। अतयाः प्रममाणवैयाः पञ्चिमभयाः अवियविवैयाः अथर स्य अनपुमक्षेयस्य
पदमाथर स्य परतीकणस परतीकमा न्यमाययाः इमत। तक्षेन चि परनोकतयमा अनपुममानस प्रममाणमम् एवि न्यमायरब्दस्य फसलतयाः
अथर याः भविमत।

पकविरमम् उकस यतम् न्यमायरमास्त्रमम् आन्वितीमकककीपदक्षेन उच्यतक्षे। अनपु पश्चिमातम् ईकमा जमानमम् इमत
अनपुममानपरमम् अन्वितीकमापदमम्। अतयाः भमाष्यकमारयाः विमात्समायनयाः आर–

“प्रत्यकमागममाभ्यमामतीमकतस्य अन्वितीकणमम् अन्वितीकमा। तयमा प्रवितर तक्षे इमत आन्वितीमकककी न्यमायमविदमा,


न्यमायरमास्त्रमम्।” इमत।

अत्रमायमम् आकक्षेपनो भमवितपुमरर मत यदम् न्यमायरब्दस्यमाथर याः अनपुममानस भविमत चिक्षेतम् बबौद्धरमास्त्रमामदष्विमप
न्यमायरमास्त्रमाख्यमा भमविष्यमत, यतनो मर तक्षेषपु रमास्त्रक्षेष्विमप अनपुममानस स्वितीमक्रयतक्षे। विस्तपुतयाः न्यमायरमास्त्रक्षे
अनपुममानप्रममाणक्षेन दृढतयमा विक्षेदस्य प्रमाममाण्यस प्रमतष्ठमाप्यतक्षे। तथमा मर उकस न्यमायमञ्जयमारमम्- “न्यमायमविस्तरस्तपु
मकलस्तम्भभकतयाः सविर मविदमानमास विक्षेदप्रमाममाण्यरक्षेतपुत्विमातम्।’ इमत।

भमारततीयदरर नमम् 177


मटप्पणती भमारततीयदरर न मम्

10.3) न्यमायरमास्त्रस्य बतीजमम्


न्यमायरमास्त्रस्य बतीजमम् विवैमदकसमामरत्यक्षे मनमरतमम् असस्त। छमान्दनोग्यनोपमनषमद नमारदस्य विचिनक्षे
न्यमायरमास्त्रस्य उलक्षेखयाः दृश्यतक्षे। तथमामर आम्नमातमम् –

“ऋग्विक्षेदस भगविनोऽध्यक्षेमम यजपुविरदस समामविक्षेदमम् आथविर णस चितपुथरमम् इमतरमासपपुरमाणस पञ्चिमस विक्षेदमानमास विक्षेदस मपत्र्यस
रमामरस दवैविस मनसधस विमाकनोविमाक्यमम्...” (छमा.उप.७.१.२) इमत।

अत्र विमाकनोविमाक्यरब्दस्य अथर मम् आर आचिमायर याः रङ्करयाः ‘विमाकनोविमाक्यस तकररमास्त्रमम्’ इमत। अतयाः
न्यमायमविदमायमायाः उदवियाः कदमा अभवितम् एततम् मनसश्चिततयमा विकसपु न रक्यतक्षे। यथमा ममाल्यकमारयाः उदमानक्षे
प्रस्फपुमटतमामन पपुष्पमामण एकवैकमम् मचित्विमा एकत्र आहृत्य पपुष्पममाल्यस रचियमत, तथवैवि मरमषर याः गबौतमयाः
न्यमायमविदमायमायाः ससद्धमान्तमानम् सविर तयाः ससगपृह न्यमायसकत्रमम् मविरमचितविमानम्।

10.4) कमालभक्षे दक्षे न न्यमायरमास्त्रस्य मविभमागयाः


कमालभक्षेदक्षेन न्यमायरमास्त्रस प्रमाचितीन-मध्य-नव्यभक्षेदक्षेन मत्रमविधमम्। आचिमायर स्य गबौतमस्य कमालमादमारभ्य
उदयनमाचिमायर स्य कमालपयर न्तस प्रमाचितीनयाः न्यमाययाः, भमा-सविजर स्य कमालमादमारभ्य गङ्गक्षे रनोपमाध्यमायमातम् पकविर यमावितम्
समयक्षे मध्ययाः न्यमाययाः, गङ्गक्षे रनोपमाध्यमायस्य कमालमातम् परवितर्ती कमालयाः नव्यन्यमायस्य इमत सस्थमतयाः।

10.5) प्रमाचितीन-मध्य-नव्य-न्यमायविवै म रष्टमामन


प्रमाचितीनन्यमायक्षे प्रमक्षेयमाणमास प्रमाधमान्यस वितर तक्षे। भमाषमा सरलमा मनरमाडम्बरमा चि। मविषयप्रमतपमादनकबौरलञ्चि
अत्र स्थकलमम्। प्रमाचितीनन्यमायस्य प्रधमानमम् प्रमतपकयाः बबौद्धसम्प्रदमाययाः। नव्यन्यमायक्षे प्रममाणमानमास प्रमाधमान्यस दृश्यतक्षे।
तथमा मर नव्यन्यमायस्य प्रमाममामणकक्षे गन्थक्षे तत्त्विमचिन्तमामणबौ प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः चिक्षेमत चित्विमारयाः
खण्डमायाः मविदन्तक्षे। अत्र प्रकमारतमा, मविरक्षेष्यतमा, प्रमतयनोमगतमा, अनपुयनोमगतमा, अविच्छक्षे दकतमा इत्यमादतीनमास
पमाररभमामषकपदमानमास प्रयनोगस्य बमारह ल्यमादम् भमाषमायमायाः कमामठन्यस वितर तक्षे। मविषयप्रमतपमादनकबौरलञ्चि अत्र सकक्ष्ममम्।
नव्यन्यमायस्य प्रधमानमम् प्रमतपकयाः प्रमाभमाकरसम्प्रदमाययाः। भमा-सविर जकपृतस न्यमायसमारमम् अविलम्ब्य मध्यन्यमायस्य
आरम्भयाः। मध्यन्यमायक्षे विवैरक्षेमषकससद्धमान्तयाः न्यमायरमास्त्रस्य पररपकरकससद्धमान्तरूपक्षेण न गपृरतीतयाः। मध्यन्यमायस्य
मपुख्ययाः प्रमतपकयाः बबौद्धसम्प्रदमाययाः जवैनसम्प्रदमायश्चि।

10.6) न्यमायसम्प्रदमायस्य आचिमायमारयाः


कमालक्रमक्षेण न्यमायरमास्त्रस्य आचिमायमारणमास नमाममामन तथमा तवैयाः प्रणतीतमानमास सन्दभमारणमास नमाममामन प्रदतीयन्तक्षे।

कमालयाः
अनपुक्र मयाः गन्थकमारयाः गन्थयाः
(इरवितीयरतकमम्)

१ गबौतमयाः /अकपमादयाः 1. न्यमायसकत्रमम् ४ (इरपुपकविरम)म्

178 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

२ विमात्समायनयाः 1. न्यमायसकत्रभमाष्यमम् ३ (इरपुपकविरम)म्

३ उदनोतकरयाः 1. न्यमायविमामतर कमम् ३ (इरपुपकविरम)म्

1. न्यमायविमामतर कतमात्पयर मम्


2. न्यमायसकचितीमनबन्धयाः
४ विमाचिस्पमतममशयाः ९ (इरकत्तरमम्)
3. न्यमायसकत्रनोद्धमारयाः
4. तत्त्विमविन्दयाःपु

५ जयन्तभट्टयाः 1. न्यमायमञ्जरती ९

1. न्यमायविमामतर कतमात्पयर परररपुमद्धयाः(न्यमायमनबन्धयाः विमा)


2. न्यमायकपुसपुममाञ्जसलयाः
६ उदयनमाचिमायर याः १०
3. न्यमायपररमरषयाः
4. आत्मतत्त्विमविविक्षेकमम्

1. न्यमायसमारयाः
७ भमासविर जयाः १०
2. न्यमायभकषणमम्

1. बनोसधनती(कपुसपुममाञ्जसलटतीकमा)
८ विरदरमाजयाः १२
2. तमामकरकरकमा

मदविमाकर - 1. पररमलयाः(कपुसपुममाञ्जसलटतीकमा)
९ १३
उपमाध्यमाययाः 2. न्यमायमनबन्धननोदतयाः(परररपुमद्धटतीकमा)

१० ररधरयाः आचिमायर याः 1. न्यमायससद्धमान्तदतीपयाः १३

1. न्यमायरत्नमम्
११ ममणकण्ठममशयाः १४
2. न्यमायमचिन्तमाममणयाः

१२ गङ्गक्षे रनोपमाध्यमाययाः 1. तत्त्विमचिन्तमाममणयाः १४

1. न्यमायमनबन्धप्रकमारयाः
१३ विधर म माननोपमाध्यमाययाः 2. ममणप्रकमारयाः १४
3. कपुसपुममाञ्जसलप्रकमारयाः

1. विमामदमविननोदयाः
१४ रङ्करममशयाः 2. भक्षेदप्रकमारयाः १४
3. ममणमयकखयाः

यजपमतयाः
१५ 1. ममणप्रभमा १५
उपमाध्यमाययाः

भमारततीयदरर नमम् 179


मटप्पणती भमारततीयदरर न मम्

1. अनपुममानपरतीकमा
विमासपुदक्षे वि याः
१६ 2. प्रत्यकममणपरतीकमा १६
समाविर भ बौमयाः
3. रब्दममणपरतीकमा

१७ अनसभ ट्टयाः 1. तकरससगरयाः १६

1. मयपुखयाः (मचिन्तमाममणटतीकमा)
जगदतीरयाः
१८ 2. न्यमायमादरर याः १६
तकमारलस क मारयाः
3. तकमारमपृतमम्

१९ रघपुन माथमररनोममणयाः 1. तत्त्विमचिन्तमाममणदतीसधमतयाः १६

मविश्विनमाथ - 1. न्यमायसकत्रविपृसत्तयाः
२० १७
न्यमायपञ्चिमाननयाः 2. भमाषमापररच्छक्षे दयाः

पमाठगतप्रश्नमायाः

1. दरर नरब्दस्य अथर याः कयाः।


2. नमासस्तकदरर नसम्प्रदमायमायाः कक्षे ससन्त।
3. न्यमायरमास्त्रस्य नमाममान्तरस मकमम्।
4. भमाष्यकमारक्षेण न्यमायरब्दस्य ककीदृरयाः अथर याः कपृतयाः।
5. अनपुममानस्य पञ्चि अवियविमायाः कक्षे।
6. न्यमायरमास्त्रक्षे कक्षेन प्रममाणक्षेन विक्षेदस्य प्रमाममाण्यमम् उपस्थमामपतमम्।
7. छमान्दनोग्यनोपमनषमद आम्नमातस्य ‘विमाकनोविमाक्यमम्’ इमत पदस्य अथर याः कयाः।
8. न्यमायसकत्रस्य प्रणक्षेतमा कयाः।
9. नव्यन्यमायस्य प्रविकमा कयाः।
10. एकस्य मध्यन्यमायस्य आचिमायर स्य नमाम लक्षेख्यमम्।
11. प्रमाचितीननव्यन्यमाययनोयाः भक्षेदयाः कयाः।
12. न्यमायसकत्रस्य उदविकमालयाः कदमा आसतीतम्।
13. न्यमायविमामतर कस कक्षेन प्रणतीतमम्।
14. न्यमायविमामतर कतमात्पयर याः कक्षेन मविरमचितयाः।
15. उदयनमाचिमायर कपृतस्य न्यमायरमास्त्रस्य गन्थस्य नमाम मकमम्।
16. न्यमायमञ्जरतीकमारयाः कयाः।

180 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

17. नव्यन्यमायस्य प्रमाममामणकयाः गन्थयाः कयाः।


18. बधर ममाननोपमाध्यमायकपृतमायमायाः टतीकमायमायाः नमाम मकमम्।
19. विमामदमविननोदयाः कक्षेन प्रणतीतयाः।
20. न्यमायसकत्रविपृसत्तकमारयाः कयाः।
21. रघपुनमाथमररनोममणकपृतस्य न्यमायगन्थस्य नमाम मकमम्।
22. न्यमायसमारयाः कक्षेन प्रणतीतयाः।

10.7) न्यमायरमास्त्रस्य मविषयमायाः


न्यमायरमास्त्रक्षे षनोडर पदमाथमारयाः ससन्त यक्षेषमास चि जमानस मनोकलमाभमाय अनपुककलमम्। तक्षे चि पदमाथमारयाः – प्रममाणस,
प्रमक्षेयस, ससरययाः, प्रयनोजनस, दृषमान्तयाः, ससद्धमान्तयाः, अवियवियाः, तकरयाः, मनणर ययाः, विमादयाः, जल्पयाः, मवितण्डमा,
रक्षेत्विमाभमासयाः, छलस, जमामतयाः, मनगरस्थमानस चि इमत। एतक्षेषमास पदमाथमारनमास तत्त्विजमानमातम् मनोकस्य लमाभयाः भविमत। तथमा
चि सकत्रमम्- ‘प्रममाण-प्रमक्षेय-ससरय-प्रयनोजन-दृषमान्त-ससद्धमान्त-अवियवि-तकर-मनणर य-विमाद-जल्प-मवितण्डमा-
रक्षेत्विमाभमास-च्छल-जमामत-मनगरस्थमानमानमास तत्त्विजमानमामनयाःशक्षेयसमासधगमयाः।’ इमत। एतमानम् पदमाथमारनम् मविरमाय
विमाच्यतमा अविच्छक्षे दकतमा इत्यमादययाः अनन्तमायाः पदमाथमारयाः न्यमायनयक्षे प्रमतपमादन्तक्षे व्यविमह्रियन्तक्षे , अतयाः स्वितीमक्रयन्तक्षे।
अतयाः नवैयमामयकमायाः अमनयतपदमाथर विमामदनयाः।

10.8) प्रममाणतत्त्विमम्
प्रममाणमादक्षेवि प्रमक्षेयससमद्धयाः भविमत। यथमाथमारनपुभविसमाधनस प्रममाणमम्। न्यमायमतक्षे प्रममाणस चितपुमविर धमम् –
प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः चि। तथमा चि न्यमायसकत्रमम् - ‘प्रत्यकमानपुममाननोपममानरब्दमायाः प्रममाणमामन।’ इमत।
एतवैयाः प्रममाणवैयाः चि यथमाक्रमस प्रत्यकमम् अनपुमममतयाः उपमममतयाः रमाब्दयाः चि इमत प्रममाचितपुषयमम् उत्पदतक्षे। प्रममा
यथमाथर याः अनपुभवियाः जमानस विमा।

10.9) प्रत्यकमम्
इसन्द्रियमाथर समनकषर जन्यस जमानस प्रत्यकमम्। जमानस कथमम् उत्पदतक्षे। आत्ममा मनसमा ससयज्
पु यतक्षे, मनयाः
इसन्द्रियक्षेण ससयज्
पु यतक्षे, इसन्द्रियस चि अथरन सससपृषस भविमत। ततयाः पपुससमामम् अथर स्य जमानमम् उत्पदतक्षे। एकक्षेन इसन्द्रियक्षेण
एकमासधकमविषयमायाः यपुगपदम् जमातपुस रक्यमायाः। परन्तपु एकमासधकक्षेन इसन्द्रियक्षेण यपुगपतम् जमानस न उत्पदतक्षे। इसन्द्रियमामण
पञ्चि - चिकपुयाः कणर याः नमाससकमा सजह्वमा त्विकम् चि। मनयाः अमप इसन्द्रियमक्षेवि। अथमारयाः घटमादययाः मविषयमायाः। समनकषमारयाः
ससयनोगमादययाः सम्बन्धमायाः। षसडभयाः इसन्द्रियवैयाः यदम् जमानस जमायतक्षे तदम् यथमा- चिकपुषमा जन्यस जमानस चिमाकपुषमम्। शनोत्रक्षेण
जन्यस जमानस शमाविणमम्। घमाणक्षेन जमायममानस जमानस घमाणजमम्। रसनक्षेन जन्यस जमानस रमासनमम्। त्विचिमा जन्यस जमानस
त्विमाचिमम्। मनसमा जन्यस जमानस ममानसमम् इत्यमाख्यमायतक्षे।

इसन्द्रियमाथर समनकषर जन्यस जमानस प्रत्यकस करयतक्षे। तच्चि प्रत्यकस मदमविधमम् मनमविर कल्पकस
समविकल्पकञ्चि। मनष्प्रकमारकस जमानस मनमविर कल्पकस प्रत्यकमम्, सप्रकमारकस जमानञ्चि समविकल्पकस प्रत्यकमम्।
प्रत्यकजमानस्य करणस प्रत्यकप्रममाणमम्। तच्चि इसन्द्रियमक्षेवि।

भमारततीयदरर नमम् 181


मटप्पणती भमारततीयदरर न मम्

10.9.1) समनकषर याः


इसन्द्रियस्य मविषयक्षेण सर मविमरषयाः सम्बन्धयाः भविमत चिक्षेदक्षेवि जमानमम् उत्पदतक्षे। तत्र ययाः सम्बन्धयाः जमानस
कमारणस भविमत स सम्बन्ध एवि समनकषर याः करयतक्षे। मविषययाः अथर याः करयतक्षे। इसन्द्रियस्य अथरन सर सयाः सससगर याः,
सम्बन्धयाः, यदरमादम् आत्ममन जमानमम् उत्पदतक्षे स सम्बन्धयाः एवि समनकषर याः करयतक्षे। अथमारयाः नवैकक्षे ससन्त। तवैयाः
इसन्द्रियमाणमास मविमभनमायाः सम्बन्धमायाः भविसन्त। अतयाः मविमविधमायाः समनकषमारयाः ससन्त। इसन्द्रियक्षेण सर अथर स्य
समनकषमारदम् उत्पनस जमानस प्रत्यकस करयतक्षे। उदमाररणमम् - चिकपुषमा जमानस कथमपुत्पदतक्षे। तथमामर- आत्ममा मनसमा
ससयज्
पु यतक्षे, मनयाः चिकपुषमा ससयज्
पु यतक्षे, चिकपुयाः चि घटमामदनमा द्रिव्यक्षेण ससयक
पु मम् भविमत। चिकपुयाः तवैजसमम् असस्त। तदम्
मविषयदक्षेरस गच्छमत। चिकपुरमप द्रिव्यमम्। घटमामदकमम् अमप द्रिव्यमम्। अतयाः दयनोयाः द्रिव्ययनोयाः ससयनोगयाः भविमत।
अस्ममादक्षेवि ससयनोगमादम् घटमविषयकस चिमाकपुषस जमानमम् उत्पदतक्षे। इदस समनकषर जन्यस जमानस प्रत्यकमम् सममाख्यमायतक्षे।
तत्रमायस ससयनोगयाः एवि समनकषर याः करयतक्षे। इत्थमम् इसन्द्रियभक्षेदक्षेन मविषयभक्षेदक्षेन चि समनकषर याः मभदतक्षे।

स चि समनकषर याः मदमविधयाः लबौमककमालबौमककभक्षेदमातम्। लबौमकक -समनकषर याः षसडविधयाः- ससयनोगयाः,


ससयक
पु समविमाययाः, ससयक
पु समविक्षेत-समविमाययाः, समविमाययाः, समविक्षेतसमविमाययाः, मविरक्षेष्यमविरक्षेषणभमाविश्चि।
अलबौमककसमनकषर श्चि मत्रमविधयाः समाममान्यलकणजमानलकण-यनोगजभक्षेदमातम्।

१.सस य नोगयाः – चिकपुषमा घटप्रत्यकक्षे ससयनोगयाः समनकषर याः।

२. सस यपु क समविमाययाः – चिकपुषमा घटरूपप्रत्यकक्षे ससयक


पु समविमाययाः समनकषर याः, चिकपुयाःससयक
पु क्षे घटक्षे रूपस्य
समविमायमातम्।

३. सस यपु क समविक्षे त समविमाययाः – रूपत्विजमामतप्रत्यकक्षे ससयक


पु समविक्षेतसमविमाययाः समनकषर याः। चिकपुयाःससयपुकक्षे
घटक्षे रूपस समविक्षेतमम्, तत्र रूपक्षे चि रूपत्विजमातक्षेयाः समविमायमातम्।

४. समविमाययाः – शनोत्रक्षेण रब्दप्रत्यकक्षे समविमाययाः समनकषर याः। कणर मविविरविमतर नयाः आकमारस्य
शनोत्रत्विमातम्। रब्दयाः आकमारगपुणयाः। गपुणगपुमणननोयाः सम्बन्धयाः समविमाययाः।

५. समविक्षे त समविमाययाः – रब्दत्विप्रत्यकक्षे चि समविक्षेतसमविमाययाः समनकषर याः, शनोत्रसमविक्षेतक्षे रब्दक्षे


रब्दत्विस्य समविमायमातम्।

६. मविरक्षे ष् यमविरक्षे ष णभमावियाः – चिकपुषमा अभमाविप्रत्यकक्षे मविरक्षेषमविरक्षेषणभमावियाः समनकषर याः, घटमाभमाविवितम्


भकतलममत्यत्र चिकपुयाःससयपुकक्षे भकतलक्षे घटमाभमाविस्य मविरक्षेषणत्विमातम्।

10.9.2) कमारणमम्
कमायर मनयतपकविरविपृसत्त कमारणमम्। कमायर ञ्चि प्रमागभमाविप्रमतयनोमग। अथमारतम् यतम् कमायमारतम् पकविर मनयमक्षेन वितर तक्षे
ततम् कमारणममत्यपुच्यतक्षे। तच्चि कमारणमम् अनन्यथमाससद्धस भविमत। रमासभमामद तपु घटकमायर प्रमत अन्यथमाससद्धमम्।
कमारणञ्चि मत्रमविधमम् - समविमामय असमविमामय मनममत्तञ्चिक्षेमत।

१. समविमामयकमारणमम् - ‘यतम् समविक्षेतस कमायर मपुत्पदतक्षे ततम् समविमामय कमारणमम्’। अथमारतम्


समविमायसम्बन्धक्षेन यसस्मनम् द्रिव्यक्षे कमायर मम् उत्पदतक्षे ततम् द्रिव्यमम् उत्पनस्य कमायर स्य समविमामय कमारणस भविमत।

182 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

यथमा तन्तवियाः पटस्य, पटश्चि स्विगतरूपमादक्षेयाः समविमामयकमारणमम्। कमायर समविमायक्षेन यत्र वितर तक्षे तदक्षेवि
समविमामयकमारणमममत ससकक्षेपक्षेण गमाहमम्।

२. असमविमामयकमारणमम् - असमविमामयकमारणस्य प्रत्यमाससत्तदयमम्। ‘कमायरण कमारणक्षेन विमा सर


एकसस्मनथर समविक्षेतत्विक्षे समत यतम् कमारणस तदम् असमविमामयकमारणमम्।’

कमायर क माथर प्र त्यमाससत्तयाः - कमायरण सर एकसस्मनसधरकरणक्षे समविमायसम्बन्धक्षेन वितर तक्षे अमपचि कमायर
प्रमत यत्कमारणस भविमत तदसमविमामयकमारणमम्। यथमा, दयनोयाः कपमालयनोयाः ससयनोगक्षेन घटयाः उत्पदतक्षे। अतयाः घटस
प्रमत कपमालससयनोगयाः कमारणमम्। कमायर याः चि घटयाः। 'कपमालससयनोगयाः' घटमात्मककमायर स्य असधकरणक्षे कपमालक्षे
समविमायसम्बन्धक्षेन वितर तक्षे अमप चि घटमात्मककमायर प्रमत कमारणस चि भविमत। कथस कपमालससयनोगयाः घटस प्रमत
कमारणमममत चिक्षेदच्पु यतक्षे कपमालससयनोगक्षे समत घटनोत्पसत्तयाः भविमत, कपमालससयनोगमाभमाविक्षे घटनोत्पसत्तनर भविमत। एविस
तत्सत्त्विक्षे तत्सत्तमा, तदभमाविक्षे तदभमावि इमत अन्वियव्यमतरक्षेकमाभ्यमास कपमालस्य कमारणत्विस सपुजक्षेयमम्। अतयाः
कपमालससयनोगनो घटस प्रमत असमविमामयकमारणस भविमत। तथवैवि पटस प्रमत तन्तपुससयनोगयाः असमविमामयकमारणस भविमत।

कमारणवै क माथर प्र त्यमाससत्तयाः - स्विकमायर समविमामयकमारणक्षेन सर एकसस्मनसधकरणक्षे समविमायसम्बन्धक्षेन


वितर तक्षे मकञ्चि कमायर प्रमत यत्कमारणस भविमत तदसमविमामयकमारणमम्। यथमा, घटरूपमात्मककमायर स्य समविमामयकमारणस
घटयाः, स चि सममाविमायक्षेन कपमालक्षे वितर तक्षे। कपमालक्षे चि समविमायसम्बन्धक्षेन कपमालरूपस वितर तक्षे। मकञ्चि
घटरूपमात्मककमायर प्रमत कमारणस चि भविमत 'कपमालरूपमम्'। अतयाः घटरूपस प्रमत कपमालरूपमम् असमविमामयकमारणस
भविमत। तथवैवि पटरूपस प्रमत तन्तपुरूपमम् असमविमामयकमारणस भविमत।

३. मनममत्तकमारणमम् – समविमाय्यसमविमामयकमारणमभनस कमारणस मनममत्तकमारणस भविमत। यथमा पटस्य


मनममत्तकमारणस तपुरतीविक्षेममामदकमम्।

मत्रमविधकमारणक्षेषपु कमायर स्य यतम् असमाधमारणस कमारणस ततम् करणमम्। असमाधमारणत्विस तमावितम्
फलमायनोगव्यविसच्छनत्विमम्। तदक
पु स ‘फलमायनोगव्यविसच्छनस कमारणस करणमम्’ इमत। यथमा मर विपृकच्छक्षे दनक्षे कमायर
कपुठमारविपृकससयनोगमविरक्षेषयाः करणमम्। नव्यमतक्षे तपु यतम् व्यमापमारमविमरषस सतम् कमायर मम् उत्पमादयमत ततम् कमारणस
करणमम्। तदक
पु मम् –‘व्यमापमारवितम् असमाधमारणस कमारणस करणमम्’ इमत। तथमा समत विपृकच्छक्षे दनक्षे कपुठमार एवि करणस
भविमत। तक्षेन चि घटप्रत्यकक्षे आमदमक्षे पकक्षे चिकपुषमा घटस्य ससयनोगयाः प्रत्यकस प्रममाणमम्, मदततीयक्षे पकक्षे चि चिकपुररसन्द्रियस
प्रत्यकस प्रममाणस भविमत।

10.10) अनपुम मानमम्


अनपुमममतकरणमम् अनपुममानमम्। अथमारतम् अनपुममतक्षेयाः यतम् करणस ततम् अनपुममानस प्रममाणमम्। अनपुमममतयाः नमाम
परमामरमारतम् जन्यस जमानमम्। तदक
पु मम् ‘परमामरर जन्यस जमानमम् अनपुमममतयाः’ इमत। व्यमामप्तमविमरषस पकधमर तमाजमानस
परमामरर याः। ‘यत्र यत्र धकमयाः(रक्षेतपुयाः) तत्र तत्र विमह्नियाः(समाध्ययाः) इत्यत्र विमह्निसमारचियर धकमक्षे असस्त। इदस
मनयतसमारचियर मनयमयाः एवि व्यमामप्तयाः। विस्तपुतयाः रक्षेतपुसमाध्ययनोयाः समारचियर मनयमयाः व्यमामप्तयाः। यतम् समाध्यतक्षे अनपुमतीयतक्षे
ततम् समाध्यमम् (विमह्नियाः)। समाध्यसमाधनस रक्षेतपुयाः (धकमयाः)। ससन्दग्धसमाध्यविमानम् पकयाः (पविर तमामदयाः)। रक्षेतनोयाः (धकमस्य)
पकविपृसत्तत्विस (पविर तमामदविपृसत्तत्विमम्) पकधमर तमा। यस्य जनस्य एविस व्यमामप्तजमानमम् असस्त स कदमामचितम् पविर तसमतीपस
गतयाः पविर तक्षे धकमस (धकमविमानम् पविर तयाः इमत) दृष्टमा व्यमामप्तस स्मरमत ‘यत्र यत्र धकमयाः तत्र तत्र विमह्नियाः’ इमत। ततयाः तस्य

भमारततीयदरर नमम् 183


मटप्पणती भमारततीयदरर न मम्

जमानस भविमत- विमह्निव्यमाप्ययाः धकमयाः असस्मनम् पविर तक्षे असस्त (विमह्निव्यमाप्यधकमविमानम् पविर तयाः इमत)। एततम् मर
परमामरर जमानमम्। तस्ममातम् परमामरर जमानमातम् ‘पविर तयाः विमह्निममानम्’ इमत अनपुमममतयाः उत्पदतक्षे। तस्यमायाः अनपुममतक्षेयाः
करणस प्रमाचितीनमतक्षे (फलमायनोगव्यविसच्छनस कमारणस करणमम्) परमामरर याः, नव्यमतक्षे (व्यमापमारवितम् असमाधमारणस कमारणस
करणमम्) चि व्यमामप्तस्मपृमतयाः। अतयाः प्रमाचितीनमतक्षे परमामरर जमानमम् अनपुममानस प्रममाणमम्, नवितीनमतक्षे चि व्यमामप्तस्मपृमतयाः
अनपुममानस प्रममाणमम्।

अनपुममानस यक्षेन क्रमक्षेण भविमत स क्रमयाः अत्रमाधयाः प्रदश्यर तक्षे -

1. समारचियर गरयाः → यत्र यत्र रक्षेतपुयाः तत्र तत्र समाध्यमम्। यत्र यत्र धकमयाः तत्र तत्र विमह्नियाः।

2. व्यमाप्तक्षेरनपुभवियाः → समाध्यव्यमाप्यनो रक्षेतपुयाः। विमह्निव्यमाप्यनो धकमयाः।

3. पकधमर तमाजमानमम् → रक्षेतपुममानम् पकयाः। धकमविमानम् पविर तयाः।

4. व्यमामप्तस्मरणमम् → समाध्यव्यमाप्यनो रक्षेतपुयाः। विमह्निव्यमाप्यनो धकमयाः।

5. परमामरर याः → समाध्यव्यमाप्यरक्षेतपुममानम् पकयाः। विमह्निव्यमाप्यधकमविमानम् पविर तयाः।

6. अनपुमममतयाः → पकयाः समाध्यविमानम्। पविर तनो विमह्निममानम्।

अनपुममानस मदमविधस स्विमाथमारनपुममानस परमाथमारनपुममानस चि। यत्र स्विस्मवै अनपुममानस प्रवितर तक्षे ततम् स्विमाथमारनपुममानस
भविमत। तथमामर यदमा पविर तक्षे धकमस दृष्टमा तत्र विमह्नियाः असस्त न विमा इमत ससरक्षेतक्षे। तदमा यत्र यत्र धकमयाः तत्र तत्र विमह्नियाः
इमत व्यमामप्तस स्मरतयाः विमह्निव्यमाप्यधकमविमानम् अयस पविर तयाः इमत परमामरर याः भविमत। तस्ममातम् चि ससन्दरमानस्य 'पविर तयाः
विमह्निममानम्' इमत अनपुमममतयाः उत्पदतक्षे। एततम् मर स्विमाथमारनपुममानमम्। अमपचि यदमा स्वियस धकममातम् विमह्निमम् अनपुममाय
अपरस प्रमत बनोधमयतपुस पञ्चिमावियवियपुकस विमाक्यस प्रयपुङ्कक्षे, ततम् परमाथमारनपुममानस भविमत।

तथमामर परमाथमारनपुममानस्य पञ्चि अवियविमायाः –

१) प्रमतजमा – पविर तयाः विमह्निममानम्। (अमनणर्तीतयाः)

२) रक्षे त पुयाः – धकममातम्।

३) उदमाररणमम् – यत्र धकमयाः तत्र विमह्नियाः यथमा मरमानसमम्।

४) उपनयमम् – तथमा चिमायमम्। (विमह्निव्यमाप्यधकमविमानम् अयस पविर तयाः।) (परमामरर याः)

५) मनगमनमम् -- तस्ममातम् तथमा ( विमह्निव्यमाप्यधकमवित्त्विमातम् पविर तयाः विमह्निममानम्।) (मनणर्तीतयाः)

पपुनश्चि अनपुममानस मत्रमविधस पकविरवितम् रक्षेषवितम् समाममान्यतनोदृषञ्चि। यत्र कमारणक्षेन कमायर मम् अनपुमतीयतक्षे तत्र
पकविरवितम् अनपुममानमम्। यथमा मक्षेघनोनत्यमा भमविष्यमत विपृमषयाः इमत। यत्र कमायरण कमारणमम् अनपुमतीयतक्षे तत्र रक्षेषवितम्
अनपुममानमम्। यथमा नदमायाः पकणरत्विमामदकस दृष्टमा स्रिनोतसयाः अनपुमतीयतक्षे भकतमा विपृमषयाः इमत। समाममान्यधमर वित्त्विक्षेन
कस्यमचितम् धमर स्य अनपुममानस समाममान्यतनोदृषमम् अनपुममानमम्। यथमा गमतमक्रयमाप्रयपुकमम् अन्यत्र दृषस्य अन्यत्र
दरर नमम्। तथमा चि सकयरस्य। अतयाः सकयरयाः गमतममानम् इमत।

184 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

अनपुम मानमम्

पकविरवितम् रक्षेषवितम् समाममान्यतनो दृषमम्

10.11) उपममानमम्
उपमममतकरणमम् उपममानस प्रममाणमम्। उपमममतयाः ससजमासससजननोयाः सम्बन्धस्य जमानमम्। ससजयमा सर
सससजनयाः सम्बन्धजमानमम् उपमममतयाः। तथमा मर कनोऽमप गवियरब्दक्षेन मकस विमाच्यमम् इमत न जमानमामत, तक्षेन कस्ममादम्
अमप आरण्यकपपुरुषमातम् शपुतमम् ‘गनोसदृरयाः गविययाः’ इमत। ततयाः स विनस गतयाः गनोसदृरस मपण्डस पश्यनम् ‘गनोसदृरयाः
गविययाः’ इमत विमाक्यमाथर स्मरमत। तक्षेन चि ‘अयस गवियरब्दविमाच्ययाः’ इमत जमानमम् उत्पदतक्षे। ततम् जमानस मर
उपमममतयाः। अत्र गविययाः इमत ससजमा, गनोसदृरयाः मपण्डयाः अत्र ससजती। अतयाः अयस मपण्डयाः गवियरब्दविमाच्ययाः इमत
जमानमम् उपमममतयाः। प्रमाचितीनमतक्षे अमतदक्षेरविमाक्यमाथर स्मरणमम् उपममानस प्रममाणमम्, नवितीनमतक्षे चि समादृश्यजमानमम्
उपममानस प्रममाणमम्, अमतदक्षेरविमाक्यमाथर स्मरणस चि व्यमापमारयाः।

10.12) रब्दयाः
‘आप्तविमाक्यस रब्दयाः।’ ययाः यथमाथर विमक स यथमाथर विकमा एवि आप्तयाः। स मर रममामददनोषरकन्ययाः। तस्य
यदम् विमाक्यस तदक्षेवि रब्दयाः, तदक्षेवि प्रममाणमम्। पदसमकरयाः विमाक्यमम्। रमकमविमरषयाः विणमारत्मकयाः रब्दयाः पदमम्। पदस्य
तदथरन सर सम्बन्धयाः एवि रमकयाः, तत्पदशविणक्षे ययमा अथर स्मपृमतयाः जमायतक्षे। तथमा चि उकस तकरससगरक्षे –
“अस्ममातम् पदमादम् अयमम् अथर्वो बनोद्धव्ययाः इमत ईश्विरससकक्षेतयाः रमकयाः” इमत। ममानवियाः इममास रमकस कथस जमानमामत।
रमकगरयाः विपृद्धव्यविरमारक्षेण भविमत। तथमा मर उत्तमविपृद्धस्य ‘अश्विमम् आनय’ ‘गमास बधमान’ इमत व्यमाक्यमामन शपुत्विमा
मध्यमयाः बपृद्धयाः ततम् तथमा करनोमत। इदस सविर बमालयाः पश्यमत। तस्ममातम् आविमापक्षेन उदमापक्षेन चि गनोपदस्य गमवि तथमा
अश्विपदस्य अश्विक्षे रमकयाः इमत बमालस्य जमानमम् उत्पदतक्षे। रमाब्दबनोधक्षे आकमाङमा यनोग्यतमा आससत्तयाः इमत
एतत्त्रयस कमारणमम्। तमात्पयर ममप। रमाब्दबनोधस्य करणस प्रमाचितीनमतक्षे पदमाथर जमानस (स्मरणमात्मकमम्), नवितीनमतक्षे चि
पदजमानमम् (स्मरणमात्मकमम्)। तदक
पु स भमाषमापररच्छक्षे दक्षे- ‘पदजमानन्तपु करणस दमारस तत्र पदमाथर धतीयाः’ इमत। अतयाः
प्रमाचितीननयक्षे पदमाथर जमानस (स्मरणमात्मकमम्) रब्दप्रममाणस नवितीननयक्षे चि पदजमानमम् (स्मरणमात्मकमम्) इमत जक्षेयमम्।
रब्दप्रममाणस मदमविधस दृषमाथर मम् अदृषमाथर ञ्चि। लबौमककमविषयक्षे दृषमाथर म,म् अलबौमककमविषयक्षे चि अदृषमाथर मम्।

पमाठगतप्रश्नमायाः२

23. न्यमायरमास्त्रक्षे मनोकमानपुककलमायाः पदमाथमारयाः कमतमविधमायाः।


24. अमनयतपदमाथर विमामदनयाः कक्षे।
25. न्यमायमतक्षे प्रममाणस कमतमविधमम्।

भमारततीयदरर नमम् 185


मटप्पणती भमारततीयदरर न मम्

26. प्रत्यकस्य लकणस मकमम्।


27. प्रत्यकस कमतमविधमम्।
28. समनकषर याः कमतमविधयाः।
29. लबौमककमायाः समनकषमारयाः कक्षे।
30. अलबौमककमायाः समनकषमारयाः कक्षे।
31. घटरूपप्रत्यकक्षे ककीदृरयाः समनकषर याः भविमत।
32. रब्दप्रत्यकक्षे ककीदृरयाः समनकषर याः भविमत।
33. अभमाविप्रत्यकक्षे ककीदृरयाः समनकषर याः भविमत।
34. कमारणलकणस मकमम्।
35. कमारणस कमतमविधमम्।
36. पटस्य समविमामयकमारणस मकमम्।
37. पटकमायर स्य मनममत्तकमारणस मकमम्।
38. करणस मकमम्।
39. नव्यन्यमायमतक्षे प्रत्यकप्रममाणस मकमम्।
40. प्रमाचितीनमतक्षे करणलकणस मकमम्।
41. नव्यमतक्षे करणलकणस मकमम्।
42. अनपुमममतयाः कमा।
43. परमामरर याः कयाः।
44. प्रमाचितीनमतक्षे अनपुममानप्रममाणस मकमम्।
45. नव्यमतक्षे अनपुममानप्रममाणस मकमम्।
46. अनपुममानस कमतमविधमम्।
47. पकविरवितम् अनपुममानस्य एकमम् उदमाररणस दक्षेयमम्।
48. उपमममतयाः कमा।
49. प्रमाचितीनमतक्षे उपममानप्रममाणस मकमम्।
50. रब्दप्रममाणस मकमम्।
51. रब्दप्रममाणस कमतमविधमम्।
52. रमकयाः कमा।
53. रमकगरयाः कथस भविमत।
54. रमाब्दबनोधक्षे कमारणत्रयस मकमम्।
55. नव्यमतक्षे रब्दप्रममाणस मकमम्।
56. रमाब्दबनोधक्षे व्यमापमारयाः कयाः।

186 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

10.13) प्रमक्षे य तत्त्विमम्


प्रमक्षे य मम्- न्यमायरमास्त्रक्षे प्रमक्षेयमामण दमादर - आत्ममा, ररतीरमम्, इसन्द्रियमम्, अथर याः, बपुमद्धयाः, मनयाः, प्रविपृसत्तयाः,
दनोषयाः, प्रक्षेत्यभमावियाः, फलमम्, दयाःपु खमम्, अपविगर श्चिक्षेमत।

1. आत्ममा – आत्ममा सविर स्य द्रिषमा सविर स्य भनोकमा सविर जयाः सविमारनपुभमाविती चि। इच्छमा दक्षेषयाः प्रयत्नयाः सपुखस
दयाःपु खस जमानस चि आत्मनयाः गपुणमायाः। तथमा चि सकत्रमम् - ‘इच्छमा-दक्षेष-प्रयत्न-सपुख-दयाःपु ख-जमानमामन आत्मननो
सलङ्गमम्।’ इमत।

2. ररतीरमम् – ररतीरमम् आत्मनयाः भनोगमायतनमम्। तच्चि चिक्षेषक्षेसन्द्रियमाथमारनमामम् आशययाः।


3. इसन्द्रियमामण – भनोगस्य समाधनमामन पञ्चिभकतजन्यमामन घमाणमादतीमन पञ्चि इसन्द्रियमामण।
4. अथमारयाः –‘गन्धरसरूपस्परर रब्दमायाः पपृसथव्यमामदगपुणमायाः तदथमारयाः’ इमत। भनोगयनोग्यमायाः मविषयमायाः अथमारयाः।
रूपमादय:।

5. बपुम द्धयाः – बपुमद्धयाः उपलसब्धयाः जमानमम्। ‘बपुमद्धरुपलसब्धजमारनमममत अनथमारन्तरमम्।’ इमत।


6. मनयाः - मनयाः अन्तयाःकरणमम् अन्तररसन्द्रियमम्। यपुगपतम् जमानमानमामम् अनपुत्पसत्तयाः मनसयाः अनपुममापकमम्।
7. प्रविपृस त्तयाः –‘प्रविपृसत्तयाः विमागम्-बपुमद्ध-ररतीरमारम्भयाः’ इमत। प्रविपृसत्तयाः विमामचिकस ममानससकस तथमा रमारतीररकस कमर ।
8. दनोषयाः – ‘प्रवितर नमालकणमा दनोषमायाः’ इमत। रमागयाः दक्षेषयाः मनोरयाः चिक्षेमत प्रविपृसत्तकमारणस दनोषयाः।
9. प्रक्षेत्यभमावियाः - ‘पपुनरुत्पसत्तयाः प्रक्षेत्यभमावियाः’ इमत। मपृत्यनोयाः परस पपुनजर न्म प्रक्षेत्यभमावियाः।
10. फलमम्- प्रविपृसत्तदनोषमातम् जमातयाः अथर याः फलमम्। स सपुखस्य दयाःपु खस्य चि अनपुभवियाः, भनोग इत्यमाख्यमायतक्षे।
11. द याःपु खमम् –‘बमाधनमालकणस दयाःपु खमम्’ इमत। पतीडमालकणस दयाःपु खमम्। दयाःपु खमानपुषङ्गञ्चि दयाःपु खमम्।
12. अपविगर याः – ‘तदत्यन्तमविमनोकयाः अपविगर याः’ इमत। दयाःपु खक्षेन जन्मनमा आत्यसन्तककी मविमपुमकयाः अपविगर याः।
अत्र उकमामन दमादरप्रमक्षेयमामन व्यमतररच्य ससरयमादययाः यक्षे पदमाथमारयाः ससन्त, तक्षेषमामम् अमप अन्तभमारवियाः
प्रमक्षेयपदमाथर भविमत। मनोकलमाभक्षे आत्ममादतीनमास तत्त्विजमानमानमास समाकमातम् उपयनोगयाः वितर तक्षे। अतयाः तक्षेषमामम् प्रमक्षेयसकत्रक्षे
पपृथकम् उलक्षेखयाः कपृतयाः।

10.14) सस र ययाः
एकसस्मनम् धममर मण मविरुद्धप्रकमारकस जमानस ससरययाः। यथमा आत्ममा मनत्ययाः अमनत्ययाः विमा इमत। अत्र
आत्ममा एकयाः धमर्ती। तसस्मनम् मनत्यत्विमम् अमनत्यत्विस चिवैतबौ मविरुद्धधमर्थौ। तबौ आत्ममन यपुगपतम् गपृरतीतबौ चिक्षेतम्
तज्जमानस ससरययाः।

10.15) प्रयनोजनमम्
‘यमथर मसधकपृत्य प्रवितर तक्षे ततम् प्रयनोजनमम्’ इमत। अथमारतम् यमम् अथर मम् आसशत्य प्रवितर तक्षे मनवितर तक्षे विमा
ततम् प्रयनोजनमम्।

भमारततीयदरर नमम् 187


मटप्पणती भमारततीयदरर न मम्

10.16) दृषमान्तयाः
‘लबौमककपरतीककमाणमास यसस्मनथर बपुमद्धसमाम्यस स दृषमान्तयाः’ इमत। यसस्मनम् अथर लबौमककमानमास तथमा
परतीककमाणमास बपुमद्धसमाम्यस वितर तक्षे स दृषमान्तयाः। स चि दृषमान्तयाः प्रत्यकमविषययाः अथर याः ।

10.17) ससद्धमान्तयाः
‘तन्त्रमासधकरणमाभ्यपुपगमसससस्थमतयाः ससद्धमान्तयाः’ इमत। रमास्त्रक्षेषपु प्रममाणवैयाः पदमाथमारनमास स्वितीकमारयाः
ससद्धमान्तयाः। असस्त अयमम् इमत स्वितीमक्रयममाणयाः पदमाथर याः विमा। स चि चितपुमविर धयाः सविर तन्त्रयाः प्रमततन्त्रयाः असधकरणयाः
अभ्यपुपगमश्चि।

10.18) अवियवियाः
‘प्रमतजमारक्षेतकदमाररणनोपनयमनगमनमामन अवियविमायाः’ इमत। प्रमतजमा रक्षेतपुयाः उदमाररणमम् उपनयस मनगमनस चि
इमत पञ्चि अवियविमायाः। एतमामन चि अनपुममानविमाक्यमामन।

10.19) तकर याः


‘अमविजमाततत्त्विक्षे अथर कमारणनोपपसत्ततयाः तत्त्विजमानमाथर मम् ऊरयाः तकरयाः’। ऊरयाः जमानमविरक्षेषयाः।
कमारणनोपपसत्ततयाः ऊरयाः इमत तकरलकणमम्। अमविजमाततत्त्विक्षे अथर तत्त्विजमानमाथर मम् इमत प्रयनोजनकथनमम्।
कमारणपदस प्रममाणमाथर मम्। उपपसत्तपदञ्चि सम्भविपरमम्। अतयाः समाममान्यतयाः जमातस्य यस्य पदमाथर स्य तत्त्विमम्
अमविजमातमम्, तसस्मनम् पदमाथर तत्त्विजमानमाथर प्रममाणसम्भविप्रयपुकयाः जमानमविरक्षेषयाः तकरयाः। स चि तकरयाः न
प्रममाणमान्तगर तयाः न चि प्रममाणमान्तरमम्। स तपु प्रममाणमानमामम् अनपुगमारकयाः सनम् तत्त्विजमानमाय कल्पतक्षे। तथमामर
‘मकममदस जन्म कपृतकरक्षेतपुकमम् उत अकपृतकरक्षेतपुकमम् अथविमा आकसस्मकरक्षेतपुकमम्’ इमत अमविजमाततत्त्विक्षे अथर
कमारणनोपपत्त्यमा ऊरयाः प्रवितर तक्षे। यमद कपृतकरक्षेतपुकस जन्मक्षेमत रक्षेतपुच्छक्षे दमादम् उपपनयाः जन्मनोच्छक्षे दयाः। अथ अकपृतकक्षेन
रक्षेतपुनमा चिक्षेद म् रक्षेतकच्छक्षे दस्य अरक्यत्विमातम् अनपुपपनयाः अयस जन्मनोच्छक्षे दयाः। आकसस्मकञ्चिक्षेद म् अकस्ममादम् उत्पनस न
पपुनयाः मविनश्यमत, मनविपृसत्तकमारणमाभमाविमातम्। एतसस्मनम् तकरमविषयक्षे कमर मनममत्तस जन्मक्षेमत प्रवितर ममानमामन प्रममाणमामन
पृ न्तक्षे। अमपचि तकरयाः व्यमामप्तगमारकयाः। तथमामर ‘धकमयाः यमद विमह्निव्यमामभचिमारती स्यमातम् , विमह्निजन्ययाः न
तकरण अनपुगह
स्यमामद’मत धकमविह्न्यनोयाः व्यमामप्तमनश्चिययाः। तस्ममातम् प्रममाणमामदतत्त्विजमानस सनोपयनोगस भविमत। अतयाः
प्रममाणमानपुगमारकत्विमातम् तकरस्यमामप तत्र पमारक्ष्यक्षेण उपयनोगयाः अस्ततीमत बनोध्यमम्। स चि तकरयाः पञ्चिमविधयाः -
आत्ममाशययाः इतरक्षेतरमाशययाः चिक्रकमाशययाः अनविस्थमा अमनषप्रसङ्गश्चिक्षेमत।

10.20) मनणर ययाः


‘मविमपृश्य पकप्रमतपकमाभ्यमामम् अथमारविधमारणस मनणर ययाः’ इमत। ससरयस्थलक्षे विमामदप्रमतविमामदभ्यमास
स्विपकस्य स्थमापनयमा परपकस्य खण्डनक्षेन पदमाथर स्य अविधमारणस मनणर ययाः। स चि मनणर ययाः तत्त्विजमानस , प्रममाणमानमास
फलमम्।

188 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

10.21) विमादयाः
विमादजल्पमवितण्डमायाः समाकल्यक्षेन कथमापदक्षेन उच्यन्तक्षे। पकविरपकनोत्तरपकप्रमतपमादक-
न्यमायमानपुगतविमाक्यसन्दभर याः कथमा। तत्र तत्त्विबपुभपुत्सपुकथमा विमादयाः। ययाः बनोद्धम
पु म् इच्छमत स बपुभपुत्सपुयाः। तत्त्विस बपुभपुत्सपुयाः
तत्त्विबपुभपुत्सपुयाः। तयनोयाः कथमा विमादयाः। तसस्मनम् विमादक्षे प्रममाणवैयाः तकरन चि स्विपकस्य स्थमापनमा परपकस्य चि
उपमालम्भयाः भविमत। तत्त्विमनणर यमाथर पकप्रमतपकबौ पञ्चिमावियवियपुकस विमादस कपुरुतयाः। यथमा मर गपुरुमरष्ययनोयाः
तत्त्विमालनोचिनस विमादयाः।

10.22) जल्पयाः
मविसजगतीषपुकथमा जल्पयाः। ययाः जयममच्छमत स मविसजगतीषपुयाः। यत्र कथमायमास पकप्रमतपकबौ मविजयमाथर
तत्त्विजमानमाथर विमा छलजमामतमनगरस्थमानवैयाः प्रवितरतक्षे तत्र जल्पयाः भविमत।

10.23) मवितण्डमा
‘स प्रमतपकस्थमापनमारतीननो मवितण्डमा’ इमत। यत्र कथमायमास प्रमतपकयाः पकस्य मतस खण्डयमत, मकन्तपु
स्विमतस न स्थमापयमत, समा कथमा मवितण्डमा भविमत।

10.24) रक्षे त् विमाभमासयाः


यसस्मनम् रक्षेतबौ व्यमामप्तयाः असस्त अमपचि रक्षेतपुयाः पकक्षे असस्त स सद्धक्षेतपुयाः भविमत। सद्धक्षेतपुयाः असस्त चिक्षेद म्
अनपुमममतयाः भविमत। सद्धक्षेतपुयाः नमासस्त चिक्षेद म् अनपुमममतयाः न भविमत। ययाः रक्षेतपुयाः सद्धक्षेतपुयाः नमासस्त स असद्धक्षेतपुयाः करयतक्षे।
स एवि रक्षेत्विमाभमासयाः इत्यमप सममाख्यमायतक्षे।

अनपुमममततत्करणमान्यतरप्रमतबन्धकयथमाथर जमानमविषयत्विमम् रक्षेत्विमाभमासस्य लकणमम्।


रक्षेत्विमाभमासपदस्य दक्षेधमा व्यपुत्पसत्तयाः। रक्षेतपुवितम् आभमासन्तक्षे इमत रक्षेत्विमाभमासमायाः , दषपु मायाः रक्षेतवियाः इमत यमावितम्। अथविमा
रक्षेतनोयाः आभमासमायाः इमत रक्षेत्विमाभमासमायाः, रक्षेतपुदनोषमायाः इमत यमावितम्। रक्षेत्विमाभमासमविषयकस यथमाथर जमानमम् अनपुममानस्य
समाकमातम् परम्परयमा विमा प्रमतबन्धकस भविमत। यत्र रक्षेत्विमाभमासमायाः वितर न्तक्षे तत्र अनपुमममतयाः न जमायतक्षे। रक्षेत्विमाभमासयाः
(दषपु रक्षेतपुयाः) पञ्चिधमा-- सव्यमभचिमार-मविरुद्ध-सत्प्रमतपकमाससद्ध-बमासधतभक्षेदक्षेन। सव्यमामभचिमारयाः पपुनयाः
समाधमारणमासमाधमारणमानपुपससरमाररभक्षेदमातम् मत्रमविधयाः। अससद्धनो रक्षेत्विमाभमासनोऽमप मत्रमविधयाः - आशयमाससद्धयाः
स्विरूपमाससद्धयाः व्यमाप्यत्विमाससद्धयाः चि। रक्षेत्विमाभमासयाः (रक्षेतपुदनोषयाः) पञ्चिधमा-
व्यमभचिमारमविरनोधसत्प्रमतपकमाससमद्धबमाधभक्षेदमातम्। यस्य व्यमभचिमारदनोषयाः स सव्यमभचिमारयाः। यस्य मविरनोधयाः दनोषयाः स
मविरुद्धयाः। यस्य सत्प्रमतपकयाः दनोषयाः स सत्प्रमतपकयाः। यस्य अससमद्धयाः दनोषयाः स अससद्धयाः। यस्य बमाधयाः दनोषयाः स
बमासधतयाः।

10.24.1) सव्यमभचिमारयाः
व्यमभचिमारक्षेण सर वितर ममानयाः सव्यमामभचिमारयाः। व्यमामभचिमारयाः एकतरपकक्षे मनयममाभमावियाः। रक्षेतनोयाः समाध्यधमर
अमनयतमा अविसस्थमतयाः।

भमारततीयदरर नमम् 189


मटप्पणती भमारततीयदरर न मम्

1. समाधमारणयाः– समाध्यमाभमाविविदपृसत्तयाः समाधमारणयाः। यत्र समाध्यमाभमाविस्य आशयक्षे रक्षेतपुयाः मतष्ठमत स


समाधमारणयाः। यथमा पविर तयाः विमह्निममानम् प्रमक्षेयत्विमातम्।

2. असमाधमारणयाः– सविर सपकमविपकव्यमाविपृत्तयाः पकममात्रविपृसत्तयाः असमाधमारणयाः। मनसश्चितसमाध्यविमानम् पकयाः।


मनसश्चितसमाध्यमाभमाविविमानम् पकयाः। यत्र कक्षेविलस पकक्षे रक्षेतपुयाः मतष्ठमत, नमान्यत्र सपकमादबौ, सयाः असमाधमारणयाः।
यथमा रब्दयाः मनत्ययाः रब्दत्विमातम्।

3. अनपुप सस र मारती– अन्वियव्यमतरक्षेकदृषमान्तरमरतयाः अनपुपससरमारती। यत्र अन्वियदृषमान्तयाः


व्यमामतरक्षेकदृषमान्तश्चि न स्तयाः सयाः अनपुपससरमारती। यथमा सविर मम् अमनत्यस प्रमक्षेयत्विमातम्। अत्र सविर स्य
पकत्विमातम् दृषमान्तयाः नमासस्त।

ऋसत्विकम्

सव्यमभचिमारयाः मविरुद्धयाः सत्प्रमतपकयाः अससद्धयाः बमासधतयाः

समाधमारणयाः असमाधमारणयाः अनपुपससरमारती आशयमाससद्धयाः स्विरूपमाससद्धयाः व्यमाप्यत्विमाससद्धयाः

10.24.2) मविरुद्धयाः
समाध्यमाभमाविव्यमाप्तयाः रक्षेतपुयाः मविरुद्धयाः। समाधस्य अभमाविक्षेन सर व्यमाप्तयाः रक्षेतपुयाः मविरुद्धयाः। यथमा

रब्दयाः मनत्ययाः कपृतकत्विमातम्।

10.24.3) सत्प्रमतपकयाः (प्रकरणसमयाः)


यस्य समाध्यमाभमाविसमाधकस रक्षेत्विन्तरस मविदतक्षे स सत्प्रमतपकयाः। यथमा रब्दयाः मनत्ययाः शमाविणत्विमातम्। रब्दयाः
अमनत्ययाः कमायर त्विमातम् घटवितम्।

10.24.4) अससद्धयाः (समाध्यसमयाः)


अससद्धत्विप्रयपुकयाः समाध्यपदमाथर याः समाध्यतपुल्ययाः समाध्यसमयाः अससद्धयाः विमा करयतक्षे।

1. आशयमाससद्धयाः – यत्र पकयाः आशययाः न ससद्धयाः, आशययाः अप्रससद्धयाः इमत यमावितम्। यथमा
गगनमारमविन्दस सपुरमभ अरमविन्दत्विमातम् सरनोजमारमविन्दवितम्।

2. स्विरूपमाससद्धयाः – यत्र पकक्षे रक्षेतपुयाः स्विरूपतयाः कदमामप न मतष्ठमत। यथमा रब्दयाः गपुणयाः चिमाकपुषत्विमातम्।

190 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

3. व्यमाप्यतमाससद्धयाः – सनोपमासधकयाः रक्षेतपुयाः व्यमाप्यतमाससद्धयाः। यत्र उपमासधयपुकयाः रक्षेतपुयाः मतष्ठमत स


व्यमाप्यतमाससद्धयाः। ‘समाध्यव्यमापकत्विक्षे समत समाधनमाव्यमापकत्विमम् उपमासधयाः’। ययाः समाध्यस्य व्यमापकयाः
मकन्तपु रक्षेतनोयाः अव्यमापकयाः स उपमासधयाः। यथमा पविर तयाः धकमविमानम् विमह्निमत्त्विमातम्। अत्र आद्रिक्षेन्धनससयनोगयाः
उपमासधयाः।

10.24.5) बमासधतयाः (कमालमाततीतयाः)


यस्य समाध्यस्य अभमावियाः प्रममाणमान्तरक्षेण मनसश्चितयाः स बमासधतयाः। यस्य समाध्यस्य अभमावियाः अन्यक्षेन
प्रममाणक्षेन मनसश्चितयाः स बमासधतयाः रक्षेत्विमाभमासयाः। यथमा – विमह्नियाः अनपुष्णयाः द्रिव्यत्विमातम्।

10.25) छलमम्
“विचिनमविघमातनोऽथर मविकल्पनोपपत्त्यमा छलमम्” इमत। अमभमतस्य अथर स्य मविरुद्धमम् अथर मम् गपृरतीत्विमा
विमामदनयाः विचिनस्य मविघमातयाः छलमम्। तच्चि मत्रमविधमम् – विमाक्छलस समाममान्यछलमम् उपचिमारछलञ्चि। यथमा
‘नविकम्बलविमानम् अयस ममाणविकयाः। नविकम्बलयाः इमत अमभप्रमायक्षे नवि कम्बलमायाः अस्य इमत अथर मम् आदमाय
असम्भविक्षेन प्रमतषक्षेधयमत – अस्य एकयाः कम्बलयाः असस्त, कपुतयाः नवि कम्बलमायाः इमत विमाक्छलमम्।

10.26) जमामतयाः
असदत्त
पु रस जमामतयाः। तथमा चि न्यमायसकत्रमम् - “समाधम्यर विवैधम्यमारभ्यमास प्रत्यविस्थमानस जमामतयाः” इमत।
समाधम्यरण विवैधम्यरण चि रक्षेतनोयाः प्रमतषक्षेधयाः जमामतयाः भविमत। विमामदनमा स्विपकस्य समाधनमाय रक्षेतबौ प्रयपुकक्षे प्रमतविमामदनयाः
प्रमतषक्षेधरक्षेतवियाः जमातययाः। तमाश्चि जमातययाः समाधम्यर सममादययाः चितपुमविररमतप्रकमारमायाः। तथमा मर ‘मक्रयमाविमानम् आत्ममा’
द्रिव्यस्य मक्रयमारक्षेतगपु पुणयनोगमातम्। द्रिव्यस लनोषषयाः मक्रयमारक्षेतपुगपुणयपुकयाः मक्रयमाविमानम्, यथमा चिमात्ममा, तस्ममातम् मक्रयमाविमानम्
इमत। एविमम् उदमाहृतक्षे परयाः समाधम्यरण प्रत्यविमतष्ठतक्षे – ‘मनसष्क्रययाः आत्ममा मविभपुद्रिव्यत्विमातम् आकमारवितम्’ इमत
समाधम्यर सममा जमामतयाः।

10.27) मनगरस्थमानमम्
मनगरस्थमानस परमाजयरक्षेतपुयाः। ‘मविप्रमतपसत्तरप्रमतपसत्तश्चि मनगरस्थमानमम्।’ इमत न्यमायसकत्रमम्। मविपरतीतमा
कपुसत्सतमा विमा प्रमतपसत्तयाः जमानस मविप्रमतपसत्तयाः। आरम्भमविषयक्षे चि अनमारम्भयाः अप्रमतपसत्तयाः। यत्र परक्षेण स्थमामपतस
पकस न प्रमतषक्षेधमत, न विमा दनोषमम् उद्धरमत तत्र अप्रमतपसत्तयाः भविमत। मविप्रमतपसत्तयाः अप्रमतपसत्तश्चि न
मनगरस्थमानभक्षेदयाः, अमप तपु मनगरस्थमानमानमामम् अनपुममापकस तथमा समाममान्यलकणमम्। प्रमतजमारमामनप्रमतजमान्तरमामदषपु
चि दमामविसरमतमनगरस्थमानक्षेषपु षटम् अप्रमतपसत्तमकलकमामन मनगरस्थमानमामन , अपरमामण षनोडर मविप्रमतपसत्तमकलकमामन
मनगरस्थमानमामन।

10.28) मनोकयाः
धमर याः अथर याः कमामयाः मनोकश्चिक्षेमत पपुरुषमाथर चितपुषयमम्। तत्र मनोकयाः परमयाः पपुरुषमाथर याः। स मर मनोकयाः
मनयाःशक्षेयसस मपुमकयाः अपविगर याः मनविमारणमम् इत्यमामदमभयाः पदवैयाः अमभधतीयतक्षे। न्यमायदरर नस्य प्रविपृसत्तयाः मनोकलमाभमाय एवि।

भमारततीयदरर नमम् 191


मटप्पणती भमारततीयदरर न मम्

अतयाः न्यमायदरर नस्य आमदमसकत्रक्षे उकमम् प्रममाणमादतीनमास पदमाथमारनमास तत्त्विजमानमातम् मनयाःशक्षेयसलमाभयाः इमत। तच्चि
मनयाःशक्षेयसस दमादरमविधक्षेषपु प्रमक्षेयक्षेषपु अन्यतममम्। दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः मनोकयाः। न्यमायसकत्रक्षे मनोकस्विरूपमम्
उकमम्– “तदत्यन्तमविमनोकनोऽपविगर याः।” इमत। तत्पदक्षेन अत्र दयाःपु खमम् अविगन्तव्यमम्। अतयाः सविरषमास दयाःपु खमानमामम्
अत्यन्तस मविमनोकयाः मनविपृसत्तयाः। सयाः अपविगर याः। मदततीयक्षे सकत्रक्षे चि मनोकलमाभस्य क्रमयाः मनमदर षयाः – “दयाःपु ख-जन्म-
प्रविपृसत्त-दनोषममरयमाजमानमानमामपुत्तरनोत्तरमापमायक्षे तदनन्तरमापमायमादम् अपविगर याः।” इमत। जन्म पपुनरुत्पसत्तविमार दयाःपु खमानमास
कमारणमम्। अतयाः पपुनजर न्ममविनमारक्षे सविरषमास दयाःपु खमानमामम् आत्यसन्तककी मनविपृसत्तयाः सम्भविक्षेतम्। जन्मनयाः कमारणस तमावितम्
प्रविपृसत्तयाः। प्रविपृसत्तदमारमा रपुभमारपुभमामन कमर फलमामन जमायन्तक्षे। तक्षेषमास भनोगमाय पपुनजर न्म भविमत। प्रविपृसत्तश्चि
रमागदक्षेषमनोरमामदमभयाः दनोषवैयाः जमायतक्षे। दनोषमाश्चि दक्षेरमादबौ आत्ममामभममानरूपमादम् ममरयमाजमानमातम् समपुदविसन्त। अतयाः
ममरयमाजमानमानमास नमारक्षे यथमाक्रमस जन्मरनोधक्षे चि दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः स्यमातम्। तथमामर
न्यमायमञ्जरतीकमारयाः-

यमाविदमात्मगपुणमायाः सविर ननोसच्छनमा विमासनमादययाः।

तमाविदमात्यसन्तककी दयाःपु खमनविपृसत्तनमारविकल्प्यतक्षे।।

धममारधमर मनममत्तनो मर सम्भवियाः सपुखदयाःपु खयनोयाः।

मकलभकतबौ चि तमाविक्षेवि स्तम्भबौ सससमारसदनयाः।।

तदच्पु छक्षे दक्षे तपु तत्कमायर ररतीरमानपुपलम्भनमातम्।

नमात्मनयाः सपुखदयाःपु खक्षे स्त इत्यमासबौ मपुक उच्यतक्षे।। (इमत न्यमायमञ्जरती)

10.29) असत्कमायर विमादयाः


नवैयमामयकमायाः असत्कमायर विमामदनयाः। तक्षेषमास मतक्षे उत्पत्तक्षेयाः पकविर कमायर तदतीयक्षे उपमादमानकमारणक्षे असतम् इमत।
घटकमायर मम् उत्पत्तक्षेयाः पकविर घटकमारणक्षे मपृसत्तकमायमास कदमामप न मतष्ठमत। कमायर कमारणमातम् मभनमक्षेवि।
असत्कमायर विमादमानपुसमारस सतयाः कमारणमातम् असतयाः कमायर स्य उत्पसत्तयाः भविमत। कमायर्वोत्पत्तक्षेयाः पकविर समत
उपमादमानकमारणक्षे असतयाः कमायर स्य यमा उत्पसत्तयाः समा ‘आरम्भयाः’ इत्यपुच्यतक्षे। जगतयाः उपमादमानकमारणस
परममाणपुसमकरयाः सतम् अथमारतम् मनत्यमम्। परममाणपुतयाः द्व्यणपुकमादक्षेयाः उत्पसत्तयाः भविमत। द्व्यणपुकमामदकस कमायर जमातमम्
उत्पत्तक्षेयाः पकविर नमासस्त। न चि मविनमारमातम् परस स्यमातम्। अतयाः न्यमायमतक्षे सतयाः कमारणमातम् एवि असतम् कमायर मम्
उत्प्दतक्षे। एष एवि असत्कमायर विमादयाः आरम्भविमादस्य मकलमम्। मरमषर याः गबौतमयाः अमप आर। यतयाः कमायर स्य
उत्पसत्तमविनमारबौ प्रत्यकससद्धबौ अतयाः कमायर मम् असदक्षेवि। तथमा चि न्यमायसकत्रमम् –“उत्पमादव्ययदरर नमातम्।” इमत।

पमाठगतप्रश्नमायाः

57. न्यमायमतक्षे प्रमक्षेयस कमतमविधमम्।


58. न्यमायमतक्षे आत्मगपुणमायाः कक्षे।

192 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

59. ररतीरस मकमम्।


60. अथमारयाः कक्षे।
61. मनसयाः सलङ्गस मकमम्।
62. दनोषयाः कयाः।
63. प्रक्षेत्यभमावियाः कयाः।
64. अपविगर याः कयाः।
65. ससरययाः कयाः।
66. ससद्धमान्तयाः कमतमविधयाः।
67. तकरयाः कयाः।
68. प्रममाणमानमास फलस मकमम्।
69. मनणर यलकणस मकमम्।
70. विमादयाः कयाः।
71. जल्पयाः कयाः।
72. कस्यमास कथमायमास स्विपकस्थमापनमा न मतष्ठमत।
73. छलमादतीनमास प्रयनोगयाः कस्यमास कथमायमास भविमत।
74. रक्षेत्विमाभमासयाः कयाः।
75. रक्षेत्विमाभमासयाः कमतमविधयाः।
76. सव्यमामभचिमारयाः रक्षेत्विमाभमासयाः कमतमविधयाः।
77. ‘गगनमारमविन्दस सपुरमभ अरमविन्दत्विमातम्’ इत्यत्र कयाः रक्षेत्विमाभमासयाः मविदममानयाः।
78. ‘विमह्नियाः अनपुष्णयाः द्रिव्यत्विमातम्’ इत्यत्र कयाः रक्षेत्विमाभमासयाः मविदममानयाः।
79. छलस कमतमविधमम्।
80. जमामतयाः कमा।
81. मनगरस्थमानस मकमम्।
82. मनगरस्थमानस कमतमविधमम्।
83. मविप्रमतपसत्तमकलकमामन मनगरस्थमानमामन कमत।
84. न्यमायमतक्षे मनोकस्विरूपस मकमम्।
85. ‘तदत्यन्तमविमनोकनोऽपविगर याः’ इत्यत्र तत्पदस्य अथर याः कयाः।
86. न्यमायमतक्षे मनयाःशक्षेयसलमाभयाः कथस भविमत।
87. दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः कथस स्यमातम्।
88. असत्कमायर विमामदनयाः कक्षे।
89. असत्कमायर विमादस्य समारयाः कयाः।

भमारततीयदरर नमम् 193


मटप्पणती भमारततीयदरर न मम्

90. आरम्भविमामदनयाः कक्षे।

पमाठसमारयाः

गबौतमप्रणतीतस न्यमायसकत्रस न्यमायदरर नस्य प्रमाममामणकयाः गन्थयाः। असस्मनम् दरर नक्षे प्रममाणमादययाः षनोडर
पदमाथमारयाः स्वितीकपृतमायाः। एतक्षेषमास पदमाथमारनमास तत्त्विजमानमातम् मनयाःशक्षेयसलमाभयाः भविमत। न्यमायमतक्षे
प्रत्यकमानपुममाननोपममानरब्दभक्षेदमातम् चित्विमारर प्रममाणमामन। प्रमाचितीननव्यमध्यभक्षेदक्षेन न्यमायसम्प्रदमाययाः मत्रमविधयाः।
गङ्गक्षे रनोपमाध्यमाययाः नव्यन्यमायस्य प्रवितर कयाः। नवैयमामयकमतक्षे ‘सतयाः असतम् उत्पदतक्षे’ , अतस्तक्षे असत्कमायर विमामदनयाः।
दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः मनोकयाः। तस्य चि मनोकस्य लमाभयाः ममरयमाजमानमादतीनमास नमारक्षे पपुनजर न्मरनोधमातम्
सम्भविमत।

पमाठमान्तप्रश्नमायाः

1. न्यमायदरर नस्य ममरममानमम् विणर यत।


2. न्यमायरब्दस्यमाथर मविविपृणपुत।
3. न्यमायरमास्त्रस्य बतीजस सलखत।
4. कमालभक्षेदक्षेन न्यमायरमास्त्रस्य भक्षेदमानम् मविरदयत।
5. प्रमाचितीन-मध्य-नव्य-न्यमायविवैमरष्टमामन कमामन।
6. न्यमायमतक्षे प्रत्यकस जमानस कथस जमायतक्षे।
7. न्यमायमतक्षे समनकषमारनम् मविरदयत।
8. कमारणमामन पररचिमाययत।
9. न्यमायमतक्षे अनपुममानस कथस जमायतक्षे।
10. न्यमायमतक्षे परमाथमारनम
पु मानस मविस्तमारयत।
11. न्यमायमतक्षे उपममानस व्यमाख्यक्षेयमम्।
12. न्यमायमतक्षे रब्दप्रममाणस मविरदतीकतर व्यमम्।
13. न्यमायस्य प्रमक्षेयमामण पररचिमाययत।
14. सव्यमभचिमारस रक्षेत्विमाभमासस सभक्षेदस सनोदमाररणस चि पररचिमाययत।
15. समाध्यसमस रक्षेत्विमाभमासस सभक्षेदस सनोदमाररणस चि पररचिमाययत।
16. छलस स्पषतीकतर व्यमम्।
17. न्यमायनयक्षे प्रमयक्षेषपु जमामतयाः विणर नतीयमा।
18. न्यमायमानपुसमारस मनोकयाः प्रमतपमादयाः।

194 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

19. न्यमायस्य असत्कमायर विमादमम् उपपमादयत।

पमाठगतप्रश्नमानमामपुत्त रमामण

1. दरर नरब्दस्य अथर याः तत्त्विजमानमम्।


2. नमासस्तकदरर नसम्प्रदमायमायाः चिमाविमारकमायाः बबौद्धमायाः जवैनमाश्चि।
3. न्यमायरमास्त्रस्य आन्वितीमकककी तकररमास्त्रस विक्षेमत नमाममान्तरमम्।
4. भमाष्यकमारक्षेण न्यमायरब्दस्य अथर याः कपृतयाः ‘प्रममाणवैयाः अथर परतीकणस न्यमाययाः’ ।
5. प्रमतजमा रक्षेतपुयाः उदमाररणमम् उपनयस मनगमनञ्चि इमत अनपुममानस्य पञ्चि अवियविमायाः।
6. न्यमायरमास्त्रक्षे अनपुममानप्रममाणक्षेन विक्षेदस्य प्रमाममाण्यमम् उपस्थमामपतमम्।
7. छमान्दनोग्यनोपमनषमद आम्नमातस्य ‘विमाकनोविमाक्यमम्’ इमत पदस्य अथर याः ‘तकररमास्त्रमम्’ इमत।
8. मरमषर याः गबौतमयाः न्यमायसकत्रस्य प्रणक्षेतमा।
9. गङ्गक्षे रनोपमाध्यमाययाः नव्यन्यमायस्य प्रविकमा।
10. भमासविर जयाः मध्यन्यमायस्य आचिमायर याः।
11. प्रमाचितीनन्यमायक्षे प्रमक्षेयमाणमास प्रमाधमान्यस दृश्यतक्षे मकन्तपु नव्यनमायक्षे प्रममाणस प्रधमानमम्।
12. खमाषपकविरचितपुथररतकस न्यमायसकत्रस्य उदविकमालयाः।
13. न्यमायविमामतर कस उदनोतकरक्षेण प्रणतीतमम्।
14. न्यमायविमामतर कतमात्पयर याः विमाचिस्पमतममशक्षेण मविरमचितयाः।
15. उदयनमाचिमायर कपृतयाः न्यमायरमास्त्रस्य गन्थयाः न्यमायमनबन्धयाः इमत।
16. न्यमायमञ्जरतीकमारयाः जयन्तभट्टयाः।
17. नव्यन्यमायस्य प्रमाममामणकयाः गन्थयाः गङ्गक्षे रनोपमाध्यमायकपृतयाः तत्त्विमचिन्तमाममणयाः।
18. बधर ममाननोपमाध्यमायकपृतमा प्रकमारटतीकमा।
19. विमामदमविननोदयाः रङ्करममशक्षेण प्रणतीतयाः।
20. मविश्विनमाथन्यमायपञ्चिमाननयाः न्यमायसकत्रविपृसत्तकमारयाः।
21. रघपुनमाथमररनोममणकपृतयाः न्यमायगन्थयाः तत्त्विमचिन्तमाममणदतीसधमतयाः इमत।
22. न्यमायसमारयाः भमासविर जक्षेन प्रणतीतयाः।
23. न्यमायरमास्त्रक्षे मनोकमानपुककलमायाः षनोडर पदमाथमारयाः प्रममाणमादययाः।
24. नवैयमामयकमायाः अमनयतपदमाथर विमामदनयाः।
25. न्यमायमतक्षे प्रममाणस चितपुमविर धमम्- प्रत्यकमम् अनपुममानमम् उपममानस रब्दश्चि।
26. ‘इसन्द्रियमाथर समनकषर जन्यस जमानस प्रत्यकमम्’ इमत प्रत्यकस्य लकणमम्
27. प्रत्यकस मदमविधमम्- समविकल्पकस मनमविर कल्पकञ्चिक्षेमत।

