Download as pdf or txt
Download as pdf or txt
You are on page 1of 833

1V P

Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 1

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā verañjāyaṃ viharati


Verañjak
erañjakaṇḍa
aṇḍa
naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhusatehi. assosi kho verañjo brāhmaṇo – ‘‘ samaṇo 2Tena samayena buddho bhagavā verañjāyaṁ viharati
khalu , bho , gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ naḷerupucimandamūle mahatā bhikkhusaṁghena saddhiṁ
viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo— “samaṇo
pañcamattehi bhikkhusatehi. taṃ kho pana bhavantaṃ gotamaṃ evaṃ khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṁ viharati
kalyāṇo kittisaddo abbhuggato – ‘ itipi so bhagavā arahaṃ naḷerupucimandamūle mahatā bhikkhusaṁghena saddhiṁ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro pañcamattehi bhikkhusatehi. Taṁ kho pana bhavantaṁ gotamaṁ
1 purisadammasārathi satthā devamanussānaṃ buddho bhagavā evaṁ kalyāṇo kittisaddo abbhuggato— ‘itipi so bhagavā arahaṁ
bhagavāti ( syā . ) , dī . ni . 1 . 157 , abbhuggatākārena pana sameti . sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ purisadammasārathi satthā devamanussānaṁ buddho bhagavā
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā bhagavāti (Sya1-3)’, so imaṁ lokaṁ sadevakaṁ samārakaṁ
sacchikatvā pavedeti . so dhammaṃ deseti ādikalyāṇaṃ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ;
pana tathārūpānaṃ arahataṃ dassanaṃ hotī ’’’ ti. kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti; sādhu kho
pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 2

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2 . ito paraṃ yāva pārā . 15-16 padakkhiṇaṃ katvā pakkāmīti pāṭho a 3 ito paraṁ yāva 1V.15/1 padakkhiṇaṁ katvā pakkāmīti pāṭho
. ni . 8 . 11 atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; 17A8.11/1 verañjasutte ādīsupi
upasaṅkamitvā bhagavatā saddhiṃ sammodi. sammodanīyaṃ kathaṃ Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami;
sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ
verañjo brāhmaṇo bhagavantaṃ etadavoca – ‘‘ sutaṃ metaṃ, bho sāraṇīyaṁ sārāṇīyaṁ (Si, Sya1-3) vītisāretvā ekamantaṁ nisīdi.
gotama – ‘ na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake Ekamantaṁ nisinno kho verañjo brāhmaṇo bhagavantaṁ etadavoca—
addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā “sutaṁ metaṁ, bho gotama— ‘na samaṇo gotamo brāhmaṇe jiṇṇe
nimantetī ‘ ti. tayidaṃ, bho gotama, tatheva? na hi bhavaṃ gotamo vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti
brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte vā āsanena vā nimantetī’ti. Tayidaṁ, bho gotama, tatheva? Na hi
2
abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti? tayidaṃ, bho bhavaṁ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate
gotama, na sampannamevā ’’ ti. vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti?
Tayidaṁ, bho gotama, na sampannamevā”ti.
‘‘ nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake 4“Nāhaṁ taṁ, brāhmaṇa, passāmi sadevake loke samārake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṁ
abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. yañhi, abhivādeyyaṁ vā paccuṭṭheyyaṁ vā āsanena vā nimanteyyaṁ. Yañhi,
brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā
nimanteyya, muddhāpi tassa vipateyyā ’’ ti. nimanteyya, muddhāpi tassa vipateyyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 3

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

5“Arasarūpo bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,


‘‘ arasarūpo bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ arasarūpo samaṇo
‘arasarūpo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūparasā saddarasā
gotamo ‘ ti. ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā
gandharasā rasarasā phoṭṭhabbarasā, te tathāgatassa pahīnā
phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
ucchinnamūlā tālāvatthukatā anabhāvaṁkatā anabhāvakatā (Si),
3 anabhāvaṃkatā anabhāvakatā ( sī . ) anabhāvaṃgatā ( syā . ) āyatiṃ
anabhāvaṁ katā (Sya1-3), anabhāvaṁ gatā (Pa1) āyatiṁ
anuppādadhammā. ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ
anuppādadhammā. Ayaṁ kho, brāhmaṇa, pariyāyo yena maṁ
pariyāyena sammā vadamāno vadeyya – ‘ arasarūpo samaṇo gotamo ‘
pariyāyena sammā vadamāno vadeyya— ‘arasarūpo samaṇo
ti, no ca kho yaṃ tvaṃ sandhāya vadesī ’’ ti.
gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 4

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ nibbhogo bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo 6“Nibbhogo bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ nibbhogo samaṇo pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
gotamo ‘ ti. ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā ‘nibbhogo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā
rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīnā
4 tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. ayaṃ kho, ucchinnamūlā tālāvatthukatā anabhāvaṁkatā āyatiṁ
brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya anuppādadhammā. Ayaṁ kho, brāhmaṇa, pariyāyo yena maṁ
– ‘ nibbhogo samaṇo gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadesī pariyāyena sammā vadamāno vadeyya— ‘nibbhogo samaṇo gotamo’ti,
’’ ti. no ca kho yaṁ tvaṁ sandhāya vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 5

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ akiriyavādo bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, 7“Akiriyavādo bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
akiriyavādo samaṇo gotamo ‘ ti. ahañhi, brāhmaṇa, akiriyaṃ vadāmi ‘akiriyavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, akiriyaṁ vadāmi
kāyaduccaritassa vacīduccaritassa manoduccaritassa. anekavihitānaṃ kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṁ
5 pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. ayaṃ kho, pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi. Ayaṁ kho,
brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya brāhmaṇa, pariyāyo yena maṁ pariyāyena sammā vadamāno
– ‘ akiriyavādo samaṇo gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadeyya— ‘akiriyavādo samaṇo gotamo’ti, no ca kho yaṁ tvaṁ
vadesī ’’ ti. sandhāya vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 6

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ ucchedavādo bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, 8“Ucchedavādo bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
ucchedavādo samaṇo gotamo ‘ ti. ahañhi, brāhmaṇa, ucchedaṃ vadāmi ‘ucchedavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, ucchedaṁ vadāmi
rāgassa dosassa mohassa. anekavihitānaṃ pāpakānaṃ akusalānaṃ rāgassa dosassa mohassa. Anekavihitānaṁ pāpakānaṁ akusalānaṁ
6
dhammānaṃ ucchedaṃ vadāmi. ayaṃ kho, brāhmaṇa, pariyāyo yena dhammānaṁ ucchedaṁ vadāmi. Ayaṁ kho, brāhmaṇa, pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya – ‘ ucchedavādo samaṇo maṁ pariyāyena sammā vadamāno vadeyya— ‘ucchedavādo samaṇo
gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadesī ’’ ti. gotamo’ti, no ca kho yaṁ tvaṁ sandhāya vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 7

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ jegucchī bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo 9“Jegucchī bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ jegucchī samaṇo pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya— ‘jegucchī
gotamo ‘ ti. ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena samaṇo gotamo’ti. Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena
vacīduccaritena manoduccaritena. anekavihitānaṃ pāpakānaṃ vacīduccaritena manoduccaritena. Anekavihitānaṁ pāpakānaṁ
7 akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. ayaṃ kho, akusalānaṁ dhammānaṁ samāpattiyā jigucchāmi. Ayaṁ kho,
brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya brāhmaṇa, pariyāyo yena maṁ pariyāyena sammā vadamāno
– ‘ jegucchī samaṇo gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadesī vadeyya— ‘jegucchī samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya
’’ ti. vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 8

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

10“Venayiko bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,


‘‘ venayiko bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo
pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ venayiko samaṇo
‘venayiko samaṇo gotamo’ti. Ahañhi, brāhmaṇa, vinayāya dhammaṁ
gotamo ‘ ti. ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa
desemi rāgassa dosassa mohassa. Anekavihitānaṁ pāpakānaṁ
dosassa mohassa. anekavihitānaṃ pāpakānaṃ akusalānaṃ
8 akusalānaṁ dhammānaṁ vinayāya dhammaṁ desemi. Ayaṁ kho,
dhammānaṃ vinayāya dhammaṃ desemi. ayaṃ kho, brāhmaṇa,
brāhmaṇa, pariyāyo yena maṁ pariyāyena sammā vadamāno
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ venayiko
vadeyya— ‘venayiko samaṇo gotamo’ti, no ca kho yaṁ tvaṁ sandhāya
samaṇo gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadesī ’’ ti.
vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 9

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ tapassī bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo 11“Tapassī bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ tapassī samaṇo pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya— ‘tapassī
gotamo ‘ ti . tapanīyāhaṃ, brāhmaṇa, pāpake akusale dhamme samaṇo gotamo’ti. Tapanīyāhaṁ, brāhmaṇa, pāpake akusale dhamme
vadāmi, kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. yassa kho, vadāmi, kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Yassa kho,
brāhmaṇa , tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā tamahaṁ
9
tapassīti vadāmi. tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā tapassīti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā
akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṁkatā
āyatiṃ anuppādadhammā. ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ āyatiṁ anuppādadhammā. Ayaṁ kho, brāhmaṇa, pariyāyo yena maṁ
pariyāyena sammā vadamāno vadeyya – ‘ tapassī samaṇo gotamo ‘ ti, pariyāyena sammā vadamāno vadeyya— ‘tapassī samaṇo gotamo’ti,
no ca kho yaṃ tvaṃ sandhāya vadesī ’’ ti. no ca kho yaṁ tvaṁ sandhāya vadesī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 10

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ apagabbho bhavaṃ gotamo ’’ ti? ‘‘ atthi khvesa, brāhmaṇa, pariyāyo 12“Apagabbho bhavaṁ gotamo”ti? “Atthi khvesa, brāhmaṇa,
yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ apagabbho pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya—
samaṇo gotamo ‘ ti. yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā ‘apagabbho samaṇo gotamo’ti. Yassa kho, brāhmaṇa, āyatiṁ
punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā
anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā tamahaṁ
vadāmi. tathāgatassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā apagabbhoti vadāmi. Tathāgatassa kho, brāhmaṇa, āyatiṁ
10
punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā
anabhāvaṃkatā āyatiṃ anuppādadhammā. ayaṃ kho, brāhmaṇa, tālāvatthukatā anabhāvaṁkatā āyatiṁ anuppādadhammā. Ayaṁ kho,
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘ brāhmaṇa, pariyāyo yena maṁ pariyāyena sammā vadamāno
apagabbho samaṇo gotamo ‘ ti, no ca kho yaṃ tvaṃ sandhāya vadesi vadeyya— ‘apagabbho samaṇo gotamo’ti, no ca kho yaṁ tvaṁ
’’ . sandhāya vadesi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 11

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

13Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā


‘‘ seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa
dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni sammā
vā. tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā
pariseditāni sammā paribhāvitāni. Yo nu kho tesaṁ
paribhāvitāni. yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ
kukkuṭacchāpakānaṁ paṭhamataraṁ pādanakhasikhāya vā
pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā
mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyya,
sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo – ‘‘ jeṭṭho vā kaniṭṭho
kinti svāssa vacanīyo— ‘jeṭṭho vā kaniṭṭho vā’ ”ti? “Jeṭṭhotissa, bho
vā ’’ ti? ‘‘ jeṭṭhotissa, bho gotama, vacanīyo. so hi nesaṃ jeṭṭho hotī ’’
gotama, vacanīyo. So hi nesaṁ jeṭṭho hotī”ti. “Evameva kho ahaṁ,
ti. ‘‘ evameva kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya
brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya
pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ
avijjaṇḍakosaṁ padāletvā ekova loke anuttaraṁ sammāsambodhiṁ
sammāsambodhiṃ abhisambuddho. svāhaṃ, brāhmaṇa, jeṭṭho seṭṭho
abhisambuddho. Svāhaṁ, brāhmaṇa, jeṭṭho seṭṭho lokassa.
lokassa ’’ .

14Āraddhaṁ kho pana me, brāhmaṇa, vīriyaṁ viriyaṁ (Si,


‘‘ āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ viriyaṃ ( sī . syā . )
Sya1-3, Pa1) ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā appamuṭṭhā
11 ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā appamuṭṭhā ( sī . syā . ) ,
(Sya1-3), passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. So
passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. so kho ahaṃ,
kho ahaṁ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi
brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ
vihāsiṃ. vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā
jhānaṃ upasampajja vihāsiṃ. pītiyā ca virāgā upekkhako ca vihāsiṃ
upekkhako ca vihāsiṁ sato ca sampajāno, sukhañca kāyena
sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ , yaṃ taṃ ariyā
paṭisaṁvedesiṁ, yaṁ taṁ ariyā ācikkhanti— ‘upekkhako satimā
ācikkhanti – ‘ upekkhako satimā sukhavihārī ‘ ti tatiyaṃ jhānaṃ
sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Sukhassa ca
upasampajja vihāsiṃ. sukhassa ca pahānā dukkhassa ca pahānā
pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
jhānaṁ upasampajja vihāsiṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 12

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe 15So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. so anekavihitaṃ pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ
pubbenivāsaṃ anussarāmi , seyyathidaṃ – ekampi jātiṃ dvepi jātiyo pubbenivāsaṁ anussarāmi, seyyathidaṁ— ekampi jātiṁ dvepi jātiyo
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi
jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo
jātisatampi, jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe jātisatampi, jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe
anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘ amutrāsiṃ anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe— ‘amutrāsiṁ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro
12 evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto
amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo
evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato
cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ
pubbenivāsaṃ anussarāmi. ayaṃ kho me, brāhmaṇa, rattiyā paṭhame pubbenivāsaṁ anussarāmi. Ayaṁ kho me, brāhmaṇa, rattiyā paṭhame
yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo
vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa vihato, āloko uppanno— yathā taṁ appamattassa ātāpino
viharato. ayaṃ kho me, brāhmaṇa, paṭhamābhinibbhidā ahosi pahitattassa viharato. Ayaṁ kho me, brāhmaṇa, paṭhamābhinibbhidā
kukkuṭacchāpakasseva aṇḍakosamhā. ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 13

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe 16So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ
cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. So dibbena cakkhunā
visuddhena atikkantamānusakena atikkantamānussakena ( ka . ) satte visuddhena atikkantamānusakena atikkantamānussakena (Maka) satte
passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe . passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
sugate duggate yathākammūpage satte pajānāmi – ‘ ime vata bhonto duggate, yathākammūpage satte pajānāmi— ‘ime vata bhonto sattā
sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ime vā pana bhonto apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā
13
manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā
sugatiṃ saggaṃ lokaṃ upapannā ‘ ti. iti dibbena cakkhunā visuddhena sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe . sugate duggate yathākammūpage satte paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte
pajānāmi. ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā pajānāmi. Ayaṁ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā
vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato. uppanno— yathā taṁ appamattassa ātāpino pahitattassa viharato.
ayaṃ kho me, brāhmaṇa, dutiyābhinibbhidā ahosi Ayaṁ kho me, brāhmaṇa, dutiyābhinibbhidā ahosi
kukkuṭacchāpakasseva aṇḍakosamhā. kukkuṭacchāpakasseva aṇḍakosamhā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 14

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe 17So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ
khayañāṇāya cittaṃ abhininnāmesiṃ. so ‘ idaṃ dukkha ’ nti khayañāṇāya cittaṁ abhininnāmesiṁ. So ‘idaṁ dukkhan’ti
yathābhūtaṃ abbhaññāsiṃ, ‘ ayaṃ dukkhasamudayo ‘ ti yathābhūtaṃ yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ
abbhaññāsiṃ, ‘ ayaṃ dukkhanirodho ‘ ti yathābhūtaṃ abbhaññāsiṃ, ‘ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ,
ayaṃ dukkhanirodhagāminī paṭipadā ‘ ti yathābhūtaṃ abbhaññāsiṃ; ‘ ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ;
ime āsavā ‘ ti yathābhūtaṃ abbhaññāsiṃ, ‘ ayaṃ āsavasamudayo ‘ ti ‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti
yathābhūtaṃ abbhaññāsiṃ, ‘ ayaṃ āsavanirodho ‘ ti yathābhūtaṃ yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ
abbhaññāsiṃ, ‘ ayaṃ āsavanirodhagāminī paṭipadā ‘ ti yathābhūtaṃ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ
14 abbhaññāsiṃ. tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ
vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṁ vimuccittha avijjāsavāpi cittaṁ
vimuccittha. vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘ khīṇā jāti, vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. ‘Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ‘ ti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti
abbhaññāsiṃ. ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā abbhaññāsiṁ. Ayaṁ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā
vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko
uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato. uppanno— yathā taṁ appamattassa ātāpino pahitattassa viharato.
ayaṃ kho me, brāhmaṇa, tatiyābhinibbhidā ahosi – Ayaṁ kho me, brāhmaṇa, tatiyābhinibbhidā ahosi—
kukkuṭacchāpakasseva aṇḍakosamhā ’’ ti. kukkuṭacchāpakasseva aṇḍakosamhā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 15

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

evaṃ vutte, verañjo brāhmaṇo bhagavantaṃ etadavoca – ‘‘ jeṭṭho 18Evaṁ vutte, verañjo brāhmaṇo bhagavantaṁ etadavoca—
bhavaṃ gotamo, seṭṭho bhavaṃ gotamo ! abhikkantaṃ, bho gotama, “jeṭṭho bhavaṁ gotamo, seṭṭho bhavaṁ gotamo. Abhikkantaṁ, bho
abhikkantaṃ, bho gotama ! ! seyyathāpi, bho gotama, nikkujjitaṃ vā gotama, abhikkantaṁ, bho gotama. Seyyathāpi, bho gotama,
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya—
rūpāni dakkhantīti , evamevaṃ bhotā gotamena anekapariyāyena ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena
dhammo pakāsito . esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ
15
dhammañca bhikkhusaṅghañca . upāsakaṃ maṃ bhavaṃ gotamo saraṇaṁ gacchāmi dhammañca bhikkhusaṁghañca. Upāsakaṁ maṁ
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. adhivāsetu ca me bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ.
bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā ’’ Adhivāsetu ca me bhavaṁ gotamo verañjāyaṁ vassāvāsaṁ saddhiṁ
ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho verañjo brāhmaṇo bhikkhusaṁghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ verañjo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā
abhivādetvā padakkhiṇaṃ katvā pakkāmi. bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 16

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

19Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā


setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṁ. Tena
tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā
kho pana samayena uttarāpathakā assavāṇijā assavaṇijā (Maka)
salākāvuttā na sukarā uñchena paggahena yāpetuṃ. tena kho pana
pañcamattehi assasatehi verañjaṁ vassāvāsaṁ upagatā honti. Tehi
samayena uttarāpathakā uttarāhakā ( sī . ) assavāṇijā assavaṇijā ( ka .
assamaṇḍalikāsu bhikkhūnaṁ patthapatthapulakaṁ
) pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti. tehi
patthapatthapūlakaṁ (Sya1-3), patthapatthamūlakaṁ (Pa1, Maka)
assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ
paññattaṁ hoti. Bhikkhū pubbaṇhasamayaṁ nivāsetvā
patthapatthamūlakaṃ ( ka . ) paññattaṃ hoti. bhikkhū
pattacīvaramādāya verañjaṁ piṇḍāya pavisitvā piṇḍaṁ alabhamānā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjaṃ piṇḍāya
assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṁ ārāmaṁ
pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā
āharitvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā
patthapatthapulakaṃ ārāmaṃ āharitvā udukkhale koṭṭetvā koṭṭetvā
panānando patthapulakaṁ silāyaṁ pisitvā bhagavato upanāmeti. Taṁ
paribhuñjanti. āyasmā panānando patthapulakaṃ silāyaṃ pisitvā
bhagavā paribhuñjati.
bhagavato upanāmeti. taṃ bhagavā paribhuñjati.
16 20Assosi kho bhagavā udukkhalasaddaṁ. Jānantāpi tathāgatā
assosi kho bhagavā udukkhalasaddaṃ. jānantāpi tathāgatā pucchanti,
pucchanti, jānantāpi na pucchanti; kālaṁ viditvā pucchanti, kālaṁ
jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na
viditvā na pucchanti; atthasaṁhitaṁ tathāgatā pucchanti, no
pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ.
anatthasaṁhitaṁ. Anatthasaṁhite setughāto tathāgatānaṁ. Dvīhi
anatthasaṃhite setughāto tathāgatānaṃ. dvīhi ākārehi buddhā
ākārehi buddhā bhagavanto bhikkhū paṭipucchanti— dhammaṁ vā
bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma,
desessāma, sāvakānaṁ vā sikkhāpadaṁ paññapessāmāti
sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti paññāpessāmāti ( sī . syā
paññāpessāmāti (Si, Sya1-3, Pa1).
. ) . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ kiṃ nu kho
so, ānanda, udukkhalasaddo ’’ ti? atha kho āyasmā ānando bhagavato
21Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi— “kiṁ nu
etamatthaṃ ārocesi . ‘‘ sādhu sādhu, ānanda ! tumhehi, ānanda
kho so, ānanda, udukkhalasaddo”ti? Atha kho āyasmā ānando
sappurisehi vijitaṃ. pacchimā janatā sālimaṃsodanaṃ atimaññissatī ’’
bhagavato etamatthaṁ ārocesi. “Sādhu sādhu, ānanda. Tumhehi,
ti.
ānanda, sappurisehi vijitaṁ. Pacchimā janatā sālimaṁsodanaṁ
atimaññissatī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 17

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā mahāmoggallāno mahāmoggalāno ( ka . ) yena 22Atha kho āyasmā mahāmoggallāno mahāmoggalāno (Maka)
bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ
ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā mahāmoggallāno abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā
bhagavantaṃ etadavoca – ‘‘ etarahi, bhante, verañjā dubbhikkhā mahāmoggallāno bhagavantaṁ etadavoca— “etarahi, bhante, verañjā
dvīhitikā setaṭṭhikā salākāvuttā. na sukarā uñchena paggahena dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā. Na sukarā uñchena
yāpetuṃ. imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ – paggahena yāpetuṁ. Imissā, bhante, mahāpathaviyā heṭṭhimatalaṁ
seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ. sādhāhaṃ, sampannaṁ— seyyathāpi khuddamadhuṁ anīlakaṁ; evamassādaṁ.
bhante, pathaviṃ parivatteyyaṃ. bhikkhū pappaṭakojaṃ Sādhāhaṁ, bhante, pathaviṁ parivatteyyaṁ. Bhikkhū pappaṭakojaṁ
17 paribhuñjissantī ’’ ti. ‘‘ ye pana te, moggallāna, pathavinissitā pāṇā te paribhuñjissantī”ti. “Ye pana te, moggallāna, pathavinissitā pāṇā te
kathaṃ karissasī ’’ ti? ‘‘ ekāhaṃ, bhante, pāṇiṃ abhinimminissāmi – kathaṁ karissasī”ti? “Ekāhaṁ, bhante, pāṇiṁ abhinimminissāmi—
seyyathāpi mahāpathavī. ye pathavinissitā pāṇā te tattha seyyathāpi mahāpathavī. Ye pathavinissitā pāṇā te tattha
saṅkāmessāmi. ekena hatthena pathaviṃ parivattessāmī ’’ ti. ‘‘ alaṃ, saṅkāmessāmi. Ekena hatthena pathaviṁ parivattessāmī”ti. “Alaṁ,
moggallāna, mā te rucci pathaviṃ parivattetuṃ. vipallāsampi sattā moggallāna, mā te rucci pathaviṁ parivattetuṁ. Vipallāsampi sattā
paṭilabheyyu ’’ nti . ‘‘ sādhu, bhante, sabbo bhikkhusaṅgho paṭilabheyyun”ti. “Sādhu, bhante, sabbo bhikkhusaṁgho uttarakuruṁ
uttarakuruṃ piṇḍāya gaccheyyā ’’ ti. ‘‘ alaṃ, moggallāna, mā te rucci piṇḍāya gaccheyyā”ti. “Alaṁ, moggallāna, mā te rucci sabbassa
sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana ’’ nti . bhikkhusaṁghassa uttarakuruṁ piṇḍāya gamanan”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 18

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

23Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa


atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso
evaṁ cetaso parivitakko udapādi— “katamesānaṁ kho buddhānaṁ
parivitakko udapādi – ‘‘ katamesānaṃ kho buddhānaṃ
bhagavantānaṁ brahmacariyaṁ na ciraṭṭhitikaṁ ahosi; katamesānaṁ
bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi; katamesānaṃ
buddhānaṁ bhagavantānaṁ brahmacariyaṁ ciraṭṭhitikaṁ ahosī”ti?
buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī ’’ ti?
atha kho āyasmā sāriputto sāyanhasamayaṃ sāyaṇhasamayaṃ ( sī . )
24Atha kho āyasmā sāriputto sāyanhasamayaṁ
paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā
sāyaṇhasamayaṁ (Si, Sya1-3, Pa1) paṭisallānā vuṭṭhito yena bhagavā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho
tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ
āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘ idha mayhaṃ, bhante,
nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ
rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘
etadavoca— “idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ
katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na
cetaso parivitakko udapādi— ‘katamesānaṁ kho buddhānaṁ
18 ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ
bhagavantānaṁ brahmacariyaṁ na ciraṭṭhitikaṁ ahosi, katamesānaṁ
brahmacariyaṃ ciraṭṭhitikaṃ ahosī ‘ ti. ‘ katamesānaṃ nu kho,
buddhānaṁ bhagavantānaṁ brahmacariyaṁ ciraṭṭhitikaṁ ahosī’ti.
bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ
Katamesānaṁ nu kho, bhante, buddhānaṁ bhagavantānaṁ
ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ
brahmacariyaṁ na ciraṭṭhitikaṁ ahosi, katamesānaṁ buddhānaṁ
ciraṭṭhitikaṃ ahosī ’’’ ti?
bhagavantānaṁ brahmacariyaṁ ciraṭṭhitikaṁ ahosī”ti?
‘‘ bhagavato ca, sāriputta, vipassissa bhagavato ca sikhissa bhagavato
25“Bhagavato ca, sāriputta, vipassissa bhagavato ca sikhissa
ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. bhagavato ca,
bhagavato ca vessabhussa brahmacariyaṁ na ciraṭṭhitikaṁ ahosi.
sāriputta, kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca
Bhagavato ca, sāriputta, kakusandhassa bhagavato ca koṇāgamanassa
kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī ’’ ti.
bhagavato ca kassapassa brahmacariyaṁ ciraṭṭhitikaṁ ahosī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 19

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ ko nu kho , bhante, hetu ko paccayo, yena bhagavato ca vipassissa


26“Ko nu kho, bhante, hetu ko paccayo, yena bhagavato ca
bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na
vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa
ciraṭṭhitikaṃ ahosī ’’ ti? ‘‘ bhagavā ca, sāriputta, vipassī bhagavā ca
brahmacariyaṁ na ciraṭṭhitikaṁ ahosī”ti? “Bhagavā ca, sāriputta,
sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena
vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṁ
dhammaṃ desetuṃ. appakañca nesaṃ ahosi suttaṃ geyyaṃ
sāvakānaṁ vitthārena dhammaṁ desetuṁ. Appakañca nesaṁ ahosi
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ
suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ
vedallaṃ. apaññattaṃ sāvakānaṃ sikkhāpadaṃ. anuddiṭṭhaṃ
abbhutadhammaṁ vedallaṁ. Apaññattaṁ sāvakānaṁ sikkhāpadaṁ.
pātimokkhaṃ. tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena
Anuddiṭṭhaṁ pātimokkhaṁ. Tesaṁ buddhānaṁ bhagavantānaṁ
buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā
antaradhānena buddhānubuddhānaṁ sāvakānaṁ antaradhānena ye te
sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ
pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā
brahmacariyaṃ khippaññeva antaradhāpesuṃ. seyyathāpi, sāriputta,
te taṁ brahmacariyaṁ khippaññeva antaradhāpesuṁ. Seyyathāpi,
nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto
sāriputta, nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni
vikirati vidhamati viddhaṃseti. taṃ kissa hetu? yathā taṃ suttena
vāto vikirati vidhamati viddhaṁseti. Taṁ kissa hetu? Yathā taṁ
asaṅgahitattā. evameva kho, sāriputta, tesaṃ buddhānaṃ
suttena asaṅgahitattā. Evameva kho, sāriputta, tesaṁ buddhānaṁ
bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ
bhagavantānaṁ antaradhānena buddhānubuddhānaṁ sāvakānaṁ
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā
19 antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva
nānākulā pabbajitā te taṁ brahmacariyaṁ khippaññeva
antaradhāpesuṃ.
antaradhāpesuṁ.
‘‘ akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca
27Akilāsuno kilāsuno (Sya1-3) ca te bhagavanto ahesuṁ sāvake
ovadituṃ. bhūtapubbaṃ, sāriputta, vessabhū bhagavā arahaṃ
cetasā ceto paricca ovadituṁ. Bhūtapubbaṁ, sāriputta, vessabhū
sammāsambuddho aññatarasmiṃ bhiṃsanake bhīsanake ( ka . )
bhagavā arahaṁ sammāsambuddho aññatarasmiṁ bhiṁsanake
vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati
bhīsanake (Maka) vanasaṇḍe sahassaṁ bhikkhusaṁghaṁ cetasā ceto
anusāsati – ‘ evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ
paricca ovadati anusāsati— ‘evaṁ vitakketha, mā evaṁ vitakkayittha;
manasikarotha, mā evaṃ manasākattha manasākarittha ( ka . ) ; idaṃ
evaṁ manasikarotha, mā evaṁ manasākattha manasākarittha (Maka);
pajahatha, idaṃ upasampajja viharathā ‘ ti. atha kho, sāriputta, tassa
idaṁ pajahatha, idaṁ upasampajja viharathā’ti. Atha kho, sāriputta,
bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena
tassa bhikkhusahassassa vessabhunā bhagavatā arahatā
evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi
sammāsambuddhena evaṁ ovadiyamānānaṁ evaṁ anusāsiyamānānaṁ
cittāni vimucciṃsu. tatra sudaṃ, sāriputta, bhiṃsanakassa
anupādāya āsavehi cittāni vimucciṁsu. Tatra sudaṁ, sāriputta,
vanasaṇḍassa bhiṃsanakatasmiṃ hoti – yo koci avītarāgo taṃ
bhiṁsanakassa vanasaṇḍassa bhiṁsanakatasmiṁ hoti— yo koci
vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. ayaṃ kho,
avītarāgo taṁ vanasaṇḍaṁ pavisati, yebhuyyena lomāni haṁsanti.
sāriputta, hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato
Ayaṁ kho, sāriputta, hetu ayaṁ paccayo yena bhagavato ca vipassissa
bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṁ na
ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ
ciraṭṭhitikaṁ ahosī”ti.
ahosī ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 20

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

28“Ko pana, bhante, hetu ko paccayo yena bhagavato ca


‘‘ ko pana, bhante, hetu ko paccayo yena bhagavato ca kakusandhassa
kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa
bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ
brahmacariyaṁ ciraṭṭhitikaṁ ahosī”ti? “Bhagavā ca, sāriputta,
ciraṭṭhitikaṃ ahosī ’’ ti? ‘‘ bhagavā ca, sāriputta, kakusandho bhagavā
kakusandho bhagavā ca koṇāgamano bhagavā ca kassapo akilāsuno
ca koṇāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ
ahesuṁ sāvakānaṁ vitthārena dhammaṁ desetuṁ. Bahuñca nesaṁ
vitthārena dhammaṃ desetuṃ. bahuñca nesaṃ ahosi suttaṃ geyyaṃ
ahosi suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ
jātakaṁ abbhutadhammaṁ vedallaṁ, paññattaṁ sāvakānaṁ
vedallaṃ, paññattaṃ sāvakānaṃ sikkhāpadaṃ, uddiṭṭhaṃ
sikkhāpadaṁ, uddiṭṭhaṁ pātimokkhaṁ. Tesaṁ buddhānaṁ
pātimokkhaṃ. tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena
bhagavantānaṁ antaradhānena buddhānubuddhānaṁ sāvakānaṁ
buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā
sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ
nānākulā pabbajitā te taṁ brahmacariyaṁ ciraṁ dīghamaddhānaṁ
20 brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. seyyathāpi,
ṭhapesuṁ. Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni
sāriputta, nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni
suttena susaṅgahitāni, tāni vāto na vikirati na vidhamati na
tāni vāto na vikirati na vidhamati na viddhaṃseti. taṃ kissa hetu?
viddhaṁseti. Taṁ kissa hetu? Yathā taṁ suttena susaṅgahitattā.
yathā taṃ suttena susaṅgahitattā. evameva kho, sāriputta, tesaṃ
Evameva kho, sāriputta, tesaṁ buddhānaṁ bhagavantānaṁ
buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ
antaradhānena buddhānubuddhānaṁ sāvakānaṁ antaradhānena ye te
sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā
pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā
nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ
te taṁ brahmacariyaṁ ciraṁ dīghamaddhānaṁ ṭhapesuṁ. Ayaṁ kho,
dīghamaddhānaṃ ṭhapesuṃ. ayaṃ kho, sāriputta, hetu ayaṃ paccayo
sāriputta, hetu ayaṁ paccayo yena bhagavato ca kakusandhassa
yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa
bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṁ
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī ’’ ti.
ciraṭṭhitikaṁ ahosī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 21

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ


29Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṁsaṁ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca –
uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā
‘‘ etassa, bhagavā, kālo ! etassa, sugata, kālo ! yaṃ bhagavā
bhagavantaṁ etadavoca— “etassa, bhagavā, kālo. Etassa, sugata,
sāvakānaṃ sikkhāpadaṃ paññapeyya paññāpeyya ( sī . syā . ) ,
kālo. Yaṁ bhagavā sāvakānaṁ sikkhāpadaṁ paññapeyya paññāpeyya
uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa
(Si, Sya1-3, Pa1), uddiseyya pātimokkhaṁ, yathayidaṁ
ciraṭṭhitika ’’ nti . ‘‘ āgamehi tvaṃ, sāriputta ! āgamehi tvaṃ,
brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikan”ti. “Āgamehi tvaṁ,
sāriputta ! tathāgatova tattha kālaṃ jānissati. na tāva, sāriputta,
sāriputta. Āgamehi tvaṁ, sāriputta. Tathāgatova tattha kālaṁ
satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati na uddisati ( sī . )
jānissati. Na tāva, sāriputta, satthā sāvakānaṁ sikkhāpadaṁ
pātimokkhaṃ yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe
paññapeti uddisati na uddisati (Si) pātimokkhaṁ yāva na idhekacce
pātubhavanti . yato ca kho, sāriputta, idhekacce āsavaṭṭhānīyā
āsavaṭṭhānīyā dhammā saṁghe pātubhavanti. Yato ca kho, sāriputta,
dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ
idhekacce āsavaṭṭhānīyā dhammā saṁghe pātubhavanti, atha satthā
paññapeti uddissati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ
sāvakānaṁ sikkhāpadaṁ paññapeti uddisati pātimokkhaṁ tesaṁyeva
dhammānaṃ paṭighātāya. na tāva, sāriputta, idhekacce āsavaṭṭhānīyā
āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ
patto hoti. yato ca kho, sāriputta, saṅgho rattaññumahattaṃ patto
30Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṁghe
hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha
21 pātubhavanti yāva na saṁgho rattaññumahattaṁ patto hoti. Yato ca
, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ
kho, sāriputta, saṁgho rattaññumahattaṁ patto hoti atha idhekacce
tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. na tāva,
āsavaṭṭhānīyā dhammā saṁghe pātubhavanti, atha satthā sāvakānaṁ
sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva
sikkhāpadaṁ paññapeti uddisati pātimokkhaṁ tesaṁyeva
na saṅgho vepullamahattaṃ patto hoti. yato ca kho, sāriputta, saṅgho
āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā
saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti
31Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṁghe
uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ
pātubhavanti, yāva na saṁgho vepullamahattaṁ patto hoti. Yato ca
paṭighātāya. na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā
kho, sāriputta, saṁgho vepullamahattaṁ patto hoti, atha idhekacce
saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaṃ patto hoti.
āsavaṭṭhānīyā dhammā saṁghe pātubhavanti, atha satthā sāvakānaṁ
yato ca kho, sāriputta, saṅgho lābhaggamahattaṃ patto hoti, atha
sikkhāpadaṁ paññapeti uddisati pātimokkhaṁ tesaṁyeva
idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā
āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva
āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. na tāva , sāriputta ,
32Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṁghe
idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti , yāva na
pātubhavanti, yāva na saṁgho lābhaggamahattaṁ patto hoti. Yato ca
saṅgho bāhusaccamahattaṃ patto hoti . yato ca kho , sāriputta ,
kho, sāriputta, saṁgho lābhaggamahattaṁ patto hoti, atha idhekacce
saṅgho bāhusaccamahattaṃ patto hoti , atha idhekacce āsavaṭṭhānīyā
āsavaṭṭhānīyā dhammā saṁghe pātubhavanti, atha satthā sāvakānaṁ
sikkhāpadaṁ paññapeti uddisati pātimokkhaṁ tesaṁyeva
āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.

33Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṁghe


pātubhavanti, yāva na saṁgho bāhusaccamahattaṁ patto hoti. Yato ca
dhammā saṅghe pātubhavanti , atha satthā sāvakānaṃ sikkhāpadaṃ
kho, sāriputta, saṁgho bāhusaccamahattaṁ patto hoti, atha idhekacce
paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ
āsavaṭṭhānīyā dhammā saṁghe pātubhavanti, atha satthā sāvakānaṁ
dhammānaṃ paṭighātāya . nirabbudo hi, sāriputta, bhikkhusaṅgho
sikkhāpadaṁ paññapeti uddisati pātimokkhaṁ tesaṁyeva
nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. imesañhi, sāriputta,
āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno
avinipātadhammo niyato sambodhiparāyaṇo ’’ ti.
34Nirabbudo hi, sāriputta, bhikkhusaṁgho nirādīnavo
apagatakāḷako suddho sāre patiṭṭhito. Imesañhi, sāriputta, pañcannaṁ
bhikkhusatānaṁ yo pacchimako bhikkhu so sotāpanno
avinipātadhammo niyato sambodhiparāyaṇo”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 22

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

35Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi—


“āciṇṇaṁ kho panetaṁ, ānanda, tathāgatānaṁ yehi nimantitā vassaṁ
atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ āciṇṇaṃ kho
vasanti, na te anapaloketvā janapadacārikaṁ pakkamanti.
panetaṃ, ānanda, tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te
Āyāmānanda, verañjaṁ brāhmaṇaṁ apalokessāmā”ti. “Evaṁ, bhante”ti
anapaloketvā janapadacārikaṃ pakkamanti. āyāmānanda, verañjaṃ
kho āyasmā ānando bhagavato paccassosi.
brāhmaṇaṃ apalokessāmā ’’ ti. ‘‘ evaṃ bhante ’’ ti kho āyasmā ānando
bhagavato paccassosi. atha kho bhagavā nivāsetvā pattacīvaramādāya
36Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā
āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa
ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṁ
nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. atha
tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho
kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami ; upasaṅkamitvā
verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ
bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ
kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca – ‘‘ nimantitamha tayā,
kho verañjaṁ brāhmaṇaṁ bhagavā etadavoca— “nimantitamha tayā,
brāhmaṇa , vassaṃvuṭṭhā vassaṃvutthā ( sī . syā . ka . ) , apalokema
brāhmaṇa, vassaṁvuṭṭhā vassaṁ vutthā (Si, Sya1-3, Pa1, Maka),
22 taṃ, icchāma mayaṃ janapadacārikaṃ pakkamitu ’’ nti . ‘‘ saccaṃ,
apalokema taṁ, icchāma mayaṁ janapadacārikaṁ pakkamitun”ti.
bho gotama, nimantitattha mayā vassaṃvuṭṭhā; api ca , yo
“Saccaṁ, bho gotama, nimantitattha mayā vassaṁvuṭṭhā; api ca yo
deyyadhammo so na dinno. tañca kho no asantaṃ, nopi adātukamyatā,
deyyadhammo so na dinno. Tañca kho no asantaṁ, nopi
taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā. adhivāsetu
adātukamyatā, taṁ kutettha labbhā bahukiccā gharāvāsā
me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā ’’
bahukaraṇīyā. Adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ
ti. adhivāsesi bhagavā tuṇhībhāvena. atha kho bhagavā verañjaṃ
saddhiṁ bhikkhusaṁghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha
brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā
kho bhagavā verañjaṁ brāhmaṇaṁ dhammiyā kathāya sandassetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. atha kho verañjo
samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘ kālo, bho
37Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake
gotama, niṭṭhitaṃ bhatta ’’ nti .
nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato
kālaṁ ārocāpesi— “kālo, bho gotama, niṭṭhitaṁ bhattan”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 23

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

38Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā


atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṁ
yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṁ
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . atha bhikkhusaṁghena. Atha kho verañjo brāhmaṇo buddhappamukhaṁ
kho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena bhikkhusaṁghaṁ paṇītena khādanīyena bhojanīyena sahatthā
khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ
bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ oṇītapattapāṇiṃ ( ka . ) oṇītapattapāṇiṁ (Maka) ticīvarena acchādesi, ekamekañca bhikkhuṁ
ticīvarena acchādesi, ekamekañca bhikkhuṃ ekamekena dussayugena ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaṁ
acchādesi. atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya brāhmaṇaṁ dhammiyā kathāya sandassetvā samādapetvā
23 sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
pakkāmi. atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā
anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena 39Atha kho bhagavā verañjāyaṁ yathābhirantaṁ viharitvā
payāgapatiṭṭhānaṃ tenupasaṅkami; upasaṅkamitvā payāgapatiṭṭhāne anupagamma soreyyaṁ saṅkassaṁ kaṇṇakujjaṁ yena
gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. atha kho bhagavā payāgapatiṭṭhānaṁ tenupasaṅkami; upasaṅkamitvā payāgapatiṭṭhāne
bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ gaṅgaṁ nadiṁ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā
pakkāmi. anupubbena cārikaṃ caramāno yena vesālī tadavasari. tatra bārāṇasiyaṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ
sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti. pakkāmi. Anupubbena cārikaṁ caramāno yena vesālī tadavasari. Tatra
sudaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyanti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 24

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.1. Pārājik
Pārājikak
akaṇḍa
aṇḍa

Pārājik
Pārājikak
akaṇḍa
aṇḍa

tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi 1.1.1. Paṭhamapārājik
aṭhamapārājikasikkhāpada
asikkhāpada
kalandagāmo nāma hoti ( sī . ) , kalandagāmo hoti ( syā . ) . tattha
sudinno nāma kalandaputto seṭṭhiputto hoti . atha kho sudinno
kalandaputto sambahulehi sampahūlehi ( sī . ) sahāyakehi saddhiṃ Paṭhamapārājik
aṭhamapārājikasikkhāpada
asikkhāpada
vesāliṃ agamāsi kenacideva karaṇīyena . tena kho pana samayena
bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti .
addasa kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya 1.1.1.1. Sudinnabhāṇa
Sudinnabhāṇavāra
vāra
parivutaṃ dhammaṃ desentaṃ nisinnaṃ . disvānassa etadahosi – ‘‘
yaṃnūnāhampi dhammaṃ suṇeyya ’’ nti . atha kho sudinno Sudinnabhāṇa
Sudinnabhāṇavāra
vāra
kalandaputto yena sā parisā tenupasaṅkami; upasaṅkamitvā
24
ekamantaṃ nisīdi. ekamantaṃ nisinnassa kho sudinnassa 41Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma
kalandaputtassa etadahosi – ‘‘ yathā yathā kho ahaṃ bhagavatā atthi kalandagāmo nāma hoti (Si), kalandagāmo hoti (Sya1-3),
dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā kalandakagāmo nāma hoti (Pa1). Tattha sudinno nāma kalandaputto
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi
carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni sahāyakehi saddhiṁ vesāliṁ agamāsi kenacideva karaṇīyena. Tena kho
acchādetvā agārasmā anagāriyaṃ pabbajeyya ’’ nti . atha kho sā pana samayena bhagavā mahatiyā parisāya parivuto dhammaṁ
parisā bhagavatā dhammiyā kathāya sandassitā samādapitā desento nisinno hoti. Addasa kho sudinno kalandaputto bhagavantaṁ
samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā mahatiyā parisāya parivutaṁ dhammaṁ desentaṁ nisinnaṁ.
padakkhiṇaṃ katvā pakkāmi. Disvānassa etadahosi— “yannūnāhampi dhammaṁ suṇeyyan”ti. Atha
kho sudinno kalandaputto yena sā parisā tenupasaṅkami;
upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho
sudinnassa kalandaputtassa etadahosi— “yathā yathā kho ahaṁ
bhagavatā dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ
ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ
brahmacariyaṁ carituṁ; yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti. Atha kho
sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā
samuttejitā sampahaṁsitā uṭṭhāyāsanā bhagavantaṁ abhivādetvā
padakkhiṇaṁ katvā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 25

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā 42Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena
tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā
nisīdi. ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sudinno kalandaputto
etadavoca – ‘‘ yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ bhagavantaṁ etadavoca— “yathā yathāhaṁ, bhante, bhagavatā
ājānāmi , nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ
icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni carituṁ; icchāmahaṁ, bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni
25 acchādetvā agārasmā anagāriyaṃ pabbajituṃ. pabbājetu maṃ acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Pabbājetu maṁ
bhagavā ’’ ti. ‘‘ anuññātosi pana tvaṃ, suddinna , mātāpitūhi bhagavā”ti. “Anuññātosi pana tvaṁ, sudinna, mātāpitūhi agārasmā
agārasmā anagāriyaṃ pabbajjāyā ’’ ti? ‘‘ na kho ahaṃ, bhante, anagāriyaṁ pabbajjāyā”ti? “Na kho ahaṁ, bhante, anuññāto
anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā ’’ ti. ‘‘ na kho, mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti. “Na kho, sudinna,
sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī ’’ ti. ‘‘ tathāgatā ananuññātaṁ mātāpitūhi puttaṁ pabbājentī”ti. “Sohaṁ,
sohaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti bhante, tathā karissāmi yathā maṁ mātāpitaro anujānissanti agārasmā
agārasmā anagāriyaṃ pabbajjāyā ’’ ti. anagāriyaṁ pabbajjāyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 26

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena 43Atha kho sudinno kalandaputto vesāliyaṁ taṁ karaṇīyaṁ
kalandagāmo yena mātāpitaro tenupasaṅkami; upasaṅkamitvā tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami;
mātāpitaro etadavoca – ‘‘ ammatātā, yathā yathāhaṃ bhagavatā upasaṅkamitvā mātāpitaro etadavoca— “ammatātā amma tāta (Si,
dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā Sya1-3, Pa1), yathā yathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi,
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ
carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ;
acchādetvā agārasmā anagāriyaṃ pabbajituṃ. anujānātha maṃ icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajjāyā ’’ ti. evaṃ vutte sudinnassa agārasmā anagāriyaṁ pabbajituṁ. Anujānātha maṁ agārasmā
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘ anagāriyaṁ pabbajjāyā”ti. Evaṁ vutte, sudinnassa kalandaputtassa
tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo mātāpitaro sudinnaṁ kalandaputtaṁ etadavocuṁ— “tvaṁ khosi, tāta
sukhedhito sukhaparihato. na tvaṃ, tāta sudinna, kiñci dukkhassa sudinna, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparihato.
jānāsi. maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana Na tvaṁ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṁ te
mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ
’’ ti. dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca – ‘‘ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti.
ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi,
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ 44Dutiyampi kho sudinno kalandaputto mātāpitaro
26
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; etadavoca— “ammatātā, yathā yathāhaṁ bhagavatā dhammaṁ
icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā
agārasmā anagāriyaṃ pabbajituṃ. anujānātha maṃ agārasmā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ
anagāriyaṃ pabbajjāyā ’’ ti. dutiyampi kho sudinnassa carituṁ; icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘ acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Anujānātha maṁ
tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo agārasmā anagāriyaṁ pabbajjāyā”ti. Dutiyampi kho sudinnassa
sukhedhito sukhaparihato. na tvaṃ, tāta sudinna, kiñci dukkhassa kalandaputtassa mātāpitaro sudinnaṁ kalandaputtaṁ etadavocuṁ—
jānāsi. maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana “tvaṁ khosi, tāta sudinna, amhākaṁ ekaputtako piyo manāpo
mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā sukhedhito sukhaparihato. Na tvaṁ, tāta sudinna, kiñci dukkhassa
’’ ti ! tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca – ‘‘ jānāsi. Maraṇenapi mayaṁ te akāmakā vinā bhavissāma, kiṁ pana
ammatātā , yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ pabbajjāyā”ti.
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ;
icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā 45Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca—
agārasmā anagāriyaṃ pabbajituṃ . anujānātha maṃ agārasmā “ammatātā, yathā yathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi,
anagāriyaṃ pabbajjāyā ’’ ti. tatiyampi kho sudinnassa kalandaputtassa nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ
ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ;
icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṁ pabbajituṁ. Anujānātha maṁ agārasmā
mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘ tvaṃ khosi, tāta anagāriyaṁ pabbajjāyā”ti. Tatiyampi kho sudinnassa kalandaputtassa
sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. mātāpitaro sudinnaṁ kalandaputtaṁ etadavocuṁ— “tvaṁ khosi, tāta
na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. maraṇenapi mayaṃ te sudinna, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparihato.
akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ Na tvaṁ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṁ te
anujānissāma agārasmā anagāriyaṃ pabbajjāyā ’’ ti ! akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ
anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 27

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinno kalandaputto – ‘‘ na maṃ mātāpitaro anujānanti 46Atha kho sudinno kalandaputto— “na maṁ mātāpitaro
agārasmā anagāriyaṃ pabbajjāyā ’’ ti, tattheva anantarahitāya anujānanti agārasmā anagāriyaṁ pabbajjāyā”ti, tattheva
bhūmiyā nipajji – idheva me maraṇaṃ bhavissati pabbajjā vāti . atha anantarahitāya bhūmiyā nipajji— “idheva me maraṇaṁ bhavissati
kho sudinno kalandaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni pabbajjā vā”ti. Atha kho sudinno kalandaputto ekampi bhattaṁ na
27
na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi
pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na
na bhuñji. bhuñji, sattapi bhattāni na bhuñji.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 28

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ 47Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṁ
kalandaputtaṃ etadavocuṃ – ‘‘ tvaṃ khosi, tāta sudinna, amhākaṃ kalandaputtaṁ etadavocuṁ— “tvaṁ khosi, tāta sudinna, amhākaṁ
ekaputtako piyo manāpo sukhedhito sukhaparihato. na tvaṃ, tāta ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṁ, tāta
sudinna, kiñci dukkhassa jānāsi. maraṇenapi mayaṃ te akāmakā vinā sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṁ te akāmakā vinā
bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā
anagāriyaṃ pabbajjāya? uṭṭhehi, tāta sudinna, bhuñja ca piva ca anagāriyaṁ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca
paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto
puññāni karonto abhiramassu. na taṃ mayaṃ anujānāma agārasmā puññāni karonto abhiramassu. Na taṁ mayaṁ anujānāma agārasmā
anagāriyaṃ pabbajjāyā ’’ ti. evaṃ vutte sudinno kalandaputto tuṇhī anagāriyaṁ pabbajjāyā”ti. Evaṁ vutte, sudinno kalandaputto tuṇhī
ahosi. dutiyampi kho … pe … tatiyampi kho sudinnassa ahosi.
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘
tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo 48Dutiyampi kho…pe… tatiyampi kho sudinnassa
sukhedhito sukhaparihato. na tvaṃ, tāta sudinna, kiñci dukkhassa kalandaputtassa mātāpitaro sudinnaṁ kalandaputtaṁ etadavocuṁ—
jānāsi. maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana “tvaṁ khosi, tāta sudinna, amhākaṁ ekaputtako piyo manāpo
mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya ! sukhedhito sukhaparihato. Na tvaṁ, tāta sudinna, kiñci dukkhassa
uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto jānāsi. Maraṇenapi mayaṁ te akāmakā vinā bhavissāma, kiṁ pana
28
pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.
na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā ’’ ti. Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto
tatiyampi kho sudinno kalandaputto tuṇhī ahosi. pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.
Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāyā”ti.
atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ
kalandaputtaṃ etadavocuṃ – ‘‘ tvaṃ khosi, samma sudinna, 49Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno
mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. na kalandaputto tenupasaṅkamiṁsu; upasaṅkamitvā sudinnaṁ
tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. maraṇenapi te kalandaputtaṁ etadavocuṁ— “tvaṁ khosi, samma sudinna,
mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ mātāpitūnaṁ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na
anujānissanti agārasmā anagāriyaṃ pabbajāya ! uṭṭhehi, samma tvaṁ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te
sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto mātāpitaro akāmakā vinā bhavissanti, kiṁ pana taṁ jīvantaṁ
paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ anujānissanti agārasmā anagāriyaṁ pabbajāya. Uṭṭhehi, samma
mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ’’ ti. evaṃ sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto
vutte, sudinno kalandaputto tuṇhī ahosi. dutiyampi kho … pe … paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṁ
tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti. Evaṁ
vutte, sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho…pe…
tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṁ
kalandaputtaṃ etadavocuṃ – ‘‘ tvaṃ khosi, samma sudinna … pe … kalandaputtaṁ etadavocuṁ— “tvaṁ khosi, samma sudinna…pe…
tatiyampi kho sudinno kalandaputto tuṇhī ahosi. tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 29

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa 50Atha kho sudinnassa kalandaputtassa sahāyakā yena
kalandaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṁsu;
sudinnassa kalandaputtassa mātāpitaro etadavocuṃ – ‘‘ ammatātā, eso upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṁ—
sudinno anantarahitāya bhūmiyā nipanno – ‘ idheva me maraṇaṃ “ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno— ‘idheva
bhavissati pabbajjā vā ‘ ti. sace tumhe sudinnaṃ nānujānissatha me maraṇaṁ bhavissati pabbajjā vā’ti. Sace tumhe sudinnaṁ
agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. sace nānujānissatha agārasmā anagāriyaṁ pabbajjāya, tattheva maraṇaṁ
pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ āgamissati. Sace pana tumhe sudinnaṁ anujānissatha agārasmā
pabbajjāya, pabbajitampi naṃ dakkhissatha. sace sudinno anagāriyaṁ pabbajjāya, pabbajitampi naṁ dakkhissatha. Sace sudinno
29 nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati nābhiramissati agārasmā anagāriyaṁ pabbajjāya, kā tassa aññā gati
bhavissati, idheva paccāgamissati. anujānātha sudinnaṃ agārasmā bhavissati, idheva paccāgamissati. Anujānātha sudinnaṁ agārasmā
anagāriyaṃ pabbajjāyā ’’ ti. ‘‘ anujānāma , tātā, sudinnaṃ agārasmā anagāriyaṁ pabbajjāyā”ti. “Anujānāma, tātā, sudinnaṁ agārasmā
anagāriyaṃ pabbajjāyā ’’ ti. atha kho sudinnassa kalandaputtassa anagāriyaṁ pabbajjāyā”ti. Atha kho sudinnassa kalandaputtassa
sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; sahāyakā yena sudinno kalandaputto tenupasaṅkamiṁsu;
upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘ uṭṭhehi, upasaṅkamitvā sudinnaṁ kalandaputtaṁ etadavocuṁ— “uṭṭhehi,
samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṁ
pabbajjāyā ’’ ti. pabbajjāyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 30

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho sudinno kalandaputto – ‘‘ anuññātomhi kira mātāpitūhi 51Atha kho sudinno kalandaputto— “anuññātomhi kira
agārasmā anagāriyaṃ pabbajjāyā ’’ ti, haṭṭho udaggo pāṇinā gattāni mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti, haṭṭho udaggo pāṇinā
paripuñchanto vuṭṭhāsi. atha kho sudinno kalandaputto katipāhaṃ gattāni paripuñchanto vuṭṭhāsi. Atha kho sudinno kalandaputto
balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā katipāhaṁ balaṁ gāhetvā yena bhagavā tenupasaṅkami;
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisanno kho upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
sudinno kalandaputto bhagavantaṃ etadavoca – ‘‘ anuññāto Ekamantaṁ nisinno kho sudinno kalandaputto bhagavantaṁ
anuññātomhi ( sī . syā . ) ahaṃ, bhante, mātāpitūhi agārasmā etadavoca— “anuññāto anuññātomhi (Si, Sya1-3) ahaṁ, bhante,
anagāriyaṃ pabbajjāya. pabbājetu maṃ bhagavā ’’ ti . alattha kho mātāpitūhi agārasmā anagāriyaṁ pabbajjāya. Pabbājetu maṁ
sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha bhagavā”ti. Alattha kho sudinno kalandaputto bhagavato santike
upasampadaṃ. acirūpasampanno ca panāyasmā sudinno evarūpe pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno ca panāyasmā
dhutaguṇe samādāya vattati, āraññiko hoti piṇḍapātiko paṃsukūliko sudinno evarūpe dhutaguṇe samādāya vattati, āraññiko hoti
sapadānacāriko, aññataraṃ vajjigāmaṃ upanissāya viharati. piṇḍapātiko paṁsukūliko sapadānacāriko, aññataraṁ vajjigāmaṁ
upanissāya viharati.
tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā
salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. atha kho 52Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā
āyasmato sudinnassa etadahosi – ‘‘ etarahi kho vajjī dubbhikkhā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṁ. Atha
30
dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena kho āyasmato sudinnassa etadahosi— “etarahi kho vajjī dubbhikkhā
yāpetuṃ. bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena
mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā yāpetuṁ. Bahū kho pana me vesāliyaṁ ñātī aḍḍhā mahaddhanā
pahūtadhanadhaññā. yaṃnūnāhaṃ ñātī upanissāya vihareyyaṃ ! ñātī mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā
maṃ ñātakāpi maṃ ( syā . ) nissāya dānāni dassanti puññāni pahūtadhanadhaññā. Yannūnāhaṁ ñātī upanissāya vihareyyaṁ. Ñātī
karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na maṁ ñātakāpi maṁ (Sya1-3) nissāya dānāni dassanti puññāni
kilamissāmī ’’ ti. atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā karissanti, bhikkhū ca lābhaṁ lacchanti, ahañca piṇḍakena na
pattacīvaramādāya yena vesālī tena pakkāmi. anupubbena yena vesālī kilamissāmī”ti.
tadavasari. tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ. assosuṃ kho āyasmato sudinnassa ñātakā – ‘‘ 53Atha kho āyasmā sudinno senāsanaṁ saṁsāmetvā
sudinno kira kalandaputto vesāliṃ anuppatto ’’ ti. te āyasmato pattacīvaramādāya yena vesālī tena pakkāmi. Anupubbena yena vesālī
sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. atha tadavasari. Tatra sudaṁ āyasmā sudinno vesāliyaṁ viharati mahāvane
kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā kūṭāgārasālāyaṁ. Assosuṁ kho āyasmato sudinnassa ñātakā—
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ “sudinno kira kalandaputto vesāliṁ anuppatto”ti. Te āyasmato
piṇḍāya pāvisi. kalandagāme sapadānaṃ piṇḍāya caramāno yena sudinnassa saṭṭhimatte thālipāke bhattābhihāraṁ abhihariṁsu. Atha
sakapitu nivesanaṃ tenupasaṅkami. kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṁ vissajjetvā
pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya kalandagāmaṁ
piṇḍāya pāvisi. Kalandagāme sapadānaṁ piṇḍāya caramāno yena
sakapitu nivesanaṁ tenupasaṅkami.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 31

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ 54Tena kho pana samayena āyasmato sudinnassa ñātidāsī
kummāsaṃ chaḍḍetukāmā chaṭṭetukāmā ( ka . ) hoti. atha kho ābhidosikaṁ kummāsaṁ chaḍḍetukāmā chaṭṭetukāmā (Maka) hoti.
āyasmā sudinno taṃ ñātidāsiṃ etadavoca – ‘‘ sace taṃ, bhagini, Atha kho āyasmā sudinno taṁ ñātidāsiṁ etadavoca— “sace taṁ,
chaḍḍanīyadhammaṃ , idha me patte ākirā ’’ ti. atha kho āyasmato bhagini, chaḍḍanīyadhammaṁ, idha me patte ākirā”ti. Atha kho
sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa āyasmato sudinnassa ñātidāsī taṁ ābhidosikaṁ kummāsaṁ āyasmato
31 patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṁ
atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato
tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa mātaraṃ sudinnassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa
etadavoca – ‘‘ yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto ’’ ti. mātaraṁ etadavoca— “yaggheyye, jāneyyāsi, ayyaputto sudinno
‘‘ sace, je, tvaṃ saccaṃ bhaṇasi, adāsiṃ taṃ karomī ’’ ti. anuppatto”ti. “Sace, je, tvaṁ saccaṁ bhaṇasi, adāsiṁ taṁ karomī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 32

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ 55Tena kho pana samayena āyasmā sudinno taṁ ābhidosikaṁ
aññataraṃ kuṭṭamūlaṃ kuḍḍamūlaṃ ( sī . syā . ) nissāya paribhuñjati. kummāsaṁ aññataraṁ kuṭṭamūlaṁ kuḍḍamūlaṁ (Si, Sya1-3, Pa1)
pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa nissāya paribhuñjati. Pitāpi kho āyasmato sudinnassa kammantā
āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ āgacchanto addasa āyasmantaṁ sudinnaṁ taṁ ābhidosikaṁ
kuṭṭamūlaṃ nissāya paribhuñjantaṃ . disvāna yenāyasmā sudinno kummāsaṁ aññataraṁ kuṭṭamūlaṁ nissāya paribhuñjantaṁ. Disvāna
tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi ! sudinnaṁ etadavoca— “atthi nāma, tāta sudinna, ābhidosikaṁ
nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba ’’ nti ? ‘‘ agamimha kummāsaṁ paribhuñjissasi. Nanu nāma, tāta sudinna, sakaṁ gehaṁ
agamamhā ( ka . ) kho te gahapati, gehaṃ. tatoyaṃ ābhidosiko gantabban”ti? “Agamimha agamamhā (Sya1-3, Pa1, Maka) kho te,
32 kummāso ’’ ti. atha kho āyasmato sudinnassa pitā āyasmato gahapati, gehaṁ. Tatāyaṁ ābhidosiko kummāso”ti. Atha kho āyasmato
sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘ sudinnassa pitā āyasmato sudinnassa bāhāyaṁ gahetvā āyasmantaṁ
ehi, tāta sudinna, gharaṃ gamissāmā ’’ ti. atha kho āyasmā sudinno sudinnaṁ etadavoca— “ehi, tāta sudinna, gharaṁ gamissāmā”ti. Atha
yena sakapitu nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte kho āyasmā sudinno yena sakapitu nivesanaṁ tenupasaṅkami;
āsane nisīdi. atha kho āyasmato sudinnassa pitā āyasmantaṃ upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa
sudinnaṃ etadavoca – ‘‘ bhuñja, tāta sudinnā ’’ ti. ‘‘ alaṃ, gahapati, pitā āyasmantaṁ sudinnaṁ etadavoca— “bhuñja, tāta sudinnā”ti.
kataṃ me ajja bhattakicca ’’ nti . ‘‘ adhivāsehi, tāta sudinna, “Alaṁ, gahapati, kataṁ me ajja bhattakiccan”ti. “Adhivāsehi, tāta
svātanāya bhatta ’’ nti . adhivāsesi kho āyasmā sudinno tuṇhībhāvena. sudinna, svātanāya bhattan”ti. Adhivāsesi kho āyasmā sudinno
atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi. tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 33

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena


56Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena
gomayena pathaviṃ opuñjāpetvā opucchāpetvā ( sī . syā . ) dve puñje
haritena gomayena pathaviṁ opuñjāpetvā opuñchāpetvā (Si, Sya1-3)
kārāpesi – ekaṃ hiraññassa, ekaṃ suvaṇṇassa. tāva mahantā puñjā
dve puñje kārāpesi— ekaṁ hiraññassa, ekaṁ suvaṇṇassa. Tāva
ahesuṃ, orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati; pārato
mahantā puñjā ahesuṁ, orato ṭhito puriso pārato ṭhitaṁ purisaṁ na
ṭhito puriso orato ṭhitaṃ purisaṃ na passati. te puñje kilañjehi
passati; pārato ṭhito puriso orato ṭhitaṁ purisaṁ na passati. Te puñje
paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ
33 kilañjehi paṭicchādāpetvā majjhe āsanaṁ paññāpetvā tirokaraṇīyaṁ
parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – ‘‘ tena
parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṁ āmantesi— “tena
hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi
hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi
manāpā tena alaṅkārena alaṅkarā ’’ ti. ‘‘ evaṃ, ayye ’’ ti, kho
manāpā tena alaṅkārena alaṅkarā”ti. “Evaṁ, ayye”ti, kho āyasmato
āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā
sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.
paccassosi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 34

