Sanskrit Practice

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

Sanskrit practice

Past Tense - लड.- अनद्यतन भूत कालः


त्वम् अजानाः वा?
आम् ,अहम् अजानाम् । आवां भ्रातरौ अजानाव ।वयं सर्वे अिपि अजानाम।
पिुरा वाल्मीकिक नाम महिषर ः रामायणम् अिलखत्। सर्वे जनाः रामायणकथाम् अशृण्वन् ,अवदन्,अकथयन् च। तौ
भ्रातरौ रामलक्ष्मणौ च स्नेहेन आस्ताम्।
Imperative - आज्ञा - लोट्
त्वमिपि सर्ाहाय्याथर म् अग्रजेन सर्ह गच्छ/गच्छतात्। युवाम् आयुष्मन्तौ भवतम् । यूयं सर्वे िचरञ्जीकिवनः भवत ।
अहमिपि रामायणकथाम् पिठािन। हे अनुज! आवां च पिठाव । नो चेद ् वयं सर्वे िमिलत्वा पिठाम।
सर्ः आञ्जनेयः सर्ीकताम् अन्वेषयतु। ते सर्वे वानराः अस्माकं सर्ाहाय्याथर म् िसर्द्धाः भवन्तु। सर्वे मुनयः अस्मान्
अनुगृह्णन्तु।तौ भ्रातरौ (वालीकसर्ुग्रीकवौ) द्वन्द्व युद्धं कुरुताम्।
Present Tense – वतर मान कालः -लट्
सर्ः रामः सर्ुपिुत्रः अि। स्त। तौ भ्रातरौ रामलक्ष्मणौ सर्ुपिुत्रौ स्तः। ते रामलक्ष्मणभरतशत्रुघ्नाः सर्ुपिुत्राः सर्ि। न्त।
हे पिुत्र ! त्वमिपि रामेण सर्दृशं भविसर्। युवां भ्रातरौ +अिपि (भ्रातराविपि) रामलक्ष्मणाभ्यां सर्दृशं भवथः ।
यूयं सर्वे आज्ञापिालकाः पिुत्राः भवथ।अहं सर्त्यमेव वकुम् इच्छािम।आवां नूनं वेदशास्त्राणाम् अध्ययनं कुवर ः।
Optative - िविधिलिलड.
यिद रावणः धिलमर वान् स्यात् ,तिहर सर्ः सर्ीकतां न अपिाहरेत्।
दशरथः रामं वदित - यिद त्वं मम पिुत्रः न स्याः (जायेथाः) , तिहर अहं सर्न्तुष्टः न स्याम्।
पिुत्राः सर्वे दशरथं वदि। न्त - यिद यूयम् अस्माकं मातािपितरः न स्यात ,वयं सर्न्तुष्टाः न स्याम।
िक्रियाितपिित्ति लृड .
सर्ीकता रामं वदित - यिद भवान् धिलनुभरगम् न अकिरष्यत् ,तिहर मया सर्ह िववाहं कतुरम् अशक्ष्यत्।
सर्ीकता रामलक्ष्मणौ वदित - यिद युवां सर्त्पिुत्रौ इव न अजिनष्यतम् ,तिहर मम िपिता जनकः स्वकन्याः न
अदास्यत्।
जटायुः रामलक्ष्मणौ वदित - यिद युवां स्वणर हिरणं नेतुं न अगिमष्यतम् , तिहर रावणः सर्ीकतां न अपिाहिरष्यत् ।
यिद वयं रावणम् न अहिनष्याम , तिहर सर्ीकता नूनं स्वप्राणम् अत्यक्ष्यत्।
रामलक्ष्मणौ वानरान् अवदत् - यिद यूयं न सर्ाहाय्यं अकिरष्यतम् .आवां सर्ीकतान्वेषणं कतुरम् अशक्ष्याव।
यिद रावणः धिलमर िनरतः अभिवष्यत् ,तिहर सर्वे तम् अशंिसर्ष्यन् ।

Prepared By
Rajeswari D. Marur
4-11-19

You might also like