भमारततीयदरर नमम् 195


मटप्पणती भमारततीयदरर न मम्

28. समनकषर याः मदमविधयाः- लबौमककयाः अलबौमककश्चि


29. ससयनोगयाः, ससयक
पु समविमाययाः, ससयक
पु समविक्षेतसमविमाययाः, समविमाययाः, समविक्षेतसमविमाययाः,
मविरक्षेष्यमविरक्षेषणभमाविश्चिक्षेमत षटम् लबौमककमायाः समनकषमारयाः।
30. समाममान्यलकणयाः, जमानलकणयाः, यनोगजश्चिक्षेमत त्रययाः अलबौमककमायाः समनकषमारयाः।
31. घटरूपप्रत्यकक्षे ससयक
पु समविमाययाः समनकषर याः भविमत।
32. रब्दत्विप्रत्यकक्षे समविक्षेतसमविमाययाः समनकषर याः भविमत।
33. अभमाविप्रत्यकक्षे मविरक्षेष्यमविरक्षेषणभमावियाः समनकषर याः भविमत।
34. ‘कमायर मनयतपकविरविपृसत्त कमारणमम्’ इमत कमारणलकणमम्।
35. कमारणस मत्रमविधमम्- समविमामय असमविमामय मनममत्तञ्चि।
36. तन्तवियाः पटस्य समविमामयकमारणमम्।
37. तपुरतीयविक्षेममामदकस पटकमायर स्य मनममत्तकमारणमम्।
38. असमाधमारणस कमारणस करणमम्।
39. नव्यन्यमायमतक्षे चिकपुरमामदकमम् इसन्द्रियस प्रत्यकप्रममाणमम्।
40. ‘फलमायनोगव्यविसच्छनस कमारणस करणमम्’ इमत प्रमाचितीनमतक्षे करणलकणमम्।
41. ‘व्यमापमारवितम् कमारणस करणमम्’ इमत नव्यमतक्षे करणलकणमम्।
42. परमामरर जन्यस जमानमम् अनपुमममतयाः।
43. व्यमामप्तमविमरषस पकधमर तमा जमानस परमामरर याः।
44. प्रमाचितीनमतक्षे परमामरर जमानमम् अनपुममानप्रममाणमम्।
45. नव्यमतक्षे व्यमामप्तस्मपृमतयाः अनपुममानप्रममाणमम्।
46. अनपुममानस मदमविधमम् स्विमाथमारनपुममानस परमाथमारनपुममानञ्चि।
47. मक्षेघनोनत्यमा भमविष्यमत विपृमषयाः इमत विपृषक्षेयाःअनपुममानमम्।
48. ससजमासससजसम्बन्धजमानमम् उपमममतयाः।
49. प्रमाचितीनमतक्षे अमतदक्षेरविमाक्यमाथर स्मरणमम् उपममानप्रममाणमम्।
50. आप्तविमाक्यस रब्दप्रममाणमम्।
51. रब्दप्रममाणस मदमविधमम्। दृषमाथर मम् अदृषमाथर ञ्चि।
52. ‘अस्ममातम् पदमातम् अयमम् अथर याः बनोधव्ययाः’ इमत ईश्विरससकक्षेतयाः रमकयाः।
53. विपृद्धव्यविरमारक्षेण रमकगरयाः भविमत।
54. आकमाङमा यनोग्यतमा आससत्तश्चिक्षेमत रमाब्दबनोधक्षे कमारणत्रयमम्।
55. नव्यमतक्षे रब्दप्रममाणस पदजमानमम्।
56. पदमाथर स्मपृमतयाः रमाब्दबनोधक्षे व्यमापमारयाः।
57. न्यमायमतक्षे प्रमक्षेयस दमादरमविधमम्।

196 भमारततीयदरर नमम्


न्यमायदरर न मम् मटप्पणती

58. न्यमायमतक्षे इच्छमा दक्षेषयाः प्रयत्न सपुखस दयाःपु खस जमानञ्चि आत्मगपुणमायाः।


59. भनोगमायतनस ररतीरमम्।
60. भनोगयनोग्यमायाः मविषयमायाः अथमारयाः।
61. यपुगपतम् जमानमानमामम् अनपुत्पसत्तयाः मनसयाः सलङ्गमम्।
62. प्रविपृसत्तकमारणस दनोषयाः।
63. पपुनरुत्पसत्तयाः प्रक्षेत्यभमावियाः।
64. दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः अपविगर याः।
65. एकसस्मनम् धममर मण मविरुद्धप्रकमारकस जमानस ससरययाः। यथमा आत्ममा मनत्ययाः अमनत्ययाः विमा।
66. ससद्धमान्तयाः चितपुमविर धयाः सविर तन्त्रयाः प्रमततन्त्रयाः असधकरणयाः अभ्यपुपगमश्चि।
67. समाममान्यतयाः जमातस्य यस्य पदमाथर स्य तत्त्विमम् अमविजमातमम्, तसस्मनम् पदमाथर तत्त्विजमानमाथर
प्रममाणसम्भविप्रयपुकयाः जमानमविरक्षेषयाः तकरयाः।
68. मनणर ययाः तत्त्विजमानस विमा प्रममाणमानमास फलमम्।
69. ‘मविमपृश्य पकप्रमतपकमाभ्यमामम् अथमारविधमारणस मनणर ययाः’ ।
70. तत्त्विबपुभपुत्सपुकथमा विमादयाः।
71. मविसजगतीषपुकथमा जल्पयाः।
72. मवितण्डमायमास स्विपकस्थमापनमा न मतष्ठमत।
73. जल्पकथमायमास छलमादतीनमास प्रयनोगयाः भविमत।
74. रक्षेतनोयाः आभमासमायाः दनोषमायाः रक्षेत्विमाभमासमायाः। रक्षेतपुवितम् आभमासन्तक्षे यक्षे तक्षे रक्षेत्विमाभमासमायाः विमा।
75. रक्षेत्विमाभमासयाः पञ्चिमविधयाः।
76. सव्यमामभचिमारयाः रक्षेत्विमाभमासयाः मत्रमविधयाः। समाधमारणयाः असमाधमारणयाः अनपुपससरमारती चि।
77. ‘गगनमारमविन्दस सपुरमभ अरमविन्दत्विमातम्’ इत्यत्र आशयमाससद्धयाः रक्षेत्विमाभमासयाः मविदममानयाः।
78. ‘विमह्नियाः अनपुष्णयाः द्रिव्यत्विमातम्’ इत्यत्र बमाधयाः रक्षेत्विमाभमासयाः।
79. छलस मत्रमविधमम् – विमाक्छलमम् समाममान्यछलमम् उपचिमारछलञ्चि।
80. असदत्त
पु रस जमामतयाः।
81. परमाजयप्रमामप्तरक्षेतपुयाः मनगरस्थमानमम्।
82. दमामविसरमत मनगरस्थमानमामन।
83. मविप्रमतपसत्तमकलकमामन मनगरस्थमानमामन षनोडर।
84. न्यमायमतक्षे दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः मनोकयाः।
85. ‘तदत्यन्तमविमनोकनोऽपविगर याः’ इत्यत्र तत्पदस्य अथर याः दयाःपु खमममत।
86. न्यमायमतक्षे प्रममाणमादतीनमास तत्त्विजमानमातम् मनयाःशक्षेयसलमाभयाः भविमत।
87. ममरयमाजमाननमारक्षे दनोषनमारयाः, दनोषनमारक्षे प्रविपृसत्तनमारयाः, प्रविपृसत्तनमारक्षे जन्मनमारयाः, जन्मनमारक्षे चि

भमारततीयदरर नमम् 197


मटप्पणती भमारततीयदरर न मम्

दयाःपु खस्य आत्यसन्तककी मनविपृसत्तयाः स्यमातम्।


88. नवैयमामयकमायाः असत्कमायर विमामदनयाः।
89. सतयाः कमारणमातम् असतम् कमायर मम् उत्पदतक्षे, उत्पत्तक्षेयाः पकविर कमायर उपमादमानकमारणक्षे असतम् इमत
असत्कमायर विमादस्य तमात्पयर मम्।
90. नवैयमामयकमायाः आरम्भविमामदनयाः।

॥ इमत दरमयाः पमाठयाः ॥

198 भमारततीयदरर नमम्


11

11) विवै रक्षे म षकदरर नमम्

यनोगमाचिमारमविभकत्यमा यस्तनोषमयत्विमा मरक्षेश्विरमम्।

चिक्रक्षे विवैरक्षेमषकस रमास्त्रस तस्मवै कणभपुजक्षे नमयाः॥ इमत। (प्ररस्तपमादभमाष्यमम्)

प्रस्तमाविनमा

षसडविधक्षेषपु आसस्तकदरर नक्षेषपु विवैरक्षेमषकरमास्त्रमम् अन्यतममम्। विवैरक्षेमषकदरर नस्य अन्यमामन नमाममान्यमप


वितर न्तक्षे। यथमा – कणमाददरर नमम्, औलकक्यदरर नमम्, कमाश्यपतीयदरर नमम्। अस्य दरर नस्य प्रविकमा मरमषर याः
कणमादयाः। ययाः खलपु क्विमचितम् स्थमानमान्तरस कणभपुकम्, कणभकयाः, उलककयाः, कमाश्यपयाः, यनोगती इत्यमामदमभयाः नमाममभयाः
पररचितीयतक्षे। एततम् विवैरक्षेमषकदरर नस न्यमायरमास्त्रमादमप प्रमाचितीनतममम्। पदमाथर मविभमाजनस तथमा परममाणपुविमादप्रवितर नस
विवैरक्षेमषकदरर नस्य मविरक्षेषयाः। अमप चि नव्यन्यमायरमास्त्रस्य पररपकरकरमास्त्रमम् एततम् कणमादप्रविमतर तस
विवैरक्षेमषकदरर नमम्। अस्य दरर नस्य प्ररससमाविमाचिकयाः प्रविमादयाः अमप पसण्डतसममाजक्षे प्रचिलमत – “कमाणमादस
पमामणनतीयञ्चि सविर रमास्त्रनोपकमारकमम्” इमत।

उदक्षेश् यमामन
अनक्षेन पमाठक्षे न भविमानम् अधनोसलसखतमानम् मविषयमानम् जमास्यमत -

 विवैरक्षेमषकदरर नस न्यमायदरर नस्य सममानतन्त्रमम्


 विवैरक्षेमषकनमामतमात्पयर मम्
 विवैरक्षेमषकदरर नस्य कमालयाः
 कणमादप्रणतीतस्य गन्थस्य पररचिययाः
 विवैरक्षेमषकदरर नस्य आचिमायर परम्परमा
 विवैरक्षेमषकपदमाथर तत्त्विमम्
 विवैरक्षेमषकप्रममाणतत्त्विमम्
 परममाणपुविमादयाः

11.1) न्यमायदरर नस्य सममानतन्त्रमम्


एततम् दरर नस न्यमायरमास्त्रस्य सममानतन्त्रमक्षेवि। सममानपदमत्र समादृश्यमाथर कमम्। तन्त्रपदञ्चि
ससद्धमान्तविमामचि रमास्त्रविमामचि विमा। तदक
पु मम् अमरकनोषक्षे- ‘तन्त्रस प्रधमानक्षे ससद्धमान्तक्षे सकत्रविमापक्षे पररच्छदक्षे’ इमत।
न्यमायदरर नक्षेन सर विवैरक्षेमषकदरर नस्य ससद्धमान्तगतस समादृश्यमक्षेवि प्रधमानमम्। यच्चि उभयनोयाः विवैजमात्यस दृश्यतक्षे तमद्ध

भमारततीयदरर नमम् 199


मटप्पणती भमारततीयदरर न मम्

गबौणमम्। यथमा मर न्यमायदरर नक्षे प्रममाणतत्त्विस प्रधमानस मकन्तपु विवैरक्षेमषकदरर नक्षे प्रमक्षेयतत्त्विस प्रधमानमम्। न्यमायमतक्षे
षनोडरपदमाथमारयाः, विवैरक्षेमषकमतक्षे चि सप्त पदमाथमारयाः। न्यमायमतक्षे प्रममाणमामन चित्विमारर, विवैरक्षेमषकदरर नक्षे चि दक्षे प्रममाणक्षे।
एतमादृरक्षे विवैसमादृश्यक्षेऽमप उभयनोयाः रमास्त्रयनोयाः समादृश्यमम् अनस्वितीकमायर मम्। तथमा मर विवैरक्षेमषकमाणमास सप्त पदमाथमारयाः
न्यमायसम्प्रदमायक्षे अविमान्तरपदमाथर रूपक्षेण स्वितीकपृतमायाः। तथमा मर भमाष्यमम् –

“अस्त्यन्यदमप द्रिव्यगपुणकमर समाममान्यमविरक्षेषसमविमायमायाः प्रमक्षेयमम्, तदक्षेदक्षेन चिमापररससख्यक्षेयमम्। ” इमत।

न्यमायस्य षनोडर पदमाथमारयाः विवैरक्षेमषकवैयाः प्रकमारमान्तरक्षेण स्वितीकपृतमायाः। यथमा न्यमायस्य ससरयपदमाथर याः
विवैरक्षेमषकनयक्षे गपुणमान्तगर तयाः। विवैरक्षेमषकमाणमास प्रत्यकमम् अनपुममानञ्चि प्रममाणदयस न्यमायस्य प्रत्यकमानपुममानमाभ्यमामम्
अमभनमम्। विवैरक्षेमषकमायाः उपममानस रब्दस चिक्षेमत प्रममाणदयममप अनपुममानमान्तगर तमम् इमत मन्यन्तक्षे। अमप चि मपुमकमविषयक्षे
उभयनोयाः ऐकमत्यमम् असस्त। उभयत्र ममरयमाजमानमानमास मनविपृत्तबौ दयाःपु खमनविपृसत्तररमत स्वितीकपृतमम्। परममाणवियाः एवि
पञ्चिमानमास मरमाभकतमानमामम् उपमादमानमममत अमप उभयसम्मतमम्। अमप चि उभबौ सम्प्रदमायबौ असत्कमायर विमादमम् तथमा
आत्मनयाः बरह त्विस सगपुणत्विञ्चि स्वितीकपुरुतयाः। अतयाः विवैरक्षेमषकदरर नस न्यमायदरर नस्य सममानतन्त्रमममत करयतक्षे।

11.2) विवै रक्षे म षकनमामकरणमम्


असधकपृत्य कपृतक्षे गन्थक्षे इमत सकत्रक्षेण मविरक्षेषरब्दमातम् परस ठकम्-प्रत्ययस्य यनोगक्षे मनष्पनयाः विवैरक्षेमषकरब्दयाः
कणमादप्रविमतर तरमास्त्रस्य विमाचिकयाः। मविरक्षेषमसधकपृत्य कपृतयाः गन्थयाः इत्यथर याः। स चि मविरक्षेषपदमाथर मनरूपकगन्थयाः।
कस्तमावितम् मविरक्षेषयाः अस्य रमास्त्रस्य। तदच्पु यतक्षे- कणमादप्रविमतर तक्षे असस्मनम् रमास्त्रक्षे ‘मविरक्षेषयाः’ इमत पदमाथर याः
स्वितीकपृतयाः। ययाः खलपु भक्षेदबपुद्धक्षेयाः जनकयाः। एष मविरक्षेषपदमाथर याः एवि विवैरक्षेमषकरमास्त्रस्य मविरक्षेषयाः। कक्षेमचितम् कथयसन्त
यतम् परममाणपुयाः कणनो विमा विवैरक्षेमषकदरर नस्य मविरक्षेषयाः। तथमा मर रमारतीरकभमाष्यमम् – “न चि अकमारणक्षेन कमायरण
भमवितव्यमममत अतयाः परममाणवियाः जगतयाः कमारणमम् इमत कणभपुगमभप्रमाययाः।” इमत। अतयाः मविरक्षेषपदमाथर स्य
स्वितीकमारमातम् परममाणपुविमादस्य विमा प्रवितर नमातम् विमा अस्य रमास्त्रस्य विवैरक्षेमषकमममत अमभधमा इमत विकसपु यपुज्यतक्षे।

11.3) विवै रक्षे म षकदरर नस्य कमालयाः


विवैरक्षेमषकदरर नमम् अततीवि प्रमाचितीनस दरर नमम्। अस्य आरम्भकमालमविषयक्षे मनसश्चिततयमा मकममप विकसपु न
रक्यतक्षे। विक्षेदमान्तमतीममाससमामदषपु रमास्त्रक्षेषपु परममाणपुविमादमामदकस विवैरक्षेमषकमतस खसण्डतस दृश्यतक्षे। विवैरक्षेमषकरमास्त्रक्षे चि
न्यमायमतस न प्रमाप्यतक्षे। मकन्तपु न्यमायभमाष्यमामदषपु विवैरक्षेमषकस मतस सपुलभमम्। तक्षेन चि विवैरक्षेमषकदरर नमम् एतक्षेभ्ययाः
दरर नक्षेभ्ययाः प्रमाचितीनतरमममत प्रततीयतक्षे। सततीरचिन्द्रिमविदमाभकषण-मरनोदयस्य मतक्षे विवैरक्षेमषकसकत्रमाणमामम् आनपुममामनकयाः
कमालयाः इरवितीयपकविरषष्ठरतकमम्।

11.4) सकत्र गन्थपररचिययाः


कणमादप्रणतीतक्षे विवैरक्षेमषकसकत्रमममत गन्थक्षे दर अध्यमायमायाः वितर न्तक्षे। प्रत्यक्षेकममप अध्यमायक्षे आमह्निकदयस
मविदतक्षे। समगस्य गन्थस्य मकलमम् उदक्षेश्यस तमावितम् तत्त्विजमानमम्। तत्त्विजमानफलञ्चि मपुमकयाः। तथमाचि विवैरक्षेमषकस
सकत्रमम्- ‘धमर मविरक्षेषप्रसकतमादम् द्रिव्यगपुणकमर समाममान्यमविरक्षेषसमविमायमानमास पदमाथमारनमास समाधम्यर विवैधम्यमारभ्यमास
तत्त्विजमानमामनयाःशक्षेयसमम्।’ इमत। विवैरक्षेमषकमतक्षे जडपदमाथर तत्त्विजमानस मविरमाय आत्मतत्त्विजमानस न भविमत। अतयाः

200 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

मपुकयक्षे आत्मतत्त्विजमानलमाभमाय विवैरक्षेमषकदरर नक्षे जडपदमाथमारनमाममप मविस्तरक्षेण आलनोचिनस मविमरतमम्। तथमा मर


अधस्तमातम् अध्यमायक्रमक्षेण विवैरक्षेमषकसकत्रगन्थस्य मविषयससकक्षेपयाः प्रदतीयतक्षे –

अध्यमाययाः आमह्निकमम् मविषयमायाः


१. धमर लकणमम्, द्रिव्यमामदपदमाथर लकणमम्
१.
२. कमायर कमारणभमाविमविचिमारयाः,सत्तमामदजमामतविणर नमम्
१. पपृसथव्यमामदद्रिव्यलकणमम्
२.
२. कमालमनरूपणमम्, रब्दमनरूपणमम्
१. आत्ममानपुममानमम्, रक्षेत्विमाभमासमायाः
३. २. मननोमनरूपणमम्, प्रकमारमान्तरक्षेण आत्ममानपुममानमम्, आत्मनयाः मनत्यतमा
१. परममाणपुकमारणतमाविमादयाः, रूपमामदप्रत्यकविणर नमा
४.
२. कमर मविचिमारयाः
१. अमनत्यद्रिव्यमविभमागयाः
५.
२. भकममकम्पमादतीनमास रक्षेतपुयाः, अन्धकमारमनरूपणमम्
१. विक्षेदस्य ईश्विरकत्तपृरत्विमम्
६.
२. विवैधकमर फलमम्, धममारधमर रक्षेतपुयाः, पपुनजर न्म, मनोकनोपमाययाः
१. रूपमादतीनमास मनत्यतमा अमनत्यतमा चि, पररममाणमविचिमारयाः
७.
२. ससख्यमामदमविचिमारयाः, पदपदमाथर सम्बन्धमविचिमारयाः, समविमाययाः
१. जमानप्रकरणमम्, प्रत्यकरक्षेतपुमनदररयाः
८.
२. मविमरषप्रत्यकरक्षेतपुयाः
१. अभमाविप्रत्यकप्रकरणमम्, यनोगजस प्रत्यकमम्
९. २. अनपुममानमम्, रमाब्दबनोधस्य अनपुममानत्विमम्, अमविदमा, मविदमा
१. सपुखदयाःपु खमविचिमारयाः
१०.
२. कमारणत्रयनोपदक्षेरयाः, विक्षेदप्रमाममाण्यमम्।

पमाठगतप्रश्नमायाः

1. विवैरक्षेमषकदरर नस्य प्रविकमा कयाः।


2. विवैरक्षेमषकदरर नस्य मविरक्षेषत्विस मकमम्।
3. मरषरयाः कणमादस्य अपरस नमामदयस मकमम्।
4. विवैरक्षेमषकदरर नस कस्य दरर नस्य सममानतन्त्रमम्।

भमारततीयदरर नमम् 201


मटप्पणती भमारततीयदरर न मम्

5. न्यमायविवैरक्षेमषकदरर नयनोयाः एकस समादृश्यस लक्षेख्यमम्।


6. न्यमायविवैरक्षेमषकदरर नयनोयाः एकस विवैरमादृश्यस लक्षेख्यमम्।
7. विवैरक्षेमषकदरर नस्य विवैरक्षेमषकमममत आख्यमा कथस भविमत।
8. विवैरक्षेमषकसकत्रस्य उदवियाः कसस्मनम् समयक्षे जमातयाः।
9. विवैरक्षेमषकसकत्रक्षे कमत अध्यमायमायाः ससन्त।
10. विवैरक्षेमषकरमास्त्रस्य मकलमम् उदक्षेश्यस मकमम्।

11.5) आचिमायर परम्परमा


कणमादप्रणतीतस यतम् विवैरक्षेमषकदरर नमम्, तस्य कमत आचिमायमारयाः आसनम् एततम् मनसश्चिततयमा विकसपु न
रक्यतक्षे। कक्षेषमाससश्चितम् विवैरक्षेमषकमाणमास गन्थमानमास नमामममात्रस शकयतक्षे , मकन्तपु तक्षेषमास रचिमयतमारयाः कक्षे इमत न जमायतक्षे। यथमा
‘विवैरक्षेमषकविमाक्यमम्’ इमत विमामतर कमम्, ‘विवैरक्षेमषककटन्दती’ चिक्षेमत गन्थयाः। यदक्षेवि भवितपु, अधपुनमा कक्षेषमासञ्चितम्
विवैरक्षेमषकमाचिमायमारणमास नमाममामन तथमा तक्षेषमास गन्थमानमास नमाममामन कमालक्रमक्षेण उपस्थमाप्यन्तक्षे –

क्रममाङ्कयाः आचिमायमारयाः गन्थमायाः कमालयाः (आनपुम मामनकयाः )


इरवितीयरतकमम्
१. कणमादमपुमनयाः विवैरक्षेमषकसकत्रमम् ६ (इरपुपकविरमम्)
२. प्ररस्तपमादयाः पदमाथर धमर ससगरयाः/ ३ (इरपुपकविरमम्)
प्ररस्तपमादभमाष्यमम्
३. व्यनोममरविमाचिमायर याः व्यनोमवितती ७ (इरकत्तरमम्)
४. शतीधरभट्टयाः न्यमायकन्दलती(भमाष्यटतीकमा) १०(इरकत्तरमम्)
५. उदयनमाचिमायर याः मकरणमाविलती(भमाष्यटतीकमा) ११(इरकत्तरमम्)
६. बलभमाचिमायर याः न्यमायलतीलमावितती १२(इरकत्तरमम्)
७. मरविमामदत्यमाचिमायर याः सप्तपदमाथर्ती १२(इरकत्तरमम्)
८. कक्षेरविममशयाः तकरभमाषमा १३(इरकत्तरमम्)
९. रङ्करममशयाः विवैरक्षेमषकसकत्रनोपस्कमारयाः १५(इरकत्तरमम्)
१०. रघपुनमाथमररनोममणयाः पदमाथर तत्त्विमनरूपणमम् १६(इरकत्तरमम्)
(दतीसधमतयाः)
११. प्रगल्भमाचिमायर याः प्रमागल्भमा(लतीलमावितती) १६(इरकत्तरमम्)
१२. पदनमाभममशयाः सक्षेतपुटतीकमा १६(इरकत्तरमम्)
१३. अनसभट्टयाः तकरससगरयाः १६(इरकत्तरमम्)
१४. मविश्विनमाथमाचिमायर याः भमाषमापररच्छक्षे दयाः १७(इरकत्तरमम्)
१५. पञ्चिमाननतकररत्नयाः पररष्कमारयाः(उपस्कमारटतीकमा) २०(इरकत्तरमम्)

202 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

पमाठगतप्रश्नमायाः

11. प्ररस्तपमादक्षेन रमचितस्य गन्थस्य नमाम मकमम्।


12. व्यनोमवितती कस्य रचिनमा।
13. मकरणमाविलती कक्षेन मविरमचितमा।
14. न्यमायकन्दललीं कयाः प्रणतीतविमानम्।
15. उपस्कमारगन्थयाः कक्षेन मविरमचितयाः।
16. सक्षेतपुटतीकमायमायाः टतीकमाकमारयाः कयाः।
17. मविश्विनमाथमाचिमायर स्य गन्थस्य नमाम मकमम्।
18. अनसभट्टक्षेन प्रणतीतस्य गन्थस्य नमाम मकमम्।
19. न्यमायलतीलमावितती कस्य रचिनमा।
20. कक्षेरविममशयाः कयाः।

11.6) विवै रक्षे म षकमतक्षे पदमाथमारयाः


विवैरक्षेमषकदरर नक्षे सप्तपदमाथमारयाः स्वितीकपृतमायाः, अतयाः तक्षे विवैरक्षेमषकमायाः सप्तपदमाथर विमामदनयाः इमत करयन्तक्षे।
यदमप कणमादसकत्रक्षे षण्णमास पदमाथमारनमामम् उलक्षेखयाः दृश्यतक्षे , तत्र अभमाविस्य उदक्षेरयाः नमासस्त, तथमामप नविममाध्यमायक्षे
प्रमागभमाविमादक्षेयाः स्विरूपमम् उकमम्। ततश्चि उदयनमाचिमायरण अभमावियाः सप्तमपदमाथर रूपक्षेण गपृरतीतयाः। अमप चि एततम्
विकव्यस यतम् अभमाविपदमाथर याः भमाविपदमाथर जमानमाधतीनयाः। तस्ममातम् अभमाविस्य पपृथगपुलक्षेखयाः सकत्रक्षे नमासस्त। तदमार
न्यमायकन्दलतीकमारयाः- “अभमाविस्य पपृथगनपुपदक्षेरनो भमाविपमारतन्त्र्यमातम्, न त्विभमाविमातम्।” इमत।

विवैरक्षेमषकमतक्षे पदमाथमारयाः सप्तवैवि। तक्षे चि पदमाथमारयाः द्रिव्यमम् गपुणयाः कमर समाममान्यस मविरक्षेषयाः समविमाययाः
अभमाविश्चिक्षेमत।

तत्र द्रिव्यमामण नवि एवि। तमामन चि पपृसथविती आपयाः तक्षेजयाः विमायपुयाः आकमारस कमालयाः मदगम् आत्ममा मनयाः चिक्षेमत।
गपुणमायाः चितपुमविररमतयाः ससन्त। तक्षे चि रूपमम् रसयाः गन्धयाः स्परर याः ससख्यमा पररममाणमम् पपृथक्त्विमम् ससयनोगयाः मविभमागयाः
परत्विमम् अपरत्विमम् गपुरुत्विमम् द्रिवित्विमम् स्नक्षेरयाः रब्दयाः बपुमद्धयाः सपुखमम् दयाःपु खमम् इच्छमा दक्षेषयाः प्रयत्नयाः धमर याः अधमर याः
ससस्कमारयाः इमत। कममारमण पञ्चि भविसन्त। तमामन चि उत्कक्षेपणमम् अपकक्षेपणमम् आकपु ञ्चिनमम् प्रसमारणमम् गमनमम् इमत।
समाममान्यस मदमविधस भविमत। तच्चि परमम् अपरमममत। मविरक्षेषमायाः अनन्तमायाः ससन्त। समविमाययाः एकयाः एवि वितर तक्षे।
अभमाविस्य चित्विमारयाः भक्षेदमायाः ससन्त। तक्षे चि प्रमागभमावियाः प्रध्विससमाभमावियाः अत्यन्तमाभमावियाः अन्यनोन्यमाभमावियाः चिक्षेमत।

11.7) द्रिव्यमम्
सप्तपदमाथरषपु द्रिव्यस मर गपुणकममारदतीनमामम् आशयत्विक्षेन प्रधमानमम्। तस्ममातम् तस्य प्रथमतयाः उलक्षेखयाः।
“मक्रयमागपुणवितम् समविमामयकमारणमममत द्रिव्यलकणमम्।” इमत (१।१। १५)। कममारशययाः गपुणमाशययाः समविमामयकमारणस
विमा द्रिव्यमम्। अथमारतम् यसस्मनम् पदमाथर समविमायक्षेन गपुणयाः कमर विमा मतष्ठमत, यतम् खलपु भमाविकमायर ममात्रस्य

भमारततीयदरर नमम् 203


मटप्पणती भमारततीयदरर न मम्

समविमामयकमारणस भविमत ततम् द्रिव्यमम्। तमामन चि द्रिव्यमामण नवि– पपृसथविती आपयाः तक्षेजयाः विमायपुयाः आकमारमम् कमालयाः
मदकम् आत्ममा मनश्चिक्षेमत। ‘तमयाः खलपु चिलस नतीलस परमापरमविभमागवितम्’ इतत्यनक्षेन मतीममाससकमायाः तमसयाः
दरमद्रिव्यत्विस कथयसन्त। मकन्तपु न्यमायमतक्षे तमयाः न पपृथकम् द्रिव्यमम्, तस्य अभमाविक्षे एवि अन्तगर तत्विमातम्। विस्तपुतयाः
तमयाः प्रबौढप्रकमारकतक्षेजसयाः अभमावियाः एवि। ‘तमयाः खलपु चिलमम्’ इमत प्रत्ययस्तपु रमयाः। यसस्मनम् द्रिव्यक्षे कमर मविदतक्षे
तदम् मकतरमम् इत्यमाख्यमायतक्षे। अथविमा यस्य द्रिव्यस्य पररममाणस पररसच्छनस भविमत तदम् द्रिव्यस मकतरमम्। मकतरमभनस द्रिव्यस
मविभपु। सविर मकतरद्रिव्यक्षेण सर यस्य ससयनोगयाः मविदतक्षे ततम् सविर मकतरद्रिव्यससयनोमग मविभपु द्रिव्यमम्।
आकमारकमालमदगमात्ममानयाः मविभपुद्रिव्यमामण। अन्यत्सविर मकतरमक्षेवि।

11.7.1) पपृस थविती


‘गन्धवितती पपृसथविती’ इमत। गन्धवित्त्विस पपृसथव्यमायाः लकणमम्। पपृसथवितीत्विस जमामतयाः गन्धमाख्ययाः मविरक्षेषगपुणयाः
विमा यसस्मनम् द्रिव्यक्षे समविमायक्षेन असस्त, समा पपृसथविती। ररतीरमम् इसन्द्रियस मविषययाः चिक्षेमत भक्षेदक्षेन पपृसथविती त्रक्षेधमा। ररतीरस
मनपुष्यमामदजन्तकनमामम्। इसन्द्रियस घमाणमम्, नमासमागक्षे वितर ममानस, गन्धगरणक्षे समाधनभकतमम् चि भविमत। मविषययाः
मपृत्पमाषमाणविपृकमामदयाः इमत। कमायर रूपमा पपृसथविती अमनत्यमा। मकन्तपु पपृसथव्यमायाः परममाणपुयाः मनत्ययाः। पपृसथव्यमास रूपस रसयाः
गन्धयाः स्परर याः चिक्षेमत चित्विमारयाः पमाकजमायाः मविरक्षेषगपुणमायाः मतष्ठसन्त। पमाकयाः तक्षेजयाःससयनोगयाः। अमपचि ससख्यमा पररममाणस
पपृथक्त्विस ससयनोगयाः मविभमागयाः परत्विमम् अपरत्विस गपुरुत्विस द्रिवित्विस ससस्कमारश्चिक्षेमत दर समाममान्यगपुणमायाः वितर न्तक्षे
पपृसथव्यमामम्।

204 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

11.7.2) आपयाः
‘रतीतस्परर वित्य आपयाः’। यक्षेषपु द्रिव्यक्षेषपु रतीतस्परर याः इमत गपुणयाः मतष्ठमत तमायाः आपयाः।
अप्त्विसमाममान्ययपुकमायाः विमा आपयाः। ररतीरमम् इसन्द्रियस मविषययाः चिक्षेमत भक्षेदक्षेन आपयाः त्रक्षेधमा। ररतीरस जलतीयस विरुणलनोकक्षे।
इसन्द्रियस रसनमम्, सजह्वमायमास वितर तक्षे, रसगरणक्षे समाधनभकतमम् चि भविमत। मविषययाः सररत्समपुद्रिमामदयाः इमत। कमायर रूपमायाः
आपयाः अमनत्यमायाः। अपमास परममाणपुयाः मनत्ययाः। अप्स्विमप पपृसथवितीवितम् चितपुदरर गपुणमायाः मतष्ठसन्त। पपृसथव्यमास यत्र गन्धयाः
मविरक्षेषयाः, अत्र तपु अप्सपु स्नक्षेरयाः मविरक्षेषयाः इमत भक्षेदयाः।

पपृस थविती जलमम् तक्षे ज याः विमायपु याः

अमनत्यमम् मनत्यमम्

द्व्यणपुकमामदब्रहमाण्डमाविसमानमम् परममाणपुरूपमम्

ररतीरमम् इसन्द्रियमम् मविषययाः

ककीदृरमम् कस्य/क्वि नमाम कस्य गरणक्षे समाधनमम्

पपृसथविती पमासथर विमम् मनपुष्यमादतीनमामम् घमाणमम् गन्धयाः मपृत्पमाषमाणमामदयाः

जलमम् जलतीयमम् विरुणलनोकक्षे रसनमम् रसयाः सररत्समपुद्रिमामदयाः

तक्षेजयाः तवैजसमम् आमदत्यलनोकक्षे चिकपुयाः रूपमम् विमह्निमविदपुदमामदयाः

विमायपुयाः विमायवितीयमम् विमायपुलनोकक्षे त्विकम् स्परर याः प्रमाणमामदयाः

गगनमम् - - शनोत्रमम् रब्दयाः -

मरमाभकतमम्

भमारततीयदरर नमम् 205


मटप्पणती भमारततीयदरर न मम्

11.7.3) तक्षे ज याः


‘उष्णस्परर वितम् तक्षेजयाः’। यसस्मनम् द्रिव्यक्षे उष्णस्परर याः इमत गपुणयाः मतष्ठमत ततम् तक्षेजयाः। तक्षेजस्त्विजमामतमतम्
विमा तक्षेजयाः।

ररतीरमम् इसन्द्रियस मविषययाः चिक्षेमत भक्षेदक्षेन तक्षेजयाः त्रक्षेधमा। ररतीरस तवैजसमम् आमदत्यलनोकक्षे। इसन्द्रियस चिकपुयाः,
कपृष्णतमारमागक्षे वितर तक्षे, रूपगरणक्षे समाधनस भविमत। मविषययाः भबौममदव्यबौदयमारकरजभक्षेदमातम् चितपुमविर धयाः। भबौमस
विमह्निखदनोतमामद, मदव्यस सकयरमविदपुदमामद, औदयर भपुकस्य अनमादक्षेयाः रसमामदरूपक्षेण पररणमामरक्षेतपुयाः , आकरजस सपुविणमारमद
चि। कमायर रूपस तक्षेजयाः अमनत्यमम्। तवैजसयाः परममाणपुयाः मनत्ययाः।

तक्षेजसस रूपस स्परर श्चिक्षेमत मविरक्षेषगपुणदयस मतष्ठमत। ससख्यमा, पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागयाः परत्विमम्
अपरत्विस द्रिवित्विस ससस्कमारश्चिक्षेमत नवि समाममान्यगपुणमायाः चि मतष्ठसन्त।

11.7.4) विमायपुयाः
‘अरूपस्परर विमानम् विमायपुयाः’। यस्य द्रिव्यस्य रूपस नमासस्त मकन्तपु स्परर याः मविदतक्षे ततम् द्रिव्यस विमायपुयाः।
विमायपुत्विजमामतममानम् विमा विमायपुयाः। स चि विमायपुयाः अनपुष्णमारतीतस्परमारमदमभयाः अनपुमक्षेययाः। ररतीरमम् इसन्द्रियस मविषययाः चिक्षेमत
भक्षेदक्षेन विमायपुयाः मत्रमविधयाः। विमायवितीयस ररतीरस विमायपुलनोकक्षे। इसन्द्रियस त्विकम्, सविर ररतीरक्षे वितर तक्षे, स्परर गरणक्षे समाधनस चि
भविमत। मविषययाः विपृकमामदकम्पनरक्षेतपुयाः। ररतीरमान्तयाःसञ्चिमारती विमायपुयाः प्रमाणमाख्ययाः। स चि उपमासधभक्षेदमातम् प्रमाणयाः , अपमानयाः,
व्यमानयाः, उदमानयाः, सममानश्चिक्षेमत पञ्चिमविधयाः। कमायर रूपयाः विमायपुयाः अमनत्ययाः। परममाणपुरूपयाः विमायपुश्चि मनत्ययाः।

विमायबौ स्परर याः इमत एकयाः मविरक्षेषयाः गपुणयाः तथमा ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागयाः परत्विमम्
अपरत्विस विक्षेगयाः (ससस्कमारयाः) चिक्षेमत अषबौ समाममान्यगपुणमायाः चि मतष्ठसन्त।

11.7.5) आकमारमम्
‘रब्दगपुणकमम् आकमारमम्’ । यसस्मनम् द्रिव्यक्षे रब्दयाः इमत मविरक्षेषयाः गपुणयाः समविमायक्षेण मतष्ठमत ततम् द्रिव्यमम्
आकमारमम्। तच्चि आकमारस मनत्यस मविभपुपररममाणमम् एकञ्चि। मनत्यस सपृमषमविनमाररमरतमम्। मविभपु
सविर मकतरद्रिव्यससयनोमग। पररसच्छनपररममाणवितम् मक्रयमावितम् विमा द्रिव्यस मकतरमम्। यतयाः आकमारस्य पररममाणस्य इयत्तमा
नमासस्त तस्ममातम् ततम् मविभपुपररममाणमम्, अमकतरमम्। मविभपुत्विमादक्षेवि आकमारस सविर व्यमामप। आकमारस्य भक्षेदक्षे प्रममाणस
नमासस्त अतयाः ततम् एकमम्। आकमारक्षे रब्द इमत मविरक्षेषयाः गपुणयाः तथमा ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः
मविभमागश्चिक्षेमत पञ्चि समाममान्यगपुणमायाः मतष्ठसन्त। रब्दमाशयत्विक्षेन परररक्षेषमानपुममानमातम् आकमारस्य ससमद्धयाः भविमत।

11.7.6) कमालयाः
‘अततीतमामदव्यविरमाररक्षेतपुयाः कमालयाः’ इमत। लनोकक्षे अततीतस वितर ममानस भमविष्यतम् वित्सरस ममासस मदनमम्
इत्यमादतीनमास रब्दमानमास प्रयनोगस्य रक्षेतपुयाः कमालयाः। कमालयाः एकयाः अमप उपमासधभक्षेदमातम् अनक्षेकयाः। स चि कमालयाः मनत्ययाः
मविभपुपररममाणमविमरषश्चि। कमालक्षे ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागश्चिक्षेमत पञ्चि समाममान्यगपुणमायाः मतष्ठसन्त।
मदक्कपृतयनोयाः परत्विमापरत्वियनोयाः मविपरतीतधमर रक्षेतपुत्विक्षेन कमालससमद्धयाः। कमालयाः जगतमामम् आधमारयाः कमायर ममात्रस्य चि
मनममत्तकमारणमम्। जन्यममात्रस कमालस्य उपमासधयाः।

206 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

11.7.7) मदकम्
‘प्रमाच्यमामदव्यविरमाररक्षेतपुयाः मदकम्’ इमत। लनोकक्षे प्रमाचिती प्रततीचिती अदतीचिती अविमाचिती चिक्षेमत रब्दमानमास प्रयनोगस्य
रक्षेतपुयाः मदकम्। समा चि मदकम् एकमा अमप सकयरतदक्षेरससयनोगनोपमासधभक्षेदमातम् प्रमाच्यमादययाः भविसन्त। मदकम्
उत्पसत्तमविनमाररमरतमा मनत्यमा मविभ्विती चि। मदमर कमालवितम् ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागयाः चिक्षेमत पञ्चि
समाममान्यगपुणमायाः वितर न्तक्षे। कमालकपृतयनोयाः परत्विमापरत्वियनोयाः मविपरतीतधमर रक्षेतपुत्विक्षेन मदसक्समद्धयाः। अमप चि मदकम्
कमालवितम् कमायर ममात्रस्य मनममत्तकमारणमम्। सविर ममप मकतर मदरयाः उपमासधयाः।

11.7.8) आत्ममा
‘जमानमासधकरणमम् आत्ममा’ । जमानमाशययाः आत्ममा। जमानमामन समविमायक्षेन यसस्मनम् द्रिव्यक्षे मतष्ठसन्त ततम्
द्रिव्यमम् आत्ममा। स चि आत्ममा मनत्ययाः मविभपुश्चि। जतीविमात्ममा परममात्ममा चिक्षेमत भक्षेदमातम् आत्ममा मदमविधयाः।
सपुखदयाःपु खमादतीनमास विवैमचित्र्यमातम् जतीविमात्ममा प्रमतररतीरस मभनयाः। मकन्तपु परममात्ममा ईश्विरयाः एकयाः सविर जश्चि। जतीविमात्ममन
ससख्यमादययाः पञ्चि समाममान्यगपुणमायाः तथमा बपुमद्धयाः (अमनत्यस जमानमम्) सपुखस दयाःपु खमम् इच्छमा दक्षेषयाः प्रयत्नयाः धमर याः अधमर याः
ससस्कमारश्चिक्षेमत नवि मविरक्षेषमायाः गपुणमायाः मतष्ठसन्त। परममात्ममन तपु ससख्यमादययाः पञ्चि समाममान्यगपुणमायाः तथमा बपुमद्धयाः
(मनत्यस जमानमम्) इच्छमा प्रयत्नश्चिक्षेमत मविरक्षेषगपुणमायाः मतष्ठसन्त। ‘मकत्यङ्कपुरस सकतपृरकस कमायर त्विमादम्’ इमत अनपुममानक्षेन
पपृसथविती सकतपृरकमा इमत ससद्ध्यतक्षे। ततश्चि कयाः सयाः कतमार इमत सजजमासमायमास परररक्षेषमानपुममानमातम् ईश्विरससमद्धयाः।

11.7.9) मनयाः
‘सपुखमादपुपलसब्धसमाधनमम् इसन्द्रियस मनयाः’ । सपुखस दयाःपु खस जमानमम् इच्छमा इत्यमादतीनमामम् उपलब्धक्षेयाः यतम्
समाधनस ततम् इसन्द्रियस मनयाः। चिकपुरमामदकमामन विमरररसन्द्रियमामण। मनस्तपु अन्तररसन्द्रियमम्। तच्चि प्रमतपपुरुषस मभनमम्
अणपुपररममाणस मनत्यञ्चि। यपुगपतम् जमानदयस्य उत्पसत्तयाः न भविमत, तक्षेन चि मनसयाः अणपुपररममाणत्विस ससद्ध्यमत।
अमपचि जमानरूपस्य कमायर स्य उत्पत्तबौ आदबौ आत्ममा मनसमा ससयज्
पु यतक्षे, ततयाः मनयाः इसन्द्रियक्षेण
(चिकपुरमामदजमानक्षेसन्द्रियक्षेण) ससयज्
पु यतक्षे, ततश्चि इसन्द्रियमम् अथरन ससयज्
पु यतक्षे। तस्ममातम् परस कस्यमामप पपुरुषस्य जमानमम्
उत्पदतक्षे। एष एवि जमाननोत्पत्तक्षेयाः क्रमयाः। यतयाः मर सपुषपुमप्तकमालक्षे अणपुपररममाणस मनयाः पकरतीतनमाडलीं प्रमविरमत। तक्षेन
सपुषपुप्तबौ आत्ममा मनसमा तथमा मनयाः इसन्द्रियक्षेण सर न ससयज्
पु यतक्षे। तस्ममाच्चि सपुषपुप्तबौ जमानस न उत्पदतक्षे। मनसयाः
अषबौ समाममान्यगपुणमायाः वितर न्तक्षे। तक्षे चि ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागयाः परत्विमम् अपरत्विस
ससस्कमारश्चिक्षेमत।

पमाठगतप्रश्नमायाः

21. विवैरक्षेमषकदरर नक्षे कमत पदमाथमारयाः स्वितीकपृतमायाः।


22. विवैरक्षेमषकदरर नस्य सप्तपदमाथमारयाः कक्षे।
23. द्रिव्यलकणस मकमम्।
24. भमाविकमायर ममात्रस्य समविमामयकमारणस मकमम्।

भमारततीयदरर नमम् 207


मटप्पणती भमारततीयदरर न मम्

25. द्रिव्यमामण कमत। तक्षेषमास नमाममामन लक्षेख्यमामन।


26. पपृसथव्यमायाः मविरक्षेषयाः गपुणयाः कयाः।
27. पमाकरब्दस्य अथर याः कयाः।
28. पपृसथव्यमायाः समाममान्यगपुणमायाः कमत।
29. अप्सपु ककीदृरयाः स्परर याः मविदममानयाः।
30. तक्षेजसस ककीदृरयाः स्परर याः मविदममानयाः।
31. तक्षेजयाः कमतमविधमम्।
32. आकरजतक्षेजसयाः उदमाररणस दक्षेयमम्।
33. तवैजसमम् इसन्द्रियस मकमम्।
34. विमायनोयाः लकणस मकमम्।
35. प्रमाणमाख्ययाः विमायपुयाः कयाः।
36. उपमासधभक्षेदमातम् विमायपुयाः कमतमविधयाः।
37. मनत्ययाः विमायपुयाः कयाः।
38. आकमारस्य मविरक्षेषगपुणयाः कयाः।
39. आकमारस्य विवैमरष्टस मकमम्।
40. आकमारस्य ससमद्धयाः कथस भविमत।
41. जगतमामम् आधमारयाः कयाः।
42. कमालस्य समाममान्यगपुणमायाः कक्षे।
43. कमालयाः कमायर ममात्रस्य ककीदृरस कमारणस भविमत।
44. मदरयाः पररममाणस मकमम्।
45. आत्मनयाः लकणस मकमम्।
46. आत्ममा कमतमविधयाः।
47. मनत्यस जमानस जतीविमात्मनयाः गपुणयाः उत परममात्मनयाः।
48. जतीविमात्मनयाः मविरक्षेषमायाः गपुणमायाः कक्षे।
49. मनसयाः लकणस मकमम्।
50. मनसयाः पररममाणस मकदृरमम्।
51. सपुषपुमप्तकमालक्षे मनयाः कपुत्र प्रमविरमत।

11.8) गपुण याः


‘द्रिव्यकमर मभनत्विक्षे समत समाममान्यविमानम् गपुणयाः’ । ययाः न द्रिव्यस न विमा कमर मकन्तपु समाममान्यविमानम् स
पदमाथर याः गपुणयाः। गपुणत्विजमामतममानम् विमा गपुणयाः। विस्तपुतयाः समाममान्यस कक्षेविलस द्रिव्यगपुणकमर विपृसत्त। अतयाः ययाः समाममान्यविमानम्

208 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

पदमाथर याः द्रिव्यकमर भ्यमास मभनयाः स गपुणयाः भविमत। स चि गपुणयाः द्रिव्यमासशतयाः असमविमामयकमारणस्विरूपयाः। विवैरक्षेमषकमतक्षे
समाकल्यक्षेण गपुणमायाः चितपुमविररमतप्रकमारमायाः। तक्षे चि – रूपस रसयाः गन्धयाः स्परर याः ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः
मविभमागयाः परत्विमम् अपरत्विस गपुरुत्विस द्रिवित्विस स्नक्षेरयाः रब्दयाः बपुमद्धयाः सपुखस दयाःपु खमम् इच्छमा दक्षेषयाः प्रयत्नयाः धमर याः अधमर याः
ससस्कमारश्चिक्षेमत।

11.8.1) रूपमम्
चिकपुममात्रगमाहयाः मविरक्षेषगपुणयाः रूपमम्। तमद्ध रपुक्ल -नतील-पतीत-रक-रररत-कमपर-मचित्र-भक्षेदक्षेन
सप्तमविधमम्। रूपस पपृसथव्यमामदपदमाथर त्रयविपृसत्त। पपृसथव्यमास पमाकजस रूपस अप्सपु तक्षेजसस चि अपमाकजमम्।

11.8.2) रसयाः
रसनक्षेसन्द्रियगमाहयाः मविरक्षेषगपुणयाः रसयाः। रसयाः षसडविधयाः– मधपुरयाः अम्लयाः लविणयाः कटपु याः कषमाययाः मतकयाः
चिक्षेमत। स पपृसथवितीजलविपृसत्तयाः। पपृसथव्यमास पमाकजमायाः षटम् रसमायाः। जलक्षे अपमाकजयाः मधपुरयाः एवि रसयाः मविदतक्षे।
गपुडरकररमामदरसयाः मधपुरयाः। मचिञ्चिमामदरसयाः अम्लयाः। मरतीचिममचिर कमारपुण्ठ्यमामदरसयाः कटपु याः। सवैन्धविमामदलविणरसयाः
लविणयाः। जम्बकररतीतक्यमामदरसयाः कषमाययाः। मनम्ब-कमारविक्षेलमामदरसयाः मतकयाः।

11.8.3) गन्धयाः
घमाणगमाहयाः मविरक्षेषगपुणयाः गन्धयाः। स मदमविधयाः सपुरमभयाः असपुरमभश्चि। गन्धयाः पपृसथवितीममात्रविपृसत्तयाः। जलमामदषपु
यनो गन्धमानपुभवियाः भविमत स पपृसथव्यमायाः एवि, न तपु जलमादतीनमामम्।

11.8.4) स्परर याः


त्विमगसन्द्रियगमाहयाः मविरक्षेषगपुणयाः स्परर याः। स चि मत्रमविधयाः रतीतयाः उष्णयाः अनपुष्णमारतीतश्चिक्षेमत। स्परर याः
पपृसथव्यमामदचितपुषयविपृसत्तयाः। रतीतस्परर याः अप्सपु, उष्णस्परर याः तक्षेजसस, अनपुष्णमारतीतस्परर याः पपृसथव्यमास विमायबौ चि।

11.8.5) सस ख् यमा
‘एकत्विमामदव्यविरमाररक्षेतपुयाः समाममान्यगपुणयाः’। एकयाः दबौ इत्यमादतीनमास ससख्यमाविमाचिकरब्दमानमास प्रयनोगस्य रक्षेतपुयाः
ससख्यमा। सविरष्विमप द्रिव्यक्षेषपु मतष्ठमत, अतयाः ससख्यमा समाममान्यगपुणयाः। ससख्यमा मनत्यगतमा मनत्यमा, अमनत्यगतमा
अमनत्यमा। अथमारतम् आकमारमम् कमालयाः इत्यमादतीनमास मनत्यद्रिव्यमाणमास ससख्यमा मनत्यमा , अमनत्यमानमास घटमादतीनमास ससख्यमा
चि अमनत्यमा। समा एकत्विमामदपरमाधर पयर न्तमा। मदत्विमामदकस सविर त्र अमनत्यमक्षेवि।

11.8.6) पररममाणमम्
ममानव्यविरमारस्य असमाधमारणस कमारणस पररममाणमम्। पररममाणस नविद्रिव्यविपृसत्तयाः समाममान्यगपुणयाः। ततम्
चितपुमविर धमम् – अणपुत्विस, मरत्त्विस, ह्रिस्वित्विस, दतीघर त्विञ्चिक्षेमत। पपृसथव्यमादक्षेयाः परममाणकनमास मनसयाः चि अनपुत्विपररममाणमम्।
मरत्त्विपररममाणञ्चि मदमविधमम् मध्यममरत्त्विस परममरत्त्विस चि। अमनत्यद्रिव्यमाणमास मध्यममरत्त्विस पररममाणमम्, आकमारस

भमारततीयदरर नमम् 209


मटप्पणती भमारततीयदरर न मम्

कमालयाः मदकम् आत्ममा चिक्षेमत मनत्यद्रिव्यमाणमास परममरत्त्विस पररममाणमम्। ह्रिस्वित्विपररममाणमविमरषस ह्रिस्विमम्


दतीघर त्विपररममाणमविमरषञ्चि दतीघर मम्।

11.8.7) पपृथ क्त्विमम्


‘इदमस्ममातम् पपृथकम्’ इत्यमादबौ पपृथकम् इमत रब्दस्य प्रयनोगस्य असमाधमारणस कमारणस पपृथक्त्विमम्। एततम्
सविर द्रिव्यविपृसत्त। अयस समाममान्यगपुणयाः।

11.8.8) सस य नोगयाः
‘ससयक
पु व्यविरमाररक्षेतपुयाः ससयनोगयाः’। ‘इमबौ ससयक
पु बौ’ इत्यमादबौ ससयक
पु रब्दस्य प्रयनोगस्य ययाः रक्षेतपुयाः स
ससयनोगयाः। ससयनोगयाः मदमविधयाः कमर जयाः ससयनोगजश्चि। कमर जनोऽमप दक्षेधमा- अन्यतरकमर जयाः उभयकमर जश्चिक्षेमत।
मक्रययमा रस्तपपुस्तकयनोयाः ससयनोगयाः अन्यतरकमर जयाः। तक्षेन ससयनोगक्षेन जमातयाः कमायपपुस्तकयनोयाः ससयनोगयाः ससयनोगजयाः।
करमदर नकमालक्षे उभयनोयाः करयनोयाः मक्रययमा करदयससयनोगयाः उभयकमर जयाः। यपुध्यममानयनोयाः मक्षेषयनोयाः ससयनोगयाः
उभयकमर जयाः। स चि ससयनोगयाः सविर द्रिव्यविपृसत्तयाः समाममान्यगपुणयाः। ससयनोगयाः यसस्मनसधकरणक्षे वितर तक्षे तसस्मनसधकरणक्षे
तस्य अत्यन्तमाभमावियाः अमप वितर तक्षे। अतयाः ससयनोगयाः अव्यमाप्यविपृसत्तयाः इमत करयतक्षे।

सस य नोगयाः मविभमागयाः

कमर जयाः ससयनोगजयाः कमर जयाः मविभमागजयाः

उभयकमर जयाः अन्यतरकमर जयाः उभयकमर जयाः अन्यतरकमर जयाः

11.8.9) मविभमागयाः
मविभकव्यविरमाररक्षेतपुयाः मविभमागयाः। इमबौ मविभकबौ इमत उपलब्धक्षेयाः असमाधमारणस कमारणस मविभमागयाः। स चि
ससयनोगनमारकयाः सविर द्रिव्यविपृसत्तयाः समाममान्यगपुणयाः। मविभमागयाः दक्षेधमा - कमर जयाः मविभमागजश्चि। कमर जनोऽमप दक्षेधमा -
अन्यतरकमर जयाः उभयकमर जश्चिक्षेमत। रस्तमक्रययमा रस्तपपुस्तकमविभमागयाः अन्यतरकमर जयाः, तक्षेन चि
कमायपपुस्तकमविभमागयाः मविभमागजयाः। स्विमक्रययनोयाः मलयनोयाः मविभमागश्चि उभयकमर जयाः मविभमागयाः।

210 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

11.8.10) परत्विमम्

11.8.11) अपरत्विमम्
परमम् अपरञ्चिक्षेमत रब्दयनोयाः व्यविरमारस्य असमाधमारणस कमारणस परत्विमम् अपरत्विञ्चि। एततम् गपुणदयस
पपृसथव्यमामदचितपुषयक्षे मनसस चि मविदतक्षे। परत्विमापरत्विक्षे मदमविधक्षे मदक्कपृ तक्षे कमालकपृतक्षे चि। दरक स्थक्षे मदक्कपृतस ज्यक्षेष्ठक्षे चि
कमालकपृतस परत्विस भविमत। समतीपस्थक्षे मदक्कपृतस कमनष्ठक्षे कमालकपृतमम् अपरत्विस चि मतष्ठमत। कमालकपृतक्षे परत्विमापरत्विक्षे
जन्यक्षे एवि वितरतक्षे। मदक्कपृतक्षे परत्विमापरत्विक्षे मकतर एवि वितरतक्षे।

परत्विमम् अपरत्विमम्

कमालकपृतमम् मदक्कपृतमम् कमालकपृतमम् मदक्कपृतमम्

पकविरमपुत्पत्नक्षे दरक स्थक्षे परमपुत्पत्नक्षे मनकटस्थक्षे

11.8.12) गपुरु त्विमम्


पपृसथव्यमादक्षेयाः आदपतनस्य असमविमामय कमारणस गपुरुत्विमम्। तमद्ध पपृसथवितीजलविपृसत्तयाः गपुणयाः।

11.8.13) द्रिवित्विमम्
पपृसथव्यमादक्षेयाः आदस्यन्दनस्य असमविमामयकमारणस द्रिवित्विमम्। तमद्ध पपृसथव्यप्तक्षेजनोविपृसत्तयाः गपुणयाः। द्रिवित्विस
मदमविधस समासससमद्धकस नवैममसत्तकञ्चि। जलक्षे समासससमद्धकस द्रिवित्विमम्, पपृसथव्यमास तक्षेजसस चि नवैममसत्तकमम्।

11.8.14) स्नक्षे र याः


“चिकणमारमदमपण्डतीभमाविरक्षेतपुयाः गपुणयाः स्नक्षेरयाः”। यक्षेन गपुणक्षेन चिकणर मपण्डतीभविमत स स्नक्षेरयाः। स चि जलममात्रविपृसत्तयाः।

11.8.15) रब्दयाः
‘शनोत्रगमाहयाः गपुणयाः रब्दयाः’। स चि आकमारस्य मविरक्षेषगपुणयाः। रब्दयाः मदमविधयाः ध्विन्यमात्मकयाः
विणमारत्मकश्चि। आदयाः भक्षेयमारदबौ, मदततीययाः ससस्कपृतभमाषमामदस्विरूपयाः। उत्पसत्तभक्षेदक्षेन चि ध्विन्यमात्मकयाः रब्दयाः
मत्रमविधयाः ससयनोगजयाः मविभमागजयाः रब्दजश्चिक्षेमत। भक्षेरतीदण्डससयनोगक्षेन जमातयाः रब्दयाः ससयनोगजयाः। अङ्गपुसलतन्त्रतीमविभमागक्षेन
जमातयाः मविभमागजयाः। विसरक्षे पमाटममानक्षे जमायममानयाः रब्दयाः मविभमागजयाः। भक्षेयमारमददक्षेरमम् आरभ्य शनोत्रपयर न्तस
मदततीयमामदरब्दमायाः रब्दजमायाः। विवैरक्षेमषकमतक्षे रब्दयाः अमनत्ययाः। एकयाः उत्पनयाः रब्दयाः अपरस रब्दमम् उत्पमाद
मविनश्यमत। भक्षेरतीदक्षेरक्षे जमातयाः रब्दयाः वितीचितीतरङ्गन्यमायक्षेन कदम्बकनोरकन्यमायक्षेन विमा रब्दमान्तरमम् जनयमत। स चि

भमारततीयदरर नमम् 211


मटप्पणती भमारततीयदरर न मम्

रब्दयाः

ध्विमनयाः विणर याः

ससयनोगजयाः मविभमागजयाः रब्दजयाः


रब्दयाः रब्दमान्तरमम् इमत क्रमक्षेण शनोत्रदक्षेरक्षे जमातयाः अन्त्ययाः रब्दयाः शनोत्रक्षेण गपृहतक्षे। तक्षेन चि रब्दस्य प्रत्यकस भविमत।
कणर रष्कपुल्यविसच्छनस नभयाः शनोत्रमम्।

11.8.16) बपुम द्धयाः


सविरषमास रब्दमानमास प्रयनोगयाः यक्षेन कमारणक्षेन भविमत ततम् कमारणस बपुमद्धयाः जमानमम्। यक्षेन विस्तपुनयाः अथर प्रकमारयाः
भविमत समा बपुमद्धयाः इमत। एषमा बपुमद्धयाः मर आत्मनयाः मविरक्षेषगपुणयाः। बपुद्ध्यमादययाः ससस्कमारमान्तमायाः आत्मनयाः मविरक्षेषमायाः
गपुणमायाः। बपुमद्धयाः जतीविमात्मनयाः अमनत्यमा तथमा परममात्मनयाः मनत्यमा। बपुमद्धयाः मदमविधमा - स्मपृमतयाः अनपुभविश्चि।
बमाहक्षेसन्द्रियक्षेण अजन्यमा भमाविनमाख्यससस्कमारमातम् जमातमा बपुमद्धयाः समा स्मपृमतयाः। स्मपृमतमभनमा बपुमद्धयाः अनपुभवियाः।
यथमाथमारयथमाथर भक्षेदक्षेन स अनपुभवियाः अमप मदमविधयाः। तदमत तत्प्रकमारकयाः अनपुभवियाः यथमाथर याः। अथमारतम् यस्य ययाः
प्रकमारयाः असस्त तसस्मनम् स एवि प्रकमारयाः गपृरतीतयाः चिक्षेतम् तज्जमानस यथमाथर मम्। यथमा घटस्य घटत्विस प्रकमारयाः। तसस्मनम्
घटक्षे घटत्विस प्रकमारत्विक्षेन गपृरतीतस चिक्षेतम् स यथमाथर याः अनपुभवियाः। तदभमाविविमत तत्प्रकमारकयाः अनपुभवियाः अयथमाथर याः।
अथमारतम् यस्य ययाः प्रकमारयाः नमासस्त तसस्मनम् स एवि प्रकमारयाः गपृरतीतयाः चिक्षेतम् तज्जमानमम् अयथमाथर मम्। यथमा रज्जबौ
सपर त्विस नवैवि भविमत। परन्तपु रज्जबौ सपर त्विस प्रकमारत्विक्षेन गपृरतीतस चिक्षेदम् स चि अनपुभवियाः अयथमाथर याः भविमत। यथमाथर याः
अनपुभवियाः एवि ‘प्रममा’ इत्यपुच्यतक्षे। अयथमाथमारनपुभवियाः अप्रममा इत्यमाख्यमायतक्षे। विवैरक्षेमषकदरर नक्षे प्रत्यकमम्
अनपुमममतश्चिक्षेमत प्रममादयस स्वितीकपृतमम्। अत्र उपममत्यमादतीनमास पपृथकम् प्रममात्विस न स्वितीकपृतमम्, अनपुमममतप्रममायमामक्षेवि
अन्तगर त्विमातम्।

बपुम द्धयाः

अनपुभवियाः स्मपृमतयाः

प्रममा अप्रममा

प्रत्यकमम् अनपुमममतयाः

212 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

11.8.17) सपुख मम्


प्रतीमतयाः सपुखमम्। सविरषमास जतीविमात्मनमामम् अनपुककलत्विक्षेन विक्षेदनतीयमम्। तच्चि जतीविमात्मनयाः मविरक्षेषयाः गपुणयाः। यमा
इच्छमा इतरक्षेच्छमायमायाः अधतीनमा नमासस्त तस्यमायाः मविषययाः सपुखस भविमत। ममषमानमम् इच्छमत चिक्षेतम् क्रयणमाय
धनममच्छमत। अत्र ममषमानक्षेच्छमाधतीनमा धनक्षेच्छमा।

11.8.18) द याःपु खमम्


पतीडमा दयाःपु खमम्। सविरषमास जतीविमात्मनमास प्रमतककलत्विक्षेन विक्षेदनतीयमम्। एतदमप जतीविमात्मनमास मविरक्षेषगपुणयाः। यनो
दक्षेषयाः इतरदक्षेरस्य अधतीनयाः नमासस्त, तस्य मविषययाः दयाःपु खमम् भविमत।

11.8.19) इच्छमा
इच्छमा कमामयाः। समा जतीविमात्मनमास तथमा परममात्ममानयाः मविरक्षेषगपुणयाः। जतीविस्य अमनत्यमा ईरस्य मनत्यमा।

11.8.20) दक्षेष याः


क्रनोधयाः दक्षेषयाः। स चि जतीविमात्मनमास मविरक्षेषगपुणयाः।

11.8.21) प्रयत्नयाः
प्रयत्नयाः कपृमतयाः। स आत्मनयाः मविरक्षेषगपुणयाः। प्रयत्नस्य त्रययाः प्रकमारमायाः - प्रविपृसत्तयाः मनविपृसत्तयाः
जतीविनयनोमनश्चिक्षेमत। बपुद्ध्यमादययाः प्रयत्नमान्तमायाः षटम् गपुणमायाः ममानसप्रत्यकमायाः।

11.8.22) धमर याः

11.8.23) अधमर याः


सपुखदयाःपु खयनोयाः असमाधमारणकमारणक्षे यथमाक्रमस धमर याः अधमर श्चि। सपुखरक्षेतपुयाः धमर याः, दयाःपु खरक्षेतपुश्चि अधमर याः।
विक्षेदतदनपुककलरमास्त्रमविमरतकमर जन्ययाः धमर याः, विक्षेदमामदमनमषद्धकमर जन्यश्चि अधमर याः। धममारधमर्थौ अनपुममानगम्यबौ
(आगमगम्यबौ विमा) न तपु प्रत्यकबौ। ययाः भनोगमाथर ररतीरमामदजनकयाः आत्ममविरक्षेषगपुणयाः स धमर याः अधमर श्चिक्षेमत।

11.8.24) सस स् कमारयाः
ससस्कमारव्यविरमारमासमाधमारणस कमारणस ससस्कमारयाः। यक्षेन कमारणक्षेन ‘ससस्कमारयाः’ इमत रब्दस्य प्रयनोगयाः भविमत
ततम् कमारणस ससस्कमारयाः इमत गपुणयाः। स मत्रमविधयाः विक्षेगयाः भमाविनमा सस्थमतस्थमापकश्चि।

विक्षे ग याः - विक्षेगयाः मक्रयमारक्षेतपुयाः पपृसथव्यमामदचितपुषयक्षे तथमा मनसस मविदतक्षे। अथमारतम् मकतरद्रिव्यविपृसत्तयाः।

भमाविनमा - अपक्षेकमाबपुद्ध्यमा यदमा अनपुभविनो भविमत सयाः अनपुभवियाः आत्ममन ससस्कमारस जनयमत। स
ससस्कमारयाः भमाविनमा इमत करयतक्षे। इयमक्षेवि भमाविनमा असस्त चिक्षेतम् स्मपृमतयाः भविमत नमान्यथमा। भमाविनमाख्ययाः ससस्कमारयाः
अनपुभविजन्ययाः स्मपृमतरक्षेतपुयाः आत्मममात्रविपृसत्तयाः। अनपुभविजन्ययाः ययाः भमाविनमाख्ययाः ससस्कमारयाः सयाः उदनोधकसरकमारक्षेण
पु याः सनम् स्मपृमतस जनयमत। सरकमाररणस्तपु ससस्कमारस्य सदृरदरर नमादययाः। तथमा मर पकविर दक्षेविदत्तक्षेन सर
उदद्ध

भमारततीयदरर नमम् 213


मटप्पणती भमारततीयदरर न मम्

समाकमात्कमारयाः जमातयाः। अयस दक्षेविदत्तमविषयकयाः अनपुभवियाः। अयमम् अनपुभवियाः अपक्षेकमाबपुमद्धविरमातम् आत्ममन ससस्कमारस
जनयमत। ततयाः परस जमातपु दक्षेविदत्तसदृरस्य कस्यमचितम् पपुरुषस्य दरर नमातम् दक्षेविदत्तमविषमयणती स्मपृमतयाः जमायतक्षे।
दक्षेविदत्तसदृरपपुरुषस्य दरर नमम् अत्र उदनोधकमम्।

सस्थमतस्थमापकयाः - अन्यथमाकपृतस्य पपुनस्तदविस्थमापमादकयाः सस्थमतस्थमापकयाः। स चि


कटमामदपपृसथवितीविपृसत्तयाः। विपृकरमाखमामद आकपृष्य मपुकस मक्रयतक्षे चिक्षेतम् ततम् पपुनयाः पकविमारविस्थमास प्रमतगच्छमत
सस्थमतस्थमापकगपुणविरमातम्।

पमाठगतप्रश्नमायाः

52. गपुणलकणस मकमम्।


53. विवैरक्षेमषकमतक्षे गपुणमायाः कमतमविधमायाः।
54. रसयाः कमतमविधयाः।
55. स्परर याः कमतमविधयाः।
56. गन्धयाः कक्षेन इसन्द्रियक्षेण गपृहतक्षे।
57. पररममाणस कमतमविधमम्।
58. ससयनोगयाः कमतमविधयाः।
59. उभयकमर जस्य मविभमागस्य एकमम् उदमाररणस दक्षेयमम्।
60. द्रिवित्विस कमतमविधमम्।
61. स्नक्षेरयाः कस्य द्रिव्यस्य गपुणयाः।
62. रब्दयाः कक्षेन न्यमायक्षेन रब्दमान्तरमम् आरभतक्षे।
63. बपुमद्धयाः कमतमविधमा।
64. स्मपृमतयाः कमा।
65. अनपुभवियाः कमतमविधयाः।
66. विवैरक्षेमषकदरर नक्षे प्रममा कमतमविधमा।
67. अनपुभवियाः कयाः।
68. प्रयत्नयाः कमतमविधयाः।
69. ससस्कमारयाः कमतमविधयाः।
70. विक्षेगमाख्ययाः ससस्कमारयाः कपुत्र मतष्ठमत।

214 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

11.9) कममारम ण
ससयनोगमभनत्विक्षे समत ससयनोगमासमविमामयकमारणस कमर । ससयनोगमभनस ससयनोगस्य असमविमामयकमारणस कमर
कमर त्विजमामतमतम् विमा कमर । कमर द्रिव्यममात्रविपृसत्त। ततम् पञ्चिमविधमम् – उत्कक्षेपणमम् अपकक्षेपणमम् आकपु ञ्चिनस प्रसमारणस
गमनञ्चिक्षेमत। अत्र एतत्पञ्चिमविधस कमर , तदक्षेवि मक्रयमा, न तपु कतपुररतीसप्सततमस कमर । न विमा विक्षेदमान्तनोकस
मनत्यनवैममसत्तकमामद कमर ।

1. उत्कक्षे प णमम् – द्रिव्यस्य ऊद्धरदक्षेरक्षेन ससयनोगस्य कमारणस यतम् कमर ततम् उत्कक्षेपणमम्।
2. अपकक्षे प णमम् – द्रिव्यस्य अधनोदक्षेरक्षेन ससयनोगस्य कमारणस यतम् कमर ततम् अपकक्षेपणमम्।
3. आकपु ञ्चिनमम् – द्रिव्यस्य समनकपृषससयनोगस्य कमारणस यतम् कमर ततम् आकपुञ्चिनमम्।
4. प्रसमारण्मम् –द्रिव्यस्य मविप्रकपृषससयनोगस्य कमारणस यतम् कमर ततम् प्रसमारणमम्।
5. गमनमम् –पकविर्वोकमम् उत्कक्षेपणमामदकस मनयतमदगम्-दक्षेरससयनोगजनकस कमर । गमनन्तपु अमनयतमदगम्-
दक्षेरससयनोगजनकस कमर । अथमारतम् उत्कक्षेपणमामदकस कमर मनयमक्षेन मनयतमासपु ऊद्धमारमदषपु मदकपु सस्थतक्षेन
दक्षेरक्षेन सर द्रिव्यस्य ससयनोगक्षे रक्षेतपुयाः भविमत। मकन्तपु गमनक्षे तमादृरयाः मनयमयाः नमासस्त। गमनमम् अमनमदर षमायमास
मदमर सस्थतक्षेन दक्षेरक्षेन सर द्रिव्यस्य ससयनोगक्षे रक्षेतपुयाः भविमत। अतयाः रमणमामदकमम् अन्यतम् सविर कमर
गमनमम्।

11.10) समाममान्यमम्
‘मनत्यमम् एकमम् अनक्षेकमानपुगतस समाममान्यमम्’। ‘अयस गबौयाः’ ‘अयस गबौयाः’ इमत अनपुगतप्रत्ययस्य कमारणस
गनोत्विमामदधमर याः समाममान्यमममत उच्यतक्षे। समाममान्यस मछनमासपु अमप असच्छनमम्। अतयाः ततम् मनत्यमममत उच्यतक्षे।
तच्चि मभनमासपु अमप व्यमकषपु अमभनमम् एकमम्। एकमासधकक्षेषपु यपुगपतम् वितर तक्षे तदम् अनक्षेकमानपुगतमम्।
अनक्षेकसमविक्षेतममत्यथर याः। तच्चि समाममान्यस स्विमाशयक्षे समविमायक्षेन सम्बन्धक्षेन वितर तक्षे। समाममान्यस परमापरभक्षेदमातम्
मदमविधमम्। ययनोयाः समाममान्ययनोयाः क्विमचिदमप समाममानमासधकण्यस भविमत तयनोरक्षेवि परमापरमविचिमारयाः प्रसरमत। परमम्
असधकदक्षेरविपृसत्त यथमा सत्तमा। अपरस न्यकनदक्षेरविपृसत्त यथमा द्रिव्यत्विमामद। असधकससख्यमाकक्षेषपु वितर ममानमम्
असधकदक्षेरविपृसत्त। कक्षेमचिच्चि परमापरमममत तपृततीयप्रकमारस समाममान्यस कथयसन्त। यथमा द्रिव्यत्विमामद पपृसथवितीत्विमादक्षेयाः
असधकदक्षेरविपृसत्त, सत्तमायमायाः न्यकनदक्षेरविपृसत्त चि। अतयाः एकतयाः परमम् अपरतयाः अपरमम् इमत। समाममान्यक्षे समाममान्यस न
मतष्ठमत, अनविस्थमाप्रसङ्गमातम्। समाममान्यमक्षेवि जमामतयाः इत्यमप आख्यमायतक्षे। द्रिव्यगपुणकममारमण त्रतीमण
व्यमकररत्यमाख्यमायतक्षे। जमामतयाः व्यकबौ समविमायक्षेन वितर तक्षे।

11.10.1) जमामतबमाधकमायाः
बमाधकस्य अनपुपसस्थतबौ समत अनपुगतयाः धमर याः जमामतयाः भविमत। यत्र तपु बमाधकयाः मविदममानयाः तत्र
अनपुगतयाः धमर याः उपमासधयाः स्यमातम्। यथमा अभमावित्विमम्। तथमा मर जमामतबमाधकमायाः षटम् – व्यकक्षेरभक्षेदयाः तपुल्यत्विस सङ्करयाः
अनविस्थमा रूपरमामनयाः असम्बन्धश्चि। तथमाचि कमाररकमा-

व्यकक्षेरभक्षेदस्तपुल्यत्विस ससकरनोथमानविसस्थमतयाः।

भमारततीयदरर नमम् 215


मटप्पणती भमारततीयदरर न मम्

रूपरमामनरससबन्धनो जमामतबमाधकससगरयाः।। (मकरणमाविलती, उदयनमाचिमायर याः)

11.11) मविरक्षे ष मायाः


‘‘मनत्यद्रिव्यविपृत्तययाः व्यमावितर कमायाः मविरक्षेषमायाः’’। व्यमावितर कमायाः भक्षेदकमायाः मविरक्षेषमायाः। समावियविद्रिव्यक्षेभ्ययाः
समावियविद्रिव्यमामण अवियविमामदभक्षेदक्षेन मभदन्तक्षे। यथमा घटयाः घटमान्तरमादम् मभदतक्षे तदवियविकपमालभक्षेदमातम्। मकन्तपु
मनरवियविक्षेभ्ययाः मनत्यक्षेभ्ययाः द्रिव्यक्षेभ्ययाः मनरवियविस मनत्यस द्रिव्यस कथस मभदतक्षे। तत्रनोच्यतक्षे मविरक्षेषपदमाथर भक्षेदक्षेन मनरवियविस
मनत्यस द्रिव्यस मनत्यद्रिव्यमान्तरमादम् मभदतक्षे। मविरक्षेषमायाः मनत्यद्रिव्यविपृत्तययाः। पपृसथव्यमामदद्रिव्यचितपुषयस्य परममाणवियाः
मनत्यमायाः। आकमारमामदपञ्चिकञ्चि मनत्यमम्। अतयाः पपृसथव्यमादतीनमास परममाणपुषपु आकमारमामदपञ्चिद्रिव्यक्षेषपु मविरक्षेषमायाः वितर न्तक्षे।
तक्षेन चि मविरक्षेषमायाः अनन्तमायाः। स चि मविरक्षेषपदमाथर याः भक्षेदबपुमद्धममात्ररक्षेतपुयाः विवैरक्षेमषकदरर नस्य मविरक्षेषयाः। प्रलयकमालक्षे
पमासथर विमायाः जलतीयमायाः तवैजसमायाः विमायवितीयमायाः परममाणवियाः पपृसथवितीत्विमामदभक्षेदक्षेन मभदन्तक्षे। मकन्तपु सममानजमाततीयमानमास
पमासथर विमामदपरममाणकनमास परस्पपरमादम् भक्षेदकयाः न कसश्चितम् धमर याः मतष्ठमत। तस्ममातम् तदक्षेदजमानमाथर
पमासथर विमामदपरममाणपुषपु व्यमावितर कधमर याः मविरक्षेषयाः स्वितीमक्रयतक्षे। रब्दसमविमामयकमारणतमाविच्छक्षे दकतयमा चि आकमारक्षे
मविरक्षेषयाः स्वितीमक्रयतक्षे। एविञ्चि प्रलयकमालक्षे गपुणमानमास लनोपक्षे मदक्कमालयनोयाः भक्षेदजमानमाथर तयनोरमप मविरक्षेषयाः स्वितीकपृतयाः।
मपुकमाविस्थमायमामम् आत्मनमास भक्षेदजमानमाथर ञ्चि आत्मस्विमप मविरक्षेषपदमाथर याः अङ्गतीकपृतयाः।