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā 57Atha kho āyasmā sudinno pubbaṇhasamayaṁ nivāsetvā
pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; pattacīvaramādāya yena sakapitu nivesanaṁ tenupasaṅkami;
upasaṅkamitvā paññatte āsane nisīdi. atha kho āyasmato sudinnassa upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa
pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje
vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘ idaṃ te, tāta vivarāpetvā āyasmantaṁ sudinnaṁ etadavoca— “idaṁ te, tāta
sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ sudinna, mātu mattikaṁ itthikāya itthidhanaṁ, aññaṁ pettikaṁ
aññaṃ pitāmahaṃ. labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca aññaṁ pitāmahaṁ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca
bhuñjituṃ puññāni ca kātuṃ. ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhuñjituṁ puññāni ca kātuṁ. Ehi tvaṁ, tāta sudinna, hīnāyāvattitvā
bhoge ca bhuñjassu puññāni ca karohī ’’ ti . ‘‘ tāta, na ussahāmi na bhoge ca bhuñjassu puññāni ca karohī”ti. “Tāta, na ussahāmi na
visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī ’’ ti. dutiyampi kho … visahāmi, abhirato ahaṁ brahmacariyaṁ carāmī”ti. Dutiyampi
pe … tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ kho…pe… tatiyampi kho āyasmato sudinnassa pitā āyasmantaṁ
etadavoca – ‘‘ idaṃ te, tāta sudinna, mātu mattikaṃ, itthikāya sudinnaṁ etadavoca— “idaṁ te, tāta sudinna, mātu mattikaṁ,
34 itthidhanaṃ, aññaṃ pettikaṃ , aññaṃ pitāmahaṃ. labbhā, tāta itthikāya itthidhanaṁ, aññaṁ pettikaṁ, aññaṁ pitāmahaṁ. Labbhā,
sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. ehi tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṁ puññāni ca kātuṁ.
tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca Ehi tvaṁ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca
karohī ’’ ti. ‘‘ vadeyyāma kho taṃ, gahapati, sace tvaṃ karohī”ti. “Vadeyyāma kho taṁ, gahapati, sace tvaṁ
nātikaḍḍheyyāsī ’’ ti. ‘‘ vadehi, tāta sudinnā ’’ ti. tena hi tvaṃ, nātikaḍḍheyyāsī”ti. “Vadehi, tāta sudinnā”ti. “Tena hi tvaṁ, gahapati,
gahapati, mahante mahante sāṇipasibbake kārāpetvā mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa
hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote opātehi osādehi
sote opātehi osādehi ( sī . syā . ) . taṃ kissa hetu? yañhi te, gahapati, (Si, Sya1-3), otārehi (Pa1). Taṁ kissa hetu? Yañhi te, gahapati,
bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā bhavissati tatonidānaṁ bhayaṁ vā chambhitattaṁ vā lomahaṁso vā
ārakkho vā so te na bhavissatī ’’ ti. evaṃ vutte, āyasmato sudinnassa ārakkho vā so te na bhavissatī”ti. Evaṁ vutte, āyasmato sudinnassa
pitā anattamano ahosi – ‘‘ kathañhi nāma putto sudinno evaṃ pitā anattamano ahosi— “kathañhi nāma putto sudinno evaṁ
vakkhatī ’’ ti ! vakkhatī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 35

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmato sudinnassa pitā āyasmato sudinnassa 58Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa
purāṇadutiyikaṃ āmantesi – ‘‘ tena hi, vadhu, tvaṃ piyā ca manāpā purāṇadutiyikaṁ āmantesi— “tena hi, vadhu, tvaṁ piyā ca manāpā ca
ca tvampi yāca ( sī . ) . appeva nāma putto sudinno tuyhampi tvampi yāca (Si). Appeva nāma putto sudinno tuyhampi vacanaṁ
vacanaṃ kareyyā ’’ ti ! atha kho āyasmato sudinnassa purāṇadutiyikā kareyyā”ti. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato
āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca sudinnassa pādesu gahetvā āyasmantaṁ sudinnaṁ etadavoca— “kīdisā
– ‘‘ kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu nāma tā, ayyaputta, accharāyo yāsaṁ tvaṁ hetu brahmacariyaṁ
brahmacariyaṃ carasī ’’ ti? ‘‘ na kho ahaṃ, bhagini, accharānaṃ hetu carasī”ti? “Na kho ahaṁ, bhagini, accharānaṁ hetu brahmacariyaṁ
brahmacariyaṃ carāmī ’’ ti. atha kho āyasmato sudinnassa carāmī”ti. Atha kho āyasmato sudinnassa purāṇadutiyikā— “ajjatagge
purāṇadutiyikā – ‘‘ ajjatagge maṃ ayyaputto sudinno bhaginivādena maṁ ayyaputto sudinno bhaginivādena samudācaratī”ti, tattheva
samudācaratī ’’ ti, tattheva mucchitā papatā. mucchitā papatā.

atha kho āyasmā sudinno pitaraṃ etadavoca – ‘‘ sace, gahapati, 59Atha kho āyasmā sudinno pitaraṁ etadavoca— “sace,
bhojanaṃ dātabbaṃ detha, mā no viheṭhayitthā ’’ ti. ‘‘ bhuñja, tāta gahapati, bhojanaṁ dātabbaṁ detha, mā no viheṭhayitthā”ti. “Bhuñja,
sudinnā ’’ ti. atha kho āyasmato sudinnassa mātā ca pitā ca tāta sudinnā”ti. Atha kho āyasmato sudinnassa mātā ca pitā ca
āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā āyasmantaṁ sudinnaṁ paṇītena khādanīyena bhojanīyena sahatthā
santappesuṃ sampavāresuṃ. atha kho āyasmato sudinnassa mātā santappesuṁ sampavāresuṁ. Atha kho āyasmato sudinnassa mātā
35 āyasmantaṁ sudinnaṁ bhuttāviṁ onītapattapāṇiṁ etadavoca—
āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca – ‘‘
idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ “idaṁ, tāta sudinna, kulaṁ aḍḍhaṁ mahaddhanaṁ mahābhogaṁ
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. pahūtajātarūparajataṁ pahūtavittūpakaraṇaṁ pahūtadhanadhaññaṁ.
labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṁ puññāni ca
kātuṃ. ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu kātuṁ. Ehi tvaṁ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu
puññāni ca karohī ’’ ti. ‘‘ amma, na ussahāmi na visahāmi , abhirato puññāni ca karohī”ti. “Amma, na ussahāmi na visahāmi, abhirato ahaṁ
ahaṃ brahmacariyaṃ carāmī ’’ ti. dutiyampi kho … pe … tatiyampi brahmacariyaṁ carāmī”ti.
kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – ‘‘
idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ 60Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ mātā āyasmantaṁ sudinnaṁ etadavoca— “idaṁ, tāta sudinna, kulaṁ
pahūtadhanadhaññaṃ ( pa . carāmīti ) itipāṭho sabbattha natthi , ūno aḍḍhaṁ mahaddhanaṁ mahābhogaṁ pahūtajātarūparajataṁ
maññe . tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ pahūtavittūpakaraṇaṁ pahūtadhanadhaññaṁ pahūtadhanadhaññaṁ
sāpateyyaṃ licchavayo atiharāpesu ’’ nti . ‘‘ etaṃ kho me, amma, (…pe… carāmīti) itipāṭho sabbattha natthi, ūno
sakkā kātu ’’ nti . ‘‘ kahaṃ pana, tāta sudinna, etarahi viharasī ’’ ti? ‘‘ . Tena hi, tāta sudinna, bījakampi dehi— mā no aputtakaṁ
mahāvane, ammā ’’ ti. atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi. sāpateyyaṁ licchavayo atiharāpesun”ti. “Etaṁ kho me, amma, sakkā
kātun”ti. “Kahaṁ pana, tāta sudinna, etarahi viharasī”ti? “Mahāvane,
ammā”ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 36

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmato sudinnassa mātā āyasmato sudinnassa 61Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa
purāṇadutiyikaṃ āmantesi – ‘‘ tena hi, vadhu, yadā utunī hosi , purāṇadutiyikaṁ āmantesi— “tena hi, vadhu, yadā utunī ahosi,
pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī ’’ ti. ‘‘ evaṃ ayye ’’ ti pupphaṁ te uppannaṁ hoti, atha me āroceyyāsī”ti. “Evaṁ, ayye”ti kho
kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā
paccassosi. atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva
utunī ahosi, pupphaṃsā uppajji. atha kho āyasmato sudinnassa utunī ahosi, pupphaṁsā uppajji. Atha kho āyasmato sudinnassa
purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca – ‘‘ purāṇadutiyikā āyasmato sudinnassa mātaraṁ etadavoca— “utunīmhi,
utunīmhi, ayye, pupphaṃ me uppanna ’’ nti . ‘‘ tena hi, vadhu, yena ayye, pupphaṁ me uppannan”ti. “Tena hi, vadhu, yena alaṅkārena
alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena
alaṅkārena alaṅkarā ’’ ti. ‘‘ evaṃ ayye ’’ ti kho āyasmato sudinnassa alaṅkarā”ti. “Evaṁ, ayye”ti kho āyasmato sudinnassa purāṇadutiyikā
purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. atha kho āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato
āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṁ ādāya yena
ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami; mahāvanaṁ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā
upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘ idaṃ, tāta āyasmantaṁ sudinnaṁ etadavoca— “idaṁ, tāta sudinna, kulaṁ
sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ aḍḍhaṁ mahaddhanaṁ mahābhogaṁ pahūtajātarūparajataṁ
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. pahūtavittūpakaraṇaṁ pahūtadhanadhaññaṁ. Labbhā, tāta sudinna,
36
labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca hīnāyāvattitvā bhogā ca bhuñjituṁ puññāni ca kātuṁ. Ehi tvaṁ, tāta
kātuṃ. ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī”ti.
puññāni ca karohī ’’ ti. ‘‘ amma, na ussahāmi na visahāmi, abhirato “Amma, na ussahāmi na visahāmi, abhirato ahaṁ brahmacariyaṁ
ahaṃ brahmacariyaṃ carāmī ’’ ti. dutiyampi kho … pe … tatiyampi carāmī”ti.
kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – ‘‘
idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ 62Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. mātā āyasmantaṁ sudinnaṁ etadavoca— “idaṁ, tāta sudinna, kulaṁ
tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ aḍḍhaṁ mahaddhanaṁ mahābhogaṁ pahūtajātarūparajataṁ
licchavayo atiharāpesu ’’ nti . ‘‘ etaṃ kho me, amma, sakkā kātu ’’ nti pahūtavittūpakaraṇaṁ pahūtadhanadhaññaṁ. Tena hi, tāta sudinna,
, purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā bījakampi dehi— mā no aputtakaṁ sāpateyyaṁ licchavayo
apaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ atiharāpesun”ti. “Etaṁ kho me, amma, sakkā kātun”ti,
methunaṃ dhammaṃ abhiviññāpesi. sā tena gabbhaṃ gaṇhi. bhummā purāṇadutiyikāya bāhāyaṁ gahetvā mahāvanaṁ ajjhogāhetvā
devā saddamanussāvesuṃ – ‘‘ nirabbudo vata , bho , bhikkhusaṅgho apaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṁ
nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo methunaṁ dhammaṁ abhiviññāpesi. Sā tena gabbhaṁ gaṇhi.
uppādito ’’ ti. bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā
cātummahārājikā ( sī . syā . ) devā saddamanussāvesuṃ … pe … 63Bhummā devā saddamanussāvesuṁ— “nirabbudo vata bho
bhikkhusaṁgho nirādīnavo; sudinnena kalandaputtena abbudaṁ
uppāditaṁ, ādīnavo uppādito”ti. Bhummānaṁ devānaṁ saddaṁ sutvā
cātumahārājikā cātummahārājikā (Si, Sya1-3) devā
saddamanussāvesuṁ…pe… tāvatiṁsā devā… yāmā devā… tusitā
tāvatiṃsā devā … yāmā devā … tusitā devā … nimmānaratī devā …
devā… nimmānaratī devā… paranimmitavasavattī devā…
paranimmitavasavattī devā … brahmakāyikā devā saddamanussāvesuṃ
brahmakāyikā devā saddamanussāvesuṁ— “nirabbudo vata bho
– ‘‘ nirabbudo vata , bho , bhikkhusaṅgho nirādīnavo; sudinnena
bhikkhusaṁgho nirādīnavo; sudinnena kalandaputtena abbudaṁ
kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito ’’ ti. itiha tena
uppāditaṁ, ādīnavo uppādito”ti. Itiha tena khaṇena tena muhuttena
khaṇena tena muhuttena yāva brahmalokā saddo abbhuggacchi.
yāva brahmalokā saddo abbhuggacchi.
atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa
paripākamanvāya puttaṃ vijāyi. atha kho āyasmato sudinnassa 64Atha kho āyasmato sudinnassa purāṇadutiyikā tassa
gabbhassa paripākamanvāya puttaṁ vijāyi. Atha kho āyasmato
sahāyakā tassa dārakassa ‘ bījako ’ ti nāmaṃ akaṃsu. āyasmato
sudinnassa sahāyakā tassa dārakassa bījakoti nāmaṁ akaṁsu.
sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu. āyasmato
Āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṁ akaṁsu.
sudinnassa bījakapitāti nāmaṃ akaṃsu. te aparena samayena ubho
Āyasmato sudinnassa bījakapitāti nāmaṁ akaṁsu. Te aparena
agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.
samayena ubho agārasmā anagāriyaṁ pabbajitvā arahattaṁ
sacchākaṁsu.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 37

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

65Atha kho āyasmato sudinnassa ahudeva kukkuccaṁ, ahu


atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro –
vippaṭisāro— “alābhā vata me, na vata me lābhā; dulladdhaṁ vata
‘‘ alābhā vata me, na vata me lābhā ! dulladdhaṃ vata me, na vata me
me, na vata me suladdhaṁ; yohaṁ evaṁ svākkhāte dhammavinaye
suladdhaṃ ! yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā
pabbajitvā nāsakkhiṁ yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ
nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu
37 brahmacariyaṁ caritun”ti. So teneva kukkuccena tena vippaṭisārena
’’ nti . so teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho
kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano
dhamanisanthatagatto antomano līnamano dukkhī dummano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
vippaṭisārī pajjhāyi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 38

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ


66Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṁ
sudinnaṃ etadavocuṃ – ‘‘ pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā
sudinnaṁ etadavocuṁ— “pubbe kho tvaṁ, āvuso sudinna, vaṇṇavā
ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni
ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni
tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
tvaṁ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto antomano līnamano dukkhī dummano
dhamanisanthatagatto antomano līnamano dukkhī dummano
vippaṭisārī pajjhāyasi. kacci no tvaṃ, āvuso sudinna, anabhirato
vippaṭisārī pajjhāyasi. Kacci no tvaṁ, āvuso sudinna, anabhirato
brahmacariyaṃ carasī ’’ ti? ‘‘ na kho ahaṃ, āvuso, anabhirato
brahmacariyaṁ carasī”ti?
brahmacariyaṃ carāmi. atthi me pāpakammaṃ kataṃ;
purāṇadutiyikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso,
67“Na kho ahaṁ, āvuso, anabhirato brahmacariyaṁ carāmi.
ahudeva kukkuccaṃ ahu vippaṭisāro – ‘ alābhā vata me, na vata me
Atthi me pāpakammaṁ kataṁ; purāṇadutiyikāya methuno dhammo
lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ
paṭisevito; tassa mayhaṁ, āvuso, ahudeva kukkuccaṁ ahu
svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ
vippaṭisāro— ‘alābhā vata me, na vata me lābhā; dulladdhaṁ vata
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu ’’ nti . ‘‘ alañhi te,
me, na vata me suladdhaṁ; yohaṁ evaṁ svākkhāte dhammavinaye
āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ
pabbajitvā nāsakkhiṁ yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ
svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ
brahmacariyaṁ caritun’ ”ti.
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. nanu, āvuso,
38
bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya;
68“Alañhi te, āvuso sudinna, kukkuccāya alaṁ vippaṭisārāya
visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo
yaṁ tvaṁ evaṁ svākkhāte dhammavinaye pabbajitvā na sakkhissasi
desito, no saupādānāya. tattha nāma tvaṃ, āvuso, bhagavatā virāgāya
yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carituṁ. Nanu,
dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite
āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no
saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya
sarāgāya; visaṁyogāya dhammo desito, no saṁyogāya; anupādānāya
cetessasi ! nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya
dhammo desito, no saupādānāya. Tattha nāma tvaṁ, āvuso, bhagavatā
dhammo desito, madanimmadanāya pipāsavinayāya
virāgāya dhamme desite sarāgāya cetessasi, visaṁyogāya dhamme
ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya
desite saṁyogāya cetessasi, anupādānāya dhamme desite saupādānāya
nirodhāya nibbānāya dhammo desito ! nanu, āvuso, bhagavatā
cetessasi. Nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya
anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ
dhammo desito, madanimmadanāya pipāsavinayāya
pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto,
ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya
kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo
nirodhāya nibbānāya dhammo desito. Nanu, āvuso, bhagavatā
akkhāto ! netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā
anekapariyāyena kāmānaṁ pahānaṁ akkhātaṁ, kāmasaññānaṁ
bhiyyobhāvāya. atha khvetaṃ, āvuso, appasannānañceva appasādāya
pariññā akkhātā, kāmapipāsānaṁ paṭivinayo akkhāto,
pasannānañca ekaccānaṃ aññathattāyā ’’ ti.
kāmavitakkānaṁ samugghāto akkhāto, kāmapariḷāhānaṁ vūpasamo
akkhāto. Netaṁ, āvuso, appasannānaṁ vā pasādāya, pasannānaṁ vā
bhiyyobhāvāya. Atha khvetaṁ, āvuso, appasannānañceva appasādāya
pasannānañca ekaccānaṁ aññathattāyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 39

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena 69Atha kho te bhikkhū āyasmantaṁ sudinnaṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā vigarahitvā bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā
āyasmantaṃ sudinnaṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ, sudinna, āyasmantaṁ sudinnaṁ paṭipucchi— “saccaṁ kira tvaṁ, sudinna,
purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī ’’ ti? ‘‘ saccaṃ, purāṇadutiyikāya methunaṁ dhammaṁ paṭisevī”ti? “Saccaṁ,
bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ bhagavā”ti.
ananucchaviyaṃ ( sī . ) , moghapurisa, ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma tvaṃ, 70Vigarahi buddho bhagavā— “ananucchavikaṁ
moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na ananucchaviyaṁ (Si, Pa1), moghapurisa, ananulomikaṁ appaṭirūpaṁ
sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma tvaṁ,
carituṃ ! nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo moghapurisa, evaṁ svākkhāte dhammavinaye pabbajitvā na
desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; sakkhissasi yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ
anupādānāya dhammo desito, no saupādānāya ! tattha nāma tvaṃ, carituṁ. Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo
moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi , desito, no sarāgāya; visaṁyogāya dhammo desito, no saṁyogāya;
visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṁ,
dhamme desite saupādānāya cetessasi ! nanu mayā, moghapurisa, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi,
39
anekapariyāyena rāgavirāgāya dhammo desito ! madanimmadanāya visaṁyogāya dhamme desite saṁyogāya cetessasi, anupādānāya
pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya dhamme desite saupādānāya cetessasi. Nanu mayā, moghapurisa,
virāgāya nirodhāya nibbānāya dhammo desito ! nanu mayā, anekapariyāyena rāgavirāgāya dhammo desito. Madanimmadanāya
moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya
kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, virāgāya nirodhāya nibbānāya dhammo desito. Nanu mayā,
kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo moghapurisa, anekapariyāyena kāmānaṁ pahānaṁ akkhātaṁ,
akkhāto ! varaṃ te, moghapurisa, āsivisassa āsīvisassa ( sī . syā . ) kāmasaññānaṁ pariññā akkhātā, kāmapipāsānaṁ paṭivinayo akkhāto,
ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa kāmavitakkānaṁ samugghāto akkhāto, kāmapariḷāhānaṁ vūpasamo
aṅgajāte aṅgajātaṃ pakkhittaṃ. varaṃ te, moghapurisa, akkhāto. Varaṁ te, moghapurisa, āsivisassa āsīvisassa (Si, Sya1-3, Pa1)
kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa ghoravisassa mukhe aṅgajātaṁ pakkhittaṁ, na tveva mātugāmassa
aṅgajāte aṅgajātaṃ pakkhittaṃ. varaṃ te, moghapurisa, aṅgārakāsuyā aṅgajāte aṅgajātaṁ pakkhittaṁ. Varaṁ te, moghapurisa,
ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva kaṇhasappassa mukhe aṅgajātaṁ pakkhittaṁ, na tveva mātugāmassa
mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. taṃ kissa hetu? aṅgajāte aṅgajātaṁ pakkhittaṁ. Varaṁ te, moghapurisa,
tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṁ
vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā pakkhittaṁ, na tveva mātugāmassa aṅgajāte aṅgajātaṁ pakkhittaṁ.
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. itonidānañca kho, Taṁ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṁ vā
nigaccheyya maraṇamattaṁ vā dukkhaṁ, na tveva tappaccayā kāyassa
bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ
upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṁ
moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Tattha
vinipātaṃ nirayaṃ upapajjeyya. tattha nāma tvaṃ, moghapurisa, yaṃ
nāma tvaṁ, moghapurisa, yaṁ tvaṁ asaddhammaṁ gāmadhammaṁ
tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ
vasaladhammaṁ duṭṭhullaṁ odakantikaṁ rahassaṁ
odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi,
dvayaṁdvayasamāpattiṁ samāpajjissasi, bahūnaṁ kho tvaṁ,
bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā
moghapurisa, akusalānaṁ dhammānaṁ ādikattā pubbaṅgamo. Netaṁ,
pubbaṅgamo. netaṃ, moghapurisa, appasannānaṃ vā pasādāya,
moghapurisa, appasannānaṁ vā pasādāya, pasannānaṁ vā
pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa,
bhiyyobhāvāya; atha khvetaṁ, moghapurisa, appasannānañceva
appasannānañceva appasādāya, pasannānañca ekaccānaṃ
appasādāya, pasannānañca ekaccānaṁ aññathattāyā”ti.
aññathattāyā ’’ ti.

atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā 71Athakho bhagavā āyasmantaṁ sudinnaṁ anekapariyāyena
vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya
dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya
asantuṭṭhatāya (Sya1-3) saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā
asantuṭṭhatāya ( syā . ) saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa
anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa
sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa
sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa
viriyārambhassa (Si, Sya1, Pa1), vīriyārabbhassa (Maka) vaṇṇaṁ
vīriyārabbhassa ( ka . ) vaṇṇaṃ bhāsitvā bhikkhūnaṃ
bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū
kathaṁ katvā bhikkhū āmantesi— “tena hi, bhikkhave, bhikkhūnaṁ
āmantesi – ‘‘ tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ
sikkhāpadaṁ paññapessāmi paññāpessāmi (Si, Sya1-3, Pa1) dasa
paññapessāmi paññāpessāmi ( sī . syā . ) dasa atthavase paṭicca –
atthavase paṭicca— saṁghasuṭṭhutāya, saṁghaphāsutāya,
saṅghasuṭṭhutāya , saṅghaphāsutāya , dummaṅkūnaṃ puggalānaṃ
dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ
niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya,
phāsuvihārāya, diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya,
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ
samparāyikānaṁ āsavānaṁ paṭighātāya, appasannānaṁ pasādāya,
paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya,
pasannānaṁ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya.
saddhammaṭṭhitiyā, vinayānuggahāya. evañca pana, bhikkhave, imaṃ
Evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
sikkhāpadaṃ uddiseyyātha –

‘‘ yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti 72“Yo pana bhikkhu methunaṁ dhammaṁ paṭiseveyya, pārājiko
hoti asaṁvāso”ti.
asaṃvāso ’’ ti.

evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. 73Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 40

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.1.1.2. Makk
Makkaṭīv
aṭīvatth
atthu
u
tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Makk
Makkaṭīv
aṭīvatth
atthu
u
atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
75Tena kho pana samayena aññataro bhikkhu vesāliyaṁ
vesāliṃ piṇḍāya pāvisi. tena kho pana samayena sambahulā bhikkhū mahāvane makkaṭiṁ āmisena upalāpetvā tassā methunaṁ dhammaṁ
senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro paṭisevati. Atha kho so bhikkhu pubbaṇhasamayaṁ nivāsetvā
tenupasaṅkamiṃsu. addasa kho sā makkaṭī te bhikkhū dūratova pattacīvaraṁ ādāya vesāliṁ piṇḍāya pāvisi. Tena kho pana samayena
40 āgacchante. disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā sambahulā bhikkhū senāsanacārikaṁ āhiṇḍantā yena tassa bhikkhuno
tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi cheppampi cālesi, kaṭimpi vihāro tenupasaṅkamiṁsu. Addasa kho sā makkaṭī te bhikkhū
oḍḍi, nimittampi akāsi. atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami;
nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ upasaṅkamitvā tesaṁ bhikkhūnaṁ purato kaṭimpi cālesi cheppampi
paṭisevatī ’’ ti. ekamantaṃ nilīyiṃsu. atha kho so bhikkhu vesāliyaṃ cālesi, kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṁ bhikkhūnaṁ
piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. etadahosi— “nissaṁsayaṁ kho so bhikkhu imissā makkaṭiyā
methunaṁ dhammaṁ paṭisevatī”ti. Ekamantaṁ nilīyiṁsu. Atha kho so
bhikkhu vesāliyaṁ piṇḍāya caritvā piṇḍapātaṁ ādāya paṭikkami.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 41

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

76Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha


atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. atha kho so kho so bhikkhu taṁ piṇḍapātaṁ ekadesaṁ bhuñjitvā ekadesaṁ tassā
bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī taṁ piṇḍapātaṁ bhuñjitvā
makkaṭiyā adāsi. atha kho sā makkaṭī taṃ piṇḍapātaṃ bhuñjitvā tassa tassa bhikkhuno kaṭiṁ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā
bhikkhuno kaṭiṃ oḍḍi. atha kho so bhikkhu tassā makkaṭiyā methunaṁ dhammaṁ paṭisevati.
methunaṃ dhammaṃ paṭisevati. atha kho te bhikkhū taṃ bhikkhuṃ
etadavocuṃ – ‘‘ nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; 77Atha kho te bhikkhū taṁ bhikkhuṁ etadavocuṁ— “nanu,
kissa tvaṃ, āvuso, makkaṭiyā methunaṃ dhammaṃ paṭisevasī ’’ ti? ‘‘ āvuso, bhagavatā sikkhāpadaṁ paññattaṁ; kissa tvaṁ, āvuso,
saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; tañca kho makkaṭiyā methunaṁ dhammaṁ paṭisevasī”ti? “Saccaṁ, āvuso,
manussitthiyā , no tiracchānagatāyā ’’ ti. ‘‘ nanu, āvuso, tatheva taṃ bhagavatā sikkhāpadaṁ paññattaṁ; tañca kho manussitthiyā, no
hoti. ananucchavikaṃ, āvuso, ananulomikaṃ appaṭirūpaṃ tiracchānagatāyā”ti. “Nanu, āvuso, tatheva taṁ hoti. Ananucchavikaṁ,
41
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma tvaṃ, āvuso, āvuso, ananulomikaṁ appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ
evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ akaraṇīyaṁ. Kathañhi nāma tvaṁ, āvuso, evaṁ svākkhāte
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ ! nanu, āvuso, dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṁ paripuṇṇaṁ
bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya … parisuddhaṁ brahmacariyaṁ carituṁ. Nanu, āvuso, bhagavatā
pe … kāmapariḷāhānaṃ vūpasamo akkhāto ! netaṃ, āvuso, anekapariyāyena virāgāya dhammo desito, no sarāgāya…pe…
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. atha kāmapariḷāhānaṁ vūpasamo akkhāto. Netaṁ, āvuso, appasannānaṁ
khvetaṃ, āvuso, appasannānañceva appasādāya, pasannānañca vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ, āvuso,
ekaccānaṃ aññathattāyā ’’ ti. atha kho te bhikkhū taṃ bhikkhuṃ appasannānañceva appasādāya, pasannānañca ekaccānaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ arocesuṃ . aññathattāyā”ti. Atha kho te bhikkhū taṁ bhikkhuṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 42

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

78Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe


atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
bhikkhusaṁghaṁ sannipātāpetvā taṁ bhikkhuṁ paṭipucchi—
sannipātāpetvā taṃ bhikkhuṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ,
“saccaṁ kira tvaṁ, bhikkhu, makkaṭiyā methunaṁ dhammaṁ
bhikkhu, makkaṭiyā methunaṃ dhammaṃ paṭisevī ’’ ti? ‘‘ saccaṃ,
paṭisevī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā—
bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ,
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma tvaṁ,
akaraṇīyaṃ. kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte
moghapurisa, evaṁ svākkhāte dhammavinaye pabbajitvā na
dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ
sakkhissasi yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ
parisuddhaṃ brahmacariyaṃ carituṃ ! nanu mayā, moghapurisa,
carituṁ. Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo
anekapariyāyena virāgāya dhammo desito, no sarāgāya … pe …
desito, no sarāgāya…pe… kāmapariḷāhānaṁ vūpasamo akkhāto.
kāmapariḷāhānaṃ vūpasamo akkhāto ! varaṃ te, moghapurisa,
Varaṁ te, moghapurisa, āsivisassa ghoravisassa mukhe aṅgajātaṁ
āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva
pakkhittaṁ, na tveva makkaṭiyā aṅgajāte aṅgajātaṁ pakkhittaṁ.
makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. varaṃ te, moghapurisa,
Varaṁ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṁ pakkhittaṁ,
kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā
na tveva makkaṭiyā aṅgajāte aṅgajātaṁ pakkhittaṁ. Varaṁ te,
aṅgajāte aṅgajātaṃ pakkhittaṃ. varaṃ te, moghapurisa, aṅgārakāsuyā
moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya
ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva
aṅgajātaṁ pakkhittaṁ, na tveva makkaṭiyā aṅgajāte aṅgajātaṁ
42 makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. taṃ kissa hetu?
pakkhittaṁ. Taṁ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṁ
tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ
vā nigaccheyya maraṇamattaṁ vā dukkhaṁ; na tveva tappaccayā
vā dukkhaṃ; na tveva tappaccayā kāyassa bhedā paraṃ maraṇā
kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. itonidānañca kho,
upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṁ
moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Tattha
vinipātaṃ nirayaṃ upapajjeyya. tattha nāma tvaṃ, moghapurisa, yaṃ
nāma tvaṁ, moghapurisa, yaṁ tvaṁ asaddhammaṁ gāmadhammaṁ
tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ
vasaladhammaṁ duṭṭhullaṁ odakantikaṁ rahassaṁ
odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi !
dvayaṁdvayasamāpattiṁ samāpajjissasi. Netaṁ, moghapurisa,
netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
sikkhāpadaṁ uddiseyyātha—
‘‘ yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso
79“Yo
pana bhikkhu methunaṁ dhammaṁ paṭiseveyya
tiracchānagatāyapi, pārājiko hoti asaṃvāso ’’ ti.
antamaso tiracchānagatāyapi, pārājiko hoti asaṁvāso”ti.
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
80Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 43

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū 1.1.1.3. San
Santhatabhāṇa
thatabhāṇavāra
vāra
yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ
nhāyiṃsu. yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ
nhāyitvā ayoniso manasi karitvā sikkhaṃ apaccakkhāya dubbalyaṃ San
Santhatabhāṇa
thatabhāṇavāra
vāra
anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. te aparena samayena
82Tena kho pana samayena sambahulā vesālikā vajjiputtakā
ñātibyasanenapi phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi bhikkhū yāvadatthaṁ bhuñjiṁsu, yāvadatthaṁ supiṁsu, yāvadatthaṁ
phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti – ‘‘ na nhāyiṁsu. Yāvadatthaṁ bhuñjitvā yāvadatthaṁ supitvā yāvadatthaṁ
mayaṃ, bhante ānanda, buddhagarahino na dhammagarahino na nhāyitvā ayoniso manasi karitvā sikkhaṁ apaccakkhāya dubbalyaṁ
saṅghagarahino ; attagarahino mayaṃ, bhante ānanda, anāvikatvā methunaṁ dhammaṁ paṭiseviṁsu. Te aparena samayena
anaññagarahino. mayamevamhā alakkhikā mayaṃ appapuññā, ye ñātibyasanenapi phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi
mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā phuṭṭhā āyasmantaṁ ānandaṁ upasaṅkamitvā evaṁ vadanti— “na
yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. idāni mayaṁ, bhante ānanda, buddhagarahino na dhammagarahino na
cepi idānipi ce ( syā . ) mayaṃ , bhante ānanda, labheyyāma saṁghagarahino; attagarahino mayaṁ, bhante ānanda,
bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ , idānipi anaññagarahino. Mayamevamhā alakkhikā mayaṁ appapuññā, ye
mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ mayaṁ evaṁ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā
43 bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttā yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carituṁ. Idāni
vihareyyāma . sādhu , bhante ānanda , bhagavato etamatthaṃ ārocehī cepi idānipi ce (Sya1-3) mayaṁ, bhante ānanda, labheyyāma
’’ ti. ‘‘ evamāvuso ’’ ti kho āyasmā ānando vesālikānaṃ bhagavato santike pabbajjaṁ labheyyāma upasampadaṁ, idānipi
vajjiputtakānaṃ paṭissuṇitvā yena bhagavā tenupasaṅkami; mayaṁ vipassakā kusalānaṁ dhammānaṁ pubbarattāpararattaṁ
upasaṅkamitvā bhagavato etamatthaṃ ārocesi. bodhipakkhikānaṁ dhammānaṁ bhāvanānuyogamanuyuttā
vihareyyāma. Sādhu, bhante ānanda, bhagavato etamatthaṁ
‘‘ aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā ārocehī”ti. “Evamāvuso”ti kho āyasmā ānando vesālikānaṁ
vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ vajjiputtakānaṁ paṭissuṇitvā yena bhagavā tenupasaṅkami;
paññattaṃ samūhaneyyā ’’ ti. upasaṅkamitvā bhagavato etamatthaṁ ārocesi.

atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ


83“Aṭṭhānametaṁ, ānanda, anavakāso yaṁ tathāgato vajjīnaṁ
kathaṃ katvā bhikkhū āmantesi – ‘‘ yo, bhikkhave yo pana bhikkhave vā vajjiputtakānaṁ vā kāraṇā sāvakānaṁ pārājikaṁ sikkhāpadaṁ
bhikkhu ( sī . ) yo kho bhikkhave bhikkhu ( syā . ) , sikkhaṃ paññattaṁ samūhaneyyā”ti.
apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati
so āgato na upasampādetabbo ; yo ca kho , bhikkhave yo ca kho
84Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
bhikkhave bhikkhu ( sī . syā . ) , sikkhaṃ paccakkhāya dubbalyaṃ dhammiṁ kathaṁ katvā bhikkhū āmantesi— “yo, bhikkhave yo pana
bhikkhave bhikkhu (Si, Pa1) yo kho bhikkhave bhikkhu (Sya1-3),
sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ dhammaṁ
paṭisevati so āgato na upasampādetabbo. Yo ca kho, bhikkhave yo
pana bhikkhave bhikkhu (Si, Pa1) yo kho bhikkhave bhikkhu (Sya1-3),
āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasampādetabbo .
sikkhaṁ paccakkhāya dubbalyaṁ āvikatvā methunaṁ dhammaṁ
evañca pana , bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –
paṭisevati so āgato upasampādetabbo. Evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 44

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

85“Yo pana bhikkhu bhikkhūnaṁ sikkhāsājīvasamāpanno


44 . ‘‘ yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ
sikkhaṁ apaccakkhāya appaccakkhāya (Sya2, Sya3) dubbalyaṁ
apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ
44 anāvikatvā methunaṁ dhammaṁ paṭiseveyya, antamaso
paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso ’’ ti.
tiracchānagatāyapi, pārājiko hoti asaṁvāso”ti. (1:1)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 45

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

45 . yo panāti yo yādiso yathāyutto yathājacco yathānāmo yathāgotto


86Yo panāti yo yādiso yathāyutto yathājacco yathānāmo
yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā. eso
yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā
vuccati ‘ yo panā ‘ ti.
majjhimo vā. Eso vuccati “yo panā”ti.
vibha . 510 , jhānavibhaṅgepibhikkhūti bhikkhakoti bhikkhu,
87 30Vbh.510/1
bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhu,
Bhikkhūti bhikkhakoti bhikkhu, bhikkhācariyaṁ ajjhupagatoti
samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhūti bhikkhu, tīhi
bhikkhu, bhinnapaṭadharoti bhikkhu, samaññāya bhikkhu, paṭiññāya
saraṇagamanehi upasampannoti bhikkhu, bhadro bhikkhu, sāro
bhikkhu, ehi bhikkhūti bhikkhu, tīhi saraṇagamanehi upasampannoti
bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena
bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho
ñatticatutthena kammena akuppena ṭhānārahena upasampannoti
bhikkhu, samaggena saṁghena ñatticatutthena kammena akuppena
bhikkhu. tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena
ṭhānārahena upasampannoti bhikkhu. Tatra yvāyaṁ bhikkhu
kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe
samaggena saṁghena ñatticatutthena kammena akuppena ṭhānārahena
adhippeto bhikkhūti.
upasampanno, ayaṁ imasmiṁ atthe adhippeto bhikkhūti.
88 8D.305/1
dī . ni . 3 . 305 sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā,
Sikkhāti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā,
adhipaññāsikkhā . tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe
45 adhipaññāsikkhā. Tatra yāyaṁ adhisīlasikkhā, ayaṁ imasmiṁ atthe
adhippetā sikkhāti.
adhippetā sikkhāti.
89Sājīvaṁ nāma yaṁ bhagavatā paññattaṁ sikkhāpadaṁ, etaṁ
sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ
sājīvaṁ nāma. Tasmiṁ sikkhati, tena vuccati sājīvasamāpannoti.
nāma. tasmiṃ sikkhati, tena vuccati sājīvasamāpannoti.

90Sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvāti atthi,


sikkhaṃapaccakkhāya dubbalyaṃ anāvikatvāti atthi, bhikkhave,
bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā; atthi,
dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā; atthi, bhikkhave,
bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

91Kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca


‘‘ kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
apaccakkhātā. Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato
apaccakkhātā. idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato
sāmaññā cavitukāmo bhikkhubhāvaṁ aṭṭīyamāno harāyamāno
sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno
jigucchamāno gihibhāvaṁ patthayamāno upāsakabhāvaṁ
jigucchamāno gihibhāvaṃ patthayamāno upāsakabhāvaṃ
patthayamāno ārāmikabhāvaṁ patthayamāno sāmaṇerabhāvaṁ
patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ
patthayamāno titthiyabhāvaṁ patthayamāno titthiyasāvakabhāvaṁ
patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ
patthayamāno assamaṇabhāvaṁ patthayamāno asakyaputtiyabhāvaṁ
patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno— “yannūnāhaṁ buddhaṁ paccakkheyyan”ti vadati
patthayamāno – ‘ yaṃnūnāhaṃ buddhaṃ paccakkheyya ’ nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
viññāpeti. evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
apaccakkhātā.
92Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno—
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ “yannūnāhaṁ dhammaṁ paccakkheyyan”ti vadati viññāpeti…pe…
yaṃnūnāhaṃ dhammaṃ paccakkheyya ’ nti vadati viññāpeti … pe … “yannūnāhaṁ saṁghaṁ… yannūnāhaṁ sikkhaṁ… yannūnāhaṁ
yaṃnūnāhaṃ saṅghaṃ … yaṃnūnāhaṃ sikkhaṃ … yaṃnūnāhaṃ vinayaṁ… yannūnāhaṁ pātimokkhaṁ… yannūnāhaṁ uddesaṁ…
vinayaṃ … yaṃnūnāhaṃ pātimokkhaṃ … yaṃnūnāhaṃ uddesaṃ … yannūnāhaṁ upajjhāyaṁ… yannūnāhaṁ ācariyaṁ… yannūnāhaṁ
yaṃnūnāhaṃ upajjhāyaṃ … yaṃnūnāhaṃ ācariyaṃ … yaṃnūnāhaṃ saddhivihārikaṁ… yannūnāhaṁ antevāsikaṁ… yannūnāhaṁ
saddhivihārikaṃ … yaṃnūnāhaṃ antevāsikaṃ … yaṃnūnāhaṃ samānupajjhāyakaṁ… yannūnāhaṁ samānācariyakaṁ… yannūnāhaṁ
samānupajjhāyakaṃ … yaṃnūnāhaṃ samānācariyakaṃ yaṃnūnāhaṃ sabrahmacāriṁ paccakkheyyan”ti vadati viññāpeti. “Yannūnāhaṁ gihī
sabrahmacāriṃ paccakkheyya ’ nti vadati viññāpeti. ‘ yaṃnūnāhaṃ assan”ti vadati viññāpeti. “Yannūnāhaṁ upāsako assan”ti…
gihī assa ’ nti vadati viññāpeti. ‘ yaṃnūnāhaṃ upāsako assa ’ nti … ‘ “yannūnāhaṁ ārāmiko assan”ti… “yannūnāhaṁ sāmaṇero assan”ti…
yaṃnūnāhaṃ ārāmiko assa ’ nti … ‘ yaṃnūnāhaṃ sāmaṇero assa ’ nti “yannūnāhaṁ titthiyo assan”ti… “yannūnāhaṁ titthiyasāvako
… ‘ yaṃnūnāhaṃ titthiyo assa ’ nti … ‘ yaṃnūnāhaṃ titthiyasāvako assan”ti… “yannūnāhaṁ assamaṇo assan”ti… “yannūnāhaṁ
assa ’ nti … ‘ yaṃnūnāhaṃ assamaṇo assa ’ nti … ‘ yaṃnūnāhaṃ asakyaputtiyo assan”ti vadati viññāpeti. Evampi, bhikkhave,
asakyaputtiyo assa ’ nti vadati viññāpeti. evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 46

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 93Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ yadi patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno— “yadi
panāhaṃ buddhaṃ paccakkheyya ’ nti vadati viññāpeti … pe … ‘ yadi panāhaṁ buddhaṁ paccakkheyyan”ti vadati viññāpeti…pe… “yadi
panāhaṃ asakyaputtiyo assa ’ nti vadati viññāpeti … pe … ‘ apāhaṃ panāhaṁ asakyaputtiyo assan”ti vadati viññāpeti…pe… “apāhaṁ
buddhaṃ paccakkheyya ’ nti vadati viññāpeti … pe … ‘ apāhaṃ buddhaṁ paccakkheyyan”ti vadati viññāpeti…pe… “apāhaṁ
46 asakyaputtiyo assa ’ nti vadati viññāpeti … pe … ‘ handāhaṃ asakyaputtiyo assan”ti vadati viññāpeti…pe… “handāhaṁ buddhaṁ
buddhaṃ paccakkheyya ’ nti vadati viññāpeti … pe … ‘ handāhaṃ paccakkheyyan”ti vadati viññāpeti…pe… “handāhaṁ asakyaputtiyo
asakyaputtiyo assa ’ nti vadati viññāpeti … pe … ‘ hoti me buddhaṃ assan”ti vadati viññāpeti…pe… “hoti me buddhaṁ paccakkheyyan”ti
paccakkheyya ’ nti vadati viññāpeti … pe … ‘ hoti me asakyaputtiyo vadati viññāpeti…pe… “hoti me asakyaputtiyo assan”ti vadati
assa ’ nti vadati viññāpeti. evampi, bhikkhave, dubbalyāvikammañceva viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
hoti sikkhā ca apaccakkhātā. apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 47

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 94Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno ‘ mātaraṃ patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno “mātaraṁ
sarāmī ‘ ti vadati viññāpeti … ‘ pitaraṃ sarāmī ‘ ti vadati viññāpeti … sarāmī”ti vadati viññāpeti… “pitaraṁ sarāmī”ti vadati viññāpeti…
‘ bhātaraṃ sarāmī ‘ ti vadati viññāpeti … ‘ bhaginiṃ sarāmī ‘ ti vadati “bhātaraṁ sarāmī”ti vadati viññāpeti… “bhaginiṁ sarāmī”ti vadati
viññāpeti … ‘ puttaṃ sarāmī ‘ ti vadati viññāpeti … ‘ dhītaraṃ sarāmī viññāpeti… “puttaṁ sarāmī”ti vadati viññāpeti… “dhītaraṁ sarāmī”ti
‘ ti vadati viññāpeti … ‘ pajāpatiṃ sarāmī ‘ ti vadati viññāpeti … ‘ vadati viññāpeti… “pajāpatiṁ sarāmī”ti vadati viññāpeti… “ñātake
ñātake sarāmī ‘ ti vadati viññāpeti … ‘ mitte sarāmī ‘ ti vadati sarāmī”ti vadati viññāpeti… “mitte sarāmī”ti vadati viññāpeti…
47
viññāpeti … ‘ gāmaṃ sarāmī ‘ ti vadati viññāpeti … ‘ nigamaṃ sarāmī “gāmaṁ sarāmī”ti vadati viññāpeti… “nigamaṁ sarāmī”ti vadati
‘ ti vadati viññāpeti … ‘ khettaṃ sarāmī ‘ ti vadati viññāpeti … ‘ viññāpeti… “khettaṁ sarāmī”ti vadati viññāpeti… “vatthuṁ sarāmī”ti
vatthuṃ sarāmi ’ ti vadati viññāpeti … ‘ hiraññaṃ sarāmī ‘ ti vadati vadati viññāpeti… “hiraññaṁ sarāmī”ti vadati viññāpeti… “suvaṇṇaṁ
viññāpeti … ‘ suvaṇṇaṃ sarāmī ‘ ti vadati viññāpeti … ‘ sippaṃ sarāmī”ti vadati viññāpeti… “sippaṁ sarāmī”ti vadati viññāpeti…
sarāmī ‘ ti vadati viññāpeti … ‘ pubbe hasitaṃ lapitaṃ kīḷitaṃ “pubbe hasitaṁ lapitaṁ kīḷitaṁ samanussarāmī”ti vadati viññāpeti.
samanussarāmī ‘ ti vadati viññāpeti. evampi, bhikkhave, Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā. apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 48

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

95Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo


‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno— “mātā
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ mātā
me atthi, sā mayā posetabbā”ti vadati viññāpeti… “pitā me atthi, so
me atthi, sā mayā posetabbā ‘ ti vadati viññāpeti … ‘ pitā me atthi, so
mayā posetabbo”ti vadati viññāpeti… “bhātā me atthi, so mayā
mayā posetabbo ‘ ti vadati viññāpeti … ‘ bhātā me atthi, so mayā
posetabbo”ti vadati viññāpeti… “bhaginī me atthi, sā mayā
posetabbo ‘ ti vadati viññāpeti … ‘ bhaginī me atthi, sā mayā
posetabbā”ti vadati viññāpeti… “putto me atthi, so mayā posetabbo”ti
48 posetabbā ‘ ti vadati viññāpeti … ‘ putto me atthi, so mayā posetabbo
vadati viññāpeti… “dhītā me atthi, sā mayā posetabbā”ti vadati
‘ ti vadati viññāpeti … ‘ dhītā me atthi, sā mayā posetabbā ‘ ti vadati
viññāpeti… “pajāpati me atthi, sā mayā posetabbā”ti vadati
viññāpeti … ‘ pajāpati me atthi, sā mayā posetabbā ‘ ti vadati
viññāpeti… “ñātakā me atthi, te mayā posetabbā”ti vadati
viññāpeti … ‘ ñātakā me atthi, te mayā posetabbā ‘ ti vadati viññāpeti
viññāpeti… “mittā me atthi, te mayā posetabbā”ti vadati viññāpeti.
… ‘ mittā me atthi, te mayā posetabbā ‘ ti vadati viññāpeti. evampi,
Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 49

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 96Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ mātā patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno— “mātā
me atthi, sā maṃ posessatī ‘ ti vadati viññāpeti … ‘ pitā me atthi, so me atthi, sā maṁ posessatī”ti vadati viññāpeti… “pitā me atthi, so
maṃ posessatī ‘ ti vadati viññāpeti … ‘ bhātā me atthi, so maṃ maṁ posessatī”ti vadati viññāpeti… “bhātā me atthi, so maṁ
posessatī ‘ ti vadati viññāpeti … ‘ bhaginī me atthi, sā maṃ posessatī ‘ posessatī”ti vadati viññāpeti… “bhaginī me atthi, sā maṁ posessatī”ti
ti vadati viññāpeti … ‘ putto me atthi, so maṃ posessatī ‘ ti vadati vadati viññāpeti… “putto me atthi, so maṁ posessatī”ti vadati
viññāpeti … ‘ dhītā me atthi, sā maṃ posessatī ‘ ti vadati viññāpeti … viññāpeti… “dhītā me atthi, sā maṁ posessatī”ti vadati viññāpeti…
‘ pajāpati me atthi, sā maṃ posessatī ‘ ti vadati viññāpeti … ‘ ñātakā “pajāpati me atthi, sā maṁ posessatī”ti vadati viññāpeti… “ñātakā me
49 me atthi, te maṃ posessantī ‘ ti vadati viññāpeti … ‘ mittā me atthi, atthi, te maṁ posessantī”ti vadati viññāpeti… “mittā me atthi, te
te maṃ posessantī ‘ ti vadati viññāpeti … ‘ gāmo me atthi, tenāhaṃ maṁ posessantī”ti vadati viññāpeti… “gāmo me atthi, tenāhaṁ
jīvissāmī ‘ ti vadati viññāpeti … ‘ nigamo me atthi, tenāhaṃ jīvissāmī ‘ jīvissāmī”ti vadati viññāpeti… “nigamo me atthi, tenāhaṁ jīvissāmī”ti
ti vadati viññāpeti … ‘ khettaṃ me atthi, tenāhaṃ jīvissāmī ‘ ti vadati vadati viññāpeti… “khettaṁ me atthi, tenāhaṁ jīvissāmī”ti vadati
viññāpeti … ‘ vatthu me atthi, tenāhaṃ jīvissāmī ‘ ti vadati viññāpeti viññāpeti… “vatthu me atthi, tenāhaṁ jīvissāmī”ti vadati viññāpeti…
… ‘ hiraññaṃ me atthi, tenāhaṃ jīvissāmī ‘ ti vadati viññāpeti … ‘ “hiraññaṁ me atthi, tenāhaṁ jīvissāmī”ti vadati viññāpeti…
suvaṇṇaṃ me atthi, tenāhaṃ jīvissāmī ‘ ti vadati viññāpeti … ‘ sippaṃ “suvaṇṇaṁ me atthi, tenāhaṁ jīvissāmī”ti vadati viññāpeti… “sippaṁ
me atthi, tenāhaṃ jīvissāmī ‘ ti vadati viññāpeti. evampi, bhikkhave, me atthi, tenāhaṁ jīvissāmī”ti vadati viññāpeti. Evampi, bhikkhave,
dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā. dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 50

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 97Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno ‘ dukkara patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno
’ nti vadati viññāpeti … ‘ na sukara ’ nti vadati viññāpeti … ‘ duccara “dukkaran”ti vadati viññāpeti… “na sukaran”ti vadati viññāpeti…
’ nti vadati viññāpeti … ‘ na sucara ’ nti vadati viññāpeti … ‘ na “duccaran”ti vadati viññāpeti… “na sucaran”ti vadati viññāpeti… “na
50
ussahāmī ‘ ti vadati viññāpeti … ‘ na visahāmī ‘ ti vadati viññāpeti … ussahāmī”ti vadati viññāpeti… “na visahāmī”ti vadati viññāpeti… “na
‘ na ramāmī ‘ ti vadati viññāpeti … ‘ nābhiramāmī ‘ ti vadati ramāmī”ti vadati viññāpeti… “nābhiramāmī”ti vadati viññāpeti.
viññāpeti. evampi kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā Evampi kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
ca apaccakkhātā. apaccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 51

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ kathañca , bhikkhave, dubbalyāvikammañceva hoti sikkhā ca


paccakkhātā? idha , bhikkhave, bhikkhu ukkaṇṭhito anabhirato 98Kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca
sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno paccakkhātā? Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato
jigucchamāno gihibhāvaṃ patthayamāno … pe … sāmaññā cavitukāmo bhikkhubhāvaṁ aṭṭīyamāno harāyamāno
asakyaputtiyabhāvaṃ patthayamāno – ‘ buddhaṃ paccakkhāmī ‘ ti jigucchamāno gihibhāvaṁ patthayamāno…pe… asakyaputtiyabhāvaṁ
vadati viññāpeti. evampi, bhikkhave, dubbalyāvikammañceva hoti patthayamāno— “buddhaṁ paccakkhāmī”ti vadati viññāpeti. Evampi,
sikkhā ca paccakkhātā. bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 99Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno—
dhammaṃ paccakkhāmī ‘ ti vadati viññāpeti … ‘ saṅghaṃ “dhammaṁ paccakkhāmī”ti vadati viññāpeti… “saṁghaṁ
paccakkhāmī ‘ ti vadati viññāpeti … ‘ sikkhaṃ paccakkhāmī ‘ ti vadati paccakkhāmī”ti vadati viññāpeti… “sikkhaṁ paccakkhāmī”ti vadati
viññāpeti … ‘ vinayaṃ paccakkhāmī ‘ ti vadati viññāpeti … ‘ viññāpeti… “vinayaṁ paccakkhāmī”ti vadati viññāpeti…
pātimokkhaṃ paccakkhāmī ‘ ti vadati viññāpeti … ‘ uddesaṃ “pātimokkhaṁ paccakkhāmī”ti vadati viññāpeti… “uddesaṁ
51
paccakkhāmī ‘ ti vadati viññāpeti … ‘ upajjhāyaṃ paccakkhāmī ‘ ti paccakkhāmī”ti vadati viññāpeti… “upajjhāyaṁ paccakkhāmī”ti vadati
vadati viññāpeti … ‘ ācariyaṃ paccakkhāmī ‘ ti vadati viññāpeti … ‘ viññāpeti… “ācariyaṁ paccakkhāmī”ti vadati viññāpeti…
saddhivihārikaṃ paccakkhāmī ‘ ti vadati viññāpeti … ‘ antevāsikaṃ “saddhivihārikaṁ paccakkhāmī”ti vadati viññāpeti… “antevāsikaṁ
paccakkhāmī ‘ ti vadati viññāpeti … ‘ samānupajjhāyakaṃ paccakkhāmī”ti vadati viññāpeti… “samānupajjhāyakaṁ
paccakkhāmī ‘ ti vadati viññāpeti … ‘ samānācariyakaṃ paccakkhāmī ‘ paccakkhāmī”ti vadati viññāpeti… “samānācariyakaṁ paccakkhāmī”ti
ti vadati viññāpeti … ‘ sabrahmacāriṃ paccakkhāmī ‘ ti vadati vadati viññāpeti… “sabrahmacāriṁ paccakkhāmī”ti vadati viññāpeti…
viññāpeti … ‘ gihīti maṃ dhārehī ‘ ti vadati viññāpeti … ‘ upāsakoti “gihīti maṁ dhārehī”ti vadati viññāpeti… “upāsakoti maṁ dhārehī”ti
maṃ dhārehī ‘ ti vadati viññāpeti … ‘ ārāmikoti maṃ dhārehī ‘ ti vadati viññāpeti… “ārāmikoti maṁ dhārehī”ti vadati viññāpeti…
vadati viññāpeti … ‘ sāmaṇeroti maṃ dhārehī ‘ ti vadati viññāpeti … ‘ “sāmaṇeroti maṁ dhārehī”ti vadati viññāpeti… “titthiyoti maṁ
titthiyoti maṃ dhārehī ‘ ti vadati viññāpeti … ‘ titthiyasāvakoti maṃ dhārehī”ti vadati viññāpeti… “titthiyasāvakoti maṁ dhārehī”ti vadati
dhārehī ‘ ti vadati viññāpeti … ‘ assamaṇoti maṃ dhārehī ‘ ti vadati viññāpeti… “assamaṇoti maṁ dhārehī”ti vadati viññāpeti…
viññāpeti … ‘ asakyaputtiyoti maṃ dhārehī ‘ ti vadati viññāpeti. “asakyaputtiyoti maṁ dhārehī”ti vadati viññāpeti. Evampi, bhikkhave,
evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
paccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 52

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo 100Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ bhikkhubhāvaṁ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṁ
patthayamāno … pe … asakyaputtiyabhāvaṃ patthayamāno – ‘ alaṃ patthayamāno…pe… asakyaputtiyabhāvaṁ patthayamāno— “alaṁ
me buddhenā ‘ ti vadati viññāpeti … pe … ‘ alaṃ me sabrahmacārīhī ‘ me buddhenā”ti vadati viññāpeti…pe… “alaṁ me sabrahmacārīhī”ti
ti vadati viññāpeti. evampi … pe … atha vā pana … pe … ‘ kiṃ nu me vadati viññāpeti. Evampi…pe… atha vā pana…pe… “kiṁ nu me
buddhenā ‘ ti vadati viññāpeti … pe … ‘ kiṃ nu me sabrahmacārīhī ‘ ti buddhenā”ti vadati viññāpeti…pe… “kiṁ nu me sabrahmacārīhī”ti
52
vadati viññāpeti … ‘ na mamattho buddhenā ‘ ti vadati viññāpeti … vadati viññāpeti… “na mamattho buddhenā”ti vadati viññāpeti…pe…
pe … ‘ na mamattho sabrahmacārīhī ‘ ti vadati viññāpeti … ‘ “na mamattho sabrahmacārīhī”ti vadati viññāpeti… “sumuttāhaṁ
sumuttāhaṃ buddhenā ‘ ti vadati viññāpeti … pe … ‘ sumuttāhaṃ buddhenā”ti vadati viññāpeti…pe… “sumuttāhaṁ sabrahmacārīhī”ti
sabrahmacārīhī ‘ ti vadati viññāpeti. evampi, bhikkhave, vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti
dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. sikkhā ca paccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 53

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

101Yāni vā panaññānipi atthi buddhavevacanāni vā


‘‘ yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
dhammavevacanāni vā saṁghavevacanāni vā sikkhāvevacanāni vā
vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā
vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā
pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni
upajjhāyavevacanāni vā ācariyavevacanāni vā
vā ācariyavevacanāni vā saddhivihārikavevacanāni vā
saddhivihārikavevacanāni vā antevāsikavevacanāni vā
antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā
samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā
samānācariyakavevacanāni vā sabrahmacārivevacanāni vā
53 sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā
gihivevacanāni vā upāsakavevacanāni vā ārāmikavevacanāni vā
ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā
sāmaṇeravevacanāni vā titthiyavevacanāni vā titthiyasāvakavevacanāni
titthiyasāvakavevacanāni vā assamaṇavevacanāni vā
vā assamaṇavevacanāni vā asakyaputtiyavevacanāni vā, tehi ākārehi
asakyaputtiyavevacanāni vā, tehi ākārehi tehi liṅgehi tehi nimittehi
tehi liṅgehi tehi nimittehi vadati viññāpeti. evaṃ kho, bhikkhave,
vadati viññāpeti. Evaṁ kho, bhikkhave, dubbalyāvikammañceva hoti
dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
sikkhā ca paccakkhātā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 54

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

102Kathañca, bhikkhave, apaccakkhātā hoti sikkhā? Idha,


‘‘ kathañca, bhikkhave, apaccakkhātā hoti sikkhā? idha, bhikkhave,
bhikkhave, yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā
yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi
hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṁ
ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṁ
apaccakkhātā hoti sikkhā. ummattakassa santike sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Khittacitto sikkhaṁ
apaccakkhātā hoti sikkhā. khittacitto sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṁ
apaccakkhātā hoti sikkhā. khittacittassa santike sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭo sikkhaṁ
apaccakkhātā hoti sikkhā. vedanāṭṭo sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭassa santike sikkhaṁ
apaccakkhātā hoti sikkhā. vedanāṭṭassa santike sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Devatāya santike sikkhaṁ
apaccakkhātā hoti sikkhā. devatāya santike sikkhaṃ paccakkhāti,
paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike
apaccakkhātā hoti sikkhā. tiracchānagatassa santike sikkhaṃ
sikkhaṁ paccakkhāti, apaccakkhātā hoti sikkhā. Ariyakena
paccakkhāti, apaccakkhātā hoti sikkhā. ariyakena milakkhassa
milakkhassa milakkhakassa (Sya1-3), milakkhukassa (Pa1),
milakkhakassa ( sī . syā . ) milakkhussa ( ka . ) santike sikkhaṃ
milakkhussa (Maka) santike sikkhaṁ paccakkhāti, so ca na
54 paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā.
paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyassa santike
milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na
sikkhaṁ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā.
paṭivijānāti, apaccakkhātā hoti sikkhā. ariyakena ariyassa santike
Ariyakena ariyassa santike sikkhaṁ paccakkhāti, so ca na paṭivijānāti,
sikkhaṃ paccakkhāti, so ca na paṭivijānāti , apaccakkhātā hoti sikkhā.
apaccakkhātā hoti sikkhā. Milakkhakena milakkhassa santike sikkhaṁ
milakkhakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na
paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Davāya
paṭivijānāti, apaccakkhātā hoti sikkhā. davāya sikkhaṃ paccakkhāti,
sikkhaṁ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṁ
apaccakkhātā hoti sikkhā. ravāya sikkhaṃ paccakkhāti, apaccakkhātā
paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti,
hoti sikkhā. asāvetukāmo sāveti, apaccakkhātā hoti sikkhā.
apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti
sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. aviññussa sāveti,
sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na
apaccakkhātā hoti sikkhā. viññussa na sāveti, apaccakkhātā hoti
sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti,
sikkhā. sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. evaṃ
apaccakkhātā hoti sikkhā. Evaṁ kho, bhikkhave, apaccakkhātā hoti
kho, bhikkhave, apaccakkhātā hoti sikkhā ’’ .
sikkhā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 55

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

103 24Mn.49/1-24Mn.51/1
55 . mahāni . 49 , 50 , 51 methunadhammo nāma yo so asaddhammo
Methunadhammo nāma yo so asaddhammo gāmadhammo
gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ
vasaladhammo duṭṭhullaṁ odakantikaṁ rahassaṁ
dvayaṃdvayasamāpatti, eso methunadhammo nāma.
dvayaṁdvayasamāpatti, eso methunadhammo nāma.
104Paṭisevati nāma yo nimittena nimittaṁ aṅgajātena
paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ
aṅgajātaṁ antamaso tilaphalamattampi paveseti, eso paṭisevati nāma.
antamaso tilaphalamattampi paveseti, eso paṭisevati nāma.

105Antamaso tiracchānagatāyapīti tiracchānagatitthiyāpi


antamasotiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ
methunaṁ dhammaṁ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva
dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva
manussitthiyā. Tena vuccati— “antamaso tiracchānagatāyapī”ti.
55 manussitthiyā. tena vuccati – ‘ antamaso tiracchānagatāyapī ‘ ti.

106Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo


pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena
tena sarīrabandhanena jīvituṁ; evameva bhikkhu methunaṁ
sarīrabandhanena jīvituṃ , evameva bhikkhu methunaṃ dhammaṃ
dhammaṁ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati—
paṭisevitvā assamaṇo hoti asakyaputtiyo. tena vuccati – ‘ pārājiko hotī
“pārājiko hotī”ti.
‘ ti.

107Asaṁvāsoti saṁvāso nāma ekakammaṁ ekuddeso


asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso
samasikkhatā— eso saṁvāso nāma. So tena saddhiṁ natthi. Tena
saṃvāso nāma. so tena saddhiṃ natthi. tena vuccati – ‘ asaṃvāso ‘ ti.
vuccati— “asaṁvāso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 56

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

108Tisso itthiyo— manussitthī, amanussitthī, tiracchānagatitthī.


tisso itthiyo – manussitthī, amanussitthī, tiracchānagatitthī. tayo
Tayo ubhatobyañjanakā— manussubhatobyañjanako,
ubhatobyañjanakā – manussubhatobyañjanako,
amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo
amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. tayo
paṇḍakā— manussapaṇḍako, amanussapaṇḍako,
paṇḍakā – manussapaṇḍako, amanussapaṇḍako ,
tiracchānagatapaṇḍako. Tayo purisā— manussapuriso,
tiracchānagatapaṇḍako. tayo purisā – manussapuriso, amanussapuriso,
amanussapuriso, tiracchānagatapuriso.
tiracchānagatapuriso.