11.12) समविमाययाः
मनत्यसम्बन्धयाः समविमाययाः। ययाः सम्बन्धयाः मनत्ययाः स समविमाययाः। स चि सम्बन्धयाः अयपुतससद्धयनोयाः
पदमाथर यनोयाः मविदतक्षे। यबौ ममसशतबौ चिक्षेतम् ससद्धबौ तबौ अयपुतससद्धबौ। यथमा तन्तपुपटबौ ममसलतबौ चिक्षेतम् दबौ अमप ससद्धबौ।
यमद न ममसलतबौ तमरर तन्तपुयाः ससद्धयाः, पटस्तपु ध्विससतक्षे इमत। तदक
पु स “ययनोयाः दयनोयाः मध्यक्षे एकमम् अमविनश्यदम्
अपरमासशतमम् एवि अविमतष्ठतक्षे तबौ अयपुतससद्धबौ” इमत। अममशणमाथर कस्य यपुधमातनोयाः कप्रत्ययक्षे मनष्पनयाः यपुतरब्दयाः
असम्बद्धस्य विमाचिकयाः। यपुतससद्धयाः, असम्बद्धयाः अमप ससद्धयाः। असम्बद्धससद्धयाः ययाः न भविमत स अयपुतससद्धयाः।
अयपुतससद्धबौ चि अवियविमावियमविनबौ, गपुणगपुमणनबौ, मक्रयमामक्रयमाविन्तबौ, जमामतव्यककी मविरक्षेषमनत्यद्रिव्यक्षे चिक्षेतक्षे पञ्चि।
अतयाः एतयनोयाः अयपुतससद्धयनोयाः सम्बन्धयाः समविमाययाः। एतक्षेन चि समविमायस्य आशययाः जमायतक्षे। समविमाययाः एकयाः
अमप उपमासधभक्षेदमातम् अनक्षेकप्रकमारयाः। ययाः समविमायक्षेन मविदतक्षे स समविक्षेतयाः करयतक्षे। यसस्मनम् समविमायक्षेन मविदतक्षे स
समविमायती उदतीयर तक्षे।

11.13) सस य नोगसमविमाययनोयाः भक्षे द याः

क्र . सस य नोगयाः समविमाययाः


१. ससयनोगयाः यपुतससद्धयनोरक्षेवि भविमत। समविमाययाः अयपुतससद्धयनोरक्षेवि भविमत
२. ससयनोगयाः गपुणमविरक्षेषयाः समविमाययाः पदमाथर मविरक्षेषयाः, न गपुणयाः
३. ससयनोगयाः अमनत्ययाः बरह प्रकमारश्चि समविमाययाः मनत्ययाः एकश्चि
४. ससयनोगयाः सविर दमा विपृसत्तमनयमामकयाः न भविमत। समविमाययाः सविर दमा विपृसत्तमनयमामकयाः भविमत।

216 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

ससयनोगस्य सम्बसन्धदयस सविर दमा आधमारमाधक्षेयरूपक्षेण समविमायस्य सम्बसन्धदयस सविर दमा


न प्रततीयतक्षे। आधमारमाधक्षेयरूपक्षेण प्रततीयतक्षे।
५. ससयनोगयाः सविर दमा द्रिव्ययनोमर ध्यक्षे भविमत। समविमाययाः सविर दमा द्रिव्ययनोयाः मध्यक्षे न भविमत।
यथमा द्रिव्यगपुणयनोयाः घटघटरूपयनोयाः सम्बन्धयाः।
६. एकस द्रिव्यमम् एकमासधकक्षेषपु द्रिव्यक्षेषपु एककमालस समविमायस्य एकस प्रमतयनोमग एकमासधकक्षेषपु
ससयनोगक्षेन भमवितपुमरर मत। अत्र प्रमतद्रिव्यस ससयनोगयाः अनपुयनोमगषपु एककमालस समविमायक्षेन भमवितपुमरर मत।
मभनयाः भविमत। अत्र एकस्य बरह मभयाः सर समविमाययाः एक एवि।
७. ससयनोगयाः अव्यमाप्यविपृसत्तयाः समविमाययाः व्यमाप्यविपृसत्तयाः

11.14) अभमावियाः
विवैरक्षेमषकदरर नक्षे पदमाथर याः मदमविधयाः भमाविपदमाथर याः अभमाविपदमाथर श्चि। भमाविमायाः द्रिव्यमादययाः षटम् । अभमावियाः
तमावितम् ‘घटयाः नमासस्त’ ‘पटयाः नमासस्त’ इत्यमामदमनषक्षेधजमानस्य मविषययाः। अभमाविस्य मनमदर षस मकममप लकणस
नमासस्त। अभमावित्विमममत उपमासधयाः यसस्मनम् वितर तक्षे स अभमावियाः, भमाविमभनयाः विमा अभमावियाः इमत विकसपु रक्यतक्षे।
अभमावियाः स्विरूपसम्बन्धक्षेन तस्य असधकरणक्षे मतष्ठमत। यस्य अभमावियाः स प्रमतयनोगती करयतक्षे। यथमा ‘भकतलक्षे
घटमाभमावियाः असस्त’ इत्यत्र भकतलक्षे घटमाभमावियाः स्विरूपक्षेण मतष्ठमत। घटश्चि घटमाभमाविस्य प्रमतयनोगती।

अभमावियाः मदमविधयाः सससगमारभमावियाः अन्यनोन्यमाभमाविश्चि। सससगमारभमाविश्चि पपुनयाः मत्रमविधयाः – प्रमागभमावियाः


ध्विससमाभमावियाः अत्यन्तमाभमाविश्चि। अतयाः समाकल्यक्षेन अभमाविमायाः चित्विमारयाः।

अभमावियाः

सससगमारभमावियाः अन्यनोन्यमाभमावियाः

प्रमागभमावियाः प्रध्विससमाभमावियाः अत्यन्तमाभमावियाः

1. प्रमागभमावियाः – ‘अनमामदयाः समान्तयाः प्रमागभमावियाः’। कमायर स्य उत्पत्तक्षेयाः प्रमाकम् ययाः अभमावियाः मविदतक्षे स
प्रमागभमावियाः। यथमा कस्यमचितम् घटस्य उत्पत्तक्षेयाः पकविर तस्य घटस्य अभमावियाः प्रमागभमावियाः। तस्य चि
अभमाविस्य उत्पसत्तयाः नमासस्त मकन्तपु अन्तयाः असस्त। घटनोत्पसत्तपकविरमम् 'इर कपमालक्षे घटनो भमविष्यमत'
इमत यमा प्रततीमतजमारयतक्षे तयमा प्रततीत्यमा मविषयतीमक्रयममाणयाः अभमावियाः प्रमागभमाविनो भविमत। अयस
प्रमतयनोमगनयाः जनकयाः।

भमारततीयदरर नमम् 217


मटप्पणती भमारततीयदरर न मम्

2. ध्विस स माभमावियाः – “समामदयाः अनन्तयाः प्रध्विससयाः”। कमायर स्य मविनमारमातम् परस तस्य कमायर स्य ययाः अभमावियाः
तदसधकरणक्षे प्रततीयतक्षे स ध्विससमाभमावियाः। यथमा दण्डक्षेन घटस्य नमारमातम् परस तस्य घटस्य अभमावियाः
ध्विससमाभमावियाः। ध्विससमाभमाविस्य उत्पसत्तयाः असस्त मकन्तपु अन्तयाः नमासस्त। अयमभमावियाः 'घटनो ध्विस्तयाः'
इमत प्रततीत्यमा मविषयतीमक्रयतक्षे। अयमभमावियाः प्रमतयनोमगजन्ययाः।

3. अत्यन्तमाभमावियाः – ‘‘त्रवैकमासलकसससगमारविसच्छनप्रमतयनोमगतमाकयाः अत्यन्त्यमाभमावियाः’’। ययाः अभमावियाः


त्रवैकमासलकयाः अथमारतम् मनत्ययाः सयाः अत्यन्तमाभमावियाः। अततीतस वितर ममानस भमविष्यतम् चिक्षेमत कमालत्रयमम्। मत्रषपु
कमालक्षेषपु मविदममानयाः अभमावियाः अत्यन्तमाभमावियाः। यथमा ‘विमायबौ रूपमाभमावियाः’ इमत। अमपचि यत्र कपु त्रमामप
भकतलमादबौ घटमादक्षेयाः अवितर ममानत्विदरमायमामम् 'इर भकतलक्षे घटनो नमासस्त' इत्यमाकमाररकमा यमा प्रततीमतजमारयतक्षे
तयमा प्रततीत्यमा मविषयतीमक्रयममाणनोऽभमावियाः अत्यन्तमाभमावियाः करयतक्षे।

4. अन्यनोन्यमाभमावियाः – “तमादमात्म्यसम्बन्धमाविसच्छन-प्रमतयनोमगतमाकयाः अन्यनोन्यमाभमावियाः”।


तमादमात्म्यसम्बन्धक्षेन पदमाथर याः नमासस्त चिक्षेतम् तस्य अभमाविस्य प्रमतयनोमगमन मविदममानमा प्रमतयनोमगतमा
तमादमात्म्यसम्बन्धक्षेन अविसच्छनमा भविमत। तमादमात्म्यसम्बन्धयाः अभक्षेदसम्बन्धयाः। ‘घटयाः पटयाः न भविमत’
इत्यत्र घटक्षे पटयाः अभक्षेदसम्बन्धक्षेन नमासस्त। अतयाः अयमम् अन्यनोन्यमाभमावियाः। विस्तपुतयाः कस्यमामप
पदमाथर स्य ययाः मनषक्षेधयाः (अभमावियाः) सयाः अन्यनोन्यमाभमावियाः। अथमारतम् अभमाविस्य प्रमतयनोमगतमा यमद
तमादमात्म्यसम्बन्धमाविसच्छनमा भविमत तदमा तमादृरयाः अभमावियाः अन्यनोन्यमाभमावियाः उच्यतक्षे। ‘घटयाः पटयाः न
भविमत’ इत्यत्र घटक्षे तमादमात्म्यक्षेन पटयाः मनमषध्यतक्षे। तक्षेन पटमाभमावितीयमा प्रमतयनोमगतमा
तमादमात्म्यसम्बन्धमाविसच्छनमा भविमत। अतयाः अयमम् अन्यनोन्यमाभमावियाः। एष अन्यनोन्यमाभमावियाः अमप
मनत्ययाः। समाममान्यतयाः घटनो न इमत रूपक्षेण प्रकटतक्षे। अन्यनोन्यमाभमावियाः भक्षेद इत्यमप सममाख्यमायतक्षे।

पमाठगतप्रश्नमायाः

71. कमर लकणस मकमम्।


72. कमर कमतमविधमम्।
73. गमनस ककीदृरस कमर ।
74. अपकक्षेपणस मकमम्।
75. प्रसमारणस मकमम्।
76. मकस तमावितम् समाममान्यलकणमम्।
77. समाममान्यस कक्षेन सम्बन्धक्षेन वितर तक्षे।
78. समाममान्यस कमतमविधमम्।
79. सत्तमा ककीदृरस समाममान्यमम्।
80. समाममान्यक्षे कथस समाममान्यस न स्वितीमक्रयतक्षे।
81. जमामतबमाधकमायाः कमतमविधमायाः।

218 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

82. जमामतबमाधकमानमास नमाममामन लक्षेख्यमामन।


83. आकमारत्विस कथस न जमामतयाः।
84. भकतत्विस कथस न जमामतयाः।
85. मविरषक्षे मविरक्षेषत्विमममत जमामतस्वितीकमारक्षे कयाः दनोषयाः।
86. समविमायक्षे कथस समविमायत्विस जमामतयाः न स्वितीमक्रयतक्षे।
87. मविरक्षेषपदमाथर याः कयाः।
88. मविरक्षेषमायाः कपुत्र मतष्ठसन्त।
89. पमासथर विमामदषपु परममाणपुषपु कथस मविरक्षेषमायाः स्वितीकपृतमायाः।
90. आकमारक्षे कथस मविरक्षेषयाः स्वितीकपृतयाः।
91. आत्मसपु कथस मविरक्षेषमायाः स्वितीकपृतमायाः।
92. समविमाययाः कयाः।
93. अयपुतससद्धरब्दस्य अथर याः कयाः
94. अयपुतससद्धबौ पदमाथर्थौ कबौ।
95. सससनोगसमविमाययनोयाः भक्षेददयस लक्षेख्यमम्।
96. प्रमतयनोगती कयाः।
97. अभमावियाः कमतमविधयाः।
98. प्रमागभमावियाः कयाः।
99. ध्विससमाभमावियाः कयाः।
100. ‘विमायबौ रूपमाभमावियाः’ इत्यत्र ककीदृरयाः अभमावियाः।
101. ‘घटयाः पटयाः न भविमत’ इत्यत्र ककीदृरयाः अभमावियाः।
102. अन्यनोन्यमाभमावियाः कयाः।

11.15) प्रममाणतत्त्विमम्
विवैरक्षेमषकदरर नक्षे प्रममाणस मदमविधमम् – प्रत्यकमम् अनपुममानञ्चि। विवैरक्षेमषकमतक्षे ‘सविरषपु पदमाथरषपु समनकषमारद म्
यतम् जमानमम् उत्पदतक्षे ततम् प्रत्यकमम्’ इमत। अकमम् अकस प्रततीत्य यतम् जमानस जमायतक्षे ततम् प्रत्यकस विमा। अकमामण
इसन्द्रियमामण षटम् चिकपुयाः घमाणस रसनस त्विकम् शनोत्रस मनश्चिक्षेमत। प्रत्यकप्रममाणञ्चिमात्र इसन्द्रियमम्। प्रत्यकस मदमविधस
सविर जतीयमासविर जतीयभक्षेदक्षेन। असविर जतीयञ्चि प्रत्यकस पपुनयाः मदमविधमम्- समविकल्पकस मनमविर कल्पकञ्चि।

सलङ्गदरर नमातम् सञ्जमायममानस जमानस लवैमङ्गकमम्। तमद्ध लवैमङ्गकस जमानमम् अनपुमममतयाः। व्यमामप्तमविमरषयाः
पकधमर याः सलङ्गमम्। सलङ्गस चि अनपुममापकमम्। तदक
पु स भमाष्यक्षे –
यदनपुमक्षेयक्षेन सम्बद्धस प्रससद्धस चि तदसन्वितक्षे।

तदभमाविक्षे चि नमास्त्यक्षेवि तमलङ्गमनपुममापकमम्॥ इमत।

भमारततीयदरर नमम् 219


मटप्पणती भमारततीयदरर न मम्

अत्र ‘यदम्’ पदक्षेन रक्षेतपुयाः सलङ्गस विमा बनोध्यमम्, तत्पदक्षेन चि समाध्यमम्। विवैरक्षेमषकमतक्षे सलङ्गदरर नस मर
अनपुममानप्रममाणमम्। तच्चि अनपुममानस मदमविधमम् दृषस समाममान्यतनोदृषञ्चि। प्रससद्धसमाध्ययनोयाः अत्यन्तजमात्यभक्षेदक्षे दृषमम्
अनपुममानमम्। यथमा गमवि समास्नमाममात्रमम् उपलभ्य दक्षेरमान्तरक्षे समास्नमाममात्रदरर नमातम् गमवि प्रमतपसत्तयाः।
प्रससद्धसमाध्ययनोयाः अत्यन्तजमामतभक्षेदक्षे समाममान्यतनोदृषमम् अनपुममानमम्। यथमा कषर कविमणगमाजपपुरुषमाणमास प्रविपृत्तक्षेयाः
फलवित्त्विमम् उपलभ्य दृषस प्रयनोजनमम् अनपुमदश्य प्रवितर ममानमानमास विणर शममणमाममप फलमानपुममानमम्।

असस्मनम् मतक्षे रब्दस्य तथमा उपममानस्य पपृथकम् प्रमाममाण्यस नमासस्त तयनोयाः अनपुममानक्षे एवि
अन्तभमारविसम्भविमातम्। उकञ्चि भमाषमापररच्छक्षे दक्षे –

रब्दनोपममानयनोनरवि पपृथकम् प्रमाममाण्यममष्यतक्षे।

अनपुममानगतमाथर त्विमामदमत विवैरक्षेमषकस मतमम्॥ इमत।

11.16) परममाणपु वि मादयाः (भकत चितपुष यस्य उत्पसत्तनमारक्रमयाः)


विवैरक्षेमषकमतक्षे पपृसथविती आपयाः तक्षेजयाः विमायपुश्चिक्षेमत चितपुणमार द्रिव्यमाणमास परममाणवियाः मनत्यमायाः। तवैयाः परममाणपुमभयाः
कमायर रूपमायाः स्थकलमायाः पपृसथव्यमादययाः उत्पदन्तक्षे। सपृषक्षेयाः प्रमाकम् तक्षेषमास परममाणवियाः मनसष्क्रयमायाः मतष्ठसन्त। तक्षे
चिमाततीसन्द्रियमायाः मनत्यमायाः अणपुपररममाणयपुकमायाः। ईश्विरस्य जमानमातम् इच्छमा, इच्छमातयाः प्रयत्नयाः, प्रयत्नमातम् मनसष्क्रयक्षेषपु
परममाणपुषपु मक्रयमा जमायतक्षे। ततश्चि परममाणपुदयस्य ससयनोगक्षे अमनत्यस कमायर रूपमम् अणपुपररममाणस द्व्यणपुकमम्
उत्पदतक्षे। द्व्यणपुकत्रयससयनोगक्षे त्र्यणपुकमम्, चितपुमभर याः त्र्यणपुकवैश्चि चितपुरणपुकस भविमत। एविस क्रमक्षेण चि स्थकलमातम्
स्थकलतरस पपृसथव्यमामदकमम् उत्पदतक्षे। तक्षेन चि मरतती पपृसथविती मरत्ययाः आपयाः मरतम् तक्षेजयाः मरमानम् विमायपुश्चि जमायतक्षे।
त्र्यणपुकमामदकस सविर मरत्पररममाणयपुकमम्। पपुनश्चि ईश्विरक्षेच्छमाविरमातम् परममाणपुषपु मक्रयमा जमायतक्षे। तयमा मक्रययमा चि
परममाणपुदयससयनोगनमारमातम् द्व्यणपुकनमारयाः भविमत। तक्षेन चि त्र्यणपुकमामदनमारक्रमक्षेण मरमापपृसथव्यमादतीनमास नमारयाः
भविमत। प्रमाचितीनमतक्षे असमविमामयकमारणनमारमातम् (परममाणपुदयससयनोगनमारमातम्) द्व्यणपुकनमारयाः तथमा
समविमामयकमारणनमारमातम् (द्व्यणपुकदयनमारमातम्) चि त्र्यणपुकनमारयाः भवितयाः। नवितीनमतक्षे तपु सविर त्र एवि
असमविमामयकमारणस्य नमारमातम् द्व्यणपुकमामदकमायमारणमास नमारयाः इमत।

१. अततीसन्द्रियमायाः मनत्यमायाः मनसष्क्रयमायाः परममाणवियाः

२. ईश्विरक्षेच्छयमा परममाणपुषपु मक्रयमा

३. परममाणपुदयस्य ससयनोगमातम् कमायर रूपस्य अमनत्यस्य द्व्यणपुकस्य उत्पसत्तयाः

४. द्व्यणपुकत्रयस्य ससयनोगमातम् त्र्यणपुकनोत्पसत्तयाः

५. त्र्यणपुकचितपुषयस्य ससयनोगमातम् चितपुरणपुकनोत्पसत्तयाः

६. एविसक्रमक्षेण मरमापपृसथव्यमादतीनमामम् उत्पसत्तयाः

220 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

पमाठगतप्रश्नमायाः

103. विवैरक्षेमषकमतक्षे प्रममाणस कमतमविधमम्।


104. विवैरक्षेमषकमतक्षे प्रत्यकलकणस मकमम्।
105. इसन्द्रियमामण कमामन।
106. लवैमङ्गकस जमानस मकमम्।
107. विवैरक्षेमषकमतक्षे अनपुममानप्रममाणस मकमम्।
108. विवैरक्षेमषकमतक्षे रब्दस्य उपममानस्य चि कपुत्र अन्तभमारवियाः।
109. सपृषक्षेयाः प्रमाकम् मनसष्क्रयक्षेषपु परममाणपुषपु कथस मक्रयमा जमायतक्षे।
110. द्व्यणपुकस मकमम्।
111. त्र्यणपुकस्य पररममाणस मकमम्।
112. एकसस्मनम् चितपुरणपुकक्षे कमत परममाणवियाः मतष्ठसन्त।
113. द्व्यणपुकनमारयाः कथस भविमत।

पमाठसमारयाः

कणमादप्रणतीतस विवैरक्षेमषकसकत्रस विवैरक्षेमषकदरर नस्य प्रमाममामणकयाः गन्थयाः। मविरक्षेषपदमाथर स्य स्वितीकमारमातम् अस्य
विवैरक्षेमषकमममत अमभधमा। विवैरक्षेमषकमतक्षे पदमाथमारयाः सप्त द्रिव्यमादययाः। नविद्रिव्यक्षेषपु आत्ममा अन्यतमयाः। स चि आत्ममा
मदमविधयाः जतीविमात्ममा परममात्ममा चि। परममात्ममा सविर जयाः ईश्विरयाः। विवैरक्षेमषकदरर नक्षे प्रममाणदयस स्वितीकपृतमम् - प्रत्यकमम्
अनपुममानञ्चि। उपममानरब्दयनोयाः गरणमत्र अनपुममानक्षे एवि। विवैरक्षेमषकदरर नस न्यमायदरर नस्य सममानतन्त्रमम्।
असत्कमायर विमादयाः मनोकस्विरूपमम् इत्यमामदषपु ससद्धमान्तक्षेषपु तयनोयाः दरर नयनोयाः समादृश्यस दृश्यतक्षे। परममाणपुविमादयाः
विवैरक्षेमषकसम्प्रदमायस्य अन्यतमयाः मविरक्षेषयाः ससद्धमान्तयाः।

पमाठमान्तप्रश्नमायाः

1. विवैमरमषकदरर नस कथस न्यमायस्य सममानतन्त्रमम्।


2. विवैरक्षेमषकदरर नस्य तथमा नमामकरणक्षे कस्य मपुख्यमा भकममकमा।
3. विवैरक्षेमषकदरर नस्य सकत्रगन्थमम् पररचिमाययत।
4. विवैरक्षेमषकमतक्षे पदमाथमारनम् उमदरत।
5. विवैरक्षेमषकमतक्षे द्रिव्यस पररचिमाययत।
6. विवैरक्षेमषकमतक्षे पपृसथवितीमम् पररचिमाययत।

भमारततीयदरर नमम् 221


मटप्पणती भमारततीयदरर न मम्

7. विवैरक्षेमषकमतक्षे अपयाः पररचिमाययत।


8. विवैरक्षेमषकमतक्षे तक्षेजयाः पररचिमाययत।
9. विवैरक्षेमषकमतक्षे विमायपुस पररचिमाययत।
10. विवैरक्षेमषकमतक्षे आकमारमम् पररचिमाययत।
11. विवैरक्षेमषकमतक्षे मदरमम् पररचिमाययत।
12. विवैरक्षेमषकमतक्षे आत्ममानस पररचिमाययत।
13. विवैरक्षेमषकमतक्षे मनयाः पररचिमाययत।
14. विवैरक्षेमषकमतक्षे पपृसथवितीमम् पररचिमाययत।
15. विवैरक्षेमषकमतक्षे पररममाणस पररचिमाययत।
16. विवैरक्षेमषकमतक्षे ससयनोगनो मविरदनतीययाः।
17. विवैरक्षेमषकमतक्षे रब्दस पररचिमाययत।
18. विवैरक्षेमषकमतक्षे बपुमद्धयाः प्रमतपमादमा।
19. विवैरक्षेमषकमतक्षे ससस्कमारमानम् पररचिमाययत।
20. विवैरक्षेमषकमतक्षे कममारमण प्रमतपमादयत।
21. विवैरक्षेमषकमतक्षे समाममान्यस मविरदतीकतर व्यमम्।
22. मविरक्षेषमानम् अविलम्ब्य प्रबन्धस सलखत।
23. विवैरक्षेमषकमतक्षे समविमायस्य पररचिययाः दक्षेययाः।
24. ससयनोगसमविमाययनोयाः भक्षेदयाः मविरदनतीययाः।
25. विवैरक्षेमषकमतक्षे अभमावियाः प्रमतपमादनतीययाः।
26. विवैरक्षेमषकमतक्षे स्वितीकपृतमामन प्रममाणमामन पररचिमाययत।
27. विवैरक्षेमषकमतक्षे सपृमषप्रलयक्रममम् उपपमादयत।

पमाठगतप्रश्नमानमामपुत्त रमामण

1. विवैरक्षेमषकदरर नस्य प्रविकमा मरमषर याः कणमादयाः।


2. मविरक्षेषपदमाथर याः परममाणपुविमादश्चि विवैरक्षेमषकदरर नस्य मविरक्षेषत्विमम्।
3. मरषरयाः कणमादस्य अपरस नमामदयस कणभककम्, कणभकश्चि इमत।
4. विवैरक्षेमषकदरर नस न्यमायदरर नस्य सममानतन्त्रमम्।
5. उभबौ एवि असत्कमायर विमामदनबौ इमत न्यमायविवैरक्षेमषकदरर नयनोयाः एकस समादृश्यमम्।
6. न्यमायदरर नक्षे चित्विमारर प्रममाणमामन विवैरक्षेमषकदरर नक्षे दक्षे प्रममाणक्षे इमत न्यमायविवैरक्षेमषकदरर नयनोयाः एकस
विवैरमादृश्यमम्।

222 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

7. असस्मनम् दरर नक्षे मविरक्षेषपदमाथर स्य स्वितीकमारमातम् विवैरक्षेमषकमममत आख्यमा भविमत।


8. विवैरक्षेमषकसकत्रस्य उदवियाः जमातयाः इरवितीयपकविरषष्ठरतकक्षे।
9. विवैरक्षेमषकसकत्रक्षे दर अध्यमायमायाः ससन्त।
10. तत्त्विजमानक्षेन मपुमकयाः विवैरक्षेमषकरमास्त्रस्य मकलमम् उदक्षेश्यमम्।
11. प्ररस्तपमादक्षेन रमचितयाः गन्थयाः पदमाथर धमर ससगरयाः।
12. व्यनोमवितती व्यनोममरविमाचिमायर स्य रचिनमा।
13. मकरणमाविलती उदयनमाचिमायरण मविरमचितमा।
14. शतीधरभट्टयाः न्यमायकन्दललीं प्रणतीतविमानम्।
15. उपस्कमारगन्थयाः रङ्करममशक्षेण मविरमचितयाः।
16. पदनमाभममशयाः सक्षेतपुटतीकमायमायाः टतीकमाकमारयाः।
17. मविश्विनमाथमाचिमायरण रमचितयाः गन्थयाः भमाषमापररच्छक्षे दयाः।
18. अनसभट्टक्षेन प्रणतीतयाः गन्थयाः तकरससगरयाः।
19. बलभमाचिमायर स्य रचिनमा न्यमायलतीलमावितती।
20. कक्षेरविममशयाः तकरभमाषमागन्थस्य प्रणक्षेतमा।
21. विवैरक्षेमषकदरर नक्षे सप्त पदमाथमारयाः स्वितीकपृतमायाः।
22. द्रिव्यस गपुणयाः कमर समाममान्यस मविरक्षेषयाः समविमाययाः अभमाविश्चिक्षेमत विवैरक्षेमषकदरर नस्य सप्त पदमाथमारयाः।
23. ‘मक्रयमागपुणवितम् समविमामयकमारणस द्रिव्यमम्’ इमत द्रिव्यलकणमम्।
24. भमाविकमायर ममात्रस्य समविमामयकमारणस द्रिव्यमम्।
25. नवि द्रिव्यमामण। तमामन चि पपृसथविती, आपयाः, तक्षेजयाः, विमायपुयाः, आकमारस, कमालयाः, मदकम्, आत्ममा, मनश्चिक्षेमत।
26. पपृसथव्यमायाः मविरक्षेषयाः गपुणयाः गन्धयाः।
27. पमाकरब्दस्य अथर याः तक्षेजयाःससयनोगयाः।
28. पपृसथव्यमायाः समाममान्यगपुणमायाः ससख्यमादययाः दर।
29. अप्सपु रतीतस्परर याः मविदममानयाः।
30. तक्षेजसस उष्णस्परर याः मविदममानयाः।
31. तक्षेजयाः चितपुमविर धमम्।
32. आकरजतक्षेजसयाः उदमाररणस- सपुविणर मम्।
33. चिकपुयाः तवैजसमम् इसन्द्रियमम्।
34. अरूपस्परर विमानम् विमायपुयाः।
35. ररतीरमान्तयाःसञ्चिमारती विमायपुयाः प्रमाणयाः।
36. उपमासधभक्षेदमातम् विमायपुयाः पञ्चिमविधयाः।
37. परममाणपुरूपयाः विमायपुयाः मनत्ययाः।

भमारततीयदरर नमम् 223


मटप्पणती भमारततीयदरर न मम्

38. आकमारस्य मविरक्षेषगपुणयाः रब्दयाः।


39. आकमारस मनत्यमम् एकस मविभपु चि।
40. रब्दस्य आशयत्विक्षेन परररक्षेषमानपुममानमातम् आकमारस्य ससमद्धयाः भविमत।
41. कमालयाः जगतमामम् आधमारयाः।
42. ससख्यमा पररममाणस पपृथक्त्विस ससयनोगयाः मविभमागश्चि कमालस्य समाममान्यगपुणमायाः।
43. कमालयाः कमायर ममात्रस्य मनममत्तकमारणस भविमत।
44. मदकम् मविभपुपररममाणमम्।
45. जमानमासधकरणमम् आत्ममा।
46. आत्ममा मदमविधयाः जतीविमात्ममा परममात्ममा चि।
47. मनत्यस जमानस परममात्मनयाः गपुणयाः।
48. बपुमद्धयाः सपुखस दयाःपु खमम् इच्छमा दक्षेषयाः प्रयत्नयाः धमर याः अधमर याः ससस्कमारश्चि जतीविमात्मनयाः मविरक्षेषमायाः गपुणमायाः।
49. सपुखमादपुपलसब्धसमाधनमम् इसन्द्रियस मनयाः।
50. मनयाः अणपुपररममाणमम्।
51. सपुषपुमप्तकमालक्षे मनयाः पकरतीतनमाडलीं प्रमविरमत।
52. द्रिव्यकमर मभनत्विक्षे समत समाममान्यविमानम् गपुणयाः।
53. विवैरक्षेमषकमतक्षे चितपुमविररमतयाः गपुणमायाः।
54. रसयाः षसडविधयाः। मधपुरमम् अम्लस लविणस कटपु याः कषमायस मतकञ्चि।
55. स्परर याः मत्रमविधयाः। रतीतयाः उष्णयाः अनपुष्णमारतीतश्चि।
56. गन्धयाः घमाणक्षेसन्द्रियक्षेण गपृहतक्षे।
57. पररममाणस चितपुमविर धमम् अणपु मरतम् ह्रिस्विस दतीघर ञ्चि।
58. ससयनोगयाः मत्रमविधयाः- अन्यतरकमर जयाः उभयकमर जयाः ससयनोगजश्चि।
59. समक्रययनोयाः मलयनोयाः मविभमागयाः उभयकमर जस्य मविभमागस्य उदमाररणमम्।
60. द्रिवित्विस मदमविधमम् समासससमद्धकस नवैममसत्तकञ्चि।
61. स्नक्षेरयाः जलस्य गपुणयाः।
62. रब्दयाः वितीचितीतरङ्गन्यमायक्षेन कदम्बकनोरकन्यमायक्षेन विमा रब्दमान्तरमम् आरभतक्षे।
63. बपुमद्धयाः मदमविधमा स्मपृमतयाः अनपुभविश्चि।
64. कक्षेविलमातम् भमाविनमाख्यमातम् ससस्कमारमातम् जमातस जमानमम् स्मपृमतयाः।
65. अनपुभवियाः मदमविधयाः यथमाथर याः अयथमाथर श्चि।
66. विवैरक्षेमषकदरर नक्षे प्रममा मदमविधमा प्रत्यकमम् अनपुमममतयाः चि।
67. स्मपृमतमभनस जमानमम् अनपुभवियाः।
68. प्रयत्नयाः मत्रमविधयाः- प्रविपृसत्तयाः मनविपृसत्तयाः जतीविनयनोमनश्चि।

224 भमारततीयदरर नमम्


विवै रक्षे म षकदरर नमम् मटप्पणती

69. ससस्कमारयाः मत्रमविधयाः- भमाविनमा, विक्षेगयाः, सस्थमतस्थमापकश्चि।


70. पपृसथव्यमामदचितपुषयक्षे तथमा मनसस विक्षेगमाख्ययाः ससस्कमारयाः मतष्ठमत।
71. यतम् ससयनोगमभनस मकन्तपु ससयनोगस्य असमविमामयकमारणस ततम् कमर कमर त्विजमामतमतम् विमा।
72. कमर पञ्चिमविधमम्। उत्कक्षेपणमम्, अपकक्षेपणमम्, आकपुञ्चिनस, प्रसमारणस, गमनञ्चि।
73. गमनमम् अमनयतमदग्दक्षेरजनकस कमर । यथमा रमणमामदकमम्।
74. द्रिव्यस्य अधनोदक्षेरससयनोगस्य कमारणमम् अपकक्षेपणमम्।
75. द्रिव्यस्य मविप्रकपृषससयनोगस्य कमारणस प्रसमारणमम्।
76. मनत्यमम् एकमम् अनक्षेकमानपुगतस समाममान्यमम्।
77. समाममान्यस स्विमाशयसमविमायक्षेन सम्बन्धक्षेन वितर तक्षे।
78. समाममान्यस मदमविधमम्- परमम् अपरञ्चि।
79. सत्तमा परस समाममान्यमम्।
80. अनविस्थमादनोषमातम् समाममान्यक्षे समाममान्यस न स्वितीमक्रयतक्षे।
81. जमामतबमाधकमायाः षसडविधमायाः।
82. व्यकक्षे अभक्षेदयाः, तपुल्यत्विस, ससकरयाः, अनविस्थमा, रूपरमामनयाः, असम्बन्धश्चिक्षेमत जमामतबमाधकमायाः।
83. स्विमाशयस्य आकमारस्य अमभनत्विमातम् आकमारत्विस न जमामतयाः।
84. ससकरयाः इमत जमामतबमाधकस्य सत्विमातम् भकतत्विस न जमामतयाः।
85. मविरषक्षे मविरक्षेषत्विमममत जमामतस्वितीकमारक्षे स्वितनोव्यमावितर कत्विधमर स्य रमामनयाः स्यमातम्।
86. असम्बन्धविरमातम् समविमायक्षे समविमायत्विस जमामतयाः न स्वितीमक्रयतक्षे।
87. मनत्यद्रिव्यविपृत्तययाः व्यमावितर कमायाः मविरक्षेषमायाः।
88. पपृसथव्यमामदचितपुषयस्य परममाणपुषपु, मनत्यक्षेषपु आकमारमामदपञ्चिद्रिव्यक्षेषपु चि मविरक्षेषमायाः मतष्ठसन्त।
89. प्रलयकमालक्षे सममानजमाततीयमानमास पमासथर विमादतीनमास परममाणकनमास भक्षेदकत्विक्षेन तत्र मविरक्षेषमायाः स्वितीकपृतमायाः।
90. रब्दस्य समविमामयकमारणतमायमायाः अविच्छक्षे दकतयमा आकमारक्षे मविरक्षेषयाः स्वितीकपृतयाः।
91. मककमाविस्थमायमामम् आत्मनमास भक्षेदजमानमाथर आत्मसपु मविरक्षेषमायाः स्वितीकपृतमायाः।
92. समविमाययाः मनत्ययाः सम्बन्धयाः, सयाः खलपु अयपुतससद्धविपृसत्तयाः।
93. ययनोयाः दयनोयाः मध्यक्षे एकमम् अमविनश्यदम् अपरमासशतमम् एवि अविमतष्ठतक्षे तबौ अयपुतससद्धबौ।
94. अवियविमावियमविनबौ, गपुणगपुमणनबौ, मक्रयमामक्रयमाविन्तबौ, जमामतव्यककी मविरक्षेषमनत्यद्रिव्यक्षे चि अयपुतससद्धबौ
पदमाथर्थौ।
95. ससयनोगयाः अमनत्ययाः गपुणमविरक्षेषयाः, समविमाययाः मनत्ययाः पदमाथर मविरक्षेषयाः इमत सससनोगसमविमाययनोयाः भक्षेदयाः।
96. यस्य अभमावियाः स प्रमतयनोगती। यथमा घटमाभमाविस्य घटयाः प्रमतयनोगती।
97. अभमावियाः मदमविधयाः सससगमारभमावियाः अन्यनोन्यमाभमाविश्चि। सससगमारभमाविश्चि मत्रमविधयाः प्रमागभमावियाः ध्विससमाभमावियाः
अत्यन्तमाभमावियाः इमत।

भमारततीयदरर नमम् 225


मटप्पणती भमारततीयदरर न मम्

98. उत्पत्तक्षेयाः प्रमाकम् कमायर स्य ययाः अभमावियाः मविदतक्षे स प्रमागभमावियाः। तस्य उत्पसत्तयाः नमासस्त मकन्तपु मविनमारयाः
असस्त।
99. कमायर स्य मविनमारमातम् परस तस्य कमायर स्य ययाः अभमावियाः तदसधकरणक्षे मविदतक्षे स ध्विससमाभमावियाः।
ध्विससमाभमाविस्य उत्पसत्तयाः असस्त मकन्तपु नमारयाः नमासस्त।
100. ‘विमायबौ रूपमाभमावियाः’ इत्यत्र अत्यन्तमाभमावियाः।
101. ‘घटयाः पटयाः न भविमत’ इत्यत्र अन्यनोन्यमाभमावियाः।
102. तमादमात्म्यसम्बन्धमाविसच्छनयाः अभमावियाः अन्यनोन्यमाभमावियाः।
103. विवैरक्षेमषकमतक्षे प्रममाणस मदमविधमम्- प्रत्यकमम् अनपुममानञ्चि।
104. विवैरक्षेमषकमतक्षे सविरषपु पदमाथरषपु चितपुषयसमनकषमारदम् अमवितथमम् अव्यपदक्षेश्यस यतम् जमानस उत्पदतक्षे ततम्
प्रत्यकमम्।
105. चिकपुयाः घमाणस रसनस त्विकम् शनोत्रस मनश्चिक्षेमत षटम् इसन्द्रियमामण।
106. सलङ्गदरर नमातम् सञ्जमायममानस जमानस लवैमङ्गकमम्। सलङ्गञ्चि अनपुममापकमम्।
107. विवैरक्षेमषकमतक्षे सलङ्गदरर नमम् अनपुममानप्रममाणमम्।
108. विवैरक्षेमषकमतक्षे रब्दस्य उपममानस्य चि अनपुममानप्रममाणक्षे अन्तभमारवियाः।
109. सपृषक्षेयाः प्रमाकम् मनसष्क्रयक्षेषपु परममाणपुषपु ईश्विरक्षेच्छमाविरमातम् मक्रयमा जमायतक्षे।
110. परममाणपुदयससयनोगक्षेन अमनत्यस कमायर रूपमम् अणपुपररममाणस द्व्यणपुकमम् उत्पदतक्षे॥
111. त्र्यणपुकस मरत्पररममाणमम्।
112. एकसस्मनम् चितपुरणपुकक्षे चितपुमविररमतयाः परममाणवियाः मतष्ठसन्त।
113. परममाणपुदयससयनोगस्य नमारमातम् द्व्यणपुकनमारयाः भविमत।

॥ इमत एकमादरयाः पमाठयाः ॥

226 भमारततीयदरर नमम्


12

12) समाङ्ख्यदरर नमम्


प्रस्तमाविनमा

असस्मनम् जगमत सविर एवि सपुखस विमाञ्छसन्त, दयाःपु खस्य नमारमाय चि प्रवितर न्तक्षे। सपुखस समविषयकस
मनमविर षयकस चि भविमत। स्विमादभ
पु नोजनक्षेन जमायममानस सपुखस समविषयकमम्, तत्र भनोज्यपदमाथमारयाः मविषयमायाः। सपुषपुमप्तकमालक्षे
यतम् सपुखस जमायतक्षे ततम् मनमविर षयकस सपुखमम्। न मर सपुषपुप्तबौ कसश्चिदम् मविषययाः भमासतक्षे। जमागत्कमालक्षे बमाहमायाः स्थकलमायाः
घटमादययाः मविषयमायाः अनपुभकयन्तक्षे, स्विप्नकमालक्षे चि मनसमा मनममर तमायाः गपृरघटमादययाः अनपुभकयन्तक्षे। परन्तपु सपुषपुप्तबौ
बमाहमविषयमा इसन्द्रियमामण मनश्चि न ससन्त। अतयाः तदमा आयमासमाभमाविमातम् जतीवियाः सपुखमनपुभविमत। समविषयकस सपुखस
मर कमामयाः, मनमविर षयकस मनरमतरयस सपुखस मर मनोकयाः। सपुखलमाभमाथर चि धनवैश्वियर मम् अपक्षेमकतमम्, कक्षेचिन मनयममाश्चि
अनपुसतर व्यमायाः। धनवैश्वियर मर अथर पदक्षेन उच्यतक्षे। यक्षे मनयममायाः मनपुष्यजतीविनक्षे सपुखस जनयसन्त तक्षे एवि धमर पदक्षेन
उच्यन्तक्षे। एविस पपुरुषस्य अथर याः प्रयनोजनस तमावितम् सपुखस, तस्य सपुखस्य उपमायबौ मर धममारथर्थौ। अतयाः धमर याः अथर याः
कमामयाः मनोकयाः इमत चित्विमारयाः पपुरुषमाथमारयाः। एतक्षेषपु कमाममनोकबौ मपुख्यपपुरुषमाथर्थौ , धममारथर्थौ चिनोपमायभकतत्विमातम्
गबौणपपुरुषमाथर्थौ। प्रत्यक्षेकस पपुरुषमाथमारनमास प्रमतपमादनमाय रमास्त्रमामण प्रणतीतमामन। अतयाः मन्विमामदप्रणतीतस धमर रमास्त्रस,
कबौमटल्यमामदप्रणतीतमम् अथर रमास्त्रस, विमात्स्यमायनमामदप्रणतीतस कमामरमास्त्रस लनोकक्षे दृश्यन्तक्षे। भमारततीयदरर ननमामन मर
मनोकप्रमतपमादकमामन रमास्त्रमामण। भमारततीयदरर नमामन आसस्तकनमासस्तकभक्षेदक्षेन मदमविधमामन। न्यमाय -विवैरक्षेमषक-
समासख्य-यनोग-पकविरमतीममाससनोत्तरमतीममाससमादरर नमामन विक्षेदस्य प्रमाममाण्यस स्वितीकपुविर सन्त, अतयाः एतमामन आसस्तकदरर नमामन।
एतक्षेषपु पपुनयाः न्यमायविवैरक्षेमषकयनोयाः, समासख्ययनोगयनोयाः, पकविर्वोत्तरमतीममाससयनोयाः ससद्धमान्त-प्रमतपमाद-समाम्यस दृश्यतक्षे। अतयाः
प्रत्यक्षेकयपुगलस सममानतन्त्रमम् इत्यपुच्यतक्षे।

समासख्यमतक्षे दयाःपु खस्य आत्यसन्तककी ऐकमासन्तककी चि मनविपृसत्तयाः मनोकयाः। दयाःपु खस्य आत्यसन्तककी
मनविपृसत्तनमारम दयाःपु खस्य नमारमानन्तरस पपुनयाः तस्य उत्पसत्तयाः न भविमत , दयाःपु खस्य ऐकमासन्तककी मनविपृसत्तयाः नमाम
दयाःपु खस्य नमारयाः अविश्यमक्षेवि भविमत इमत। दयाःपु खस मर मत्रमविधस आध्यमासत्मकमम् , आसधभबौमतकमम्, आसधदवैमविकस
चिक्षेमत। ररतीरक्षे विमातमपत्तश्लक्षेष्ममाणमास विवैषम्यकमारणमातम् रनोगमादतीनमामम् उत्पसत्तयाः भविमत , रनोगक्षेभ्ययाः दयाःपु खस जमायतक्षे।
कमामक्रनोधलनोभमामदकमारणमातम् चि ममानससकस दयाःपु खस जमायतक्षे। रमारतीरस ममानसस चि दयाःपु खमम् आध्यमासत्मकमम् , मनपुष्य-
परपु-स्थमाविरमामदभ्ययाः जमायममानस दयाःपु खमम् आसधभबौमतकस, यक-रमाकस-गरमामदकमारणमातम् यदम् दयाःपु खस जमायतक्षे तदम्
आसधदवैमविकमम्। उकस्य दयाःपु खत्रयस्य आत्यसन्तककी ऐकमासन्तककी मनविपृसत्तयाः पमान-भनोजन-ममण-मन्त्रमामदमभयाः न
भविमत। दयाःपु खस्य समाममयकनमारयाः एतवैयाः भविमत, परन्तपु पपुनयाः कमालमान्तरक्षे दयाःपु खमम् उत्पदतक्षे। विक्षेदक्षेन प्रमतपमामदतवैयाः
यमागमामदमभयाः अमप दयाःपु खस्य मनविपृसत्तयाः न भविमत। यमागमामदषपु परपुविधनो भविमत , तक्षेन चि पमापमम् उत्पदतक्षे। यमागक्षेन
यत्फलमम् उत्पदतक्षे तस्य चि नमारनो भविमत। स्विगर गतमानमामम् अमप पपुण्यनमारक्षे स्विगमारतम् प्रच्यपुमतयाः शपुमतषपु
भगविद्गतीतमासपु चि शकयतक्षे। यमागक्षेन चि यत्फलस जमायतक्षे ततम् मनरमतरयस न भविमत , यमागफलक्षेषपु अमप कमामनचिन

भमारततीयदरर नमम् 227


मटप्पणती भमारततीयदरर न मम्

उत्कपृषमामन कमामनचिन मनकपृषमामन। अतयाः लबौमककनोपमायवैयाः विवैमदककमर कमाण्डक्षेन चि यतनो दयाःपु खस्य एकमान्ततयाः
अत्यन्ततयाः नमारनो न भविमत। अतयाः प्रकपृमतपपुरुषमविविक्षेकजमानप्रमतपमादकस समासख्यरमास्त्रस पपुरुषस्य दयाःपु खमनविपृत्तयक्षे
समपुपमदश्यतक्षे आचिमायरण कमपलक्षेन।

असस्मनम् पमाठक्षे वियमम् आदबौ समासख्यदरर नक्षे आचिमायर परम्परमामम् आलनोचियमामयाः। ततयाः
समासख्यसम्मतपदमाथमारनम् प्रममाणमामन चि सप्रपञ्चिस अविलनोकयमामयाः। कमायर कमारणमविषयक्षे प्रससद्धयाः समासख्यमानमास
ससद्धमान्तयाः सत्कमायर विमादयाः अमप अत्र आलनोचिमयष्यतक्षे।

उदक्षेश् यमामन
एतस पमाठस पमठत्विमा भविमानम् अधनोमनमदर षमानम् मविषयमानम् जमास्यमत –

 समासख्यदरर नमालनोचिनस्य आविश्यकतमा


 समासख्यदरर नक्षे आचिमायर परम्परमा
 समासख्यमतक्षे बन्धमनोकबौ
 समासख्यमतक्षे प्रकपृमतसत्त्विक्षे प्रममाणमामन, प्रकपृमतस्विरूपञ्चि
 प्रकपृमतस्विरूपभकतस गपुणत्रयमम्
 पपुरुषसत्त्विक्षे प्रममाणमामन, पपुरुषस्विरूपस, पपुरुषबरह त्विञ्चि
 समासख्यसम्मत-पञ्चिमविसरमत-तत्त्विमामन, तक्षेषमास विगर्तीकरणञ्चि
 समासख्यमामभमतप्रममाणमामन
 सत्कमायर विमादयाः

12.1) समासख् यपदस्य अथर याः


ससख्यमायतक्षे अनयमा इमत मविगरक्षे समम् इत्यपुपसगर पकविरकमातम् व्यकमायमास विमामचि मविदममानमातम् चिकम्-धमातनोयाः
करणक्षे अङम् -प्रत्ययक्षे, ततयाः स्त्रतीत्विमविविकमायमास टमामप ससख्यमारब्दनो मनष्पदतक्षे। ससख्यमारब्दस्य अथर्वो मर सम्यगम्
मविचिमारयाः। अमरकनोरक्षे उच्यतक्षे – “मचित्तमाभनोगमा मनस्कमारश्चिचिमार ससख्यमा मविचिमारणमा” इमत, “ससख्यमाविमानम् पसण्डतयाः
कमवियाः” इमत चि। ससख्यमा सम्यगम् मविचिमारयाः असस्त असस्मनम् इमत मविगरस ससख्यमारब्दमादम् अणम् प्रत्ययक्षे समासख्यरब्दनो
मनष्पदतक्षे। ननपु सम्यगम् मविचिमारयाः इतरदरर नक्षेषपु अमप सपुलभयाः इमत चिक्षेदच्पु यतक्षे समासख्यरब्दनोऽयस यनोगरूढयाः,
रब्दक्षेनमानक्षेन सम्यगम्-मविचिमारयपुकस कमपलप्रणतीतस रमास्त्रमक्षेवि बनोध्यतक्षे। सम्यकम् ख्यमायतक्षे प्रकमाश्यतक्षे विस्तपुतत्त्विमम्
अनयमा इमत ससख्यमा इमत मविगरक्षे मनष्पनस्य ससख्यमारब्दस्य सम्यगम् जमानमम् इत्यथर्वोऽमप कल्प्यतक्षे
शतीधरस्विमाममप्रभपृमतमभयाः प्रमाचितीनमाचिमायरयाः। अतयाः ससख्यमा सम्यगम् जमानस, समा असस्त यत्र ततम् समासख्यमम् इत्यथर्वोऽमप
सम्भविमत। अत्र चि सम्यग्जमानमम् इत्यपुकक्षे प्रकपृमतपपुरुषमविविक्षेकयाः , मविविक्षेक-ख्यमामतयाः, मविविक्षेक-बपुमद्धयाः,
सत्त्विपपुरुषमान्यतमाख्यमामतविमार बनोध्यतक्षे।

समासख्यदरर नक्षे पञ्चिमविसरमततत्त्विमामन प्रपसञ्चितमामन। एविस पञ्चिमविसरमतससख्ययमा सर सम्बन्धमादम् अस्य


रमास्त्रस्य समासख्यमम् इमत नमाम इमत कक्षेचिन आमनसन्त। मरमाभमारतक्षे उकञ्चि – ससख्यमास प्रकपुविर तक्षे चिवैवि प्रकपृमतस चि
प्रचिकतक्षे। तत्त्विमामन चि चितपुमविररतम् तक्षेन समासख्यस प्रककीमतर तमम्। इमत। असस्मनम् पकक्षेऽमप ससख्यमारब्दमातम् अणम् -प्रत्ययक्षे

228 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

समासख्यरब्दनो मनष्पदतक्षे। इतरदरर नक्षेषपु अमप मविमविधससख्यकमामन तत्त्विमामन प्रमतपमामदतमामन, अतयाः अत्र समासख्यपदस
यनोगरूढस कमपलप्रणतीतरमास्त्रस्यवैवि बनोधकमम् इमत विकव्यमम्।

12.2) समासख् यदरर नक्षे आचिमायर परम्परमा


मरमषर याः कमपलयाः समासख्यदरर नस्य प्रविकमा। कमपलयाः समासख्यसकत्रमामण सलसखतविमानम्। इदमानलीं यमामन
समासख्यसकत्रमामण लभ्यन्तक्षे तमामन न कमपलमविरमचितमामन इमत मविदमाससनो विदसन्त। कमपलप्रणतीतनो सकत्रगन्थनो मर
लपुप्तयाः। समासख्यरमास्त्रप्रणक्षेतपृरूपक्षेण कमपलस्य नमाम शपुतबौ , मरमाभमारतक्षे, भमागवितक्षे चि लभ्यतक्षे। कमपलयाः तस्य
मरष्यमाय आसपुरयक्षे, आसपुररश्चि तस्य मरष्यमाय पञ्चिमरखमाय समासख्यतत्त्विस प्रनोविमाचि। एतक्षेषमास गन्थमा न लभ्यन्तक्षे।
ईश्विरकपृष्णमविरमचितमा समासख्यसप्तमतयाः समासख्यकमाररकमा विमा इदमानलीं सपुलभमा , तत्र समासख्यमतमामन कमाररकमादमारमा
समपुपन्यस्तमामन। एविस गबौडपमादस्य समासख्यकमाररकमाभमाष्यमम्, मविजमानमभकपुकपृतस समासख्यप्रविचिनभमाष्यस
समासख्यसमारश्चि, अमनरुद्धस्य समासख्यप्रविचिनसकत्रविपृसत्तयाः, ममाठरमाचिमायर स्य ममाठरविपृसत्तयाः, अजमातसलसखतमा
यपुमकदतीमपकमा, सतीममानन्दस्य समासख्यतत्त्विमविविक्षेचिनमम्, भमाविमागणक्षेरस्य समासख्यतत्त्वियथमाथर दतीपनमम्
विमाचिस्पमतममशस्य समासख्यतत्त्विकबौमपुदती इत्यमादयनो गन्थमा इदमानलीं समपुपलभ्यन्तक्षे।

एतमदरमायमामप बरह नमास समासख्यरमास्त्रकमारमाणमास नमाममामन स्मपृमतभ्ययाः मरमाभमारतस्य रमासन्तपविर णश्चि


जमायन्तक्षे। एतक्षेषमास समासख्यरमास्त्रमामण इदमानलीं लपुप्तमामन। तक्षे मर – मविन्ध्यविमासती, विमाषर गण्ययाः, जवैगतीषव्ययाः, विनोढपु याः,
अससतदक्षेविलयाः, सनकयाः, सनन्दनयाः, सनमातनयाः, सनत्कपुममारयाः, भपृगपुयाः, रपुक्रयाः, कमाश्यपयाः, परमाररयाः, गगर याः, रमारतीतयाः,
अगस्त्ययाः, पपुलस्त्ययाः इत्यमादययाः।

पमाठगतप्रश्नमायाः १

1. समासख्यदरर नस्य सममानतन्त्रस दरर नस मकमम्।


2. समासख्यदरर नक्षे कनो नमाम मनोकयाः।
3. दयाःपु खस्य आत्यसन्तककी ऐकमासन्तककी चि मनविपृसत्तनमारम कमा।
4. दयाःपु खस कमतमविधमम्, कमामन चि तमामन।
5. आध्यसत्मकस दयाःपु खस नमाम मकमम्।
6. समासख्यपदस्य कमा व्यपुत्पसत्तयाः।
7. समासख्यपदस्य कनोऽथर याः।
8. समासख्यदरर नस्य प्रविकमा कयाः।
9. कमपलस्य मरष्ययाः कयाः, तस्य चि मरष्ययाः कयाः।
10. समासख्यकमाररकमायमा अपरस नमाम मकमम्।
11. समासख्यप्रविचिनभमाष्यस कक्षेन सलसखतमम्।
12. अमनरुद्धकपृतस्य गन्थस्य नमाम मकमम्।

भमारततीयदरर नमम् 229


मटप्पणती भमारततीयदरर न मम्

12.3) समासख् यमतक्षे बन्धमनोकबौ


समासख्यमतक्षे प्रकपृमतयाः पपुरुषश्चिक्षेमत मनत्यस तत्त्विदयमम् असस्त। यच्चि अनमामद मविनमाररमरतस ततम् मनत्यमम्।
पपुरुषनो मर असङ्गयाः चिक्षेतननो मनसष्क्रयश्चि। पपुरुषमा मर मदमविधमायाः बद्धमा मपुकमाश्चि। प्रकपृ मतमरर जडमा, समा मर जडस्य
जगतयाः उपमादमानमम्। प्रकपृतक्षेयाः बपुमद्धतत्त्विमम् उत्पदतक्षे। बपुमद्धरमप जडमा। प्रकपृतक्षेयाः कमायर बपुद्धबौ धममारधममारयाः मविदन्तक्षे ,
धममारधमर जमनतमामन सपुखदयाःपु खमामन अमप बपुद्धबौ एवि वितर न्तक्षे। एविस दयाःपु खसम्बन्धरूपबन्धयाः दयाःपु खमाभमाविरूपमनोकयाः चि
बपुद्धक्षेयाः एवि सम्भविमत। यदमा पपुरुषनो रमविरमातम् बपुमद्धतत्त्विक्षेन सर स्विस्य तमादमात्म्यमनपुभविमत तदमा
बपुमद्धगतसपुखदयाःपु खमामन स्विसस्मनम् आरनोप्य अरस सपुखती अरस दयाःपु खती इमत मचिन्तयमत। तदमा पपुरुष आत्ममानस बद्धस
मन्यतक्षे। न चि बपुमद्धतत्त्विक्षेन सर पपुरुषस्य सम्बन्धनो विमास्तमविकयाः। स्विच्छदपर णक्षे यथमा मपुखस्य प्रमतमबम्बस भविमत ,
तथवैवि स्विच्छमायमास बपुद्धबौ चिक्षेतनपपुरुषस्य प्रमतमबम्बममात्रमक्षेवि सम्बन्धनो बनोध्ययाः। यदमा चि पपुरुषनो बपुद्ध्यमा सर
आत्मननो भक्षेदस जमानमामत तदमा बपुमद्धयाः मनवितर तक्षे, तदमा बपुमद्धगतसपुखदयाःपु खमामन पपुरुषनो नमानपुभविमत। पपुरुषयाः तदमा
स्विस्विरूपक्षे प्रमतमष्ठतनो भविमत। पपुरुषनो मनत्यमपुकयाः , तस्य स्विस्विरूपक्षे सस्थमतयाः एवि मनोकयाः। मनोकक्षे कमारणस चि
बपुमद्धपपुरुषमविविक्षेकजमानमम्। तदक्षेवि सत्त्विपपुरुषमान्यतमाख्यमामतयाः सदसत्ख्यमामतयाः मविविक्षेकधतीयाः इत्यमामदपदवैयाः उच्यतक्षे।

12.4) प्रकपृ मतसत्त्विक्षे प्रममाणमामन


प्रकरनोमत इमत प्रकपृमतयाः। प्रकपृमतरक्षेवि असखलस्य प्रपञ्चिस्य कमारणमम्। सत्त्विरजस्तमसमास समाम्यमाविस्थमा
प्रकपृमतयाः इमत मर समासख्यसकत्रमम्। सत्त्विस रजयाः तमयाः इमत गपुणत्रयमविमरषमा एषमा प्रकपृमतयाः कमारणरमरतमा। प्रकपृतक्षेयाः अमप
कमारणकल्पनक्षे, प्रकपृमतकमारणस्यमामप मकस कमारणमम्, तस्य कमारणस्य पपुनयाः मकस कमारणमम् इमत अनविस्थमा स्यमातम्।
अतयाः एषमा मकलप्रकपृमतयाः इमत करयतक्षे , अस्य कमारणस नमासस्त। मकलक्षे मकलमाभमाविमादम् अमकलस मकलमम् इमत समासख्यसकत्रमम्
अत्र प्रममाणमम्। ननपु प्रकपृमतयाः असस्त चिक्षेतम् कथस तस्य उपलसब्धयाः न भविमत इमत चिक्षेदच्पु यतक्षे प्रकपृतक्षेयाः सकक्ष्मत्विमातम्
तस्य प्रत्यकस न भविमत। यथमा सकक्ष्ममायाः परममाणवियाः प्रत्यकगनोचिरमा न भविसन्त तथमा। प्रकपृ मतमरर गपुणत्रयमात्मकस्य
प्रपञ्चिस्य कमारणरूपक्षेण समाममान्यतनोदृषक्षेन अनपुममानक्षेन ससध्यमत। उकस चि समासख्यकमाररकमायमामम् –
सबौक्ष्म्यमात्तदनपुपलसब्धनमारभमाविमातम् कमायर तस्तदपपु लब्धक्षेयाः इमत।

प्रकपृमतससद्धयक्षे ईश्विरकपृष्णक्षेन समासख्यकमाररकमायमास कक्षेचिन रक्षेतवियाः समपुपन्यस्तमायाः। तक्षे मर भक्षेदमानमास


पररममाणमातम्, समन्वियमातम्, रमकतयाः प्रविपृत्तक्षेयाः, कमारणकमायर मविभमागमातम्, अमविभमागमातम् विवैश्विरूप्यस्य चिक्षेमत।
बपुमद्धतत्त्विमादतीमन कमायमारमण पररममतमामन अव्यमापतीमन चि। अतयाः असस्त तक्षेषमास कमारणमम् अव्यकस , यदम् व्यमामप भविमत।
दृश्यममानस सविर मक्षेवि कमायर जमातस सपुखदयाःपु खमनोरमात्मकत्विमातम् सत्त्विरजस्तमनोगपुणमात्मकमम्, अतयाः असस्त अस्य
कमायर जमातस्य मकममप सजमाततीयस कमारणमममत ससध्यमत। समासख्यमतक्षे रमकमविमरषमातम् कमारणमादक्षेवि कमायर स्य
अमभव्यमकयाः भविमत। यथमा मतलमातम् तवैलमम् उत्पदतक्षे , यतनो मर मतलक्षे तवैलनोत्पमादनस्य रमकयाः असस्त। न मर
विमालपुकमाभ्ययाः तवैलनोत्पसत्तयाः भविमत, विमालपुकमासपु तवैलनोत्पमादनरकक्षेयाः अभमाविमातम्। मरदमामदकमायर दरर नमातम् असस्त
कमायर्वोत्पमादनमानपुककलरमकमविमरषस कमारणमम् अव्यकमम् इमत आपतमत। उत्पसत्तकमालक्षे सतयाः एवि कमायर स्य
कमारणसकमारमादम् मविभमागयाः आमविभमारविनो भविमत। मविश्विरूपमम् एवि विवैश्विरूप्यमम्। प्रलयकमालक्षे चि मविश्विरूपस्य

230 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

(सकलस्य कमायर स्य) कमारणक्षे अमविभमागयाः (मतरनोभमाविनो) भविमत। अतयाः कमायर स्य मरदमादक्षेयाः आमविभमारवि-
मतरनोभमाविदरर नमातम् असस्त तत्कमारणमम् अव्यकमम् इत्यनपुममतस भविमत। उच्यतक्षे चि ईश्विरकपृष्णक्षेन
समासख्यकमाररकमायमामम् -

भक्षेदमानमास पररममाणमातम् समन्वियमातम् रमकतयाः प्रविपृत्तक्षेश्चि।


कमायर कमारणमविभमागमादमविभमागमादम् विवैश्विरूप्यस्य।। इमत।

12.5) प्रकपृ मतस्विरूपमम्


समासख्यदरर नक्षे प्रकपृमतमरर कमारणत्विमातम् अव्यकमममत करयतक्षे। प्रकपृमतकमायमारणमास बपुमद्धतत्त्विमादतीनमास
प्रकपृत्यपक्षेकयमा स्थकलत्विमातम् व्यकमम् इमत अमभधमानमम्। समासख्यकमाररकमायमास व्यकमानमामम् अव्यकस्य चि समादृश्य -
विवैसमादृश्य-मनरूपणकमालक्षे प्रकपृमतस्विरूपमम् आलनोमचितमम्। प्रकपृमतमरर मनत्यमा कमारणरमरतमा। स्विस्यमायाः उत्पनमामन
बपुद्ध्यमादतीमन व्यमाप्य मतष्ठमत, अतयाः प्रकपृमतयाः व्यमामपनती। प्रकपृतबौ पररणमामरूपमक्रयमा वितर तक्षे, परन्तपु
पररस्पन्दरूपमक्रयमा न वितर तक्षे। अतयाः प्रकपृमतयाः मक्रयमारमरतमा इमत समासख्यविपृद्धमायाः कथयसन्त। समा चि प्रकपृ मतयाः एकमा
सकलकमायमारणमामम् आधमारभकतमा चि। प्रकपृतक्षेयाः अनपुममानस तत्कमायर दरर नमातम् सम्भविमत, अतयाः प्रकपृमतयाः अनपुमक्षेयमा। न
मर प्रकपृमतयाः कमारणमान्तरस्य अनपुममानक्षे सलङ्गस भविमत। न चि प्रकपृमतयाः अवियविससयनोगमविमरषमा समावियविमा। न मर
मरदमामदमभयाः प्रकपृतक्षेयाः ससयनोगयाः, मरदमामदमभयाः सर प्रकपृतक्षेयाः तमादमात्म्यमातम्। कमायर कमारणयनोयाः न मर ससयनोगयाः
सम्भविमत। न चि प्रकपृतबौ सत्त्वि-रजस्तमसमास ससयनोगनो वितर तक्षे इमत विमाच्यमम्। ससयनोगनो नमाम अप्रमाप्तपकमविर कमा प्रमामप्तयाः,
तथमामर रस्त-पपुस्तकबौ मभनबौ, तयनोयाः ससयनोगनो सम्भविमत। प्रकपृतबौ सत्त्विरजस्तममास सम्बन्धयाः मनत्ययाः, अतयाः तक्षेषमास
परस्परक्षेण असन्विततमायमायाः अभमावियाः नवैवि सम्भविमत , अतयाः तक्षेषमास अमनत्ययाः ससयनोगनोऽमप न रक्ययाः प्रमतपमादमयतपुमम्।
तस्ममाच्चि प्रकपृतक्षेयाः समावियवित्विस नमासस्त। प्रकपृमतश्चि कमायर जननक्षे स्वितन्त्रमा। उच्यतक्षे चि तस्ममातम्
समासख्यकमाररकमायमामम्-

रक्षेतपुमदमनत्यमव्यमामप समक्रयमनक्षेकममासशतस सलङ्गमम्।


समावियविस परतन्त्रस व्यकस मविपरतीतमव्यकमम्। इमत।
तच्चि अव्यकस सपुखदयाःपु खमनोरमात्मकमम्। सत्त्विगपुणमातम् सपुखस, रजनोगपुणमातम् दयाःपु खस, तमनोगपुणमातम् मनोरश्चि
समपुदविसन्त। अव्यकस्य न मर स्विस्ममादम् भक्षेदयाः असस्त। न मर रमामयाः रमाममादम् मभदतक्षे। अव्यकमातम् समपुत्पनमायाः
मरदमादययाः अमप न अव्यकमातम् मभदन्तक्षे। समासख्यमतक्षे मर कमायर कमारणयनोयाः तमादमात्म्यमम् (अभक्षेदयाः) अङ्गतीमक्रयतक्षे।
तस्ममातम् कमारणस्य अव्यकस्य कमायरभ्ययाः मरदमामदभ्यनो नमासस्त भक्षेदयाः। अतयाः अव्यकमम् अमविविक्षेमक। अव्यकस चि
गमाहनो बमाहनो मविषययाः, न मर आन्तरस मविजमानमाकमारमम् इमत मचिन्तनतीयमम्। तस्य चि अव्यकस्य तत्कमायमारणमास चि
जमानस बरह नमास पपुरुषमाणमास भविमत इमत समाममान्यस (समाधमारणमम्) मर ततम्। अव्यकस मर अचिक्षेतनमम् असखलजगतयाः
कमारणञ्चि। अतयाः अव्यकस प्रसविधममर अमप भविमत। अतयाः समासख्यकमाररकमायमामम् उच्यतक्षे ईश्विरकपृष्णक्षेन –

मत्रगपुणमम् अमविविक्षेमक मविषययाः समाममान्यमम् अचिक्षेतनस प्रसविधममर ।


व्यकस तथमा प्रधमानस तमदपरतीतस्तथमा चि पपुममानम्। इमत।

भमारततीयदरर नमम् 231


मटप्पणती भमारततीयदरर न मम्

12.6) प्रकपृ तक्षे याः गपुण त्रयमम्


प्रकपृमतयाः गपुणत्रयमासत्मकमा। सत्त्वि-रजस्तमसमास समाम्यमाविस्थमा मर प्रकपृमतयाः। सत्त्विस रजयाः तमश्चि अत्र गपुणमायाः
इमत पकविर प्रमतपमामदतमम्। सत्त्विगपुणमातम् सपुखस, रजनोगपुणमातम् दयाःपु खस, तमनोगपुणमातम् मनोरश्चि समपुदविसन्त इत्यमप
प्रमागपुकमम्। उच्यतक्षे चि समासख्यविपृद्धवैयाः –

गपुणसमाम्यस प्रधमानस स्यमादम् गपुणमायाः सत्त्विस सजस्तमयाः।


सपुखदयाःपु खमनोररूपस दृश्यतक्षे मर स्फपुटस जगतम्। इमत।
इदमम् अत्र अविधक्षेयस यतम् न मर प्रकपृमतयाः एतक्षेषमास गपुणमानमामम् आधमारयाः। नवैयमामयकमायाः स्वितीकपु विर सन्त यदम् द्रिव्यक्षे
समविमायसम्बन्धक्षेन गपुणमायाः मतष्ठसन्त। सत्त्विमादययाः न तमादृरमायाः गपुणमायाः। न मर प्रकपृमतरूपक्षे द्रिव्यक्षे समविमायसम्बन्धक्षेन
गपुणमायाः मतष्ठसन्त इमत मचिन्तनतीयमम्। न मर तक्षे प्रकपृतक्षेधरममारयाः। सत्त्वि-रजस्तममाससस प्रकपृतक्षेयाः स्विरूपभकतमायाः, न मर
सत्त्वि-रजस्तमनोव्यमतरक्षेकक्षेण प्रकपृमतयाः असस्त। तथमा चि समासख्यसकत्रमम् – सत्त्विमादतीनमामम् अतद्धमर त्विस तदम्-रूपत्विमातम्
इमत। मकञ्चि सत्त्विमादयनो न मर नवैयमामयकसम्मतगपुणवितम् भविसन्त। सत्त्विरजस्तमसमास ससयनोगमविभमागमादययाः
सम्भविसन्त, एतक्षेषपु लघपुत्वि-चिलत्वि-गपुरुत्विमामदधममारयाः ससन्त। गपुणक्षेषपु ससयनोगमामदगपुणमायाः लघपुत्विमामदगपुणमायाः विमा
नवैयमामयकमायाः नमाङ्गतीकपुविर सन्त। अतयाः सत्त्वि-रजस्तममाससस मर द्रिव्यमामण। पपुरुषस्य बन्धनस कपुविर सन्त इमत रक्षेतनोयाः तक्षे
गपुणमा इमत करयन्तक्षे, यथमा मर गपुणवैयाः (रज्जपुमभयाः) रसस्तगविमादतीनमास बन्धनस भविमत तदतम्।

गपुणक्षेषपु सत्त्विस मर लघपु प्रकमारकञ्चि। अधनोगमनव्यमतररकस ऊध्विर गमनस मतयर ग्गमनञ्चि लघपुतमाकमारणमादम्
भविमत। अतयाः अन्तयाःसस्थतमामन समासत्त्विकमामन जमानक्षेसन्द्रियमामण मविषयदक्षेरस गत्विमा अमप मविषयस प्रकमारमयतपुस समथमारमन
भविसन्त। रजनो मर उपषम्भकस चिलञ्चि। रजनोगपुणनो मर अविसनक्षे मरसथलक्षे मनसष्क्रयक्षे सत्त्वितमसती स्विस्विकमायर
प्रवितर यमत। उपषम्भकस नमाम प्रवितर कमम्। रजश्चि समक्रयत्विमातम् चिलमम्। तमनो मर गपुरुत्विमविमरषस आविरकञ्चि।
रजसयाः चिलत्विक्षे, सत्त्विस्य प्रकमारकत्विक्षे चि बमाधकस मर तमयाः। अन्यथमा सविमारमण विस्तकमन सदमा समक्रयमामण भविक्षेययाःपु
रजनोविरमातम्, सविर जमाश्चि सविर भमविष्यसन्त सत्त्विगपुणविरमातम्। एतक्षे गपुणमा मभनधममर णयाः पररस्परमविरनोसधनश्चि। तथमामप
एतक्षे गपुणमायाः पपुरुषस्य भनोगमाथर मम् अपविगमारथर चि सम्भकय कमायर जमातमम् उत्पमादयसन्त। यथमा प्रदतीपक्षे विमतर याः तवैलस
विमह्निश्चि परस्परस मविरुद्धमामन, तथमामप तमामन सम्भकय प्रकमाररूपस कमायर सम्पमादयसन्त तथवैवि सत्त्विरजस्तममाससस
परस्परमविरुद्धमामन अमप सम्भकय रूपप्रकमारकमायर कपुविर सन्त। तथमामर उच्यतक्षे समासख्यकमाररकमायमामम् –

सत्त्विस लघपु प्रकमारकममषमम् उपषम्भकस चिलस चि रजयाः।


गपुरु विरणकमक्षेवि तमयाः प्रदतीपविच्चिमाथर तनो विपृसत्तयाः। इमत।
एविस गपुणत्रयमासत्मकमायमायाः प्रकपृतक्षेयाः गपुणत्रयमात्मकस जगदम् उत्पदतक्षे। सत्त्विरजस्तममाससस परस्परमविरुद्धमामन,
कथमम् एकसस्मनम् पदमाथर तक्षेषमास सम्भवियाः इमत चिक्षेदच्पु यतक्षे, एकमा एवि रमणती तस्य पत्यपुयाः सपुखकमारणस भविमत,
तस्यमायाः सपत्न्यमायाः दयाःपु खकमारणस भविमत, यश्चि तमामम् अमभलषमत परन्तपु न प्रमाप्ननोमत तस्य मनोरकमारणस भविमत।
एविमम् एकमक्षेवि विस्तपु गपुणत्रयमात्मकत्विमातम् कस्यमचितम् सपुखकमारणस, कस्यमचिदम् दयाःपु खकमारणस, कस्यमचिदम् विमा
मनोरकमारणस भविमत। एतक्षे गपुणमा मर परस्परमम् अमभभकय कमायर मपुत्पमादयसन्त। यदमा चि सत्त्विस रजस्तमसती अमभभविमत
तदमा रमान्तविपृसत्तयाः, यदमा रजयाः सत्त्वितमसती अमभभविमत तदमा घनोरमा विपृसत्तयाः , यदमा चि तमयाः सत्त्विरजसती अमभभविमत
तदमा मकढमा विपृसत्तयाः उत्पदतक्षे। एतक्षे गपुणमा मर परस्परमपक्षेक्ष्य कमायर मम् उत्पमादयसन्त, अतयाः एतक्षे अन्यनोन्यमम्

232 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

आशयन्तक्षे। सत्त्विस मर प्रविपृसत्तस मनयमस चिमासशत्य एवि प्रकमारकमायर मविधत्तक्षे, रजनो मर प्रकमारस मनयमस चिमासशत्य
प्रवितर नकमायर करनोमत, तमनो मर प्रकमारस प्रविपृसत्तस चिमासशत्य मनयमयमत। पररणमामनो मर मदमविधयाः सरूपपररणमामयाः
मविरूपपररणमामश्चिक्षेमत। सपृमषकमालक्षे मविरूपपररणमामनो भविमत , तदमा गपुणमायाः अन्यनोन्यमम् आसशत्य
कमायर जमातमपुत्पमादयसन्त इमत प्रमतपमामदतमम्। प्रलयकमालक्षे तपु सरूपपररणमामनो भविमत। सरूपपररणमामक्षे कमारणरूपक्षेण
तत्त्विमान्तरस्य अपक्षेकमा न वितर तक्षे। सदृरपररणमामस्थलक्षे एतक्षे गपुणमायाः परस्परसरकमाररणयाः भविसन्त।
सत्त्विरजस्तमनोगपुणमा मर अन्यनोन्यसरचिरमायाः, कदमामप एतक्षेषमास परस्परव्यमभचिमारनो दृषयाः। अत उच्यतक्षे –

प्रतीत्यप्रतीमतमविषमादमात्मकमायाः प्रकमारप्रविपृसत्तमनयममाथमारयाः।
अन्यनोन्यमामभभविमाशयजननममथपुनविपृत्तयश्चि गपुणमायाः। इमत।

पमाठगतप्रश्नमायाः २

13. समासख्यमतक्षे मनत्यस तत्त्विदयस मकमम्।


14. कदमा मनत्यमपुकयाः पपुरुष आत्ममानस सपुखती दयाःपु खती विक्षेमत मचिन्तयमत।
15. मनोकस्य कमारणस मकमम्।
16. कमा नमाम प्रकपृमतयाः।
17. कथस प्रकपृमतनर प्रत्यकक्षेण गपृहतक्षे।
18. प्रकपृमतससद्धयक्षे ईश्विरकपृष्णक्षेन समासख्यकमाररकमायमास कक्षे रक्षेतवियाः समपुपन्यस्तमायाः।
19. अव्यकस मकमथर व्यमामप।
20. मकस सलङ्गस प्रकपृमतमम् अनपुममापयमत।
21. मकस सत्त्विरजस्तममाससस प्रकपृतबौ आधमारमाधक्षेयभमाविक्षेन मतष्ठसन्त।
22. सत्त्विगपुणस्य मकस तमाविदम् विवैमरष्टमम्।
23. रजनोगपुणस्य मकस तमाविदम् विवैमरष्टमम्।
24. तमनोगपुणस्य मकस विवैमरष्टमम्।
25. परस्परमविरुद्धमानमामम् अमप सम्भकय एककमायर कमाररत्विक्षे मकमपुदमाररणमम्।

12.7) पपुरु षसत्त्विक्षे प्रममाणस


प्रकपृतक्षेयाः असस्तत्विस प्रमत यथमा प्रममाणमामन प्रदमरर तमामन समासख्यदमारर मनकवैयाः तथमा पपुरुषस्य ससद्धयक्षे अमप
तक्षे रक्षेतकनम् उपस्थमामपतविन्तयाः। प्रकपृतक्षेयाः तत्कमायरभ्यश्चि मभनयाः पपुरुषनो वितर तक्षे, यतनो मर प्रकपृमतयाः तत्कमायमारमण चि
सपुखदयाःपु खमनोरमात्मकत्विमातम् ससघमातरूपमायाः। जगमत दृश्यममानमास सविरऽमप ससघमातमायाः परमाथर मक्षेवि वितर न्तक्षे। यथमा रय्यमा
आसनमम् इत्यमादययाः ससघमातमायाः ररतीरप्रयनोजनस समाधयसन्त। तथवैवि प्रकपृमतयाः तत्कमायमारमण चि मभनस मकसञ्चितम् परमम्
अचिक्षेतनमभनमम् अनपुममापयसन्त। न चिमायस परयाः ससघमातरूपयाः, तथमा करयतक्षे चिक्षेतम् तस्य ससघमातस्य पपुनयाः

भमारततीयदरर नमम् 233


मटप्पणती भमारततीयदरर न मम्

अपरमाथर तमा, अपरस्यमामप ससघमातत्विक्षे तस्यमामप परमाथर तमा इत्यक्षेविमम् अनविस्थमा स्यमातम्। अतयाः असस्त
ससघमातव्यमतररकस गपुणत्रयरतीनस चिक्षेतनस प्रकपृमतभ्यनो मविमविकस मकसञ्चितम् पपुरुषमाख्यस तत्त्विमम्। प्रकपृमतमरर जडमा। तस्य
असधष्ठमानरूपक्षेण अमप पपुरुषस्य ससमद्धयाः भविमत। पपुरुषसम्बन्धमातम् एवि प्रकपृ मतयाः सपृजमत। प्रकपृतक्षेयाः पररणमामस प्रमत
पपुरुषस्य सम्बन्धममात्रमम् अपक्षेमकतस, न मर पपुरुषस्य तत्र कतपृरत्विमसस्त। प्रकपृतक्षेरमारभ्य सविरषमामक्षेवि कमायमारणमास
सपुखदयाःपु खमनोरमात्मकत्विमातम् सपुखदयाःपु खमनोरमानमास भनोकपृरूपक्षेण चिक्षेतनयाः पपुरुषयाः अङ्गतीकरणतीययाः। रमास्त्रमामण
कवैविल्यमाथर मक्षेवि प्रविपृत्तमामन, रमास्त्रकमारमायाः मरषर यनो मर कवैविल्यमाथर मक्षेवि प्रवितर न्तक्षे। कवैविल्यस नमाम दयाःपु खत्रयमाभमावियाः। न
मर प्रकपृतक्षेयाः तत्कमायमारणमास विमा कवैविल्यस सम्भविमत, तक्षेषमास सपुखदयाःपु खमनोरस्विरूपत्विमातम्। अतयाः कवैविल्यस
तद्व्यमतररकस्य पपुरुषस्य एवि सम्भविततीमत पपुरुषयाः अङ्गतीकरणतीय एवि। उकस चिमातयाः समासख्यकमाररकमायमास –

ससघमातपरमाथर त्विमातम् मत्रगपुणमामदमविपयर यमादम् असधष्ठमानमातम्।


पपुरुषनोऽसस्त भनोकपृभमाविमातम्, कवैविल्यमाथर प्रविपृत्तक्षेश्चि।। इमत।

12.8) पपुरु षस्विरूपमम्


पपुरुषनो मर मनत्ययाः उत्पसत्तरमरतयाः। पपुरुषक्षे न गपुणत्रयस वितर तक्षे। अतनोऽयस मत्रगपुणयाः अससरतश्चि। पपुरुषनो मर
चिक्षेतनयाः। तस्ममातम् प्रकपृमततत्कमायरभ्यश्चि अस्य असस्त मरमानम् भक्षेदयाः। पपुरुषनो मर मविषयती , प्रकपृत्यमामदमविषयस पपुरुषयाः
समाकमात्करनोमत। प्रमतससघमातस पपुरुषयाः मभनयाः, अतयाः पपुरुषयाः समाममान्य इमत विकसपु न रक्यतक्षे। पपुरुषमातम् न मकसञ्चिदम्
उत्पदतक्षे। अतनो नमायस प्रसविधमर्ती। पपुरुषनो मर मनसष्क्रययाः स्वितन्त्रश्चि। पपुरुषनो मर चिक्षेतनयाः अमविषयश्चि , अतयाः
पपुरुषनो मर द्रिषमा समाकती चि। गपुणत्रयरमरतत्विमातम् असस्मनम् दयाःपु खत्रयमाभमाविमातम् कवैविल्यस ससध्यमत। मकञ्चि पपुरुषयाः
स्विरूपतयाः सपुखती दयाःपु खती विमा न भविमत। अतयाः अस्य उदमासतीनत्विस ममाध्यस्रयस विमा ससध्यमत। पपुरुषश्चि
मविविक्षेमकत्विमातम् अप्रसविधममर त्विमाच्चि अकतमार। उच्यतक्षे चि –

तस्ममाच्चि मविपयमारसमासत्सद्धस समामकत्विमस्य पपुरुषस्य।


कवैविल्यस ममाध्यस्रयस द्रिषपृ त्विमम् अकतपृरभमाविश्चि।। इमत।

12.9) पपुरु षबरह त्विमम्


समासख्यमतक्षे पपुरुषनो मर नमानमा। कक्षेचिन पपुरुषमायाः ससन्त बद्धमायाः कक्षेचिन चि मपुकमायाः। ननपु कथस एक एवि
चिक्षेतनयाः पपुरुषनो नमाङ्गतीमक्रयतक्षे --अदवैतविक्षेदमान्तमामदवितम् इमत चिक्षेदच्पु यतक्षे, एक एवि पपुरुषश्चिक्षेतम् एकसस्मनम् पपुरुषक्षे उत्पनक्षे
दक्षेरधमाररणमास सविरषमामपुत्पसत्तयाः स्यमातम्, एकसस्मनम् पपुरुषक्षे मपृतक्षे चि दक्षेरधमाररणमास सविरषमास मरणस स्यमातम्। एविमम् एकसस्मनम्
पपुरुषक्षे अन्धक्षे समत सविरषमामम् अन्धतमा स्यमातम्। न तथमा भविमत। अतयाः प्रमतररतीरस पपुरुषनो मभन इमत
अङ्गतीकरणतीयमम्। जन्म-मरण-इसन्द्रियमाणमामम् एविसमविधव्यविस्थमायमायाः दरर नमातम् पपुरुषबरह त्विस स्वितीमक्रयतक्षे। एविमम् एक
एवि पपुरुषश्चिक्षेतम् एकसस्मनम् ररतीरक्षे प्रयतममानक्षे सविमारमण एवि ररतीरमामण प्रयतक्षेरनम्। न मर तथमा यपुगपतम् प्रविपृसत्तयाः
ररतीरमाणमास दृषमा। अतनो यपुगपत्प्रविपृत्तक्षेयाः अभमाविविरमातम् अमप प्रमतररतीरस पपुरुषभक्षेदयाः अङ्गतीकरणतीययाः। दक्षेरधमाररषपु अमप
असस्त ममथनो भक्षेदयाः। कक्षेषपुमचितम् ऋमषषपु यनोमगषपु विमा सत्त्विगपुणस्यमासधक्यस दृश्यतक्षे, मनपुष्यक्षेषपु मत्यर विमाससषपु दृश्यतक्षे
रजनोगपुणस्य आसधक्यस, मतयर ग्यनोमनषपु गविमाश्विमामदषपु तमनोगपुणस्यमासधक्यस दृश्यतक्षे। अतयाः गपुणमानमास प्रमतररतीरस

234 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

मविपयर यदरर नमातम् प्रमतररतीरस पपुरुषभक्षेदयाः अमप कल्पनतीययाः। अतयाः पपुरुषबरह त्विससध्यथर समासख्यकमाररकमायमामपुच्यतक्षे
ईश्विरकपृष्णक्षेन –

जननमरणकरणमानमास प्रमतमनयममादम् अयपुगपत्प्रविपृत्तक्षेश्चि।


पपुरुषबरह त्विस ससद्धस त्रवैगण्पु यमविपयर यमाच्चिवैवि।। इमत।

12.10) समासख् यसम्मतमामन पञ्चिमविस र मततत्त्विमामन


समासख्यदरर नक्षे पञ्चिमविसरमतयाः तत्त्विमामन स्वितीकपृतमामन। तमामन मर पपुरुषयाः, प्रकपृमतयाः, मरत्तत्त्विमम्, अरङ्कमारयाः,
रब्द-स्परर -रूप-रस-गन्ध इमत पञ्चितन्ममात्रमामण, आकमार-विमायपु-तक्षेजनो-जल-पपृसथवितीमत पञ्चिमरमाभकतमामन, शनोत्र-
त्विकम्-चिकपु-रसन-घमाणमाख्यमामन पञ्चि जमानक्षेसन्द्रियमामण विमाकम्-पमामण-पमाद-पमायकपस्थमाख्यमामन पञ्चि कमरसन्द्रियमामण
मनश्चिक्षेमत।

12.11) जगतयाः सपृम षक्रमयाः


मत्रगपुणमासत्मकमा प्रकपृमतमरर भनोग्यमा। भनोगक्षेनवैवि प्रकपृमतयाः समाथर कतमास गच्छमत। परन्तपु प्रकपृमतयाः स्वियस
स्विस्यमायाः भनोगस कतपुर न रक्ननोमत। अतयाः प्रकपृमतयाः भनोकमारस पपुरुषमम् अपक्षेकतक्षे। पपुरुषश्चि स्विस्य कवैविल्यमाथर
प्रकपृमतमम् अपक्षेकतक्षे। प्रकपृमतपपुरुषमविविक्षेकजमानक्षेन सत्त्विपपुरुषमान्यतमाख्यमात्यमा एवि मनोकयाः। जमानस चि बपुमद्धतत्त्विस्य
मरत्तत्त्विस्य विमा पररणमामयाः। मनरन्तर-शविण-मनन-मनमदध्यमासनवैयाः मरतत्त्विस्य एवि पररणमाममविरक्षेषनो मर
तत्त्विजमानस मविविक्षेकख्यमामतपदविमाच्यमम्। अतयाः मरतत्त्विरूपक्षेण पररणतमायमायाः प्रकपृतक्षेयाः अपक्षेकमा अमप पपुरुषस्य असस्त।
पपुरुषनो न कक्षेविलस मनोकमाय, भनोगमाय अमप स प्रकपृमतमम् अपक्षेकतक्षे। प्रकपृमतयाः यदमा पपुरुषस्य समविधक्षे आत्ममानस
भनोग्यरूपक्षेण उपस्थमापयमत तदमा पपुरुषस्य भनोगनो भविमत। पपुरुषमायाः बरवियाः , अतयाः प्रकपृमतपपुरुषससयनोगमा अमप
बरवियाः। कक्षेचिन ससयनोगमा भनोगमाय कल्पन्तक्षे , कक्षेचिन पपुनयाः मनोकमाय। एविस प्रकपृमतपपुरुषयनोयाः परस्परसमापक्षेकतमा ,
परस्परमम् उपकमायर्वोपकमारकभमाविनो विमा वितर तक्षे। एविस परस्परप्रयनोजनविरमातम् प्रकपृमतपपुरुषयनोयाः ससयनोगनो भविमत,
तत्कमारणमाच्चि सपृमषयाः भविमत। गपुणत्रयसमाम्यमाविस्थमा मर प्रकपृमतयाः इत्यपुकमम्। यदमा पपुरुषससयनोगविरमातम् प्रकपृतबौ
गपुणमानमास विवैषम्यस जमायतक्षे तदमा मरदमामदक्रमक्षेण जगदत्पु पदतक्षे। अत्र उदमाररणरूपक्षेण पङ्ग्विन्धन्यमाययाः उकयाः। अरण्यक्षे
पङ्गपुयाः अन्धश्चि पररजनवैयाः पररत्यकबौ। पङ्गपुयाः गमनक्षे असमथर तमाविरमातम् अरण्यमम् अत्यक्षेतपुस न अरक्ननोतम्, अन्धश्चि
ममागर द्रिषपु मम् असमथर याः सनम् अरण्यपमारस गन्तपुस न अरक्ननोतम्। यदमा चि अन्धयाः पङ्गपुस स्विस्कन्धक्षे नतीत्विमा अगक्षे
चिसलतयाः, पङ्गपुश्चि स्कन्धसस्थतयाः ममागर मनमदर षविमानम् तदमा तबौ अरण्यमततीत्य गमामस प्रमाप्तपुस समथर्थौ जमातबौ। एविस
प्रकपृमतपपुरुषबौ पङ्ग्विन्धवितम् परस्परसमारमाय्यक्षेन स्विस्विनोदक्षेश्यसमाधनक्षे समथर्थौ भवितयाः। उच्यतक्षे चि ईश्विरकपृ ष्णक्षेन
समासख्यकमाररकमायमामम् –

पपुरुषस्य दरर नमाथर कवैविल्यमाथर तथमा प्रधमानस्य।


पङ्ग्विन्धविदभ
पु यनोरमप ससयनोगस्तत्कपृतयाः सगर याः। इमत।
प्रकपृमतपपुरुषससयनोगविरमातम् आदबौ प्रकपृतक्षेयाः मरत्तत्त्विमम् उत्पदतक्षे। मरत्तत्त्विस बपुमद्धयाः इत्यनथमारन्तरमम्।
मरत्तत्त्विमातम् अरङ्कमार उत्पदतक्षे। समासत्त्विकमादम् (सत्त्विगपुणप्रधमानमातम्) अरङ्कमारमातम् चिकपुयाः-शनोत्र-घमाण-रसन-
त्विगमाख्यमामन पञ्चि जमानक्षेसन्द्रियमामण विमाकम्-पमामण-पमाद-पमायकपस्थमाख्यमामन कमरसन्द्रियमामण उभयमात्मकस मनयाः चि

भमारततीयदरर नमम् 235


मटप्पणती भमारततीयदरर न मम्

उत्पदन्तक्षे। तमामसमादम् अरङ्कमारमातम् रब्द-स्परर -रूप-रस-गन्धमाख्यमामन पञ्चि तन्ममात्रमामण उत्पदन्तक्षे। पञ्चिभ्ययाः


तन्ममात्रक्षेभ्ययाः पपुनयाः पञ्चिमरमाभकतमामन उत्पदन्तक्षे। तथमामर रब्दतन्ममात्रमातम् रब्दगपुणमविमरषमम् आकमारमम् ,
रब्दतन्ममात्रसमरतमातम् स्परर तन्ममात्रमादम् रब्द-स्परर गण
पु मविमरषनो विमायपुयाः, रब्द-स्परर तन्ममात्रसमरतमादम् रूपतन्ममात्रमातम्
रब्द-स्परर -रूपगपुणमविमरषस तक्षेजयाः, रब्द-स्परर -रूपतन्ममात्रसमरतमातम् रसतन्ममात्रमादम् रब्द-स्परर -रूप-
रसगपुणमविमरषमा आपयाः, रब्द-स्परर -रूप-रस-तन्ममात्रसमरतमादम् गन्धतन्ममात्रमातम् रब्द-स्परर -रूप-रस-गन्ध-
गपुणमविमरषमा पपृसथविती जमायतक्षे। अत उच्यतक्षे –

प्रकपृतक्षेमररमासस्ततनोऽरसकमारस्तस्ममादम् गणश्चि षनोडरकयाः।


तस्ममादमप षनोडरकमातम् पञ्चिभ्ययाः पञ्चि भकतमामन। इमत।

12.12) पञ्चिमविस र मततत्त्विमानमास विवै म रष्टदृष्टमा मविभमागयाः


पञ्चिमविसरत्यमास तत्त्विक्षेषपु प्रकपृमतयाः, प्रकपृमतमविकपृमतयाः, मविकपृमतयाः, अनपुभययाः इमत कनोमटचितपुषयस भविमत। तक्षेषपु
तत्त्विक्षेषपु मकलप्रकपृमतयाः प्रकपृमतरक्षेवि। न तस्य मकसञ्चितम् कमारणमसस्त। मरत्तत्त्विमम् अरङ्कमारयाः पञ्चि तन्ममात्रमामण इमत सप्त
तत्त्विमामन मर प्रकपृमतमविकपृतययाः। एतक्षेषमास कमारणमम् असस्त, एतक्षेभ्ययाः कमायमारमण अमप उत्पदन्तक्षे। यथमा मरत्तत्त्विस्य
मकलप्रकपृमतयाः कमारणस भविमत, मरत्तत्त्विमातम् अरङ्कमारस्य चिनोत्पसत्तयाः भविमत। अतयाः मरत्तत्त्विस अरङ्कमारस्य प्रकपृमतयाः
मकलप्रकपृतक्षेश्चि मविकपृमतयाः भविमत। एविस अरङ्कमारस पञ्चितन्ममात्रक्षेषपु अमप बनोध्यमम्। एकमादरक्षेसन्द्रियमामण पञ्चिमरमाभकतमामन चि
मविकपृमतरक्षेवि। एतक्षेषमास कमारणमसस्त, परन्तपु एतक्षेभ्ययाः कमायमारमण न उत्पदन्तक्षे। पपुरुषस्तपु उदमासतीनयाः। न मर तस्य
मकसञ्चितम् कमारणमम् असस्त, न विमा तस्ममातम् मकसञ्चिदम् उत्पदतक्षे। अतयाः पपुरुषयाः न प्रकपृमतयाः न मविकपृतयाः। स मर न
उभयरूपयाः, अतयाः अनपुभयरूपयाः। अतयाः उच्यतक्षे –

मकलप्रकपृमतरमविकपृमतयाः मरदमादययाः प्रकपृमतमविकपृतययाः सप्त।


षनोडरकस्तपु मविकमारनो न प्रकपृमतनर मविकपृमतयाः पपुरुषयाः।

पमाठगतप्रश्नमायाः ३

26. पपुरुषस्य परमाथर प्रविपृसत्तयाः मकमथर न।


27. प्रपञ्चिस प्रमत मकस पपुरुषस्य कतपृरत्विमम् असस्त।
28. कपुतयाः पपुरुषयाः समाकती।
29. पपुरुषबरह त्विक्षे रक्षेतवियाः कक्षे।
30. पञ्चिमरमाभकतमामन कमामन।
31. पञ्चि जमानक्षेसन्द्रियमामण कमामन।
32. पञ्चि कमरसन्द्रियमामण कमामन।
33. प्रकपृतक्षेयाः सपृमषयाः कथस भविमत।
34. प्रकपृतक्षेयाः मकमम् उत्पदतक्षे।

236 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

35. मरत्तत्त्विमातम् मकमपुत्पदतक्षे।


36. पञ्चि तन्ममात्रमामण कस्ममादत्पु पदन्तक्षे।
37. प्रकपृमतमविकपृत्यनपुभयरूपस समासख्यतत्त्विस मकमम्।
38. पञ्चि जमानक्षेसन्द्रियमामण कस्ममादम् उत्पदन्तक्षे।

12.13) सत्कमायर विमादयाः


मरदमामदकमायरभ्ययाः एवि तक्षेषमास कमारणस्य प्रकपृतक्षेयाः अनपुममानस भविमत इमत पकविर प्रमतपमामदतमम्। कक्षेषमाञ्चिन
मतक्षे कमायरभ्ययाः कमारणममात्रस्य अनपुममानस भविमत, न मर कमारणमविरक्षेषस्य अनपुममानस भविमत। अस्यमाथर्वो मर – घटयाः
उत्पदतक्षे चिक्षेतम् असस्त तस्य कमारणमम् इमत जमातपुस रक्यतक्षे , परन्तपु तस्य मकस तमावितम् कमारणमम् इमत जमातपुस न
रक्यतक्षे इमत। तथमामर रकन्यविमामदननो बबौद्धमा मर असतयाः (रकन्यमातम्) एवि कमायर स्य उत्पसत्तस कथयसन्त। अतयाः तक्षेषमास
मतक्षे कमायर स्य कमारणस्य चि सजमाततीयत्विस नमासस्त। अतयाः कमायमारतम् कमारणमविरक्षेषस्य अनपुममानस कतपुर न रक्यतक्षे।
अदवैतविक्षेदमासन्तननो मर एकस्य सतयाः चिक्षेतनस्य ब्रहणयाः मविवितर्वो मर अयस प्रपञ्चियाः इमत कथयसन्त। एतक्षेषमास मतक्षेऽमप
अचिक्षेतनस्य जगतयाः तमदजमाततीयस चिक्षेतनस ब्रह एवि कमारणमममत। अतयाः अत्रमामप कमायमारतम् तत्सजमाततीयस कमारणमम्
अनपुममातपुस न रक्यतक्षे। समासख्यमतक्षे तमावितम् कमायमारदक्षेवि तत्सजमाततीयस्य कमारणमविरक्षेषस्य अनपुममानस सम्भविमत। यतनो
मर एतक्षे कमारणमातम् तत्सजमाततीयस्य एवि कमायर स्य उत्पसत्तस स्वितीकपुविर सन्त।

कमायर कमारणभमाविमविचिमारकमालक्षे भमारततीयदमारर मनकमायाः स्विक्षेषमास मतमामन उपस्थमामपतविन्तयाः। तथमामर


नवैयमामयकमा मर असत्कमायर विमामदनयाः, तक्षेषमास मतक्षे कमायर कमारणव्यमापमारमातम् पकविरमम् कमारणक्षे मविदममानस न मतष्ठमत।
कमारणव्यमापमारमातम् पकविरमम् अमविदममानमम् (असतम्) एवि कमायर कमारणव्यमापमारक्षेण उत्पनस भविमत। असत्कमायर विमादस्य
आरम्भविमाद इमत अपरस नमाम। अदवैतविक्षेदमासन्तननो मर मविवितर विमामदनयाः। तक्षेषमास मतक्षे कमायर रूपयाः असखलयाः प्रपञ्चियाः
कमारणक्षे ब्रहमण आरनोमपतयाः, तस्ममाच्चि ममरयमा। यथमा रमकमारणमातम् रपुकबौ दृषस रजतमम् ममरयमा , तदतम्। ब्रहणयाः
मविवितर भकतयाः अयस प्रपञ्चियाः। एतक्षे मर सत्कमारणविमामदनयाः। समासख्यमानमास कमायर कमारणसम्बद्धविमादयाः सत्कमायर विमाद
इत्यपुच्यतक्षे। एतन्मतक्षे कमायर कमारणव्यमापमारमातम् पकविर कमारणक्षे सतम् (मविदममानस मतष्ठमत) इमत। कमारणक्षे पकविरमम्
अनमभव्यकतयमा मविदममानस्य एवि कमायर स्य कमारणव्यमापमारक्षेण अमभव्यमकयाः भविमत। यथमा मर मतलक्षे
पक्षेषणमामदकमारणव्यमापमारमातम् प्रमागक्षेवि तवैलस वितर तक्षे। तवैलस कमारणव्यमापमारमातम् पकविरमम् मतलक्षे अमभव्यकरूपक्षेण न मतष्ठमत।
पक्षेषणमामद-व्यमापमारक्षेण तवैलमम् अमभव्यकस भविमत। एविस मपृसत्तकमायमाममप चिक्ररमणमामदकमायर व्यमापमारमातम् प्रमागक्षेवि घटयाः
वितर तक्षे, चिक्ररमणमामदकमारणव्यमापमारक्षेण पकविर मपृसत्तकमायमामम् अनमभव्यकरूपक्षेण सस्थतस्य घटस्य अमभव्यमकयाः
भविमत। अतयाः कमारणसजमाततीयमक्षेवि कमायर मम् उत्पदतक्षे। तस्ममाच्चि कमायमारतम् कमारणमानपुममानस सपुतरमास सम्भविमत। तक्षेन
चि सपुखदयाःपु खमनोरमात्मकस प्रपञ्चिस वितीक्ष्य तत्सजमाततीयस कमारणस मत्रगपुणमात्मकस प्रधमानमम् (प्रकपृमतयाः) अनपुमतीयतक्षे।

सत्कमायर मम् उपपमादमयतपुस पञ्चि रक्षेतवियाः समासख्यकमाररकमायमामम् उपन्यस्तमायाः। तथमामर (कमारणव्यमापमारमातम्


पकविर) कमायर (कमारणक्षे) सतम्, असदकरणमादम्, उपमादमानगरणमातम्, सविर सम्भविमाभमाविमातम्, रकस्य रक्यकरणमातम्,
कमारणभमाविमाच्चि। समासख्यमायाः कथयसन्त यतम् कमारणव्यमापमारमातम् पकविर कमारणक्षे कमायर मम् असतम् चिक्षेतम् न मर ततम् कदमामप
कतपुरमम् (उत्पमादमयतपुस) रक्यतक्षे। ससकतमासपु कमारणव्यमापमातम् पकविर तवैलस न वितर तक्षे, अतनो न मर कथसञ्चिदमप

भमारततीयदरर नमम् 237


मटप्पणती भमारततीयदरर न मम्

ससकतमाभ्ययाः तवैलमम् उत्पदतक्षे। अतयाः असदकरणमातम् कमायर कमारणव्यमापमारमातम् पकविर कमारणक्षे सतम्। उपमादमानक्षेन
कमारणक्षेन सर गरणमातम् सम्बन्धविरमातम् अमप कमायर सतम्। कमारणक्षेन सर सम्बन्धयपुकमम् एवि कमायर
कमारणव्यमापमारमातम् परमम् उत्पदतक्षे। यमद कमारणव्यमापमारमातम् प्रमाकम् कमायर -कमारणयनोयाः सम्बन्धयाः कल्प्यतक्षे तमरर तदमा
कमायर मम् असस्त मविदममानमम् इमत ससध्यमत। सम्बसन्धदयस्य अभमाविक्षे न मर सम्बन्धयाः सम्भविमत। अतयाः
उपमादमानक्षेन सर सम्बन्धयपुकस्य कमायर स्य एवि उत्पत्तक्षेयाः कमारणव्यमापमारमातम् पकविर कमायर सतम्। न मर सविर स्ममातम्
कमारणमातम् सविर स्यमामप कमायर स्य उत्पसत्तयाः भविमत। न मर तन्तपुभ्यनो घटयाः, न विमा मपृसत्तकमाभ्यनो पट उत्पदतक्षे। अतयाः
कमारणव्यमापमारमातम् पकविरमक्षेवि कमारणस्य कमायरण सर सम्बन्धनोऽसस्त। अन्यथमा यस्ममातम् कस्ममासच्चितम् कमारणमातम्
यस्य कस्यमचितम् कमायर स्य उत्पसत्तयाः भविक्षेतम्। अतयाः सविर सम्भविमाभमाविमातम् कमारणव्यमापमारमातम् पकविर कमारणक्षे कमायर सतम्।
रकक्षेन (रमकमविमरषक्षेन) कमारणक्षेन एवि कमायर मम् उत्पमादतक्षे। तथमामर मपृसत्तकमायमास घटनोत्पमादनरमकयाः असस्त , अतनो
मपृसत्तकमायमा घट उत्पदतक्षे। मपृसत्तकमायमास पटनोत्पमादनरमकयाः नमासस्त, अतनो मपृसत्तकमायमायाः पटनो ननोत्पदतक्षे।
कमायर्वोत्पत्त्यनपुककल-रमकमविमरषक्षे कमारणक्षे मविदममानमा समा रमकयाः सविर कमायर मविषमयणती चिक्षेतम् सविर विस्तपु सविर स्ममादक्षेवि
सम्भविक्षेतम्। मपृसत्तकमायमा अमप पटनोत्पसत्तयाः स्यमातम्। न तथमा भविमत। यमद समा रमकयाः मविमरषकमायर मविषमयणती इमत
स्वितीमक्रयतक्षे तदमा प्रश्ननो भविमत यतम् कमारणव्यमापमारमातम् पकविर कमायर स्य अभमाविस्वितीकमारक्षे कथस रकक्षेयाः मविमरषकमायरण
सम्बन्धयाः प्रमतपमादमयतपुस रक्यतक्षे इमत। न मर विस्तपुनयाः अभमाविक्षे सम्बन्धयाः सम्भविमत। कमारणव्यमापमारमातम् पकविर
कमायर स्य अभमाविक्षे कमारणक्षे अमविदममानकमायर मविषमयणती रमकयाः अङ्गतीकतपुर न रक्यतक्षे। अतयाः कमायर मविषयक-रमक-
मविमरषस्य एवि कमारणस्य कमायर्वोत्पमादनमातम्, कमारणव्यमापमारमातम् पकविरमक्षेवि कमायर मसस्त इमत अङ्गतीकरणतीयमम्। मकञ्चि
कमायर स्य कमारणमामभनत्विमातम् कमारणस सतम् चिक्षेतम् तदमभनस कमायर कथमसदम् भविक्षेतम्। अतयाः कमायर स्य कमारणभमाविमादम्
अमप कमायर सतम्। उच्यतक्षे चि समासख्यकमाररकमायमामम् –

असदकरणमादपपु मादमानगरणमातम् सविर सम्भविमाभमाविमातम्।


रकस्य रक्यकरणमातम् कमारणभमाविमाच्चि सतम् कमायर मम्॥ इमत।

12.14) समासख् यमामभमतप्रममाणमामन


समासख्यक्षे त्रतीमण प्रममाणमामन अङ्गतीकपृतमामन – प्रत्यकमम् अनपुममानमम् आगमश्चि। प्रममाणस नमाम प्रममायमायाः
करणमम्। करणस नमाम कमारणमविरक्षेषयाः, यस्य व्यमापमारमादम् अनन्तरस कमायर स्य उत्पसत्तयाः भविमत। कपुठमारस्य
उदमनमामदव्यमापमारमातम् परमक्षेवि विपृकच्छक्षे दनरूपस्य फलस्य उत्पसत्तयाः भविमत , अतयाः कपुठमारयाः करणमम्।
कमाष्ठच्छक्षे दक-विपृकमादयस्तपु कमारणममात्रमम्। समासख्यमतक्षे प्रममा नमाम पबौरुषक्षेययाः बनोधयाः। चिवैतन्यप्रमतमबसम्बतमा
बपुमद्धविपृसत्तयाः, बपुमद्धविपृसत्तप्रमतमबसम्बतस चिवैतन्यस विमा प्रममारब्दस्य अथर याः। प्रममाणस चि मविषयमाकमारमा मचित्तविपृसत्तयाः।
तथमामर, घटप्रत्यककमालक्षे यदमा चिकपुररसन्द्रियस घटक्षेन सम्बध्नमामत तदमा बपुमद्धयाः चिकपुदमाररमा घटक्षेन सम्बन्धस लभतक्षे,
घटमाकमारक्षेण चि पररणमतक्षे। एषमा घटमाकमारमा मचित्तविपृसत्तयाः एवि प्रममाणमम्। यदमा चि स्विच्छमायमास मचित्तविपृत्तबौ पपुरुषयाः
प्रमतमबम्बतक्षे तदमा घटमाकमारमा मचित्तविपृसत्तयाः पपुरुषप्रमतमबम्बमविमरषमा भविमत। समा एवि पपुरुषप्रमतमबम्बमविमरषमा
घटमाकमारमा मचित्तविपृसत्तरक्षेवि घटमविषमयणती प्रममा। तस्यमायाः स्विरूपस चि - घटमम् अरस जमानमामम इमत। समासख्यमतक्षे
प्रममाणमम् प्रममा उभयममप जमानमात्मकस भविमत। घटमाकमारमा मचित्तविपृसत्तयाः मर घटजमानस, तदम् घटजमानस तपु प्रममाणमम्।
घटजमानक्षेन सर यदमा पपुरुषस्य सम्बन्धयाः तदमा घटमरस जमानमामम इमत अरम्पदनोकक्षेन पपुरुषक्षेण सर सम्बद्धस जमानस

238 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

मर प्रममा भविमत। अत उच्यतक्षे विमाचिस्पमतममशक्षेण समासख्यतत्त्विकबौमपुदमास प्रममामविषयक्षे – “बनोधश्चि पबौरुषक्षेययाः फलस


प्रममा, तत्समाधनस प्रममाणमम्” इमत। विमाचिस्पमतममशक्षेण प्रममाणस्य लकणमपुकस –
“अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः” इमत। विपृकयाः कमपससयनोगविमानम् न विमा इत्यमादबौ सन्दक्षेरक्षे
अमतव्यमामप्तविमारणमाय अससन्दग्धक्षेमत। अमविपरतीतपदस्य अबमासधतत्विमम् अथर याः। रमजमानक्षे अमतव्यमामप्तविमारणमाय
पदममदमम् उपमात्तमम्। रपुमकरजतमामदरमक्षेषपु रजतमामदमविषयमायाः उत्तरजमानक्षेन बमासधतमा भविसन्त। अतस्तक्षेषमास
बमासधतत्विस, न अबमासधतत्विमम्। अनसधगतपदस स्मपृतबौ अमतव्यमामप्तविमारणमाय प्रदत्तमम्। घटप्रत्यककमालक्षे एवि घटयाः
असधगतनो भविमत, असधगतमविषयस्य ससस्कमारमातम् असधगतमविषयक्षे स्मपृमतभर विमत। अतयाः न ससरयस्य रमस्य
स्मपृतक्षेश्चि न प्रममाणत्विमम्। प्रममाणमामन अधयाः ससकक्षेपक्षेण आलनोच्यन्तक्षे।

पपृसथवितीसपुखमामदमविषयवैयाः सर इसन्द्रियसम्बन्धक्षे समत मत्रगपुणमासत्मकमायमास बपुद्धबौ तमनोगपुणस्य अमभभविनो


भविमत, सत्त्विगपुणस्य चि समपुद्रिक्षेकनो भविमत। तदमा इसन्द्रिय-समनकपृष-मविषयमाकमारमा अन्तयाःकरणविपृसत्तयाः उत्पदतक्षे। समा
एवि अध्यविसमाययाः जमानमम् इमत विमा उच्यतक्षे। एषमा इसन्द्रिय-समनकपृष-मविषयमाकमारमा मचित्तविपृसत्तयाः एवि
प्रत्यकप्रममाणमम्। पपुरुषप्रमतमबम्बमविमरषमा एषमा मचित्तविपृसत्तरक्षेवि प्रममा भविमत।

सलङ्गस नमाम रक्षेतपुयाः। सलमङ्ग नमाम सलङ्गसम्बसन्ध समाध्यमम्। मकञ्चि सलमङ्गपदक्षेन पकस्यमामप गरणस भविमत।
तदमा सलङ्गमम् असस्मनम् असस्त इमत सलङ्गती इत्यथर्वो भविमत। तथमामर धकम -विह्न्यनोयाः सरचिमारयाः प्रत्यकस सविरषमामम्।
धकमयाः व्यमामप्तमविमरषयाः व्यमाप्ययाः, विमह्निश्चि व्यमापकयाः। धकमविह्न्यनोयाः व्यमामप्तयाः धकमक्षे वितर तक्षे। एविस धकमविह्न्यनोयाः यमद इदस
जमानस व्यमाप्यव्यमापकरूपमम्, मकञ्चि धकमयाः पविर तक्षे असस्त इमत विमह्निमविमरषस्य पविर तस्य जमानमम्, एतज्जमानदयमातम्
परस यदम् जमानमम् मचित्तविपृसत्तविमार उत्पदतक्षे पविर तनो विमह्निममानम् इमत तदनपुममानमम्। ततयाः तसस्मनम् जमानक्षे पपुरुषप्रमतमबम्बक्षे
समत बमह्निमन्तस पविर तमम् अरमम् अनपुममननोमम इमत पपुरुषसम्बसन्ध यजमानस समा मर अनपुमममतयाः। तच्चि अनपुममानस
मत्रमविधस पकविरवितम्, रक्षेषवितम् समाममान्यतनोदृषस चिक्षेमत।

आप्तविमाक्यशविणमातम् परस यदमाक्यमाथर जमानस जमायतक्षे तमद्ध आगमप्रममाणमम्। आप्तश्चि यथमाथर विकमा, स चि
रम-प्रममाद-मविप्रसलप्समा-करणमापमाटविरूपदनोषरमरतयाः। तथमामर “समाकती चिक्षेतमा कक्षेविलनो मनगपुरणश्चि”
इत्यमामदविमाक्यमातम् मनगपुरणमामभन-कक्षेविलमामभन-चिक्षेत्रमभन-समामक-सत्तमारूपस्य विमाक्यमाथर स्य यज्जमानस,
विमाक्यमाथमारकमारमा मचित्तविपृसत्तविमार, समा मर आगमप्रममाणमम्। यदमा चि अस्यमास मचित्तविपृत्तबौ पपुरुषस्य प्रमतमबम्बस पतमत
तदमा पपुरुषप्रमतमबम्बमविमरषमा समा मचित्तविपृसत्तयाः प्रममा भविमत। एविस त्रतीमण एवि प्रममाणमामन समासख्यवैयाः स्वितीमक्रयन्तक्षे।

पमाठगतप्रश्नमायाः ४

39. रकन्यविमामदनयाः कस्ममातम् कमायर्वोत्पसत्तस प्रमतपमादयसन्त।


40. अदवैतविक्षेदमासन्तनमास मतक्षे प्रपञ्चियाः कस्ममादम् उत्पदतक्षे।
41. आरम्भविमामदनयाः कक्षे।
42. समासख्यमानमास कमायर कमारणमविषयकनो विमादयाः कयाः।
43. सत्कमायर विमादस्य कयाः समारयाः।

भमारततीयदरर नमम् 239


मटप्पणती भमारततीयदरर न मम्

44. समासख्यकमाररकमायमास सत्कमायर मम् उपपमादमयतपुस कमत यपुकययाः समपुपन्यस्तमायाः, कमाश्चि तमायाः।
45. समासख्यमतक्षे कमत प्रममाणमामन अङ्गतीकपृतमामन।
46. समासख्यमतक्षे प्रममाणस नमाम मकमम्।
47. समासख्यमतक्षे कमा प्रममा।
48. कयाः आप्तयाः।

पमाठसमारयाः

समासख्यदरर नस मर आसस्तकदरर नमम्, समासख्यसकत्रकमारयाः कमपलयाः अस्य दरर नस्य प्रविकमा। आसपुरर-
पञ्चिमरखमादययाः कक्षेचिन प्रमाचितीनमायाः समासख्यमाचिमायमार आसनम् , परन्तपु तक्षेषमास गन्थमा इदमानलीं न लभ्यन्तक्षे। ईश्विरकपृष्णस्य
समासख्यकमाररकमा एवि इदमानलीं समासख्यदरर नस्य आकरगन्थरूपक्षेण स्वितीमक्रयतक्षे। समासख्यमा मर दवैतविमामदनयाः। एतक्षेषमास
मतक्षे मकलस तत्त्विदयमसस्त प्रकपृमतयाः पपुरुषश्चि। प्रकपृमतयाः गपुणत्रयमासत्मकमा जडमा असखलजगतयाः उपमादमानस मनममत्तस चि।
पपुरुषनो मर चिक्षेतनयाः अकतमार उदमासतीनयाः। पपुरुषमाश्चि बरवियाः। पपुरुषसम्बन्धविरमातम् गपुणत्रयमासत्मकमायमायाः प्रकपृ तक्षेयाः
बपुमद्धतत्त्विमम्, बपुमद्धतत्त्विमादम् अरसकमारयाः, समासत्त्विकमारसकमारमातम् एकमादर इसन्द्रियमामण, तमामसमादम् अरसकमारमातम् पञ्चि
तन्ममात्रमामण, पञ्चि तन्ममात्रक्षेभ्यश्चि पञ्चि मरमाभकतमामन उत्पदन्तक्षे। एविस प्रकपृमतयाः, पपुरुषयाः, बपुमद्धयाः, अरसकमारयाः,
एकमादरक्षेसन्द्रियमामण, पञ्चि तन्ममात्रमामण, पञ्चि मरमाभकतमामन इमत पञ्चिमविसरमतयाः तत्त्विमामन पदमाथमार विमा समासख्यक्षे
स्वितीकपृतमामन। एतक्षेषपु मकलप्रकपृमतमरर प्रकपृमतरूपमा कमारणरूपमा विमा। बपुमद्धयाः, अरसकमारयाः, पञ्चि तन्ममात्रमामण मर
प्रकपृमतमविकपृतययाः। एकमादरक्षेसन्द्रियमामण पञ्चिमरमाभकतमामन चि कक्षेविलस मविकपृतययाः। पपुरुषश्चि अनपुभयरूपयाः।

यदमा पपुरुषयाः बपुमद्धतत्त्विक्षेन सर आत्ममानमम् अमभनस मन्यतक्षे , तदमा बपुमद्धगतस सपुखदयाःपु खमामदकमम् आत्मनयाः
एविक्षेमत मन्विमानयाः सपुखती दयाःपु खती चि सनम् बद्धनो भविमत। यदमा चि पपुरुषस्य बपुमद्धतत्त्विक्षेन सर स्विस्य भक्षेदस्य जमानस
भविमत अथमारतम् सत्त्वि-पपुरुषमान्यतमाख्यमामतयाः भविमत तदमा बपुद्धक्षेयाः अविसमानस भविमत। पपुरुषश्चि स्विरूपक्षे प्रमतमष्ठतयाः
सनम् मपुकयाः भविमत। यक्षेषमास चि तमादृरस प्रकपृमतपपुरुषभक्षेदजमानस न भविमत तक्षे बद्धमा एवि सन्तयाः प्रकपृत्यमा उत्पमामदतमानमास
मविषयमाणमास भनोगस कपुविर सन्त। अतयाः पपुरुषस्य मपुक्त्यथर भनोगमाथर चि प्रकपृतक्षेयाः अपक्षेकमा असस्त, पपुरुषस्य
भनोगमाविगर रूपप्रयनोजनस समाधमयतपुस प्रकपृतक्षेयाः अमप पपुरुषमापक्षेकमा वितर तक्षे। अतयाः प्रकपृमतपपुरुषबौ पङ्ग्विन्धवितम्
परस्परसमारमाय्यक्षेन प्रपञ्चिसपृमषरूपस कमायर करनोमत। सपृषबौ पपुरुषस्य अविदमानस तमावितम् प्रकपृत्यमा सर तस्य
सम्बन्धममात्रस प्रकपृतबौ तत्प्रमतमबम्बममात्रस विमा, पपुरुषस्य मनसष्क्रयत्विमातम् समामकत्विमाच्चि।

समासख्यमा मर सपुखदयाःपु खमनोरमात्मकस प्रपञ्चिरूपकमायर दृष्टमा तत्सजमाततीयस्य मत्रगपुणमात्मकस्य


प्रकपृमततत्त्विस्य अनपुममानस कपुविर सन्त। गपुणत्रयस चि सत्त्विस रजयाः तमश्चिक्षेमत। कमायर स्य कमारणसजमाततीयत्विस प्रदरर मयतपुस
समासख्यमायाः सत्कमायर विमादमम् अङ्गतीकपुविर सन्त। समासख्यमतक्षे कमायर कमारणव्यमापमारमातम् पकविर कमारणक्षे अनमभव्यकतयमा
मविदममानस मतष्ठमत, कमारणव्यमापमारक्षेण कमायर स्य अमभव्यमकममात्रस भविमत। एविस लयकमालक्षे कमायर मम् उपमादमानक्षे
अनमभव्यकरूपक्षेण मतष्ठमत। तथमामर घटयाः मपृसत्तकमायमास चिक्ररमण -मपृसत्तकमास्थमापन-
कपुम्भकमारकतपृरकघटरूपदमानमामदव्यमापमारमातम् पकविरमक्षेवि अनमभव्यकतयमा मविदममानस मतष्ठमत। चिक्ररमणमामदव्यमापमारक्षेण

240 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

मपृसत्तकमायमायाः घटस्य अमभव्यमकयाः भविमत। कदमामचितम् दण्डक्षेन घटस्य नमारक्षे घटयाः स्विकमारणक्षे मपृसत्तकमायमास पपुनयाः
अनमभव्यकरूपक्षेण मतष्ठमत।

समासख्यमाचिमायमारयाः प्रत्यकमम् अनपुममानमम् आगमयाः इमत प्रममाणत्रयमङ्गतीकपु विर सन्त। एतक्षेषमास मतक्षे इसन्द्रियक्षेण
घटस्य सम्बन्धक्षे समत यमा घटमाकमारमा मचित्तविपृसत्तयाः समा मर प्रममाणमम्। अतनो नवैयमामयकमा यस व्यविसमायजमानमम् , प्रममा
इमत विमा कथयसन्त तमद्ध समासख्यमतक्षे प्रममाणमम्, न प्रममा। घटमाकमारमचित्तविपृत्तबौ यदमा पपुरुषप्रमतमबम्बस भविमत तदमा
पपुरुषसम्बसन्ध यज्जमानस भविमत घटमरस जमानमामम इमत समा मर प्रममा। एषमा चि नवैयमामयकवैयाः अनपुव्यविसमाय इमत
करयतक्षे। एविमम् इसन्द्रियसमनकपृष-मविषयमाकमारमा मचित्तविपृसत्तयाः प्रत्यकप्रममाणमम्। ततश्चि मविषयमरस प्रत्यकतीकरनोमम
इमत पपुरुषसम्बसन्ध जमानस प्रममा। व्यमाप्यव्यमापकजमान-पकजमानपकविरकस चि यज्जमानस ततम् अनपुममानप्रममाणमम्। ततनो
जमायममानयाः अनपुममननोमम इमत अनपुव्यविसमायनो मर अनपुमममतयाः। आप्तविमाक्यमादम् यदम् विमाक्यमाथर जमानस भविमत तमद्ध
आगमप्रममाणमम्। तमदषयकस पबौरुषक्षेयस जमानस मर आगमप्रममा।

पमाठमान्तप्रश्नमायाः

1. मकस तमाविदम् आसधभबौमतकस दयाःपु खमम्।


2. मकस नमाम आसधदवैमविकस दयाःपु खमम्।
3. विमाचिस्पमतममशसलसखतस्य समासख्यगन्थस्य नमाम मकमम्।
4. ममाठरमाचिमायरण कनो गन्थयाः रमचितयाः।
5. मरमाभमारतनोमलसखतमानमास कक्षेषमासञ्चितम् समासख्यमाचिमायमारणमास नमाम सलखत।
6. पङ्ग्विन्धन्यमाययाः कयाः।
7. पपुरुषस्य सत्त्विक्षे कक्षे रक्षेतवियाः।
8. कमामन तमावितम् पञ्चि तन्ममात्रमामण।
9. पपृसथव्यमास कक्षे गपुणमायाः ससन्त।
10. विमायबौ कक्षे गपुणमायाः ससन्त।
11. तक्षेजसस कक्षे गपुणमायाः ससन्त।
12. मक नमाम करणमम्।
13. सलङ्गपदस्य कनोऽथर याः।
14. सलमङ्गपदस्य कनोऽथर याः।
15. समासख्यनयक्षे मकस तमावितम् प्रत्यकप्रममाणमम्।

पमाठगतप्रश्नमानमामपुत्त रमामण

उत्तरमामण -१

भमारततीयदरर नमम् 241


मटप्पणती भमारततीयदरर न मम्

1. यनोगदरर नस समासख्यदरर नस्य सममानतन्त्रस दरर नमम्।


2. दयाःपु खस्य आत्यसन्तककी ऐकमासन्तककी चि मनविपृसत्तयाः मनोकयाः।
3. दयाःपु खस्य आत्यसन्तककी मनविपृसत्तनमारम दयाःपु खस्य नमारमानन्तरस पपुनयाः तस्य उत्पसत्तयाः न भविमत, दयाःपु खस्य
ऐकमासन्तककी मनविपृसत्तयाः नमाम दयाःपु खस्य नमारयाः अविश्यमक्षेवि भविमत इमत।
4. दयाःपु खस मत्रमविधमम् आध्यमासत्मकमम् आसधदवैमविकमम् आसधभबौमतकस चि।
5. विमातमपत्तश्लक्षेष्मणमास विवैषम्यमादम् जमायममानक्षेभ्ययाः रनोगमामदभ्ययाः उत्पनस रमारतीररकस कमाममामदजन्यस चि ममानसस
दयाःपु खमम् आध्यमासत्मकमम्।
6. ससख्यमायतक्षे अनयमा इमत मविगरक्षे समम् इत्यपुपसगर पकविरकमातम् व्यकमायमास विमामचि मविदममानमातम् चिकम्-धमातनोयाः करणक्षे
अङम् -प्रत्ययक्षे, ततयाः स्त्रतीत्विमविविकमायमा टमामप ससख्यमारब्दनो मनष्पदतक्षे। ससख्यमा असस्त असस्मनम् इमत
ससख्यमारब्दमादम् अणम्-प्रत्ययक्षे समासख्यमम् इमत। अथविमा ससख्यमायमा इदमम् इमत मविगरस ससख्यमारब्दमातम् अणम्-
प्रत्ययक्षे समासख्यमम् इमत।
7. ससख्यमासम्बसन्ध समासख्यमम्, सम्यसग्विचिमारयाः सम्यगम् जमानस विमा असस्मनम् इमत समासख्यमम्।
8. मरमषर याः कमपलयाः
9. कमपलस्य मरष्ययाः आसपुररयाः, आसपुरयाःक्षे मरष्ययाः पञ्चिमरखयाः।
10. समासख्यसप्तमतयाः इमत।
11. मविजमानमभकपुणमा।
12. समासख्यप्रविचिनसकत्रविपृसत्तयाः इमत।
उत्तरमामण -२

13. प्रकपृमतयाः पपुरुषश्चिक्षेमत समासख्यमतक्षे मनत्यस तत्त्विदयमम्।


14. यदमा पपुरुषनो रमविरमातम् बपुमद्धतत्त्विक्षेन सर स्विस्य तमादमात्म्यमनपुभविमत तदमा बपुमद्धगतसपुखदयाःपु खमामन
स्विसस्मनम् आरनोप्य अरस सपुखती अरस दयाःपु खती इमत मचिन्तयमत।
15. सत्त्विपपुरुषमान्यतमाख्यमामतरक्षेवि पपुरुषस्य दयाःपु खध्विससरूपस्य मनोकस्य कमारणमम्।
16. सत्त्विरजसमास समाम्यमाविस्थमा मर प्रकपृमतयाः।
17. सकक्ष्मत्विमातम्।
18. भक्षेदमानमास पररममाणमातम्, समन्वियमातम्, रमकतयाः प्रविपृत्तक्षेयाः, कमारणकमायर मविभमागमातम्, अमविभमागमातम् विवैश्विरूप्यस्य
चिक्षेमत।
19. अव्यकस मर स्विस्ममादम् उत्पनमामन बपुद्ध्यमादतीमन व्यमाप्य मतष्ठमत, अतयाः अव्यकस व्यमामप।
20. प्रकपृतक्षेयाः कमायमारमण एवि प्रकपृतक्षेयाः अनपुममानक्षे सलङ्गमम्।
21. न, सत्त्विरजस्तममाससस प्रकपृतबौ तमादमात्म्यक्षेन मतष्ठमत। तक्षेषमास गपुणमानमास प्रकपृमतस्विरूपत्विमातम्।
22. सत्त्विगपुणनो मर लघपुयाः प्रकमारकश्चि।
23. रजनोगपुणनो मर उपषम्भकयाः चिलश्चि।

242 भमारततीयदरर नमम्


समाङ्ख्यदरर न मम् मटप्पणती

24. तमनोगपुणनो मर गपुरुयाः आविरणकतमार चि।


25. प्रदतीप अत्रनोदमाररणमम्।
उत्तरमामण - ३

26. पपुरुषस्य ससघमातमाभमाविमातम्, ससघमातस्य एवि परमाथर त्विमातम्।


27. न, प्रपञ्चिनोत्पत्तबौ पपुरुषस्य सम्बन्धममात्रमम् अपक्षेमकतमम्।
28. चिक्षेतनत्विमातदम् अमविषयत्विमाच्चि पपुरुषयाः समाकती।
29. जननमरणमानमास प्रमतमनयममातम्, अयपुगपत्प्रविपृत्तक्षेयाः, त्रवैगण्पु यमविपयर यमाच्चि।
30. आकमारस विमायपुयाः तक्षेजयाः जलस पपृसथविती इमत पञ्चि मरमाभकतमामन।
31. पञ्चि जमानक्षेसन्द्रियमामण तमावितम् शनोत्रस त्विकम् चिकपुयाः रसनस घमाणस चिक्षेमत।
32. विमाकम्-पमामण-पमाद-पमायकपस्थमामन पञ्चि कमरसन्द्रियमामण।
33. पपुरुषससयनोगविरमातम् यदमा प्रकपृतबौ गपुणमानमास विवैषम्यस जमायतक्षे तदमा प्रकपृतक्षेयाः मरदमामदक्रमक्षेण प्रपञ्चिस्य
सपृमषभर विमत।
34. प्रकपृतक्षेयाः मरत्तत्त्विमम् उत्पदतक्षे। बपुमद्धयाः सत्त्विस विक्षेमत तस्य पयमारयरब्दमायाः।
35. मरत्तत्त्विमातम् अरङ्कमार उत्पदतक्षे।
36. तमामसमादम् अरङ्कमारमादम् उत्पदन्तक्षे।
37. पपुरुषयाः
38. समासत्त्विकमादरसकमारमातम् पञ्चि जमानक्षेसन्द्रियमामण उत्पदन्तक्षे।
उत्तरमामण - ४

39. असत एवि कमायर्वोत्पसत्तस प्रमतपमादयसन्त।


40. चिक्षेतनमादम् ब्रहण उत्पदतक्षे।
41. नवैयमामयकमा मर आरम्भविमामदनयाः।
42. सत्कमायर विमादनो मर समासख्यमानमास कमायर कमारणमविषयकनो विमादयाः।
43. कमायर कमारणव्यमापमारमातम् पकविर कमारणक्षे सतम् (मविदममानस मतष्ठमत) इमत।
44. पञ्चि। तक्षे मर - असदकरणमादम्, उपमादमानगरणमातम्, सविर सम्भविमाभमाविमातम्, रकस्य रक्यकरणमातम्,
कमारणभमाविमाच्चिक्षेमत।
45. समासख्यमतक्षे त्रतीमण प्रममाणमामन – प्रत्यकमम्, अनपुममानमम्, आगमश्चिक्षेमत।
46. प्रममायमायाः करणस प्रममाणमम्। तच्चि अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः।
47. प्रममा मर पबौरुषक्षेययाः बनोधयाः प्रममाणजन्ययाः।
48. आप्तस्तपु रम-प्रममाद-मविप्रसलप्समा-करणमापमाटविरमरतयाः यथमाथर विकमा।

॥ इमत दमादरयाः पमाठयाः ॥

भमारततीयदरर नमम् 243


13

13) यनोगदरर नमम्


प्रस्तमाविनमा

भमारततीयदरर नमामन मर मनोकरमास्त्ररूपक्षेण प्रससद्धमामन। एतक्षेषपु दरर नक्षेषपु कमामनचिन विक्षेदस्य प्रमाममाण्यस
स्वितीकपुविर सन्त, तमामन मर आसस्तकदरर नमामन। यमामन विक्षेदस्य प्रमाममाण्यस न अभ्यपुपगच्छसन्त तमामन
नमासस्तकदरर नमामन। चिमाविमारकदरर न,स बबौद्धदरर नस, जवैनदरर नस इमत त्रतीमण नमासस्तकदरर नमामन प्रससद्धमामन।
आसस्तकदरर नमामन चि षटम् – समासख्यदरर नस, यनोगदरर नस, न्यमायदरर नस, विवैरक्षेमषकदरर नस, पकविरमतीममाससमादरर नमम्
उत्तरमतीममाससमादरर नस चिक्षेमत। समासख्य-यनोगदरर नयनोयाः ससद्धमान्तसमाम्यदरर नमातम् एतयनोयाः सममानतन्त्रतमा रमास्त्रक्षेषपु
प्रमतपमादतक्षे।

समासख्यदरर नक्षे पञ्चिमविसरमततत्त्विमामन स्वितीकपृतमामन, यनोगदरर नक्षे ईश्विररूपयाः पपुरुषमविरक्षेषयाः अङ्गतीकपृतयाः। अतयाः
तत्त्विमामन षसडविसरमतयाः सञ्जमातमामन। समासख्यदरर नक्षे अरङ्कमारतत्त्विमातम् पञ्चितन्ममात्रमाणमामम् उत्पसत्तयाः प्रमतपमामदतमा,
यनोगदरर नक्षे तपु बपुमद्धतत्त्विमातम् पञ्चितन्ममात्रमाणमामम् उत्पसत्तयाः प्रमतपमादतक्षे। समासख्यदरर नक्षे तत्त्विस्य शविण-मनन-
मनमदध्यमासनक्षेषपु असधकगपुरुत्विस प्रदश्यर तक्षे, यनोगदरर नक्षे तपु अषमाङ्गयनोगमामदसमाधननोपमायक्षेषपु असधकगपुरुत्विस प्रकमामरतमम्।
एविस कमामनचिन पमाथर क्यमामन व्यमतररच्य समासख्य-यनोगदरर नयनोयाः सविरषपु ससद्धमान्तक्षेषपु एवि समामञ्जस्यस वितर तक्षे।
भमारततीयदरर नक्षेषपु चिमाविमारकदरर नस व्यमतररच्य सविमारमण एवि दरर नमामन यनोगदरर नक्षेन प्रभमामवितमामन। एतक्षेषपु सविरषपु
यनोगप्रनोकसमाधननोपमायमानमामम् अनपुसरणस दृश्यतक्षे। अतयाः सविरषपु दरर नप्रस्थमानक्षेषपु यनोगदरर नमम् एवि प्रमाचितीनतममम् इमत
कक्षेचिन प्रमतपमादयसन्त। एतमादृरस्य यनोगरमास्त्रस्य अध्ययनस मविनमा इतरदरर नमानमास हृदयस नवैवि अविगन्तपुस रक्यतक्षे।
उपमनषत्स्विमप यनोगस्य गपुरुत्विमम् असकपृतम् प्रमतपमामदतमम्। उच्यतक्षे चि मनोकधमर – ‘नमासस्त समासख्यसमस जमानस
नमासस्त यनोगसमस बलमम्’ इमत। अतयाः असस्मनम् पमाठक्षे यनोगदरर नस्य मकलतत्त्विमामन आलनोच्यन्तक्षे।

उदक्षेश् यमामन
पमाठमक्षेतस पमठत्विमा भविमानम् अधनोसलसखतमानम् मविषयमानम् जमास्यमत-

 यनोगदरर नस्य पररचिययाः


 यनोगदरर नस्य आचिमायर परम्परमा
 यनोगपदमाथर याः
 सममासधस्विरूपमम्
 पञ्चि मचित्तविपृत्तययाः

244 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

 यनोगस्य अषमाङ्गमामन
 ईश्विरस्विरूपमम्

13.1) यनोगदरर नस्य आचिमायर परम्परमा


यनोगदरर नस मर सपुप्रमाचितीनमम्। उपमनषत्सपु यनोगमविषयक्षे उकययाः दृश्यन्तक्षे। तथमामर – “यच्छक्षे दम् विमाङ्मनसती
प्रमाजस्तदच्छक्षे ज्जमान आत्ममन। जमानममात्ममन मरमत तदच्छक्षे च्छमान्त आत्ममन। “ (कठ. १.३.१३) “तमास
यनोगमममत मन्यन्तक्षे सस्थरमाममसन्द्रियधमारणमामम्। अप्रमत्तस्तदमा भविमत यनोगनो मर प्रभविमाप्ययबौ। “ (कठ. २.३.११)
“मत्ररुनतस स्थमाप्य समस ररतीरस हृदतीसन्द्रियमामण मनसमा समनविक्षेश्य। ब्रहनोडक पक्षेन प्रतरक्षेत मविदमानम् स्रिनोतमाससस सविमारमण
भयमानकमामन। “ (श्विक्षेतमाश्वितर. २.८) इत्यमामदषपु शपुमतषपु यनोगमविषयक्षे सपुगभतीरमम् आलनोचिनमम् आलनोक्यतक्षे। अस्य
यनोगस्य प्रनोकमा मर मररण्यगभर याः। उच्यतक्षे चि यमाजविल्क्यक्षेन – “मररण्यगभर्वो यनोगस्य विकमा नमान्ययाः पपुरमातनयाः”
इमत। एविस कठ-श्विक्षेतमाश्वितरमामदप्रमाचितीननोपमनषत्सपु रमासण्डल्यनोपमनषतम् यनोगरमाजनोपमनषतम् रससनोपमनषतम्
नमादमबन्दपक मनषतम् ध्यमानमविन्दविक मनषतम् यनोगकपुण्डल्यपुपमनषदम् इत्यमामदषपु अविमारचितीननोपमनषत्स्विमप यनोगयाः
आलनोमचितयाः। परन्तपु पपृथगम्-दरर नरूपक्षेण यनोगस्य उपस्थमापनस पतञ्जसलनमा एवि स्विरमचितवैयाः यनोगसकत्रवैयाः मविमरतमम्।

पतञ्जसलप्रणतीतमामन यनोगसकत्रमामण आदमाय एवि यनोगदरर नस्य प्रपञ्चियाः इदमानलीं दृश्यतक्षे। अयस पतञ्जसलयाः
व्यमाकरणमरमाभमाष्यकमारमातम् पतञ्जलक्षेयाः न मभन इमत सम्प्रदमाययाः। तथमामर परम्परमाविचिनस –

“यनोगक्षेन मचित्तस्य पदक्षेन विमाचिमास

मलस ररतीरस्य चि विवैदकक्षेन।

यनोऽपमाकरनोत्तस प्रविरस मपुनतीनमास

पतञ्जसलस प्रमाञ्जसलरमानतनोऽसस्म। “ इमत।

मतमक्षेततम् अङ्गतीकपृत्य पतञ्जसलयाः इरवितीयपकविरतपृततीय-मदततीयरतमाब्दमास भपुविमम् अलञ्चिकमार इमत विकसपु


रक्यतक्षे। ज्यमाकनोमवि-गमाविर-प्रमपुखमानमास पमाश्चिमात्त्यदमारर मनकमानमास मतक्षे तपु यनोगसकत्रस पञ्चिम-खतीषमाब्दक्षे रमचितमम्। परन्तपु
मतमक्षेतदम् दबपु र लस तत्तद्रिपुच्यनपुसमारर विवैयमककस चि।

यनोगसकत्रमाणमास भमाष्यस व्यमासदक्षेविक्षेन कपृतस व्यमासभमाष्यनमाम्नमा यनोगभमाष्यनमाम्नमा चि प्रससद्धमम्।


व्यमासभमाष्यनोपरर विमाचिस्पमतममशस्य तत्त्विविवैरमारदती टतीकमा मविजमानमभकनोश्चि यनोगविमामतर कस प्रससद्धक्षे। एतमदरमायमामप
भनोजरमाजस्य यनोगविपृसत्तयाः, रमाममानन्दसरस्विततीनमास यनोगममणप्रभमा, रमाघविनन्दस्य पमातञ्जलररस्यस, अनन्तस्य
यनोगचिसन्द्रिकमा, उदयरङ्करस्य यनोगविपृसत्तससगरयाः, उममापमतमत्रपमामठनयाः यनोगसकत्रविपृसत्तयाः, गणक्षेरदतीमकतस्य
पमातञ्जलविपृसत्तयाः, जमानमानन्दस्य यनोगसकत्रमविविपृमतयाः – इत्यमादययाः गन्थमायाः यनोगदरर नक्षे प्रससद्धमायाः।

पतञ्जसलप्रणतीतस्य यनोगरमास्त्रस्य अपरस नमाम समासख्यप्रविचिनमम्। यनोगसकत्रगन्थक्षे मर पमादचितपुषयस मविदतक्षे।


तक्षे मर – सममासधपमादयाः समाधनपमादयाः मविभकमतपमादयाः कवैविल्यपमादश्चिक्षेमत। पञ्चिनोन -मदरतसकत्रसमसन्वितनोऽयस (१९५)
गन्थयाः। पमाठक्षे ऽसस्मनम् पमातञ्जलयनोगसकत्रमामण व्यमासभमाष्यस चि आधमारतीकपृत्य मविषयमा आलनोचिमयष्यन्तक्षे।

भमारततीयदरर नमम् 245


मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः १

1. यनोगरमास्त्रस्य सममानतन्त्रस दरर नस मकमम्।


2. समासख्यदरर नमातम् यनोगदरर नस्य मविलकणत्विस कक्षेषपु स्थलक्षेषपु।
3. यनोगस्य प्रथमयाः प्रविकमा कयाः।
4. यनोगसकत्रमाणमास कयाः रचिमयतमा।
5. कमासमाञ्चिन यनोगनोपमनषदमास नमाम सलखत।
6. यनोगसकत्रमाणमामपुपरर भमाष्यस कक्षेन रमचितमम्।
7. यनोगरमास्त्रस्य अपरस नमाम मकमम्।
8. यनोगसकत्रगन्थक्षे कमत पमादमायाः ससन्त, तक्षेषमास नमाममामन सलखत।

13.2) यनोगरब्दमाथर याः


यपुज सममाधबौ इमत सममाध्यथर कमादम् यपुजम्-धमातनोयाः घञम्-प्रत्ययक्षे यनोगरब्दनो मनष्पदतक्षे। अत्र घञम्-प्रत्यययाः
भमाविक्षे करणक्षे चि मविधतीयतक्षे। यपुज्यतक्षे अनक्षेन इमत यनोगयाः इमत करणव्यपुत्पत्त्यमा मनष्पनक्षेन यनोगरब्दक्षेन
सम्प्रजमातसममाधक्षेयाः बनोधनो भविमत, यनोजनस यनोगयाः इमत भमाविव्यपुत्पत्त्यमा मनष्पनस्य यनोगरब्दस्य
असम्प्रजमातसममासधयाः अथर याः। भमाविक्षे घञम्-प्रत्ययमविधमानसकत्रस तमावितम् भमाविक्षे इमत, करणक्षे घञम्-प्रत्ययमविधमानस्य सकत्रस
तमावितम् करणमासधकरणयनोश्चि इमत। यपुसजरम् यनोगक्षे इत्यत्र यपुजम्-धमातपुयाः सम्बन्धसमाममान्यस्य विमाचिकयाः। अतस्तस्य
नमात्र गरणमम्।

यनोगरमास्त्रक्षे कक्षेविलस सममासधमविषयक्षे आलनोचिनस न प्रवितर तक्षे, यनोगसमाधनमानमास यनोगफलमानमास


अभ्यमासविवैरमाग्यमादतीनमास चिमालनोचिनस दृश्यतक्षे। परन्तपु यनोगरमास्त्रमममत कथनक्षेनवैवि तमामन अमप गतमाथमारमन भविसन्त।
यथमा रमाजमासबौ गच्छमत इत्यपुकक्षे सपररविमारस्य सक्षेनमामसन्त्रसमरतस्य एवि रमाजयाः गमनस बपुध्यतक्षे तथवैवि यनोगरमास्त्रमम्
इत्यपुकक्षे यनोगसम्बसन्धनमामम् इतरक्षेषमाममप मविषयमानमास सपुतरमास गरणस भविमत। अतनो यपुसजरम् यनोगक्षे इमत सम्बन्ध -
समाममान्य-बनोधकमातम् यपुजम्-धमातनोयाः यनोगरब्दस्य मनष्पसत्तमङ्गतीकपृत्य सममासधसम्बद्धमविषयमाणमास सकचिनस तपु गबौरविमाय
एवि। उच्यतक्षे चि व्यमासक्षेन यनोगपदमाथर याः – ‘यनोगयाः सममासधयाः’। अत्र चि यनोगयाः सम्प्रजमातसममाधक्षेयाः
असम्प्रजमातसममाधक्षेश्चि बनोधकनो भविमत।

13.3) सममासधस्विरूपमम्, तदक्षेद माश्चि


यनोगयाः सममासधयाः इमत पयमारयबौ। यनोगस्य स्विरूपमविषयक्षे उच्यतक्षे पतञ्जसलनमा –
‘यनोगसश्चित्तविपृसत्तमनरनोधयाः’ इमत। मचित्तविपृत्ततीनमास मनरनोध एवि यनोगयाः। मचित्तविपृत्तयश्चि पञ्चि – प्रममाणस मविपयर ययाः
मविकल्पयाः मनद्रिमा स्मपृमतश्चिक्षेमत। एतमासमास मचित्तविपृत्ततीनमामम् आलनोचिनमम् अगक्षे कररष्यतक्षे। एतमासमास मचित्तविपृत्ततीनमास
मनरनोधयाः मचित्तस्य सविमारसपु भकममषपु एवि भविमत। मचित्तभकमयश्चि पञ्चि – मकप्तस मकढस मविमकप्तमम् एकमागस मनरुद्धस चिक्षेमत।

246 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

मकप्त-मकढ-मविमकप्तमाख्यमासपु मचित्तभकममषपु ययाः मचित्तविपृसत्तमनरनोधनो भविमत न मर स यनोग इत्यपुच्यतक्षे। तत्र


मचित्तविपृसत्तमनरनोधयाः गबौणयाः कमादमामचित्कयाः, मविकक्षेप एवि मपुख्ययाः। एकमागभकमबौ मर सम्प्रजमातयाः सममासधभर विमत,
मनरुद्धभकमबौ चि असम्प्रजमातसममासधयाः भविमत। अतयाः एकमागभकमबौ मनरुद्धभकमबौ चि मचित्तविपृत्ततीनमास मनरनोध एवि यनोगयाः।
मचित्तभकमतीनमास स्विरूपमम् अध आलनोच्यतक्षे।

मचित्तस्य भकममनमारम मचित्तस्य स्विमाभमामविककी अविस्थमा। यस्यमास भकमबौ यस्यमामम् अविस्थमायमास विमा मचित्तमम्
अत्यन्तमम् असस्थरस मतष्ठमत, अततीसन्द्रियमविषयमाणमास मचिन्तनमाथर धवैयर धतीरमकविमार मचित्तस्य यस्यमास भकमबौ न मतष्ठमत
समा मर मकप्तभकममयाः। कदमामचितम् प्रबलमरससमामदप्रविपृत्ततीनमास रक्षेतनोयाः अस्यमामम् अविस्थमायमामम् अमप मचित्तस सममामरतस
भविमत। यथमा मरमाभमारतक्षे जयद्रिथस्य पमाण्डविदक्षेषविरमातम् मरविक्षे मचित्तसममाधमानमम् अभवितम्। यस्यमामम् अविस्थमायमास
मचित्तमम् कसस्मससश्चितम् इसन्द्रियमविषयक्षे मपुग्धस सतम् तत्त्विमचिन्तनक्षे असमथर भविमत समा मर मकढभकममयाः। मकप्तमापक्षेकयमा
अस्यमास भकमबौ इसन्द्रियभनोग्यमविषयक्षेषपु सरलतयमा मचित्तस सममामरतस भविमत। स्त्रती-धनमामदलमाभमाथर जनमानमास
मचित्तसममाधमानस प्रससद्धमम् एवि। एविस मकढमाविस्थमायमाममप कदमामचितम् मचित्तसममाधमानस भविमत। यस्यमास भकमबौ मचित्तस
कदमामचितम् सस्थरस भविमत कदमामचिदमा चिञ्चिलस मतष्ठमत समा मर मविमकप्तभकममयाः। समाधकमानमामम् एषमा भकममयाः भविमत।
समाममयकस्य स्थवैयरस्य कमारणमातम् अस्यमामम् अविस्थमायमास शविणमननमामददमारमा विस्तपुनयाः स्विरूपमाविधमारणस सपुकरस
भविमत। मक्षेधमा-सदपृसत्तप्रभपृततीनमास न्यकनमासधक्यमातम् मविमकप्तमचित्तमानमास मनपुष्यमा अमप बरह मविधमा भविसन्त।
मविमकप्तमचित्तक्षेऽमप सममासधयाः भविमत परन्तपु न स दतीघर कमालस्थमायती। एकमम् एवि अगमम् अविलम्बनस यस्य मचित्तस्य
तदम् एकमागस मचित्तमम्। यस्यमास भकमबौ मचित्तस्य एकस्यमा विपृत्तक्षेयाः मनविपृत्तक्षेयाः अनन्तरस तदनपुरूपमा एवि विपृसत्तरुदक्षेमत, एविमम्
अनपुरूपविपृत्ततीनमास प्रविमारयाः मनरविसच्छनयाः मतष्ठमत समा मर एकमागभकममयाः। एकमागभकमबौ सम्प्रजमातसममासधयाः भविमत।
असन्तममा मचित्तभकमममरर मनरुद्धभकममयाः। यस्यमास भकमबौ सविमारसमास मचित्तविपृत्ततीनमास मनरनोधनो भविमत ससस्कमारममात्रमम् चि
अविमरष्यतक्षे समा मर मनरनोधभकममयाः। मनरनोधभकमबौ मचित्तक्षे मविलतीनक्षे समत कवैविल्यस भविमत। मनरुद्धभकमबौ मर
असम्प्रजमातसममासधयाः मनबर्तीजसममासधविमार भविमत। मकप्त-मकढ-मविमकप्तभकममषपु मचित्तविपृसत्तमनरनोधस्य
स्थमामयत्विमाभमाविमातम् न मर तक्षेषमास मचित्तविपृसत्तमनरनोधमानमास यनोगपदक्षेन कथनस भविमत।

मचित्तविपृस त्तमनरनोधरूपयाः यनोगयाः मदमविधयाः – सम्प्रजमातयाः असम्प्रजमातश्चिक्षेमत। यत्र मर ध्यक्षेयस्य