109Manussitthiyā tayo magge methunaṁ dhammaṁ


manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti
paṭisevantassa patisevantassa (Si) āpatti pārājikassa— vaccamagge,
pārājikassa – vaccamagge, passāvamagge, mukhe. amanussitthiyā … pe
passāvamagge, mukhe. Amanussitthiyā…pe… tiracchānagatitthiyā
… tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ
56 tayo magge methunaṁ dhammaṁ paṭisevantassa āpatti pārājikassa—
paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe.
vaccamagge, passāvamagge, mukhe. Manussubhatobyañjanakassa…
manussubhatobyañjanakassa … amanussubhatobyañjanakassa …
amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa
tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ
tayo magge methunaṁ dhammaṁ paṭisevantassa āpatti pārājikassa—
paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe.
vaccamagge, passāvamagge, mukhe. Manussapaṇḍakassa dve magge
manussapaṇḍakassa dve magge methunaṃ dhammaṃ paṭisevantassa
methunaṁ dhammaṁ paṭisevantassa āpatti pārājikassa—
āpatti pārājikassa – vaccamagge, mukhe. amanussapaṇḍakassa …
vaccamagge, mukhe. Amanussapaṇḍakassa…
tiracchānagatapaṇḍakassa … manussapurisassa … amanussapurisassa
tiracchānagatapaṇḍakassa… manussapurisassa…
… tiracchānagatapurisassa dve magge methunaṃ dhammaṃ
amanussapurisassa… tiracchānagatapurisassa dve magge methunaṁ
paṭisevantassa āpatti pārājikassa – vaccamagge, mukhe.
dhammaṁ paṭisevantassa āpatti pārājikassa— vaccamagge, mukhe.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 57

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ 110Bhikkhussa sevanacittaṁ upaṭṭhite manussitthiyā


aṅgajātaṃ pavesentassa āpatti pārājikassa. bhikkhussa sevanacittaṃ vaccamaggaṁ aṅgajātaṁ pavesentassa āpatti pārājikassa. Bhikkhussa
upaṭṭhite manussitthiyā passāvamaggaṃ … mukhaṃ aṅgajātaṃ sevanacittaṁ upaṭṭhite manussitthiyā passāvamaggaṁ… mukhaṁ
pavesentassa āpatti pārājikassa. bhikkhussa sevanacittaṃ upaṭṭhite aṅgajātaṁ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṁ
amanussitthiyā … tiracchānagatitthiyā … manussubhatobyañjanakassa upaṭṭhite amanussitthiyā… tiracchānagatitthiyā…
… amanussubhatobyañjanakassa … tiracchānagatubhatobyañjanakassa manussubhatobyañjanakassa… amanussubhatobyañjanakassa…
… vaccamaggaṃ passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa tiracchānagatubhatobyañjanakassa… vaccamaggaṁ passāvamaggaṁ
57
āpatti pārājikassa. bhikkhussa sevanacittaṃ upaṭṭhite mukhaṁ aṅgajātaṁ pavesentassa āpatti pārājikassa. Bhikkhussa
manussapaṇḍakassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa sevanacittaṁ upaṭṭhite manussapaṇḍakassa vaccamaggaṁ mukhaṁ
āpatti pārājikassa. bhikkhussa sevanacittaṃ upaṭṭhite aṅgajātaṁ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṁ
amanussapaṇḍakassa … tiracchānagatapaṇḍakassa … manussapurisassa upaṭṭhite amanussapaṇḍakassa… tiracchānagatapaṇḍakassa…
… amanussapurisassa … tiracchānagatapurisassa vaccamaggaṃ manussapurisassa… amanussapurisassa… tiracchānagatapurisassa
mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. vaccamaggaṁ mukhaṁ aṅgajātaṁ pavesentassa āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 58

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā 111Bhikkhupaccatthikā manussitthiṁ bhikkhussa santike ānetvā
vaccamaggena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati vaccamaggena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ sādiyati
pavisanaṃ sādayati (ka.), paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, pavisanaṁ sādayati (Maka), paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati,
uddharaṇaṃ sādiyati, āpatti pārājikassa. bhikkhupaccatthikā uddharaṇaṁ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā
manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ manussitthiṁ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṁ
abhinisīdenti. so ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ abhinisīdenti. So ce pavesanaṁ na sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ
sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. bhikkhupaccatthikā sādiyati, uddharaṇaṁ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā
manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ manussitthiṁ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṁ
abhinisīdenti. so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, abhinisīdenti. So ce pavesanaṁ na sādiyati, paviṭṭhaṁ na sādiyati,
ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti pārājikassa.
bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā Bhikkhupaccatthikā manussitthiṁ bhikkhussa santike ānetvā
58 vaccamaggena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ na sādiyati, vaccamaggena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ na sādiyati,
paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati āpatti paviṭṭhaṁ na sādiyati, ṭhitaṁ na sādiyati, uddharaṇaṁ sādiyati, āpatti
pārājikassa. bhikkhupaccatthikā manussitthiṃ bhikkhussa santike pārājikassa. Bhikkhupaccatthikā manussitthiṁ bhikkhussa santike
ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ na ānetvā vaccamaggena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ na
sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, paviṭṭhaṁ na sādiyati, ṭhitaṁ na sādiyati, uddharaṇaṁ na
sādiyati, anāpatti. sādiyati, anāpatti.

bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā 112Bhikkhupaccatthikā manussitthiṁ bhikkhussa santike ānetvā
passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ passāvamaggena… mukhena aṅgajātaṁ abhinisīdenti. So ce
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ
āpatti pārājikassa…pe… na sādiyati, anāpatti. sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 59

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā manussitthiṃ jāgarantiṃ … suttaṃ … mattaṃ … 113Bhikkhupaccatthikā manussitthiṁ jāgarantiṁ… suttaṁ…


ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena mattaṁ… ummattaṁ… pamattaṁ… mataṁ akkhāyitaṁ… mataṁ
akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ yebhuyyena khāyitaṃ yebhuyyena akkhāyitaṁ…pe… āpatti pārājikassa. Mataṁ yebhuyyena
bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … khāyitaṁ bhikkhussa santike ānetvā vaccamaggena…
mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati, passāvamaggena… mukhena aṅgajātaṁ abhinisīdenti. So ce
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ
thullaccayassa … pe … na sādiyati, anāpatti. sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

bhikkhupaccatthikā amanussitthiṃ … tiracchānagatitthiṃ … 114Bhikkhupaccatthikā amanussitthiṁ… tiracchānagatitthiṁ…


manussubhatobyañjanakaṃ … amanussubhatobyañjanakaṃ … manussubhatobyañjanakaṁ… amanussubhatobyañjanakaṁ…
tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā tiracchānagatubhatobyañjanakaṁ bhikkhussa santike ānetvā
vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ vaccamaggena… passāvamaggena… mukhena aṅgajātaṁ
abhinisīdenti. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ abhinisīdenti. So ce pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ
sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, sādiyati, uddharaṇaṁ sādiyati, āpatti pārājikassa…pe… na sādiyati,
anāpatti. anāpatti.
59
bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ … 115Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṁ
suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ jāgarantaṁ… suttaṁ… mattaṁ… ummattaṁ… pamattaṁ… mataṁ
… mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ akkhāyitaṁ… mataṁ yebhuyyena akkhāyitaṁ…pe… āpatti
yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … pārājikassa. Mataṁ yebhuyyena khāyitaṁ bhikkhussa santike ānetvā
passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ vaccamaggena… passāvamaggena… mukhena aṅgajātaṁ
sādiyati , paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, abhinisīdenti. So ce pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ
āpatti thullaccayassa … pe … na sādiyati, anāpatti. sādiyati, uddharaṇaṁ sādiyati, āpatti thullaccayassa…pe… na
sādiyati, anāpatti.
bhikkhupaccatthikā manussapaṇḍakaṃ … amanussapaṇḍakaṃ …
tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena … 116Bhikkhupaccatthikā manussapaṇḍakaṁ…
mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati, amanussapaṇḍakaṁ… tiracchānagatapaṇḍakaṁ bhikkhussa santike
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti ānetvā vaccamaggena… mukhena aṅgajātaṁ abhinisīdenti. So ce
pārājikassa … pe … na sādiyati, anāpatti. pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ
sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ … suttaṃ …
mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ 117Bhikkhupaccatthikā tiracchānagatapaṇḍakaṁ jāgarantaṁ…
suttaṁ… mattaṁ… ummattaṁ… pamattaṁ… mataṁ
akkhāyitaṁ… mataṁ yebhuyyena akkhāyitaṁ…pe… āpatti
yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ
pārājikassa. Mataṁ yebhuyyena khāyitaṁ bhikkhussa santike ānetvā
yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena …
vaccamaggena… mukhena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ
mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati,
sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati,
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
āpatti thullaccayassa…pe… na sādiyati, anāpatti.
thullaccayassa … pe … na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 60

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā manussapurisaṃ … amanussapurisaṃ … 118Bhikkhupaccatthikā manussapurisaṁ… amanussapurisaṁ…


tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena … tiracchānagatapurisaṁ bhikkhussa santike ānetvā vaccamaggena…
mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati, mukhena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ sādiyati,
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
pārājikassa … pe … na sādiyati, anāpatti. pārājikassa…pe… na sādiyati, anāpatti.

bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ … suttaṃ … 119Bhikkhupaccatthikā tiracchānagatapurisaṁ jāgarantaṁ…


60
mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ suttaṁ… mattaṁ… ummattaṁ… pamattaṁ… mataṁ
yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ akkhāyitaṁ… mataṁ yebhuyyena akkhāyitaṁ…pe… āpatti
yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … pārājikassa. Mataṁ yebhuyyena khāyitaṁ bhikkhussa santike ānetvā
mukhena aṅgajātaṃ abhinisīdenti. so ce pavesanaṃ sādiyati, vaccamaggena… mukhena aṅgajātaṁ abhinisīdenti. So ce pavesanaṁ
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati,
thullaccayassa … pe … na sādiyati, anāpatti. āpatti thullaccayassa…pe… na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 61

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā 120Bhikkhupaccatthikā manussitthiṁ bhikkhussa santike ānetvā
vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti vaccamaggena… passāvamaggena… mukhena aṅgajātaṁ abhinisīdenti
santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatāya asanthatassa, asanthatāya santhatassa, santhatāya
santhatassa, asanthatāya asanthatassa. so ce pavesanaṃ sādiyati, santhatassa, asanthatāya asanthatassa. So ce pavesanaṁ sādiyati,
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
pārājikassa … pe … na sādiyati, anāpatti . pārājikassa…pe… na sādiyati, anāpatti.

bhikkhupaccatthikā manussitthiṃ jāgarantiṃ … suttaṃ … mattaṃ … 121Bhikkhupaccatthikā manussitthiṁ jāgarantiṁ… suttaṁ…


ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena mattaṁ… ummattaṁ… pamattaṁ… mataṁ akkhāyitaṁ… mataṁ
akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ yebhuyyena khāyitaṃ yebhuyyena akkhāyitaṁ…pe… āpatti pārājikassa. Mataṁ yebhuyyena
bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … khāyitaṁ bhikkhussa santike ānetvā vaccamaggena…
mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa, passāvamaggena… mukhena aṅgajātaṁ abhinisīdenti, santhatāya
asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa,
asanthatassa. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ asanthatāya asanthatassa. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
sādiyati, anāpatti. thullaccayassa…pe… na sādiyati, anāpatti.
61
bhikkhupaccatthikā amanussitthiṃ … tiracchānagatitthiṃ … 122Bhikkhupaccatthikā amanussitthiṁ… tiracchānagatitthiṁ…
manussubhatobyañjanakaṃ … amanassubhatobyañjanakaṃ … manussubhatobyañjanakaṁ… amanussubhatobyañjanakaṁ…
tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā tiracchānagatubhatobyañjanakaṁ bhikkhussa santike ānetvā
vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti vaccamaggena… passāvamaggena… mukhena aṅgajātaṁ abhinisīdenti
santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa asanthatassa, asanthatassa santhatassa, santhatassa
santhatassa, asanthatassa asanthatassa. so ce pavesanaṃ sādiyati, santhatassa, asanthatassa asanthatassa. So ce pavesanaṁ sādiyati,
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
pārājikassa … pe … na sādiyati, anāpatti. pārājikassa…pe… na sādiyati, anāpatti.

bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ … 123Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṁ


suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ jāgarantaṁ… suttaṁ… mattaṁ… ummattaṁ… pamattaṁ… mataṁ
… mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ akkhāyitaṁ… mataṁ yebhuyyena akkhāyitaṁ…pe… āpatti
yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … pārājikassa. Mataṁ yebhuyyena khāyitaṁ bhikkhussa santike ānetvā
passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti, santhatassa vaccamaggena… passāvamaggena… mukhena aṅgajātaṁ
asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa,
santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṁ
asanthatassa asanthatassa. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati,
sādiyati, ṭhitaṃ sādiyati , uddharaṇaṃ sādiyati, āpatti thullaccayassa āpatti thullaccayassa…pe… na sādiyati, anāpatti.
… pe … na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 62

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā manussapaṇḍakaṃ … amanussapaṇḍakaṃ … 124Bhikkhupaccatthikā manussapaṇḍakaṁ…


tiracchānagatapaṇḍakaṃ … manussapurisaṃ … amanussapurisaṃ … amanussapaṇḍakaṁ… tiracchānagatapaṇḍakaṁ… manussapurisaṁ…
tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena … amanussapurisaṁ… tiracchānagatapurisaṁ bhikkhussa santike ānetvā
mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, vaccamaggena… mukhena aṅgajātaṁ abhinisīdenti santhatassa
asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa,
asanthatassa. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ asanthatassa asanthatassa. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
anāpatti. pārājikassa…pe… na sādiyati, anāpatti.

62 bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ … suttaṃ … 125Bhikkhupaccatthikā tiracchānagatapurisaṁ jāgarantaṁ…


mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ suttaṁ… mattaṁ… ummattaṁ… pamattaṁ… mataṁ
yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. mataṃ akkhāyitaṁ… mataṁ yebhuyyena akkhāyitaṁ…pe… āpatti
yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … pārājikassa. Mataṁ yebhuyyena khāyitaṁ bhikkhussa santike ānetvā
mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, vaccamaggena… mukhena aṅgajātaṁ abhinisīdenti, santhatassa
asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa,
asanthatassa. so ca pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ asanthatassa asanthatassa. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
sādiyati, uddharaṇaṃ sādiyati , āpatti thullaccayassa … pe … na sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
sādiyati, anāpatti. thullaccayassa…pe… na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 63

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

126Bhikkhupaccatthikā bhikkhuṁ manussitthiyā santike ānetvā


bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā
aṅgajātena vaccamaggaṁ… passāvamaggaṁ… mukhaṁ abhinisīdenti.
aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti.
So ce pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati,
so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati , ṭhitaṃ sādiyati,
uddharaṇaṁ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

127Bhikkhupaccatthikā bhikkhuṁ manussitthiyā jāgarantiyā…


bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā … suttāya …
suttāya… mattāya… ummattāya… pamattāya… matāya
mattāya … ummattāya … pamattāya … matāya akkhāyitāya …
akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti
matāya yebhuyyena akkhāyitāya … pe … āpatti pārājikassa. matāya
pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena
yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ …
vaccamaggaṁ… passāvamaggaṁ… mukhaṁ abhinisīdenti. So ce
passāvamaggaṃ … mukhaṃ abhinisīdenti. so ce pavesanaṃ sādiyati,
pavesanaṁ sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
thullaccayassa … pe … na sādiyati, anāpatti.

128Bhikkhupaccatthikā bhikkhuṁ amanussitthiyā…


bhikkhupaccatthikā bhikkhuṃ amanussitthiyā … tiracchānagatitthiyā
tiracchānagatitthiyā… manussubhatobyañjanakassa…
… manussubhatobyañjanakassa … amanussubhatobyañjanakassa …
63 amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa…
tiracchānagatubhatobyañjanakassa … manussapaṇḍakassa …
manussapaṇḍakassa… amanussapaṇḍakassa…
amanussapaṇḍakassa … tiracchānagatapaṇḍakassa … manussapurisassa
tiracchānagatapaṇḍakassa… manussapurisassa…
… amanussapurisassa … tiracchānagatapurisassa santike ānetvā
amanussapurisassa… tiracchānagatapurisassa santike ānetvā
aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti. so ce pavesanaṃ
aṅgajātena vaccamaggaṁ… mukhaṁ abhinisīdenti. So ce pavesanaṁ
sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati,
sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati,
āpatti pārājikassa … pe … na sādiyati, anāpatti.
āpatti pārājikassa…pe… na sādiyati, anāpatti.
bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa …
129Bhikkhupaccatthikā bhikkhuṁ tiracchānagatapurisassa
suttassa … mattassa … ummattassa … pamattassa … matassa
jāgarantassa… suttassa… mattassa… ummattassa… pamattassa…
akkhāyitassa … matassa yebhuyyena akkhāyitassa … pe … āpatti
matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe…
pārājikassa. matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena
āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā
vaccamaggaṃ … mukhaṃ abhinisīdenti. so ce pavesanaṃ sādiyati,
aṅgajātena vaccamaggaṁ… mukhaṁ abhinisīdenti. So ce pavesanaṁ
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
sādiyati, paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati,
thullaccayassa … pe … na sādiyati, anāpatti.
āpatti thullaccayassa…pe… na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 64

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

130Bhikkhupaccatthikā bhikkhuṁ manussitthiyā santike ānetvā


bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā
aṅgajātena vaccamaggaṁ… passāvamaggaṁ… mukhaṁ abhinisīdenti
aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti
santhatassa asanthatāya, asanthatassa santhatāya, santhatassa
santhatassa asanthatāya, asanthatassa santhatāya, santhatassa
santhatāya, asanthatassa asanthatāya. So ce pavesanaṁ sādiyati,
santhatāya, asanthatassa asanthatāya. so ce pavesanaṃ sādiyati,
paviṭṭhaṁ sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti
pārājikassa…pe… na sādiyati, anāpatti.
pārājikassa … pe … na sādiyati, anāpatti.

131Bhikkhupaccatthikā bhikkhuṁ manussitthiyā jāgarantiyā…


bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā … suttāya …
suttāya… mattāya… ummattāya… pamattāya… matāya
mattāya … ummattāya … pamattāya … matāya akkhāyitāya …
akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti
matāya yebhuyyena akkhāyitāya … pe … āpatti pārājikassa. matāya
pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena
yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ …
vaccamaggaṁ… passāvamaggaṁ… mukhaṁ abhinisīdenti santhatassa
passāvamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatāya,
asanthatāya, asanthatassa santhatāya, santhatassa santhatāya,
asanthatassa santhatāya, santhatassa santhatāya, asanthatassa
asanthatassa asanthatāya. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
asanthatāya. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ
64 sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na
thullaccayassa…pe… na sādiyati, anāpatti.
sādiyati, anāpatti.

132Bhikkhupaccatthikā bhikkhuṁ amanussitthiyā…


bhikkhupaccatthikā bhikkhuṃ amanussitthiyā … tiracchānagatitthiyā
tiracchānagatitthiyā… manussubhatobyañjanakassa…
… manussubhatobyañjanakassa … amanussubhatobyañjanakassa …
amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa…
tiracchānagatubhatobyañjanakassa … manussapaṇḍakassa …
manussapaṇḍakassa… amanussapaṇḍakassa…
amanussapaṇḍakassa … tiracchānagatapaṇḍakassa … manussapurisassa
tiracchānagatapaṇḍakassa… manussapurisassa…
… amanussapurisassa … tiracchānagatapurisassa santike ānetvā
amanussapurisassa… tiracchānagatapurisassa santike ānetvā
aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti santhatassa
aṅgajātena vaccamaggaṁ… mukhaṁ abhinisīdenti santhatassa
asanthatassa, asanthatassa santhatassa, santhatassa santhatassa,
asanthatassa, asanthatassa santhatassa, santhatassa santhatassa,
asanthatassa asanthatassa. so ce pavesanaṃ sādiyati, paviṭṭhaṃ
asanthatassa asanthatassa. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa …
sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
pe … na sādiyati, anāpatti.
pārājikassa…pe… na sādiyati, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 65

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa … 133Bhikkhupaccatthikā bhikkhuṁ tiracchānagatapurisassa


suttassa … mattassa … ummattassa … pamattassa … matassa jāgarantassa… suttassa… mattassa… ummattassa… pamattassa…
akkhāyitassa … matassa yebhuyyena akkhāyitassa … pe … āpatti matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe…
pārājikassa. matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā
vaccamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatassa, aṅgajātena vaccamaggaṁ… mukhaṁ abhinisīdenti santhatassa
asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa,
asanthatassa. so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ asanthatassa asanthatassa. So ce pavesanaṁ sādiyati, paviṭṭhaṁ
65 sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, ṭhitaṁ sādiyati, uddharaṇaṁ sādiyati, āpatti
sādiyati, anāpatti. thullaccayassa…pe… na sādiyati, anāpatti.

yathā bhikkhupaccatthikā vitthāritā, evaṃ vitthāretabbā. 134Yathā bhikkhupaccatthikā vitthāritā, evaṁ vitthāretabbā.

rājapaccatthikā … corapaccatthikā … dhuttapaccatthikā … 135Rājapaccatthikā… corapaccatthikā… dhuttapaccatthikā…


uppaḷagandhapaccatthikā . saṃkhittaṃ. uppalagandhapaccatthikā. Saṁkhittaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 66

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

136Maggena maggaṁ paveseti, āpatti pārājikassa. Maggena


amaggaṁ paveseti, āpatti pārājikassa. Amaggena maggaṁ paveseti,
āpatti pārājikassa. Amaggena amaggaṁ paveseti, āpatti thullaccayassa.

137Bhikkhu suttabhikkhumhi vippaṭipajjati; paṭibuddho


sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.
Bhikkhu suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho
nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero
maggena maggaṃ paveseti, āpatti pārājikassa. maggena amaggaṃ suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā.
paveseti, āpatti pārājikassa. amaggena maggaṃ paveseti, āpatti Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero
pārājikassa. amaggena amaggaṃ paveseti, āpatti thullaccayassa. suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho
nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.
bhikkhu suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho
nāsetabbā. paṭibuddho na sādiyati, dūsako nāsetabbo. bhikkhu 138Anāpatti— ajānantassa, asādiyantassa, ummattakassa,
suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho khittacittassa, vedanāṭṭassa, ādikammikassāti.
nāsetabbā. paṭibuddho na sādiyati, dūsako nāsetabbo. sāmaṇero
66
suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā.
paṭibuddho na sādiyati, dūsako nāsetabbo. sāmaṇero 1.1.1.4. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā
. paṭibuddho na sādiyati, dūsako nāsetabbo.
Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
anāpatti ajānantassa, asādiyantassa, ummattakassa, khittacittassa,
140
vedanāṭṭassa, ādikammikassāti. Makkaṭī vajjiputtā ca,
gihī naggo ca titthiyā;
Dārikuppalavaṇṇā ca,
byañjanehipare duve.

141
Mātā dhītā bhaginī ca,
jāyā ca mudu lambinā;
Dve vaṇā lepacittañca,
dārudhītalikāya ca.
142
Sundarena saha pañca,
pañca sivathikaṭṭhikā;
Nāgī yakkhī ca petī ca,
paṇḍakopahato chupe.

143
Bhaddiye arahaṁ sutto,
sāvatthiyā caturo pare;
Vesāliyā tayo mālā,
supine bhārukacchako.

144
Supabbā saddhā bhikkhunī,
Sikkhamānā sāmaṇerī ca;
Vesiyā paṇḍako gihī,
Aññamaññaṁ vuḍḍhapabbajito migoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 67

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ


dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi – ‘‘ bhagavatā 1.1.1.5. Vinīta
Vinītav
vatth
atthu
u
sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ
āpanno ’’ ti? bhagavato etamatthaṃ ārocesi. ‘‘ āpattiṃ tvaṃ, bhikkhu, Vinīta
Vinītav
vatth
atthu
u
āpanno pārājika ’’ nti .
145Tena kho pana samayena aññataro bhikkhu makkaṭiyā
tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū methunaṁ dhammaṁ paṭisevi. Tassa kukkuccaṁ ahosi— “bhagavatā
sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ sikkhāpadaṁ paññattaṁ, kacci nu kho ahaṁ pārājikaṁ āpattiṁ
paṭiseviṃsu. tesaṃ kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ āpanno”ti? Bhagavato etamatthaṁ ārocesi. “Āpattiṁ tvaṁ, bhikkhu,
paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā ’’ ti? āpanno pārājikan”ti. (1)
bhagavato etamatthaṃ ārocesuṃ. ‘‘ āpattiṃ tumhe, bhikkhave,
āpannā pārājika ’’ nti . 146Tena kho pana samayena sambahulā vesālikā vajjiputtakā
bhikkhū sikkhaṁ apaccakkhāya dubbalyaṁ anāvikatvā methunaṁ
tena kho pana samayena aññataro bhikkhu – ‘ evaṃ me anāpatti dhammaṁ paṭiseviṁsu. Tesaṁ kukkuccaṁ ahosi— “bhagavatā
bhavissatī ‘ ti , gihiliṅgena methunaṃ dhammaṃ paṭisevi. tassa sikkhāpadaṁ paññattaṁ, kacci nu kho mayaṁ pārājikaṁ āpattiṁ
kukkuccaṃ ahosi ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho āpannā”ti? Bhagavato etamatthaṁ ārocesuṁ. “Āpattiṁ tumhe,
67 bhikkhave, āpannā pārājikan”ti. (2)
ahaṃ pārājikaṃ āpattiṃ āpanno ’’ ti? bhagavato etamatthaṃ ārocesi.
‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti .
147Tena kho pana samayena aññataro bhikkhu— “evaṁ me
tena kho pana samayena aññataro bhikkhu – ‘ evaṃ me anāpatti anāpatti bhavissatī”ti— gihiliṅgena methunaṁ dhammaṁ paṭisevi.
bhavissatī ‘ ti , naggo hutvā methunaṃ dhammaṃ paṭisevi. tassa Tassa kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ paññattaṁ, kacci
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nu kho ahaṁ pārājikaṁ āpattiṁ āpanno”ti? Bhagavato etamatthaṁ
nti . ārocesi. “Āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (3)

tena kho pana samayena aññataro bhikkhu – ‘ evaṃ me anāpatti 148Tena kho pana samayena aññataro bhikkhu— “evaṁ me
bhavissatī ‘ ti , kusacīraṃ nivāsetvā … vākacīraṃ nivāsetvā … anāpatti bhavissatī”ti— naggo hutvā methunaṁ dhammaṁ paṭisevi.
phalakacīraṃ nivāsetvā … kesakambalaṃ nivāsetvā … vālakambalaṃ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nivāsetvā … ulūkapakkhikaṃ nivāsetvā … ajinakkhipaṃ nivāsetvā pārājikan”ti. (4)
methunaṃ dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi … pe … ‘‘
āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . 149Tena kho pana samayena aññataro bhikkhu— “evaṁ me
anāpatti bhavissatī”ti— kusacīraṁ nivāsetvā… vākacīraṁ
tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nivāsetvā… phalakacīraṁ nivāsetvā… kesakambalaṁ nivāsetvā…
vālakambalaṁ nivāsetvā… ulūkapakkhikaṁ nivāsetvā… ajinakkhipaṁ
nivāsetvā methunaṁ dhammaṁ paṭisevi. Tassa kukkuccaṁ
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (5--11)
nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. sā
kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu, 150Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
pīṭhake nipannaṁ dārikaṁ passitvā sāratto aṅguṭṭhaṁ aṅgajātaṁ
pārājikassa. āpatti saṅghādisesassā ’’ ti.
pavesesi. Sā kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, pārājikassa. Āpatti saṁghādisesassā”ti. (12)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 68

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro māṇavako uppalavaṇṇāya 151Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya
bhikkhuniyā paṭibaddhacitto hoti. atha kho so māṇavako bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako
uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ uppalavaṇṇāya bhikkhuniyā gāmaṁ piṇḍāya paviṭṭhāya kuṭikaṁ
pavisitvā nilīno acchi. uppalavaṇṇā bhikkhunī pacchābhattaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṁ
piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṁ pavisitvā mañcake
68
nisīdi. atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā nisīdi. Atha kho so māṇavako uppalavaṇṇaṁ bhikkhuniṁ uggahetvā
dūsesi. uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. dūsesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi.
bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. bhikkhū bhagavato Bhikkhuniyo bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato
etamatthaṃ ārocesuṃ. ‘‘ anāpatti, bhikkhave, asādiyantiyā ’’ ti. etamatthaṁ ārocesuṁ. “Anāpatti, bhikkhave, asādiyantiyā”ti. (13)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 69

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ 152Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṁ
pātubhūtaṃ hoti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ anujānāmi, pātubhūtaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. “Anujānāmi,
bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva tāni ( sī bhikkhave, taññeva upajjhaṁ tameva upasampadaṁ tāniyeva tāni (Si,
. syā . ) vassāni bhikkhunīhi saṅgamituṃ saṅkamituṃ ( sī . syā . ) . yā Sya1-3, Pa1) vassāni bhikkhunīhi saṅgamituṁ saṅkamituṁ (Si, Sya1-3,
āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo Pa1). Yā āpattiyo bhikkhūnaṁ bhikkhunīhi sādhāraṇā tā āpattiyo
bhikkhunīnaṃ santike vuṭṭhātuṃ. yā āpattiyo bhikkhūnaṃ bhikkhunīnaṁ santike vuṭṭhātuṁ. Yā āpattiyo bhikkhūnaṁ
bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī ’’ ti. bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (14)
69
tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ 153Tena kho pana samayena aññatarissā bhikkhuniyā
pātubhūtaṃ hoti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ anujānāmi, purisaliṅgaṁ pātubhūtaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva tāni ( sī “Anujānāmi, bhikkhave, taññeva upajjhaṁ tameva upasampadaṁ
. syā . ) vassāni bhikkhūhi saṅgamituṃ saṅkamituṃ ( sī . syā . ) . yā tāniyeva tāni (Si, Sya1-3, Pa1) vassāni bhikkhūhi saṅgamituṁ
āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ saṅkamituṁ (Si, Sya1-3, Pa1). Yā āpattiyo bhikkhunīnaṁ bhikkhūhi
santike vuṭṭhātuṃ. yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā sādhāraṇā tā āpattiyo bhikkhūnaṁ santike vuṭṭhātuṁ. Yā āpattiyo
tāhi āpattīhi anāpattī ’’ ti. bhikkhunīnaṁ bhikkhūhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (15)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 70

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu – ‘evaṃ me anāpatti 154Tena kho pana samayena aññataro bhikkhu— “evaṁ me
bhavissatī’ti, mātuyā methunaṃ dhammaṃ paṭisevi… dhītuyā anāpatti bhavissatī”ti— mātuyā methunaṁ dhammaṁ paṭisevi…
methunaṃ dhammaṃ paṭisevi… bhaginiyā methunaṃ dhammaṃ dhītuyā methunaṁ dhammaṁ paṭisevi… bhaginiyā methunaṁ
paṭisevi… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, dhammaṁ paṭisevi… tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
āpanno pārājika’’nti. bhikkhu, āpanno pārājikan”ti. (16--18)
70
tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya 155Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya
methunaṃ dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ methunaṁ dhammaṁ paṭisevi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
tvaṃ, bhikkhu, āpanno pārājika’’nti. tvaṁ, bhikkhu, āpanno pārājikan”ti. (19)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 71

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. so 156Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko
anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. tassa hoti. So anabhiratiyā pīḷito attano aṅgajātaṁ mukhena aggahesi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno parājika ’’ kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
nti . (20)

tena kho pana samayena aññataro bhikkhu lambī hoti. so anabhiratiyā 157Tena kho pana samayena aññataro bhikkhu lambī hoti. So
pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. tassa anabhiratiyā pīḷito attano aṅgajātaṁ attano vaccamaggaṁ pavesesi.
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nti . pārājikan”ti. (21)

tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. 158Tena kho pana samayena aññataro bhikkhu matasarīraṁ
tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. so – ‘ evaṃ me anāpatti passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So— “evaṁ me
bhavissatī ‘ ti , aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. tassa anāpatti bhavissatī”ti— aṅgajāte aṅgajātaṁ pavesetvā vaṇena nīhari.
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nti . pārājikan”ti. (22)
71
tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. 159Tena kho pana samayena aññataro bhikkhu matasarīraṁ
tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. so – ‘ evaṃ me anāpatti passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So— “evaṁ me
bhavissatī ‘ ti , vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. tassa anāpatti bhavissatī”ti— vaṇe aṅgajātaṁ pavesetvā aṅgajātena nīhari.
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nti . pārājikan”ti. (23)

tena kho pana samayena aññataro bhikkhu sāratto lepacittassa 160Tena kho pana samayena aññataro bhikkhu sāratto
nimittaṃ aṅgajātena chupi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, lepacittassa nimittaṁ aṅgajātena chupi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, pārājikassa. āpatti dukkaṭassā ’’ ti. “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (24)

tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya 161Tena kho pana samayena aññataro bhikkhu sāratto
nimittaṃ aṅgajātena chupi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, dārudhītalikāya nimittaṁ aṅgajātena chupi. Tassa kukkuccaṁ
bhikkhu, pārājikassa. āpatti dukkaṭassā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (25)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 72

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito 162Tena kho pana samayena sundaro nāma bhikkhu rājagahā
rathikāya rathiyāya ( ka . ) gacchati . aññatarā itthī – ‘ muhuttaṃ pabbajito rathikāya rathiyāya (Maka) gacchati. Aññatarā itthī—
itthī taṃ passitvā etadavoca muhuttaṃ ( syā . ) , bhante , āgamehi , “muhuttaṁ itthī taṁ passitvā etadavoca muhuttaṁ (Sya1-3), bhante,
vandissāmī ’ ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena āgamehi, vandissāmī”ti sā vandantī antaravāsakaṁ ukkhipitvā
aṅgajātaṃ aggahesi . tassa kukkuccaṃ ahosi … pe … ‘‘ sādiyi tvaṃ , mukhena aṅgajātaṁ aggahesi. Tassa kukkuccaṁ ahosi…pe… “sādiyi
bhikkhū ’’ ti ? ‘‘ nāhaṃ , bhagavā , sādiyi ’’ nti . ‘‘ anāpatti , bhikkhu tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu,
, asādiyantassā ’’ ti . asādiyantassā”ti. (26)

tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 163Tena kho pana samayena aññatarā itthī bhikkhuṁ passitvā
‘‘ ehi , bhante , methunaṃ dhammaṃ paṭisevā ’’ ti . ‘‘ alaṃ , bhagini , etadavoca— “ehi, bhante, methunaṁ dhammaṁ paṭisevā”ti. “Alaṁ,
netaṃ kappatī ’’ ti . ‘‘ ehi , bhante , ahaṃ vāyamissāmi , tvaṃ mā bhagini, netaṁ kappatī”ti. “Ehi, bhante, ahaṁ vāyamissāmi, tvaṁ mā
vāyami , evaṃ te anāpatti bhavissatī ’’ ti . so bhikkhu tathā akāsi . vāyami, evaṁ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
pārājika ’’ nti . (27)
72
tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 164Tena kho pana samayena aññatarā itthī bhikkhuṁ passitvā
‘‘ ehi , bhante , methunaṃ dhammaṃ paṭisevā ’’ ti . ‘‘ alaṃ , bhagini , etadavoca— “ehi, bhante, methunaṁ dhammaṁ paṭisevā”ti. “Alaṁ,
netaṃ kappatī ’’ ti . ‘‘ ehi bhante , tvaṃ vāyama , ahaṃ na bhagini, netaṁ kappatī”ti. “Ehi, bhante, tvaṁ vāyama, ahaṁ na
vāyamissāmi , evaṃ te anāpatti bhavissatī ’’ ti . so bhikkhu tathā vāyamissāmi, evaṁ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi.
akāsi . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ , bhikkhu , Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
āpanno pārājika ’’ nti . pārājikan”ti. (28)

tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 165Tena kho pana samayena aññatarā itthī bhikkhuṁ passitvā
‘‘ ehi , bhante , methunaṃ dhammaṃ paṭisevā ’’ ti . ‘‘ alaṃ , bhagini , etadavoca— “ehi, bhante, methunaṁ dhammaṁ paṭisevā”ti. “Alaṁ,
netaṃ kappatī ’’ ti . ‘‘ ehi , bhante , abbhantaraṃ ghaṭṭetvā bahi bhagini, netaṁ kappatī”ti. “Ehi, bhante, abbhantaraṁ ghaṭṭetvā bahi
mocehi … pe … bahi ghaṭṭetvā abbhantaraṃ mocehi , evaṃ te mocehi…pe… bahi ghaṭṭetvā abbhantaraṁ mocehi, evaṁ te anāpatti
anāpatti bhavissatī ’’ ti . so bhikkhu tathā akāsi . tassa kukkuccaṃ bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṁ ahosi…pe…
ahosi … pe … ‘‘ āpattiṃ tvaṃ , bhikkhu , āpanno pārājika ’’ nti . “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (29--30)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 73