यथमाथर स्विरूपस प्रत्यकतीमक्रयतक्षे स सम्प्रजमातयाः सममासधयाः। अस्यमास सममाधबौ ध्यक्षेयमभनमचित्तविपृत्ततीनमास मनरनोधनो भविमत ,
ध्यक्षेयमाकमारमा एवि विपृसत्तभर विमत। सम्प्रजमातसममाधबौ मर जमातपृ-जमान-जक्षेयरूपमा मत्रपपुटती मतष्ठमत। यनोगयाः
मचित्तविपृसत्तमनरनोधयाः इत्यत्र सविमारसमास मचित्तविपृत्ततीनमास मनरनोधयाः न उकयाः , अतनो यनोगलकणस सम्प्रजमातयनोगक्षे अमप
गच्छमत। सम्प्रजमातसममासधयाः – मवितकमारनपुगतयाः मविचिमारमानपुगतयाः आनन्दमानपुगतयाः असस्मतमानपुगतश्चिक्षेमत चितपुमविर धयाः।
इसन्द्रियगमाहक्षेषपु स्थकलमविषयक्षेषपु मविरमाटम् -पपुरुष-चितपुभर ज
पु मामदस्थकलमकमतर मविषयक्षे चि विपृसत्तधमारमा भविमत चिक्षेद म् मवितकमारनपुगतयाः
सम्प्रजमातसममासधयाः भविमत। स्थकलस्य कमारणभकतक्षेषपु सकक्ष्ममविषयक्षेषपु यदमा विपृसत्तधमारमा भविमत तदमा मविचिमारमानपुगतयाः
सम्प्रजमातसममासधयाः भविमत। स्थकलमातम् कमायमारतम् मविचिमारदमारमा एवि सकक्ष्मस्य कमारणस्य जमानस जमायतक्षे इमत रक्षेतनोयाः
सकक्ष्ममविषयकयाः सम्प्रजमातसममासधयाः मविचिमारमानपुगतनो भविमत। समासत्त्विकमारसकमारमादम् उत्पनमामन इसन्द्रियमामण।
इसन्द्रियमविषयकमचित्तविपृत्तबौ सत्यमास आनन्दमानपुगतयाः सम्प्रजमातसममासधयाः भविमत। तथमामर प्रमाणमायमाममामददमारमा ररतीरस
सपुसस्थरस भविमत चिक्षेतम् ररतीरक्षे सपुखमयनो बनोधयाः भविमत , तमादृरस सपुखममात्रमम् अविलम्ब्य ध्यमानक्षे समत समानन्दयाः
सम्प्रजमातयाः सममासधभर विमत। इसन्द्रियमाणमामम् असस्मतमापक्षेकयमा स्थकलत्विमम्, इसन्द्रियमाणमामम् असस्मतमाकमायर त्विमातम्।

भमारततीयदरर नमम् 247


मटप्पणती भमारततीयदरर न मम्

असस्मतमायमायाः गरतीतपुविमार मविषयक्षे सममासधयाः असस्मतमानपुगतयाः सम्प्रजमातयाः सममासधयाः। एतक्षे चितपुमविर धमायाः अमप सममाधययाः
समालम्बनमायाः। एतक्षेषपु पपुनयाः मवितकमारनपुगतयाः मविचिमारमानपुगतश्चि गमाहमविषयकबौ , आनन्दमानपुगतयाः गरणमविषयकयाः,
असस्मतमानपुगतनो गरतीतपृमविषयकश्चि।

सविर विपृत्ततीनमास मनरनोधक्षे समत असम्प्रजमातसममासधयाः भविमत। असम्प्रजमातसममाधबौ मर


मनरनोधससस्कमारविरमातम् व्यपुत्थमानससस्कमारक्षेण विपृत्तयनो ननोत्पदन्तक्षे, अतयाः असम्प्रजमातसममासधयाः ससस्कमाररक्षेषयाः
इत्यपुच्यतक्षे। अयञ्चि सममासधयाः आलम्बनरमरतयाः परविवैरमाग्यक्षेण समाध्ययाः। मनरमालम्बनत्विमातम् मनमविर षयत्विमातम् चि
कमर बतीजस्य अभमाविविरमातम् अयस मनबर्तीजसममासधयाः इत्यमप कसथतनो भविमत। असम्प्रजमातसममासधयाः मदमविधयाः
भविप्रत्यययाः उपमायप्रत्ययश्चिक्षेमत। अनयनोयाः उपमायप्रत्यय उत्कपृषयाः, भविप्रत्ययस्तपु मनकपृषयाः। मविदक्षेरमानमास दक्षेविमानमास,
प्रकपृमतलतीनमानमास चि सममासधयाः भविप्रत्यययाः अमविदमामकलकयाः। यनोमगनमास मर शद्धमादपुपमायजन्ययाः। चितपुमविररतक्षेयाः
जडतत्त्विमानमास उपमासकमायाः मर मविदक्षेरमायाः प्रकपृमतलतीनमाश्चि भविसन्त। तथमामर मकलप्रकपृतक्षेयाः अव्यकस्य
प्रकपृमतमविकपृततीनमास मरत्तत्त्विस्य अरङ्कमारस्य रब्द-स्परर -रूप-रस-गन्धमाख्यमानमास सकक्ष्ममाणमास पञ्चितन्ममात्रमाणमास चि
उपमासकमायाः असम्प्रजमातसममाधबौ समत प्रकपृमतलतीनमायाः भविसन्त। कक्षेविलमविकपृततीनमास एकमादरक्षेसन्द्रियमाणमास
पञ्चिस्थकलभकतमानमास चि उपमासकमायाः असम्प्रजमातसममाधबौ समत मविदक्षेरमायाः भविसन्त। एतक्षेषमास सममाधतीनमामम्
अजमानमकलकत्विमातम् ऊध्विर लनोकमातम् पपुनयाः मनोकलमाभमाय समाधकमानमास पपुनरमाविपृसत्तयाः भविमत। उच्यतक्षे चि विमायपुपरपु माणक्षे –

दरमन्विन्तरमाणतीर मतष्ठन्ततीसन्द्रियमचिन्तकमायाः।
भबौमतकमास्तपु रतस पकणर सरस्रिस त्विमामभममामनकमायाः।
बबौद्धमा दर सरस्रिमामण मतष्ठसन्त मविगतज्विरमायाः।
पकणर रतसरस्रिस तपु मतष्ठन्त्यव्यकमचिन्तकमायाः।
मनगपुरणस पपुरुषस प्रमाप्य कमालससख्यमा न मविदतक्षे। इमत।
इसन्द्रियनोपमासकमानमास मपुमककमालनो मर दरमन्विन्तरमामण, सकक्ष्मभकतनोपमासकमानमास रतमन्विन्तरमामण,
अरङ्कमारनोपमासकमानमास सरस्रिमन्विन्तरमामण, बपुद्ध्यपुपमासकमानमास दरसरस्रिमन्विन्तरमामण, प्रकपृत्यपुपमासकमानमास चि
लकमन्विन्तरमामण। मनगपुरणपपुरुषप्रमाप्तबौ तपु न पपुनयाः प्रत्यमाविपृसत्तयाः भविमत। उपमायप्रत्यययाः असम्प्रजमातसममासधस्तपु
यनोमगनमास शद्धमा-वितीयर -स्मपृमत-सममासध-प्रजमापकविरकस भविमत। उपमायप्रत्यययाः असम्प्रजमातसममासधरक्षेवि कवैविल्यजनकनो
भविमत।

पमाठगतप्रश्नमायाः २

9. यनोगरब्दस्य कमा व्यपुत्पसत्तयाः।


10. यनोगरब्दस्य व्यपुत्पसत्तगतयाः अथर याः कयाः।
11. यनोगस्विरूपप्रत्यमायकस पमातञ्जलस सकत्रस मकमम्।
12. मचित्तविपृत्तययाः कमत, कमाश्चि तमायाः।
13. मचित्तभकमययाः कमत, कमाश्चि तमायाः।

248 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

14. एकमागभकमबौ मनरुद्धभकमबौ चि ककीदृरयाः सममासधयाः भविमत।


15. कमा मनरुद्धभपुममयाः।
16. सममासधयाः कमतमविधयाः, कक्षे चि तक्षे।
17. कयाः सम्प्रजमातसममासधयाः।
18. सम्प्रजमातसममासधयाः कमतमविधयाः, कक्षे चि तक्षे।
19. मवितकमारनगपु तयाः सम्प्रजमातसममासधयाः कयाः।
20. आनन्दमानपुगतयाः सम्प्रजमातसममासधयाः कयाः।
21. असम्प्रजमातसममासधयाः कयाः।
22. असम्प्रजमातसममासधयाः कमतमविधयाः, कक्षे चि तक्षे।
23. कनो भविप्रत्ययसममासधयाः।
24. क उपमायप्रत्यययाः असम्प्रजमातसममासधयाः।

13.4) मचित्तविपृत्त ययाः


मचित्तविपृत्ततीनमास मनरनोधक्षे समत सममासधयाः भविमत। मचित्तविपृत्तयनो नमाम मचित्तस्य पररणमाममविरक्षेषमायाः। यथमा
मपृत्पररणमामभकतमायाः घटमादययाः तथमा मचित्तस्य अविस्थमामविरक्षेषमा मर एतमायाः मचित्तविपृत्तययाः। यनोगरमास्त्रक्षे पञ्चि मचित्तविपृत्तययाः
आलनोमचितमायाः। यदमा तमा मनोकसरमामयकमा भविसन्त तदमा तमा असक्लषमा इमत , यदमा चि मनोकमविरनोसधन्यनो भविसन्त तदमा
सक्लषमा इत्यपुच्यन्तक्षे। पञ्चि मचित्तविपृत्तयनो मर – प्रममाणस, मविपयर ययाः, मविकल्पयाः, मनद्रिमा स्मपृमतश्चिक्षेमत। अतयाः यनोगसकत्रक्षे
पतञ्जसलनमा सकमत्रतमम् – ‘विपृत्तययाः पञ्चितय्ययाः सक्लषमासक्लषमायाः’ (यनोगसकत्रमम् – १.५) इमत ‘प्रममाण-मविपयर य-
मविकल्प-मनद्रिमा-स्मपृतययाः’ (यनोगसकत्रमम् – १.६) इमत चि। एतमायाः मचित्तविपृत्तयनो मर जमानमात्मकमायाः। एतमासमास
मचित्तविपृत्ततीनमामम् आलनोचिनमम् अधनो मविधतीयतक्षे।

प्रममायमायाः करणस मर प्रममाणमम्। पपुरुषप्रमतमबम्बसमरतमा अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः


मर प्रममा। प्रममाणस मर अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः। समासख्यविदम् यनोगमतक्षेऽमप प्रममा प्रममाणमम्
उभयममप जमानमात्मकस भविमत। अतयाः घटप्रत्यककमालक्षे यदमा चिकपुररसन्द्रियस घटक्षेन सम्बध्नमामत तदमा बपुमद्धयाः
चिकपुदमाररमा घटक्षेन सम्बन्धस लभतक्षे, घटमाकमारक्षेण चि पररणमतक्षे। एषमा घटमाकमारमा मचित्तविपृसत्तयाः एवि प्रममाणमम्। यदमा चि
स्विच्छमायमास मचित्तविपृत्तबौ पपुरुषयाः प्रमतमबम्बतक्षे तदमा घटमाकमारमा मचित्तविपृसत्तयाः पपुरुषप्रमतमबम्बमविमरषमा भविमत। समा एवि
पपुरुषप्रमतमबम्बमविमरषमा घटमाकमारमा मचित्तविपृसत्तरक्षेवि घटमविषमयणती प्रममा। तस्य स्विरूपस चि - घटमम् अरस जमानमामम
इमत। घटमाकमारमा मचित्तविपृसत्तयाः मर घटजमानस, तदम् घटजमानस तपु प्रममाणमम्। घटजमानक्षेन सर यदमा पपुरुषस्य सम्बन्धयाः
तदमा घटमरस जमानमामम इमत अरम्पदनोकक्षेन पपुरुषक्षेण सर सम्बद्धस जमानस मर प्रममा भविमत। विमाचिस्पमतममशक्षेण
प्रममाणस्य लकणमपुकस – “अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः” इमत। विपृकयाः कमपससयनोगविमानम् न विमा
इत्यमादबौ सन्दक्षेरक्षे अमतव्यमामप्तविमारणमाय अससन्दग्धक्षेमत। अमविपरतीतपदस्य अबमासधतत्विमम् अथर याः। रमजमानक्षे
अमतव्यमामप्तविमारणमाय पदममदमम् उपमात्तमम्। रपुमकरजतमामदरमक्षेषपु रजतमामदमविषयमायाः उत्तरजमानक्षेन बमासधतमा भविसन्त।

भमारततीयदरर नमम् 249


मटप्पणती भमारततीयदरर न मम्

अतस्तक्षेषमास बमासधतत्विस, न अबमासधतत्विमम्। अनसधगतपदस स्मपृतबौ अमतव्यमामप्तविमारणमाय प्रदत्तमम्। घटप्रत्यककमालक्षे


एवि घटयाः असधगतनो भविमत, असधगतमविषयस्य ससस्कमारमातम् असधगतमविषयक्षे स्मपृमतभर विमत। अतयाः ससरयस्य
रमस्य स्मपृतक्षेश्चि न प्रममाणत्विमम्। तच्चि प्रममाणस मत्रमविधस प्रत्यकमम् अनपुममानमम् आगमश्चिक्षेमत। सकमत्रतस चि
पतञ्जसलनमा – प्रत्यकमानपुममानमागममायाः प्रममाणमामन (यनोगसकत्रमम् १.७) इमत। तथमामर इसन्द्रियसमनकपृषक्षे विस्तपुमन
मचित्तसम्बन्धविरमातम् यमा मविरक्षेषमाविधमारणप्रधमानमा मचित्तविपृसत्तयाः जमायतक्षे ततम् प्रत्यकप्रममाणमम्। यथमा
चिकपुररसन्द्रियसमनकपृषक्षे घटक्षे मचित्तसम्बन्धविरमातम् यमा घटव्यक्त्यविधमारणप्रधमानमा मचित्तविपृसत्तयाः जमायतक्षे समा
घटमाकमारमचित्तविपृसत्तयाः मर प्रत्यकप्रममाणमम्। विह्न्यमादतीनमास तपुल्यजमाततीयक्षेषपु पविर तमामदपकसदृरक्षेषपु मरमानसमामदषपु
सपकक्षेषपु मविदममाननो मभनजमाततीयक्षेषपु जलह्रिदमामदषपु अवितर ममानयाः ययाः धकमविह्न्यनोयाः अमविनमाभमावियाः सम्बन्धयाः
तमदषमयणती समाममान्यमाविधमारणप्रधमानमा विपृसत्तयाः अनपुममानमम् इत्यपुच्यतक्षे। अतयाः पविर तनो विमह्निममानम् इमत जमानमम् मर
अनपुममानस भविमत। आप्तविमाक्यमातम् तदथर मविषमयणती यमा विपृसत्तरुत्पदतक्षे समा मर आगमप्रममाणमम्। अतनो
विमाक्यमाथर मविषमयणती विपृसत्तरक्षेविमात्र आगमप्रममाणमम् इमत तमात्पयर मम्।

बमासधतमविषमयणती मचित्तविपृसत्तरक्षेवि मविपयर ययाः। मविपयर यनो नमाम ममरयमाजमानमम्, असस्मनम् जमानक्षे ययाः मविषयनो
भविमत स प्रममाणरूपक्षेण उत्तरजमानक्षेन बमासधतनो भविमत। यथमा रज्जबौ रमविरमातम् सपमारकमारमा विपृसत्तरक्षेवि
मविपयर यविपृसत्तयाः। सकमत्रतस चि – मविपयर यनो ममरयमाजमानमम् अतद्रिकपप्रमतष्ठमम् इमत। रब्दजमानमम् अनपुसपृत्य समपुत्पनमायमास
यस्यमास मचित्तविपृत्तबौ मविषयनो न मतष्ठमत समा विस्तपुरकन्यमा मचित्तविपृसत्तरक्षेवि मविकल्प इमत करयतक्षे। यथमा
ररशृङ्गमामदरब्दमम् आकण्यर तदमाकमारमा विपृसत्तजमारयतक्षे, परन्तपु ररशृङ्गमाख्यस विस्तपु एवि नमासस्त। एषमा एवि
मचित्तविपृसत्तयाः मविकल्प इत्यपुच्यतक्षे। तथमामर यनोगसकत्रक्षे - रब्दजमानमानपुपमातती विस्तपुरकन्यनो मविकल्पयाः इमत। मचित्तस्य
यस्यमामविस्थमायमास बमरररसन्द्रियजन्य-जमागदपृसत्तयाः मननोजन्य-स्विप्नविपृसत्तश्चि न मतष्ठतयाः, तदमा अभमाविप्रत्यय एवि
मचित्तस्य आलम्बनस भविमत। एविमम् अभमाविप्रत्ययमविषमयणती यमा मचित्तविपृसत्तयाः समा मर मनद्रिमा। सकमत्रतस चि –
अभमाविप्रत्ययमालम्बनमा विपृसत्तमनर द्रिमा इमत। प्रममाणमविपयर यमामददमारमा असधगतयाः पदमाथर एवि मविषययाः यस्यमायाः मचित्तविपृत्तक्षेयाः
समा मर स्मपृमतयाः। ससस्कमारस दमारतीकपृत्य अनपुभवियाः स्मपृतक्षेयाः जनकनो भविमत। तथमा चि यनोगसकत्रमम् -
अनपुभकतमविषयमासम्प्रमनोषयाः स्मपृमतयाः इमत। अभ्यमासक्षेन विवैरमाग्यक्षेण चि एतमासमास मचित्तविपृत्ततीनमास मनरनोधनो भविमत।

पमाठगतप्रश्नमायाः ३

25. कदमा मचित्तविपृत्तययाः सक्लषमा असक्लषमा विमा भविसन्त।


26. मकस नमाम प्रममाणमम्।
27. यनोगमतक्षे कमत प्रममाणमामन, कमामन चि तमामन।
28. कमा नमाम प्रममा।
29. मकस नमाम प्रत्यकप्रममाणमम्।
30. घटप्रत्यकस्थलक्षे प्रत्यकप्रममायमायाः मकस रूपमम्।
31. कनो नमाम मविपयर ययाः।

250 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

32. मविकल्पनो नमाम कयाः।


33. मनद्रिमा नमाम कमा।
34. कमा नमाम स्मपृमतयाः।

13.5) यनोगस्य अषमाङ्गमामन


समासख्यविदम् यनोगमतक्षेऽमप प्रकपृमतयाः पपुरुषश्चिक्षेमत मनत्यस तत्त्विदयमम् असस्त। प्रकपृतक्षेयाः बपुमद्धतत्त्विमम् उत्पदतक्षे।
पपुरुषनो मर असङ्गयाः चिक्षेतननो मनसष्क्रयश्चि। जडमायमास बपुद्धबौ सपुखद याःपु खमादययाः वितर न्तक्षे, सपुखदयाःपु खमादतीनमामम् अभमाविनोऽमप
बपुद्धक्षेयाः एवि भविमत। यदमा पपुरुषयाः अमविदमाविरमादम् बपुमद्धतत्त्विक्षेन सर तमादमात्म्यमम् अनपुभविमत तदमा बपुमद्धगतमामन
सपुखदयाःपु खमामन उपभपुञ्जमानयाः बद्धनो भविमत, यदमा चि पपुरुषनो बपुद्ध्यमा सर स्विस्य भक्षेदस जमानमामत तदमा
बपुमद्धगतसपुखदयाःपु खमामन नमानपुभविमत। पपुरुषयाः तदमा स्विस्विरूपक्षे प्रमतमष्ठतनो भविमत, मपुकश्चि सञ्जमायतक्षे। पपुरुषनो
मनत्यमपुकयाः, तस्य स्विस्विरूपक्षे सस्थमतयाः एवि मनोकयाः। मनोकक्षे कमारणस चि बपुमद्धपपुरुषमविविक्षेकजमानमम्। तदक्षेवि
सत्त्विपपुरुषमान्यतमाख्यमामतयाः सदसत्ख्यमामतयाः मविविक्षेकधतीयाः इत्यमामदपदवैयाः उच्यतक्षे। अस्यमायाः मविविक्षेकख्यमातक्षेयाः
समाधनरूपक्षेण अषमाङ्गयनोगस्य मनरूपणस मविधतीयतक्षे यनोगरमास्त्रक्षे। तमामन अषबौ अङ्गमामन तमावितम् – यमयाः मनयमयाः
आसनस प्रमाणमायमामयाः प्रत्यमारमारयाः धमारणमा ध्यमानस सममासधश्चिक्षेमत। एतक्षेषमास मनरूपणमम् अधनो मविधतीयतक्षे।

यमयाः – अमरससमा-सत्यमास्तक्षेय-ब्रहचियमारपररगरमा यममायाः इमत पमातञ्जलस सकत्रमम्। अमरससमा नमाम भकतमानमास


प्रमाणररणमादम् मविरमतयाः। सत्यस नमाम यथमाथमार विमाकम् यथमाथर मननो विमा। तथमामर प्रत्यकक्षेण अनपुममत्यमा आगमक्षेन विमा
यज्जमानस जमायतक्षे तदनपुसमारमक्षेवि प्रयपुकस भकतमरतकरस विमाक्यस सत्यस भविमत। मनसनोऽमप अमभप्रमाययाः अयमक्षेवि स्यमातम्
यदम् ययाः अथर याः जमातयाः, स एवि अथर याः अपरस्य बपुद्धबौ भमासक्षेत इमत। स्विस्य अमभप्रमायमान्तरविरमातम् अपरमाथर बनोधकस
विमाक्यस न सत्यस भविमत। तस्ममातम् मनसयाः अमप अथमारनय
पु मामयत्विमम् अमभप्रक्षेत्य सत्यत्विमम् उकमम्। अतयाः
अश्वित्थमाममा रत इमत यपुसधमष्ठरविमाक्यममप सत्यस न भविमत। भकतमानमामम् अमरतकरस विमाक्यममप सत्यपदविमाच्यस न
भविमत। स्तक्षेयस मर अरमास्त्रपकविरकस द्रिव्यमाणमास परतयाः स्वितीकरणमम्। न स्तक्षेयमम् अस्तक्षेयमम्। मनसस विमाक्यक्षे कमर मण विमा
परद्रिव्यक्षे स्पपृरमाभमावियाः एवि अस्तक्षेयमम्। चिबौयमारद म् मविरमतयाः एवि अस्तक्षेयमम्। उपस्थस्य अन्यक्षेषमाममसन्द्रियमाणमास चि ससयमनस
ब्रहचियर मम्। अषमाङ्गमवैथपुनत्यमागनो विमा ब्रहचियर मम्। उच्यतक्षे चि दकमपुमननमा –

स्मरणस ककीतर नस कक्षेसलयाः प्रक्षेकणस गपुहभमाषणमम्।


ससकल्पनोऽध्यविसमायश्चि मक्रयमामनविपृरमतरक्षेवि चि।।
एतन्मवैथपुनमषमाङ्गस प्रविदसन्त मनतीमषणयाः।
मविपरतीतस ब्रहचियर मक्षेतदक्षेविमाषलकणमम्। इमत।
भनोग्यमविषयमाणमास अससगरयाः एवि अपररगरयाः। प्रमाणधमारणमाथर मम् उपयपुकस द्रिव्यममात्रस ससगरक्षेदम् यनोगती।
भनोग्यमविषयमाणमास अजर नक्षे रकणक्षे कयक्षे चि दयाःपु खमक्षेवि जमायतक्षे। अतनो भनोग्यमविषयससगरमादम् मविरमतयाः एवि अपररगरयाः।
जमामत-दक्षेर-कमाल-मनयममान्तरमामदमभयाः अनविसच्छनमा यममायाः मरमाव्रितमम् इत्यपुच्यतक्षे।

मनयमयाः - मनयममविषयक्षे पमातञ्जलस यनोगसकत्रस मर - ‘रबौचि-सन्तनोष-तपयाः-स्विमाध्यमायक्षेश्विरप्रमणधमानमामन


मनयममायाः’ इमत। रबौचिस मदमविधस बमाहमम् आभ्यन्तरञ्चि। मपृज्जलमामददमारमा ररतीरप्रकमालनस मर बमाहस रबौचिमम्।

भमारततीयदरर नमम् 251


मटप्पणती भमारततीयदरर न मम्

आभ्यन्तरञ्चि दक्षेषमासकयमादतीनमास मचित्तमलमानमास दरक तीकरणमम्। सन्तनोषनो नमाम जतीविनधमारणमाय यदपपु करणस लब्धमसस्त
ततयाः असधकस्य अनमाकमाङमा। सन्तनोषनो मर सपुखमकलमम्। उच्यतक्षे चि ‘सन्तनोषमादनपुत्तमसपुखलमाभयाः’ इमत। तपनो
नमाम रपुभमारपुभक्षे सपुखदयाःपु खक्षे रतीतगतीष्मक्षे चिक्षेत्यमादतीनमास दन्दमानमास सरनमम्। कपृच्छष-चिमान्द्रिमायणमामदव्रितमामन चि तपयाःपदक्षेन
उच्यन्तक्षे। उपमनषदम्-गतीतमा-प्रभपृततीनमास मनोकरमास्त्रमाणमामम् अध्ययनमम् ओसकमारजपनो विमा स्विमाध्यमाययाः। परमगपुरबौ ईश्विरक्षे
सविरषमास कमर णमास समपर णस मर ईश्विरप्रमणधमानमम्।

यनोगस्य अषबौ अङ्गमामन

यमयाः मनयमयाः आसनमम् प्रमाणमायमामयाः प्रत्यमारमारयाः धमारणमा ध्यमानमम् सममासधयाः

अमरससमा रबौचिमम् बमाहमम्

सत्यमम् सन्तनोषयाः आभ्यन्तरमम्

अस्तक्षेयमम् तपयाः

ब्रहचियर मम् स्विमाध्यमाययाः

अपररगरयाः ईश्विरप्रमणधमानमम्

आसनमम् – यस्यमास सस्थतबौ मर सस्थरतयमा सपुखक्षेन चि दतीघर कमालस सस्थमतयाः सम्भविमत ततम् आसनस
भविमत। उच्यतक्षे चि – ‘सस्थरसपुखमम् आसनमम्’ इमत। पदमासनस वितीरमासनस स्विसस्तकमासनस दण्डमासनमम्
इत्यमादतीमन आसनस्य उदमाररणमामन।

प्रमाणमायमामयाः – प्रमाणविमायनोयाः श्विमासप्रश्विमासयनोयाः विमा ससयमनमक्षेवि प्रमाणमायमामयाः। सकमत्रतस चि –


‘श्विमासप्रश्विमासयनोगर मतमविच्छक्षे दयाः प्रमाणमायमामयाः’ इमत। तथमामर बमाहस्य विमायनोयाः अन्तयाः गरणस श्विमासयाः, प्रश्विमासश्चि
अन्तयाःस्थस्य विमायनोयाः बमरयाः मनयाःसमारणमम्। तयनोयाः गमतमविच्छक्षे दनो नमाम तयनोयाः अभमावियाः।

प्रत्यमारमारयाः – यदमा मचित्तमम् एकमागस सतम् रब्दमामदमविषयक्षेभ्ययाः प्रमतमनविपृत्तस भविमत तदमा इसन्द्रियमामण अमप
सस्थरमामण भविसन्त, अयस स्विमाभमामविक इसन्द्रियमनरनोध एवि प्रत्यमारमार इत्यपुच्यतक्षे। तथमा चि सकत्रमम् –
‘स्विमविषयमासम्प्रयनोगक्षे मचित्तस्य स्विरूपमानपुकमार इविक्षेसन्द्रियमाणमास प्रत्यमारमार’ इमत।

धमारणमा - मविषयमान्तरमातम् प्रमतमनविपृत्तस्य मचित्तस्य नमामभचिक्रमामददक्षेरक्षेषपु दक्षेवितमामकमतर मविरक्षेषक्षेषपु लगतमा एवि


धमारणमा। सकमत्रतस चि – ‘दक्षेरबन्धसश्चित्तस्य धमारणमा’ इमत।

252 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

ध्यमानमम् – यत्र मचित्तस सस्थरतीकपृतस भविमत तत्र मचित्तविपृत्तक्षेयाः एकतमानतमा एवि ध्यमानमम्। एविस प्रत्ययमान्तरक्षेण
अनन्तररतयाः सदृरयाः प्रत्ययप्रविमारयाः एवि ध्यमानमम्। सकत्रस चि – ‘तत्र प्रत्ययवैकतमानतमा ध्यमानमम्’ इमत।

सममासधयाः – ध्यमानमाविस्थमा यदमा पररपक्विमा भविमत, यदमा चि ध्यमान-ध्यमात्रनोयाः प्रमतभमासनो न भविमत


जक्षेयममात्रमम् एवि प्रमतभमासतक्षे समा सस्थमतयाः सममासधयाः इत्यपुच्यतक्षे। सकमत्रतस चि – ‘तदक्षेविमाथर ममात्रमनभमारसस
स्विरूपरकन्यममवि सममासधयाः’ इमत। अयस सममासधश्चि यनोगमाङ्गमम्, सम्प्रजमातमासम्प्रजमातसममाध्यनोयाः समाधनभकतयाः
अयमम्। धमारणमा-ध्यमान-सममाधययाः सम्प्रजमातसममाधक्षेयाः अन्तरङ्गसमाधनमामन, असम्प्रजमातसममाधक्षेश्चि
बमररङ्गसमाधनमामन। मविजमानमभकनोयाः मतक्षे असस्मनम् यनोगमाङ्गभकतक्षे सममाधबौ यत्र मविषयक्षे मचित्तमम् एकमागस भविमत तस्य
मविषयस्य एवि प्रकमारनो भविमत, तस्य मविषयस्य सविरषमास धममारणमास समाकमात्कमारनो न भविमत। सम्प्रजमातसममाधबौ मर
ध्यक्षेयस्य अरक्षेषमविरक्षेषमाणमास समाकमात्कमारनो भविमत। ततयाः परविवैरमाग्यनोत्पत्तबौ क्रमक्षेण असम्प्रजमातसममासधयाः सम्भविमत।

13.6) ईश्विरस्विरूपमम्
यनोगदरर नस ईश्विरमम् अङ्गतीकपुविर तम् समासख्यदरर नमादम् मविलकणस भविमत। यनोगदरर नक्षे अतयाः ईश्विरमम्
अङ्गतीकपृत्य तत्त्विमामन षसडविसरमतयाः भविसन्त। परविवैरमाग्यप्रमाप्तक्षेयाः अनन्तरस शद्धमावितीयमारमदपकविरकमम् असम्प्रजमातसममासधयाः
भविमत। समा चि सममासधयाः ईश्विरप्रमणधमानक्षेनमामप ससध्यमत। प्रमणधमानस नमाम भमकयाः। उच्यतक्षे चि यनोगविमासत्तरकक्षे
मविजमानमभकपुणमा –

“कमामतनोऽकमामतनो विमामप यतम् करनोमम रपुभमारपुभमम्।


ततम् सविर त्विमय सन्न्यस्तस त्वित्प्रयपुकयाः करनोम्यरमम्।“ इमत।
ईश्विरप्रमणधमानक्षेन ईश्विरमामभमपुखतीनतमा भविमत। तक्षेन चि ईश्विरमानपुगरमातम् अन्तरमायमाणमास द रक तीकरणस
सममासधलमाभश्चि सम्भविमत।

ईश्विरयाः कयाः इमत प्रश्नक्षे समत उच्यतक्षे पतञ्जसलनमा – “क्लक्षेर -कमर -मविपमाकमारयवैरपरमामपृषयाः पपुरुषमविरक्षेष
ईश्विर” इमत। ईश्विरनो मर पपुरुषमविरक्षेषयाः , स चि मनत्यमपुकयाः। बद्धयाः पपुरुषनो मविविक्षेकख्यमामतप्रमाप्तक्षेयाः अनन्तरस मपुकयाः
सनम् ईश्विरनो न भविमत, ईश्विरस्य न कदमामप बन्धयाः। ईश्विरस्य अमविदमासस्मतमादययाः क्लक्षेरमायाः न भविसन्त।
धममारधममारमदरूपमामण कममारमण, तक्षेषमास चि फलमामन जन्ममायपुभर्वोगमादययाः न मर ईश्विरस्य भविसन्त। भनोगमानपुककलयाः
ससस्कमारयाः आरयनोऽमप न भविमत ईश्विरस्य। एतमादृरस्य ईश्विरस्य अनपुगरक्षेण बद्धपपुरुषमाणमास सममासधयाः , सममाधक्षेश्चि
सकलदयाःपु खमानमामम् आत्यसन्तकवैकमासन्तकध्विससरूपनो मनोकयाः ससध्यमत।

ईश्विरयाः सविर जयाः, तसस्मनम् सविमारमतरमामय जमानस वितर तक्षे। ईश्विरयाः कमालक्षेन चि अनविसच्छनयाः। अतयाः
कल्पमादबौ उत्पनमा ब्रहमादययाः कमालक्षेन अविसच्छनमायाः। ईश्विरनो मर तक्षेषमास ब्रहमादतीनमास गपुरुयाः। तस्य ईश्विरस्य विमाचिकयाः
रब्दनो भविमत ओसकमारयाः। प्रणविस्य जपक्षेन प्रणविमाथर स्य ईश्विरस्य चि मचिन्तनक्षेन यनोमगमचित्तमम् एकमागस भविमत। एविस
प्रणविस्य जपमातम् प्रणविमाथर स्य ईश्विरस्य चि मचिन्तनमातम् बद्धपपुरुषस्य स्विरूपसमाकमात्कमारयाः अन्तरमायमाभमाविश्चि
भवितयाः। यनोगमान्तरमायमाश्चि नवि – व्यमासधयाः स्त्यमानस ससरययाः प्रममादयाः आलस्यस मविरमतयाः रमासन्तदरर नमम्
अलब्धभकममत्विमम् अनविसस्थतत्विस चिक्षेमत। यदमप यनोगमतक्षे ईश्विरनो न जगत्स्रिषमा तथमामप उपमास्यरूपक्षेण
मनोकफलनोमपयनोमगनयाः सममाधक्षेयाः प्रदमातपृरूपक्षेण चि तस्य विणर नमम् असकपृदम् यनोगरमास्त्रक्षे समपुपमनबद्धमम् इमत रमम्।

भमारततीयदरर नमम् 253


मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमायाः ४

35. यनोगस्य अषमाङ्गमामन कमामन।


36. कनो नमाम यमयाः।
37. कमा नमाम अमरससमा।
38. अपररगरनो नमाम कयाः।
39. कनो मनयमयाः।
40. मकस तमाविदमासनमम्।
41. प्रमाणमायमामनो नमाम कयाः।
42. कयाः प्रत्यमारमारयाः।
43. कमा धमारणमा।
44. ध्यमानस्विरूपस सलखत।
45. क ईश्विरयाः।
46. क्लक्षेरमायाः कक्षे।
47. ईश्विरप्रमणधमानस नमाम मकमम्।

पमाठसमारयाः

भमारततीयमासस्तकदरर नक्षेषपु यनोगदरर नमम् अन्यतममम्। समासख्यदरर नस यनोगदरर नस चि सममानतन्त्रमम्। यनोगदरर नस


सपुप्रमाचितीनमम्। उपमनषत्सपु अमप यनोगस्य उलक्षेखनो दरतीदृश्यतक्षे। मररण्यगभर्वो मर यनोगस्य प्रथमनो विकमा।
यनोगसकत्ररचिनममाध्यमक्षेन पतञ्जसलयाः दरर नरूपक्षेण अस्यनोपस्थमापनमम् अकरनोतम्। यनोगसकत्रस्यनोपरर व्यमासस्य भमाष्यस
प्रससद्धमम्। पतञ्जसलप्रणतीतस्य यनोगरमास्त्रस्य अपरस नमाम समासख्यप्रविचिनमम् इमत।

यनोगपदस्य अथर्वो मर सममासधयाः। सममासधपदक्षेनमात्र सम्प्रजमातमासम्प्रजमातयनोयाः बनोधयाः।


सममाध्यथर कयपुज्धमातनोयाः करणक्षे भमाविक्षे चि घञम्-प्रत्ययक्षे यनोगरब्दनो ससध्यमत। पतञ्जसलनमा सकमत्रतस –
यनोगसश्चित्तविपृसत्तमनरनोध इमत। मचित्तविपृत्तयश्चि पञ्चि – प्रममाणस मविपयर ययाः मविकल्पयाः मनद्रिमा स्मपृमतश्चिक्षेमत। एतमासमास
मचित्तविपृत्ततीनमास मनरनोधयाः मचित्तस्य सविमारसपु भकममषपु भविमत, परन्तपु न मर तक्षे सविर मनरनोधमायाः सममासधपदविमाच्यमा
भविसन्त। मकप्तस मकढस मविमकप्तमम् एकमागस मनरुद्धमम् चिक्षेमत पञ्चि मचित्तभकमययाः। एकमागभकमबौ मर सम्प्रजमातसममासधयाः
भविमत, मनरुद्धभकमबौ चि असम्प्रजमातसममासधयाः भविमत।

यस्यमास सममाधबौ ध्यक्षेयस्य यथमारथरस्विरूपस प्रत्यकतीमक्रयतक्षे स मर सम्प्रजमातसममासधयाः। अस्यमास सममाधबौ


ध्यक्षेयमभनविपृत्ततीनमास मनरनोधनो भविमत, ध्यक्षेयमाकमारमा एवि विपृसत्तभर विमत। सम्प्रजमातसममाधबौ मर जमातपृ-जमान-जक्षेयरूपमायमायाः

254 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

मत्रपपुटक्षेयाः बनोधनो भविमत। स चि सम्प्रजमातसममासधयाः मवितकमारनपुगतयाः मविचिमारमानपुगतयाः आनन्दमानपुगत


असस्मतमानपुगतश्चिक्षेमत चितपुमविर धयाः। एतक्षे चितपुमविर धमा अमप सममाधययाः समालम्बनमायाः। एतक्षेषपु मवितकमारनपुगतयाः स्थकलमविषयमम्
अविलम्बतक्षे, मविचिमारमानपुगतश्चि सकक्ष्ममविषयमम्। अतनो मर एतबौ गमाहमविषयकबौ। आनन्दमानपुगतयाः इसन्द्रियमविषयकयाः ,
अतनोऽयस गरणमविषयकयाः इमत कसथतयाः। असस्मतमानपुगतश्चि गरतीतपृमविषयकयाः। सविर विपृत्ततीनमास मनरनोधक्षे मर
असम्प्रजमातसममासधयाः भविमत। अयस सममासधयाः आलम्बनरमरतयाः परविवैरमाग्यक्षेण समाध्ययाः। मनरमालम्बनत्विमातम्
मनमविर षयत्विमातम् चि कमर बतीजमाभमाविविरमातम् सममासधरयस मनबर्तीजसममासधयाः इत्यमप करयतक्षे। असम्प्रजमातसममासधयाः
मदमविधयाः भविप्रत्यय उपमायप्रत्ययश्चिक्षेमत। दक्षेविमानमास प्रकपृमतलतीनमानमास चि सममासधयाः भविप्रत्यययाः, स चि
अमविदमामकलकयाः, अतनो मनकपृषयाः उपमायप्रत्ययमातम्। यनोमगनमास शद्धमादपुपमायजन्ययाः असम्प्रजमातसममासधयाः
उपमायप्रत्ययनमाम्नमा व्यपमदश्यतक्षे।

समासख्यदरर नविदम् यनोगदरर नक्षेऽमप प्रकपृमतपपुरुषमविविक्षेकजमानमादक्षेवि दयाःपु खध्विससरूपमा मपुमकयाः स्वितीमक्रयतक्षे। तमास
चि सत्त्विपपुरुषमान्यतमाख्यमामतस प्रकपृमतपपुरुषमविविक्षेकजमानस विमा लब्धपुमम् अषमाङ्गमानमामम् आचिरणमम् अपक्षेमकतमम्। तमामन चि
अङ्गमामन तमावितम् – यमयाः मनयमयाः आसनस प्रमाणमायमामयाः प्रत्यमारमारयाः धमारणमा ध्यमानस सममासधश्चिक्षेमत।

यनोगदरर नक्षे ईश्विरयाः स्वितीकपृतयाः। स चि ईश्विरयाः पपुरुषमविरक्षेषयाः , तसस्मनम् चि क्लक्षेर-कमर -


मविपमाकमारयससस्परर्वो नमासस्त। सकमत्रतस चि ‘क्लक्षेर-कमर -मविपमाकमारयवैरपरमामपृषयाः पपुरुषमविरक्षेष ईश्विरयाः’ इमत।
ईश्विरस्य प्रमणधमानक्षेन ईश्विरप्रसमादक्षे समत तत्कपृपयमा सममासधलमाभयाः, ततनो मपुमकश्चि सम्भविमत। तस्य ईश्विरस्य
विमाचिकनो मर ओसकमारयाः। ओसकमारस्य जपक्षेन ओसकमारविमाच्यस्य पपुरुषस्य चिमानपुमचिन्तनक्षेन बद्धपपुरुषस्य
स्विरूपसमाकमात्कमारयाः यनोगमान्तरमायमाभमाविश्चि भवितयाः। तत्त्विलमाभमाय यक्षे उपमायमा यनोगरमास्त्रक्षे उपमदषमास्तक्षे न्यमाय -
विक्षेदमान्तमामददरर नक्षेषपु अमप स्वितीकपृतमायाः। अतनो यनोगदरर नस्य सविर प्रमाचितीनत्विस गपुरुत्विस चि सम्यकयमा जमातपुस रक्यतक्षे।

पमाठमान्तप्रश्नमायाः

1. मकस नमाम सत्यमम्।


2. यनोगविपृसत्तयाः कक्षेन रमचितमा।
3. कयाः असस्मतमानपुगतयाः सममासधयाः।
4. कयाः मविचिमारमानपुगतयाः सम्प्रजमातसममासधयाः।
5. कमा नमाम धमारणमा।
6. मकस नमाम ब्रहचियर मम्।
7. मचित्तस्य मविमकप्तभकममयाः नमाम कमा।
8. कमा नमाम मचित्तस्य मकढभकममयाः।
9. सम्प्रजमातसममासधयाः कस्यमास मचित्तभकमबौ भविमत।
10. मकस तमावितम् अनपुममानस प्रममाणमम्।
11. यनोगमतक्षे आगमप्रममाणस नमाम मकमम्।

भमारततीयदरर नमम् 255


मटप्पणती भमारततीयदरर न मम्

12. मचित्तविपृत्ततीनमास मनरनोधयाः कथस भविमत।


13. अषमाङ्गमवैथपुनमामन कमामन।
14. मकस तमावितम् मरमाव्रितमम्।
15. रबौचिस कमतमविधमम्।
16. सन्तनोषनो नमाम कयाः।
17. मकस तपयाः।
18. कयाः स्विमाध्यमाययाः।
19. ईश्विरप्रमणधमानस नमाम मकमम्।
20. मवितकमारनपुगत-मविचिमारमानपुगतबौ मकसमविषयकबौ।

पमाठगतप्रश्नमानमामपुत्त रमामण

उत्तरमामण -१

1. समासख्यदरर नमम्।
2. यनोगदरर नक्षे ईश्विरयाः अङ्गतीमक्रयतक्षे, बपुमद्धतत्त्विमातम् चि पञ्चि तन्ममात्रमाणमामम् उत्पसत्तयाः अङ्गतीमक्रयतक्षे।
3. मररण्यगभर याः।
4. पतञ्जसलयाः।
5. रमासण्डल्यनोपमनषतम्, यनोगरमाजनोपमनषतम्, रससनोपमनषतम्, नमादमबन्दपक मनषतम्, ध्यमानमबन्दपक मनषतम्
यनोगकपुण्डल्यपुपमनषतम् इत्यमादययाः।
6. व्यमासक्षेन रमचितस, तच्चि व्यमासभमाष्यनमाम्नमा प्रससद्धमम्।
7. समासख्यप्रविचिनमम्।
8. यनोगदरर नक्षे सममासधपमादयाः, समाधनपमादयाः, मविभकमतपमादयाः, कवैविल्यपमादश्चिक्षेमत चित्विमारयाः पमादमायाः ससन्त।
उत्तरमामण -२

9. यपुज सममाधबौ इमत यपुजम्-धमातनोयाः करणक्षे असधकरणक्षे चि घञम्-प्रत्ययक्षे यनोगरब्दनो मनष्पदतक्षे।


10. करणक्षे घञमा मनष्पनस्य यनोगरब्दस्य सम्प्रजमातसममासधयाः अथर याः, भमाविक्षे घञमा मनष्पनस्य यनोगरब्दस्य
असम्प्रजमातसममासधयाः अथर याः।
11. यनोगसश्चित्तविपृसत्तमनरनोधयाः इमत।
12. मचित्तविपृत्तययाः पञ्चि। तमाश्चि प्रममाणस मविपयर ययाः मविकल्पयाः मनद्रिमा स्मपृमतश्चिक्षेमत।
13. मचित्तभकमययाः पञ्चि – मकप्तस मकढस मविमकप्तमम् एकमागस मनरुद्धस चिक्षेमत।
14. एकमागभकमबौ समविकल्पसममासधयाः, मनरुद्धभकमबौ चि मनमविर कल्पसममासधयाः भविमत।
15. यस्यमास भकमबौ सविमारसमास मचित्तविपृत्ततीनमास मनरनोधनो भविमत, ससस्कमारममात्रस चिमाविमरष्यतक्षे समा मर मनरनोधभकममयाः।

256 भमारततीयदरर नमम्


यनोगदरर न मम् मटप्पणती

16. सममासधयाः मदमविधयाः सम्प्रजमातयाः असम्प्रजमातश्चिक्षेमत।


17. यत्र सममाधबौ ध्यक्षेयस्य यथमाथर स्विरूपस प्रत्यकतीमक्रयतक्षे ध्यक्षेयमभनमचित्तविपृत्ततीनमास चि मनरनोधनो भविमत स मर
सम्प्रजमातसममासधयाः।
18. सम्प्रजमातसममासधयाः मदमविधयाः – मवितकमारनपुगतयाः, मविचिमारमानपुगतयाः, आनन्दमानपुगतयाः असस्मतमानपुगतश्चिक्षेमत।
19. इसन्द्रियगमाहक्षेषपु स्थकलमविषयक्षेषपु मविरमाटम् -पपुरुष-चितपुभर पुजमामदस्थकलमकमतर मविषयक्षे सममासधयाः मर मवितकमारनपुगतयाः
सम्प्रजमातसममासधयाः।
20. इसन्द्रियमविषयक्षे सम्प्रजमातसममासधमरर आनन्दमानपुगतयाः सम्प्रजमातसममासधयाः।
21. यत्र सममाधबौ मनरनोधससस्कमारविरमातम् व्यपुत्थमानससस्कमारक्षेण विपृत्तयनो ननोत्पदन्तक्षे सयाः ससस्कमाररक्षेषयाः सममासधयाः
मर असम्प्रजमातसममासधयाः। अयस मनबर्तीजसममासधररत्यमप कसथतनो भविमत।
22. असम्प्रजमातसममासधयाः मदमविधयाः भविप्रत्यययाः उपमायप्रत्ययश्चिक्षेमत।
23. अव्यकमामदचितपुमविररमतजडतत्त्विमविषयकयाः असम्प्रजमातसममासधस्तपु भविप्रत्यययाः।
24. शद्धमादपुपमायविरमातम् ययाः असम्प्रजमातसममासधभर विमत स उपमायप्रत्यययाः, स चि मनोकजनकनो भविमत।
उत्तरमामण -३

25. यदमा पञ्चि मचित्तविपृत्तयनो पपुरुषस्य मनोकसरमायकमा भविसन्त तदमा तमा असक्लषमा , यदमा चि मनोकमविरनोसधन्ययाः
भविसन्त तदमा तमायाः सक्लषमा इत्यपुच्यन्तक्षे।
26. प्रममाणस नमाम अससन्दग्धमामविपरतीतमानसधगतमविषयमा मचित्तविपृसत्तयाः।
27. यनोगमतक्षे प्रत्यकमम् अनपुममानमम् आगमश्चिक्षेमत त्रतीमण प्रममाणमामन।
28. प्रममाणजन्ययाः पबौरुषक्षेयनो बनोधनो मर प्रममा।
29. इसन्द्रियसमनकपृषक्षे मविषयक्षे मचित्तसम्बन्धविरमातम् यमा मविषयव्यकक्षेयाः अविधमारणप्रधमानमा मचित्तविपृसत्तयाः जमायतक्षे
समा मविषयमाकमारमचित्तविपृसत्तमरर प्रत्यकप्रममाणमम्।
30. घटमरस जमानमामम इमत।
31. बमासधतमविषमयणती मचित्तविपृसत्तरक्षेवि मविपयर ययाः। सकमत्रतस चि – मविपयर यनो ममरयमाजमानमम् अतद्रिकपप्रमतष्ठमम् इमत।
32. रब्दजमानमनपुसपृत्य समपुत्पनमायमास यस्यमास मचित्तविपृत्तबौ मविषयनो न मतष्ठमत समा विस्तपुरकन्यमा मचित्तविपृसत्तरक्षेवि
मविकल्प इमत करयतक्षे। सकमत्रतस चि – रब्दजमानमानपुपमातती विस्तपुरकन्यनो मविकल्प इमत।
33. अभमाविप्रत्ययमालम्बनमा मचित्तविपृसत्तमरर मनद्रिमा।
34. अनपुभकतमविषयस्यवैवि ससस्कमारजन्यमा मचित्तविपृसत्तयाः स्मपृमतयाः इमत करयतक्षे। सकमत्रतस चि –
अनपुभकतमविषयमासम्प्रमनोषयाः स्मपृमतयाः इमत।
उत्तरमामण -४

35. यमयाः मनयमयाः आसनस प्रमाणमायमामयाः प्रत्यमारमारयाः धमारणमा ध्यमानस सममासधश्चिक्षेमत अषबौ यनोगमाङ्गमामन।
36. अमरससमा-सत्यमास्तक्षेय-ब्रहचियमारपररगरमा यमपदक्षेन व्यपमदश्यन्तक्षे।
37. भकतमानमास प्रमाणररणमादम् मविरमतमरर अमरससमा।

भमारततीयदरर नमम् 257


मटप्पणती भमारततीयदरर न मम्

38. प्रमाणधमारणनोपयनोमगद्रिव्यमामतररकमानमास भनोग्यमविषयमाणमास ससगरमाभमावियाः एवि अपररगरयाः।


39. रबौचि-सन्तनोष-स्विमाध्यमायक्षेश्विरप्रमणधमानमामन मनयममायाः।
40. यस्यमास सस्थतबौ मर सस्थरतयमा सपुखक्षेन चि दतीघर कमालस सस्थमतयाः सम्भविमत ततम् आसनमम्। सकमत्रतस चि –
सस्थरसपुखमम् आसनमम् इमत।
41. प्रमाणविमायनोयाः श्विमासप्रश्विमासयनोयाः विमा ससयमनमक्षेवि प्रमाणमायमामयाः। सकमत्रतस चि –
श्विमासप्रश्विमासयनोगर मतमविच्छक्षे दयाः प्रमाणमायमामयाः इमत।
42. यदमा मचित्तमम् एकमागस सतम् रब्दमामदमविषयक्षेभ्ययाः प्रमतमनविपृत्तस भविमत तदमा इसन्द्रियमामण अमप सस्थरमामण
भविसन्त, अयस स्विमाभमामविक इसन्द्रियमनरनोध एवि प्रत्यमारमार इत्यपुच्यतक्षे।
43. मविषयमान्तरमातम् प्रमतमनविपृत्तस्य मचित्तस्य नमामभचिक्रमामददक्षेरक्षेषपु दक्षेवितमामकमतर मविरक्षेषक्षेषपु लगतमा एवि धमारणमा।
44. एकसस्मनम् मविषयक्षे प्रत्ययमान्तरक्षेण अनन्तररतयाः सदृरयाः प्रत्ययप्रविमारनो मर ध्यमानमम्। सकमत्रतस चि – तत्र
प्रत्ययवैकतमानतमा ध्यमानमम् इमत।
45. क्लक्षेरकमर मविपमाकमारयरमरतयाः पपुरुषमविरक्षेषनो मर ईश्विरयाः।
46. अमविदमा-असस्मतमा-रमाग-दक्षेषमामभमनविक्षेरमायाः पञ्चि क्लक्षेरमायाः।
47. ईश्विरक्षे भमकरक्षेवि ईश्विरप्रमणधमाननमाम्नमा करयतक्षे।

॥ इमत त्रयनोदरयाः पमाठयाः ॥

258 भमारततीयदरर नमम्


14

14) मतीममासस मादरर नमम्


प्रस्तमाविनमा -

भमारततीयरमास्त्रतीयपरम्परमायमामम् बरह मन दरर नमामन आबरनोयाः कमालमातम् प्रससद्धमामन। तक्षेषपु मपुख्यतयाः भमागदयस
मविदतक्षे- आसस्तकदरर नमामन, नमासस्तकदरर नमामन चि। अत्र आसस्तकपदक्षेन न ईश्विरस्य स्वितीकमारयाः अमभप्रक्षेयतक्षे।
यमामन दरर नमामन विक्षेदस्य प्रमाममाण्यमम् अङ्गतीकपुविर सन्त तमामन आसस्तकदरर नमामन, यमामन चि दरर नमामन विक्षेदस्य प्रमाममाण्यस
न स्वितीकपुविर सन्त तमामन नमासस्तकदरर नमामन इमत उच्यन्तक्षे। समासख्यस-यनोग-न्यमाय-विवैरक्षेमषक-
पकविरमतीममाससनोत्तरमतीममाससमाख्यमामन षडम् भमारततीयमामन आसस्तकदरर नमामन प्रससद्धमामन।

षट्सपु भमारततीयदरर नक्षेषपु समाकमातम् विक्षेदमम् आसशत्य यक्षे दरर नक्षे प्रविपृत्तक्षे तक्षे मर पकविरमतीममाससमादरर नमम्
उत्तरमतीममाससमादरर नस चि। मतीममाससमारब्दस्य अथर याः पकसजतमविचिमारयाः। उत्तरमतीममाससमादरर नस विक्षेदमान्तदरर ननमाम्नमा,
पकविरमतीममाससमादरर नस चि मतीममाससमादरर ननमाम्नमा प्रससमद्धस गतमम्। एतयनोयाः मध्यक्षे मतीममाससमादरर नस कमर कमाण्डमात्मकस्य
विक्षेदभमागस्य मविचिमारमाय प्रविपृत्तमम्। अथमारतम् विक्षेदस्य कमर कमाण्डक्षे मविमरतमानमास मविषयमाणमास यत्र चिचिमार भविमत, यत्र चि
विक्षेदमविमरतक्षेषपु मविषयक्षेषपु ससरयक्षे समत सममाधमानस लभ्यतक्षे तदक्षेवि पकविरमतीममाससमादरर नमम्। धमर सजजमासमा एवि तत्र मपुख्ययाः
मविषययाः। उत्तरमतीममाससमादरर नस मर विक्षेदमान्तदरर नत्विक्षेन प्रससद्धमम्। तत्र जमानकमाण्डतीयमविषयमाणमामम् अथमारतम्
उपमनषत्प्रमतपमामदतमविषयमाणमास मविस्तरक्षेण मविचिमारनो लभ्यतक्षे। ब्रहसजजमासमा एवि तत्र मपुख्ययाः मविषययाः। असस्मनम् पमाठक्षे
मतीममाससमादरर नस नमाम पकविरमतीममाससमादरर नमम् इमत जक्षेयमम्।

भमारततीयदरर नक्षेषपु विक्षेदस्य मपुख्यत्विमातम् तस्य मकस दरर नमम् इमत जमानमाय मतीममाससमादरर नमम् अविश्यस
पठनतीयमम्। इदमानतीन्तनक्षे कमालक्षे विवैमदकमानमास यमागयजमादतीनमास प्रचिलनस तथमा न अविलनोक्यतक्षे। तस्ममातम् असस्मनम्
दरर नमविषयक्षे अनक्षेकक्षे अजमायाः एवि ससन्त। अमप चि, अन्यदरर नक्षेषपु आलनोमचितमानमास बरह नमास मविषयमाणमास सम्यकम् जमानमाय
मतीममाससमादरर नमतमम् अविश्यस जक्षेयमम्। मकञ्चि विक्षेदमान्तदरर नमम् अमप सम्यकम् तदमा एवि अविबनोध्यतक्षे यदमा
पकविरमतीममाससमादरर नस सम्यकम् जमातस स्यमातम्, यतनो मर तक्षे दरर नक्षे सममानतन्त्रक्षे। तस्ममातम् मतीममाससमादरर नमम् अविश्यमम्
अध्यक्षेयमम्।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन-

➢ पकविरमतीममाससकमानमास दरर नमविषयक्षे ससकक्षेपक्षेण पररचिययाः लभ्यतक्षे।


➢ मतीममाससकमानमास गन्थमविषयक्षे ससकक्षेपक्षेण पररचिययाः लभ्यतक्षे।
➢ मतीममाससकमानमास मतक्षे प्रममाणमामन जमायन्तक्षे।

भमारततीयदरर नमम् 259


मटप्पणती भमारततीयदरर न मम्

➢ नवैयमामयकस्वितीकपृतमातम् उपममानमातम् मतीममाससकस्वितीकपृतस्य उपममानस्य भक्षेदयाः जमायतक्षे।


➢ प्रमाममाण्यमविषयक्षे पररचिययाः लभ्यतक्षे।
➢ अमभमरतमान्वियविमादमविषयक्षे असन्वितमामभधमानमविषयक्षे पररचिययाः लभ्यतक्षे।
➢ मतीममाससमास्वितीकपृतमानमास पदमाथमारनमास पररचिययाः लभ्यतक्षे।
➢ विक्षेदलकणमविषयक्षे जमानस भमविष्यमत।
➢ धमर लकणमविषयक्षे पररचिययाः लभ्यतक्षे।
➢ मतीममाससकमानमास मतक्षे कयाः मनोकयाः इमत जमायतक्षे।

14.1) मतीममासस मादरर नस्य आचिमायमारयाः गन्थमायाः चि


प्रत्यक्षेकस भमारततीयदरर नमामन ऋमषप्रणतीतमामन। मतीममाससमादरर नस्य ऋमषयाः मरमषर याः जवैमममनयाः। तस्य कमालयाः
प्रमाययाः मक्रस्तपकविमारब्दचितपुथररतमाब्दती। तक्षेन मविरमचितयाः दमादरलकणतीनमाम्नमा गन्थयाः पकविरमतीममाससमादरर नस्य मपुख्ययाः
गन्थयाः। असस्मनम् गन्थक्षे दमादर अध्यमायमायाः, ६० पमादमायाः, २७४४ सकत्रमामण चि मविलससन्त। मतीममाससमादरर ननोपरर
सङ्कषर णकमाण्डनमाम्नमा चितपुरध्यमायमात्मकयाः गन्थयाः तक्षेन व्यरमचि इमत कक्षेचिन विदसन्त। मतीममाससमासकत्रनोपरर बरवियाः
भमाष्यगन्थमायाः रमचितमायाः। तक्षेषपु रबरस्विमाममनयाः रमाबरभमाष्यमक्षेवि सविर प्रमाचितीनमममत मन्यतक्षे। रबरस्विमाममनयाः परविमतर मन
कमालक्षे टतीकमाकमारत्रयस्य नमाममानपुसमारक्षेण मतीममाससमादरर नस्य त्रययाः सम्प्रदमायमायाः समपुदत
क मायाः। तक्षे त्रययाः टतीकमाकमारमायाः मर -
प्रभमाकरममशयाः, कपुममाररलभट्टयाः, मपुरमाररममशयाः चिक्षेमत। प्रभमाकरममशस्य मतमम् अनपुसपृत्य ययाः सम्प्रदमाययाः स
प्रमाभमाकरसम्प्रदमाययाः, कपुममाररलभट्टस्य मतमम् अनपुसपृत्य ययाः सम्प्रदमाययाः स भमाट्टसम्प्रदमाययाः, एतत्सम्प्रदमायदयमक्षेवि
असधकतयमा प्रससद्धमम्। एतबौ सम्प्रदमायबौ मविरमाय मपुरमारक्षेयाः तपृततीययाः पन्थमायाः इमत मपुरमाररममशस्यमामप ममशसम्प्रदमाययाः
प्रससद्धयाः आसतीतम्। परन्तपु ममशसम्प्रदमायस्य गन्थमायाः इदमानलीं न उपलभ्यन्तक्षे। प्रमाभमाकरमतस गपुरुमतमम् इमत
नमाम्नमा प्रससद्धमम्। प्रभमाकरममशस्य रमाबरभमाष्यनोपरर बपृरतती लघ्विती चिक्षेमत टतीकमागन्थदयस मविदतक्षे।
प्रमाभमाकरमतमानपुसमारती रमासलकनमाथयाः प्रभमाकरकपृतमायमायाः लघ्वितीटतीकमायमायाः उपरर दतीपमरखमा इमत , बपृरततीटतीकमायमायाः
उपरर चि ऋजपुमविमलमा इमत गन्थदयस रमचितविमानम्। रमासलकनमाथयाः प्रमाभमाकरमतमानपुसमारक्षेण प्रकरणपसञ्चिकमा इमत
प्रकरणगन्थमम् अरचियतम्। कपुममाररलभट्टयाः रमाबरभमाष्यमम् अविलम्ब्य श्लनोकविमामतर कयाः तन्त्रविमामतर कयाः टपु प्टतीकमा चिक्षेमत
गन्थत्रयस रचियमाममास। कपुममाररलभट्टस्य मरष्ययाः मण्डनममशयाः मतीममाससमानपुक्रममणकमा , मविसधमविविक्षेकयाः,
भमाविनमामविविक्षेकयाः, मविरममविविक्षेकयाः इमत गन्थमानम् सलसखतविमानम्। भमाट्टमतमानपुसमारक्षेण सलसखतमायाः पमाथर समारसथममशस्य
रमास्त्रदतीमपकमा, गमागमाभट्टस्य भमाट्टमचिन्तमाममणयाः, नमारमायणभट्टस्य ममानमक्षेयनोदययाः इत्यमामदगन्थमायाः प्रससद्धमायाः।

मतीममाससकमानमामम् त्रययाः सम्प्रदमायमायाः ससन्त - भमाट्टसम्प्रदमाययाः, प्रभमाकरसम्प्रदमाययाः, ममशसम्प्रदमाययाः


चिक्षेमत।

260 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

14.2) मतीममासस मादरर नक्षे प्रममाणमामन


दरर नमानमास मविचिमायर मविषयक्षेषपु अन्यतममामन भविसन्त प्रममाणमामन। मतीममाससमादरर नक्षेऽमप प्रममाणमामन
आलनोमचितमामन। दरर नक्षे असस्मनम् षटम् प्रममाणमामन अङ्गतीमक्रयन्तक्षे - प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः अथमारपसत्तयाः
अनपुपलसब्धयाः चिक्षेमत।

14.2.1) प्रत्यकमम्
इसन्द्रियसमनकषर जस प्रममाणस प्रत्यकमममत ममानमक्षेयनोदयक्षे उच्यतक्षे। अत्र इसन्द्रियसमनकषर मम् इत्यनक्षेन
इसन्द्रियमाथर समनकषर जमम् इमत बनोद्धव्यमम्। इसन्द्रियक्षेण सर यदमा मविषयस्य समनकषर याः भविमत तदमा प्रत्यकप्रममाणक्षेन
मविषयस्य प्रत्यकस जमानमम् उत्पदतक्षे। तच्चि प्रत्यकस जमानस मदमविधस - समविकल्पकस मनमविर कल्पकस चिक्षेमत। इसन्द्रियक्षेण
सर मविषयस्य समनकषमारतम् अव्यविमरतस परमम् एवि मविषयस्य यतम् अस्पषस जमानस जमायतक्षे ततम् मनमविर कल्पस जमानमम्
इमत उच्यतक्षे। असस्मनम् जमानक्षे मविषयस्य अस्पषतयमा जमानस भविमत इमत कमारणमातम् एततम् सम्मपुग्धजमानमम्
अस्पषजमानमम् विमा इमत करयतक्षे। तथमामर कपुममाररलभट्टक्षेन श्लनोकविमामतर कक्षे उच्यतक्षे - “असस्त मर आलनोचिनस जमानस
प्रथमस मनमविर कल्पमम्” इमत। यथमा घटदरर नक्षे घटत्विविसजर तस्य घटममात्रस्य यतम् जमानस ततम् मनमविर कल्पकस जमानमम्।
मनमविर कल्पस्य प्रत्यकस्य अनन्तरस मविरक्षेषरूपक्षेण विस्तपुनयाः यतम् जमानस भविमत ततम् समविकल्पकस जमानमम्
इत्यपुच्यतक्षे। मनमविर कल्पस जमानस न स्वितीमक्रयतक्षे चिक्षेतम् समविकल्पस जमानस न स्वितीकतपुर रक्यतक्षे। समविकल्पजमानस्य
उपपत्तयक्षे एवि मनमविर कल्पस जमानस स्वितीकतर व्यमम्। समविकल्पक्षे प्रत्यकक्षे मविषयस्य सपुस्पषतयमा जमानस भविमत इमत
कमारणमातम् समविकल्पकस प्रत्यकस व्यकजमानस स्पषजमानस विमा इमत करयतक्षे। समविकल्पकजमानक्षे मविमरषस्य मविषयस्य
जमानस भविमत, यथमा घटजमानक्षे समत घटत्विमविमरषस्य घटस्य जमानस भविमत।

14.2.2) अनपुम मानमम्


न्यमायदरर नक्षे यतम् अनपुममानप्रममाणस स्वितीमक्रयतक्षे मतीममाससकमानमामम् अनपुममानप्रममाणमम् अमप तमादृरमम् एवि।
अनपुममानमविषयक्षे जमानमातम् प्रमाकम् व्यमामप्तमविषयक्षे मकसञ्चितम् जक्षेयमम् अन्यथमा अनपुममानप्रममाणस जमातपुस नवैवि रक्यतक्षे। कमा
नमाम व्यमामप्तयाः इमत चिक्षेतम् एकक्षेन विस्तपुनमा सर अन्यस्य विस्तपुनयाः समारचियरण अविसस्थमतयाः व्यमामप्तयाः इमत उच्यतक्षे।
तथमामर - यत्र यत्र धकमयाः मतषमत, तत्र तत्र विमह्नियाः मतष्ठमत इमत धकमविह्न्यनोयाः व्यमामप्तयाः। अत्र व्यमाप्ययाः धकमयाः ,
व्यमापकयाः विमह्नियाः। अतयाः धकमविह्न्यनोयाः व्यमाप्यव्यमापकयाः सम्बन्धयाः मविदतक्षे। अयस व्यमाप्यव्यमापकसम्बन्धयाः
भकयनोदरर नमातम् मनश्चितीयतक्षे। मरमानसमामदषपु पपुनयाः पपुनयाः धकमविह्न्यनोयाः समारचियर दृश्यतक्षे। इत्थस समारचियर स्य दरर नमातम्
तयनोयाः व्यमामप्तयाः मनसश्चितमा भविमत। यदमा व्यमामप्तयाः मनसश्चितमा भविमत तदमा पविर तमामदषपु कक्षेविलस धकमस दृष्टमा यत्र यत्र
धकमयाः तत्र तत्र विमह्नियाः इमत व्यमामप्तमम् अनपुस्मरनम् कसश्चितम् अनपुममानस करनोमत यतम् यस्ममातम् पविर तक्षे धकमयाः असस्त
तस्ममातम् पविर तक्षे अमगयाः मनश्चियक्षेन मविदतक्षे अथमारतम् पविर तनो विमह्निममानम् इमत। पविर तनो विमह्निममानम् इमत जमानस यक्षेन प्रममाणक्षेन
जमायतक्षे ततम् अनपुममानमम्। तथमामर उच्यतक्षे - व्यमाप्यदरर नमादम् असमनकपृषमाथर जमानमम् अनपुममानमम् इमत। अस्यमाथर याः -
यक्षेन प्रममाणक्षेन व्यमामप्तमविमरषस्य पदमाथर स्य जमानमातम् इसन्द्रियमासमनकपृषस्य मविषयस्य जमानमम् उत्पदतक्षे ततम्
अनपुममानप्रममाणमम् इमत उच्यतक्षे। पविर तक्षे धकमयाः प्रत्यकप्रममाणक्षेन गपृहतक्षे, परन्तपु अमगयाः इसन्द्रियस्य असमनकपृषत्विमातम्
न प्रत्यकक्षेण गरतीतपुमम् रक्यतक्षे। तत्तपु अनपुममानक्षेन गपृहतक्षे। अनपुममानररतीरस मर - पविर तयाः धकमविमानम् विमह्निमत्त्विमातम् इमत।

भमारततीयदरर नमम् 261


मटप्पणती भमारततीयदरर न मम्

व्यमामप्तयाः मर मदमविधमा - अन्वियव्यमामप्तयाः व्यमतरक्षेकव्यमामप्तश्चि। समाधनस्य सदमाविक्षे समाध्यस्य सदमावियाः


अन्वियव्यमामप्तयाः इमत उच्यतक्षे। समाध्यस्य अभमाविक्षे समाधनस्य अभमावियाः व्यमतरक्षेकव्यमामप्तयाः इमत उच्यतक्षे।

मतीममाससकमायाः मभनदृष्टमा अनपुममानस बरह धमा मविभजन्तक्षे। तथमामर अनपुममानस मत्रमविधमम् - अन्वियव्यमतरक्षेमक,
कक्षेविलमान्विमय, कक्षेविलव्यमतरक्षेमक चिक्षेमत। पपुनश्चि अनपुममानस मदमविधमम् - वितीतमम् अवितीतस चिक्षेमत। वितीतस पपुनयाः मदमविधमम्-
दृषमम्, समाममान्यतनो दृषमम् चिक्षेमत। स्विमाथमारनम
पु मान-परमाथमारनपुममानभक्षेदक्षेन पपुनयाः अनपुममानस मदमविधमम्।

प्रभमाकरमतक्षे धकमक्षेन सर विह्निक्षेयाः सम्बन्धयाः एकविमारस मनसश्चितयाः भविमत चिक्षेदक्षेवि व्यमाप्तक्षेयाः मनश्चिययाः भविमत।
भकयनोदरर नस कक्षेविलमम् उपमाधक्षेयाः आरङ्कमामनविपृत्त्यथर मम्। ममानमक्षेयनोदयकमारमतक्षे व्यमामप्तयाः मर एकयाः स्विमाभमामविकयाः
सम्बन्धयाः। स्विमाभमामविकयाः इत्यस्य अथर याः उपमासधरमरतयाः। तक्षेन व्यमामप्तयाः एकयाः उपमासधरमरतयाः सम्बन्धयाः इमत
जमायतक्षे।

अनपुममानररतीरमविषयक्षे नवैयमामयकमायाः यथमा प्रमतजमा रक्षेतपुयाः उदमाररणमम् उपनययाः मनगमनमम् इमत पञ्चिमावियविस
न्यमायस स्वितीकपुविर सन्त, मतीममाससकयाः तथमा न अङ्गतीकपुविर सन्त। तक्षेषमास मतक्षे अवियवित्रयस्य स्वितीकमारक्षे समत कमायर ससद्धक्षेयाः
पञ्चिमावियविस्वितीकमारक्षेण नमासस्त प्रयनोजनमम्। तस्ममातम् मतीममाससकमायाः आमदममम् अवियवित्रयमम्, अथविमा असन्तममम्
अवियवित्रयमम् स्वितीकपुविर सन्त।

14.2.3) रब्दयाः
अनपुममानप्रममाणमातम् अनन्तरस रब्दप्रममाणमम् अङ्गतीकपुविर सन्त मतीममाससकमायाः। मतीममाससकमानमास मतक्षे रब्दप्रममाणस
सविर प्रममाणमापक्षेकयमा गपुरुत्विपकणरमम्। आप्तविमाक्यस मर रब्दयाः। कस्यमचितम् विमाक्यस्य अन्तगर तमानमास पदमानमामम्
अथर बनोधमातम् अनन्तरस प्रत्यकक्षेण अजमातस्य अथर स्य जमानस भविमत, ततम् रमाब्दस जमानमम् इमत उच्यतक्षे। तथमामर
उच्यतक्षे -

तत्र तमावितम् पदवैजमारतवैयाः पदमाथर स्मरणक्षे कपृतक्षे।


असमनकपृषविमाक्यमाथर जमानस रमाब्दममततीयर तक्षे। इमत।
रमाब्दजमानक्षे पदमाथर जमानस मर करणस, विमाक्यमाथर स्य अविबनोधस्तपु फलमम्। रब्दप्रममाणस मदमविधमम् -
पबौरुषक्षेयमम् अपबौरुषक्षेयस चिक्षेमत। मतीममाससकमानमास मतक्षे आप्तविमाक्यस पबौरुषक्षेयस, विक्षेदविमाक्यस तपु अपबौरुषक्षेयमम्। प्रभमाकरमतक्षे
विवैमदकस विमाक्यममात्रस प्रममाणमम्। पपुरुषविमाक्यक्षे तपु दनोषमायाः भविसन्त एवि, तस्ममातम् न पबौरुषक्षेयविमाक्यमामन प्रममाणपदविलीं
भजन्तक्षे। तथमामर उच्यतक्षे -

अपबौरुषक्षेयक्षे विक्षेदक्षे तपु पपुरुषस्परर सङ्गतयाः।


कलङ्कनो न मविरङ्क्यक्षेत ततम् कपुतनो व्यमभचिमाररतमा। इमत।
अस्यमाथर याः - पपुरुषदनोषमायाः अपबौरुषक्षेयक्षे विक्षेदक्षे न रमङ्कतपुस रक्यमायाः, तस्ममातम् अपबौरुषक्षेयस्य विक्षेदस्य एवि
प्रमाममाण्यमम्, व्यमभचिमारमाणमामम् अभमाविमातम्।

रमाब्दजमानस पपुनयाः मदमविधमम् - ससद्धमाथर विमाक्यस मविधमायकविमाक्यस चिक्षेमत। यदमा कस्ममासच्चितम् विमाक्यमातम्
ससद्धस्य अथर स्य जमानस भविमत तदमा ततम् ससद्धमाथर विमाक्यमम् इमत उच्यतक्षे। यथमा - अयस तवि पपुत्रयाः इमत विमाक्यस
ससद्धमाथर विमाक्यमम्। असस्मनम् विमाक्यक्षे ससद्धस्य अथर स्य प्रमतपमादनस मविदतक्षे, न तपु इदस कतर व्यमम् इमत

262 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

मक्रयमानपुष्ठमानस्य। यदमा कस्ममासच्चितम् विमाक्यमातम् मक्रयमानपुष्ठमानस्य मनदररयाः लभ्यतक्षे तदमा तदम् मविधमायकस विमाक्यमम्
इमत उच्यतक्षे। यथमा - स्विगर कमामनो यजक्षेत इमत विमाक्यस मविधमायकस विमाक्यमम्। असस्मनम् विमाक्यक्षे मनदररयाः लभ्यतक्षे यतम्
- ययाः स्विगर कमामयतक्षे स यमागस कपुयमारतम् इमत। तस्ममातम् इदस मविधमायकस विमाक्यमम्।

14.2.4) उपममानमम्
मतीममाससमादरर नक्षे उपममानस स्वितन्त्रस प्रममाणमम् इमत स्वितीकपृतमम्। समादृश्यजमानमम् उपमममतयाः , तस्य करणमम्
उपममानमम्। अथमारतम् समादृश्यजमानमम् यक्षेन प्रममाणक्षेन मनसश्चितस भविमत ततम् उपममानमम् इमत उच्यतक्षे। तथमामर
कसश्चितम् गनोनमामकस प्रमामणनस जमानमामत, परन्तपु गवियनमामकस प्रमामणनस न जमानमामत। गविययाः ककीदृरयाः इमत जमानमाय स
उपमदषयाः यतम् - गनोसदृरयाः गविययाः इमत। तदमा स अरण्यक्षे गनोसदृरस प्रमामणनस दृष्टमा गनोसदृरयाः गविययाः इमत उपदक्षेरस
स्मरनम् अरण्यदृषक्षे प्रमामणमन पकविरजमातगनोसमादृश्यस चि पश्यनम् पकविरदृषक्षे गमवि गवियसमादृश्यस मनसश्चिननोमत। एविस पकविरदृषयाः
गबौयाः एतद्गवियसदृरयाः इमत पकविरदृषक्षे गमवि गवियसमादृश्यस्य जमानमम् उपमममतयाः इमत उच्यतक्षे। उपममतक्षेयाः करणमम्
उपममानस प्रममाणमम् इमत कमारणमातम् गवियक्षे गनोसमादृश्यस्य दरर नमम् उपममानस प्रममाणमम्। गमवि चि गवियसमादृश्यस्य
मनसश्चितस जमानमम् उपमममतयाः, अथमारतम् उपममानस्य फलमम्। तस्ममातम् उच्यतक्षे ममानमक्षेयनोदयक्षे -

गवियसस्थतसमादृश्यदरर नस करणस भविक्षेतम्।


फलस गनोगतसमादृश्यजमानममत्यविगम्यतमामम्। इमत।
न्यमायदरर नक्षे अमप उपममानस स्वितन्त्रप्रममाणत्विक्षेन स्वितीमक्रयतक्षे। परन्तपु नवैयमामयकमानमामम् उपममानमातम्
मतीममाससकमानमामम् उपममानक्षे असस्त भक्षेदयाः। तथमामर - न्यमायदरर नमतक्षे मतीममाससमादरर नमतक्षे चि गवियक्षे गनोसमादृश्यस्य
दरर नमम् उपममानमम्, परन्तपु उपममानमातम् अनन्तरस 'पकविरदृषयाः गबौयाः एतद्गवियसदृरयाः' इमत पकविरदृषक्षे गमवि
गवियसमादृश्यस्य जमानमम् उपमममतयाः इमत मतीममाससमादरर नस्य मतमम्। नवैयमामयकमतक्षे तपु उपममानमातम् अनन्तरस
'गवियत्विमविमरषयाः परपुयाः गवियपदविमाच्ययाः' इमत जमानमम् उपमममतयाः।

14.2.5) अथमारप सत्तयाः


मतीममाससमादरर नक्षे अदवैतविक्षेदमान्तदरर नक्षे चि अथमारपसत्तयाः स्वितन्त्रतयमा प्रममाणत्विक्षेन अङ्गतीमक्रयतक्षे।
अथमारपसत्तरब्दक्षेन अथमारपसत्तप्रममा अथमारपसत्तप्रममाणस चि अविगम्यतक्षे। अथमारपसत्तरब्दस्य व्यपुत्पसत्तयाः अथर स्य
आपसत्तयाः इमत स्वितीमक्रयतक्षे चिक्षेतम् अथमारपसत्तरब्दयाः यथमाथर जमानस बनोधयमत, अथर स्य आपसत्तयाः यस्ममातम् इमत
व्यपुत्पसत्तयाः स्वितीमक्रयतक्षे चिक्षेतम् अथमारपसत्तरब्दयाः प्रममाणस बनोधयमत। ममानमक्षेयनोदयक्षे उच्यतक्षे - ‘अन्यथमानपुपपत्त्यमा
यदपपु पमादककल्पनमम् तदथमारपसत्तयाः इत्यक्षेविस लकणस भमाष्यभमामषतमम्’ इमत। अस्यमाथर याः - यदमा मककसञ्चितम् अन्यरूपक्षेण
न उपपदतक्षे, तदमा तस्य व्यमाख्यमानमाय यदम् उपपमादकस कल्प्यतक्षे ततम् अथमारपसत्तप्रममाणक्षेन इमत विक्षेमदतव्यमम्।
'उपपमादजमानक्षेन उपपमादककल्पनमम् अथमारपसत्तयाः' इमत अथमारपत्तक्षेयाः लकणस कपृतस विक्षेदमान्तपररभमाषमाकमारक्षेण
लबौगमामकभमास्करक्षेण। अत्र उपपमादजमानस करणमम्, उपपमादककल्पनस फलमम्। तथमामर - स्थकलयाः दक्षेविदत्तयाः मदविमा न
भपुङ्कक्षे इमत विमाक्यमातम् मदमवि अभपुञ्जमानस्य दक्षेविदत्तस्य स्थकलत्विस न उपपदतक्षे इमत कमारणमातम् तस्य स्थकलत्विस्य
उपपत्तयक्षे रमामत्रभनोजनमम् कल्प्यतक्षे। एततम् रमामत्रभनोजनजमानमम् न प्रत्यकक्षेण नमामप अनपुममानक्षेन गरतीतपु स रक्यतक्षे इमत
कमारणमातम् अथमारपसत्तप्रममाणक्षेन इदस स्वितीमक्रयतक्षे इमत अङ्गतीकतर व्यमम्। अत्र उपपमादस तमावितम् मदविमा अभपुञ्जमानस्य
दक्षेविदत्तस्य स्थकलत्विमम्, उपपमादकस चि रमामत्रभनोजनमम् इमत।

भमारततीयदरर नमम् 263


मटप्पणती भमारततीयदरर न मम्

अनपुममानक्षे व्यमामप्तबनोधकस विमाक्यमम् अपक्षेकतक्षे, परन्तपु अथमारपत्तबौ व्यमामप्तविमाक्यस्य यमाथमारयर नमासस्त,


तस्ममातम् अथमारपसत्तप्रममाणमम् अनपुममानक्षे न अन्तभर विमत। तथमामर- स्थकलयाः दक्षेविदत्तयाः मदविमा न भपुङ्कक्षे इमत विमाक्यमातम्
यमद विमामप्तविमाक्यमम् इत्थस स्वितीमक्रयतक्षे - यक्षे मदविमा न भपुञ्जमानमायाः स्थकलमायाः तक्षे रमामत्रभनोसजनयाः इमत तमरर
यनोमगससद्धपपुरुषमामदषपु व्यमभचिमारदनोषयाः भविमत। यनोमगनयाः ससद्धपपुरुषमायाः चि मदविमा रमात्रबौ न भपुञ्जमानमायाः अमप स्थकलमायाः
भविसन्त। अतयाः व्यमामप्तजमानमाभमाविमातम् अथमारपसत्तयाः न अनपुममानक्षे अन्तभर विमत।

अथमारपसत्तयाः मदमविधयाः - दृषमाथमारपसत्तयाः शपुतमाथमारपसत्तयाः चिक्षेमत। दृषस्य अथर स्य उपपत्तयक्षे यदमा
अन्यमाथर कल्पनमा मक्रयतक्षे तदमा समा दृषमाथमारपसत्तयाः इमत उच्यतक्षे। तथमामर - जतीमवितयाः दक्षेविदत्तयाः गपृरक्षे नमासस्त इमत
दृष्टमा सयाः गपृरमातम् बमरयाः असस्त इमत कल्पनमा मक्रयतक्षे , इयमम् दृषमाथमारपसत्तयाः। यदमा पपुनयाः विमाक्यस्य कसञ्चितम् असरस
शपुत्विमा अथर ससद्धयक्षे अन्यमाथर कल्पनमा मक्रयतक्षे तदमा शपुतमाथमारपसत्तयाः इमत करयतक्षे। तथमामर - 'दमारमम्' इमत रब्दममात्रस
शपुत्विमा समतीपसस्थतयाः जनयाः 'मपधक्षेमर’ इमत रब्दमम् अध्यमाहृत्य व्यविरमारस करनोमत। इयस शपुतमाथमारपसत्तयाः।

प्रममाणमम्

प्रत्यकमम् अनपुममानमम् उपममानमम् रब्दयाः अथमारपसत्तयाः अनपुपलसब्धयाः

समविकल्पकमम् कक्षेविलमान्विमय पबौरुषक्षेययाः दृषमाथमारपसत्तयाः

मनमविर कल्पकमम् कक्षेविलव्यमतरक्षेमक अपबौरुषक्षेययाः शपुतमाथमारपसत्तयाः

अन्वियव्यमतरक्षेमक

14.2.6) अनपुप लसब्धयाः


भमाट्टमतीममाससमादरर नक्षे अदवैतविक्षेदमान्तदरर नक्षे चि अनपुपलसब्धयाः स्वितन्त्रतयमा प्रममाणत्विक्षेन अङ्गतीमक्रयतक्षे। तक्षेषमास
मतक्षे अनपुपलसब्धप्रममाणक्षेन अभमाविस्य जमानमम् भविमत। नवैयमामयकमायाः अनपुपलसब्धस पपृथकम् प्रममाणत्विक्षेन न
अङ्गतीकपुविर सन्त। तक्षेषमास मतक्षे प्रत्यकप्रममाणक्षेन एवि अभमाविस्य जमानस सम्भविमत, तस्ममातम् अनपुपलसब्धयाः पपृथकयमा न
अङ्गतीकतर व्यमा। प्रमाभमाकरमतीममाससकमानमास मतक्षे अभमावियाः स्वितन्त्रयाः पदमाथर याः नमासस्त, अभमावियाः मर असधकरणस्य
स्विरूपयाः, असधकरणमातम् चि अमभनयाः। तस्ममातम् अभमाविगरणमाय पपृथकम् प्रममाणस नमाङ्गतीकतर व्यमम् इमत। परन्तपु
भमाट्टमतीममाससकमायाः अदवैतविक्षेदमासन्तनयाः चि अनपुपलसब्धस प्रममाणत्विक्षेन स्वितीकपुविर सन्त। तक्षे कथयसन्त यतम्
भमाविपदमारथरगरणमाय प्रत्यकमामदप्रममाणमामन प्रयपुज्यन्तक्षे, न तपु अभमाविगरणमाय। तस्ममातम् अभमाविगरणमाय
अनपुपलसब्धप्रममाणमम् अङ्गतीकतर व्यमम् इमत।

ममानमक्षेयनोदयक्षे अनपुलब्धक्षेयाः लकणमम् उच्यतक्षे -

264 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

‘अथनोपलम्भनयनोग्यत्विक्षे सत्यप्यनपुपलम्भनमम्।
अभमाविमाख्यस प्रममाणस स्यमादभमाविस्यमाविबनोधकमम्। ’ इमत।
अस्यमाथर याः - यमद मकसञ्चितम् विस्तपु इसन्द्रियवैयाः प्रत्यकयनोग्यस सतम् अमप ततम् प्रत्यकस न भविमत , तमरर
अप्रत्यकक्षेण तस्य विस्तपुनयाः अभमाविस्य जमानमम् भविमत इमत। एविमम् अस्य अभमाविस्य जमानस यक्षेन प्रममाणक्षेन भविमत
ततम् अनपुपलसब्धप्रममाणमम् अभमाविप्रममाणस विमा इमत। तथमामर - भकतलक्षे घटयाः नमासस्त इमत दृषक्षे चिकपुररसन्द्रियक्षेण गरतीतपुस
यनोग्यस्य घटस्य अदरर नमातम् घटमाभमाविस्य जमानमम् अनपुपलसब्धप्रममाणक्षेन जमायतक्षे।

इत्थस ससकक्षेपक्षेण मतीममाससमादरर नक्षे स्वितीकपृतमामन षटम् प्रममाणमामन मनगमदतमामन।

प्रममाणमम्
१. प्रत्यकमम् १. समविकल्पकमम् २. मनमविर कल्पकमम्

२. अनपुम मानमम् १. कक्षेविलमान्विमय २. अन्वियव्यमतरक्षेमक ३. कक्षेविलव्यमतरक्षेमक

३. रब्दयाः १. पबौरुषक्षेयमम् २. अपबौरुषक्षेयमम्

४. उपममानमम्

५. अथमारप सत्तयाः १. दृषमाथमारपसत्तयाः २. शपुतमाथमारपसत्तयाः

६. अनपुप लसब्धयाः

पमाठगतप्रश्नमायाः-१

1. कमत भमारततीयमामन आसस्तकदरर नमामन ससन्त।


क) चित्विमारर ख) पञ्चि ग) षटम् घ) सप्त
2. उत्तरमतीममाससमादरर नस्य नमाममान्तरस मकमम्।
3. जवैमममननमा प्रणतीतस्य पकविरमतीममाससमादरर नगन्थस्य नमाम मकमम्।
4. अनपुपलसब्धप्रममाणस मकमथर स्वितीमक्रयतक्षे।
क) भमाविपदमाथर गरणमाय ख) अभमाविपदमाथर गरणमाय
5. मतीममाससकमायाः अनपुममानविमाक्यक्षे कमत अवियविमानम् स्वितीकपुविर सन्त।
क) त्रतीनम् ख) चितपुरयाः ग) पञ्चि घ) सप्त
6. प्रत्यकस कमतमविधमम्। नमाममामन सलखत।
7. अथमारपसत्तयाः कमतधमा। नमाममामन सलखत।
8. विक्षेदमान्तपररभमाषमाकमारमतक्षे अथमारपत्तक्षेयाः लकणस मकमम्।

भमारततीयदरर नमम् 265


मटप्पणती भमारततीयदरर न मम्

14.3) मतीममासस मादरर नक्षे प्रमाममाण्यमविचिमारयाः


प्रममाणमविचिमारमातम् अनन्तरस प्रममाणमानमास प्रमाममाण्यमविषयक्षे मविचिमारयाः कररष्यतक्षे। जमानस मर मदमविधस
यथमाथर जमानमम्, अयथमाथर जमानस चिक्षेमत। यथमाथर जमानस मर प्रममा, अयथमाथर जमानस मर अप्रममा इमत उच्यतक्षे। जमानस प्रममा
भविमत चिक्षेतम् तत्र प्रममाणस्य प्रमाममाण्यस मतष्ठमत, जमानमम् अयथमाथर भविमत चिक्षेतम् तत्र प्रममाणस्य अप्रमाममाण्यस मतष्ठमत।
परन्तपु जमानस्य प्रमाममाण्यमम् अप्रमाममाण्यस विमा कथमम् उत्पदतक्षे , कथस विमा जमायतक्षे इमत मविषयमम् आसशत्य
भमारततीयदरर नसम्प्रदमायक्षेषपु मतदयमम् उदत
क मम्- स्वितयाःप्रमाममाण्यविमादयाः, परतयाःप्रमाममाण्यविमादयाः चिक्षेमत। प्रमाममाण्यस स्वितयाः
उत परतयाः इमत मविषयक्षे दमारर मनकमानमास मतभक्षेदनो मविदतक्षे।

समासख्यमायाः प्रमाममाण्यमम् अप्रमाममाण्यस चि स्वितयाः भविमत इमत विदसन्त ; नवैयमामयकमायाः प्रमाममाण्यमम् अप्रमाममाण्यस चि
परतयाः भविमत इमत मनगदसन्त; बबौद्धमतक्षे अप्रमाममाण्यस स्वितयाः, प्रमाममाण्यस तपु परतयाः भविमत; मतीममाससकमानमास मतक्षे
प्रमाममाण्यस स्वितयाः, अप्रमाममाण्यस तपु परतयाः भविमत इमत। तथमामर उच्यतक्षे सविर दरर नससगरक्षे -

प्रममाणत्विमाप्रममाणत्विक्षे स्वितयाः समासख्यमायाः सममासशतमायाः।


नवैयमामयकमास्तक्षे परतयाः सबौगतमाश्चिरमस स्वितयाः।
प्रथमस परतयाः प्रमारह याः प्रमाममाण्यस विक्षेदविमामदनयाः।
प्रममाणस स्वितयाः प्रमारह याः परतश्चिमाप्रममाणतमामम्। इमत।

14.3.1) स्वितयाःप्रमाममाण्यस परतयाः चि अप्रमाममाण्यमम्


त्रययाः एवि मतीममाससकमायाः स्वितयाःप्रमाममाण्यविमामदनयाः। एतक्षेषमास मतक्षे यवैयाः कमारणवैयाः जमानस्य उत्पसत्तयाः भविमत , तवैयाः
एवि कमारणवैयाः जमानस्य प्रमाममाण्यमम् अमप उत्पदतक्षे। तथमामर यक्षेन समामगतीबलक्षेन घटजमानस्य उत्पसत्तयाः भविमत ,
तक्षेनवैवि समामगतीबलक्षेन घटजमानस्य प्रममात्विस्य उत्पसत्तयाः अमप भविमत। जमानस्य प्रममात्विस्य उत्पसत्तयाः
जमानसमामगतीमम् अन्तरक्षेण अन्यतम् कमारणस न अपक्षेकतक्षे। अमप चि यक्षेन जमानस जमायतक्षे तक्षेन एवि जमानस्य प्रममात्विमम्
अमप जमायतक्षे। तस्ममातम् जमानस्य प्रमाममाण्यस स्वितयाः एवि उत्पदतक्षे जमायतक्षे चि। परन्तपु जमानस्य अप्रमाममाण्यस
जमानसमामगतीमम् मविनमा अन्यतम् कमारणमम् अपक्षेकतक्षे इमत कमारणमातम् अप्रमाममाण्यस स्वितयाः न मनश्चितीयतक्षे अमप तपु परतयाः
मनश्चितीयतक्षे।

14.4) अमभमरतमान्वियविमादयाः असन्वितमामभधमानविमादयाः चि


पदवैयाः अथर जमानस्य पद्धमतयाः कमा इमत मविषयक्षे मतीममाससकसम्प्रदमायक्षे मतदयस प्रससद्धमम् - कपुममाररलभट्टस्य
अमभमरतमान्वियविमादयाः, प्रभमाकरस्य असन्वितमामभधमानविमादयाः चिक्षेमत। अमभमरतमान्वियविमामदनमास मतक्षे एकसस्मनम् विमाक्यक्षे
प्रयपुकमानमास पदमानमामम् अथर जमानमम् आदबौ भविमत, ततयाः विमाक्यक्षे तक्षेषमामम् अन्विययाः भविमत। पदवैयाः अमभमरतस्य अथर स्य
विमाक्यक्षे अन्विययाः स्वितीमक्रयतक्षे इमत कमारणमातम् एतक्षे अमभमरतमान्वियविमामदनयाः। असन्वितमामभधमानविमामदनमास मतक्षे पदमानमामम्
विमाक्यक्षे अन्वियमातम् अनन्तरमम् अमभमरतस्य अथर स्य जमानस भविमत, अथमारतम् पदमामन परस्परस विमाक्यमासन्वितमामन
ससन्त अथर जमानस जनयसन्त, न तमामन पपृथकयमा अथर बनोधमाय समथमारमन। पदमानमामम् अन्वियमातम् अनन्तरमम्
अमभमरतस्य अथर स्य बनोधयाः स्वितीमक्रयतक्षे इमत कमारणमातम् एतक्षे असन्वितमामभधमानविमामदनयाः।

266 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

14.5) पदमाथमारयाः
कपुममाररलभट्टस्य प्रभमाकरस्य चि मतक्षे दबौ एवि पदमाथर्थौ - प्रममाणस प्रमक्षेयस चि इमत। एतयनोयाः मध्यक्षे
प्रममाणमानमामम् आलनोचिनमम् अस्ममामभयाः पकविरमक्षेवि कपृतमम्। प्रममाणमानमास ससख्यमामविषयक्षे यथमा कपुममाररलक्षेन सर प्रभमाकरस्य
मतभक्षेदयाः मविदतक्षे, तथवैवि प्रमक्षेयमानमास ससख्यमामविषयक्षे अमप उभयनोयाः मतपमाथर क्यस मविदतक्षे। भमाट्टमतक्षे प्रमक्षेयमायाः पञ्चि –
द्रिव्यस जमामतयाः गपुणयाः मक्रयमा अभमावियाः चिक्षेमत। प्रमाभमाकरमतक्षे तपु प्रमक्षेयमायाः अष – द्रिव्यस गपुणयाः कमर समाममान्यस समविमाययाः
रमकयाः ससख्यमा समादृश्यस चिक्षेमत। पररममाणमाशयत्विस द्रिव्यत्विमममत द्रिव्यस्य लकणमम्। भमाट्टमतक्षे एकमादर द्रिव्यमामण -
पपृसथविती, जलस, तक्षेजयाः, विमायपुयाः, तमयाः, आकमारयाः, कमालयाः, मदकम्, आत्ममा, मनयाः, रब्दयाः चिक्षेमत।

जमामतयाः व्यकबौ अविसस्थतमा, मनत्यमा, प्रत्यकमविषयमा, व्यमकतयाः चि मभनमामभनमा। कपुममाररलभट्टमतक्षे


जमामतयाः व्यकबौ तमादमात्म्यसम्बन्धक्षेन मतष्ठमत। असस्मनम् मतक्षे समविमाययाः न स्वितीमक्रयतक्षे। प्रमाभमाकरमायाः
समविमायसम्बन्धमम् आसशत्य जमामत-जमामतमतनोयाः समाममानमासधकरण्यस व्यमाख्यमासन्त। एतक्षे जमामत-जमामतमतनोयाः
तमादमात्म्यसम्बन्धस न अङ्गतीकपुविर सन्त। अमप चि, एतक्षे नवैयमामयकस्वितीकपृतस समविमायसम्बन्धमम् अङ्गतीकपुविर सन्त।

कपुममाररलभट्टयाः अभमाविमम् पदमाथर त्विक्षेन अङ्गतीकरनोमत, परन्तपु प्रभमाकरयाः अभमाविमम् अमतररकपदमाथर त्विक्षेन
नमाङ्गतीकरनोमत। भमाट्टमतक्षे अनपुपलसब्धप्रममाणक्षेन अभमावियाः गपृहतक्षे। प्रभमाकरमतक्षे 'अभमाविमाख्ययाः पदमाथर स्तपु नमासस्त’
इमत। एतस्य मतक्षे अभमावियाः असधकरणस्विरूपयाः।

14.6) धमर लकणमम्


मतीममाससमादरर नक्षे मविचिमायर मविषययाः तमावितम् धमर याः इमत। मतीममाससमादरर नस्य प्रणक्षेतमा आचिमायर याः जवैमममनयाः
दमादरलकणतीगन्थस्य प्रमारम्भक्षे सकत्रस प्रमणनमाय "अथमातनो धमर सजजमासमा” इमत। तस्ममातम् मतीममाससमादरर नमानपुसमारक्षेण
कयाः नमाम धमर याः इमत जमातव्यमम्। धमर मविषयक्षे मतीममाससमासकत्रस मर "चिनोदनमालकणनोऽथर्वो धमर याः” इमत। यदमप
चिनोदनमापदस्य अथर याः प्रक्षेरकत्विमम् तथमामप अत्र चिनोदनमापदस्य अथर याः मविसधरूपयाः विक्षेदयाः। तस्ममातम् विक्षेदक्षे यतम्
कतर व्यत्विक्षेन प्रमतपमादतक्षे स एवि धमर याः इमत जमातव्यमम्। अथर सग
स कमारस्य लबौगमामकभमास्करस्य मतक्षे यमागमामदरक्षेवि
धमर याः। धमर स्य लकणस मर - विक्षेदप्रमतपमादयाः प्रयनोजनविदथर्वो धमर याः इमत। विक्षेदक्षेन प्रमतपमादतक्षे ययाः मविषययाः , यश्चि
प्रयनोजनविमानम् (अथर विमानम्) भविमत स धमर याः। तथमामर भनोजनस यदमप प्रयनोजनवितम् तथमामप ततम् स्विमाभमामविकस , न तपु
विक्षेदप्रमतपमादस, तस्ममातम् भनोजनस न धमर याः। श्यक्षेनमामदयमागयाः विक्षेदक्षेन प्रमतपमादतक्षे चिक्षेतम् अमप न धमर याः, यतनो मर तत्र
अथर वित्त्विस नमासस्त, अनथर वित्त्विमम् एवि असस्त। स्विमाध्यमायनोऽध्यक्षेतव्ययाः इमत विक्षेदविमाक्यक्षेन प्रत्यरस विक्षेदपमाठयाः
कतर व्यत्विक्षेन मविधतीयतक्षे, अत्र अथर वित्त्विमम् अमप मविदतक्षे इमत कमारणमातम् स्विमाध्यमाययाः धमर याः इमत जमातव्यमम्। यजक्षेत
स्विगर कमामयाः इमत विक्षेदविमाक्यक्षेन मविधतीयतक्षे यतम् ययाः स्विगर मम् इच्छमत सयाः यमागस कपुयमारतम् इमत। अत्र विक्षेदप्रमतपमादत्विमम्
असस्त, अथर वित्त्विमम् अमप असस्त इमत कमारणमातम् अयस धमर याः।

14.7) भमाविनमामविचिमारयाः
यजक्षेत स्विगर कमामयाः इत्यमामदविमाक्यक्षेन स्विगर मम् उमदश्य पपुरुषस प्रमत यमागयाः मविधतीयतक्षे। यजक्षेत इत्यत्र
असरत्रयस मविदतक्षे यसजधमातपुयाः प्रत्यययाः चि। प्रत्ययक्षे अमप असरत्रयदयमम् मविदतक्षे - आख्यमातत्विमम् सलङ्त्विमम् चि। तत्र
आख्यमातत्विमम् दरलकमारक्षेषपु अमप समाधमारणमम्, सलङ्गत्विस तपु सलङ्ममात्रक्षे एवि मविदतक्षे।

भमारततीयदरर नमम् 267


मटप्पणती भमारततीयदरर न मम्

यजक्षेत इत्यत्र यतम् असरदयस मविदतक्षे तत्र उभयमाभ्यमामम् अमप असरमाभ्यमामम् भमाविनमा एवि उच्यतक्षे। ननपु कमा
नमाम भमाविनमा इमत चिक्षेतम् उच्यतक्षे अथर ससगरकमारक्षेण – भमाविनमा नमाम भमवितपुभरविनमानपुककलयाः भमाविमयतपुयाः
व्यमापमारमविरक्षेषयाः इमत। अस्यमाथर याः मर - भमवितपुयाः उत्पदममानस्य भविनमानपुककलयाः उत्पत्त्यनपुककलयाः भमाविमयतपुयाः
उत्पमादमयतपुयाः प्रयनोजकस्य व्यमापमारमविरक्षेषयाः भमाविनमा इमत। यथमा ओदनस्य पमाकक्षे उत्पदममानस्य ओदनस्य
उत्पत्त्यनपुककलयाः दक्षेविदत्तस्य व्यमापमारमविरक्षेषयाः भमाविनमा इत्यथर याः। यथमा यजक्षेत स्विगर कमाम इत्यत्र उत्पदममानस्य
धमात्विथर स्य स्विगर स्य विमा उत्पत्त्यनपुककलयाः स्विगर कमामस्य व्यमापमारयाः उत्पदममानमायमायाः चि स्विगर कमामप्रविपृत्तक्षेयाः
उत्पत्त्यनपुककलयाः सलङयाः व्यमापमारमविरक्षेषयाः।

समा चि भमाविनमा मदधमा- रमाब्दती भमाविनमा आथर्ती भमाविनमा चि इमत।

14.7.1) रमाब्दती भमाविनमा


रमाब्दती भमाविनमा थर्तीभमाविनमा इमत अनयनोयाः मध्यक्षे रमाब्दती भमाविनमा नमाम – पपुरुषप्रविपृत्त्यनपुकक लयाः भमाविमयतपुयाः
व्यमापमारमविरक्षेषयाः। समा चि सलङम् इमत असरक्षेन उच्यतक्षे। सलङम् -शविणक्षे अयस ममास प्रवितर यमत,
मत्प्रविपृत्त्यनपुककलव्यमापमारविमानम् अयमम् इमत रमाब्दबनोधयाः मनयमक्षेन एवि प्रततीयतक्षे। यतम् यस्ममातम् रब्दमातम् मनयमतयाः
प्रततीयतक्षे ततम् तस्य विमाच्यमम्। यथमा - गमामम् आनय इमत विमाक्यक्षे गनोरब्दस्य गनोत्विमम्।

स चि व्यमापमारमविरक्षेषयाः लबौमककविमाक्यक्षे पपुरुषमनष्ठयाः अमभप्रमायमविरक्षेषयाः। विवैमदकविमाक्यक्षे तपु पपुरुषमाभमाविमातम्


सलङ्गमामदरब्दमनष्ठयाः एवि। अत एवि रमाब्दतीभमाविनमा इमत व्यविमह्रियतक्षे।

14.7.2) आथर्ती भमाविनमा


प्रयनोजनक्षेच्छमाजमनतमक्रयमामविषयव्यमापमारयाः आथर्ती भमाविनमा इमत। प्रयनोजनस्य स्विगमारमदरूपफलस्य
इच्छयमा रमागमामदमविरक्षेषक्षेण जमनतयाः ययाः यमागमामदमक्रयमामविषययाः पपुरुषस्य व्यमापमारमविरक्षेषयाः समा आथर्ती भमाविनमा
इत्यथर याः। समा चि आख्यमातत्विमासरक्षेन उच्यतक्षे, यतनो मर आख्यमातसमाममान्यक्षेन व्यमापमारयाः बनोध्यतक्षे।

पमाठगतप्रश्नमायाः-२

9. मतीममाससकमतक्षे प्रमाममाण्यस स्वितयाः उत परतयाः।


10. प्रममारब्दस्य कयाः अथर याः।
11. अमभमरतमान्वियविमादयाः कस्य।
क) प्रमाभमाकरस्य ख) कपुममाररलभट्टस्य ग) मपुरमाररममशस्य
12. भमाट्टमतक्षे प्रमक्षेयमानमास ससख्यमा कमा।
क) चित्विमारयाः ख) पञ्चि ग) नवि घ) दमादर
13. अभमाविमाख्ययाः पदमाथर स्तपु नमासस्त इमत कस्य मतमम्।
14. धमर मविषयक्षे मतीममाससमासकत्रस मकमम्।

268 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

15. भमाविनमा कमतधमा। कक्षे चि तक्षे।


16. भमाट्टमतक्षे कमत द्रिव्यमामण।

14.8) विक्षे द लकणमविचिमारयाः


मतीममाससमामतक्षे अपबौरुषक्षेयस विमाक्यस विक्षेदयाः। यतम् मर पपुरुषक्षेण मक्रयतक्षे तत्र दनोषमायाः भविसन्त एवि। दनोषमायाः नमाम
रमयाः, प्रममादयाः, मविप्रसलप्समा इत्यमादययाः। परन्तपु विक्षेदक्षे रममामददनोषमायाः न ससन्त। तस्ममातम् दनोषमाभमाविमातम् विक्षेदयाः
पपुरुषकपृतयाः नमासस्त इमत अविगन्तव्यमम्। तस्ममातम् विक्षेदयाः अपबौरुषक्षेययाः। सयाः चि विक्षेदयाः - मविसधयाः मन्त्रयाः नमामधक्षेययाः
मनषक्षेधयाः अथर विमादयाः चि इमत पञ्चिमविधयाः।

14.8.1) मविसधयाः -
एतक्षेषपु अजमातस्य अथर स्य जमापकयाः विक्षेदभमागयाः मविसधयाः इमत उच्यतक्षे। यथमा - अमगरनोत्रस जपुरहयमातम्
स्विगर कमामयाः इमत मविसधयाः। ययाः स्विगर मम् इच्छमत सयाः अमगरनोत्रयमागस कपुयमारतम् इमत अस्य अथर याः। अयस मविसधयाः विक्षेदस
मविनमा न अन्यक्षेन कक्षेनमामप प्रममाणक्षेन जमातपुस रक्यतक्षे। तस्ममातम् अजमातस्य अथर स्य जमापकत्विमातम् इदस विक्षेदविमाक्यस
मविसधविमाक्यमम् इमत उच्यतक्षे।

स चि मविसधयाः चितपुमविर धयाः - उत्पसत्तमविसधयाः, मविमनयनोगमविसधयाः असधकमारमविसधयाः, प्रयनोगमविसधयाः चिक्षेमत।

१. उत्पसत्तमविसधयाः
तत्र कमर स्विरूपममात्रबनोधकयाः मविसधयाः उत्पसत्तमविसधयाः। यथमा - अमगरनोत्रस जपुरनोमत इमत। अत्र चि मविधबौ
कमर णयाः करणत्विक्षेन अन्विययाः। अमगरनोत्ररनोमक्षेन इषस भमावियक्षेतम् इमत।

२. मविमनयनोगमविसधयाः
अङ्गप्रधमानसम्बन्धबनोधकयाः मविसधयाः मविमनयनोगमविसधयाः। यथमा, दध्नमा जपुरनोमत इमत। स मर तपृततीययमा
प्रमतपनस्य अङ्गभमाविस्य दध्नयाः रनोमसम्बन्धस मविधत्तक्षे। दध्नमा रनोमस भमावियक्षेतम् इमत।

मविमनयनोगमविधक्षेयाः सरकमाररभकतमामन षटम् प्रममाणमामन ससन्त। तमामन मर शपुमत -सलङ्ग-विमाक्य-प्रकरण-


स्थमान-सममाख्यमारूपमामण।

क) शपुम तयाः
तत्र मनरपक्षेकयाः रवियाः शपुमतयाः। अत्र मनरपक्षेकपदक्षेन प्रममाणमान्तरमनरपक्षेकयाः इमत जमातव्यमम्। तक्षेन ययाः रब्दयाः
अन्यप्रममाणस न अपक्षेकतक्षे, स रब्दयाः शपुमतयाः इत्यथर याः। समा मत्रमविधमा - मविधमात्रती, अमभधमात्रती, मविमनयनोक्त्रती चि।

ख) सलङ्गमम्
रब्दसमामरयर सलङ्गमम्। तथमामर उच्यतक्षे - समामरयर सविर रब्दमानमास सलङ्गममत्यमभधतीयतक्षे इमत। समामरयर
रूमढयाः एवि। तथमामर- बमरर दरविसदनस दमामम इमत मन्त्रस्य कपुरलविनमाङ्गत्विमम्, न तपु उपलमामदलविनमाङ्गत्विमम्।

भमारततीयदरर नमम् 269


मटप्पणती भमारततीयदरर न मम्

ग) विमाक्यमम्
सममभव्यमारमारयाः विमाक्यमम्। सममभव्यमारमारयाः नमाम सर उच्चिमारणमम्। यथमा - यस्य पणर मयती जपुरहभरविमत
न स पमापस श्लनोकस शृणनोमत इत्यत्र पणर तमाजपुह्वनोयाः सममभव्यमारमारमादक्षेवि पणर तमायमायाः जपुह्वङ्गत्विमम्।

मविसधयाः

उत्पसत्तमविसधयाः मविमनयनोगमविसधयाः असधकमारमविसधयाः प्रयनोगमविसधयाः

मविमनयनोगमविधक्षेयाः
सरकमारतीमण षटम् प्रममाणमामन

शपुमतयाः सलङ्गमम् विमाक्यमम् प्रकरणमम् स्थमानमम् सममाख्यमा

मविधमात्रती अमभधमात्रती मविमनयनोक्त्रती अविमान्तरमम् मरमाप्रकरमम् विक्षेमदककी लबौमकककी

मविभमकरूपमा एकमामभधमानरूपमा एकपदरूपमा पमाठसमादक्षेश्यमम् अनपुष्ठमानसमादक्षेश्यमम्

मदततीयमा तपृततीयमा सप्तमती इतरमा (अन्यमा) यथमासमनसधपमाठयाः यथमाससख्यपमाठयाः

घ) प्रकरणमम्
उभयमाकमाङमा प्रकरणमम् इमत। परस्परस्य विमाक्यदयस्य आकमाकमा मविदतक्षे चिक्षेतम् ततम् प्रकरणमम् इमत
उच्यतक्षे। तथमामर - प्रयमाजमामदषपु 'सममधनो यजमत' इत्यमामदविमाक्यक्षे फलमविरक्षेषस्य अमनदररमातम् सममदम्-यमागक्षेन
क र ममासविमाक्यक्षे अमप 'दरर पकणरममासमाभ्यमास
भमावियक्षेतम् इमत बनोधमानन्तरस मकमम् इमत फलस्य आकमाङमा भविमत। दरर पण
स्विगर भमावियक्षेतम्’ इमत बनोधमानन्तरस कथमम् इमत फलस्य आकमाङमा भविमत। इत्थस चि उभयमाकमाङयमा प्रयमाजमादतीनमास
क र ममासमाङ्गत्विमम्।
दरर पण

270 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

तच्चि प्रकरणस पपुनयाः मदमविधमम्- मरमाप्रकरणमम् अविमान्तरप्रकरणमम् चिक्षेमत। तत्र


मपुख्यभमाविनमासम्बसन्धप्रकरणस मरमाप्रकरणमम्। तक्षेन चि प्रयमाजमादतीनमास दरर पकणरममासमाङ्गत्विमम्। अङ्गभमाविनमासम्बसन्ध
प्रकरणमम् अविमान्तरप्रकरणमम्। तक्षेन चि अमभक्रमणमादतीनमास प्रयमाजमादङ्गत्विमम्।

ङ) स्थमानमम्
दक्षेरसमाममान्यस स्थमानमम्। स्थमानमम् इमत पदक्षेन समनसधमविरक्षेषत्विस जक्षेयमम्। स्थमानस क्रमयाः चि इमत न
अथमारन्तरमम्। तदम् मदमविधमम्। पमाठसमादक्षेश्यमम् अनपुष्ठमानसमादक्षेश्यस चिक्षेमत। पमाठसमादक्षेश्यमम् अमप मदमविधमम्
-यथमासमनसधपमाठयाः यथमाससख्यपमाठयाः चिक्षेमत।

चि) सममाख्यमा
तत्र यबौमगकयाः रब्दयाः सममाख्यमा। रब्दयाः चितपुधमार - यबौमगकयाः, रूढयाः, यनोगरूढयाः, यबौमगकरूढयाः चिक्षेमत। एतक्षेषपु
आध्वियर विस यमाचिकयाः इत्यमामदयबौमगकयाः रब्दयाः सममाख्यमा इमत जक्षेयमम्। समा चि सममाख्यमा मदधमा - विवैमदककी लबौमकककी
चिक्षेमत।

इत्थस ससकक्षेपक्षेण षटम् प्रममाणमामन मनरूमपतमामन। एतक्षेषपु शपुमतयाः सविमारपक्षेकयमा बलवितती। सममाख्यमातयाः स्थमानस
बलवितम्, स्थमानतयाः प्रकरणस बलवितम्, प्रकरणमापक्षेकयमा विमाक्यस बलवितम्, विमाक्यमापक्षेकयमा सलङ्गस बलवितम्, सलङ्गमापक्षेकयमा
चि शपुमतयाः बलवितती।

३. असधकमारमविसधयाः
कमर जन्यफलस्विमाम्यबनोधकयाः मविसधयाः असधकमारमविसधयाः। कमर जन्यफलस्विमाम्यस नमाम
कमर जन्यफलभनोकपृत्विमम्। स चि 'यजक्षेत स्विगर कमामयाः’ इत्यमामदरूपयाः। स्विगर मम् उमदश्य यमागस मविदधतमा अनक्षेन
स्विगर कमामस्य यमागजन्यफलभनोकपृत्विस प्रमतपमादतक्षे। 'यस्यमामरतमागक्षेरमगगपृररमानम् दरक्षेतम् सनोऽगयक्षे कमामवितक्षेऽषमाकपमालस
मनविर पक्षेतम्’ इत्यमामदनमा अमगदमारमादबौ मनममत्तक्षे कमर मविदधतमा मनममत्तवितयाः कमर जन्यपमापकयरूपफलस्विमाम्यस
प्रमतपमादतक्षे। एविमम् अरररयाः सन्ध्यमामम् उपमासतीत इत्यमामदनमा रपुमचिमविमरतकमालजतीमविनयाः सन्ध्यनोपमासनजन्य -
प्रत्यविमाय-परररमाररूप-फलस्विमाम्यस चि उदतक्षे।

४. प्रयनोगमविसधयाः
प्रयनोगप्रमारपुभमाविबनोधकयाः मविसधयाः प्रयनोगमविसधयाः। यक्षेन मविसधविमाक्यक्षेन प्रयनोगस्य रतीघतमासम्पमादनस बनोध्यतक्षे
सयाः प्रयनोगमविसधयाः इमत उच्यतक्षे।

इत्थस मविधक्षेयाः चिमातपुमविर ध्यस ससकक्षेपक्षेण प्रमतपमामदतमम्।

14.8.2) मन्त्रयाः
प्रयनोगसमविक्षेतमाथर स्ममारकमायाः मन्त्रमायाः इमत मन्त्रस्य लकणमम्। यमामन विक्षेदविमाक्यमामन कममारनपुष्ठमानसम्बद्धमानम्
द्रिव्यदक्षेवितमादतीनम् पदमाथमारनम् स्ममारयसन्त तमामन मन्त्रविमाक्यमामन उच्यन्तक्षे।

भमारततीयदरर नमम् 271


मटप्पणती भमारततीयदरर न मम्

14.8.3) नमामधक्षे य याः


मविधक्षेयमाथर पररच्छक्षे दकस विमाक्यमम् नमामधक्षेययाः इमत उच्यतक्षे। यक्षेन विमाक्यक्षेन मविधक्षेयस्य कतर व्यतयमा
उपमदषस्य यमागस्य पररच्छक्षे दयाः भविमत, अथमारतम् नमाम जमायतक्षे ततम् नमामधक्षेयविमाक्यमम्। तथमामर - उमददमा यजक्षेत
परपुकमामयाः इमत नमामधक्षेयस्य उदमाररणमम्। अत्र उमददमा इमत पदक्षेन न यमागसमाममान्यस्य मविधमानमम् , अमप तपु
उमदनमामकक्षेन यमागक्षेन परपुकमामयाः यजक्षेत इमत यमागमविरक्षेषस्य मविधमानमम्।

14.8.4) मनषक्षे ध याः


पपुरुषस्य मनवितर कस विमाक्यस मनषक्षेधयाः। यमद मकसञ्चितम् कमायर पपुरुषस्य अनथर जनकस भविक्षेतम् तदमा विक्षेदविमाक्यस
तस्ममातम् कमायमारतम् पपुरुषस मनवितर यमत। तथमामर - ‘न कलञ्जस भकयक्षेतम्’ इमत मनषक्षेधविमाक्यमम् अनथर जनकमातम्
कलञ्जभकणमातम् पपुरुषस मनवितर यमत।

14.8.5) अथर विमादयाः


प्रमारस्त्य-मनन्दमान्यतरपरस विमाक्यमम् अथर विमादयाः। यस्य विक्षेदविमाक्यस्य स्विमाथर प्रमतपमादनक्षे तमात्पयर नमासस्त,
मकन्तपु यतम् विक्षेदविमाक्यस प्ररससमादमारमा मनन्दमादमारमा विमा मविधक्षेयस्य मनषक्षेध्यस्य कतर व्यमाकतर व्यत्विस सकचियमत ततम्
अथर विमादविमाक्यमम् इमत उच्यतक्षे। यथमा - विमायपुविर कक्षेमपष्ठमा दक्षेवितमा इमत विक्षेदविमाक्यक्षेन विमायनोयाः रतीघगमाममत्विमम् सकच्यतक्षे।
विस्तपुतयाः अनक्षेन विमायनोयाः प्ररससमा मक्रयतक्षे। तक्षेन चि विमायपुयाः रतीघफलदमातमा इमत सकच्यतक्षे।

14.9) मनोकयाः
प्रमाचितीनमतीममाससमादरर नक्षे स्विगर लमाभ एवि परमपपुरुषमाथर याः इमत उकमम्। परन्तपु परविमतर मन कमालक्षे मतीममाससकमायाः
मनोकमम् एवि परमपपुरुषमाथर त्विक्षेन स्वितीकपुविर सन्त। ररतीरमामदमभयाः सर जतीविस्य सम्बन्धयाः एवि बन्धनमम्। यदमा
ररतीरमामदमभयाः सर जतीविस्य सम्बन्धनमारयाः भविमत तदमा मनोकयाः। यमावितम् ररतीरस मतष्ठमत तमावितम् सपुखदयाःपु खभनोगयाः
सम्भविमत। प्रभमाकरमतक्षे मनोकक्षे जतीविस्य सविर प्रकमारमाणमास दयाःपु खमानमामम् आत्यसन्तकतयमा मविनमारयाः भविमत।
कपुममाररलभट्टमतक्षे कमाम्यमनमषद्धकमर णनोयाः पररत्यमागक्षेन मनत्यनवैममसत्तककममारनपुष्ठमानक्षेन सपुख -दयाःपु खभनोगक्षेन यस्य सविर
पमापस कतीणस स रमदममामदपमालनक्षेन विक्षेदमान्तमामदमभयाः प्रदमरर तनोपमायक्षेन आत्मतत्त्विमविचिमारक्षेण मनोकस प्रमाप्ननोमत। मनोकयाः
नमाम न कक्षेविलस दयाःपु खमाभमावियाः, अमप तपु आनन्दस्य अमभव्यमकयाः। मनोकक्षे ररतीरस्य मविनमारयाः भविमत , तक्षेन जतीविस्य
पपुनजर न्म न भविमत।

पमाठगतप्रश्नमायाः-३

१७. मतीममाससमामतक्षे विक्षेदयाः नमाम मकमम्।

१८. विक्षेदयाः कमतमविधयाः। कक्षे चि तक्षे।

१९. मविसधयाः कमतमविधयाः। कक्षे चि तक्षे।

272 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

२०. मविमनयनोगमविधक्षेयाः सरकमाररभकतमामन कमत प्रममाणमामन।

क) चित्विमारर ख) पञ्चि ग) षटम् घ) सप्त

२१. प्रयनोगमविधक्षेयाः लकणस मकमम्।

२२. सलङ्गप्रममाणमापक्षेकयमा मकस प्रममाणस बलवितम्।

क) शपुमतयाःख) विमाक्यमम् ग) स्थमानमम् घ) सममाख्यमा

पमाठसमारयाः

मतीममाससमादरर नस्य यक्षे मविषयमायाः ससन्त तक्षेषमास ससकक्षेपक्षेण आलनोचिनमम् असस्मनम् पमाठक्षे मविदतक्षे। मतीममाससकमानमास
मतक्षे प्रममाणस प्रमक्षेयस चिक्षेमत दबौ एवि पदमाथर्थौ। भमाट्टमतीममाससमादरर नक्षे मर षटम् प्रममाणमामन स्वितीकपृतमामन- प्रत्यकमम्,
अनपुममानमम्, रब्दयाः, उपममानमम्, अथमारपसत्तयाः अनपुपलसब्धयाः चिक्षेमत। प्रमाभमाकरमायाः अनपुपलसब्धस प्रममाणत्विक्षेन न
अङ्गतीकपुविर सन्त, तस्ममातम् तक्षे पञ्चि एवि प्रममाणमामन अङ्गतीकपुविर सन्त। प्रममाणमविषयक्षे तयनोयाः मतभक्षेदक्षे समत अमप
प्रमाममाण्यमविषयक्षे तयनोयाः मतभक्षेदयाः नमासस्त। मतीममाससकमायाः प्रममाणमानमास प्रमाममाण्यस स्वितयाः, अप्रमाममाण्यस चि परतयाः भविमत
इमत अङ्गतीकपुविर सन्त। विमाक्यमातम् अथर बनोधमविषयक्षे मतीममाससकमानमास मतदयस प्रससद्धमम्। कक्षेचिन अमभमरतमान्वियविमादस ,
कक्षेचिन चि असन्वितमामभधमानविमादमम् अङ्गतीकपुविर सन्त। भमाट्टमतक्षे प्रमक्षेयमायाः पञ्चि – द्रिव्यस जमामतयाः गपुणयाः मक्रयमा अभमावियाः
चिक्षेमत। प्रमाभमाकरमतक्षे तपु प्रमक्षेयमायाः अष – द्रिव्यस गपुणयाः कमर समाममान्यस समविमाययाः रमकयाः ससख्यमा समादृश्यस चिक्षेमत।

मतीममाससमादरर नक्षे मविचिमायर मविषयक्षेषपु अन्यतमयाः तमावितम् धमर याः। तलकणस मर विक्षेदप्रमतपमादयाः प्रयनोजनविदथर याः
धमर याः इमत। 'चिनोदनमालकणनोऽथर्वो धमर याः’ इमत मर मतीममाससमासकत्रमम्। यथमा, स्विगर कमामनो यजक्षेत इमत विक्षेदविमाक्यक्षेन
स्विगर कमामस प्रमत यमागयाः मविधतीयतक्षे। तत्र यजक्षेत इमत रब्दशविणक्षे कसस्मससश्चितम् व्यमापमारक्षे शनोतपुयाः प्रविपृसत्तयाः दृश्यतक्षे समा
मर भमाविनमा इमत उच्यतक्षे। तलकणस मर - भमवितपुयाः भविनमानपुककलयाः भमाविमयतपुयाः व्यमापमारमविरक्षेषयाः इमत। समा मदमविधमा-
रमाब्दती आथर्ती चिक्षेमत।

मतीममाससकमतक्षे अपबौरुषक्षेयस विमाक्यस मर विक्षेदयाः। विक्षेदयाः मर पञ्चिमविधयाः - मविसधयाः, मन्त्रयाः, नमामधक्षेययाः, मनषक्षेधयाः,
अथर विमादयाः चिक्षेमत। एतक्षेषपु अजमातस्य अथर स्य जमापकयाः विक्षेदभमागयाः मविसधयाः। प्रयनोगसमविक्षेतमाथर स्ममारकमायाः मन्त्रमायाः।
मविधक्षेयमाथर पररच्छक्षे दकस विमाक्यमम् नमामधक्षेययाः। पपुरुषस्य मनवितर कस विमाक्यस मनषक्षेधयाः। प्रमारस्त्य -मनन्दमान्यतरपरस
विमाक्यमम् अथर विमादयाः। मविसधयाः पपुनयाः चितपुमविर धयाः - उत्पसत्तमविसधयाः, मविमनयनोगमविसधयाः, असधकमारमविसधयाः, प्रयनोगमविसधयाः
चिक्षेमत। तत्र कमर स्विरूपममात्रबनोधकयाः मविसधयाः उत्पसत्तमविसधयाः। अङ्गप्रधमानसम्बन्धबनोधकयाः मविसधयाः मविमनयनोगमविसधयाः।
कमर जन्यफलस्विमाम्यबनोधकयाः मविसधयाः असधकमारमविसधयाः। प्रयनोगप्रमारपुभमाविबनोधकयाः मविसधयाः प्रयनोगमविसधयाः। एतक्षेषपु
मविमनयनोगमविधक्षेयाः सरकमाररभकतमामन षटम् प्रममाणमामन ससन्त। तमामन मर शपुमत -सलङ्ग-विमाक्य-प्रकरण-स्थमान-
सममाख्यमारूपमामण। तत्र मनरपक्षेकयाः रवियाः शपुमतयाः। रब्दसमामरयर सलङ्गमम्। सममभव्यमारमारयाः विमाक्यमम्। उभयमाकमाङमा
प्रकरणमम् इमत। दक्षेरसमाममान्यस स्थमानमम्। तत्र यबौमगकयाः रब्दयाः सममाख्यमा। एतक्षेषपु पकविर पकविर उत्तरनोत्तरमापक्षेकयमा

भमारततीयदरर नमम् 273


मटप्पणती भमारततीयदरर न मम्

बलवितम्। सममाख्यमातयाः स्थमानस बलवितम्, स्थमानतयाः प्रकरणस बलवितम्, प्रकरणमापक्षेकयमा विमाक्यस बलवितम्,
विमाक्यमापक्षेकयमा सलङ्गस बलवितम्, सलङ्गमापक्षेकयमा चि शपुमतयाः बलवितती।

सविमारमण मर भमारततीयदरर नमामन पपुरुषमाथर मम् आसशत्य प्रवितर न्तक्षे। मतीममाससमादरर नमम् अमप पपुरुषमाथर मम् एवि
आसशत्य प्रवितर तक्षे। प्रमाचितीनमतीममाससमादरर नक्षे स्विगर लमाभयाः एवि मनोकयाः। परन्तपु आधपुमनकमानमास मतीममाससकमानमास मतक्षे
जतीविस्य ररतीरसम्बन्धनमारयाः एवि मनोकयाः, स एवि परमपपुरुषमाथर याः। मनोकक्षे समत जतीविस्य आत्यसन्तकतयमा
सविर प्रकमारमाणमास दयाःपु खमानमास मविनमारयाः भविमत।

पमाठमान्तप्रश्नमायाः

1. मतीममाससकमायाः कमत प्रममाणमामन स्वितीकपुविर सन्त।


2. मतीममाससकमतक्षे प्रत्यकप्रममाणस्य पररचिययाः दतीयतमामम्।
3. मतीममाससकमतक्षे अनपुममानस्य स्विरूपस मनरूपयत।
4. मतीममाससकमतक्षे रब्दप्रममाणस नमाम मकमम्।
5. मतीममाससकमानमास मतक्षे अथमारपसत्तप्रममाणस मनरुपयत।
6. मतीममाससकमानमास मतक्षे अनपुलसब्धप्रममाणस मनरूपयत।
7. मतीममाससकक्षेषपु कक्षे अनपुपलसब्धप्रममाणस न स्वितीकपुविर सन्त।
8. मकमथर स्विमातन्त्र्यक्षेण अनपुपलसब्धप्रममाणमम् अङ्गतीकपुविर सन्त मतीममाससकमायाः।
9. अथमारपसत्तयाः कमतधमा।
10. मतीममाससकमतक्षे अनपुममानस कमतमविधमम्।
11. नवैयमामयकमानमामम् उपममानप्रममाणमातम् मतीममाससकमानमामम् उपममानस कपुत्र मभदतक्षे।
12. कमा प्रममा, कमा चि अप्रममा।
13. प्रमाममाण्यमविषयक्षे मतीममाससकमानमास मतस मनरूपयत।
14. प्रमाममाण्यमविषयक्षे समासख्यमानमास मतस मकम।
15. प्रमाममाण्यमविषयक्षे नवैयमामयकमानमास मतस मकमम्।
16. प्रमाममाण्यमविषयक्षे बबौद्धमानमास मतस मकमम्।
17. अमभमरतमान्वियविमामदनयाः कक्षे।
18. अमभमरतमान्वियविमादयाः नमाम मकमम्।
19. असन्वितमामभधमानविमादस कक्षे स्वितीकपुविर सन्त।
20. असन्वितमामभधमानविमादयाः नमाम मकमम्।
21. मविधक्षेयाः लकणस मकमम्।

274 भमारततीयदरर नमम्


मतीममासस मादरर न मम् मटप्पणती

22. अथर विमादयाः नमाम मकमम्।


23. मतीममाससकमानमास कयाः अभमाविस पदमाथर त्विक्षेन न अङ्गतीकरनोमत।
24. मन्त्रस्य लकणस मकमम्।
25. मतीममाससकमानमास मतक्षे मनोकयाः ककीदृरयाः।

पमाठगतप्रश्नमानमामम् उत्तरमामण

उत्तरमामण-१
1. षटम् ।
2. विक्षेदमान्तदरर नमम्।
3. दमादरलकणती।
4. ख) अभमाविपदमाथर गरणमाय।
5. त्रतीनम्।
6. प्रत्यकस मदमविधमम् - समविकल्पस, मनमविर कल्पस चि।
7. अथमारपसत्तयाः मदधमा- दृषमाथमारपसत्तयाः, शपुतमाथमारपसत्तयाः चि।
8. उपपमादजमानक्षेन उपपमादककल्पनमम् अथमारपसत्तयाः इमत।
उत्तरमामण -२
9. प्रमाममाण्यस स्वितयाः, अप्रमाममाण्यस तपु परतयाः।
10. यथमाथर जमानमम्।
11. ख) कपुममाररलभट्टस्य।
12. ख) पञ्चि।
13. प्रभमाकरस्य मतमम्।
14. चिनोदनमालकणनोऽथर्वो धमर याः।
15. भमाविनमा मदमविधमा - रमाब्दती भमाविनमा, आथर्ती भमाविनमा।
16. एकमादर।
उत्तरमामण -३
17. अपबौरुषक्षेयस विमाक्यस विक्षेदयाः।
18. विक्षेदयाः पञ्चिमविधयाः - मविसधयाः, मन्त्रयाः, नमामधक्षेययाः, मनषक्षेधयाः, अथर विमादयाः चि।
19. मविसधयाः चितपुमविर धयाः - उत्पसत्तमविसधयाः, मविमनयनोगमविसधयाः, प्रयनोगमविसधयाः, असधकमारमविसधयाः चि।

भमारततीयदरर नमम् 275


मटप्पणती भमारततीयदरर न मम्

20. ग) षटम् ।
21. प्रयनोगप्रमारपुभमाविबनोधकयाः मविसधयाः प्रयनोगमविसधयाः।
22. क) शपुमतयाः।

॥ इमत चितपुदररयाः पमाठयाः ॥

276 भमारततीयदरर नमम्


15

15) विक्षे द मान्तदरर नमम्-१


प्रस्तमाविनमा

विक्षेदस्य ससमरतमाब्रमाहणमारण्यकनोपमनषदमाख्यक्षेषपु चितपुषर पु भमागक्षेषपु असन्तममा उपमनषदक्षेवि विक्षेदमान्तरब्दक्षेन


उच्यतक्षे। विक्षेदस्य अन्तयाः विक्षेदमान्त इमत विक्षेदमान्तरब्दमनविर चिनमम्। अन्तरब्दस्य समाममान्यमाथर्वो भविमत असन्तममममत।
तक्षेन विक्षेदस्य असन्तमक्षे उपमनषदमास सत्त्विमातम् तमासमामक्षेवि उपमनषच्छब्दक्षेन व्यविरमारयाः। क्विमचित्तपु ससमरतमाभमागक्षेऽमप
उपमनषदम् दृश्यतक्षे यथमा ईरनोपमनषतम्। तत्र तपु विक्षेदमान्तरब्द एविस व्यमाख्यक्षेयनो भविमत विक्षेदस्य अन्तयाः समार एवि
उपमनषतम्। कथस मनसखलस्यमामप मनगममनचियस्य समारयाः उपमनषमदत्यपुच्यतक्षे। उच्यतक्षे अत्र ब्रहमविदमा उपमदषमा
असस्त। अस्यमाश्चि अनपुष्ठमानक्षेन ममानविमायाः चिरमस पपुरुषमाथर मनोकस प्रमाप्नपुविसन्त। अत एवि अस्यमा ममारमात्म्यस सविर्वोपरर
मविदतक्षे। उपमनषदमामम् अध्ययनक्षेनवैवि कथस ततम् लब्धपुस रक्यममत्यत्र उपमनषत्सपु एवि प्रममाणस मविदतक्षे- तस
त्विबौपमनषदस पपुरुषस पपृच्छमामम, विक्षेदमान्तमविजमानसपुमनसश्चितमाथमार इत्यक्षेविमम्। विक्षेदमान्तदरर नस्यवैवि नमाममान्तरस भविमत
उत्तरमतीममाससमा। असस्मनम् पमाठक्षे विक्षेदमान्तदरर नस्य मविमविधमामन मतमामन तक्षेषमास प्रमतपमामदतमामन मपुख्यमामन तत्त्विमामन चि
आलनोचिमयष्यन्तक्षे।

उदक्षेश् यमामन
अमपुस पमाठस पमठत्विमा भविमानम्

 कयाः विक्षेदमान्त इमत अविगच्छक्षे तम्।


 विक्षेदमान्तस्य नमाममान्तरमामण जमानतीयमातम्।
 विक्षेदमान्तपरम्परमाजमानस प्रमाप्नपुयमातम्।
 कमत विक्षेदमान्तसम्प्रदमायमा इमत मविजमानतीयमातम्।
 अदवैतविक्षेदमान्तमविषयक्षे सम्यकम् जमानस प्रमाप्नपुयमातम्।
 रपुद्धमादवैतमविषमयणलीं धमारणमामम् अजर यक्षेतम्।
 अमचिन्त्यभक्षेदमाभक्षेदस्य मविषयक्षे जमानतीयमातम्।

15.1) विक्षे द मान्तदरर नस्य आरम्भयाः


भगविमानम् बमादरमायणयाः जमानकमाण्डमात्मकस्य उपमनषदमागस्य अथर मविस्तमारमाय तथमा विक्षेदमविरुद्धमतमानमास
मनरमासमाय सकत्रमात्मकस गन्थस मविरमचितविमानम्। अस्य गन्थस्य चित्विमारयाः अध्यमायमायाः भविसन्त। प्रथममाध्यमायस्य नमाम
समन्वियमाध्यमाययाः। मदततीयमाध्यमायस्य नमाम अमविरनोधमाध्यमाययाः। तपृततीयमाध्यमायस्य नमाम समाधनमाध्यमाययाः।
चितपुथमारध्यमायस्य नमाम फलमाध्यमाययाः। प्रत्यध्यमायस चित्विमारयाः पमादमायाः वितर न्तक्षे। प्रमतपमादस चि नवैकमामन असधकरणमामन।

भमारततीयदरर नमम् 277


मटप्पणती भमारततीयदरर न मम्

चितपुषर पु अध्यमायक्षेषपु ५५५ सपुत्रमामण वितर न्तक्षे। अस्यवैवि गन्थस्य नमाममान्तरमामण भविसन्त उत्तरमतीममाससमादरर नस
रमारतीरकसकत्रस, विक्षेदमान्तसकत्रस, ब्रहसकत्रमम् इत्यमादतीमन। एतस गन्थममाधमारतीकपृत्यवैवि रसकरमाचिमायमारदयनो मविमविधमा
दमारर मनकमायाः स्विककीयस भमाष्यस मविरमचितविन्तयाः। तत्तदमाष्यमानपुसमारमक्षेवि तक्षेषमास दरर नस प्रविपृत्तमम्। विक्षेदमान्तक्षे प्रससद्धमामन दर
मतमामन भविसन्त।

सम्प्रदमायनमाम प्रवितर कयाः कमालयाः (ईरवितीयमाब्दयाः ) भमाष्यनमाम

मनमविर रक्षेषमादवैतमम् रसकरमाचिमायर याः ७८८-८२० रमारतीरकभमाष्यमम्

भक्षेदमाभक्षेदयाः भमास्करमाचिमायर याः ८५० भमास्करभमाष्यमम्

मविमरषमादवैतमम् रमाममानपुजयाः ११४० शतीभमाष्यमम्

दवैतमम् मध्विमाचिमायर याः/आनन्दततीथर याः १२८८ पकणरप्रजभमाष्यमम्

दवैतमादवैतमम् मनम्बमाकरयाः १२५० विक्षेदमान्तपमाररजमातभमाष्यमम्

रवैविमविमरषमादवैतमम् शतीकण्ठयाः १२७० रवैविभमाष्यमम्

वितीररवैविमविमरषमादवैतमम् शतीपमतयाः १४०० शतीकरभमाष्यमम्

रपुद्धमादवैतमम् विलभयाः १४७८-१५४४ अणपुभमाष्यमम्

अमविभमागमादवैतमम् मविजमानमभकपुयाः १६०० मविजमानमामपृतमम्

अमचिन्त्यभक्षेदमाभक्षेदयाः बलदक्षेवियाः १७२५ गनोमविन्दभमाष्यमम्

15.2) अदवैत दरर नमम्


विक्षेदमान्तदरर नक्षेषपु सविर दरर नमररनोरत्नभकतस भविमत अदवैतदरर नमम्। अदवैतदरर नस्य प्रवितर कनो भविमत
आचिमायर याः रसकरयाः। अनक्षेन आचिमायरण सकत्रमाणमामपुपरर सलसखतस भमाष्यस रमासकरभमाष्यमममत नमाम्नमा प्रससद्धमम्। असस्मनम्
दरर नक्षे एकस्यवैवि विस्तपुनयाः सत्तमा अङ्गतीमक्रयतक्षे तच्चि ब्रह। दरर नममदमम् अन्यस्ममातम् मकसञ्चितम् विवैमरष्टस भजतक्षे।
यथमा कक्षेविलमम् अत्रवैवि जगतम् ममरयमा भविमत। जगतयाः अमभनमनममत्तनोपमादमानकमारणस भविमत ब्रह। ब्रहणयाः जगतम् न
पररणमतक्षे अमप तपु मविवितर तक्षे। बरह जतीविविमादयाः नमाङ्गतीमक्रयतक्षे , सनोपमासधकस्य ब्रहण एवि जतीवित्विमम्। जतीविब्रहवैक्यमक्षेवि
मनोकयाः। अगक्षे एतमदषयक्षे मविस्तरक्षेण प्रमतपमादतक्षे।

15.2.1) आचिमायर प रम्परमा


अदवैतदरर नस समाकमातम् मरविमातम् प्रमारब्धमममत सम्प्रदमायमविदमास विचिनमम्। तथमामर अदवैतसम्प्रदमायक्षे प्रससद्धयाः
श्लनोकयाः-

सदमामरविसममारम्भमास रसकरमाचिमायर मध्यममामम्।


अस्मदमाचिमायर पयर न्तमास विन्दक्षे गपुरुपरम्परमामम्।

278 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

यदमप भगविमानम् रसकरमाचिमायर याः अस्य प्रवितर क इत्यपुच्यतक्षे तथमामप अस्ममादमप प्रमाकम् नवैकक्षे आचिमायमार एततम्
दरर नस प्रचिमाररतविन्तयाः। अदवैतक्षे आचिमायर परम्परमामविषयक्षे अयममप श्लनोकयाः प्रससद्धयाः-

नमारमायणस पदभपुविस विससष्ठस रमकस चि तत्पपुत्रपरमाररस चि।


व्यमासस रपुकस गबौडपदस मरमान्तस गनोमविन्दयनोगतीन्द्रिमम्।
अथमास्य मरष्यस शतीरसकरमाचिमायर मथमास्य पदपमादञ्चि रस्तमामलकञ्चि मरष्यमम्।
तस तनोटकस विमामतर ककमारमन्यमानम् अस्मद्गपुरूनम् सन्ततममानतनोऽसस्म।

रस क रमातम् प्रमाकनमायाः कक्षे चिन आचिमायमारयाः


द्रिमविडमाचिमायमारयाः - आचिमायर्वोऽयमम् उपमनषदमास भमाष्यकमार आसतीमदमत सम्प्रदमाययाः। रसकरभगवित्पमादयाः
बपृरदमारण्यकभमाष्यक्षे एनस सम्प्रदमायमविदम् इमत अमाख्यमामपतविमानम्। शतीभमाष्यकमारयाः रमाममानपुजमाचिमायर्वोऽमप २ .१.१४
सकत्रस्य भमाष्यक्षे कस्यचिन द्रिममडमाचिमायर स्य मविषयक्षे उकविमानम्। उभमाविमप सममाननो जन इमत नवैकक्षेषमास मविदषपु मास
रमाधमान्तयाः। मधपुसकदनसरस्विततीरमचितमायमास ससकक्षेपरमारतीरकटतीकमायमास ब्रहनन्दतीमविरमचितविमाक्यमानमास सकत्ररूपमाणमास
भमाष्यकतमार द्रिमविडमाचिमायर इमत सकच्यतक्षे। आनन्दमगररयाः तनोटकमाचिमायर याः इत्यमादययाः बरवि आचिमायमार एतस्य उद्धरणस
कपृतविन्तयाः।

ब्रहनन्दती - आचिमायर याः मधपुसकदनसरस्वितती ससकक्षेपरमारतीरकस्य ३/२१७ श्लनोकस्य टतीकमायमामम्


ब्रहनन्दती इत्यस्य नमामनोलक्षेखस कपृतविमानम्। अयममाचिमायर याः छमान्दनोग्यनोपमनषदयाः विमाक्यकमार आसतीतम् इमत प्रससमद्धयाः।
अस्य मविषयक्षे स्पषस प्रममाणस मकममप ननोपलभ्यतक्षे।

गबौडपमादमाचिमायमारयाः - एतक्षेषमास कमालयाः षष्ठरतकमममत इमत मविदषपु मास रमाधमान्तयाः। मरमषर याः पतञ्जसलयाः अस्य
गपुरुरमासतीतम् इमत कक्षेचिन तथमा व्यमासपपुत्रयाः रपुकयाः गपुरुरमासतीतम् इमत कक्षेचिन सममालनोचियसन्त यदमप तथमा कथनक्षे
नमासस्त मकममप यनोग्यस प्रममाणमम्। उत्तरगतीतमाव्यमाख्यमा पञ्चितीकरणविमामतर कस नपृसससरतमापनतीयभमाष्यमम्
अनपुगतीतमाभमाष्यमम् इत्यमादयनो नवैकक्षे गन्थमा गबौडपमादप्रणक्षेतपृत्विक्षेन प्रससद्धमायाः। तत्र ममाण्डक क्यकमाररकमा इमत
ममाण्डक क्यनोपमनषदममाधमारतीकपृत्य सलसखतमा अदवैतससद्धमान्तप्रमतष्ठमामपकमा बरह प्रससद्धमा। अस्य कमाररकमागन्थस्य
चित्विमारर प्रकरणमामन भविसन्त। तक्षेषमास नमाममामन यथमाक्रममम् आगमप्रकरणस, विवैतरयप्रकरणमम्, अदवैतप्रकरणमम्,
अलमातरमासन्तप्रकरणमम्। इमक्षे आचिमायमार रसकरभगवित्पमादस्य परमगपुरविनो भविसन्त। एमभसलर सखतमा
ममाण्डक क्यकमाररकमा रसकरभगवित्पमादक्षेनमामप व्यमाख्यमातमा। तत्रवैवि व्यमाख्यमानमान्तक्षे रसकरभगवित्पमादयाः एतमानम् एविस
प्रणममत- तस विवै पकज्यमामभपकज्यस परमगपुरुममपुस पमादपमादवैनरतनोऽसस्म।

रस क रमाचिमायर याः - अषमरतकक्षे (७८८ ईरवितीयमाब्दक्षे) कक्षेरलप्रदक्षेरक्षे अयमम् आचिमायर याः मरविगपुरुनमाम्नयाः
ब्रमाहणस्य पपुत्रत्विक्षेन जमनस प्रमाप्तविमानम्। आचिमायर्वोऽयस गनोमविन्दभगवित्पमादमानमास मरष्ययाः तथमा गबौडपमादमाचिमायमारणमास
परममरष्ययाः भविमत। व्यमासमाजयमा एवि आचिमायर याः रसकरयाः ब्रहसकत्रमाणमास भमाष्यस सलसखतविमानम् इमत रूमढयाः।
रसकरभगवित्पमादयाः ब्रहसकत्रस मविरमायमामप दरमानमामम् उपमनषदमास तथमा चि शतीमदगविद्गतीतमायमायाः अदवैतपरकतयमा भमाष्यस
मविरमचितविमानम्। मकञ्चि मविविक्षेकचिकडमाममणयाः, उपदक्षेरसमारस्रिती इत्यमामदगन्थमानमास मनोरमपुद्गरमामदस्तनोत्रमाणमास चि प्रणक्षेतमा
भविमत रसकरभगवित्पमादयाः। यमासमामपुपमनषदमास भमाष्यमम् आचिमायरयाः कपृतस तमा मर-

भमारततीयदरर नमम् 279


मटप्पणती भमारततीयदरर न मम्

ईर-कक्षेन-कठ-प्रश्न-मपुण्ड-ममाण्डक क्य-मतसत्तररयाः।
ऐतरक्षेयस चि छमान्दनोग्यस बपृरदमारण्यकस तथमा।
श्विक्षेतमाश्वितरनोपमनषदयाः भमाष्यममप रसकरमाचिमायरयाः कपृतममत्यमप कक्षेमचितम् आचिकतक्षे। तसस्मनम् समयक्षे
मविदममानस पकविरमतीममाससमादरर नस्य प्रबलस तक्षेजयाः रममयत्विमा अदवैतदरर नस्य मविजयरथमम् आभमारतस चिमासलतविमानम्।
अनक्षेन सन्न्यमासमाशमस्य दरनमाममसम्प्रदमाययाः सपृषयाः मकञ्चि भमारतस्य चितसपृषपु मदकपु चित्विमारयाः मठमा प्रमतष्ठमामपतमायाः।
अस्य चित्विमारयाः मरष्यमायाः प्रससद्धमायाः पदपमादमाचिमायर याः तनोटकमाचिमायर याः सपुरश्क्षे विरमाचिमायर याः रस्तमामलकमाचिमायर श्चि। ८२०
ईरवितीयमाब्दक्षे रसकरमाचिमायर याः स्विधमाम प्रपक्षेदक्षे। आचिमायर स्य जतीविनमविषयक्षे श्लनोकनोऽयस बरह प्रससद्धयाः-

अषविषर चितपुविरदती दमादरक्षे सविर रमास्त्रमवितम्।


षनोडरक्षे कपृतविमानम् भमाष्यस दमामत्रसरक्षे मपुमनरभ्यगमातम्।

रस क रमातम् परविमतर नयाः कक्षे चिन आचिमायमारयाः


पदपमादमाचिमायर याः - अस्य समय आसतीतम् ८०० ईरवितीयमाब्दयाः। अयममासतीतम् रसकरमाचिमायर स्य समाकमातम्
मरष्ययाः। आशमस्वितीकमारमातम् पकविरमस्य नमाम आसतीतम् सनन्दनयाः, मपतमा चिमास्य मविमलनमामकनो ब्रमाहणयाः। अनक्षेन
रसकरमाचिमायर रमचितस्य चितपुयाःसकत्रतीभमाष्यस्य उपरर पञ्चिपमामदकमानमामकस व्यमाख्यमानस कपृतमम्। अनक्षेन सलसखतमा अन्यक्षे
गन्थमा यथमा मविजमानदतीमपकमा, आत्मबनोधव्यमाख्यमा, आत्ममानमात्ममविविक्षेकव्यमाख्यमा, तत्त्विमससपञ्चिकमम् इत्यमादययाः।

सपुरक्षेश् विरमाचिमायर याः - अयममाचिमायर याः विमामतर ककमारनमाम्नमा सम्प्रदमायक्षे प्रससद्धयाः। रमासकरकमाल एवि अस्य
कमालयाः। अनक्षेन रसकरमाजयमा एवि भमाष्यस्य उपरर विमामतर कस सलसखतमम् इमत शकयतक्षे। अस्य प्रससद्धमा गन्थमा यथमा
तवैसत्तरतीयनोपमनषदमाष्यविमामतर कस, बपृरदमारण्यकनोपमनषदमाष्यविमामतर कस, नवैष्कम्यर ससमद्धयाः, प्रणविमाथर कमाररकमायाः। प्रससद्धयाः
मतीममाससकयाः मण्डनममश एवि रसकरमाचिमायमारतम् विमादक्षे परमाभकय सपुरश्क्षे विरमाचिमायर रूपक्षेण तसच्छष्यनोऽभकतम् इत्यमप कक्षेमचितम्
विदसन्त।

प्रकमारमात्मयमतयाः - अनन्यमानपुभविस्य मरष्यस्य प्रकमारमात्मयतक्षेयाः अपरस नमाम आसतीतम्


स्वियम्प्रकमारमानपुभवियाः। अयमम् एकमादररतकक्षे आसतीमदमत उच्यतक्षे। अनक्षेन पदपमादमाचिमायर मविरमचितमास
पञ्चिपमामदकमामविलम्ब्य पञ्चिपमामदकमामविविरणनमामकस व्यमाख्यमानस मविमरतमम्। इदस व्यमाख्यमानममासशत्यवैवि अगक्षे
मविविरणप्रस्थमानमममत नकतनयाः सम्प्रदमाययाः आरब्धयाः।

विमाचिस्पमतममशयाः - अस्य आचिमायर स्य कमालयाः भविमत नविमरतकस्य मध्यभमागयाः। ममसथलमादक्षेरतीय


आसतीदक्षेष इमत शकयतक्षे। विक्षेदधमर रमास्त्रसमासख्ययनोगमामदमविषयक्षेषपु विमाचिस्पमतनमाम्नमा बरवियाः गन्थमा प्रणतीतमा मविदन्तक्षे।
आचिमायर्वोऽयस सकत्रभमाष्यस्य उपरर भमामततीनमाम्नलीं कमासञ्चितम् टतीकमास रमचितविमानम्। परमम् एतमास टतीकमाममाधमारतीकपृ त्य
भमाविदतीमपकमा-भमामततीमविलमास-कल्पतविमारदययाः गन्थमा सलसखतमायाः। एतमास टतीकमाममासशत्य सकत्रभमाष्यस्य एकस
प्रस्थमानमक्षेवि आरब्धस भमामततीप्रस्थमानमममत।

आनन्दमगररयाः - सन्न्यमासस्वितीकमारमातम् पकविरमस्य नमाम आसतीतम् जनमादर न इमत। सन्न्यस्तयाः अयमम्


आनन्दजमान आनन्दमगरर इमत नमाम्नमा प्रसथतयाः। आसतीदयस दमारकमारमासकरपतीठमाधतीरयाः। प्रकटमाथर मविविरणकमारयाः
अनपुभकमतस्विरूपमाचिमायर याः अस्य मविदमागपुरुयाः मकञ्चि रपुद्धमानन्दयाः दतीकमागपुरुरमासतीतम् इमत जमायतक्षे। अस्य कमालनो भविमत

280 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

त्रयनोदररतकमम्। समगस्यमामप प्रस्थमानत्रयस्य उपरर यतम् रमासकरभमाष्यमपुपलभ्यतक्षे तस्य सम्पकणर स्यमामप


व्यमाख्यमानस कपृतविमानम् अयममाचिमायर याः।

15.2.2) ब्रह
अदवैतदरर नक्षे मदततीयस्य कस्यमचितम् विस्तपुनयाः यमाथमारयर नमाङ्गतीमक्रयतक्षे। अतनो मदततीयस्य मनषक्षेधमातम् इदमम्
अदवैतमम् उच्यतक्षे। तथमामर-

मदधक्षेतस दतीतममत्यमारह याः तदमाविनो दवैतमपुच्यतक्षे।


तमनषक्षेधक्षेन चिमादवैतस प्रत्यग्विस्त्विमभधतीयतक्षे।
अदवैतदरर नक्षे यतम् ब्रहस्विरूपस प्रमतपमादतक्षे तदविमत ससच्चिदमानन्दस्विरूपमम्। तच्चि मनगपुरणस मनसष्क्रयस
रमान्तमम् अविमाङ्मनसगनोचिरमम्। यतनो मर ईदृरस्य ब्रहणयाः स्विरूपस विमाचिमा प्रकमारमयतपुमम् अरक्यमम् अतनो नक्षेमत नक्षेमत
मपुखक्षेन सविर त्र उपमदश्यतक्षे। अतयाः अदवैतरब्दस्य अथर्वो भविमत दवैतमनषक्षेधयाः , रपुद्धस्य अदवैतस्य प्रमतपमादमयतपुमम्
अरक्यत्विमातम्। तथमामर शपुतययाः- न तत्र चिकपुगरच्छमत न विमाग्गच्छमत ननो मनयाः (कक्षेन.उ.१.३), यतनो विमाचिनो
मनवितर न्तक्षे अप्रमाप्य मनसमा सर (तवै.उ.२.४), न चिकपुषमा गपृहतक्षे नमामप विमाचिमा (मपुस.उ. ३.१.८),
अदृश्यमव्यविरमायर मम् अगमाहमलकणममचिन्त्यमव्यपदक्षेश्यमम् (ममास.उ.२.५), अस्थकलमनणपु,। ब्रहणयाः एकत्विस
प्रमतपमादमयतपुस शपुतबौ उकमसस्त एकमक्षेविमामदततीयमम् इमत। तस्यमाथर्वो भविमत सजमाततीय -मविजमाततीय-स्विगतभक्षेदरकन्यस
ब्रह। मत्रमविधभक्षेदमायाः कथस भविसन्त इत्यसस्मनम् मविषयक्षे पञ्चिदश्यमास स्फपुटमपुकमम्-