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā


166Tena kho pana samayena aññataro bhikkhu sivathikaṁ
akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi.
gantvā akkhāyitaṁ sarīraṁ passitvā tasmiṁ methunaṁ dhammaṁ
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
paṭisevi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu,
pārājika ’’ nti .
āpanno pārājikan”ti. (31)
tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā
167Tena kho pana samayena aññataro bhikkhu sivathikaṁ
yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ
gantvā yebhuyyena akkhāyitaṁ sarīraṁ passitvā tasmiṁ methunaṁ
dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ,
dhammaṁ paṭisevi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
bhikkhu, āpanno pārājika ’’ nti .
bhikkhu, āpanno pārājikan”ti. (32)
tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā
168Tena kho pana samayena aññataro bhikkhu sivathikaṁ
yebhuyyena khāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ
gantvā yebhuyyena khāyitaṁ sarīraṁ passitvā tasmiṁ methunaṁ
paṭisevi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
dhammaṁ paṭisevi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
pārājikassa. āpatti thullaccayassā ’’ ti.
pārājikassa. Āpatti thullaccayassā”ti. (33)
tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā
73 169Tena kho pana samayena aññataro bhikkhu sivathikaṁ
chinnasīsaṃ passitvā vaṭṭakate mukhe chupantaṃ aṅgajātaṃ pavesesi.
gantvā chinnasīsaṁ passitvā vaṭṭakate mukhe chupantaṁ aṅgajātaṁ
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
pavesesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu,
pārājika ’’ nti .
āpanno pārājikan”ti. (34)
tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā
170Tena kho pana samayena aññataro bhikkhu sivathikaṁ
chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ
gantvā chinnasīsaṁ passitvā vaṭṭakate mukhe acchupantaṁ aṅgajātaṁ
pavesesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
pavesesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
pārājikassa. āpatti dukkaṭassā ’’ ti.
pārājikassa. Āpatti dukkaṭassā”ti. (35)
tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā
171Tena kho pana samayena aññataro bhikkhu aññatarissā
paṭibaddhacitto hoti. sā kālaṅkatā kālakatā ( sī . syā . ) susāne
itthiyā paṭibaddhacitto hoti. Sā kālaṅkatā kālakatā (Si, Sya1-3) susāne
chaḍḍitā. aṭṭhikāni vippakiṇṇāni honti. atha kho so bhikkhu
chaḍḍitā. Aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu
sivathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ
sivathikaṁ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṁ
paṭipādesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
paṭipādesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
pārājikassa. āpatti dukkaṭassā ’’ ti.
pārājikassa. Āpatti dukkaṭassā”ti. (36)
tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ 172Tena kho pana samayena aññataro bhikkhu nāgiyā
methunaṁ dhammaṁ paṭisevi… yakkhiniyā methunaṁ dhammaṁ
dhammaṃ paṭisevi … yakkhiniyā methunaṃ dhammaṃ paṭisevi …
paṭisevi… petiyā methunaṁ dhammaṁ paṭisevi… paṇḍakassa
petiyā methunaṃ dhammaṃ paṭisevi … paṇḍakassa methunaṃ
methunaṁ dhammaṁ paṭisevi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
dhammaṃ paṭisevi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ,
tvaṁ, bhikkhu, āpanno pārājikan”ti. (37--40)
bhikkhu, āpanno pārājika ’’ nti .

tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. so – ‘ 173Tena kho pana samayena aññataro bhikkhu upahatindriyo
hoti. So— “nāhaṁ vediyāmi vedayāmi (Maka) sukhaṁ vā dukkhaṁ
nāhaṃ vediyāmi vedayāmi ( ka . ) sukhaṃ vā dukkhaṃ vā, anāpatti
vā, anāpatti me bhavissatī”ti— methunaṁ dhammaṁ paṭisevi. …pe…
me bhavissatī ‘ ti , methunaṃ dhammaṃ paṭisevi. bhagavato
Bhagavato etamatthaṁ ārocesuṁ. “Vediyi vā so, bhikkhave,
etamatthaṃ ārocesuṃ. ‘‘ vedayi vā so, bhikkhave, moghapuriso na vā
moghapuriso na vā vediyi, āpatti pārājikassā”ti. (41)
vedayi , āpatti pārājikassā ’’ ti.

tena kho pana samayena aññataro bhikkhu – ‘ itthiyā methunaṃ 174Tena kho pana samayena aññataro bhikkhu— “itthiyā
methunaṁ dhammaṁ paṭisevissāmī”ti— chupitamatte vippaṭisārī
dhammaṃ paṭisevissāmī ‘ ti , chupitamatte vippaṭisārī ahosi. tassa
ahosi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. āpatti
Āpatti saṁghādisesassā”ti. (42)
saṅghādisesassā ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 74

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane 175Tena kho pana samayena aññataro bhikkhu bhaddiye
divāvihāragato nipanno hoti. tassa aṅgamaṅgāni vātūpatthaddhāni jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni
honti. aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ vātūpatthaddhāni honti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā
katvā pakkāmi. bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ yāvadatthaṁ katvā pakkāmi. Bhikkhū kilinnaṁ passitvā bhagavato
ārocesuṃ. ‘‘ pañcahi , bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti etamatthaṁ ārocesuṁ. “Pañcahi, bhikkhave, ākārehi aṅgajātaṁ
– rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. imehi kammaniyaṁ hoti— rāgena, vaccena, passāvena, vātena,
kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti . uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi
aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṁ kammaniyaṁ hoti. Aṭṭhānametaṁ, bhikkhave, anavakāso
aṅgajātaṃ kammaniyaṃ assa. arahaṃ so, bhikkhave, bhikkhu. yaṁ tassa bhikkhuno rāgena aṅgajātaṁ kammaniyaṁ assa. Arahaṁ
anāpatti, bhikkhave, tassa bhikkhuno ’’ ti. so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno”ti. (43)

tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane 176Tena kho pana samayena aññataro bhikkhu sāvatthiyā
74
divāvihāragato nipanno hoti. aññatarā gopālikā passitvā aṅgajāte andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā
abhinisīdi. so bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ aṅgajāte abhinisīdi. So bhikkhu pavesanaṁ sādiyi, paviṭṭhaṁ sādiyi,
sādiyi, uddharaṇaṃ sādiyi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ ṭhitaṁ sādiyi, uddharaṇaṁ sādiyi. Tassa kukkuccaṁ ahosi…pe…
tvaṃ, bhikkhu, āpanno pārājika ’’ nti . “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (44)

tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane 177Tena kho pana samayena aññataro bhikkhu sāvatthiyā
divāvihāragato nipanno hoti. aññatarā ajapālikā passitvā … aññatarā andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā
kaṭṭhahārikā passitvā … aññatarā gomayahārikā passitvā aṅgajāte passitvā… aññatarā kaṭṭhahārikā passitvā… aññatarā gomayahārikā
abhinisīdi. so bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṁ sādiyi, paviṭṭhaṁ
sādiyi, uddharaṇaṃ sādiyi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ sādiyi, ṭhitaṁ sādiyi, uddharaṇaṁ sādiyi. Tassa kukkuccaṁ
tvaṃ, bhikkhu, āpanno pārājika ’’ nti . ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (45--47)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 75

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane 178Tena kho pana samayena aññataro bhikkhu vesāliyaṁ
divāvihāragato nipanno hoti. aññatarā itthī passitvā aṅgajāte mahāvane divāvihāragato nipanno hoti. Aññatarā itthī passitvā
abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . so aṅgajāte abhinisīditvā yāvadatthaṁ katvā sāmantā hasamānā ṭhitā
bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca – ‘‘ tuyhidaṃ kamma ’’ hoti. So bhikkhu paṭibujjhitvā taṁ itthiṁ etadavoca— “tuyhidaṁ
75
nti ? ‘‘ āma, mayhaṃ kamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ kamman”ti? “Āma, mayhaṁ kamman”ti. Tassa kukkuccaṁ ahosi…pe…
sādiyi tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, bhagavā, jānāmī ’’ ti. ‘‘ anāpatti, “sādiyi tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, jānāmī”ti. 28Mi.135/1
bhikkhu, ajānantassā ’’ ti. “Anāpatti, bhikkhu, ajānantassā”ti. (48)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 76

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane 179Tena kho pana samayena aññataro bhikkhu vesāliyaṁ
divāvihāragato rukkhaṃ apassāya nipanno hoti. aññatarā itthī mahāvane divāvihāragato rukkhaṁ apassāya nipanno hoti. Aññatarā
passitvā aṅgajāte abhinisīdi. so bhikkhu sahasā vuṭṭhāsi. tassa itthī passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ sādiyi tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, kukkuccaṁ ahosi…pe… “sādiyi tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā,
bhagavā, sādiyi ’’ nti . ‘‘ anāpatti, bhikkhu, asādiyantassā ’’ ti. sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (49)

76 tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane 180Tena kho pana samayena aññataro bhikkhu vesāliyaṁ
divāvihāragato rukkhaṃ apassāya nipanno hoti . aññatarā itthī mahāvane divāvihāragato rukkhaṁ apassāya nipanno hoti. Aññatarā
passitvā aṅgajāte abhinisīdi . so bhikkhu akkamitvā pavattesi pavaṭṭesi itthī passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavattesi
( sī . syā . ) . tassa kukkuccaṃ ahosi … pe … ‘‘ sādiyi tvaṃ , bhikkhū pavaṭṭesi (Si, Sya1-3, Pa1). Tassa kukkuccaṁ ahosi…pe… “sādiyi
’’ ti ? ‘‘ nāhaṃ , bhagavā , sādiyi ’’ nti . ‘‘ anāpatti , bhikkhu , tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu,
asādiyantassā ’’ ti . asādiyantassā”ti. (50)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 77

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane 181Tena kho pana samayena aññataro bhikkhu vesāliyaṁ
kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. tassa mahāvane kūṭāgārasālāyaṁ divāvihāragato dvāraṁ vivaritvā nipanno
aṅgamaṅgāni vātūpatthaddhāni honti. tena kho pana samayena hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Tena kho pana
sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ āgamaṃsu samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṁ
vihārapekkhikāyo. atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte āgamaṁsu vihārapekkhikāyo. Atha kho tā itthiyo taṁ bhikkhuṁ
abhinisīditvā yāvadatthaṃ katvā, purisūsabho vatāyanti vatvā passitvā aṅgajāte abhinisīditvā yāvadatthaṁ katvā, purisūsabho
gandhañca mālañca āropetvā pakkamiṃsu. bhikkhū kilinnaṃ passitvā vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṁsu. Bhikkhū
bhagavato etamatthaṃ ārocesuṃ. ‘‘ pañcahi, bhikkhave, ākārehi kilinnaṁ passitvā bhagavato etamatthaṁ ārocesuṁ. “Pañcahi,
77
aṅgajātaṃ kammaniyaṃ hoti – rāgena, vaccena, passāvena, vātena, bhikkhave, ākārehi aṅgajātaṁ kammaniyaṁ hoti— rāgena, vaccena,
uccāliṅgapāṇakadaṭṭhena. imehi kho, bhikkhave, pañcahākārehi passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave,
aṅgajātaṃ kammaniyaṃ hoti. aṭṭhānametaṃ, bhikkhave, anavakāso, pañcahākārehi aṅgajātaṁ kammaniyaṁ hoti. Aṭṭhānametaṁ,
yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. arahaṃ so, bhikkhave, anavakāso, yaṁ tassa bhikkhuno rāgena aṅgajātaṁ
bhikkhave, bhikkhu. anāpatti, bhikkhave, tassa bhikkhuno. anujānāmi, kammaniyaṁ assa. Arahaṁ so, bhikkhave, bhikkhu. Anāpatti,
bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu ’’ nti bhikkhave, tassa bhikkhuno. Anujānāmi, bhikkhave, divā
. paṭisallīyantena dvāraṁ saṁvaritvā paṭisallīyitun”ti. (51)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 78

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhārukacchako bhikkhu supinante 182Tena kho pana samayena aññataro bhārukacchako bhikkhu
supinantena ( sī . syā . ) purāṇadutiyikāya methunaṃ dhammaṃ supinante supinantena (Si, Sya1-3, Pa1) purāṇadutiyikāya methunaṁ
paṭisevitvā – ‘ assamaṇo ahaṃ , vibbhamissāmī ’ ti , bhārukacchaṃ dhammaṁ paṭisevitvā— “assamaṇo ahaṁ, vibbhamissāmī”ti,
gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ bhārukacchaṁ gacchanto antarāmagge āyasmantaṁ upāliṁ passitvā
ārocesi . āyasmā upāli evamāha – ‘‘ anāpatti , āvuso , supinantenā ’’ ti etamatthaṁ ārocesi. Āyasmā upāli evamāha— “anāpatti, āvuso,
. supinantenā”ti. (52)

tena kho pana samayena rājagahe supabbā nāma upāsikā 183Tena kho pana samayena rājagahe supabbā nāma upāsikā
mudhappasannā muddhappasannā ( sī . ) hoti . sā evaṃdiṭṭhikā hoti – mudhappasannā muddhappasannā (Si), muduppasannā (Sya1-3),
‘‘ yā methunaṃ dhammaṃ deti sā aggadānaṃ detī ’’ ti . sā bhikkhuṃ buddhappasannā (Pa1) hoti. Sā evaṁdiṭṭhikā hoti— “yā methunaṁ
passitvā etadavoca – ‘‘ ehi , bhante , methunaṃ dhammaṃ paṭisevā ’’ dhammaṁ deti sā aggadānaṁ detī”ti. Sā bhikkhuṁ passitvā
78
ti . ‘‘ alaṃ , bhagini , netaṃ kappatī ’’ ti . ‘‘ ehi , bhante , etadavoca— “ehi, bhante, methunaṁ dhammaṁ paṭisevā”ti. “Alaṁ,
ūruntarikāya ūrantarikāya ( sī . ) ghaṭṭehi , evaṃ te anāpatti bhagini, netaṁ kappatī”ti. “Ehi, bhante, ūruntarikāya ūrantarikāya
bhavissatī ’’ ti … pe … ehi , bhante , nābhiyaṃ ghaṭṭehi … ehi , bhante (Si), urantarikāya (Pa1) ghaṭṭehi, evaṁ te anāpatti bhavissatī”ti…pe…
, udaravaṭṭiyaṃ ghaṭṭehi … ehi , bhante , upakacchake ghaṭṭehi … ehi , ehi, bhante, nābhiyaṁ ghaṭṭehi… ehi, bhante, udaravaṭṭiyaṁ
bhante , gīvāyaṃ ghaṭṭehi … ehi , bhante , kaṇṇacchidde ghaṭṭehi … ghaṭṭehi… ehi, bhante, upakacchake ghaṭṭehi… ehi, bhante, gīvāyaṁ
ehi , bhante , kesavaṭṭiyaṃ ghaṭṭehi … ehi , bhante , aṅgulantarikāya ghaṭṭehi… ehi, bhante, kaṇṇacchidde ghaṭṭehi… ehi, bhante,
ghaṭṭehi … ‘‘ ehi , bhante , hatthena upakkamitvā mocessāmi , evaṃ kesavaṭṭiyaṁ ghaṭṭehi… ehi, bhante, aṅgulantarikāya ghaṭṭehi… “ehi,
te anāpatti bhavissatī ’’ ti . so bhikkhu tathā akāsi . tassa kukkuccaṃ bhante, hatthena upakkamitvā mocessāmi, evaṁ te anāpatti
ahosi … pe … ‘‘ anāpatti , bhikkhu , pārājikassa . āpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṁ ahosi…pe…
saṅghādisesassā ’’ ti . “anāpatti, bhikkhu, pārājikassa. Āpatti saṁghādisesassā”ti. (53--61)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 79

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā 184Tena kho pana samayena sāvatthiyaṁ saddhā nāma upāsikā
mudhappasannā hoti. sā evaṃdiṭṭhikā hoti – ‘‘ yā methunaṃ mudhappasannā hoti. Sā evaṁdiṭṭhikā hoti— “yā methunaṁ
dhammaṃ deti sā aggadānaṃ detī ’’ ti. sā bhikkhuṃ passitvā dhammaṁ deti sā aggadānaṁ detī”ti. Sā bhikkhuṁ passitvā
etadavoca – ‘‘ ehi, bhante, methunaṃ dhammaṃ paṭisevā ’’ ti. ‘‘ alaṃ, etadavoca— “ehi, bhante, methunaṁ dhammaṁ paṭisevā”ti. “Alaṁ,
79 bhagini, netaṃ kappatī ’’ ti. ‘‘ ehi, bhante, ūruntarikāya ghaṭṭehi … pe bhagini, netaṁ kappatī”ti. “Ehi, bhante, ūruntarikāya ghaṭṭehi…pe…
… ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti ehi, bhante, hatthena upakkamitvā mocessāmi, evaṁ te anāpatti
bhavissatī ’’ ti. so bhikkhu tathā akāsi. tassa kukkuccaṃ ahosi … pe … bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṁ ahosi…pe…
‘‘ anāpatti, bhikkhu, pārājikassa. āpatti saṅghādisesassā ’’ ti. “anāpatti, bhikkhu, pārājikassa. Āpatti saṁghādisesassā”ti. (62--70)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 80

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ 185Tena kho pana samayena vesāliyaṁ licchavikumārakā
gahetvā bhikkhuniyā vippaṭipādesuṃ … sikkhamānāya vippaṭipādesuṃ bhikkhuṁ gahetvā bhikkhuniyā vippaṭipādesuṁ… sikkhamānāya
80 … sāmaṇeriyā vippaṭipādesuṃ. ubho sādiyiṃsu. ubho nāsetabbā. ubho vippaṭipādesuṁ… sāmaṇeriyā vippaṭipādesuṁ. Ubho sādiyiṁsu. Ubho
na sādiyiṃsu. ubhinnaṃ anāpatti. nāsetabbā. Ubho na sādiyiṁsu. Ubhinnaṁ anāpatti. (71--76)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 81

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ 186Tena kho pana samayena vesāliyaṁ licchavikumārakā
gahetvā vesiyā vippaṭipādesuṃ … paṇḍake vippaṭipādesuṃ … gihiniyā bhikkhuṁ gahetvā vesiyā vippaṭipādesuṁ… paṇḍake
vippaṭipādesuṃ. bhikkhu sādiyi. bhikkhu nāsetabbo. bhikkhu na vippaṭipādesuṁ… gihiniyā vippaṭipādesuṁ. Bhikkhu sādiyi. Bhikkhu
sādiyi. bhikkhussa anāpatti. nāsetabbo. Bhikkhu na sādiyi. Bhikkhussa anāpatti. (77--82)
81
tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhū gahetvā 187Tena kho pana samayena vesāliyaṁ licchavikumārakā
aññamaññaṃ vippaṭipādesuṃ. ubho sādiyiṃsu. ubho nāsetabbā. ubho bhikkhū gahetvā aññamaññaṁ vippaṭipādesuṁ. Ubho sādiyiṁsu.
na sādiyiṃsu. ubhinnaṃ anāpatti. Ubho nāsetabbā. Ubho na sādiyiṁsu. Ubhinnaṁ anāpatti. (83--84)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 82

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu 188Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu
purāṇadutiyikāya dassanaṃ agamāsi. sā – ‘ ehi, bhante, vibbhamā ‘ ti purāṇadutiyikāya dassanaṁ agamāsi. Sā— “ehi, bhante, vibbhamā”ti
aggahesi. so bhikkhu paṭikkamanto uttāno paripati. sā ubbhajitvā aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhajitvā
82 ubbhujitvā ( sī . syā . ) aṅgajāte aṅgajātena ( sī . ) abhinisīdi. tassa ubbhujitvā (Si, Sya1-3, Pa1) aṅgajāte abhinisīdi. Tassa kukkuccaṁ
kukkuccaṃ ahosi … pe … ‘‘ sādiyi tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, ahosi…pe… “sādiyi tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, sādiyin”ti.
bhagavā, sādiyi ’’ nti . ‘‘ anāpatti, bhikkhu, asādiyantassā ’’ ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (85)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 83

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu araññe viharati. 189Tena kho pana samayena aññataro bhikkhu araññe viharati.
migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena Migapotako tassa passāvaṭṭhānaṁ āgantvā passāvaṁ pivanto mukhena
83 aṅgajātaṃ aggahesi. so bhikkhu sādiyi. tassa kukkuccaṃ ahosi … pe … aṅgajātaṁ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṁ ahosi…pe…
‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (86)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 84

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate.


tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū 1.1.2. Dutiy
Dutiyapārājik
apārājikasikkhāpada
asikkhāpada
isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. āyasmāpi dhaniyo
kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi. atha kho te
bhikkhū vassaṃvuṭṭhā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca Dutiy
Dutiyapārājik
apārājikasikkhāpada
asikkhāpada
kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. āyasmā pana
191Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe
dhaniyo kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā
tattha gimhaṃ. atha kho āyasmato dhaniyassa kumbhakāraputtassa bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṁ upagacchiṁsu.
gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṁ karitvā vassaṁ
bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. dutiyampi kho āyasmā upagacchi. Atha kho te bhikkhū vassaṁvuṭṭhā temāsaccayena
dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṁ
tiṇakuṭikaṃ akāsi. dutiyampi kho āyasmato dhaniyassa pakkamiṁsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva
kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo vassaṁ vasi, tattha hemantaṁ, tattha gimhaṁ. Atha kho āyasmato
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya dhaniyassa kumbhakāraputtassa gāmaṁ piṇḍāya paviṭṭhassa
agamaṃsu. tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca kaṭṭhañca
kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. tatiyampi kho āyasmato ādāya agamaṁsu. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto
84
dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṁ akāsi. Dutiyampi kho
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca āyasmato dhaniyassa kumbhakāraputtassa gāmaṁ piṇḍāya paviṭṭhassa
ādāya agamaṃsu. tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca kaṭṭhañca
ādāya agamaṁsu. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto
atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – ‘‘ tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṁ akāsi. Tatiyampi kho
yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo āyasmato dhaniyassa kumbhakāraputtassa gāmaṁ piṇḍāya paviṭṭhassa
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca kaṭṭhañca
agamaṃsu. ahaṃ kho pana susikkhito anavayo sake ācariyake ādāya agamaṁsu.
kumbhakārakamme pariyodātasippo . yaṃnūnāhaṃ sāmaṃ cikkhallaṃ
madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya ’’ nti ! atha kho
192Atha kho āyasmato dhaniyassa kumbhakāraputtassa
āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā etadahosi— “yāvatatiyakaṁ kho me gāmaṁ piṇḍāya paviṭṭhassa
sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca kaṭṭhañca
saṃkaḍḍhitvā taṃ kuṭikaṃ paci. sā ahosi kuṭikā abhirūpā dassanīyā ādāya agamaṁsu. Ahaṁ kho pana susikkhito anavayo sake ācariyake
pāsādikā lohitikā lohitakā ( syā . ) , seyyathāpi indagopako. seyyathāpi kumbhakārakamme pariyodātasippo. Yannūnāhaṁ sāmaṁ cikkhallaṁ
nāma kiṅkaṇikasaddo kiṅkiṇikasaddo ( sī . syā . ) evamevaṃ tassā madditvā sabbamattikāmayaṁ kuṭikaṁ kareyyan”ti.
kuṭikāya saddo ahosi.
193Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṁ
cikkhallaṁ madditvā sabbamattikāmayaṁ kuṭikaṁ karitvā tiṇañca
kaṭṭhañca gomayañca saṅkaḍḍhitvā taṁ kuṭikaṁ paci. Sā ahosi kuṭikā
abhirūpā dassanīyā pāsādikā lohitikā lohitakā (Sya1-3), seyyathāpi
indagopako. Seyyathāpi nāma kiṅkaṇikasaddo kiṅkiṇikasaddo (Si,
Sya1-3), kiṅkiṇikāsaddo (Pa1); evamevaṁ tassā kuṭikāya saddo ahosi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 85

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā 194Atha kho bhagavā sambahulehi bhikkhūhi saddhiṁ gijjhakūṭā
orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ pabbatā orohanto addasa taṁ kuṭikaṁ abhirūpaṁ dassanīyaṁ
lohitikaṃ. disvāna bhikkhū āmantesi – ‘‘ kiṃ etaṃ, bhikkhave, pāsādikaṁ lohitikaṁ. Disvāna bhikkhū āmantesi— “kiṁ etaṁ,
abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ, seyyathāpi indagopako ’’ bhikkhave, abhirūpaṁ dassanīyaṁ pāsādikaṁ lohitikaṁ, seyyathāpi
ti? atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. vigarahi indagopako”ti? Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.
buddho bhagavā – ‘‘ ananucchavikaṃ, bhikkhave, tassa Vigarahi buddho bhagavā— “ananucchavikaṁ, bhikkhave, tassa
moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ
akaraṇīyaṃ. kathañhi nāma so, bhikkhave, moghapuriso akaraṇīyaṁ. Kathañhi nāma so, bhikkhave, moghapuriso
sabbamattikāmayaṃ kuṭikaṃ karissati ! na hi nāma, bhikkhave, tassa sabbamattikāmayaṁ kuṭikaṁ karissati. Na hi nāma, bhikkhave, tassa
85 moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati ! moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati.
gacchathetaṃ, bhikkhave, kuṭikaṃ bhindatha. mā pacchimā janatā Gacchathetaṁ, bhikkhave, kuṭikaṁ bhindatha. Mā pacchimā janatā
pāṇesu pātabyataṃ āpajji. na ca, bhikkhave, sabbamattikāmayā kuṭikā pāṇesu pātabyataṁ āpajji. Na ca, bhikkhave, sabbamattikāmayā
kātabbā. yo kareyya, āpatti dukkaṭassā ’’ ti. ‘‘ evaṃ, bhante ’’ ti, kho kuṭikā kātabbā. Yo kareyya, āpatti dukkaṭassā”ti. “Evaṁ, bhante”ti,
te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā tenupasaṅkamiṃsu; kho te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā
upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. atha kho āyasmā dhaniyo tenupasaṅkamiṁsu; upasaṅkamitvā taṁ kuṭikaṁ bhindiṁsu. Atha kho
kumbhakāraputto te bhikkhū etadavoca – ‘‘ kissa me tumhe, āvuso, āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca— “kissa me
kuṭikaṃ bhindathā ’’ ti? ‘‘ bhagavā, āvuso, bhedāpetī ’’ ti. ‘‘ tumhe, āvuso, kuṭikaṁ bhindathā”ti? “Bhagavā, āvuso, bhedāpetī”ti.
bhindathāvuso, sace dhammassāmī bhedāpetī ’’ ti. “Bhindathāvuso, sace dhammassāmī bhedāpetī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 86

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

195Atha kho āyasmato dhaniyassa kumbhakāraputtassa


etadahosi— “yāvatatiyakaṁ kho me gāmaṁ piṇḍāya paviṭṭhassa
atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – ‘‘
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca kaṭṭhañca
yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo
ādāya agamaṁsu. Yāpi mayā sabbamattikāmayā kuṭikā katā sāpi
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya
bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho.
agamaṃsu. yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā
Yannūnāhaṁ dārugahe gaṇakaṁ dārūni yācitvā dārukuṭikaṁ
bhedāpitā. atthi ca me dārugahe gaṇako sandiṭṭho. yaṃnūnāhaṃ
kareyyan”ti.
dārugahe gaṇakaṃ dārūni yācitvā dārukuṭikaṃ kareyya ’’ nti . atha
kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako
196Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe
tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – ‘‘
gaṇako tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṁ
yāvatatiyakaṃ kho me, āvuso, gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo
etadavoca— “yāvatatiyakaṁ kho me, āvuso, gāmaṁ piṇḍāya
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya
paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṁ bhinditvā tiṇañca
agamaṃsu. yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā
kaṭṭhañca ādāya agamaṁsu. Yāpi mayā sabbamattikāmayā kuṭikā
bhedāpitā . dehi me, āvuso, dārūni. icchāmi dārukuṭikaṃ
katā sāpi bhagavatā bhedāpitā. Dehi me, āvuso, dārūni. Icchāmi
86 dārukuḍḍikaṃ kuṭikaṃ ( sī . ) kātu ’’ nti . ‘‘ natthi, bhante, tādisāni
dārukuṭikaṁ dārukuḍḍikaṁ kuṭikaṁ (Si) kātun”ti. “Natthi, bhante,
dārūni yānāhaṃ ayyassa dadeyyaṃ. atthi , bhante, devagahadārūni
tādisāni dārūni yānāhaṁ ayyassa dadeyyaṁ. Atthi, bhante,
nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. sace tāni dārūni rājā
devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace
dāpeti harāpetha, bhante ’’ ti. ‘‘ dinnāni, āvuso, raññā ’’ ti. atha kho
tāni dārūni rājā dāpeti harāpetha, bhante”ti. “Dinnāni, āvuso, raññā”ti.
dārugahe gaṇakassa etadahosi – ‘‘ ime kho samaṇā sakyaputtiyā
dhammacārino samacārino sammacārino ( ka . ) brahmacārino
197Athakho dārugahe gaṇakassa etadahosi— “ime kho samaṇā
saccavādino sīlavanto kalyāṇadhammā. rājāpimesaṃ abhippasanno.
sakyaputtiyā dhammacārino samacārino sammacārino (Maka)
nārahati adinnaṃ dinnanti vattu ’’ nti . atha kho dārugahe gaṇako
brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṁ
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – ‘‘ harāpetha,
abhippasanno. Nārahati adinnaṁ dinnanti vattun”ti. Atha kho
bhante ’’ ti. atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni
dārugahe gaṇako āyasmantaṁ dhaniyaṁ kumbhakāraputtaṁ
khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ
etadavoca— “harāpetha, bhante”ti. Atha kho āyasmā dhaniyo
akāsi.
kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṁ chedāpetvā sakaṭehi
nibbāhāpetvā dārukuṭikaṁ akāsi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 87

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

198Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe


kammante anusaññāyamāno yena dārugahe gaṇako tenupasaṅkami;
atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante upasaṅkamitvā dārugahe gaṇakaṁ etadavoca— “yāni tāni, bhaṇe,
anusaññāyamāno yena dārugahe gaṇako tenupasaṅkami; devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni
upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – ‘‘ yāni tāni, bhaṇe, kahaṁ tāni dārūnī”ti? “Tāni, sāmi, dārūni devena ayyassa dhaniyassa
devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kumbhakāraputtassa dinnānī”ti.
kahaṃ tāni dārūnī ’’ ti? ‘‘ tāni, sāmi, dārūni devena ayyassa
dhaniyassa kumbhakāraputtassa dinnānī ’’ ti. atha kho vassakāro 199Atha kho vassakāro brāhmaṇo magadhamahāmatto
brāhmaṇo magadhamahāmatto anattamano ahosi – ‘‘ kathañhi nāma anattamano ahosi— “kathañhi nāma devo devagahadārūni
devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa
dhaniyassa kumbhakāraputtassa dassatī ’’ ti ! atha kho vassakāro kumbhakāraputtassa dassatī”ti. Atha kho vassakāro brāhmaṇo
brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro magadhamahāmatto yena rājā māgadho seniyo bimbisāro
tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ tenupasaṅkami; upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ
87 bimbisāraṃ etadavoca – ‘‘ saccaṃ kira , devena saccaṃ kira deva bimbisāraṁ etadavoca— “saccaṁ kira devena saccaṁ kira deva
devena ( sī . ) devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya devena (Si, Pa1) devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya
nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī ’’ ti? ‘‘ ko nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī”ti? “Ko
evamāhā ’’ ti? ‘‘ dārugahe gaṇako, devā ’’ ti. ‘‘ tena hi, brāhmaṇa, evamāhā”ti? “Dārugahe gaṇako, devā”ti. “Tena hi, brāhmaṇa, dārugahe
dārugahe gaṇakaṃ āṇāpehī ’’ ti. atha kho vassakāro brāhmaṇo gaṇakaṁ āṇāpehī”ti. Atha kho vassakāro brāhmaṇo
magadhamahāmatto dārugahe gaṇakaṃ bandhaṃ baddhaṃ ( sī . ) magadhamahāmatto dārugahe gaṇakaṁ bandhaṁ baddhaṁ (Si, Pa1)
āṇāpesi. addasa kho āyasmā dhaniyo kumbhakāraputto dārugahe āṇāpesi.
gaṇakaṃ bandhaṃ niyyamānaṃ. disvāna dārugahe gaṇakaṃ etadavoca
– ‘‘ kissa tvaṃ, āvuso, bandho niyyāsī ’’ ti? ‘‘ tesaṃ, bhante, dārūnaṃ 200Addasa kho āyasmā dhaniyo kumbhakāraputto dārugahe
kiccā ’’ ti. ‘‘ gacchāvuso, ahampi āgacchāmī ’’ ti. ‘‘ eyyāsi, bhante, gaṇakaṁ bandhaṁ niyyamānaṁ. Disvāna dārugahe gaṇakaṁ
purāhaṃ haññāmī ’’ ti. etadavoca— “kissa tvaṁ, āvuso, bandho niyyāsī”ti? “Tesaṁ, bhante,
dārūnaṁ kiccā”ti. “Gacchāvuso, ahampi āgacchāmī”ti. “Eyyāsi, bhante,
purāhaṁ haññāmī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 88

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa 201Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño
seniyassa bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā māgadhassa seniyassa bimbisārassa nivesanaṁ tenupasaṅkami;
paññatte āsane nisīdi. atha kho rājā māgadho seniyo bimbisāro upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo
yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami; upasaṅkamitvā bimbisāro yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami;
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ upasaṅkamitvā āyasmantaṁ dhaniyaṁ kumbhakāraputtaṁ
nisīdi. ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – ‘‘ saccaṃ kira seniyo bimbisāro āyasmantaṁ dhaniyaṁ kumbhakāraputtaṁ
mayā, bhante, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya etadavoca— “saccaṁ kira mayā, bhante, devagahadārūni
nikkhittāni ayyassa dinnānī ’’ ti? ‘‘ evaṃ, mahārājā ’’ ti. ‘‘ mayaṃ kho, nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī”ti?
bhante, rājāno nāma bahukiccā bahukaraṇīyā, datvāpi na sareyyāma; “Evaṁ, mahārājā”ti. “Mayaṁ kho, bhante, rājāno nāma bahukiccā
iṅgha, bhante, sarāpehī ’’ ti. ‘‘ sarasi tvaṃ, mahārāja, paṭhamābhisitto bahukaraṇīyā, datvāpi na sareyyāma; iṅgha, bhante, sarāpehī”ti.
evarūpiṃ vācaṃ bhāsitā – ‘‘ dinnaññeva samaṇabrāhmaṇānaṃ “Sarasi tvaṁ, mahārāja, paṭhamābhisitto evarūpiṁ vācaṁ bhāsitā—
tiṇakaṭṭhodakaṃ paribhuñjantū ’’ ti. ‘‘ sarāmahaṃ, bhante. santi, ‘dinnaññeva samaṇabrāhmaṇānaṁ tiṇakaṭṭhodakaṁ paribhuñjantū’ ”ti.
bhante, samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. tesaṃ “Sarāmahaṁ, bhante. Santi, bhante, samaṇabrāhmaṇā lajjino
appamattakepi kukkuccaṃ uppajjati. tesaṃ mayā sandhāya bhāsitaṃ, kukkuccakā sikkhākāmā. Tesaṁ appamattakepi kukkuccaṁ uppajjati.
tañca kho araññe apariggahitaṃ. so tvaṃ, bhante, tena lesena dārūni Tesaṁ mayā sandhāya bhāsitaṁ, tañca kho araññe apariggahitaṁ. So
88
adinnaṃ harituṃ maññasi ! kathañhi nāma mādiso samaṇaṃ vā tvaṁ, bhante, tena lesena dārūni adinnaṁ harituṁ maññasi. Kathañhi
brāhmaṇaṃ vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ haneyya vā
vā ! gaccha, bhante, lomena tvaṃ muttosi. māssu punapi evarūpaṃ bandheyya vā pabbājeyya vā. Gaccha, bhante, lomena tvaṁ muttosi.
akāsī ’’ ti. manussā ujjhāyanti khiyyanti vipācenti – ‘‘ alajjino ime Māssu punapi evarūpaṁ akāsī”ti.
samaṇā sakyaputtiyā dussīlā musāvādino. ime hi nāma dhammacārino
samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā 202Manussā ujjhāyanti khiyyanti vipācenti— “alajjino ime
paṭijānissanti ! natthi imesaṃ sāmaññaṃ, natthi imesaṃ samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino
brahmaññaṃ. naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā
brahmaññaṃ. kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ ! paṭijānissanti. Natthi imesaṁ sāmaññaṁ, natthi imesaṁ brahmaññaṁ.
apagatā ime sāmaññā, apagatā ime brahmaññā. rājānampi ime Naṭṭhaṁ imesaṁ sāmaññaṁ, naṭṭhaṁ imesaṁ brahmaññaṁ. Kuto
vañcenti, kiṃ panaññe manusse ’’ ti ! assosuṃ kho bhikkhū tesaṃ imesaṁ sāmaññaṁ, kuto imesaṁ brahmaññaṁ. Apagatā ime sāmaññā,
manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te apagatā ime brahmaññā. Rājānampi ime vañcenti, kiṁ panaññe
bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te manusse”ti.
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā dhaniyo
kumbhakāraputto rañño dārūni adinnaṃ ādiyissatī ’’ ti ! atha kho te 203Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
bhikkhū āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khiyyanti vipācenti— “kathañhi
nāma āyasmā dhaniyo kumbhakāraputto rañño dārūni adinnaṁ
ādiyissatī”ti.

vigarahitvā bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā 204Atha kho te bhikkhū āyasmantaṁ dhaniyaṁ
etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā kumbhakāraputtaṁ anekapariyāyena vigarahitvā bhagavato
āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi – ‘‘ saccaṃ kira etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ
tvaṃ, dhaniya, rañño dārūni adinnaṃ ādiyī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā āyasmantaṁ dhaniyaṁ
ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ, moghapurisa, kumbhakāraputtaṁ paṭipucchi— “saccaṁ kira tvaṁ, dhaniya, rañño
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. dārūni adinnaṁ ādiyī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
kathañhi nāma tvaṃ, moghapurisa , rañño dārūni adinnaṃ ādiyissasi ! bhagavā— “ananucchavikaṁ, moghapurisa, ananulomikaṁ
netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma
bhiyyobhāvāya; athakhvetaṃ , moghapurisa, appasannānañceva tvaṁ, moghapurisa, rañño dārūni adinnaṁ ādiyissasi. Netaṁ,
appasādāya pasannānañca ekaccānaṃ aññathattāyā ’’ ti. moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā
bhiyyobhāvāya; atha khvetaṁ, moghapurisa, appasannānañceva
tena kho pana samayena aññataro purāṇavohāriko mahāmatto appasādāya pasannānañca ekaccānaṁ aññathattāyā”ti.
bhikkhūsu pabbajito bhagavato avidūre nisinno hoti. atha kho bhagavā
taṃ bhikkhuṃ etadavoca – ‘‘ kittakena kho bhikkhu rājā māgadho 205Tena kho pana samayena aññataro purāṇavohāriko
seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā ’’ mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti. Atha
ti? ‘‘ pādena vā, bhagavā, pādārahena vā ’’ ti pādārahenavā kho bhagavā taṁ bhikkhuṁ etadavoca— “kittakena kho, bhikkhu,
atirekapādenavāti ( syā . ) . tena kho pana samayena rājagahe rājā māgadho seniyo bimbisāro coraṁ gahetvā hanati vā bandhati vā
pañcamāsako pādo hoti. atha kho bhagavā āyasmantaṃ dhaniyaṃ pabbājeti vā”ti? “Pādena vā, bhagavā, pādārahena vā”ti pādārahena vā
kumbhakāraputtaṃ anekapariyāyena vigarahitvā dubbharatāya … pe atirekapādena vāti (Sya1-3, Pa1). Tena kho pana samayena rājagahe
… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṁ dhaniyaṁ
kumbhakāraputtaṁ anekapariyāyena vigarahitvā dubbharatāya…pe…
evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 89

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

206“Yo
pana bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyeyya,
89 . ‘‘ yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya,
yathārūpe adinnādāne rājāno coraṁ gahetvā haneyyuṁ vā
yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā
bandheyyuṁ vā pabbājeyyuṁ vā— ‘corosi bālosi mūḷhosi thenosī’ti,
bandheyyuṃ vā pabbājeyyuṃ vā – ‘ corosi bālosi mūḷhosi thenosī ‘ ti,
tathārūpaṁ bhikkhu adinnaṁ ādiyamāno ayampi pārājiko hoti
tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti
89 asaṁvāso”ti.
asaṃvāso ’’ ti.

207Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ


evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 90

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

208Tena kho pana samayena chabbaggiyā bhikkhū


tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ
rajakattharaṇaṁ gantvā rajakabhaṇḍikaṁ avaharitvā ārāmaṁ haritvā
gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ.
bhājesuṁ. Bhikkhū evamāhaṁsu— “mahāpuññattha tumhe, āvuso.
bhikkhū evamāhaṃsu – ‘‘ mahāpuññattha tumhe, āvuso. bahuṃ
Bahuṁ tumhākaṁ cīvaraṁ uppannan”ti. “Kuto, āvuso, amhākaṁ
tumhākaṃ cīvaraṃ uppanna ’’ nti . ‘‘ kuto āvuso, amhākaṃ puññaṃ,
puññaṁ, idāni mayaṁ rajakattharaṇaṁ gantvā rajakabhaṇḍikaṁ
idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā ’’
avaharimhā”ti. “Nanu, āvuso, bhagavatā sikkhāpadaṁ paññattaṁ.
ti. ‘‘ nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ. kissa tumhe,
Kissa tumhe, āvuso, rajakabhaṇḍikaṁ avaharitthā”ti? “Saccaṁ, āvuso,
āvuso, rajakabhaṇḍikaṃ avaharitthā ’’ ti ? ‘‘ saccaṃ, āvuso, bhagavatā
bhagavatā sikkhāpadaṁ paññattaṁ. Tañca kho gāme, no araññe”ti.
sikkhāpadaṃ paññattaṃ. tañca kho gāme, no araññe ’’ ti. ‘‘ nanu,
“Nanu, āvuso, tathevetaṁ hoti. Ananucchavikaṁ, āvuso,
āvuso, tathevetaṃ hoti. ananucchavikaṃ, āvuso, ananulomikaṃ
ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ.
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma
Kathañhi nāma tumhe, āvuso, rajakabhaṇḍikaṁ avaharissatha. Netaṁ,
tumhe, āvuso, rajakabhaṇḍikaṃ avaharissatha ! netaṃ, āvuso,
āvuso, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya;
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya;
atha khvetaṁ, āvuso, appasannānañceva appasādāya pasannānañca
athakhvetaṃ , āvuso, appasannānañceva appasādāya pasannānañca
ekaccānaṁ aññathattāyā”ti. Atha kho te bhikkhū chabbaggiye bhikkhū
ekaccānaṃ aññathattāyā ’’ ti. atha kho te bhikkhū chabbaggiye
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ.
bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ
90 ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
209Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – ‘‘
bhikkhusaṁghaṁ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi—
saccaṃ kira tumhe, bhikkhave, rajakattharaṇaṃ gantvā
“saccaṁ kira tumhe, bhikkhave, rajakattharaṇaṁ gantvā
rajakabhaṇḍikaṃ avaharitthā ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi
rajakabhaṇḍikaṁ avaharitthā”ti? “Saccaṁ, bhagavā”ti. Vigarahi
buddho bhagavā – ‘‘ ananucchavikaṃ, moghapurisā, ananulomikaṃ
buddho bhagavā— “ananucchavikaṁ, moghapurisā, ananulomikaṁ
appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma
appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma
tumhe, moghapurisā, rajakabhaṇḍikaṃ avaharissatha ! netaṃ,
tumhe, moghapurisā, rajakabhaṇḍikaṁ avaharissatha. Netaṁ,
moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā
moghapurisā, appasannānaṁ vā pasādāya pasannānaṁ vā
bhiyyobhāvāya; atha khvetaṃ, moghapurisā, appasannānañceva
bhiyyobhāvāya; atha khvetaṁ, moghapurisā, appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyā ’’ ti. atha kho
appasādāya pasannānañca ekaccānaṁ aññathattāyā”ti. Atha kho
bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā
bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā
dubbharatāya … pe … vīriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ
dubbharatāya…pe… vīriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū
tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū
āmantesi … pe … ‘‘ evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
āmantesi…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha –
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 91

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

91 . ‘‘ yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ 210“Yo pana bhikkhu gāmā vā araññā vā adinnaṁ
ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā theyyasaṅkhātaṁ ādiyeyya, yathārūpe adinnādāne rājāno coraṁ
bandheyyuṃ vā pabbājeyyuṃ vā – ‘ corosi bālosi mūḷhosi thenosī ‘ ti, gahetvā haneyyuṁ vā bandheyyuṁ vā pabbājeyyuṁ vā— ‘corosi
91
tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti bālosi mūḷhosi thenosī’ti, tathārūpaṁ bhikkhu adinnaṁ ādiyamāno
asaṃvāso ’’ ti. ayampi pārājiko hoti asaṁvāso”ti. (2:2)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 92

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

92 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ


211Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.
gāmo nāma ekakuṭikopi gāmo, dvikuṭikopi gāmo, tikuṭikopi gāmo,
212Gāmo nāma ekakuṭikopi gāmo, dvikuṭikopi gāmo, tikuṭikopi
catukuṭikopi gāmo, samanussopi gāmo, amanussopi gāmo,
gāmo, catukuṭikopi gāmo, samanussopi gāmo, amanussopi gāmo,
parikkhittopi gāmo, aparikkhittopi gāmo, gonisādiniviṭṭhopi gāmo,
parikkhittopi gāmo, aparikkhittopi gāmo, gonisādiniviṭṭhopi gāmo,
yopi sattho atirekacatumāsaniviṭṭho sopi vuccati gāmo.
yopi sattho atirekacatumāsaniviṭṭho sopi vuccati gāmo.
gāmūpacāro nāma parikkhittassa gāmassa indakhīle indakhile ( ka . )
213Gāmūpacāro nāma parikkhittassa gāmassa indakhīle
ṭhitassa majjhimassa purisassa leḍḍupāto, aparikkhittassa gāmassa
indakhile (Maka) ṭhitassa majjhimassa purisassa leḍḍupāto,
gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.
aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa
leḍḍupāto.
araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ
nāma.
214Araññaṁ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṁ
araññaṁ nāma.
adinnaṃ nāmaṃ yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ
92
gopitaṃ mamāyitaṃ parapariggahitaṃ. etaṃ adinnaṃ nāma.
215Adinnaṁ nāma yaṁ adinnaṁ anissaṭṭhaṁ apariccattaṁ
rakkhitaṁ gopitaṁ mamāyitaṁ parapariggahitaṁ. Etaṁ adinnaṁ
theyyasaṅkhātanti theyyacitto avaharaṇacitto.
nāma.
ādiyeyyāti ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā
216Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
cāveyya saṅketaṃ vītināmeyya.

217Ādiyeyyāti ādiyeyya hareyya avahareyya iriyāpathaṁ


yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.
vikopeyya ṭhānā cāveyya saṅketaṁ vītināmeyya.
rājāno nāma pathabyārājā padesarājā maṇḍalikā antarabhogikā
218Yathārūpaṁ nāma pādaṁ vā pādārahaṁ vā atirekapādaṁ
akkhadassā mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti.
vā.
ete rājāno nāma.

219Rājāno nāma pathabyārājā padesarājā maṇḍalikā


coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ
antarabhogikā akkhadassā mahāmattā, ye vā pana chejjabhejjaṁ
adinnaṃ theyyasaṅkhātaṃ ādiyati. eso coro nāma.
karontā anusāsanti. Ete rājāno nāma.
220Coro nāma yo pañcamāsakaṁ vā atirekapañcamāsakaṁ vā
agghanakaṁ adinnaṁ theyyasaṅkhātaṁ ādiyati. Eso coro nāma.

haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā 221Haneyyuṁ vāti hatthena vā pādena vā kasāya vā vettena vā
aḍḍhadaṇḍakena vā chejjāya vā haneyyuṃ. aḍḍhadaṇḍakena vā chejjāya vā haneyyuṁ.

bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā 222Bandheyyuṁ vāti rajjubandhanena vā andubandhanena vā


saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā
gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ gāmabandhanena vā nigamabandhanena vā bandheyyuṁ, purisaguttiṁ
vā kareyyuṃ. vā kareyyuṁ.

pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā 223Pabbājeyyuṁ vāti gāmā vā nigamā vā nagarā vā janapadā vā
janapadapadesā vā pabbājeyyuṃ. janapadapadesā vā pabbājeyyuṁ.

corosi bālosi mūḷhosi thenosīti paribhāso eso. 224Corosi bālosi mūḷhosi thenosīti paribhāso eso.

tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā. 225Tathārūpaṁ nāma pādaṁ vā pādārahaṁ vā atirekapādaṁ
vā.
ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ
vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno. 226Ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṁ
vikopayamāno ṭhānā cāvayamāno saṅketaṁ vītināmayamāno.
ayampīti purimaṃ upādāya vuccati.
227Ayampīti purimaṁ upādāya vuccati.
pārājikohotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto
haritattāya ( sī . syā . ) abhabbo haritatthāya haritattāya ( sī . syā . ) 228Pārājiko hotīti seyyathāpi nāma paṇḍupalāso bandhanā
, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ pavutto pamutto (Pa1), pavuttho (itipi) abhabbo haritatthāya
theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. tena vuccati – haritattāya (Si, Sya1-3, Pa1); evameva bhikkhu pādaṁ vā pādārahaṁ
‘ pārājiko hotī ‘ ti. vā atirekapādaṁ vā adinnaṁ theyyasaṅkhātaṁ ādiyitvā assamaṇo hoti
asakyaputtiyo. Tena vuccati— “pārājiko hotī”ti.
asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. eso
saṃvāso nāma. so tena saddhiṃ natthi. tena vuccati – ‘ asaṃvāso ‘ ti. 229Asaṁvāsoti saṁvāso nāma ekakammaṁ ekuddeso
samasikkhatā. Eso saṁvāso nāma. So tena saddhiṁ natthi. Tena
vuccati— “asaṁvāso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 93

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

230Bhūmaṭṭhaṁ thalaṭṭhaṁ ākāsaṭṭhaṁ vehāsaṭṭhaṁ


bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ
udakaṭṭhaṁ nāvaṭṭhaṁ yānaṭṭhaṁ bhāraṭṭhaṁ ārāmaṭṭhaṁ
nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ
vihāraṭṭhaṁ khettaṭṭhaṁ vatthuṭṭhaṁ gāmaṭṭhaṁ araññaṭṭhaṁ
khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ
udakaṁ dantapoṇaṁ dantaponaṁ (Si, Maka) vanappati vanaspati (Si)
93 dantapoṇaṃ dantaponaṃ ( sī . ka . ) vanappati haraṇakaṃ upanidhi
haraṇakaṁ upanidhi suṅkaghātaṁ pāṇo apadaṁ dvipadaṁ
suṅkaghātaṃ pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ
catuppadaṁ bahuppadaṁ ocarako oṇirakkho saṁvidāvahāro
ocarako oṇirakkho saṃvidāvahāro saṅketakammaṃ nimittakammanti.
saṅketakammaṁ nimittakammanti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 94

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

231Bhūmaṭṭhaṁ nāma bhaṇḍaṁ bhūmiyaṁ nikkhittaṁ hoti


94 . bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti nikhātaṃ
nikhātaṁ paṭicchannaṁ. Bhūmaṭṭhaṁ bhaṇḍaṁ avaharissāmīti
paṭicchannaṃ. bhūmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto
theyyacitto dutiyaṁ vā pariyesati kudālaṁ vā piṭakaṁ vā pariyesati
dutiyaṃ vā pariyesati kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā,
gacchati vā, āpatti dukkaṭassa. Tattha jātakaṁ kaṭṭhaṁ vā lataṁ vā
āpatti dukkaṭassa. tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati,
chindati, āpatti dukkaṭassa. Tattha paṁsuṁ khaṇati vā byūhati
āpatti dukkaṭassa. tattha paṃsuṃ khaṇati vā byūhati viyūhati ( syā .
vyūhati (Si, Pa1), viyūhati (Sya1-3) vā uddharati vā, āpatti
) vā uddharati vā, āpatti dukkaṭassa. kumbhiṃ āmasati, āpatti
dukkaṭassa. Kumbhiṁ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti
thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṁ
pārājikassa. attano bhājanaṃ pavesetvā pañcamāsakaṃ vā
pavesetvā pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti
theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. phandāpeti, āpatti thullaccayassa. attano bhājanagataṃ
thullaccayassa. Attano bhājanagataṁ vā karoti muṭṭhiṁ vā chindati,
94 vā karoti muṭṭhiṃ vā chindati, āpatti pārājikassa. suttāruḷhaṃ
āpatti pārājikassa. Suttāruḷhaṁ bhaṇḍaṁ pāmaṅgaṁ vā
bhaṇḍaṃ pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ
kaṇṭhasuttakaṁ vā kaṭisuttakaṁ vā sāṭakaṁ vā veṭhanaṁ vā
vā veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti,
theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
āpatti thullaccayassa. koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa.
thullaccayassa. Koṭiyaṁ gahetvā uccāreti, āpatti thullaccayassa.
ghaṃsanto nīharati, āpatti thullaccayassa. antamaso kesaggamattampi
Ghaṁsanto nīharati, āpatti thullaccayassa. Antamaso
kumbhimukhā moceti, āpatti pārājikassa. sappiṃ vā telaṃ vā madhuṃ
kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappiṁ vā
vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
telaṁ vā madhuṁ vā phāṇitaṁ vā pañcamāsakaṁ vā
agghanakaṃ theyyacitto ekena payogena pivati, āpatti pārājikassa.
atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto ekena payogena
tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti,
pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā
āpatti dukkaṭassa.
aparibhogaṁ vā karoti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 95

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

95 . thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. thalaṭṭhaṃ 232Thalaṭṭhaṁ nāma bhaṇḍaṁ thale nikkhittaṁ hoti.
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, Thalaṭṭhaṁ bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā pariyesati
95 āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa.
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 96

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

233Ākāsaṭṭhaṁ nāma bhaṇḍaṁ ākāsagataṁ hoti. Moro vā


96 . ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. moro vā kapiñjaro
kapiñjaro vā tittiro vā vaṭṭako vā, sāṭakaṁ vā veṭhanaṁ vā hiraññaṁ
vā tittiro vā vaṭṭako vā, sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā
vā suvaṇṇaṁ vā chijjamānaṁ patati. Ākāsaṭṭhaṁ bhaṇḍaṁ
suvaṇṇaṃ vā chijjamānaṃ patati. ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti
avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā, āpatti
96 theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa .
dukkaṭassa. Gamanaṁ upacchindati, āpatti dukkaṭassa. Āmasati,
gamanaṃ upacchindati, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa.
āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti,
phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 97

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

97 . vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti. mañce vā pīṭhe vā 234Vehāsaṭṭhaṁ nāma bhaṇḍaṁ vehāsagataṁ hoti. Mañce vā
cīvaravaṃse vā cīvararajjuyā vā bhittikhile vā nāgadante vā rukkhe vā pīṭhe vā cīvaravaṁse vā cīvararajjuyā vā bhittikhile vā nāgadante vā
laggitaṃ hoti, antamaso pattādhārakepi. vehāsaṭṭhaṃ bhaṇḍaṃ rukkhe vā laggitaṁ hoti, antamaso pattādhārakepi. Vehāsaṭṭhaṁ
97 avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā,
dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 98

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

98 . udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti. udakaṭṭhaṃ 235Udakaṭṭhaṁ nāma bhaṇḍaṁ udake nikkhittaṁ hoti.
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, Udakaṭṭhaṁ bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā
āpatti dukkaṭassa. nimujjati vā ummujjati vā, āpatti dukkaṭassa. pariyesati gacchati vā, āpatti dukkaṭassa. Nimujjati vā ummujjati vā,
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
cāveti, āpatti pārājikassa. tattha jātakaṃ uppalaṃ vā padumaṃ vā thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṁ
98
puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā bhisaṁ vā macchaṁ vā
vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti kacchapaṁ vā pañcamāsakaṁ vā atirekapañcamāsakaṁ vā
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti agghanakaṁ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
pārājikassa. āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 99

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

99 . nāvā nāma yāya tarati. nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya 236Nāvā nāma yāya tarati. Nāvaṭṭhaṁ nāma bhaṇḍaṁ nāvāya
nikkhittaṃ hoti. ‘‘ nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī ’’ ti theyyacitto nikkhittaṁ hoti. “Nāvaṭṭhaṁ bhaṇḍaṁ avaharissāmī”ti theyyacitto
dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dutiyaṁ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. nāvaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati pārājikassa. Nāvaṁ avaharissāmīti theyyacitto dutiyaṁ vā pariyesati
99 gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa.
phandāpeti, āpatti thullaccayassa. bandhanaṃ moceti, āpatti Phandāpeti, āpatti thullaccayassa. Bandhanaṁ moceti, āpatti
dukkaṭassa. bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. dukkaṭassa. Bandhanaṁ mocetvā āmasati, āpatti dukkaṭassa.
phandāpeti, āpatti thullaccayassa. uddhaṃ vā adho vā tiriyaṃ vā Phandāpeti, āpatti thullaccayassa. Uddhaṁ vā adho vā tiriyaṁ vā
antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa. antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 100

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

100 . yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā. yānaṭṭhaṃ 237Yānaṁ nāma vayhaṁ ratho sakaṭaṁ sandamānikā.
nāma bhaṇḍaṃ yāne nikkhittaṃ hoti. yānaṭṭhaṃ bhaṇḍaṃ Yānaṭṭhaṁ nāma bhaṇḍaṁ yāne nikkhittaṁ hoti. Yānaṭṭhaṁ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā,
dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
100 thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. yānaṃ avaharissāmīti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Yānaṁ avaharissāmīti
theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. theyyacitto dutiyaṁ vā pariyesati gacchati vā, āpatti dukkaṭassa.
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā
cāveti, āpatti pārājikassa. cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 101

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

101 . bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. sīse 238Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako.
bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti Sīse bhāraṁ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti,
thullaccayassa. khandhaṃ oropeti, āpatti pārājikassa. khandhe bhāraṃ āpatti thullaccayassa. Khandhaṁ oropeti, āpatti pārājikassa. Khandhe
theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti bhāraṁ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. kaṭiṃ oropeti, āpatti pārājikassa. kaṭiyā bhāraṃ thullaccayassa. Kaṭiṁ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṁ
101
theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. hatthena gaṇhāti, āpatti pārājikassa. hatthe bhāraṃ thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraṁ
theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassa. theyyacitto theyyacitto bhūmiyaṁ nikkhipati, āpatti pārājikassa. Theyyacitto
bhūmito gaṇhāti, āpatti pārājikassa. bhūmito gaṇhāti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 102

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

102 . ārāmo nāma pupphārāmo phalārāmo. ārāmaṭṭhaṃ nāma 239Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṁ nāma
bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ bhaṇḍaṁ ārāme catūhi ṭhānehi nikkhittaṁ hoti— bhūmaṭṭhaṁ
thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. ārāmaṭṭhaṃ bhaṇḍaṃ thalaṭṭhaṁ, ākāsaṭṭhaṁ, vehāsaṭṭhaṁ. Ārāmaṭṭhaṁ bhaṇḍaṁ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā, āpatti
dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. tattha jātakaṃ mūlaṃ thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṁ
vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā mūlaṁ vā tacaṁ vā pattaṁ vā pupphaṁ vā phalaṁ vā pañcamāsakaṁ
102 atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto āmasati, āpatti
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. sāmikassa pārājikassa. Ārāmaṁ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa
vimatiṃ uppādeti, āpatti thullaccayassa. sāmiko na mayhaṃ vimatiṁ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṁ
bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. dhammaṃ caranto bhavissatīti dhuraṁ nikkhipati, āpatti pārājikassa. Dhammaṁ caranto
sāmikaṃ parājeti, āpatti pārājikassa. dhammaṃ caranto parajjati, sāmikaṁ parājeti, āpatti pārājikassa. Dhammaṁ caranto parajjati,
āpatti thullaccayassa. āpatti thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 103

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

240Vihāraṭṭhaṁ nāma bhaṇḍaṁ vihāre catūhi ṭhānehi


103 . vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ
nikkhittaṁ hoti— bhūmaṭṭhaṁ, thalaṭṭhaṁ, ākāsaṭṭhaṁ,
hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ.
vehāsaṭṭhaṁ. Vihāraṭṭhaṁ bhaṇḍaṁ avaharissāmīti theyyacitto
vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā
dutiyaṁ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti
pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa.
dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
103 pārājikassa. Vihāraṁ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa
vihāraṃ abhiyuñjati, āpatti dukkaṭassa. sāmikassa vimatiṃ uppādeti,
vimatiṁ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṁ
āpatti thullaccayassa. sāmiko na mayhaṃ bhavissatīti dhuraṃ
bhavissatīti dhuraṁ nikkhipati, āpatti pārājikassa. Dhammaṁ caranto
nikkhipati, āpatti pārājikassa. dhammaṃ caranto sāmikaṃ parājeti,
sāmikaṁ parājeti, āpatti pārājikassa. Dhammaṁ caranto parajjati,
āpatti pārājikassa. dhammaṃ caranto parajjati, āpatti thullaccayassa.
āpatti thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 104

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

104 . khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati. 241Khettaṁ nāma yattha pubbaṇṇaṁ vā aparaṇṇaṁ vā jāyati.
khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti – Khettaṭṭhaṁ nāma bhaṇḍaṁ khette catūhi ṭhānehi nikkhittaṁ hoti—
bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. khettaṭṭhaṃ bhūmaṭṭhaṁ, thalaṭṭhaṁ, ākāsaṭṭhaṁ, vehāsaṭṭhaṁ. Khettaṭṭhaṁ
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā,
āpatti, dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti āpatti, dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. tattha jātakaṃ thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṁ
pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā pubbaṇṇaṁ vā aparaṇṇaṁ vā pañcamāsakaṁ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto āmasati, āpatti
104 dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. khettaṃ abhiyuñjati, āpatti dukkaṭassa. sāmikassa pārājikassa. Khettaṁ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa
vimatiṃ uppādeti, āpatti thullaccayassa. sāmiko na mayhaṃ vimatiṁ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṁ
bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. dhammaṃ caranto bhavissatīti dhuraṁ nikkhipati, āpatti pārājikassa. Dhammaṁ caranto
sāmikaṃ parājeti, āpatti pārājikassa. dhammaṃ caranto parajjati, sāmikaṁ parājeti, āpatti pārājikassa. Dhammaṁ caranto parajjati,
āpatti thullaccayassa. khilaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā āpatti thullaccayassa. Khīlaṁ vā rajjuṁ vā vatiṁ vā mariyādaṁ vā
saṅkāmeti, āpatti dukkaṭassa. ekaṃ payogaṃ anāgate, āpatti saṅkāmeti, āpatti dukkaṭassa. Ekaṁ payogaṁ anāgate, āpatti
thullaccayassa. tasmiṃ payoge āgate, āpatti pārājikassa. thullaccayassa. Tasmiṁ payoge āgate, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 105

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

105 . vatthu nāma ārāmavatthu vihāravatthu. vatthuṭṭhaṃ nāma 242Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṁ nāma
bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, bhaṇḍaṁ vatthusmiṁ catūhi ṭhānehi nikkhittaṁ hoti— bhūmaṭṭhaṁ,
thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. vatthuṭṭhaṃ bhaṇḍaṃ thalaṭṭhaṁ, ākāsaṭṭhaṁ, vehāsaṭṭhaṁ. Vatthuṭṭhaṁ bhaṇḍaṁ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti avaharissāmīti theyyacitto dutiyaṁ vā pariyesati gacchati vā, āpatti
dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. vatthuṃ abhiyuñjati, thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vatthuṁ abhiyuñjati,
105 āpatti dukkaṭassa. sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. āpatti dukkaṭassa. Sāmikassa vimatiṁ uppādeti, āpatti thullaccayassa.
sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Sāmiko na mayhaṁ bhavissatīti dhuraṁ nikkhipati, āpatti pārājikassa.
dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. dhammaṃ Dhammaṁ caranto sāmikaṁ parājeti, āpatti pārājikassa. Dhammaṁ
caranto parajjati, āpatti thullaccayassa. khīlaṃ vā rajjuṃ vā vatiṃ vā caranto parajjati, āpatti thullaccayassa. Khīlaṁ vā rajjuṁ vā vatiṁ vā
pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. ekaṃ payogaṃ anāgate pākāraṁ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṁ payogaṁ anāgate
āpatti thullaccayassa. tasmiṃ payoge āgate āpatti pārājikassa. āpatti thullaccayassa. Tasmiṁ payoge āgate āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 106