विपृकस्य स्विगतनो भक्षेदयाः पत्रपपुष्पफलमामदतयाः।


विपृकमान्तरमातम् सजमाततीयनो मविजमाततीययाः मरलमामदतयाः। (२/२०)
ब्रह भविमत सविर मविस्तपृतस सविर व्यमापकस सविरषपु पदमाथरषपु अनपुस्यकततयमा मविदममानमम्। प्रममाणस यथमा शपुतबौ -
सविर खसल्विदस ब्रह, ऐतदमात्म्यममदस सविर मम् इमत। तथमा चि-

ब्रहवैविक्षेदमम् अमपृतस पपुरस्तमातम् ब्रह पश्चिमातम् ब्रह दमकणतश्चिनोत्तरक्षेण।


अधश्चिनोध्विर चि प्रसपृतस ब्रहवैविक्षेदस मविश्विममदस विररष्ठमम्। इमत। (मपुस.उ. २.१.११)
स्मपृतबौ अमप उकस- ममय सविर ममदस प्रनोकस सकत्रक्षे ममणगणमा इवि इमत। अत एवि ब्रहमविजमानक्षे समत
सविर मविजमानस भविततीमत अदवैतससद्धमान्तयाः। ब्रहमभनस्य मदततीयस्य अनङ्गतीकमारमाय तथमा अदवैतससद्धमान्तस्थमापनमाय
इदस छमान्दनोग्यविमाक्यस दृढस प्रममाणस भविमत- उत तममादक्षेरमप्रमाक्ष्य यक्षेनमाशपुतस शपुतस भवित्यमतस मतममविजमातस
मविजमातमममत (छमास.उ. ६.१.३)। तथमा चि मपुण्डकविमाक्यमम् कसस्मनपु भगविनो मविजमातक्षे सविर ममदस मविजमातस भविततीमत
(मपु.स उ. १.१.३)। अत्र एकमविजमानक्षे सविर मविजमानस प्रमतजमातमम्। मदततीयस्य कस्यमचितम् विस्तपुनयाः सत्तमाङ्गतीकमारक्षे समत
इयस प्रमतजमा न ससद्ध्यमत। इदस ब्रहवैवि जगतयाः उपमादमानकमारणस मनममत्तकमारणस चि। यतनो मर अदवैतदरर नक्षे
ब्रहमभनस्य अन्यस्य कस्यमचितम् सत्तमा नमाङ्गतीमक्रयतक्षे अतयाः जगतयाः उभयस कमारणस ब्रहवैवि भविमत नमान्यतम्
मकममप। जगज्जन्ममामदकमारणत्विमक्षेवि ब्रहणयाः तटस्थस लकणमम्। एविस कथनक्षे प्रममाणस मदततीयस सकत्रस जन्ममादस्य
यतयाः इमत। ब्रहणयाः जगत्कमारणत्विक्षे एतमायाः शपुतय उदमामह्रियन्तक्षे - यतनो विमा इममामन भकतमामन जमायन्तक्षे यक्षेन जमातमामन
जतीविसन्त यत्प्रयन्त्यमभससमविरसन्त (तवै.उ. ३.१) तथमाकरमामदमविधमायाः सनोम्य भमाविमायाः प्रजमायन्तक्षे तत्र चिवैविमामप यसन्त
(मपु.स उ. २.१.१) अपरस चि-

भमारततीयदरर नमम् 281


मटप्पणती भमारततीयदरर न मम्

यथनोणर नमामभयाः सपृजतक्षे गपृहतक्षे चि यथमा पपृसथव्यमामनोषधययाः सम्भविसन्त।


यथमा स्वितयाः पपुरुषमातम् कक्षेरलनोममामन तथमाकरमातम् सम्भविततीर मविश्विमम्। (मपुस.उ. १.१.७)

15.2.3) जगतम्
अदवैतक्षे यमादृरस ब्रह प्रमतपमादतक्षे तमादृरमातम् ब्रहणयाः न कस्यमचितम् विस्तपुनयाः उत्पसत्तयाः भमवितपुमरर मत
तमरर दृश्यममानस जगतम् कथस सम्भकतमममत प्रश्नयाः स्विमाभमामविकयाः। अत्रनोच्यतक्षे यथमा मपृत्तयाः घट उत्पदतक्षे न तथमा
ब्रहणयाः जगतम् उत्पनमम्। अदवैमतनमास मतक्षे तपु जगतम् न सत्यमम् अमप तपु ममरयमाभकतमम्। तथमामर अजमानमातम् यथमा
रपुकबौ रजतम् प्रततीयतक्षे तथवैवि ब्रहमण जगतम् उत्पनमम्। अतयाः जगतयाः ममरयमात्विक्षे न कमामप आपसत्तयाः नमामप
मनधर मरकमातम् मनगपुरणमातम् मनसष्क्रयमातम् ब्रहणयाः उत्पनत्विक्षे। अदवैतसम्प्रदमायक्षे इदस प्रससद्धस विचिनस भविमत ब्रह सत्यस
जगसन्मरयमा जतीविनो ब्रहवैवि नमापरयाः। अजमातयाः रज्जपुयाः यथमा सपर रूपक्षेण प्रततीयतक्षे मनमविर रक्षेषस ब्रहवैवि तथमा जगद्रिकपक्षेण
प्रततीयतक्षे। रज्जबौ यथमा परममाथर तयाः सपर याः कदमामप नमासतीतम् तददक्षेवि जगतम् परममाथर तयाः कदमामप नमासस्त। यतनो मर
जगतम् न उत्पदतक्षे तस्ममातम् तस्य नमारनो विमा मनरमासनो विमा न सम्भविमत। उकस मर गबौडपमादमाचिमायरयाः
ममाण्डक क्यकमाररकमायमास- प्रपञ्चिनो यमद मविदक्षेत मनवितरत न ससरययाः इमत। अतयाः अदवैतविमादयाः अजमातविमाद इत्यमप
उच्यतक्षे। यदमप अदवैमतमभरमप व्यमाविरमाररकदरमायमास जगतयाः सत्तमा अङ्गतीमक्रयतक्षे।

15.2.4) ममायमा
ममायमा ब्रहणयाः रमकमविरक्षेषमा तत एवि सम्भकतमा। ममायमायमायाः नमाममान्तरमामण - इयस ममायमा अजमानमम् अमविदमा
प्रकपृमतयाः अकरमम् अव्यकमम् इत्यमामदरब्दवैयाः व्यविमह्रियतक्षे। कक्षेचिन एविस विदसन्त सत्त्विरजस्तमनोगपुणमानमास समाम्यमाविस्थमा
प्रकपृमतररत्यपुच्यतक्षे। तस्यमा एवि भक्षेददयमम्। रपुद्ध
म् सत्त्विप्रधमानमा भविमत ममायमा। मसलनसत्त्विप्रधमानमा भविमत अमविदमा।
कक्षेषमासञ्चितम् मतक्षे ईश्विरनोपमासधयाः ममायमा जतीविनोपमासधयाः अमविदमा।

ममायमास्विरूपस मकमममत चिक्षेतम् ममायमा न सतम् नमामप असतम्। मत्रषपु कमालक्षेषपु यस्य बमाधयाः न भविमत ततम्
सतम्। सतम् पदमाथर स्तपु ब्रहवैवि न ममायमा, तस्यमा ब्रहजमानमानन्तरस बमासधतत्विमातम्। यतम् कदमामप न प्रततीयतक्षे ततम्
असतम् यथमा खपपुष्पस ररशृङ्गमम् इत्यमादययाः। ममायमा तपु प्रततीयतक्षे अतयाः न असतम्। एविस चि ममायमा
सदसद्भ्यमाममनविर चिनतीयमा। रसकरभगवित्पमादक्षेन मविविक्षेकचिकडमामणबौ ममायमायमायाः स्विरूपमक्षेविमपुकस-

सनमाप्यसनमाप्यपुभयमासत्मकमा ननो मभनमाप्यमभनमाप्यपुभयमासत्मकमा ननो।


समाङ्गमाप्यनङ्गमाप्यपुभयमासत्मकमा ननो मरमादत
क मामनविर चिनतीयरूपमा।
गपुणत्रयमाणमास सत्त्विरजस्तमसमास समकरनो भविमत ममायमा। ममायमायमायाः मत्रगपुणत्विक्षे मविदमाससयाः एविस शपुमतविमाक्यस
प्रममाणरूपक्षेण दरर यसन्त- अजमामक्षेकमास लनोमरतरपुक्लकपृष्णमामम् इमत। अत्र लनोमरतरपुक्लकपृष्णविणमार यथमाक्रमस
रजयाःसत्त्वितमसमास सलङ्गभकतमायाः। शतीमदगविद्गतीतमायमाममप उच्यतक्षे - दवैविती हक्षेषमा गपुणमयती मम ममायमा दरपु त्ययमा। ममायमा
अजमानमममत रब्दक्षेनमामप व्यविमह्रियतक्षे। अजमानरब्दस्य अथर स्तपु जमानमाभमावि इमत न। अजमानस न अभमाविपदमाथर याः।
अत्र अजमानरब्दस्य नञथर याः अभमाविक्षे न अमप तपु मविरनोधमाथर स्वितीकरणतीययाः। एविमम् अजमानरब्दस्य अथर्वो भविमत
जमानमविरनोसध। जमानममाच्छमादयमत इत्यतयाः अजमानमम्। एततम् सविर मनसस मनधमाय एवि सदमानन्दयनोगतीन्द्रिक्षेण

282 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

अजमानलकणमपुकमम्- अजमानस तपु सदसद्भ्यमाममनविर चिनतीयस मत्रगपुपृणमात्मकस जमानमविरनोसध भमाविरूपस यसत्कसञ्चितम् इमत
विदसन्त।

15.2.5) जतीविस्विरूपमम्
अदवैतक्षे तपु ब्रहणयाः जतीविनो न मभनयाः। ब्रहवैवि ममायमासससगमारतम् उपमासधपररसच्छनस सतम् जतीवि इत्यपुम्च्यतक्षे।
अत एवि अत्र बरह जतीविविमादयाः न सम्भविमत। जतीविस्य पररममाणममप मविभपुपररममाणममत्यपुच्यतक्षे। जतीविमविषयक्षे अदवैतक्षे
मतत्रयमसस्त। तमामन चि प्रमतमबम्बविमादममासशत्य अविच्छक्षे दविमादममासशत्य आभमासविमादममासशत्य चि उत्पनमामन।
प्रमतमबम्बविमादक्षे अजमानक्षे मचित्प्रमतमबम्ब एवि जतीवियाः। अविच्छक्षे दपकक्षे तपु अन्तयाःकरणमाविसच्छनस चिवैतन्यस जतीवियाः। मकञ्चि
ब्रहण आभमासममात्रस जतीवि इत्यमप कक्षेषमासञ्चितम् मतमम्।

15.2.6) प्रममाणमामन
अदवैतविक्षेदमान्तक्षे षटम् प्रममाणमामन अङ्गतीकपृतमामन। तमामन मर प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः अथमारपसत्तयाः
अनपुपलसब्धयाः इत्यक्षेतमामन।

15.2.7) मनोकस्विरूपस तत्समाधनमामन चि


ब्रहवैक्यमानपुभमक तरक्षेवि मनोकयाः। तथमामर मनगपुरणब्रहमविदमानपुरतीलनकमाररणमामम् अरस ब्रहमासस्म इत्यमाकमाररकमा
अनपुभकमतरक्षेवि मनोक इत्यपुच्यतक्षे। अयस मनोकयाः अदवैतक्षे न कस्यमचितम् नकतनस्य विस्तपुनयाः प्रमामप्तयाः। यथमा कण्ठस्थमा
ममणममालमा अजमानमातम् अपगतमा इमत भमामत अनन्तरस तस्य जमानक्षे समत समा प्रमाप्तमा इवि भविमत तथवैवि जतीविमानमास
मनोकप्रमामप्तयाः। जतीविस्य ब्रहणमा सर अभक्षेद एवि असस्त विस्तपुतयाः , अजमानमातम् भक्षेद इमत मन्यन्तक्षे। अजमाननमारक्षे एवि
स्विस्विरूपस्य जमानस सम्भविमत तदमा चि मपुमकयाः। अतयाः जमानमादक्षेवि मनोकयाः न तपु कमर णमा। कमर तपु मचित्तरपुमद्धस प्रमत
परम्परयमा कमारणस भमवितपुमरर मत। उकस मर मपुण्डकनोपमनषमद-

जमानप्रसमादक्षेन मविरपुद्धसत्त्वियाः ततस्तपु तस पश्यमत मनष्कलस ध्यमायममानयाः। (३.१.८)

कथस मनोकप्रमाप्तयक्षे यत्नयाः कतर व्ययाः - रमदममामदषट्सम्पसत्तसम्पनयाः असधकमारती मनष्कमामतयमा


मनत्यनवैममसत्तकमामद कमर आचिरमत चिक्षेतम् तस्य अन्तयाःकरणस रपुद्धस भविमत। रपुद्धमान्तयाःकरणक्षेनवैवि आत्मदरर नस
सम्भविमत। तथमामर रसकरमाचिमायर विचिनस रमास्त्रमाचिमायर्वोपदक्षेररमदममामदससस्कपृतस मन आत्मदरर नक्षे करणमम् इमत।
एतमादृरक्षेन रपुद्धमचित्तक्षेन असधकमाररणमा शविणस मननस मनमदध्यमासनस अभ्यसनतीयमम्। “आत्ममा विमा अरक्षे द्रिषव्ययाः
शनोतव्यनो मन्तव्यनो मनमदध्यमाससतव्ययाः” इमत शपुमतप्रममाणमातम् शविणस मननस मनमदध्यमासनमक्षेवि आत्मसमाकमात्कमारक्षे
उपमायभकतमम्। एविञ्चि एतक्षेषमामम् अभ्यमासक्षेन यदमा अरस ब्रहमासस्म इत्यमाकमाररकमा अनपुभकमतजमारयतक्षे तदमा यथमाथमारनपुभवियाः
भविमत। तदवैवि सविर खसल्विदस ब्रह इत्यस्य सम्यकम् अनपुभवियाः सञ्जमायतक्षे जगतम् चि स्विप्नवितम् ममरयक्षेमत प्रततीयतक्षे।

15.2.8) मनोकफलमम्
जननमरणलकणमातम् सससमारचिक्रमातम् मपुमकरक्षेवि मनोकयाः। सससमार एवि बन्धयाः। यदमा ब्रहवैक्यमानपुभकमतयाः भविमत
तदमा जगतम् ममरयक्षेमत प्रततीयतक्षे। ईदृरक्षे ममरयमाभकतक्षे जगमत जतीविस्य पपुनरमागमनस न सम्भविमत। शपुतमाविमप न स

भमारततीयदरर नमम् 283


मटप्पणती भमारततीयदरर न मम्

पपुनरमावितर तक्षे इमत मपुकस्य पपुनयाः सससमारचिक्रक्षे आवितर नस मनरुद्धमम्। स्मपृतमाविमप उकस ममामपुपक्षेत्य तपु कबौन्तक्षेय पपुनजर न्म
न मविदतक्षे। एविञ्चि दयाःपु खरूपस सससमारचिक्रस मभत्विमा ब्रहतीभकय आनन्दमानपुभवि एवि मनोकस्य फलमम्।

पमाठगतप्रश्नमायाः-१

1. उत्तरमतीममाससमादरर नस कस्य नमाममान्तरमम्।


2. विक्षेदमान्तदरर नस कस गन्थममाधमारतीकपृत्य प्रमारब्धमम्।
3. विक्षेदमान्तरब्दक्षेन मकमपुच्यतक्षे।
4. विक्षेदमान्तदरर नस्य प्रवितर कयाः कयाः।
5. ब्रहसकत्रक्षे कमत अध्यमायमायाः ससन्त। तक्षेषमास नमाममामन सलखत।
6. अदवैतविक्षेदमान्तस्य प्रवितर कयाः कयाः।
7. अदवैतविक्षेदमान्तक्षे रसकरपरविमतर नमामम् त्रयमाणमामम् आचिमायमारणमास नमाममामन सलखत।
8. सपुरश्क्षे विरमाचिमायर स्य गपुरुयाः कयाः।
9. अदवैतरब्दस्य अथर दरर यत।
10. पञ्चिपमामदकमा कक्षेन रमचितमा, मकममाधमारतीकपृत्य चि।
11. ब्रहणयाः स्विरूपलकणस मकमम्।
12. ब्रहणयाः तटस्थलकणस मकमम्।
13. जतीवियाः अदवैतक्षे मकसस्विरूपयाः मकसपररममाणश्चि।
14. अदवैतक्षे जगतम् ककीदृरमम्।
15. अदवैतविक्षेदमान्तक्षे कमत प्रममाणमामन अङ्गतीकपृतमामन। कमामन चि तमामन।

15.3) रपुद्ध मादवैत मम्


रपुद्ध
म् मादवैतस्य प्रवितर कनो भविमत विलभमाचिमायर याः। अनक्षेन आचिमायरण रसकरमाचिमायरण अदवैतविक्षेदमान्तक्षे
प्रमतपमामदतस्य ममायमाविमादस्य प्रममाणपपुरयाःसरस खण्डनस कपृत्विमा रपुद्धमादवैतस्य प्रमतष्ठमापनस कपृतमम्। तथमा चि
मनगपुरणरूपमायमा प्रक्षेमलकणमायमायाः भकक्षेयाः प्रचिमारयाः कपृतयाः। अस्यमा एवि व्यमाविरमाररकस स्विरूपस भविमत पपुमषममागर याः।
असस्मनम् दरर नक्षे कमारणरूपक्षेण मकञ्चि कमायर रूपक्षेण ब्रह रपुद्धमक्षेवि मतष्ठमत। उकस मर गनोस्विमामममगररधरमाचिमायरण-

ममायमासम्बन्धरमरतस रपुद्धममत्यपुच्यतक्षे बपुधवैयाः।


कमायर कमारणरूपस मर रपुद्धस ब्रह न ममामपकमम्।
रपुद्ध मादवैत रब्दमनविर चिनमम्- रपुद्धमादवैतरब्दयाः मदधमा व्यमामक्रयतक्षे-

284 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

१. रपुद्धयनोयाः अदवैतस रपुद्धमादवैतमम् इमत षष्ठतीतत्पपुरुषयाः। तनमाम रपुद्धयनोयाः जगज्जतीवियनोयाः ब्रहणयाः अदवैतमम्
अमभनत्विस रपुद्धमादवैतस जगतम् जतीविश्चि ब्रहणयाः अमभन एवि इमत तमात्पयर मम्।

२. रपुद्धस चि अदवैतस चि रपुद्धमादवैतमममत कमर धमारययाः। तस्यमाथर याः ब्रहणयाः यदम् अदवैतस तच्चि रपुद्धस
ममायमासम्बन्धरमरमम् इत्यथर याः।

15.3.1) आचिमायर परम्परमा


यदमप रपुद्धमादवैतसम्प्रदमायस्य प्रवितर कनो भविमत विलभमाचिमायर याः तथमामप तक्षेनमामप रुद्रिसम्प्रदमायस्यवैवि मतस
मकसञ्चितम् अमभनविरूपक्षेण उपस्थमामपतमममत कक्षेचिन मविदमाससयाः। रुद्रिसम्प्रदमायस्य प्रवितर कनो भविमत मविष्णपुस्विमामती।
अतयाः रपुद्धमादवैतस्य आचिमायर परम्परमायमामम् एतस्य मविषयक्षेऽमप चिचिमार मविधक्षेयमा।

मविष्णपु स् विमामती - विवैष्णविमानमास यक्षे चित्विमारयाः सम्प्रदमायमायाः ससन्त तत्र रुद्रिसम्प्रदमायस्य प्रवितर कनो भविमत
अयममाचिमायर याः। त्रयनोदररतकस्य मध्यभमागयाः अस्य आचिमायर स्य समययाः आसतीतम्। प्रससद्धटतीकमाकमारक्षेण
शतीधरस्विमाममनमा स्विभमाविमाथर टतीकमायमास मविष्णपुस्विमाममरमचितस्य सविर जसककस्य बरह रयाः उलक्षेखयाः कपृतयाः।
सवैद्धमासन्तकपकक्षे व्यमाविरमाररकपकक्षे चि विलभमाचिमायरण अस्ममातम् आचिमायमारतम् स्विमतस मभनस सम्पमामदतमम्। अत एवि
परममाथर पकक्षे रपुद्धमादवैतस्य व्यमाविरमाररकपकक्षे पपुमषममागर स्य मविधमानस जमातमम्।

विलभमाचिमायर याः - दरर नस्यमास्य प्रवितर क आचिमायर याः यजनमारमायणभट्टस्य विसरजयाः आसतीतम्। यदमप अस्य
कमालमविषयक्षे ममतमतमामम् अनवैक्यमम् असस्त तथमामप षनोडररतकयाः अस्य समयकमाल इमत समाम्प्रदमामयकमायाः।
विमारमाणस्यमामम् अधतीतरमास्त्रनोऽयमम् स्विकपुरमागधतीकमारणमातम् बमाल-सरस्वितती-विमाक्पमतयाः इत्यपुपमासधनमा भकमषतयाः।
यदमप अनक्षेन आचिमायरण सलसखतमायाः चितपुररतीमतयाः गन्थमायाः ससन्त इमत सम्प्रदमायक्षे प्रससमद्धयाः तथमामप मत्रसरतम् एवि
अदत्विक्षे उपलभ्यन्तक्षे। कक्षेचिन प्रससद्धमा गन्थमा यथमा -

अणपुभमाष्यमम्- ब्रहसकत्रस्य उपरर सलसखतस भमाष्यमम्।

सपुबनोसधनती- शतीमदमागवितस्य टतीकमा।

पकविरमतीममाससमाभमाष्यमम्- जवैमममनसकत्रमाणमास भमाष्यमम्।

गनोपतीनमाथयाः - अयस भविमत विलभमाचिमायर स्य ज्यक्षेष्ठयाः पपुत्रयाः। विलभमाचिमायर स्य प्रयमाणमानन्तरमम् अनक्षेनवैवि
सम्प्रदमाययाः स्विरस्तक्षेन रमकतयाः। एषनोऽमप आसतीतम् मरमानम् मविदमानम् रमास्त्रक्षेषपु मनष्णमातयाः। यदमप समाधनदतीमपकमा
इत्यमाख्ययाः एक एवि गन्थ उपलभ्यतक्षे परन्तपु इतनोऽमप त्रयमाणमास गन्थमानमामम् उलक्षेखयाः प्रमाप्यतक्षे। तक्षे मर सक्षेविमामविसधयाः
नमाममनरूपणमविसधयाः विलभमाषकमम् इत्यक्षेतक्षे।

मविट्ठलनमाथयाः - विलभमाचिमायर स्य कमनष्ठयाः पपुत्र एष षनोडररतकक्षे जमनस प्रमाप्तविमानम्। मक्षेधमाविती अयमम्
ऊनमविसरक्षे एवि वियसस विक्षेदस मकञ्चि शतीमदमागवितमम् अधतीतविमानम्। सम्प्रदमायक्षे अस्य प्रससमद्धयाः
अनक्षेकमकमतपशक्षेमणमकधमारसकपदमाम्बपुजयाः इमत असस्त। मविदषपु नोऽस्य प्रमाययाः पञ्चिमारतम् गन्थमायाः सम्प्रदमायक्षे प्रससद्धमायाः।
तन्मध्यक्षे प्रमपुखमा यथमा शतीविलभमाषकस, शतीस्फपुरत्कपृष्णप्रक्षेममामपृत,स शतीयमपुनमाषपदती, लसलतमत्रभङ्गस्तनोत्रमम्
इत्यमादययाः।

भमारततीयदरर नमम् 285


मटप्पणती भमारततीयदरर न मम्

गनोस्विमामममगररधरमाचिमायर याः - अयममासतीतम् मविठ्ठलनमाथस्य ज्यक्षेष्ठपपुत्रयाः। पञ्चिचित्विमाररसरतम् वियसस एवि


अयमम् आचिमायर पदविलीं प्रमाप्तविमानम्। अनक्षेन कपृतबौ दबौ गन्थबौ यथमा गदमन्त्रटतीकमा, उत्सविर मनणर यस्तनोत्रस चि।

15.3.2) ब्रह
ब्रह ससच्चिदमानन्दस्विरूपमम्। अत्र ब्रह समविरक्षेषस मनमविर रक्षेषमममत दवैमविध्यस नमाप्ननोमत। एकमक्षेवि ब्रह
असस्तविमामचिरब्दक्षेन सगपुणरूपक्षेण मनरूप्यतक्षे मकञ्चि नमासस्तविमामचिरब्दक्षेन मनगपुरणरूपक्षेण मनरूप्यतक्षे।
व्यमाविरमाररकमाविस्थमायमास ब्रह जगतयाः सपृषक्षेयाः सस्थतक्षेयाः प्रलयस्य चि कतमार भविमत। ब्रह्म सविर जस सविर रमकमतम् भविमत।
समविरक्षेषस ब्रह नमामरूपमाभ्यमास व्यमाकपृतस तथमा उपमासधमविमरषस भविमत। इदस स्विरूपमक्षेवि ईश्विर इत्यपुच्यतक्षे।
उपमासनमाथर भकमानमास बरह इषस भविमत इदस स्विरूपमम्। नमामरूपमाभ्यमामम् अव्यमाकपृतस मनरुपमासधकस भविमत मनमविर रक्षेषस
ब्रह। इदमक्षेवि परममात्मक्षेमत उच्यतक्षे। एतदक्षेवि यथमाथर स्विरूपस ब्रहणयाः मनमविर कल्पकस मनरमाकमाररूपमम् सतम्।

अत्र ब्रहणयाः दक्षे स्विरूपक्षे अङ्गतीमक्रयक्षेतक्षे। विलभमतमानपुसमारस ब्रह्म सविर रमकमतम् सविर स्वितन्त्रस तथमा
सविर व्यमापकस गपुणरमरतस सविर जमम्। ऐश्वियमारमदषडगपुणनोपक्षेतमम् अमप ततम् सजमाततीयमविजमाततीयस्विगतभक्षेदरकन्यस भविमत।
तदक्षेवि प्रकपृमतरूपक्षेण भनोग्यस भविमत पपुरुषरूपक्षेण भनोकमा भविमत तथमा चि दयनोरमप मनयमामकयाः ईश्विरयाः। ब्रहणयाः
अनन्तरूपमाणमास सत्त्विक्षेऽमप ततम् ककटस्थस सविर मविरुद्धधममारणमाममाशयभकतस तकरण अगम्यस चि भविमत।

अत्रमामप ब्रहणयाः जगतयाः अमभनमनममत्तनोपमादमानकमारणत्विमम् अङ्गतीकपृतमम्। यथमा कसञ्चितम् मपृसत्पण्डस


जमात्विमा सविर स्यमामप मपृदयाः जमानस सम्भविमत तथमा ब्रहणयाः जमानक्षे समत ततयाः उत्पनमास जतीविमानमास जगतश्चि जमानस
सम्भविमत। यथमा मपृदमप सत्यस तमदकमारयाः घटनोऽमप सत्ययाः तददक्षेवि ब्रह सत्यस तत उत्पनस जगतम् जतीविनोऽमप
सत्ययाः। एविस चि ब्रहणनो मनगपुरणत्विस तथमा अनन्तगपुणत्विस यच्चि एकसस्मनम् मविरुध्यतक्षे ततम् प्रमतपमादतक्षे। विलभमतक्षे
यथमा सपर याः कदमामचितम् कपुण्डलतीरूपक्षेण मतष्ठमत कदमामचितम् रज्जपुवितम् लम्बनो भविमत तददक्षेवि ब्रहणयाः रूपदयस
सम्भविमत। मनगपुरणममप ब्रह भकमानमास कमामनमानपुसमारस नवैकमामन रूपमामण धत्तक्षे।

बमालकपृष्णभट्टमतमानपुसमारस शतीकपृष्ण एवि परब्रह पपुरुषनोत्तमयाः। शतीमदगविद्गतीतमाविचिनमातम् शतीकपृष्णस्य


मनमविर रक्षेषत्विमामदगपुणमायाः विण्यर न्तक्षे। यथमा- मत्तयाः परतरस नमान्यतम् मकसञ्चिदसस्त धनञ्जय। एविस चि अपमामणपमादनो जननो
गरतीतमा पश्यत्यचिकपुयाः स शृणनोत्यकणर याः इत्यमामदशपुमतविमाक्यमानमास शतीकपृष्णक्षे अन्वियस समाधयसन्त। रपुद्धमादवैतमतमानपुसमारस
ब्रहणयाः रूपदयस विकसपु रक्यमम् तमद्ध परब्रह्म पपुरुषनोत्तम इत्यक्षेकमम् अपरस चि अकरस ब्रह।

परब्रह पपुरु षनोत्तम - शतीकपृष्ण एवि मदभपुजयाः अथविमा चितपुभर पुजयाः सनम् विपृन्दमाविनक्षे अथविमा विवैकपुण्ठमामदषपु
स्थमानक्षेषपु तद्ध्यमानपरवैयाः भकवैयाः सर रमममाणयाः मतष्ठमत। भकमाश्चि तक्षेन सर आनन्दमनपुभविसन्त।

अकरब्रह - शतीकपृष्ण एवि समगस्य प्रपञ्चिस्य कमारणस्विरूपनो भविमत। तथमामर तस्य यदमा इच्छमा
भविमत बरह स्यमाम प्रजमायक्षेय इमत तदमा ततयाः आनन्दमासरस्य मतरनोभमाविनो भविमत। कश्चिन नवितीनमक्षेवि रूपमम्
आमविभकरयतक्षे तदमा यच्चि सविर कमारणकमारणमम्। इदमक्षेवि अकरब्रहरब्दविमाच्यमम्। उकस चि शतीमदमागवितक्षे- “तदमारह रकरस
ब्रह सविर कमारणकमारणमम्” इमत (३/११/४१)। एतस्ममातम् अदृश्यत्विमामदगपुणस्विरूपमातम् अकरमादक्षेवि
दक्षेविमनपुष्यगन्धविमारदतीनमास भकतमानमामपुत्पसत्तयाः भविमत।

286 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

15.3.3) जतीविस्विरूपमम्
भगविमानम् एवि रमणक्षेच्छयमा आत्मनयाः आनन्दमासरस मतरनोधमाय कक्षेविलस सद्रिकपक्षेण मचिदसरक्षेन चि आत्ममानस बरह धमा
प्रकटतीकरनोमत। तदवैकत बरह स्यमाम प्रजमायक्षेय इमत शपुमतविमाक्यमक्षेवि एतमादृरमतस्य पनोषकमम्। ईश्विरस्य एवि इदस
नकतनस रूपस जतीवि इत्यपुच्यतक्षे। अतयाः जतीविस्य उत्पसत्तयाः न भविमत दक्षेरधमारणविरमादक्षेवि जमायतक्षे मम्रियतक्षे इत्यमादययाः
व्यविरमारमायाः सम्भविसन्त। रपुद्धमादवैतक्षे जतीवियाः अणपुपररममाणयाः भविमत। अत्र जतीविस्य त्रयनो भक्षेदमायाः सम्भविसन्त। तक्षे मर
रपुद्धजतीवियाः, सससमारती जतीवियाः, मपुकजतीवियाः।

रपुद्ध जतीवियाः - यथमा अगक्षेयाः स्फपुसलङ्गमा उत्पदन्तक्षे तथवैवि कमारणस्विरूपमातम् अकरमातम् जतीवियाः व्यपुच्चिररतयाः
भविमत। अमविदमासम्पकमारतम् पकविरमम् अमतरनोमरतमानन्दयाः ऐश्वियमारमदषडगपुणनोपक्षेतयाः जतीवियाः रपुद्धजतीवि इत्यपुच्यतक्षे।

सस स मारती जतीवियाः - मतरनोमरतक्षे आनन्दमासरक्षे ममायमासससगमारच्चि ऐश्वियमारदतीनमास लनोपक्षे समत जतीवियाः सससमारती
इत्यपुच्यतक्षे। अमविदमासम्बन्धविरमातम् तस्य बन्धयाः जमायतक्षे अत एवि जननमरणचिक्रक्षे आबद्धनो भविमत। अयस जतीवियाः
सविर मविधसपुखदयाःपु खमानमास भनोगस करनोमत तदथर चि स्थकलसकक्ष्ममामदनमानमाररतीरमाणमास धमारणस करनोमत।

मपुक जतीवियाः - सससमारती जतीवियाः यदमा अनक्षेकप्रकमारकमाणमास दयाःपु खमानमास भनोगविरमातम् आत्ममानस उद्धतपुरकमामयाः
भगवितयाः ररणममायमामत तदमा भगविदनपुगरक्षेण स ममायमायमायाः मपुकनो भकत्विमा मकलस्विरूपममाप्ननोमत। इयमक्षेवि जतीविस्य
मपुकमाविस्थमा।

15.3.4) जगतम्
अत्र जगतम् सत्यस्विरूपस भविमत। जगतम् समाकमातम् ईश्विरकमायर भविमत न चि प्रमाकपृतस न विमा परममाणपुजन्यस
न विमा मविवितर रूपमम् असद्रिकपस विमा मकसञ्चितम्। “नमासतनो मविदतक्षे भमाविनो नमाभमाविनो मविदतक्षे सतयाः” इमत
शतीमदगविद्गतीतमाविचिनमातम् सद्रिकपमातम् परममात्मनयाः असद्रिकपस्य प्रपञ्चिस्य सम्भवियाः असम्भवियाः। अत एतक्षेषमास मतक्षे -
प्रपञ्चिनो भगवित्कमायर याः तद्रिकपनो ममाययमाभवितम्।

इदस जगतम् असधकमाररभक्षेदक्षेन मभनतयमा प्रमतभमामत। तथमामर उत्तममासधकमाररणमास समविधक्षे जगमददस


ब्रहमात्मकस रपुद्धस चि भविमत। रमास्त्रमाभ्यमासक्षेन ससस्कपृतमततीनमास मतक्षे तपु जगतम् परममात्मधमरण यपुकस सतम् सत्यभकतस
भविमत। जगमत ममायमाधममार यक्षे भविसन्त तक्षे तपु ममरयमाभकतमायाः। अमविविक्षेमकनस्तपु मन्यन्तक्षे जगतम् ब्रहणयाः ममायमायमाश्चि
धमरण उत्पनस मकममप सतम् विस्तपु। रररतनोपनक्षेत्रक्षेण यथमा सविर रररतस दृश्यतक्षे परन्तपु तस्य रररतविणर ममरयमा
भविमत तदतम् ममायमाधममारयाः सविर ममरयमा इमत एतक्षे नमाङ्गतीकपुविर सन्त। इयस तपु भविमत असधकमाररणमास भक्षेददृमषयाः, न मर
जगतयाः विमास्तमविकस स्विरूपमतीदृरमम्। जगतम् तपु मनत्यस सत्यस ब्रहस्विरूपस भविमत।

15.3.5) प्रममाणमामन
रपुद्धमादवैतक्षे त्रतीण्यक्षेवि प्रममाणमामन अङ्गतीकपृतमामन। तमामन मर प्रत्यकमम् अनपुममानस रब्दयाः इमत।

शपुमतयाः प्रत्यकमवैमतहमनपुममानस चितपुषयमम्।


प्रममाणक्षेष्विनविस्थमानमादम् मविकल्पमातम् स मविरज्यतक्षे।
इमत शतीमदमागवितविचिनमानपुसमारस यदमप गनोस्विमाममपपुरुषनोत्तमक्षेन प्रस्थमानरत्नमाकरक्षे एतक्षेषमामपुलक्षेखयाः कपृ तयाः
परन्तपु असधकमा मविदमाससयाः ऐमतहस रब्दप्रममाणक्षे एवि अन्तभमारवियसन्त। अतयाः त्रतीण्यक्षेवि प्रममाणमामन।

भमारततीयदरर नमम् 287


मटप्पणती भमारततीयदरर न मम्

15.3.6) मनोकस्विरूपस तत्समाधनस चि


विवैष्णविदरर नक्षे आध्यमासत्मकमातम् आसधदवैमविकमातम् आसधभबौमतकमातम् तमापमातम् ऐकमासन्तककी मनविपृसत्तयाः एवि
मनोकयाः मनविमारणस विमा। ममाययमा बद्धस्य जतीविस्य मपुमकयाः न भविमत। मपुकस्य जतीविस्य पञ्चिमविधमातम् अध्यमासमातम्
दक्षेरमाध्यमासमातम् इसन्द्रियमाध्यमासमातम् प्रमाणमाध्यमासमातम् अन्तयाःकरणमाध्यमासमातम् स्विरूपमविस्मपृतक्षेश्चि मनविपृसत्तयाः भविमत।
अध्यमासमातम् मपुकबौ सत्यमास जन्ममरणमातम् स्वितयाः मनविपृसत्तयाः भविमत। मपुमकरमप मदप्रकमारकमा भविमत समासत्त्विकमानमास
भविमत समायपुज्यमपुमकयाः मनगपुरणमानमास भविमत ब्रहभमाविमपुमकयाः। समायपुज्यमपुमकनमारम भगविलतीलमास्विमादयाः। जतीविस्य
शतीकपृष्णक्षेन सर मदव्यविपृन्दमाविनक्षे लतीलमा तथमा तक्षेन सर मनत्यसम्बन्ध एवि मनोकयाः। कक्षेचिन उत्तममासधकमाररणयाः
जतीविमायाः सत्सङ्गमामदपपुण्यक्षेन भमकममागर्वोकमानमामम् अनपुष्ठमानक्षेन चि समालनोक्यरूपमास समायपुज्यरूपमास समामतीप्यरूपमास
समारूप्यरूपमास मपुमकस चि असधगच्छसन्त। ततयाः अकरब्रहमण लतीनमा भविसन्त। एषमा एवि ब्रह्मभमाविमपुमकयाः समा चि
परममानन्दस्विरूपमा।

विलभमाचिमायर्वोकमास क्रममपुमकस सदनोमपुमकस चि आधमारतीकपृत्य बमालकपृष्णभट्टक्षेन प्रमतपमामदतमा चितपुमविर धमा


मपुमकयाः। आदमा ऐमरककी मपुमकयाः यथमा सनकमामदमपुनतीनमामम्। मदततीयमा पमारलबौमकककी उत्तममासधकमाररणमास
विपृन्दमाविनमामदषपु मदव्यलनोकक्षेषपु सस्थमतयाः। तपृततीयमा परममपुम कयाः रपुद्धब्रहरूपक्षेण अविस्थमानमम्। चितपुथर्ती दक्षेविमानमास
मनत्यलतीलमाप्रविक्षे र रूपमा मपुमकयाः।

रपुद्धमादवैतक्षे मनोकसमाधनत्विक्षेन पपुमषममागर स्य मविधमानस कपृतमम्। आचिमायरण आनन्दततीथरन यथमा स्विदरर नक्षे
मनोकसमाधनत्विक्षेन भमकममागर स्य मविधमानस कपृतस तथवैवि विलभमाचिमायरण पपुमषममागर स्य आमविष्कमारनो मविमरतयाः।
पपुमषममागर स्य नमामकरणस्य मपुख्यममाधमारस भविमत शतीमदमागवितमरमापपुरमाणमम्। तत्र मदततीयक्षे स्कन्धक्षे पपुमषरब्दस्य
विवैरदक्षेन आलनोचिनस कपृतमम्। पपुमषनमारम पनोषणमम्। भगविदनपुगरक्षेण एवि जतीविस्य पनोषणस भविमत यथमा उकस
शतीमदमागवितक्षे- पनोषणस तदनपुगरयाः। भमकममागर स्य एवि मकसञ्चितम् नमाममान्तरस भविमत पपुमषममागर याः। यदमप विलभमाचिमायर याः
कमर जमानस भमकयाः एतक्षेषमास त्रयमाणमामक्षेवि भगवित्प्रमाप्त्यपुपमायत्विक्षेन गरणस कपृतविमानम् तथमामप भमकममागर स्यवैवि तक्षेन
उत्कषर तमा अङ्गतीकपृतमा।

पमाठगतप्रश्नमायाः-२

16. रपुद्धमादवैतस्य प्रवितर कयाः कयाः।


17. रपुद्धमादवैतरब्दस्य मनविर चिनस प्रदरर यत।
18. लसलतमत्रभङ्गस्तनोत्रस कक्षेन रमचितमम्।।
19. कमतप्रकमारकमायाः जतीविमायाः सम्भविसन्त रपुद्धमादवैतक्षे।
20. जगतम् रपुद्धमादवैतक्षे सत्यस विमा ममरयमा विमा।
21. प्रपञ्चिस्य मनममत्तकमारणस मकस रपुद्धमादवैतमानपुसमारमम्।
22. कमत प्रममाणमामन स्वितीकपृतमामन रपुद्धमादवैतक्षे।

288 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

23. जतीविस्य मपुमकयाः मकसस्विरूपमा रपुद्धमादवैतक्षे।


24. ब्रहसकत्रस्य उपरर रपुद्धमादवैतसम्प्रदमायसम्मतस भमाष्यस मकस कक्षेन चि रमचितमम्।
25. जतीविस्य पररममाणस मकमम्।

15.4) अमचिन्त्यभक्षे द माभक्षे द याः


आचिमायर याः बलदक्षेवियाः अस्य दरर नस्य प्रवितर कयाः। अस्य अपरस नमाम भविमत मविदमाभकषणयाः। अनक्षेन
सकत्रभमाष्यमाणमामपुपरर गनोमविन्दभमाष्यनमामकस भमाष्यस रमचितमम्। मतममदस शतीकपृष्णचिवैतन्यक्षेन आदृतमतयाः गबौडतीयविवैष्णविवैयाः
अनपुसयर तक्षे पररपमाल्यतक्षे चि। एविस शकयतक्षे यतम् शतीकपृष्णचिवैतन्ययाः शतीमदमागवितस मकञ्चि मध्विमाचिमायर स्य पकणरप्रजभमाष्यस
स्वितीयमतरूपक्षेण स्वितीकपृत्य लनोकक्षेभ्ययाः प्रसमारयमत स्म। तदमाष्यस यत्र यत्र शतीमदमागवितस्य मविरनोसध भविमत तत्र
तत्र तक्षेन पररष्कमारयाः मविधतीयतक्षे स्म। समा व्यमाख्यमा एवि परम्परमाक्रमक्षेण शतीजतीविगनोस्विमाममनयाः
मविश्विनमाथचिक्रविमतर नश्चि मविदमाभकषणमरनोदयवैयाः प्रमाप्तमा। तमामक्षेवि व्यमाख्यमास शतीगनोमविन्दक्षेन स्विप्नमामदषयाः सनम् स
भमाष्यरूपक्षेण व्यरचियतम्।

असस्मनम् मतक्षे विक्षेदमाध्ययनक्षेन विक्षेदमविमरतकमर णमा चि यस्य मचित्तस रपुद्धस स मनत्यमामनत्यमविविक्षेकविमानम्


असधकमारती भविमत। अत्र एतक्षे पदमाथमारयाः अङ्गतीमक्रयन्तक्षे - ईश्विरयाः जतीवियाः प्रकपृमतयाः कमालयाः कमर ।
जतीविमामदपदमाथर चितपुषयस ब्रहसम्बद्धस कमर कक्षेविलस जडस तच्चि अदृषमामदनमानमारब्दवैयाः व्यविहृयतक्षे। कमर अनमामद परन्तपु
मविनमामर।

15.4.1) ब्रह
मविरपुद्धयाः अनन्तगपुणयपुकयाः अमचिन्त्यरमकममानम् ससच्चिदमानन्दमविगरयाः शतीकपृष्ण एवि जगत्कमारणयाः। अयस
मनत्यजमानमानन्दमामदयपुकयाः मविभपुयाः। प्रकपृमतनमा अस्पपृषयाः सनम् स्वितन्त्रयाः। अयमक्षेवि जतीविस्य भनोगमापविगर यनोयाः मविधमानस
करनोमत। रूपरतीनयाः सनमप भकमानमामम् उद्धमारमाय धपृतमविगरनो भविमत। लनोकमानमास पमालनमाय एवि अयस
धरमायमामवितरमत। तथमामर मत्रमविधमा अवितमारमायाः स्वितीमक्रयन्तक्षे असरमावितमारयाः गपुणमावितमारयाः रक्त्यमाविक्षेरमावितमारयाः। तत्र
असरमावितमारयाः मदमविधयाः पपुरुषमावितमारयाः यथमा कमारणमाणर विरमायती भगविमानम् नमारमायणयाः, लतीलमावितमारयाः मत्स्यककममारमदयाः।
गपुणमावितमारनो यथमा ब्रहमविष्णपुमरक्षेरमामदयाः। रक्त्यमाविक्षेरमावितमारयाः यथमा सनकव्यमासमामदयाः।

15.4.2) जतीवियाः
जतीवियाः ब्रहणयाः एवि एकदक्षेरयाः परन्तपु ततयाः मभनयाः अणपुपररममाणयाः। भविमत अयस जमातमा
सत्त्विमामदगपुणत्रययपुकयाः परममात्ममाधतीनयाः शतीररक्षेयाः मनत्यदमासस्विरूपयाः। परममात्मनयाः असमरनयाः असरयाः मकञ्चि तस्यवैवि
चिवैतन्यरूप इमत कपृत्विमा अमभनयाः, अणपुपररममाणयाः ईश्विरमनयम्य इत्यतयाः मभननोऽमप भविमत जतीवियाः। एविस
परमक्षेश्विरस्य अमचिन्त्यरमकप्रभमाविक्षेण मभननोऽमप अमभनयाः इत्यतयाः दरर नममदमम् अमचिन्त्यभक्षेदमाभक्षेद इमत उच्यतक्षे।
परममात्मनयाः असरनोऽमप मदप्रकमारकयाः भविमत स्विमासरयाः स्विरूपमासरयाः चि। स्विमासरनो नमाम मत्स्यमामदयाः अवितमारयाः
स्वितीकरणतीययाः। स्विरूपमासरनो नमाम जतीवियाः।

भमारततीयदरर नमम् 289


मटप्पणती भमारततीयदरर न मम्

15.4.3) जगतम्
परममात्ममा ममायमारमकप्रभमाविक्षेण ईकणममात्रक्षेणवैवि जगतम् सपृजमत। इयस ममायमा भविमत सत्त्विरजस्तमसमास
समाम्यमाविस्थमा तथमा मनत्यमा। ममायमा प्रकपृमतयाः अमविदमा इत्यमामदनमानमारब्दवैयाः व्यविहृयतक्षे। ममायमारक्त्यमा जतीविरक्त्यमा
चि परमक्षेश्विरयाः जगत उपमादमानकमारणस परमारक्त्यमा चि मनममत्तकमारणस भविमत। एतक्षेन परममात्मनयाः ककटस्थत्विस्य
मविरनोधनो न भविमत। यतयाः उपमादमाकमारणस्यवैवि पररणमामनो भविमत न तपु मनममत्तकमारणस्य। मनममत्तकमारणरूपक्षेण स
ककटस्थ एवि मतष्ठमत। जगमनममारणमाय परमक्षेश्विरस्य ईकणस सत्यस, तस्ममादक्षेवि पपृसथव्यमामदभकतमानमाममप सत्यत्विमम्।

अत्र सपृमषप्रमक्रयमा एविसरूपमा- आदबौ परमक्षेश्विर एवि आसतीतम्। ततयाः ममायमा उत्पनमा , परममात्मनयाः
ईकणक्षेनवैवि समा कमायर प्रविपृत्तमा भविमत। तत अकरविमाच्यमम् अव्यकस जमायतक्षे। अकरमातम् मरतयाः उत्पसत्तयाः मरतयाः
अरसकमारस्य। समासत्त्विकमारसकमारमातम् मनसयाः दक्षेवितमानमास चि। रमाजसमारसकमारमातम् इसन्द्रियमाणमामपुत्पसत्तयाः भविमत।
तमामसमारसकमारमातम् रब्दतन्ममात्रमाणमास ततयाः पञ्चिभकतमामन जमायन्तक्षे। सविर त्रवैवि ब्रह कमारणमात्मनमा प्रमविश्य सपृमषकमायर
सम्पमादयमत। अत्र मपुख्यप्रमाणयाः समाकमातम् ब्रहणयाः उत्पनयाः। अत्र मपुख्यप्रमाणयाः भबौमतकमातम् विमायनोयाः मभनयाः सनमप न
विह्न्यमामदवितम् सम्पकणरयाः मभनयाः पदमाथर याः अमप तपु विमायपुमविरक्षेषममात्रयाः। मरमाभकतमानमामपुत्पत्त्यनन्तरस परमक्षेश्विरस्य
इच्छयवैवि पञ्चितीकरणदमारमा नमामरूपमाभ्यमास तक्षेषमामम् अमभव्यमकयाः भविमत ततयाः स्थकलब्रहमाण्डस्य उत्पसत्तयाः भविमत।

15.4.4) मनोकस्विरूपस तत्समाधनञ्चि


यजयाः दमानस तपयाः रमदममामदयाः भमकयाः विवैरमाग्यमम् उपमासनमा इत्यमादतीनमामनपुष्ठमानक्षेन भगविमानम् प्रत्यकयाः
भविमत। भकस्य भक्त्यमा प्रसनयाः सनम् भगविमानम् स्विस्य अमचिन्त्यकपृपमारक्त्यमा भकस्य समविधक्षे आत्मस्विरूपमम्
अमभव्यञ्जयमत। एकरूपयाः सनमप स सख्यदमासमामदनमानमाभमाविक्षेन भकस्य मनकटक्षे आत्ममानस प्रकटतीकरनोमत।
जतीविस्य विवैरमाग्यक्षे उमदतक्षे समत सन्न्यमासस्वितीकमारस्यमामप मविधमानमसस्त असस्मनम् मतक्षे। अत्रमामप जमाननोत्पत्तबौ
यजमामदकममारणमामम् आविश्यकतमा नमासस्त अतयाः जमानकमर समपुच्चियविमादयाः अत्रमामप नमाङ्गतीकपृतयाः।

ब्रहलनोकक्षे गमनमानन्तरस शतीकपृष्णस्य समायपुज्यमक्षेवि मपुमकयाः। इयस मपुमकयाः ब्रहजमानक्षे सत्यमप यमावितम्
प्रमारब्धस्य कयनो न भविमत तमावितम् ननोपलभ्यतक्षे। समाधनक्षेन ससद्धयाः स्थकलदक्षेरत्यमागमानन्तरस सकक्ष्मररतीरक्षेण
अमचिर रमामददमारमा दक्षेवियमानममागरण ब्रहलनोकस गच्छमत परसब्रह चि प्रमाप्ननोमत। अथविमा भगविमानम् तस्य अमतमप्रयस भकमम्
अमचिर रमामदव्यमतरक्षेकक्षेणवैवि गरुडकतपृरकस स्विधमाम प्रमापयमत। अत्र तस्य सकक्ष्मदक्षेरस्य नमारयाः मकञ्चि ब्रह्मलनोकक्षे भनोगमाथर
यनोग्यस ररतीरमम् उत्पदतक्षे। सत्यससकल्पयाः सत्यकमामयाः पपुरुषयाः अत्र मदव्यमम् ऐश्वियर मम् अनपुभविमत। परमक्षेश्विरस्य
अनपुगरक्षेणवैवि स सविर जनो भविमत परन्तपु जगत्सपृमषसमामरयर तस्य न भविमत। ब्रहलनोकमातम् मपुकमानमास जगमत
पपुनरमावितर नस न सम्भविमत।

पमाठगतप्रश्नमायाः-३

26. अमचिन्त्यभक्षेदमाभक्षेदसम्मतस भमाष्यस कक्षेन रमचितमम्।


27. गनोमविन्दभमाष्यस कममाधमारतीकपृत्य सलसखतमम्।

290 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

28. परममात्ममा कथमम् जगतम् सपृजमत।


29. समासत्त्विकमारसकमारमातम् कक्षेषमामपुत्पसत्तयाः भविमत।
30. कमतमविधमा अवितमारमायाः स्वितीमक्रयन्तक्षे।
31. मत्स्यककममारमदयाः ककीदृरयाः अवितमारयाः।
32. अमचिन्त्यभक्षेदमाभक्षेदक्षे कयाः असधकमारती।
33. मपुकयाः पपुरुषयाः सविर जयाः अल्पजनो विमा।

पमाठसमारयाः

उपमनषत्सपु ममानविमानमास परमपपुरुषमाथर समासधकमा ब्रहमविदमा उपमदषमा असस्त। अत एवि उपमनषतम्


समगस्यमामप विक्षेदस्य समारभकतमा सतती विक्षेदमान्तरब्दक्षेन व्यविहृयतक्षे। उपमनषदमाक्यमामन आधमारतीकपृ त्यवैवि भगवितमा
बमादरमायणक्षेन सकत्रमात्मकयाः गन्थयाः प्रणतीतयाः। अत्र आपमातमविरुद्धविमाक्यमामन समसन्वितमामन भविसन्त। एनस
गन्थममासशत्यवैवि मविमविधमामन भमाष्यमामण रमचितमामन तदनपुसमारस सम्प्रदमायनोऽमप प्रमारब्धयाः।

अदवैतदरर नस भविमत रसकरमाचिमायर प्रविमतर तमम्। अत्र कक्षेविलस ब्रहण एवि सत्तमा अङ्गतीमक्रयतक्षे। रपुद्धब्रहणयाः
स्विरूपस्य प्रमतपमादमयतपुमम् अरक्यत्विमातम् नक्षेमत नक्षेमत मपुखक्षेन सविर त्र व्यपमदश्यतक्षे। अतयाः दवैतस्य मनषक्षेधमातम् इदमम्
अदवैतमपुच्यतक्षे। अत्र जगतम् रपुमकरूप्यवितम् प्रमामतभमाससकस भविमत न यथमाथर मम्। जतीवियाः ब्रहस्विरूप एवि भविमत
तस्य चि मविभपुपररममाणत्विमङ्गतीमक्रयतक्षे। मनोकश्चि मविस्मपृतस्य कण्ठस्थरमारस्य प्रमामप्तररवि भविमत।

रपुद्धमादवैतदरर नस विलभमाचिमायरण प्रविमतर तमम्। विवैष्णविसम्प्रदमायक्षेषपु एवि अस्य मतमम् अन्तभर विमत। एतन्मतक्षे
जगतम् सत्यस भविमत ब्रहण उत्पनत्विमातम्। जतीविमायाः ब्रहण उत्पनमा मनत्यरूपमायाः अणपुपररममाणमायाः। अनक्षेन
मनोकलमाभमाथर कसश्चितम् पपुमषममागर याः मविमरतयाः। मनोकप्रकमारमा अमप मविमविधमा दमरर तमायाः।

अत्यन्तस नवितीनस दरर नस भविमत अमचिन्त्यभक्षेदमाभक्षेदयाः। अस्य प्रवितर नक्षे मपुख्ययाः विस्तपुतयाः शतीकपृष्णचिवैतन्ययाः,
ययाः मध्विमाचिमायर स्य पकणरप्रजभमाष्यस शतीभमागवितमानपुसमारस व्यमाख्यमामत स्म। तस्यवैवि गन्थरूपस प्रदत्तविमानम् बलदक्षेवियाः
गनोमविन्दभमाष्यरूपक्षेण। अत्रमामप जगतम् सत्यस भविमत। जतीविमा ब्रहणयाः उत्पनमायाः तस्यवैवि असरस्विरूपमायाः परन्तपु ततनो
मभनमा भविसन्त। जतीविस्य पररममाणमम् अणपुपररममाणस भविमत। अत्र शतीकपृष्णसमायपुज्यमक्षेवि मपुमकयाः
सख्यदमास्यमामदभमाविक्षेन तस्य सक्षेविमा एवि मनोकनोपमाययाः।

पमाठमान्तप्रश्नमायाः

1. विक्षेदमान्तदरर नस्य मविषयक्षे मकसञ्चितम् आलनोचियत।


2. अदवैतविक्षेदमान्तस्य कमतपयमानमामम् आचिमायमारणमास मविषयक्षे सममासक्षेन मनरूपयत।

भमारततीयदरर नमम् 291


मटप्पणती भमारततीयदरर न मम्

3. अदवैतविक्षेदमान्तक्षे ब्रहस्विरूपमम् आलनोचियत।


4. ममायमायमायाः विवैमरष्टस मविरदयत अदवैतमानपुसमारमम्।
5. मनोकयाः कथस प्रमाप्तव्य इत्यसस्मनम् मविषयक्षे अदवैतरमास्त्रक्षे मकमपुपमदश्यतक्षे।
6. यथमास्पपृरस कक्षेषमासचिन रपुद्धमादवैमतनमामम् आचिमायमारणमास मविषयक्षे मविरदयत।
7. जतीविमानमास स्विरूपस कथस प्रमतपमादतक्षे रपुद्धमादवैतक्षे।
8. पपुमषममागरण मकस भविमत।
9. जतीविस्य मपुमकयाः मकसस्विरूपमा रपुद्धमादवैतक्षे।
10. अमचिन्त्यभक्षेदमाभक्षेदक्षे जतीविस्य मपुमकयाः कथस भविमत प्रमतपमादयतम्।
11. रपुद्धमादवैतक्षे ब्रह स्विरूपस मकमसस्त।
12. सपृमषप्रमक्रयमा ककीदृरती अमचिन्त्यभक्षेदमाभक्षेदमानपुसमारमम्।
13. अदवैतक्षे कथस मनगपुरणस ब्रह जगतयाः उपमादमानकमारणस मनममत्तकमारणस चि भविमत।

पमाठगतप्रश्नमानमामपुत्त रमामण

उत्तरमामण -१
1. उत्तरमतीममाससमादरर नस विक्षेदमान्तदरर नस्य नमाममान्तरमम्।
2. विक्षेदमान्तदरर नस ब्रहसकत्रमम् आधमारतीकपृत्य प्रमारब्धमम्।
3. विक्षेदमान्तरब्दक्षेन उपमनषदम् उच्यतक्षे।
4. विक्षेदमान्तदरर नस्य प्रवितर कयाः भगविमानम् बमादरमायणयाः।
5. ब्रहसकत्रक्षे चित्विमारयाः अध्यमायमायाः ससन्त। तक्षेषमास नमाममामन यथमाक्रमस समन्वियमाध्यमाययाः, अमविरनोधमाध्यमाययाः,
समाधनमाध्यमाययाः, फलमाध्यमाययाः।
6. अदवैतविक्षेदमान्तस्य प्रवितर कयाः रसकरमाचिमायर याः।
7. अदवैतविक्षेदमान्तक्षे रसकरपरविमतर नयाः त्रययाः आचिमायमार यथमा पदपमादमाचिमायर याः सपुरश्क्षे विरमाचिमायर याः विमाचिस्पमतममशयाः।
8. सपुरश्क्षे विरमाचिमायर स्य गपुरुयाः रसकरमाचिमायर याः।
9. नमासस्त दवैतस यत्र तदम् अदवैतस दवैतमनषक्षेधयाः अस्यमाथर याः।
10. पञ्चिपमामदकमा पदपमादमाचिमायरण रमचितमा, ब्रहसकत्रस्य चितपुयाःसपुत्रतीभमाष्यममाधमारतीकपृत्य।
11. ब्रहणयाः स्विरूपलकणस ससच्चिदमानन्दत्विमम्।
12. ब्रहणयाः तटस्थलकणस जगज्जन्ममामदकमारणत्विमम्।
13. जतीवियाः अदवैतक्षे ब्रहस्विरूप एवि। स चि मविभपुपररममाणयाः।
14. अदवैतक्षे जगतम् रपुमकरजतवितम् प्रमामतभमाससकस ममरयमा।

292 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-१ मटप्पणती

15. अदवैतविक्षेदमान्तक्षे षटम् प्रममाणमामन अङ्गतीकपृतमामन। तमामन मर प्रत्यकमम् अनपुममानमम् उपममानस रब्दयाः
अथमारपसत्तयाः अनपुपलसब्धयाः।
उत्तरमामण -२
16. रपुद्धमादवैतस्य प्रवितर कयाः विलभमाचिमायर याः।
17. रपुद्धमादवैतरब्दस्य मनविर चिनस- रपुद्धयनोयाः अदवैतस रपुद्धमादवैतमममत षष्ठतीतत्पपुरुषयाः, रपुद्धस चि अदवैतस चि
रपुद्धमादवैतमम् इमत कमर धमारयसममासयाः।
18. लसलतमत्रभङ्गस्तनोत्रस मविठ्ठलनमाथक्षेन रमचितमम्।
19. रपुद्धजतीवियाः सससमाररजतीवियाः मपुकजतीवि इमत मत्रमविधमा जतीविमायाः सम्भविसन्त रपुद्धमादवैतक्षे।
20. रपुद्धमादवैतक्षे जगतम् सत्यस भविमत।
21. प्रपञ्चिस्य मनममत्तकमारणस रपुद्धमादवैतमानपुसमारस ब्रहवैवि भविमत।
22. प्रत्यकमम् अनपुममानस रब्द इमत त्रतीमण प्रममाणमामन स्वितीकपृतमामन रपुद्धमादवैतक्षे।
23. भगविदनपुगरक्षेण मकलस्विरूपममाप्य रपुद्धब्रहरूपक्षेण अविस्थमानमक्षेवि मपुमकयाः।
24. ब्रहसकत्रस्य उपरर रपुद्धमादवैतसम्प्रदमायसम्मतस भमाष्यस भविमत अणपुभमाष्यस विलभमाचिमायरण रमचितमम्।
25. जतीविस्य पररममाणस भविमत अणपुपररममाणमम्।
उत्तरमामण -३
26. अमचिन्त्यभक्षेदमाभक्षेदसम्मतस भमाष्यस बलदक्षेविक्षेन रमचितमम्।
27. गनोमविन्दभमाष्यस बमादरमायणप्रणतीतस ब्रहसकत्रममाधमारतीकपृत्य सलसखतमम्।
28. परममात्ममा ईकणममात्रक्षेण जगतम् सपृजमत।
29. समासत्त्विकमारसकमारमातम् मनसयाः दक्षेविमानमामपुत्पसत्तयाः भविमत।
30. मत्रमविधमा अवितमारमायाः स्वितीमक्रयन्तक्षे असरमावितमारयाः गपुणमावितमारयाः रक्त्यमाविक्षेरमावितमारयाः।
31. मत्स्यककममारमदयाः लतीलमावितमारयाः।
32. अमचिन्त्यभक्षेदमाभक्षेदक्षे मनत्यमामनत्यमविविक्षेकविमानम् असधकमारती।
33. मपुकयाः पपुरुषयाः सविर जयाः भविमत।

॥ इमत पञ्चिदरयाः पमाठयाः ॥

भमारततीयदरर नमम् 293


16

16) विक्षे द मान्तदरर नमम्-२


भकम मकमा

भमारततीयदरर नपरम्परमायमास विक्षेदमान्तदरर नस मकधरन्यस्थमानमम् अलङ्करनोमत। तमददस विक्षेदमान्तदरर नस


प्रस्थमानत्रयमम् आसशत्य रनोभतक्षे। रङ्कररमाममानपुजमध्विमाचिमायर प्रभपृमतमभयाः विक्षेदमान्तमविदमायमायाः आचिमारप्रचिमारमाय भमाष्यस
मविरच्य मरदपपु कपृतमम्। आचिमायमारणमामम् अनपुभविभक्षेदक्षेन तदमाष्यव्यमाख्यमासपु अमप मतभक्षेदमायाः ससदृश्यन्तक्षे। अतयाः
अमदततीयस विक्षेदमान्तदरर नस मविमरषमादवैतस दवैतस चिक्षेमत बरह धमा भक्षेदक्षेन व्यमाख्यमातमम्। तत्र रमाममानपुजमाचिमायर याः स्विमानपुभविमानपुगपुणस
विक्षेदमान्तसमामरत्यस मविमरषमादवैतपरतयमा व्यमाख्यमामत। मध्विमाचिमायर स्तपु दवैतससद्धमान्तमानपुगपुणस प्रस्थमानत्रयस व्यमाख्यमाय
दवैतविक्षेदमान्तदरर नस प्रविधर यमत। एविमक्षेवि अन्यक्षे चि आचिमायमारयाः स्विमानपुभविस परतीक्ष्य तत्त्विसमाकमात्कमारमानपुगपुणस विक्षेदमान्तमविदमास
बरह धमा व्यमाख्यमातविन्तयाः। एविस चि असस्मनम् पमाठक्षे रमाममानपुजमाचिमायर प्रविसधर तस मविमरषमादवैतदरर नमम्, मनम्बमाकमारचिमायर स्य
दवैतमादवैतदरर नमम्, मध्विमाचिमायर प्रविमतर तस दवैतविक्षेदमान्तदरर नमम्, शतीकण्ठमाचिमायर स्य रवैविमविमरषमादवैतदरर नमम्, शतीपतक्षेयाः
वितीररवैविमविमरषमादवैतदरर नस चि मनरूप्यतक्षे।

उदक्षेश् यमामन
पमाठस्यमास्यमाध्ययनक्षेन -

 मविमरषमादवैतदरर नस्य आचिमायर परम्परमा जमायतक्षे।


 मविमरषमादवैतदरर नस्य तत्त्वित्रयमविचिमारयाः अविगम्यतक्षे।
 मविमरषमादवैतदरर नस्य जतीवितत्त्विमविचिमारयाः जमातयाः स्यमातम्।
 रवैविमविमरषमादवैतदरर नक्षे जगत्स्विरूपमम् अविगतस भविक्षेतम्।
 रवैविमविमरषमादवैतदरर नक्षे मनोकस्विरूपस जमातस स्यमातम्।
 मविमरषमादवैतप्रमक्रयमायमास प्रममाणत्रयमविचिमारयाः अविगतनो भविक्षेतम्।
 रवैविमविमरषमादवैतदरर नक्षे जतीविस्विरूपस जमातस स्यमातम्।
 दवैतमादवैतदरर नक्षे मनोकनोपमाययाः मविजमातयाः भविक्षेतम्।
 दवैतविक्षेदमान्तदरर नस्य आचिमायर परम्परमा अविगम्यतक्षे।
 दवैतदरर नमानपुसमारस प्रममाणमविचिमारयाः मविजमातयाः स्यमातम्।
 दवैतदरर नमानपुसमारस बन्धमनोकमविचिमारयाः जमायतक्षे।
 दवैतदरर नमानपुसमारस मनोकनोपमाययाः (भमकयाः) स्पषनो भमविष्यमत।

294 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

 दवैतमादवैतदरर नक्षे ब्रहस्विरूपस जमातस स्यमातम्।


 वितीररवैविमविमरषमादवैतदरर नक्षे मनोकस्विरूपस जमातस स्यमातम्।
 वितीररवैविमविमरषमादवैतदरर नस्य समारयाः अविगतयाः भविक्षेतम्।

16.1) विवै ष् णविदमारर मनकपरम्परमा


मपुख्यतयमा प्रमाचितीन-विवैष्णविदमारर मनकससप्रदमाययाः चितपुधमार मविभकयाः।

रमाममानपुजस शतीयाः स्वितीचिक्रक्षे मध्विमाचिमायर चितपुमर पुखयाः।


शतीमविष्णपुस्विमाममनस रुद्रिनो मनम्बमामदत्यस चितपुयाःसनयाः। (पद्मपरराणम )म इतति।

सस प्र दमाययाः आचिमायर याः मतमम्

शतीससप्रदमाययाः (लक्ष्मतीससप्रदमाययाः) रमाममानपुजमाचिमायर याः मविमरषमादवैतविक्षेदमान्तदरर नमम्

ब्रहससप्रदमाययाः मध्विमाचिमायर याः दवैतविक्षेदमान्तदरर नमम्

रुद्रिससप्रदमाययाः मविष्णपुस्विमामती/विलभमाचिमायर याः रपुद्धमादवैतमम्

सनकससप्रदमाययाः (रससससप्रदमाययाः) मनम्बमाकमारचिमायर याः दवैतमादवैतविक्षेदमान्तदरर नमम्

16.2) रमाममानपुज माचिमायर स्य मविमरषमादवैत दरर नमम्

16.2.1) मविमरषमादवैत दरर नस्य आचिमायर प रम्परमा


विवैष्णविविक्षेदमान्तदरर नक्षे शतीसम्प्रदमायप्रविमतर तस मविमरषमादवैतविक्षेदमान्तदरर नस प्रससद्धमम् असस्त। शतीसम्प्रदमाययाः
एवि लक्ष्मतीसम्प्रदमाययाः इत्यमप ख्यमातयाः वितर तक्षे। असस्मनम् सम्प्रदमायक्षे नमारमायणयाः एवि परमयाः आचिमायर याः। नमारमायणस्य
तत्त्विनोपदक्षेरस सविमारदबौ लक्ष्मतीयाः एवि लनोकक्षेभ्ययाः उपमदषवितती इमत गम्यतक्षे। अस्य दरर नस्य आचिमायर परम्परमायमास
प्रमाचितीनमायाः अविमारचितीनमायाः आचिमायमारयाः इमत मविभमागयाः कतपुर रक्यतक्षे। मविश्विसक्षेन-रठकनोप-बनोधमायनमातम् आरभ्य
नमाथमपुमनपयर न्तमायाः प्रमाचितीनमाचिमायर परम्परमायमास मनमदर श्यन्तक्षे। नमाथमपुमनमम् आरभ्य रङ्गरमाममानपुज -
विक्षेदमान्तदक्षेमरकमाचिमायर पयर न्तमायाः अविमारचितीनमायाः आचिमायमारयाः। रमाममानपुजमाचिमायरयाः विक्षेदमाथर सङ्गरक्षे मविमरषमादवैतदरर नस्य
आचिमायर परम्परमा इत्थस प्रदमरर तमा- बनोधमायन-टङ्क-द्रिममड-गपुरदक्षेवि-कपमदर -भमारुमचि-
प्रभपृत्यमविगतीतमरषपररगपृरतीतपपुरमातनविक्षेदविक्षेदमान्त-व्यमाख्यमानसपुव्यकमाथर शपुमतमनकरमनदमरर तनोऽयस पन्थमायाः।
मविमरषमादवैतविक्षेदमान्तदरर नस्य मनरूपणस बनोधमायनमाचिमायमारणमास ब्रहसकत्रविपृसत्तमम् अनपुसपृत्य मक्रयतक्षे इमत शतीभमाष्यस्य
आदबौ रमाममानपुजमाचिमायरयाः प्रमतजमातमम्। यथमा- भगविदनोधमायनकपृतमास ब्रहसकत्रविपृसत्तस पकविमारचिमायमारयाः ससमचिमकपपुयाः।
अतयाःतन्मतमानपुसमारक्षेण सकत्रमाकरमामण व्यमाख्यमास्यन्तक्षे (शतीभमाष्यमम् १/१/१)।

भमारततीयदरर नमम् 295


मटप्पणती भमारततीयदरर न मम्

अतयाः आचिमायर परम्परमायमास भगविमानम् बनोधमायनयाः मविमरषस स्थमानमम् अलङ्करनोमत। एविस चि


मविमरषमादवैतसम्पदमायस्य प्रमाचितीनमाविमारचितीनमायाः आचिमायमारयाः स्मयर न्तक्षे यथमा "नमारमायणयाः-लक्ष्मतीयाः-मविष्विक्सक्षेनयाः-
रठकनोपयाः-बनोपदक्षेवियाः-नमाथमपुमनयाः-पपुण्डरतीकमाकयाः-रमामममशयाः-यमामपुनयाः-पकणमारचिमायर याः-रमाममानपुजयाः-रङ्गरमाममानपुज-
विक्षेदमान्तदक्षेमरक" इमत।

आळविमारमामभधक्षेयमायाः यनोमगनयाः तमाममलभमाषमायमास मविमरषमादवैतदरर नस नमाथमपुनक्षेयाः कमालमातम् पकविर


मनरूमपतविन्तयाः। अतयाः असस्मनम् सम्प्रदमायक्षे भमकममागर स्थमानमास आळविमारमामभधक्षेयमानमास यनोमगनमास मविमरषस स्थमानस
वितर तक्षे। एविस चि आळविमारमाख्यमानमास यनोमगनमामम्, अन्यक्षेषमास नमाथमपुमनप्रभपृमतनमास स्थकलपररचिययाः अधनो मनमदर श्यतक्षे।

16.2.2) दमादर आळविमारपपुरु षमायाः


दमकणभमारतक्षे आळविमारमामभधक्षेयमायाः यनोमगनयाः भमागवितससप्रदमायस्य प्रवितर कमायाः आसनम्। एतक्षे
भमकममागर पनोषकमायाः मनत्यसकरययाः इमत प्रससद्धमायाः। एतवैयाः मविमरषमादवैतदरर नस तममळपु भमाषमायमामम् उपमदषमम्। एतक्षेषमामम्
उपदक्षेरमायाः मदव्यप्रबन्धयाः (द्रिमामविडविक्षेदयाः) इमत करयतक्षे। दमादर आळविमारपपुरुषमायाःसम्प्रदमायक्षे उमलसखतमायाः। एतक्षेषमामम्
आळविमारयनोमगनमास जन्मदक्षेरयाः भमागवितक्षे मनमदर श्यतक्षे। यथमा-

कपृतमामदषपु प्रजमा रमाजनम् कलमामविच्छसन्त सम्भविमम्|


कलबौ खलपु भमविष्यसन्त नमारमायणपरमायणमायाः।
क्विमचितम् क्विमचिन्मरमारमाज द्रिमविडक्षेषपु चि भकरररयाः|
तमाम्रिपणर्ती नदती यत्र कपृतममालमा पयसस्विनती। (भमागवितमम् ११.५.३८-४०)
एतक्षेषमास दमादरमानमामम् आळविमारपपुरुषमाणमास तमाममलनमाम्नमा सर ससस्कपृतनमाम अमप अधयाः मनमदर श्यतक्षे।

सस ख् यमा तममळ नमाम सस स् कपृ तनमाम

०१. पनोयगवै आळविमार सरयनोगती

०२. पनोदत्तमाळविमार -------

०३. पक्षेय आळविमार मरदनोगती (भमकसमारयाः)

०४. नम्ममाळविमार रठकनोपमपुमनयाः

०५. कपुलरक्षेखर आळविमार कपुलरक्षेखरयाः

०६. पक्षेररय आळविमार मविष्णपुमचित्तयाः

०७. अण्डमाळ गगोंदमा

०८. तनोण्डरमडप्पनोमड आळविमार मविप्रनमारमायणयाः

०९. मतरुप्पन आळविमार मपुमनविमारनयाः (यनोमगविमारनयाः), लनोकसमारङ्गमपुमनयाः

१०. मतरुमगवै आळविमार परकमालयाः- (७५० AD)

296 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

११. मधपुरकमवि आळविमार मधपुरकमवियाः

१२. मतरुममळरवैमपरमानम् आळविमार ----

16.2.3) मविमरषमादवैत परम्परमायमास गन्थ-तत्कतपृरप ररचिययाः

नमाम कमालयाः मविरमचितगन्थमायाः मविरक्षे ष याः

१. नमाथमपुमनयाः ८२३ यनोगररस्यमम् (अनपुपलब्धयाः) नयतत्त्विमम् मदव्यप्रबन्धससगरयाःचितपुयाः


ईरकत्तरमम् (अनपुपलब्धयाः) सरस्रिगतीमतयाः(४०००)

२. यमामपुनमाचिमायर याः ९१७- आगमप्रमाममाण्यमम्, मरमापपुरुषमनणर ययाः नमाथमपुमनवियमारणमास


१०४२ (अनपुपलब्धयाः), आत्मससमद्धयाः, प्रपबौत्रयाः। एतस्य मरष्यबौ
ईरकत्तरमम् ईश्विरससमद्धयाः, ससमविसत्समद्धयाः, मरमापकणर-गनोमष्ठपकणर्थौ।
गतीतमाथर ससगरयाः

३. रमाममानपुजमाचिमायर याः १०१७- शतीभमाष्यमम् , गतीतमाभमाष्यमम्, शतीवित्समाङ्कममशयाः


११३७ विक्षेदमाथर ससगरयाः, विक्षेदमान्तसमारयाः, मप्रयमरष्ययाः।
ईरकत्तरमम् विक्षेदमान्तदतीपयाः, ररणमागमतगदमम्,
शतीरङ्गगदमम्, विवैकपुठगदमम्

४. शतीवित्समाङ्कममशयाः १०- शतीस्तवियाः, विवैकपुण्ठस्तवियाः, शतीभमाष्यस्य लक्षेखकयाः।


(ककरक्षेरयाः) ११इरविती अमतममानपुषस्तवियाः, सपुन्दरबमारह स्तवियाः
यमाब्दमम् विरदरमाजस्तवियाः

५. विमात्स्यविरदमाचिमायर याः १३ प्रपनपमाररजमातमम्, प्रमक्षेयममालमा, एतस्य मप्रयमरष्यबौ


ईरकत्तरमम् प्रमक्षेयसमारयाः, जमानसमारयाः, तत्त्विसमारयाः, आत्रक्षेयरमाममानपुज-
परतत्त्विमनणर ययाः, शतीभमाष्यससगरयाः सपुदरर नभट्टमारकबौ।

६. सपुदरर नभट्टमारकयाः १३५० शपुतप्रकमामरकमा (शतीभमाष्यव्यमाख्यमा)


ईरकत्तरमम् तमात्पयर दतीमपकमा, शपुतदतीमपकमा,
रपुकपकतीय (भमागवितव्यमाख्यमा),
शणमागमतगदव्यमाख्यमा

७. विक्षेङ्कटनमाथमाचिमायर याः १२६८- तत्त्विटतीकमा (शतीभमाष्यव्यमाख्यमा), तममळपु भमाषमायमामम्


(विक्षेदमान्तदक्षेमरकयाः) १३६९ तमात्पयर चिसन्द्रिकमा (गतीतमाभमाष्यव्यमाख्यमा), अनक्षेकक्षे प्रबन्धमायाः
ईरकत्तरमम् न्यमायससद्धमाञ्जनमम्, न्यमायपरररपुमद्धयाः, मविरमचितमायाः।
सक्षेश्विरमतीममाससमा,

भमारततीयदरर नमम् 297


मटप्पणती भमारततीयदरर न मम्

सविमारथरससमद्धव्यमाख्यनोपक्षेतयाः
तत्त्विमपुकमाकलमापयाः, असधकरणसमारमाविलती,
रतदषक णती, यमादविमाभ्यपुदयमम्, रससससदक्षेरयाः,
पमादक
पु मासरस्रिमम्, सङ्कल्पसकयर्वोदययाः

८. मरमाचिमायर याः १६ईरकत्तर चिण्डममारुतयाः (रतदषक णतीव्यमाख्यमा),


मम् उपमनषत्मङ्गलदतीमपकमा,
तमात्पयर प्रकमामरकमा, मविजयपञ्चिकमम्
(अमविदमा-पररकर-पमारमारयर -ब्रहमविदमा-
समददमा),

९. रङ्गरमाममानपुजमाचिमायर याः १६ उपमनषदमाष्यमम्


ईरकत्तरमम्

१०. विमाधकलशतीमनविमासमा १७ यततीन्द्रिमतदतीमपकमा, तत्त्विममातमारण्डयाः मरमाचिमायमारणमास मरष्ययाः


चिमायर याः ईरकत्तरमम्

16.2.4) प्रममाणमविचिमारयाः
प्रममाकरणस प्रममाणमम् इमत उच्यतक्षे। सविर स्य जक्षेयपदमाथर स्य जमानस प्रममाणमाधतीनस वितर तक्षे। प्रममाणमक्षेवि
जमानदमारमम्। मविमरषमादवैतदरर नक्षे त्रतीमण प्रममाणमामन अङ्गतीकपृतमामन। तमामन प्रत्यकमम् अनपुममानस रब्दयाःचि इमत। एतक्षेषमास
प्रममाणमानमास स्थकलपररचिययाः अधयाः मक्रयतक्षे।

१ . प्रत्यकमम्- समाकमात्कमाररप्रममाकरणस प्रत्यकमम् इमत करयतक्षे। प्रत्यकप्रममास प्रमत असमाधमारणकमारणमम्


एवि समाकमात्कमाररप्रममाकरणमम्। तत्र प्रत्यकप्रममायमा उत्पसत्तप्रकमारयाः इत्थस वितर तक्षे। "आत्ममा मनसमा ससयज्
पु यतक्षे। मन
इसन्द्रियक्षेण, इसन्द्रियमथरन इमत। मविमरषमादवैतदरर नप्रमक्रयमानपुसमारस सविरषमामम् इसन्द्रियमाणमास प्रमाप्यप्रकमारकमाररत्विमम्
अङ्गतीमक्रयतक्षे। पञ्चि जमानक्षेसन्द्रियमामण अमप मविषयसम्बन्धमामन एवि तमदषयजमानमम् उत्पमादयसन्त।
प्रमाप्यप्रकमारकमाररत्विस नमाम इसन्द्रियसमनकपृषमविषयदनोतकत्विमम् इमत। इदस प्रत्यकस मदमविधमम्। समविकल्पकप्रत्यकस
मनमविर कल्पकप्रत्यकस चि इमत। मनमविर कल्पकप्रत्यकमम् नमाम द्रिव्यगतस्य गपुणससस्थमानमादक्षेयाः अमविषयतीकपृतस प्रमाथममकस
मपण्डममात्रगरणमम् (द्रिव्यममात्रगरणमम्) इमत। द्रिव्यगतस गपुणससस्थमानमामदकस मविषयतीकरनोमत यतम् तदक्षेवि
समविकल्पकप्रत्यकमम् इमत उच्यतक्षे।

असस्मनम् दरर नक्षे सविर ममप जमानस यथमाथर मम् इमत मनणर ययाः। जमानस्य अयथमाथर त्विस मविमरषमादवैतप्रमक्रयमायमास
न अनपुमतमम्। "यथमाथर सविर मविजमानमममत विक्षेदमविदमास मतमम्" (शतीभमाष्यमम् १.१.१) इमत रमाममानपुजमाचिमायमारयाः जमानस्य
यथमाथर त्विमक्षेवि मन्यन्तक्षे। असस्मनम् दरर नक्षे यथमाथर ख्यमामतयाः (सत्ख्यमामतयाः) अङ्गतीकपृतमा। यथमाथर ख्यमामतयाः अल्पमाकरवैयाः
अधयाः व्यमाख्यमायतक्षे।

यथमाथर ख् यमामतयाः /सत्ख्यमामतयाः

298 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

विक्षेदनोक-पञ्चितीकरणप्रमक्रययमा सविर सस्मनम् विस्तपुमन सविर विस्तपु अनपुगतमम्। अतयाः "इदस रजतमम्" इत्यत्रमामप
रपुकबौ रजतमासरनो वितर तक्षे। इसन्द्रियमाथर समनकषर जमातक्षे रपुमककमागत-रजतमासरयाः गपृरतीतयाः, ततयाः व्यविरमारयाः "इदस
रजतमम्" इमत। जमानस्य मविषययाः यमद बमाध्यतक्षे तमरर तस्य जमानस्यमामप रमरूपत्विस (बमाध्यत्विस) भविक्षेतम्। मकन्तपु
जमानमविषययाः "रजतस" तपु पञ्चितीकरणप्रमक्रययमा वितर तक्षे एवि। अतयाः "इदस रजतमममत" जमानममप यथमाथर मक्षेवि
जमानमविषयस्य सत्यत्विमातम्।

प्रश्नयाः - उत्तरकमालक्षे "नक्षेदस रजतमममत" उत्पदममानस जमानस, पकविर्वोत्पनमम् "इदस रजतमममत" जमानस बमाधतक्षे
खलपु।

सममाधमानमम्- इदस रजतमममत जमानक्षेन विस्तपुतयाः रपुमककमायमास मविदममानस्य अल्पमासरस्य एवि गरणस
कपृतमम्। तदत्त
पु रकमालक्षे रपुमककमायमास मविदममानयाः असधकमासरयाः गपृरतीतनो भविमत। एतक्षेन उत्तरकमालक्षे उत्पदममानस "नक्षेदस
रजतमममत" जमानस, पकविरस्य "इदस रजतमममत" जमानजन्य व्यविरमारस्य बमाधकस न तपु जमानबमाधकमम्।

अतयाः विस्तपुमन अल्पमासरगरणक्षेन यनो व्यविरमारयाः सयाः रमयाः , तदत्त


पु रकमालक्षे तदस्तपुमन मविदममान-
असधकमासरगरणक्षेन बमाध्यतक्षे। अतयाः अल्पमासरगरणजन्यव्यविरमार एवि रमयाः , स एवि बमाध्यतक्षे। एविञ्चि सविर जमानस
यथमाथर मममत मतमम्।

२ . अनपुम मानमम्- अनपुममतक्षेयाः करणमम् अनपुममानमम्। धकमविह्न्यनोयाः व्यमाप्यव्यमापकभमाविस जमात्विमा पविर तक्षे
विमह्निप्रमममतयाः अनपुमममतयाः इमत उच्यतक्षे। तमादृरविह्न्यनपुममतक्षेयाः करणमक्षेवि अनपुममानमम् इमत उच्यतक्षे। अत्र
अमविनमाभमाविसम्बन्ध एवि व्यमामप्तयाः। न्यकनदक्षेरविमतर त्विस व्यमाप्यत्विमम्, असधकदक्षेरविपृसत्तत्विस व्यमापकत्विमम् इमत जक्षेयमम्।
अनपुममानप्रमक्रयमायमास प्रमतजमा-रक्षेतपु-उदमाररण-उपनय-मनगमनमाख्यमामन पञ्चि अवियविमामन। इममामन पञ्चि अवियविमामन
मनयमक्षेन अनपुममतक्षेयाः उत्पत्तबौ न अपक्षेकन्तक्षे। क्विमचिदक्षेवि अनपुमममतजमाननोत्पत्तबौ पञ्चि अमप अवियविमामन अपक्षेमकतमामन
इमत मविमरषमादवैतप्रमक्रयमा भविमत।

३ . रब्दयाः - अनमाप्तवैयाः अनपुकस विमाक्यस प्रममाणरब्दक्षेन अमभधतीयतक्षे। अन्यरब्दयाः अप्रममाणमम् इमत करयतक्षे।
विक्षेदमायाः अनमाप्तवैयाः प्रनोकमायाः न भविसन्त। पपुनश्चि पबौरुषक्षेयमायाः गन्थमायाः इमतरमासपपुरमाणमादययाः अमप अनमाप्तवैयाः अनपुकमायाः एवि
भविसन्त। अतयाः पबौरुषक्षेयमापबौरुषक्षेयरूपमायाः विक्षेद-इमतरमासपपुरमाणमादययाः असस्मनम् दरर नक्षे रब्दप्रममाणत्विक्षेन
अङ्गतीमक्रयन्तक्षे। मरमाभमारतगतस पञ्चिरत्नस रब्दप्रममाणत्विक्षेन स्वितीकतपुर रक्यतक्षे। पञ्चिरत्नस चि यथमा-

गतीतमासरस्रिनमाममामन स्तविरमाजनो हनपुस्मपृमतयाः।


गजक्षेन्द्रिमनोकणस चिवैवि पञ्चिरत्नमामन भमारतक्षे। इमत।
भमागवितमविष्णपुपपुरमाणयनोयाः मविमरषमादवैतपरम्परमायमास परमस प्रमाममाण्यस भविमत। आगमक्षेषपु पमाञ्चिरमात्रससमरतमा
पबौष्करससमरतमा चि प्रममाणत्विक्षेन स्वितीमक्रयतक्षे। आळविमारयनोमगमभयाः तमाममलभमाषमायमास मविरमचितयाः मदव्यप्रबन्धयाः अमप
प्रममाणकनोटबौ अन्तभर विमत।

16.2.5) तत्त्वित्रयमविचिमारयाः
"भनोकमा भनोग्यस प्रक्षेर रतमारस चि मत्विमा " (श्विक्षे.उ १.१२) इमत शपुत्यमा मविमरषमादवैतविक्षेदमान्तक्षे मविरक्षेषक्षेण
तत्त्वित्रयमचिन्तमा मविमरतमा। तत्त्विस तपु मत्रमविधमम्। मचितम् (जतीवियाः),अमचितम् (प्रकपृमतयाः/जगतम्), मचिदमचिमदमरषयाः ईश्विरयाः

भमारततीयदरर नमम् 299


मटप्पणती भमारततीयदरर न मम्

(ब्रह)चिक्षेमत। तत्र रक्षेषत्विक्षेन मचिदमचित्तत्त्वियनोयाः परममात्ममन आशययाः। परममात्मनयाः मचिदमचित्तत्त्वियनोश्चि


अपपृथग्भकतसम्बन्धयाः (अङ्गमामङ्गभमावियाः) अङ्गतीमक्रयतक्षे। एततम् तत्त्वित्रयममप सत्यरूपमम्। तक्षेषपु मचित्तत्त्विस मविचिमायर तक्षे।

मचित्तत्त्विमम् (जतीवियाः)
परममात्मनयाः ररतीरस्थमानतीयस (असररूपस) मचित्तत्त्विमक्षेवि जतीवियाः। तदक
पु स "अणपुत्विक्षे समत चिक्षेतनत्विस,
स्वितयाःरक्षेषत्विक्षे समत चिक्षेतनत्विमम्" (यततीन्द्रिमतदतीमपकमा) इमत। जतीवियाः चिक्षेतनस्विभमाविनो भविमत। अयस स्वियसप्रकमारयाः
मविदतक्षे। जतीविस्य स्विमाभमामविककतपृरत्विमम् अङ्गतीमक्रयतक्षे। मविमरषमादवैतदरर नप्रमक्रयमायमास जतीवियाः अणपुरूपयाः। तदक
पु स
"एषनोऽणपुरमात्ममा" (मपु.उ ३.१.९) इमत। जतीवियाः जमानस्विरूपयाः इमत अङ्गतीकमारयाः। जतीविस्य परममात्मनयाः
अधतीनत्विमम्, असरत्विस चि मनरूप्यतक्षे। सयाः जतीवियाः अस्वितन्त्रयाः कममारनपुसमारस सससमारचिक्रक्षे सञ्चिरमत। मपुकमात्मनयाः
जतीविस्य जमानस्विरूपमम् अन्यवैयाः मपुकमात्ममभयाः सममानत्विक्षेन अङ्गतीमक्रयतक्षे। असस्मनम् दरर नक्षे जतीवियाः मत्रमविधयाः इमत
मनरूप्यतक्षे।

यथमा-

१. बद्धयाः-अनमामदकमर पमारवैयाः बद्धमायाः जतीविमायाः दक्षेविमनपुष्यमामदनमा मभदन्तक्षे।

२. मपुकयाः-यक्षे खलपु कमर पमारस मविनमाश्य प्रकपृमतसम्बन्धमततीत्य ईश्विरसमायपुज्यमक्षेवि प्रमाप्नपुविसन्त तक्षे


मपुकमायाः।

३. मनत्ययाः- न कदमामप कमर बन्धयाः, प्रकपृमतसम्बन्धनो विमा वितर तक्षे मनत्यमानमामम्।

मनत्यमायाः न बद्धमायाः, नमामप मपुक्त्यपक्षेकमा तक्षेषमामम्। ईश्विरमाजयमा मनत्यमविभकमतस्थमानक्षे विवैकपुण्ठक्षे भगवितयाः


मनत्यसक्षेविमायमास रतमायाः।

"रक्षे ष याः , गरुडयाः , मविष्विक्सक्षे न याः , दमादर आळविमारपपुरु षमायाः " मनत्यसकरययाः इमत परम्परमायमास स्मपृतमायाः।

अमचित्तत्त्विमम् (प्रकपृ मतयाः/जगतम्)


परममात्मनयाः रक्षेषत्विक्षेन अमचित्तत्त्विमम् अनपुमतमम्। इदमम् अमचित्तत्त्विस क्विमचित्प्रकपृमततत्त्विमम् इमत
व्यविमह्रियतक्षे। अमचित्तत्त्विस जडरूपमममत ससद्धमान्तयाः। इदस परममात्मनयाः अङ्गमम् अस्वितन्त्रस चि मविदतक्षे। जतीविस्य
भनोग्यत्विमातम् एवि अस्वितन्त्रमममत व्यविरमारयाः। अमचित्तत्त्विस मत्रगपुणमात्मकस मविदतक्षे। मत्रगपुणस चि सत्त्विरजस्तममाससस
भविसन्त। इदस जडरूपमम् अमचित्तत्त्विस सत्यमममत मविमरषमादवैतदरर नससद्धमान्तयाः भविमत।

ईश्विरयाः (ब्रह)
मचिदमचिमदमरषमम् अदवैतस तत्त्विमम् एवि ईश्विरयाः इमत करयतक्षे। परममात्ममन मचिदमचित्तत्त्विमम्
अपपृथसग्विरक्षेषणसम्बन्धक्षेन (अङ्गमामङ्गभमाविक्षेन) मनत्यमसस्त। ईश्विरयाः मनत्यमम् अनन्तकल्यमाणगपुणगणयाः भविमत।
जडत्विमामनत्यत्विमामद-रक्षेयगपुणविसजर तत्विमातम् मनगपुरणनोऽमप सयाः परममात्ममा न मनमविर रक्षेषयाः इमत मविमरषमादवैतप्रमक्रयमा
मविदतक्षे। उपमनषमद मविदममानमानमास परममात्मनयाः मनगपुरणबनोधकविमाक्यमानमास रक्षेयगपुणमाभमाविबनोधकतयमा प्रमाममाण्यमम्
असस्त। परममात्ममा समविरक्षेषयाः सविर दमा। तत्सपृमषरमप समविरक्षेषमा इमत मविमरषमादवैतविक्षेदमासन्तनयाः मन्यन्तक्षे। परममात्मनयाः

300 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

अमभनमनममत्तनोपमादमानरूपस जगत्कमारणत्विमम् अङ्गतीमक्रयतक्षे। अथमारतम् परममात्ममा जगत्कमायर प्रमत उपमादमानकमारणस


सतम् मनममत्तकमारणमम् अमप भविमत इमत ससद्धमान्तयाः। परममात्मनयाः सविर तयाः स्वितन्त्रत्विमातम् लक्ष्मतीयाः स्विक्षेच्छयमा एवि
परममात्ममाधतीनमा भविमत इमत तक्षेषमामम् अभ्यपुपगमयाः। भगवितयाः अनपुगररमकयाः, करुणमारमकयाः, स्विमातन्त्रस चि मनत्यमम्
इमत मविमरषमादवैतदमारर मनकमायाः मनरूपयसन्त। ईश्विरयाः सविमारत्मकयाः, सविमारनगपु तयाः, सविर व्यमापकयाः,
दक्षेरकमालविस्तपुपररच्छक्षे दमाभमाविमातम् अनन्तयाः चि इमत मविमरषमादवैतप्रमक्रयमायमास समाध्यतक्षे। भगवितयाः जमानस, रमकयाः,
सत्यमानन्दमादयश्चि स्विरूपधममारयाः ससन्त।

16.2.6) बन्ध-मनोकमविचिमारयाः
अनमामदकमर विमासनयमा जतीविस्विरूपमम् आविपृतस मविदतक्षे। जतीविस्य कमर मनममत्ततयाः प्रकपृमतसम्बन्धमादक्षेवि
बन्धयाः भविमत। बन्धयाः नमाम परममात्ममासरमविस्मरणमक्षेवि। बद्धस्य जतीविस्य कमर बन्धनमारतयाः प्रकपृमतसम्बन्धमविररनो
भविमत। प्रकपृमतसम्बन्धमवियनोगक्षेन स्विरूपमाविस्थमानस कवैविल्यमम् इमत मविमरषमादवैतविक्षेदमासन्तनयाः मनरूपयसन्त। मकस नमाम
कवैविल्यमम् इमत चिक्षेदच्पु यतक्षे जमानयनोगक्षेन मचिन्ममात्रस्विरूपमाविगमतयाः। कवैविल्यस न परममाथर याः मकन्तपु ईश्विरसमायपुज्यमक्षेवि
मनोकयाः, स एवि परमपपुरुषमाथर याः। समालनोक्य-समामतीप्य-समारूप्य-समायपुज्यमाख्यक्षेषपु ईश्विरसमायपुज्यमक्षेवि मनोकयाः अन्यत्र
मनोकरब्दयाः गबौणयाः। तदक
पु स .समालनोक्यमादमायाः प्रभक्षेदमायाः समायपुज्यस्यवैवि तत्त्विमातम् तमदतरमविषयक्षे मनोकरब्दस्तपु भमाकयाः"
(तत्त्विमपुकमाकलमापयाः) इमत। असस्मनम् दरर नक्षे मपुकमात्मपरममात्मननोयाः आनन्दमानपुभविक्षे तमारतम्यस न अङ्गतीमक्रयतक्षे।
समायपुज्यमाख्यमायमास परममपुकबौ मपुकमायाः भगवितयाः रक्षेषरूपत्विस प्रमाप्य, तत्सक्षेविमायमास रतमायाः। मविमरषमादवैतपरम्परमायमामम्
ईश्विरसमायपुज्यमक्षेवि मपुमकयाः। एतवैयाः जतीविन्मपुमकयाः नमाङ्गतीकपृतमा।

16.2.7) मनोकनोपमायमविचिमारयाः
बद्धस्य जतीविस्य मनोकमाथर प्रकपृषनोपकमारकमक्षेवि मनोकनोपमाययाः। तमदधमा- ससद्धनोपमाययाः, समाध्यनोपमाययाः चि।

परममात्मनयाः अनपुगर एवि जतीविस्य मनोकप्रमाप्तबौ ससद्धनोपमाययाः इमत उच्यतक्षे। अतयाः मनत्यससद्ध ईश्विर एवि
ससद्धनोपमाययाः। समाध्यनोपमाययाः नमाम कमर यनोग-जमानयनोग-भमकयनोगमायाः, प्रपसत्तश्चि। मविमरषमादवैतदरर नमदरमा भमकयाः
प्रपसत्तश्चि प्रमाधमान्यक्षेन मनोकनोपमायनो भविमत। तदक
पु स "भमकप्रपसत्तभ्यमास प्रपन ईश्विर एवि मनोकस ददमामत।
अतस्तयनोरक्षेवि मनोकनोपमायत्विमम्"- (यततीन्द्रिमतदतीमपकमा) इमत। कमर यनोगजमानयनोगयनोयाः
अमविसच्छनभगविदक्त्यपुत्पसत्तमपुखक्षेन मनोकनोपमायत्विमम्। जमानयनोगक्षेन तपु जतीविस्य स्विरूपमाविगमतयाः , जडप्रकपृमततयाः
आत्मननो भक्षेदयाः, परममात्मनयाः रक्षेषत्विमममत चि मविषयमायाः जमायन्तक्षे। ईश्विररक्षेषत्विक्षेन स्विस्विरूपमाविगमतरक्षेवि जमानयनोगयाः
इमत करयतक्षे।

भमकयाः -

भगवित्प्रतीमतरूपस जमानमक्षेवि भमकयाः। मनष्कल्मष-मनष्कमारण-प्रतीमतरूपजमानसन्तमतयाः भमकयाः इमत


व्यमाख्यमायतक्षे। तदक
पु स -
"भमकयाः मपुकक्षे रुपमाययाः शपुम तरतमविमरतयाः समा चि धतीयाः प्रतीमतरूपमा "- (तत्विमपुकमाकलमापयाः)।
"मरनतीयमविषयक्षे प्रतीमतयाः भमकयाः , प्रतीत्यमादयश्चि जमानमविरक्षे ष मायाः "- (सविमारथरससमद्धव्यमाख्यमा) इमत।

भमारततीयदरर नमम् 301


मटप्पणती भमारततीयदरर न मम्

प्रपसत्तयाः-
मविमरषमादवैतदरर नक्षे प्रपसत्तयाः स्वितन्त्रतयमा मनोकनोपमायत्विक्षेन मनरूप्यतक्षे।

न्यमासयाः,ररणमागमतयाः,आत्मसमपर णमम्, आत्ममनकक्षेपयाः चिक्षेमत रब्दमायाः तमात्पयरण प्रपसत्तरूपमक्षेविमाथर


प्रपञ्चियसन्त।

अस्यमायाः प्रपत्तक्षेयाः पञ्चि अङ्गमामन भविसन्त। यथमा-

१. अमभगमनमम्-जपआमदमभयाः भगविदपपु सपर णमम्।

२. उपमादमानमम्-पकजमाद्रिव्यससगरयाः।

३. इज्यमा-मविष्णपुपज
क मा।

४. स्विमाध्यमाययाः-आगममाध्ययनमम्।

५. यनोगयाः-अषमाङ्गयनोगमानपुष्ठमानमम्।

मनोकस मनोकसमाधनस विमा सम्पमादनक्षे "अरमम् असमथर याः" इमत मनसश्चित्य पररपकणरशद्धयमा भगविमत
ररणमागमतयाः एवि प्रपसत्तयाः इमत उच्यतक्षे। तदक
पु स -
अनन्यसमाध्यक्षे स्विमाभतीषक्षे मरमामविश्विमासपकविर कमम्।
तदक्षे क नोपमायतमायमास चि प्रपसत्तयाः ररणमागमतयाः। ( प्रपनपमाररजमातमम्) इमत।
मविमरषमादवैतसम्प्रदमायमानपुसमारस भमकममागर तमाविदम् त्रवैविमणर कमानमामक्षेवि असधकमारयाः। मकन्तपु प्रपसत्तममागर तपु
तमारतम्यस मविनमा सविरषमाममप असधकमारयाः इमत मनरूप्यतक्षे। प्रपसत्तयाः भमकममागमारत म् मभदतक्षे । भमकस्तपु प्रमारब्धकमर
मविरमाय अन्यत्सविर कमर जमातस नमारयमत। प्रमारब्धस्य भनोगक्षेनवैवि कययाः भविमत। मकन्तपु प्रपसत्तयाः सविर मविधकमर णमा सर
प्रमारब्धममप नमारयततीमत कमारणमातम् "आरपुमनोककमाररणती" इत्यपुच्यतक्षे।

16.3) मनम्बमाकमारचि मायर स्य दवैत मादवैत दरर नमम्

16.3.1) आचिमायर स् य जतीविनविपृत्त मान्तयाः


भमकविक्षेदमान्तस्य आचिमायर याः मनम्बमाकरयाः। विक्षेदमान्तपमाररजमातसबौरभनमामकभमाष्यस्य प्रणक्षेतमा मनम्बकमारचिमायर याः।
अस्य आचिमायर स्य अपरस नमाम मनम्बमामदत्ययाः मनयममानन्दमाचिमायर याः चि इमत। सनत्कपुममारमरष्यस्य नमारदमपुनक्षेयाः
मरष्ययाः मनम्बमाकरयाः। रमाममानपुजमातम् परविमतर कमासलनयाः मनम्बमाकमारचिमायर याः। सज. आर. भमाण्डमारकमारस्य मतक्षे ११६२
इमत असस्मनम् रतकक्षे पञ्चित्विस गतयाः मनम्बमाकरयाः। मनम्बमाकरयाः तक्षेलक्षेगपुप्रदक्षेरतीययाः आसतीतम्। मपतमा जगनमाथयाः, ममातमा
सरस्वितती। मनम्बमाकमारचिमायर स्य नमाममानपुसमारक्षेण कमालमान्तरक्षे जन्मस्थमानस्य नमाम जमातस मनम्बमापपुरमम् इमत। अधपुनमा
मनम्बमापपुरस्य नमाम नमाईडपु पत्तनमम्। एकमा कथमा प्रचिसलतमा- कश्चिन मभकमाथर्ती मनम्बमाकमारचिमायर स्य गपृरमम्
आगतविमानम्। मभकमाथर्ती उकविमानम् यतम् सकयमारस्तक्षे समत मभकमास न स्वितीकरनोमम। आचिमायर स्य गपृरक्षे भनोजनस ससद्धस
नमासतीतम्, समाधनतीयमम् आसतीतम्। यमावितमा भनोजनस समाध्यतक्षे तमावितमा सकयरयाः अस्तस गच्छक्षे तम् इत्यतयाः मनम्बमाकमारचिमायर याः

302 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

मनसस कषमम् अनपुभकय भगवित्प्रमाथर नमास कपृतविमानम्। तदमा भगविमानम् सपुदरर नचिक्रस स्थमामपतविमानम्। तच्चिक्रस सकयरवितम्
प्रकमारतक्षे। तद्दृष्टमा मभकमाथर्ती भनोजनस कपृतविमानम्। अतयाः आचिमायर स्य अपरस नमाम मनयममानन्दयाः। आचिमायर याः
कपृष्णभकयाः आसतीतम्। आचिमायरण जतीविनस्य असधककमालयाः मथपुरमास यमामपतयाः। एविमम् आचिमायर स्य जतीविनविपृत्तमान्तयाः।

१६.३.२) दवैत मादवैत ससद्धमान्तस्य पररचिययाः


दवैतमादवैतविमादस्य प्रवितर कयाः मनम्बमाकमारचिमायर याः। अयस विमादयाः असरक्षेन भक्षेदमाभक्षेदविमादयाः अमप विकसपु रक्यतक्षे।
मनम्बमाकमारनस
पु माररणयाः कथयसन्त यतम् असरमामरसम्बन्धयाः भक्षेदमाभक्षेदसम्बन्धयाः दवैतमादवैतसम्बन्धयाः चि सममानमाथर कयाः
इमत। षडङ्गविक्षेदधमर मतीममाससमाध्ययनमातम् परस विवैरमाग्यविमानम् भगवित्प्रसमादमाकमाङती गपुरुभकयाः मपुमपुकपुयाः असस्मनम् रमास्त्रक्षे
असधकमारती। असस्मनम् ससद्धमान्तक्षे भकक्षेरुत्तमस स्थमानस मविदतक्षे। अत्र तत्त्विदयमम् असस्त। स्वितन्त्रमम् अस्वितन्त्रस चि
इमत। स्वितन्त्रस ब्रह। अस्वितन्त्रस्य भमागदयमम्- जतीवियाः जडयाः चि इमत। जडस्य चि भमागत्रयमम्- अप्रमाकपृतस
प्रकपृमतयाः कमालयाः चि इमत। दवैतमादवैतविमामदमभयाः जगद्ब्रहणनोयाः स्विमाभमामविकभक्षेदमाभक्षेदसम्बन्धयाः स्वितीकपृ तयाः।
जतीविब्रहणनोयाः भक्षेदमाभक्षेदबौ जलतरङ्गवितम् भविमत। भक्षेदमाभक्षेदप्रमतपमामदकमा शपुतयस्तमावितम् “यतनो विवै इममामन भकतमामन
जमायन्तक्षे, यक्षेन जमातमामन जतीविसन्त, यत्प्रयसन्त अमभससमविरसन्त चि” (तवैसत्तरतीयनोपमनषतम्) , “सविर खसल्विदस
ब्रह” (छमान्दनोग्यनोपमनषतम्) चि इत्यमादमायाः। एतक्षे मत्रविपृत्करणस स्वितीकपुविर सन्त। एतक्षेषमास मतक्षे जतीवियाः कतमार भनोकमा मनत्ययाः
चिवैतन्यस्विरूपयाः अणपुपररममाणयाः जमानस्विरूपयाः चि। जतीवियाः ब्रहणयाः असरमविरक्षेषयाः इमत एतक्षे अङ्गतीकपुविर सन्त। जतीविस्य
मचिद्रिकपतमायमायाः मविस्मरणमक्षेवि अमविदमा इमत एतक्षेषमास ससद्धमान्तयाः। कमर णमा मचित्तरपुमद्धयाः, मचित्तरपुद्ध्यमा अमविदमायमायाः
मनविमारणस भविमत। तस्ममातम् जमानस प्रमत कमर णयाः सरकमाररकमारणत्विमम् एतक्षे स्वितीकपुविर सन्त। एतक्षे भमकस ध्यमानमम्
उपमासनमास यजदमानमामदकमर जमानसमाधनत्विक्षेन अङ्गतीकपुविर सन्त। एतक्षेषमास नयक्षे जतीविस्य मचिदमात्ममन अविस्थमानमम् एवि
मपुमकयाः। प्रमारब्धकमर णयाः भनोगक्षेन एवि कययाः भविमत। जतीवियाः मपुक्त्यविस्थमायमाममप ब्रहणयाः असररूपक्षेण मतष्ठमत।
जतीविमानमास कमर फलदमातमा ब्रहवैवि। परमक्षेश्विरस्य षडवैश्वियर मसस्त। जमानस रमकयाः बलस वितीयर तक्षेजयाः ऐश्वियर चिक्षेमत। अत्र
अवितमारत्रयमम् असस्त। गपुणमावितमारयाः पपुरुषमावितमारयाः लतीलमावितमारयाः चि इमत। ब्रहमा मविष्णपुयाः मरक्षेश्विरयाः चिक्षेमत त्रययाः
गपुणमावितमारमायाः ससन्त। स्विरूपमावितमारयाः आविक्षेरमावितमारयाः रक्यमासरमावितमारयाः चि इमत लतीलमावितमारस्य भमागत्रयमम्। अमप
चि असस्मनम् ससद्धमान्तक्षे रमामयाः नपृसससरयाः कपृष्णयाः चि इमत पकणमारवितमाररूपक्षेण प्रससद्धमायाः। मत्स्ययाः विमामनयाः कपु मर याः विरमारयाः
चि इमत स्विरूपमावितमाररूपक्षेण प्रससद्धमायाः ससन्त। पररपुरमामयाः सनत्कपु ममारयाः नमारदयाः कमपलयाः चि इमत चित्विमारयाः
रक्यमासरमावितमारमायाः भविसन्त। एतक्षेषमास मतक्षे ईश्विरयाः सविर जयाः सविर व्यमापती सविर रमकममानम् सविर मनयन्तमा चि भविमत। अत्र
“यतनो विवै इममामन भकतमामन जमायन्तक्षे” (तवैसत्तरतीयनोपमनषतम्), “ययाः सविर जयाः सविर मविदम्” चि इत्यमादमायाः शपुतययाः
ब्रहणयाः सविर जत्विक्षे प्रममाणमममत एतक्षे स्वितीकपुविर सन्त। एतक्षेषमास मतक्षे अकरयाः ईश्विरयाः जतीवियाः जगतम् चिक्षेमत चितपुषयक्षेन रूपक्षेण
ब्रह पकणरमम् असस्त।

१६.४) मध्विमाचिमायर स्य दवैत विक्षे द मान्तदरर नमम्


मध्विमाचिमायमारणमास दमारर मनकमचिन्तनपद्धमतयाः दवैतदरर नमम् इमत प्रससद्धमम्। दवैतविक्षेदमान्तदरर नक्षे परममात्ममा
स्वितन्त्रतत्त्विमम्। तदधतीनमायाः जतीविजडपदमाथमारयाः अस्वितन्त्रमायाः। एविस चि जतीविनो विमा जडप्रपञ्चिनो विमा तत्त्वितयाः परममात्मनयाः

भमारततीयदरर नमम् 303


मटप्पणती भमारततीयदरर न मम्

मभदतक्षे। भक्षेदयाः एवि सत्ययाः इमत अस्य दरर नस्य परममाथर याः। इदमक्षेवि स्वितन्त्रमम् अस्वितन्त्रमम् इमत मदधमा मविभज्य
दवैतदरर नस प्रवितर तक्षे। स्वितन्त्रस तत्त्विस भगविमानम् मविष्णपुरवि
क्षे । अस्वितन्त्रस तत्त्विस भमाविमाभमाविमपुखक्षेन पपुनयाः मदधमा मविभज्यतक्षे।
तत्र भमाविपदमाथर याः चिक्षेतनयाः, अभमाविपदमाथर याः अचिक्षेतनप्रपञ्चियाः इमत पदमाथर मविभमागयाः भविमत। तदक
पु स -
"स्वितन्तमम् अस्वितन्त्रस चि मदमविधस तत्त्विममष्यतक्षे।
स्वितन्त्रनो भगविमानम् मविष्णपुयाः भमाविमाभमाविबौ मदधक्षेतरतम् (तत्त्विससख्यमानमम्, श्लनोकयाः-१)" इमत।
दवैतविक्षेदमान्तदरर नस्य समारयाः इत्थस भविमत। यथमा-

१) शतीमनमारमायणयाः एवि सविर्वोत्तमयाः।

२) जगतम् परममाथर तयाः सत्यमम्।

३) जतीवियाः परममात्मनयाः मभनयाः।

४) सविर जतीविमायाः भगवितयाः दमासमायाः।

५) जतीविक्षेषपु परस्परस तमारतम्यस मनत्यमम्।

६) भमकयाः एवि मनोकनोपमाययाः।

दवैतविक्षेदमान्तदरर नक्षे भक्षेदयाः पमारममासथर कयाः इमत मनरूप्यतक्षे। भक्षेदनो नमाम तमदतरक्षेभ्ययाः
मविलकणपदमाथर स्विरूपत्विमम्। स चि पञ्चिधमा सविमारसपु अविस्थमासपु मनत्यत्विक्षेन भविमत। तत्र जतीविक्षेश्विरयनोयाः भक्षेदयाः ,
जतीविजतीवियनोयाः भक्षेदयाः, जडजतीवियनोयाः भक्षेदयाः, जडक्षेश्विरयनोयाः भक्षेदयाः, जडजडयनोयाः भक्षेदयाः इमत भक्षेदस्य पञ्चिप्रकमारमायाः
ससन्त। एतक्षे पञ्चि भक्षेदमायाः सविमारसपु अविस्थमासपु मनत्यमायाः। एतक्षेषपु भक्षेदक्षेषपु जतीविक्षेश्विरयनोयाः भक्षेदयाः एवि मपुख्ययाः भविमत। अतयाः
अयस जतीविक्षेश्वियनोयाः भक्षेद एवि दवैतदरर नस्य मपुख्यस प्रमक्षेयमम् इमत पररगण्यतक्षे।

16.4.1) प्रपञ्चिसत्यत्विमविचिमारयाः
दवैतमतक्षे मपुकबौ अमप जतीविस्य तमारतम्यमम् अस्विमातन्त्र्यस चि अङ्गतीकपृतमम्। प्रपञ्चिसपृमषयाः भगवितयाः
लतीलमाकमायर मम् इमत ममाध्विससद्धमान्तयाः। अतयाः मत्रषपु कमालक्षेषपु अमप प्रपञ्चियाः सत्ययाः , मविष्णनोयाः विरक्षे सस्थतयाः इमत
करयतक्षे। प्रलयकमालक्षे अमप प्रपञ्चियाः तमासत्त्विकरूपक्षेण न लतीयतक्षे। मकन्तपु कपृत्स्नस ब्रहमाण्डस मविष्णबौ सकक्ष्मरूपक्षेण
अविसस्थतमम् इमत ससद्धमान्तसमारयाः।

१६.४.२) प्रममाणमविचिमारयाः
प्रमक्षेयस्य स्विरूपबनोधमाय प्रममाणमामन मनरूमपतमामन दमारर मनकवैयाः। यक्षेन यथमाथर विस्तपुस्विरूपस गपृहतक्षे ततम्
प्रममाणस भविमत। ततम् चि प्रममाणस प्रमाधमान्यक्षेन मदधमा मभदतक्षे। कक्षेविलप्रममाणमम् अनपुप्रममाणमम् इमत चि। प्रमक्षेयस्य
यथमाथर मविजमानस कक्षेविलप्रममाणमममत करयतक्षे। जमानसमाधनमामन इसन्द्रियमामण, यपुमक-आगममाश्चि अनपुप्रममाणमममत
व्यविमह्रियतक्षे। इदमम् अनपुप्रममाणस प्रत्यक-अनपुममान-आगममायाः चिक्षेमत मत्रधमा पपुनयाः मविभज्यतक्षे। तत्र दनोषमविरमरतयाः
इसन्द्रियमाथर समनकषर याः एवि प्रत्यकमम्। दनोषरमरतमा यपुमकरनपुममानमममत प्रनोकमम्। अनपुममानस स्विमाथर -परमाथरमत मदधमा
मभदतक्षे। परनोपदक्षेरमम् अनपक्षेक्ष्य एवि मविषयमाविबनोधमाय कपृ तस यपुमक-अनपुममानमम् एवि स्विमाथमारनपुममानमम् इमत विकसपु

304 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

रक्यमम्। परस प्रमत बनोधमयतपुस प्रयपुकमा यपुमकयाः परमाथमारनपुममानमम् इमत प्रससद्धमम्। परमाथमारनपुममानक्षे पञ्चि अवियविमायाः भविक्षेय याःपु
इमत न्यमायमविदयाः विदसन्त। मकन्तपु पञ्चि अमप अवियविमायाः मनयमक्षेन परमाथमारनपुममानप्रयनोजकमायाः इमत
दवैतविक्षेदमान्तप्रमक्रयमायमास नमाङ्गतीमक्रयतक्षे।

मनदर षपु स विमाक्यमम् आगमयाः इमत व्यपमदश्यतक्षे। आकमाङमा -यनोग्यतमा-समनसधसमरतयाः पदसमकरयाः एवि
विमाक्यमममत प्रनोकमम्। इदस विमाक्यस पबौरुषक्षेय-अपबौरुषक्षेयमपुखक्षेन मदधमा मविभज्यतक्षे। ऋमषमभयाः यनोगबपुद्ध्यमा
समाकमात्कपृतयाः रब्दरमामरयाः अपबौरुषक्षेययाः आगमयाः भविमत। पपुरुषबपुद्ध्यमा मविरमचितमामन विमाक्यमामन पबौरुषक्षेय -आगमयाः
इमत करयतक्षे। एविस चि दवैतविक्षेदमान्तमानपुगपुणस जक्षेयपदमाथमारनमास यथमाथर जमाननोत्पत्तबौ त्रतीमण प्रममाणमामन भविसन्त।

१६.४.३) मविष्णपु त त्त्विमम्


दवैतविक्षेदमान्तसम्प्रदमायक्षे मविष्णनोयाः एवि सविर्वोत्तमत्विमम् अङ्गतीमक्रयतक्षे। सविरषमामम् आगममानमास मविष्णपुतत्त्विक्षे एवि
मरत्तमात्पयर मम् असस्त। मविष्णपुरवि
क्षे ब्रहरब्दक्षेन करयतक्षे। स एवि सविमारसधकयाः , असखलदनोषविसजर तयाः,
सकलकल्यमाणगपुणपकणरयाः, सविरश्विरयाः इत्यक्षेविमम् उपविमणर तमम्। मविष्णपुरवि
क्षे मनोकस प्रत्यमप कमारणमम्। असस्मनम् सम्प्रदमायक्षे
मविष्णनोयाः जगमनममत्तकमारणत्विमम् अङ्गतीकपृतमम्। लक्ष्मतीयाः जगतयाः उपमादमानकमारणस भविमत। एषमा लक्ष्मतीयाः मविष्णनोयाः
अधतीनमा भविमत। लक्ष्मतीयाः मविष्णनोयाः सङ्कल्पमानपुसमारस जडप्रकपृतक्षेयाः सपृमष-सस्थमत-लयकमायरषपु सरकरनोमत। एतमादृरस
लक्ष्मतीतत्त्विस स्विविरक्षे ससस्थमाप्य मविष्णपुयाः जतीविजडपदमाथर यनोयाः अन्तयमारमम भविमत इमत ससद्धमान्तयाः।

१६.४.४) जतीविस्विरूपमम्
दवैतदरर नमानपुसमारस भगवितयाः नमारमायणमातम् मभनयाः सकक्ष्मयाः चिक्षेतनयाः एवि जतीवियाः भविमत। सकलमङ्गलगपुणमायाः
जतीविक्षे वितर न्तक्षे। मकन्तपु तक्षे गपुणमायाः सविरषपु जतीविक्षेषपु स्फपुटमम् अमभव्यकमायाः न भविसन्त। भगवितयाः यथमाथर जमानमाभमाविमातम्
जतीवियाः इर सससमारक्षे जननमरणचिक्रपमततयाः वितर तक्षे। सलङ्गररतीरमान्तयाःसस्थतयाः मचिदमानन्दमययाः जतीवियाः भविमत। अयस
जतीविगणयाः तमारतम्यमविमरषयाः इमत ससद्धमान्तयाः। समासत्त्विक -रमाजससक-तमामससकभक्षेदक्षेन मत्रधमा जतीवियाः मभदतक्षे।
दक्षेविमादययाः समासत्त्विकजतीविगणक्षे अन्तभर विसन्त। एतक्षे स्विरूपतयाः एवि मविष्णपुभकमायाः, कमालक्रमक्षेण विवैकपुण्ठस प्रमाप्नपुविसन्त।
मनपुष्यमायाः रमाजसजतीविगणक्षे अन्तभर विसन्त। एतक्षे स्विभमाविमानपुसमारस भक-स्विगर -नरकलनोकक्षेषपु सञ्चिरन्तयाः मनत्यसससमाररणनो
भविसन्त। अधमर ममागर प्रविपृत्तमायाः मनपुष्यमायाः रमाकसमायाः चि तमामसजतीविगणक्षे अन्तभर विसन्त। एतक्षे सविर अमप जतीविमायाः
प्रकपृमतसम्बन्धमातम् बद्धमायाः। रमागदक्षेषमामदसससगर तयाः मविषयभनोगक्षेषपु प्रविपृत्तमायाः। अस्विमातन्त्र्यमम्, अनक्षेकत्विमम्, अणपुरूपत्विस
चि जतीविलकणमम् इमत ममाध्विविक्षेदमान्तप्रमक्रयमा भविमत।

१६.४.५) मनोकसमाधनमम्
बद्धयाः जतीवियाः स्विस्विरूपमाविगमतस प्रमत मनोकसमाधनक्षेषपु यत्नस कपुयमारतम्। दवैतमतमानपुसमारस चित्विमारर
मनोकसमाधनमामन भविसन्त। मविषयविवैरमाग्यमम्, सत्कममारचिरणमम्, ब्रहमविचिमारयाः, भगविदमकयाः चि इमत। मविषयसपुखमम्
अनपुभकय, तदमनत्यत्विस तदसपुखत्विस चि जमात्विमा तत्र मविरमकरक्षेवि मविषयविवैरमाग्यमममत करयतक्षे। रमास्त्रनोकप्रकमारक्षेण
मनत्यनवैममसत्तककममारचिरणस मनोकसमाधनस भविमत। रमास्त्रमचिन्तनमम्, शविणमननमनमदध्यमासनमामन चि ब्रहमविचिमाररूपस

भमारततीयदरर नमम् 305


मटप्पणती भमारततीयदरर न मम्

मनोकसमाधनस स्यमातम्। भगवितयाः अनपुगरप्रमाप्तयक्षे तसस्मनम् परमक्षेश्विरक्षे अमविसच्छनमा प्रतीमतयाः भमकयाः इमत उच्यतक्षे। भक्यमा
एवि नमारमायणयाः सम्प्रतीतनो भविमत। अतयाः भमकरक्षेवि मपुमकस प्रमत परमसमाधनमम्। समा चि भमकयाः जमानपकमविर कमा भविक्षेतम्।
नमारमायणयाः एवि सविर्वोत्तमयाः इमत भगविमत यमा सपुदृढमा प्रतीमतयाः समा भमकरब्दविमाच्यमा भविमत। शविणमननमामदमभयाः
सम्पनस जमानस भगविमत भमकमम् उत्पमादयमत। अतयाः नवैजसपुखमानपुभकमतरूपमास मपुमकस प्रमत रपुद्धभमकरक्षेवि परमनोपमाययाः
इमत दवैतविक्षेदमान्तदरर नस्य ससद्धमान्तयाः।

१६.४.६) मपुम कस्विरूपमम्


अन्यथमासस्थमतस मविरमाय स्विरूपसस्थमतप्रमामप्तरक्षेवि मपुमकयाः। जतीवियाः स्विस्य स्विरूपजमानस मविस्मपृत्य
सससमारमासकयाः दयाःपु खमम् अनपुभविमत। तत्र अमविदमा एवि बन्धकमारणमम्। तस्यमायाः अमविदमायमायाः मनविपृत्त्यमा जतीविस्य
स्विरूपमानन्दमामविभमारवियाः भविमत। अतयाः मपुमकनमारम नवैजसपुखमानपुभकमतरक्षेवि। समा चि मपुमकयाः चितपुधमार मविभज्यतक्षे। भगवितयाः
समनधबौ एवि तस्य अमविसच्छनदरर नमक्षेवि समालनोक्यमपुमकररमत व्यपदक्षेरयाः भविमत। उपमासनमामदमभयाः भगवितयाः
समनकपृषदक्षेरप्रमामप्तयाः समामतीप्यमपुमकररमत करयतक्षे। भगवितयाः इवि रङचिक्रमामदमभयाः समरतत्त्वि स समारूप्यमपुमकररमत
उच्यतक्षे। भगविमत नमारमायणक्षे एवि आशयपकविरकमम् आनन्दमानपुभवियाः समायपुज्यमपुमकररमत उपमदषमम्।

१६.५) शतीकण्ठमाचिमायर स्य रवै वि मविमरषमादवैत दरर नमम्


आचिमायर याः शतीकण्ठयाः ब्रहसकत्रनोपरर एकस भमाष्यस मविरमचितविमानम्। एततम् भमाष्यस शतीकण्ठभमाष्यनमाम्नमा
प्रससद्धमम्। असस्मनम् भमाष्यक्षे प्रमतपमामदतयाः मतविमादयाः रवैविमविमरषमादवैतविमादयाः करयतक्षे।

१६.५.१) ब्रहस्विरूपमम्
जगतयाः जन्म सस्थमतयाः प्रलययाः आविरणस (जतीविस्य मनत्यससद्धस जमानस मक्रयमारकक्षेश्चि आविरणरूपस
बन्धनमम्) अनपुगरयाः (मपुमकप्रदमानमम्) चिक्षेमत पञ्चिकपृत्यमामन यस्ममातम् जमातमम्, यतम् चि मचिदमचित्प्रपञ्चिमाकमारक्षेण
पररणमाममपरमरमकमविमरषमम्, सविरषमास चि रमास्त्रमाणमास तमात्पयर मविषयतीभकतमम्, भविमरविमामदनमाम्नमा प्रकमामरतमम्,
सविर कलङ्करमरतस मनरमतरयजमानमानन्दममरममायपुकस चि, तमादृरमम् मरवितत्त्विमक्षेवि परस ब्रह। असस्मनम् दरर नक्षे तस्य
मरवितत्त्विस्य ब्रहणयाः बरह मन नमाममामन ससन्त। तक्षेषपु प्रससद्धमामन भविसन्त-

१) सविर त्र सदमा मविरमाजममानत्विमातम् अयस भवियाः इमत करयतक्षे।

२) सविर ससरमारकत्विमातम् अयस रविर याः इमत भण्यतक्षे।

३) मनरुपमासधकपरमवैश्वियर मविमरषत्विमातम् अयस ईरमानयाः इमत उच्यतक्षेक्षे।

४) ब्रहमामदस्थमाविरमान्तचिक्षेतनमाचिक्षेतनमानमास स्विमाममत्विमातम् अयस परपुपमतयाः गदतक्षे।

५) सससमारतमापस्य दमारकत्विमातम् अयस रुद्रियाः करयतक्षे।

६) मनयमामकरूपक्षेण सविर चिक्षेतनमानमास भयरक्षेतपुत्विमातम् अयस भतीमयाः उच्यतक्षे।

७) स्विममरममायमामक्षेवि प्रकमामरतत्विमातम् अयस मरमादक्षेवियाः मनगदतक्षे।

८) अरक्षेषकल्यमाणगपुणयपुकत्विमातम् अयस मरवियाः भण्यतक्षे।

306 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

९) असखलजगतयाः रमासकत्विमातम् अयस परमक्षेश्विरयाः करयतक्षे।

१०) सपुखस्विरूपत्विमातम् अयस रम्भपुयाः इमत अमभधतीयतक्षे।

१६.५.२) जगत्स्विरूपमम्
मचिदमचित्प्रपञ्चिमाकमारपरमरमकमविमरषयाः परमक्षेश्विरयाः अस्य जगतयाः अमभनमनममत्तनोपमादमानकमारणमम्।
परमक्षेश्विरयाः मचित्तत्त्विमम् अमचित्तत्त्विस चि स्विस्ममातम् मविभज्य प्रपञ्चिमाकमारक्षेण पररणतयाः। परमक्षेश्विरस्य मचित्तत्त्विस
समाकमात्प्रपञ्चिरूपक्षेण पररणतमम्। अस्य मचित्तत्त्विस्य अपरस नमाम मचिदम्बरयाः मचिदमाकमारयाः चिक्षेमत। मचिदमाकमारयाः
परमक्षेश्विरस्य ररतीरभकतनो भविमत। ‘आकमारररतीरस ब्रह’ (तवैसत्तरतीयनोपमनषतम्-१/६/२), ‘आकमारयाः र विवै
नमामरूपयनोयाः मनविर मरतमा’ (छमान्दनोग्यनोपमनषतम्- ८/१४/१) चिक्षेत्यमादमायाः शपुतययाः अत्र प्रममाणमामन इमत
रवैविमविमरषमादवैमतनयाः कथयसन्त। अस्यमायाः मचितम् -रकक्षेयाः नमाममामन भविसन्त- प्रजमा जमानरमकयाः परमप्रकपृमतयाः ममायमा
मरमाममायमा परमारमकयाः परमसत्तमा परममाकमारयाः उममा असम्बकमा चि इत्यमादतीमन। एषमा मचितम् -रमकयाः इच्छमासत्मकमा
जमानमासत्मकमा मक्रयमासत्मकमा चि भविमत। परमक्षेश्विरमासधमष्ठतमातम् अव्यकमातम् आकमारयाः, आकमारमविमरषमातम्
परमक्षेश्विरमातम् विमायपुयाः, आकमारविमायपुमविमरषमातम् परमक्षेश्विरमातम् तक्षेजयाः, आकमारविमायपुतक्षेजनोमविमरषमातम् परमक्षेश्विरमातम्
आपयाः, आकमारविमायपुतक्षेजअसब्विमरषमातम् परमक्षेश्विरमातम् पपुसथविती चि उत्पनमा।

१६.५.३) जतीविस्विरूपमम्
अनमामदकमालमातम् अजमाननोत्थससस्कमारवैयाः मविधपृतक्षेषपु मविमचित्रकमर फलभनोगमानपुककलक्षेषपु दक्षेविमतयर गमामदररतीरक्षेषपु चि
प्रमविषयाः, जन्ममपृत्यनोयाः चि अधतीनयाः, अनन्ततमापसमरष्णपुयाः, चिक्षेतनयाः, मरविप्रसमादक्षेन चि प्रमाप्तयाः मरविसमयाः
मनरमतरययाः जमानमानन्दस्विरूपयाः जतीवियाः भविमत। मपुमकदरमायमास परमक्षेश्विरमापनयाः मनत्ययाः जतीवियाः बमाहकरणमनरपक्षेकयाः
सनम् मनसमा मनरमतरयस्विरूपमानन्दमम् अनपुभविमत। जतीवियाः अणपुरूपयाः, परमक्षेश्विरस्य चि असरमविरक्षेषयाः।

१६.५.४) मनोकस्विरूपस मनोकनोपमाययाः चि


असस्मनम् रवैविमविमरषमादवैतदरर नक्षे यदमप जतीवियाः मरविमाख्यपरब्रह्मणयाः मभनयाः तथमामप ‘अरस ब्रहमासस्म’ ,
‘मरविनोऽमसस्म’ चि इत्यक्षेविस मरविमादभक्षेदभमाविनयमा परपुभमाविक्षे मनविपृत्तक्षे समत ‘अरस मनत्ययाः मनरमतरययाः
आनन्दस्विरूपयाः समामकस्विरूपयाः मनष्कलङ्कयाः मरवियाः असस्म’ इत्यक्षेविस सगपुणब्रहरूपमरवित्विप्रमामप्तरक्षेवि मपुमकयाः।
असस्मनम् मतक्षे जमानकमर णनोयाः समपुच्चिययाः एवि मनोकस प्रमत समाधनमम्। जमानकमर णनोयाः समपुच्चिययाः इत्यत्र जमानस नमाम
उपमासनस मनमदध्यमासनस चि।

१६.६) शतीपतक्षे याः वितीररवै वि मविमरषमादवैत दरर नमम्


वितीररवैविमविमरषमादवैतस रमकमविमरषमादवैतमम्, मविरक्षेषमादवैतस चिक्षेमत प्रससद्धमसस्त। इदस दरर नस
भमारततीयरवैविदरर नपरम्परमायमास मविमरषस स्थमानस भजतक्षे। शतीपमतपसण्डतप्रविरवैयाः मविरमचितक्षेन शतीकरब्रहसकत्रभमाष्यक्षेण
इदस दरर नस चितपुदररक्षे रतकक्षे प्रविसधर तमम्। रमकमविमरषमादवैतस प्रमाधमान्यक्षेन पदमाथर त्रयस विणर यमत। पमतयाः, परपुयाः,
पमारश्चिक्षेमत पदमाथमारयाः। असस्मनम् ससद्धमान्तक्षे परस ब्रह एवि पमतरब्दविमाच्यस भविमत। मचिदमचिमदमरषयाः पमतयाः इमत

भमारततीयदरर नमम् 307


मटप्पणती भमारततीयदरर न मम्

दरर नस्य समारयाः। परपुरब्दविमाच्ययाः जतीवियाः मरविस्य असरयाः वितर तक्षे। रमकमविमरषस जगतम्
एवि पमाररब्दक्षेन उच्यतक्षे। तमददस जगतम् परममाथर तयाः सत्यमम्। मरविमासरयाः जतीवियाः मपुमककमालक्षे मरविसमायपुज्यस प्रमाप्ननोमत
इमत अस्य दरर नस्य परमतमात्पयर मम्। असस्मनम् दरर नक्षे मरविरक्त्यनोयाः, जतीविक्षेश्विरयनोयाः चि भक्षेदमाभक्षेदयाः (दवैतमादवैतमम्)
अङ्गतीकपृतयाः। अयस जतीविक्षेश्विरयनोयाः भक्षेदमाभक्षेदयाः न कमाल्पमनकयाः, मकन्तपु पमारममासथर कयाः एवि भविमत।

१६.६.१) परपुप मतपमारस्विरूपमम्


असस्मनम् वितीररवैविदरर नक्षे परपुरब्दक्षेन जतीवियाः अमभधतीयतक्षे। अयस जतीवियाः मरविस्य असरयाः, परममात्मनयाः
रमकमविमरषयाः चि भविमत इमत ससद्धमान्तस्य आरययाः। वितीररवैविदरर नक्षे पमतयाः नमाम परस ब्रह एवि भविमत।
एकमक्षेविमामदततीयस ससच्चिदमानन्दस मरवितत्त्विमक्षेवि परस ब्रह इमत अमभधतीयतक्षे। इदमक्षेवि मरवितत्त्विस सविर स्य
सपृमषसस्थमतलयस प्रमत कमारणमम् इमत विदसन्त। रक्षेरतक्षे असस्मनम् भपुविनमामन इमत मरवियाः इमत व्यपुत्पत्त्यमा
सकललनोकमानमामम् आशययाः मरवितत्त्विमम् इमत गम्यतक्षे। एतदक्षेवि परमरवितत्त्विस मरविमागममायाः सलङ्गरब्दक्षेन
व्यपमदरसन्त। परममात्मनयाः ससच्चिदमानन्दस्विरूपस्य स्फपुरणमक्षेवि मविमरर रमकयाः भविमत। परममात्ममा मविमरर रक्त्यमा
एवि जगतयाः सपृमषसस्थमतलयकमारणस भविमत। एषमा मविमरर रमकयाः सविरषपु पदमाथरषपु व्यमाप्तमा भविमत। अतयाः समगस जगतम्
यथमा मरविमयस तथमा रमकमविमरषमम् अमप वितर तक्षे इमत रमकमविमरषमादवैमतनयाः विदसन्त। कपृत्स्नस जगतम् एवि
पमाररब्दक्षेन असस्मनम् दरर नक्षे अमभधतीयतक्षे। पमारयाः रमकमविमरषयाः परममात्मनयाः पररणमामरूपश्चि वितर तक्षे। असस्मनम्
मविरक्षेषमादवैतदरर नक्षे जगतम् सत्यत्विक्षेन अभ्यपुपगम्यतक्षे। सपुविणर कपुण्डलमम् इत्यत्र उपमादमानकमारणस्य सपुविणर स्य
तत्त्वितयाः नमारस मविनमा मभनस कपुण्डलमम् उत्पदतक्षे। तत्र सपुविणर स्य कपुण्डलरूपक्षेण पररणमामयाः अमविकपृतपररणमामयाः इमत
करयतक्षे। एविमक्षेवि परममात्ममा स्विरक्त्यसरक्षेन जगतयाः उपमादमानकमारणमम्, स्विमासरक्षेन मनममत्तकमारणस चि भविमत। अतयाः
वितीररवैविदरर नक्षे जगद्रिकपकमायर प्रमत मरविस्य अमभनमनममत्तनोपमादमानत्विमम् अङ्गतीकपृतमम्। इदस जगतम्
रमकमविमरषब्रहपररणमामयाः। अतयाः जगतम् अमप रमकमविमरषमक्षेवि स्यमातम्। रमकरमरतयाः न कसश्चितम् पदमाथर याः
मविदतक्षे। पमाररूपमम् इदस जगतम् सत्यमक्षेवि, न ममरयमा इमत वितीररवैविदरर नस्य समारयाः।

१६.६.२) प्रममाणस्विरूपमम्
वितीररवैविदरर नक्षे त्रतीमण प्रममाणमामन अङ्गतीकपृतमामन। प्रत्यकमम् अनपुममानमम् आगमयाः चिक्षेमत तमामन त्रतीमण
प्रममाणमामन। ससरयमविपरतीतजमानमविरमरतमा जमानरमकरक्षेवि प्रत्यकमममत विदसन्त। दृढव्यमामप्तजमानक्षेन
परनोकमाथमारविबनोधकस प्रममाणमम् अनपुममानमम् इमत उच्यतक्षे। विक्षेदमायाः रवैविमागममायाः आप्तविमाक्यस चि आगमप्रममाणत्विक्षेन
अङ्गतीकमारनो भविमत।

१६.६.३) मनोकस्विरूपमम्
वितीररवैविदरर नमानपुसमारस परस ब्रह सलङ्गमम् अङ्गमम् इमत चि भमासतक्षे। अङ्गस नमाम जतीविमात्ममा , सलङ्गत्विक्षेन
परमरवियाः एवि करयतक्षे। सलङ्गगतमा रमकयाः अङ्गरूपक्षे जतीविमात्ममन भमकरूपक्षेण मनविसमत। रमकभक्त्यनोयाः अनयनोयाः
एकत्विमक्षेवि सलङ्गमाङ्गसमायपुज्यमम् इमत व्यविमह्रियतक्षे। सलङ्गमाङ्गयनोयाः मरविजतीवियनोयाः समायपुज्यमक्षेवि वितीररवैविदरर नक्षे मनोकयाः
इमत प्रनोकमम्।

308 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

पमाठगतप्रश्नमायाः

१. मविमरषमादवैतदरर नक्षे कमत प्रममाणमामन अङ्कतीमक्रयन्तक्षे।


२. मविमरषमादवैतदरर नक्षे भमकयाः नमाम कमा।
३. मविमरषमादवैतदरर नक्षे प्रपसत्तयाः नमाम कमा।
४. मविमरषमादवैतदरर नक्षे मत्रतयस सत्यस मकमम्।
५. मविमरषमादवैतदरर नक्षे भगविमानम् ककीदृरनो भविमत।
६. मविमरषमादवैतदरर नक्षे जतीविस्य कमत भक्षेदमायाः।
७. मविमरषमादवैतदरर नक्षे प्रत्यकस नमाम मकमम्।
८. दवैतमादवैतविमादस्य प्रवितर कयाः कयाः।
९. दवैतमादवैतविमादक्षे प्रमाधमान्यक्षेन कमत अवितमारमायाः, कक्षे चि तक्षे।
१०. मविमरषमादवैतदरर नक्षे मपुमकयाः नमाम मकमम्।
११. रवैविमविमरषमादवैतदरर नक्षे जतीवियाः ककीदृरनो भविमत।

१२. वितीररवैविदरर नक्षे पमतयाः नमाम मकमम्।


१३. वितीररवैविदरर नक्षे कमत प्रममाणमामन ससन्त।
१४. वितीररवैविदरर नस्य समारयाः कयाः।
१५. वितीररवैविदरर नक्षे परस ब्रह ककीदृरनो भविमत।
१६. दवैतविक्षेदमान्तदरर नक्षे स्वितन्त्रयाः कयाः भविमत।
१७. दवैतविक्षेदमान्तदरर नस्य परममाथर याः कयाः।

पमाठसमारयाः

मविमरषमादवैतविक्षेदमान्तक्षे मविरक्षेषक्षेण तत्त्वित्रयमचिन्तमा मविमरतमा। मचितम् (जतीवियाः),अमचितम् (प्रकपृमतयाः/जगतम्),


मचिदमचिमदमरषयाः ईश्विरयाः (ब्रह)चिक्षेमत तत्त्वित्रयमम्। तत्र रक्षेषत्विक्षेन मचिदमचित्तत्त्वियनोयाः परममात्ममन आशययाः।
परममात्मनयाः मचिदमचित्तत्त्वियनोश्चि अपपृथग्भकतसम्बन्धयाः अङ्गतीमक्रयतक्षे। एततम् तत्त्वित्रयममप सत्यरूपमम्।

दवैतमादवैतदरर नक्षे जतीवियाः कतमार भनोकमा मनत्ययाः चिवैतन्यस्विरूपयाः अणपुपररममाणयाः जमानस्विरूपयाः चि। जतीवियाः
ब्रहणयाः असरमविरक्षेषयाः इमत एतक्षे अङ्गतीकपुविर सन्त। जतीविस्य मचिद्रिकपतमायमायाः मविस्मरणमक्षेवि अमविदमा इमत एतक्षेषमास
ससद्धमान्तयाः। दवैतमादवैतदरर नक्षे जतीविस्य मचिदमात्ममन अविस्थमानमम् एवि मपुमकयाः। प्रमारब्धकमर णयाः भनोगक्षेन एवि कययाः
भविमत। जतीवियाः मपुक्त्यविस्थमायमाममप ब्रहणयाः असररूपक्षेण मतष्ठमत।

भमारततीयदरर नमम् 309


मटप्पणती भमारततीयदरर न मम्

दवैतविक्षेदमान्तदरर नक्षे परममात्ममा स्वितन्त्रयाः भविमत। तदधतीनमायाः जतीविजडपदमाथमारयाः अस्वितन्त्रमायाः। एविस चि


जतीविनो विमा जडप्रपञ्चिनो विमा तत्त्वितयाः परममात्मनयाः मभदतक्षे। भक्षेदयाः एवि सत्ययाः इमत अस्य दरर नस्य परममाथर याः।
स्वितन्त्रमम् अस्वितन्त्रमम् इमत मदधमा मविभज्य दवैतदरर नस प्रवितर तक्षे। स्वितन्त्रस तत्त्विस भगविमानम् मविष्णपुरवि
क्षे ।

रवैविमविमरषमादवैतदरर नक्षे मरवितत्त्विमक्षेवि परस ब्रह। मचिदमचित्प्रपञ्चिमाकमारपरमरमकमविमरषयाः परमक्षेश्विरयाः अस्य


जगतयाः अमभनमनममत्तनोपमादमानकमारणमम्। मचिदमाकमारयाः परमक्षेश्विरस्य ररतीरभकतनो भविमत। मपुमकदरमायमास
परमक्षेश्विरमापनयाः मनत्ययाः जतीवियाः बमाहकरणमनरपक्षेकयाः सनम् मनसमा मनरमतरयस्विरूपमानन्दमम् अनपुभविमत। ‘अरस
मनत्ययाः मनरमतरययाः आनन्दस्विरूपयाः समामकस्विरूपयाः मनष्कलङ्कयाः मरवियाः असस्म’ इत्यक्षेविस
सगपुणब्रहरूपमरवित्विप्रमामप्तरक्षेवि मपुमकयाः। असस्मनम् मतक्षे जमानकमर णनोयाः समपुच्चिययाः मनोकस प्रमत समाधनमम्।

वितीररवैविमविमरषमादवैतदरर नस प्रमाधमान्यक्षेन पदमाथर त्रयस विणर यमत। पमतयाः, परपुयाः, पमारश्चिक्षेमत पदमाथमारयाः।
असस्मनम् ससद्धमान्तक्षे परस ब्रह एवि पमतरब्दविमाच्यस भविमत। मचिदमचिमदमरषयाः पमतयाः इमत दरर नस्य समारयाः।
परपुरब्दविमाच्ययाः जतीवियाः मरविस्य असरयाः वितर तक्षे। रमकमविमरषस जगतम् एवि पमाररब्दक्षेन उच्यतक्षे। तमददस जगतम्
परममाथर तयाः सत्यमम्। मरविमासरयाः जतीवियाः मपुमककमालक्षे मरविसमायपुज्यस प्रमाप्ननोमत इमत अस्य दरर नस्य परमतमात्पयर मम्।
असस्मनम् दरर नक्षे मरविरक्त्यनोयाः, जतीविक्षेश्विरयनोयाः चि भक्षेदमाभक्षेदयाः (दवैतमादवैतमम्) अङ्गतीकपृतयाः। अयस जतीविक्षेश्विरयनोयाः
भक्षेदमाभक्षेदयाः न कमाल्पमनकयाः, मकन्तपु पमारममासथर कयाः एवि भविमत।

पमाठक्षे असधगतमायाः मविषयमायाः

 मविमरषमादवैतदरर नक्षे ब्रह जतीवियाः जगतम् चिक्षेमत मत्रतयस सत्यस भविमत।


 मविमरषमादवैतदरर नक्षे भगवित्कपृपयमा एवि मपुमकयाः भविमत।
 ससद्धनोपमाययाः समाध्यनोपमाययाः चिक्षेमत मविमरषमादवैतदरर नक्षे मनोकनोपमाययाः मदमविधयाः।
 ईश्विरयाः मचिदमचिमदमरषयाः इमत रमाममानपुजदरर नस्य मतमम्।
 जगज्जतीविबौ परममात्मनयाः ररतीरभकतबौ इमत मविमरषमादवैतदरर नस्य ससद्धमान्तयाः।
 प्रत्यकमम् अनपुममानस रब्दयाः चिक्षेमत त्रतीमण प्रममाणमामन मविमरषमादवैतविमामदनयाः स्वितीकपुविर सन्त।
 मविमरषमादवैमतनयाः सत्ख्यमामतविमामदनयाः भविसन्त।
 दवैतमादवैतविमादक्षे ईश्विरयाः स्विमाभमामविकगपुणरक्त्यमामदयपुकयाः सविर जयाः सविर रमकममानम् चि भविमत।
 दवैतमादवैतविमादक्षे जतीविस्य मचिद्रिकपतमायमायाः मविस्मरणमक्षेवि अमविदमा।
 दवैतमादवैतविमादक्षे जतीविब्रहणनोयाः भक्षेदमाभक्षेदबौ जलतरङ्गवितम् स्तयाः।
 दवैतमादवैतविमादक्षे प्रमाधमान्यक्षेन अवितमारत्रयस मविदतक्षे।
 वितीररवैविदरर नक्षे अङ्गस नमाम जतीविमात्ममा, सलङ्गत्विक्षेन परमरवियाः एवि करयतक्षे।
 पमाररूपमम् इदस जगतम् सत्यमक्षेवि, न ममरयमा इमत वितीररवैविदरर नस्य समारयाः।

310 भमारततीयदरर नमम्


विक्षे द मान्तदरर न मम्-२ मटप्पणती

 वितीररवैविदरर नक्षे वितीररवैविदरर नक्षे पमतयाः नमाम परस ब्रह एवि भविमत।
 वितीररवैविदरर नक्षे एकमक्षेविमामदततीयस ससच्चिदमानन्दस मरवितत्त्विमक्षेवि परस ब्रह इमत अमभधतीयतक्षे।
 रवैविमविमरषमादवैतदरर नक्षे मरवितत्त्विमक्षेवि परस ब्रह।
 रवैविमविमरषमादवैतदरर नक्षे ‘अरस मनत्ययाः मनरमतरययाः आनन्दस्विरूपयाः समामकस्विरूपयाः मनष्कलङ्कयाः मरवियाः
असस्म’ इत्यक्षेविस सगपुणब्रहरूपमरवित्विप्रमामप्तरक्षेवि मपुमकयाः।
 दवैतविक्षेदमान्तदरर नक्षे जतीविनो विमा जडप्रपञ्चिनो विमा तत्त्वितयाः परममात्मनयाः मभदतक्षे।
 दवैतविक्षेदमान्तदरर नक्षे भक्षेदयाः एवि सत्ययाः इमत अस्य दरर नस्य परममाथर याः।

पमाठमान्तप्रश्नमायाः

१. मविमरषमादवैतदरर नक्षे मनोकस्विरूपस मकमम्।


२. मविमरषमादवैतदरर नक्षे प्रत्यकस्य स्विरूपस मकमम्।
३. मविमरषमादवैतदरर नक्षे बन्धस्य स्विरूपस सलखतपु।
४. ससद्धनोपमायस समाध्यनोपमायस चि मविमरषमादवैतदरर नमदरमा व्यमाख्यमात।
५. ईश्विरस्विरूपस मविमरषमादवैतदरर नमदरमा आलनोच्यतमामम्।
६. भकक्षेयाः स्विरूपस मविमरषमादवैतदरर नमदरमा प्रमतपमादतमामम्।
७. मविमरषमादवैतदरर नमानपुसमारक्षेण रब्दप्रममाणस मविविपृणपुत।
८. मविमरषमादवैतदरर नमदरमा यथमाथर ख्यमामतमम् आलनोचिय।
९. दवैतमादवैतविमादमदरमा कमत अवितमारमायाः, कक्षे चि तक्षे।
१०. दवैतमादवैतविमादमदरमा अमविदमा नमाम कमा।
११. दवैतमादवैतविमादमदरमा गपुणमावितमारमायाः कक्षे भविसन्त।

१२. दवैतमादवैतविमादमदरमा भगविमानम् ककीदृरनो भविमत।


१३. दवैतमादवैतविमादमदरमा जतीवियाः ककीदृरनो भविमत।
१४. वितीररवैविदरर नमदरमा प्रममाणमम् आलनोचिय।
१५. वितीररवैविदरर नमदरमा जतीविस्विरूपस प्रमतपमादतमामम्।
१६. वितीररवैविदरर नमदरमा परपुपमतपमारस्विरूपस विणर यत।
१७. रवैविमविमरषमादवैतविक्षेदमान्तक्षे मपुमकयाः नमाम मकमम्।
१८. दवैतविक्षेदमान्तदरर नमदरमा जतीविस्विरूपस प्रमतपमादयत।
१९. रवैविमविमरषमादवैतविक्षेदमान्तक्षे जगत्स्विरूपस मकमम्।
२०. दवैतविक्षेदमान्तदरर नमदरमा मनोकस्विरूपस विणर यत।

भमारततीयदरर नमम् 311


मटप्पणती भमारततीयदरर न मम्

पमाठगतप्रश्नमानमामपुत्त रमामण

१. प्रत्यकमम् अनपुममानस रब्दयाः चिक्षेमत त्रतीमण प्रममाणमामन।


२. प्रतीमतरूपमा धतीयाः भमकयाः।
३. प्रपसत्तयाः नमाम ररणमागमतयाः।
४. ब्रह जतीवियाः जगतम् चिक्षेमत मत्रतयस सत्यमम्।
५. भगविमानम् मचिदमचिमदमरषयाः भविमत।
६. बद्धयाः मपुकयाः मनत्ययाः चिक्षेमत जतीवियाः मत्रमविधयाः।
७. समाकमात्कमाररप्रममाकरणस प्रत्यकमम्।
८. दवैतमादवैतविमादस्य प्रवितर कयाः मनम्बमाकमारचिमायर याः।
९. गपुणमावितमारयाः पपुरुषमावितमारयाः लतीलमावितमारयाः चि इमत।
१०. ‘अरस मनत्ययाः मनरमतरययाः आनन्दस्विरूपयाः समामकस्विरूपयाः मनष्कलङ्कयाः मरवियाः असस्म’ इत्यक्षेविस
सगपुणब्रहरूपमरवित्विप्रमामप्तरक्षेवि मपुमकयाः।

११. जतीवियाः मनत्ययाः, अणपुरूपयाः भविमत।


१२. वितीररवैविदरर नक्षे वितीररवैविदरर नक्षे पमतयाः नमाम परस ब्रह एवि भविमत।
१३. त्रतीमण प्रममाणमामन ससन्त। प्रत्यकमानपुममानमागममायाः चिक्षेमत।
१४. पमाररूपमम् इदस जगतम् सत्यमक्षेवि, न ममरयमा इमत वितीररवैविदरर नस्य समारयाः।
१५. वितीररवैविदरर नक्षे एकमक्षेविमामदततीयस ससच्चिदमानन्दस मरवितत्त्विमक्षेवि परस ब्रह इमत अमभधतीयतक्षे।
१६. दवैतविक्षेदमान्तदरर नक्षे स्वितन्त्रयाः भगविमानम् मविष्णपुरविक्षे ।
१७. ब्रहणयाः जतीविस्य जडजगतयाः चि परस्परस भक्षेदयाः एवि सत्ययाः इमत अस्य दवैतविक्षेदमान्तदरर नस्य परममाथर याः।

॥ इमत षनोडरयाः पमाठयाः ॥

312 भमारततीयदरर नमम्

You might also like