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

106 . gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti 243Gāmaṭṭhaṁ nāma bhaṇḍaṁ gāme catūhi ṭhānehi nikkhittaṁ
– bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. gāmaṭṭhaṃ hoti— bhūmaṭṭhaṁ, thalaṭṭhaṁ, ākāsaṭṭhaṁ, vehāsaṭṭhaṁ.
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, Gāmaṭṭhaṁ bhaṇḍaṁ avaharissāmīti theyyacitto dutiyaṁ vā
106
āpatti dukkaṭassa. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa.
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 107

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

107 . araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ 244Araññaṁ nāma yaṁ manussānaṁ pariggahitaṁ hoti, taṁ
araññaṃ. araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi araññaṁ. Araññaṭṭhaṁ nāma bhaṇḍaṁ araññe catūhi ṭhānehi
nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, nikkhittaṁ hoti— bhūmaṭṭhaṁ, thalaṭṭhaṁ, ākāsaṭṭhaṁ,
vehāsaṭṭhaṃ. araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto vehāsaṭṭhaṁ. Araññaṭṭhaṁ bhaṇḍaṁ avaharissāmīti theyyacitto
dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. āmasati, āpatti dutiyaṁ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti
107 dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pārājikassa. Tattha jātakaṁ kaṭṭhaṁ vā lataṁ vā tiṇaṁ vā
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā
cāveti, āpatti pārājikassa. cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 108

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

108 . udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. 245Udakaṁ nāma bhājanagataṁ vā hoti pokkharaṇiyā vā taḷāke
theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti vā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa . attano bhājanaṃ thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṁ
pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ pavesetvā pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ
udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti udakaṁ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. attano bhājanagataṃ karoti, āpatti pārājikassa. thullaccayassa. Attano bhājanagataṁ karoti, āpatti pārājikassa.
108 mariyādaṃ bhindati, āpatti dukkaṭassa. mariyādaṃ bhinditvā Mariyādaṁ bhindati, āpatti dukkaṭassa. Mariyādaṁ bhinditvā
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ udakaṁ
nikkhāmeti, āpatti pārājikassa. atirekamāsakaṃ vā ūnapañcamāsakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṁ vā ūnapañcamāsakaṁ
vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. māsakaṃ vā agghanakaṁ udakaṁ nikkhāmeti, āpatti thullaccayassa. Māsakaṁ
vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti vā ūnamāsakaṁ vā agghanakaṁ udakaṁ nikkhāmeti, āpatti
dukkaṭassa. dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 109

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

109 . dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā. pañcamāsakaṃ vā 246Dantapoṇaṁ nāma chinnaṁ vā acchinnaṁ vā.
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti Pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto
109 dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā
pārājikassa. cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 110

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

110 . vanappati nāma yo manussānaṃ pariggahito hoti rukkho 247Vanappati nāma yo manussānaṁ pariggahito hoti rukkho
paribhogo. theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa.
110 ekaṃ pahāraṃ anāgate, āpatti thullaccayassa. tasmiṃ pahāre āgate, Ekaṁ pahāraṁ anāgate, āpatti thullaccayassa. Tasmiṁ pahāre āgate,
āpatti pārājikassa. āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 111

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

111 . haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. theyyacitto 248Haraṇakaṁ nāma aññassa haraṇakaṁ bhaṇḍaṁ. Theyyacitto
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā
cāveti, āpatti pārājikassa. sahabhaṇḍahārakaṃ padasā nessāmīti cāveti, āpatti pārājikassa. Sahabhaṇḍahārakaṁ padasā nessāmīti
paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. dutiyaṃ pādaṃ paṭhamaṁ pādaṁ saṅkāmeti, āpatti thullaccayassa. Dutiyaṁ pādaṁ
saṅkāmeti, āpatti pārājikassa. patitaṃ bhaṇḍaṃ gahessāmīti pātāpeti, saṅkāmeti, āpatti pārājikassa. Patitaṁ bhaṇḍaṁ gahessāmīti pātāpeti,
111
āpatti dukkaṭassa. patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā āpatti dukkaṭassa. Patitaṁ bhaṇḍaṁ pañcamāsakaṁ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto āmasati, āpatti
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 112

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

112 . upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. dehi me bhaṇḍanti 249Upanidhi nāma upanikkhittaṁ bhaṇḍaṁ. Dehi me bhaṇḍanti
vuccamāno nāhaṃ gaṇhāmīti bhaṇati, āpatti dukkaṭassa. sāmikassa vuccamāno nāhaṁ gaṇhāmīti bhaṇati, āpatti dukkaṭassa. Sāmikassa
vimatiṃ uppādeti , āpatti thullaccayassa . sāmiko na mayhaṃ dassatīti vimatiṁ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṁ dassatīti
112 dhuraṃ nikkhipati, āpatti pārājikassa. dhammaṃ caranto sāmikaṃ dhuraṁ nikkhipati, āpatti pārājikassa. Dhammaṁ caranto sāmikaṁ
parājeti, āpatti pārājikassa. dhammaṃ caranto parajjati, āpatti parājeti, āpatti pārājikassa. Dhammaṁ caranto parajjati, āpatti
thullaccayassa. thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 113

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

113 . suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā 250Suṅkaghātaṁ nāma raññā ṭhapitaṁ hoti pabbatakhaṇḍe vā
nadītitthe vā gāmadvāre vā – ‘ atra paviṭṭhassa suṅkaṃ gaṇhantū ‘ ti. nadītitthe vā gāmadvāre vā— “atra paviṭṭhassa suṅkaṁ gaṇhantū”ti.
tatra pavisitvā rājaggaṃ rājagghaṃ ( sī . syā . ) bhaṇḍaṃ Tatra pavisitvā rājaggaṁ rājagghaṁ (Si, Sya1-3, Pa1) bhaṇḍaṁ
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa.
113
paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Paṭhamaṁ pādaṁ suṅkaghātaṁ atikkāmeti, āpatti thullaccayassa.
dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. antosuṅkaghāte ṭhito Dutiyaṁ pādaṁ atikkāmeti, āpatti pārājikassa. Antosuṅkaghāte ṭhito
bahisuṅkaghātaṃ pāteti, āpatti pārājikassa. suṅkaṃ pariharati, āpatti bahisuṅkaghātaṁ pāteti, āpatti pārājikassa. Suṅkaṁ pariharati, āpatti
dukkaṭassa. dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 114

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

251Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati,


114 . pāṇo nāma manussapāṇo vuccati. theyyacitto āmasati, āpatti
āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti,
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti
āpatti pārājikassa. Padasā nessāmīti paṭhamaṁ pādaṁ saṅkāmeti,
pārājikassa. padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti
āpatti thullaccayassa. Dutiyaṁ pādaṁ saṅkāmeti, āpatti pārājikassa.
thullaccayassa. dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
114
252Apadaṁ nāma ahi macchā. Pañcamāsakaṁ vā
apadaṃ nāma ahi macchā. pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto āmasati, āpatti
agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti,
dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
āpatti thullaccayassa. ṭhānā cāveti, āpatti pārājikassa.
pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 115

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

115 . dvipadaṃ nāma manussā, pakkhajātā. theyyacitto āmasati, 253Dvipadaṁ nāma manussā, pakkhajātā. Theyyacitto āmasati,
āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti,
115 āpatti pārājikassa. padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṁ pādaṁ saṅkāmeti,
āpatti thullaccayassa. dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. āpatti thullaccayassa. Dutiyaṁ pādaṁ saṅkāmeti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 116

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

116 . catuppadaṃ nāma – hatthī assā oṭṭhā goṇā gadrabhā pasukā. 254Catuppadaṁ nāma— hatthī assā oṭṭhā goṇā gadrabhā
theyyacitto āmasati, āpatti dukkaṭassa. phandāpeti, āpatti pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. padasā nessāmīti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti
116 paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. dutiyaṃ pādaṃ paṭhamaṁ pādaṁ saṅkāmeti, āpatti thullaccayassa. Dutiyaṁ pādaṁ
saṅkāmeti, āpatti thullaccayassa. tatiyaṃ pādaṃ saṅkāmeti, āpatti saṅkāmeti, āpatti thullaccayassa. Tatiyaṁ pādaṁ saṅkāmeti, āpatti
thullaccayassa. catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. thullaccayassa. Catutthaṁ pādaṁ saṅkāmeti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 117

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

255Bahuppadaṁ nāma— vicchikā satapadī uccāliṅgapāṇakā.


117 . bahuppadaṃ nāma – vicchikā satapadī uccāliṅgapāṇakā.
Pañcamāsakaṁ vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto
pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto
āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā
117 cāveti, āpatti pārājikassa. Padasā nessāmīti saṅkāmeti, pade pade
cāveti, āpatti pārājikassa. padasā nessāmīti saṅkāmeti, pade pade
āpatti thullaccayassa. Pacchimaṁ pādaṁ saṅkāmeti, āpatti
āpatti thullaccayassa. pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 118

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

118 . ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati – ‘‘ itthannāmaṃ 256Ocarako nāma bhaṇḍaṁ ocaritvā ācikkhati— “itthannāmaṁ
bhaṇḍaṃ avaharā ’’ ti, āpatti dukkaṭassa. so taṃ bhaṇḍaṃ avaharati, bhaṇḍaṁ avaharā”ti, āpatti dukkaṭassa. So taṁ bhaṇḍaṁ avaharati,
āpatti ubhinnaṃ pārājikassa. āpatti ubhinnaṁ pārājikassa.

oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā 257Oṇirakkho nāma āhaṭaṁ bhaṇḍaṁ gopento pañcamāsakaṁ
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti vā atirekapañcamāsakaṁ vā agghanakaṁ theyyacitto āmasati, āpatti
118
dukkaṭassa. phandāpeti, āpatti thullaccayassa. ṭhānā cāveti, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti
pārājikassa. pārājikassa.

saṃvidāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, 258Saṁvidāvahāro nāma sambahulā saṁvidahitvā eko bhaṇḍaṁ
āpatti sabbesaṃ pārājikassa. avaharati, āpatti sabbesaṁ pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 119

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

119 . saṅketakammaṃ nāma saṅketaṃ karoti – ‘‘ purebhattaṃ vā 259Saṅketakammaṁ nāma saṅketaṁ karoti— “purebhattaṁ vā
pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ pacchābhattaṁ vā rattiṁ vā divā vā tena saṅketena taṁ bhaṇḍaṁ
avaharā ’’ ti, āpatti dukkaṭassa. tena saṅketena taṃ bhaṇḍaṃ avaharā”ti, āpatti dukkaṭassa. Tena saṅketena taṁ bhaṇḍaṁ avaharati,
119 avaharati, āpatti ubhinnaṃ pārājikassa. taṃ saṅketaṃ pure vā pacchā āpatti ubhinnaṁ pārājikassa. Taṁ saṅketaṁ pure vā pacchā vā taṁ
vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. avahārakassa āpatti bhaṇḍaṁ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti
pārājikassa. pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 120

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

120 . nimittakammaṃ nāma nimittaṃ karoti. akkhiṃ vā nikhaṇissāmi 260Nimittakammaṁ nāma nimittaṁ karoti. Akkhiṁ vā
bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena nikhaṇissāmi bhamukaṁ vā ukkhipissāmi sīsaṁ vā ukkhipissāmi, tena
taṃ bhaṇḍaṃ avaharāti, āpatti dukkaṭassa. tena nimittena taṃ nimittena taṁ bhaṇḍaṁ avaharāti, āpatti dukkaṭassa. Tena nimittena
120 bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. taṃ nimittaṃ pure taṁ bhaṇḍaṁ avaharati, āpatti ubhinnaṁ pārājikassa. Taṁ nimittaṁ
vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. pure vā pacchā vā taṁ bhaṇḍaṁ avaharati, mūlaṭṭhassa anāpatti.
avahārakassa āpatti pārājikassa. Avahārakassa āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 121

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, 261Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
āpatti dukkaṭassa. so taṃ maññamāno taṃ avaharati, āpatti avaharā”ti, āpatti dukkaṭassa. So taṁ maññamāno taṁ avaharati,
ubhinnaṃ pārājikassa. āpatti ubhinnaṁ pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, 262Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
āpatti dukkaṭassa. so taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa avaharā”ti, āpatti dukkaṭassa. So taṁ maññamāno aññaṁ avaharati,
anāpatti. avahārakassa āpatti pārājikassa. mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, 263Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
āpatti dukkaṭassa. so aññaṃ maññamāno taṃ avaharati, āpatti avaharā”ti, āpatti dukkaṭassa. So aññaṁ maññamāno taṁ avaharati,
ubhinnaṃ pārājikassa. āpatti ubhinnaṁ pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, 264Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
āpatti dukkaṭassa. so aññaṃ maññamāno aññaṃ avaharati, avaharā”ti, āpatti dukkaṭassa. So aññaṁ maññamāno aññaṁ
mūlaṭṭhassa anāpatti. avahārakassa āpatti pārājikassa. avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
121
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmassa pāvada – ‘ itthannāmo 265Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmassa pāvada—
itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ ‘itthannāmo itthannāmassa pāvadatu— itthannāmo itthannāmaṁ
avaharatū ’’’ ti, āpatti dukkaṭassa. so itarassa āroceti, āpatti bhaṇḍaṁ avaharatū’ ”ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti
dukkaṭassa. avahārako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. dukkaṭassa. Avahārako paṭiggaṇhāti, mūlaṭṭhassa āpatti
so taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa. thullaccayassa. So taṁ bhaṇḍaṁ avaharati, āpatti sabbesaṁ
pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmassa pāvada – ‘ itthannāmo
itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ 266Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmassa pāvada—
avaharatū ’’’ ti, āpatti dukkaṭassa. so aññaṃ āṇāpeti, āpatti ‘itthannāmo itthannāmassa pāvadatu— itthannāmo itthannāmaṁ
dukkaṭassa. avahārako paṭiggaṇhāti, āpatti dukkaṭassa. so taṃ bhaṇḍaṁ avaharatū’ ”ti, āpatti dukkaṭassa. So aññaṁ āṇāpeti, āpatti
bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. āṇāpakassa ca avahārakassa dukkaṭassa. Avahārako paṭiggaṇhāti, āpatti dukkaṭassa. So taṁ
ca āpatti pārājikassa. bhaṇḍaṁ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca
avahārakassa ca āpatti pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti,
āpatti dukkaṭassa. so gantvā puna paccāgacchati – ‘‘ nāhaṃ sakkomi 267Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
taṃ bhaṇḍaṃ avaharitu ’’ nti . so puna āṇāpeti – ‘‘ yadā sakkosi tadā avaharā”ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati—
“nāhaṁ sakkomi taṁ bhaṇḍaṁ avaharitun”ti. So puna āṇāpeti—
“yadā sakkosi tadā taṁ bhaṇḍaṁ avaharā”ti, āpatti dukkaṭassa. So
taṃ bhaṇḍaṃ avaharā ’’ ti, āpatti dukkaṭassa. so taṃ bhaṇḍaṃ taṁ bhaṇḍaṁ avaharati, āpatti ubhinnaṁ pārājikassa.
avaharati, āpatti ubhinnaṃ pārājikassa.
268Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, avaharā”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti— “mā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī na sāveti – ‘‘ mā avaharī ’’ avaharī”ti. So taṁ bhaṇḍaṁ avaharati, āpatti ubhinnaṁ pārājikassa.
ti. so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
269Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, avaharā”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti— “mā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti – ‘‘ mā avaharī ’’ ti. avaharī”ti. So “āṇatto ahaṁ tayā”ti, taṁ bhaṇḍaṁ avaharati,
so ‘‘ āṇatto ahaṃ tayā ’’ ti, taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
anāpatti. avahārakassa āpatti pārājikassa.
270Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ bhaṇḍaṁ
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ bhaṇḍaṃ avaharā ’’ ti, avaharā”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti— “mā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti – ‘‘ mā avaharī ’’ ti. avaharī”ti. So “sādhū”ti suṭṭhūti (Si, Pa1, Maka)? Oramati, ubhinnaṁ
so ‘‘ sādhū ’’ ti suṭṭhūti ( ka . ) ? oramati, ubhinnaṃ anāpatti. anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 122

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa – 271Pañcahi ākārehi adinnaṁ ādiyantassa āpatti pārājikassa—
parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti
parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca
122
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 123

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa – 272Pañcahi ākārehi adinnaṁ ādiyantassa āpatti
parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti thullaccayassa— parapariggahitañca hoti, parapariggahitasaññī ca,
parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca lahuko ca hoti parikkhāro, atirekamāsako vā ūnapañcamāsako vā,
123
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti theyyacittañca paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa.
dukkaṭassa. ṭhānā cāveti, āpatti thullaccayassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 124

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. 273Pañcahi ākārehi adinnaṁ ādiyantassa āpatti dukkaṭassa.
parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti Parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti
parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṁ
124
hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa.
cāveti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 125

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. na ca sakasaññī, 274Chahi ākārehi adinnaṁ ādiyantassa āpatti pārājikassa. Na ca
na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro, sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṁ, garuko ca hoti
pañcamāsako vā atirekapañcamāsako vā, theyyacittañca parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca
125
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭasa . phandāpeti, āpatti paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
thullaccayassa. ṭhānā cāveti, āpatti pārājikassa. thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 126

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. na ca 275Chahi ākārehi adinnaṁ ādiyantassa āpatti thullaccayassa. Na
sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṁ, lahuko ca hoti
parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca
126
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. ṭhānā cāveti, āpatti thullaccayassa. dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 127

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. na ca sakasaññī, 276Chahi ākārehi adinnaṁ ādiyantassa āpatti dukkaṭassa. Na ca
na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro, sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṁ, lahuko ca hoti
māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṁ
127
āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa.
cāveti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 128

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. na ca 277Pañcahi ākārehi adinnaṁ ādiyantassa āpatti dukkaṭassa. Na
parapariggahitaṃ hoti, parapariggahitasaññī ca, garuko ca hoti ca parapariggahitaṁ hoti, parapariggahitasaññī ca, garuko ca hoti
parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca
128
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. ṭhānā cāveti, āpatti dukkaṭassa. dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 129

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. na ca 278Pañcahi ākārehi adinnaṁ ādiyantassa āpatti dukkaṭassa. Na
parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti ca parapariggahitaṁ hoti, parapariggahitasaññī ca, lahuko ca hoti
parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca
129
paccupaṭṭhitaṃ hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti paccupaṭṭhitaṁ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti
dukkaṭassa. ṭhānā cāveti, āpatti dukkaṭassa. dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 130

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. na ca 279Pañcahi ākārehi adinnaṁ ādiyantassa āpatti dukkaṭassa. Na
parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti ca parapariggahitaṁ hoti, parapariggahitasaññī ca, lahuko ca hoti
parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṁ
130
hoti. āmasati, āpatti dukkaṭassa. phandāpeti, āpatti dukkaṭassa. ṭhānā hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa.
cāveti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 131

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

280Anāpatti— sasaññissa sakasaññissa (Si, Sya1-3, Pa1),


sasaññassa (Sika), vissāsaggāhe, tāvakālike, petapariggahe,
tiracchānagatapariggahe, paṁsukūlasaññissa, ummattakassa,
khittacittassa vedanāṭṭassa etthantare pāṭho potthakesu
ādikammikassāti.

1.1.2.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā

Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
282
Rajakehi pañca akkhātā,
caturo attharaṇehi ca;
anāpatti sasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, Andhakārena ve pañca,
tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, pañca hāraṇakena ca.
131 (khittacittassa vedanāṭṭassa) (khittacittassa vedanāṭṭassa) katthaci
natthi ādikammikassāti. 283
Niruttiyā pañca akkhātā,
vātehi apare duve;
Asambhinne kusāpāto,
jantaggena jantāgharena (), jantagghena () sahā dasa.

284
Vighāsehi pañca akkhātā,
pañca ceva amūlakā;
Dubbhikkhe kuramaṁsañca kūramaṁsañca (), kuru-maṁsañ ca (),
pūvasakkhalimodakā.

285
Chaparikkhārathavikā saparikkhārathavikaṁ (), saparikkhārathavikā
(),
bhisivaṁsā na nikkhame;
Khādanīyañca vissāsaṁ,
sasaññāyapare duve.

286
Satta nāvaharāmāti,
satta ceva avāharuṁ;
Saṁghassa avaharuṁ satta,
pupphehi apare duve.

287
Tayo ca vuttavādino,
maṇi tīṇi atikkame;
Sūkarā ca migā macchā,
yānañcāpi pavattayi.

288
Duve pesī duve dārū,
paṁsukūlaṁ duve dakā;
Anupubbavidhānena,
tadañño na paripūrayi.

289
Sāvatthiyā caturo muṭṭhī,
dve vighāsā duve tiṇā;
Saṁghassa bhājayuṁ satta,
satta ceva assāmikā.

290
Dārudakā dārudakaṁ (), dārūdakā () mattikā dve tiṇāni,
Saṁghassa satta avahāsi seyyaṁ avahāsiseyyuṁ (), avahāsi theyyaṁ
();
Sassāmikaṁ na cāpi nīhareyya,
Hareyya sassāmikaṁ tāvakālikaṁ.

291
Campā rājagahe ceva,
vesāliyā ca ajjuko;
Bārāṇasī ca kosambī,
sāgalā daḷhikena cāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 132

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.1.2.2. Vinīta
Vinītav
vatth
atthu
u
tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ Vinīta
Vinītav
vatth
atthu
u
gantvā rajakabhaṇḍikaṃ avahariṃsu. tesaṃ kukkuccaṃ ahosi – ‘‘
bhagavatā sikkhāpadaṃ paññattaṃ. kacci nu kho mayaṃ pārājikaṃ 292Tena kho pana samayena chabbaggiyā bhikkhū
āpattiṃ āpannā ’’ ti . bhagavato etamatthaṃ ārocesuṃ. ‘‘ āpattiṃ rajakattharaṇaṁ gantvā rajakabhaṇḍikaṁ avahariṁsu. Tesaṁ
tumhe, bhikkhave, āpannā pārājika ’’ nti . kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ paññattaṁ. Kacci nu
kho mayaṁ pārājikaṁ āpattiṁ āpannā”ti. Bhagavato etamatthaṁ
tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā ārocesuṁ. “Āpattiṁ tumhe, bhikkhave, āpannā pārājikan”ti. (1)
mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. tassa kukkuccaṃ
ahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ 293Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṁ
pārājikaṃ āpattiṃ āpanno ’’ ti? bhagavato etamatthaṃ ārocesi. ‘‘ gantvā mahagghaṁ dussaṁ passitvā theyyacittaṁ uppādesi. Tassa
anāpatti, bhikkhu, cittuppāde ’’ ti. kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ paññattaṁ, kacci nu kho
ahaṁ pārājikaṁ āpattiṁ āpanno”ti? Bhagavato etamatthaṁ ārocesi.
tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā “Anāpatti, bhikkhu, cittuppāde”ti. (2)
132
mahagghaṃ dussaṃ passitvā theyyacitto āmasi. tassa kukkuccaṃ
ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. āpatti dukkaṭassā ’’ ti. 294Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṁ
gantvā mahagghaṁ dussaṁ passitvā theyyacitto āmasi. Tassa
tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti
mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. tassa kukkuccaṃ dukkaṭassā”ti. (3)
ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. āpatti thullaccayassā ’’
ti. 295Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṁ
gantvā mahagghaṁ dussaṁ passitvā theyyacitto phandāpesi. Tassa
tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti
mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. tassa thullaccayassā”ti. (4)
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’
nti . 296Tenakho pana samayena aññataro bhikkhu rajakattharaṇaṁ
gantvā mahagghaṁ dussaṁ passitvā theyyacitto ṭhānā cāvesi. Tassa
kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
(5)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 133

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ 297Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi … pe … theyyacitto mahagghaṁ uttarattharaṇaṁ passitvā theyyacittaṁ uppādesi…pe…
āmasi … pe … theyyacitto phandāpesi … pe … theyyacitto ṭhānā theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto
133
cāvesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, ṭhānā cāvesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu,
āpanno pārājika ’’ nti . āpanno pārājikan”ti. (6--9)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 134

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā 298Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṁ
nimittaṃ akāsi – ‘ rattiṃ avaharissāmī ‘ ti. so taṃ maññamāno taṃ passitvā nimittaṁ akāsi— “rattiṁ avaharissāmī”ti. So taṁ
avahari … pe … taṃ maññamāno aññaṃ avahari … pe … aññaṃ maññamāno taṁ avahari…pe… taṁ maññamāno aññaṁ
maññamāno taṃ avahari … pe … aññaṃ maññamāno aññaṃ avahari. avahari…pe… aññaṁ maññamāno taṁ avahari…pe… aññaṁ
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno maññamāno aññaṁ avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
pārājika ’’ nti . tvaṁ, bhikkhu, āpanno pārājikan”ti. (10--13)

tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā 299Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṁ
nimittaṃ akāsi – ‘‘ rattiṃ avaharissāmī ’’ ti. so taṃ maññamāno passitvā nimittaṁ akāsi— “rattiṁ avaharissāmī”ti. So taṁ
attano bhaṇḍaṃ avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, maññamāno attano bhaṇḍaṁ avahari. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, pārājikassa. āpatti dukkaṭassā ’’ ti. “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (14)
134
tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto 300Tena kho pana samayena aññataro bhikkhu aññassa
sīse bhāraṃ theyyacitto āmasi … pe … theyyacitto phandāpesi … pe … bhaṇḍaṁ haranto sīse bhāraṁ theyyacitto āmasi…pe… theyyacitto
theyyacitto khandhaṃ oropesi … pe … khandhe bhāraṃ theyyacitto phandāpesi…pe… theyyacitto khandhaṁ oropesi…pe… khandhe
āmasi … pe … theyyacitto phandāpesi … pe … theyyacitto kaṭiṃ bhāraṁ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe…
oropesi … pe … kaṭiyā bhāraṃ theyyacitto āmasi … pe … theyyacitto theyyacitto kaṭiṁ oropesi…pe… kaṭiyā bhāraṁ theyyacitto
phandāpesi … pe … theyyacitto hatthena aggahesi … pe … hatthe āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto hatthena
bhāraṃ theyyacitto bhūmiyaṃ nikkhipi … pe … theyyacitto bhūmito aggahesi…pe… hatthe bhāraṁ theyyacitto bhūmiyaṁ nikkhipi…pe…
aggahesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, theyyacitto bhūmito aggahesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
āpanno pārājika ’’ nti . tvaṁ, bhikkhu, āpanno pārājikan”ti. (15--25)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 135

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ 301Tena kho pana samayena aññataro bhikkhu ajjhokāse
pattharitvā vihāraṃ pāvisi. aññataro bhikkhu – ‘ māyidaṃ cīvaraṃ cīvaraṁ pattharitvā vihāraṁ pāvisi. Aññataro bhikkhu— “māyidaṁ
nassī ‘ ti, paṭisāmesi. so nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘ āvuso, cīvaraṁ nassī”ti, paṭisāmesi. So nikkhamitvā taṁ bhikkhuṁ pucchi—
mayhaṃ cīvaraṃ kena avahaṭa ’’ nti ? so evamāha – ‘‘ mayā avahaṭa ’’ “āvuso, mayhaṁ cīvaraṁ kena avahaṭan”ti? So evamāha— “mayā
nti . ‘‘ so taṃ ādiyi, assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … avahaṭan”ti. “So taṁ ādiyi, assamaṇosi tvan”ti. Tassa kukkuccaṁ
pe … . bhagavato etamatthaṃ ārocesi. ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ahosi…pe… . Bhagavato etamatthaṁ ārocesi. “Kiṁcitto tvaṁ,
‘‘ niruttipatho ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, niruttipathe ’’ bhikkhū”ti? “Niruttipatho ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu,
ti. niruttipathe”ti. (26)

tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā. 302Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṁ
pīṭhe nisīdanaṃ nikkhipitvā … heṭṭhāpīṭhe pattaṃ nikkhipitvā nikkhipitvā. Pīṭhe nisīdanaṁ nikkhipitvā… heṭṭhāpīṭhe pattaṁ
vihāraṃ pāvisi. aññataro bhikkhu – ‘‘ māyaṃ patto nassī ’’ ti nikkhipitvā vihāraṁ pāvisi. Aññataro bhikkhu— “māyaṁ patto
paṭisāmesi. so nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘ āvuso, mayhaṃ nassī”ti paṭisāmesi. So nikkhamitvā taṁ bhikkhuṁ pucchi— “āvuso,
135
patto kena avahaṭo ’’ ti? so evamāha – ‘‘ mayā avahaṭo ’’ ti. ‘‘ so taṃ mayhaṁ patto kena avahaṭo”ti? So evamāha— “mayā avahaṭo”ti. So
ādiyi, assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ taṁ ādiyi, “assamaṇosi tvan”ti. Tassa kukkuccaṁ ahosi…pe…
anāpatti, bhikkhu, niruttipathe ’’ ti. “anāpatti, bhikkhu, niruttipathe”ti. (27--29)

tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ 303Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṁ
pattharitvā vihāraṃ pāvisi. aññatarā bhikkhunī – ‘ māyidaṃ cīvaraṃ pattharitvā vihāraṁ pāvisi. Aññatarā bhikkhunī— “māyidaṁ cīvaraṁ
nassī ‘ ti paṭisāmesi. sā nikkhamitvā taṃ bhikkhuniṃ pucchi – ‘‘ ayye, nassī”ti paṭisāmesi. Sā nikkhamitvā taṁ bhikkhuniṁ pucchi— “ayye,
mayhaṃ cīvaraṃ kena avahaṭa ’’ nti ? sā evamāha – ‘‘ mayā avahaṭa ’’ mayhaṁ cīvaraṁ kena avahaṭan”ti? Sā evamāha— “mayā avahaṭan”ti.
nti . ‘‘ sā taṃ ādiyi, assamaṇīsi tva ’’ nti . tassā kukkuccaṃ ahosi . “Sā taṁ ādiyi, assamaṇīsi tvan”ti. Tassā kukkuccaṁ ahosi…pe… . Atha
atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. bhikkhuniyo kho sā bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi. Bhikkhuniyo
bhikkhūnaṃ etamatthaṃ ārocesuṃ. bhikkhū bhagavato etamatthaṃ bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ
ārocesuṃ … pe … ‘‘ anāpatti, bhikkhave, niruttipathe ’’ ti. ārocesuṁ…pe… “anāpatti, bhikkhave, niruttipathe”ti. (30)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 136

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya 304Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti, aggahesi. sāmikā ukkhittaṁ sāṭakaṁ passitvā sāmikānaṁ dassāmīti, aggahesi. Sāmikā
taṃ bhikkhuṃ codesuṃ – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ taṁ bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
ahosi … pe … ‘‘ kiṃcitto tvaṃ bhikkhū ’’ ti? ‘‘ atheyyacitto ahaṃ, ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti? “Atheyyacitto ahaṁ,
bhagavā ’’ ti. anāpatti, bhikkhu, atheyyacittassā ’’ ti. bhagavā”ti. “Anāpatti, bhikkhu, atheyyacittassā”ti. (31)
136
tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya 305Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ veṭhanaṃ passitvā ‘ pure sāmikā passantī ‘ ti theyyacitto ukkhittaṁ veṭhanaṁ passitvā— “pure sāmikā passantī”ti theyyacitto
aggahesi. sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘ assamaṇosi tva ’’ nti . aggahesi. Sāmikā taṁ bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti.
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
pārājika ’’ nti . pārājikan”ti. (32)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 137

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

306Tena kho pana samayena aññataro bhikkhu susānaṁ gantvā


tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne
abhinne sarīre paṁsukūlaṁ aggahesi. Tasmiñca sarīre peto adhivattho
sarīre paṃsukūlaṃ aggahesi. tasmiñca sarīre peto adhivattho hoti .
hoti. Atha kho so peto taṁ bhikkhuṁ etadavoca— “mā, bhante,
atha kho so peto taṃ bhikkhuṃ etadavoca – ‘‘ mā, bhante, mayhaṃ
mayhaṁ sāṭakaṁ aggahesī”ti. So bhikkhu anādiyanto agamāsi. Atha
sāṭakaṃ aggahesī ’’ ti. so bhikkhu anādiyanto agamāsi . atha kho taṃ
kho taṁ sarīraṁ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito
sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. atha
137 anubandhi. Atha kho so bhikkhu vihāraṁ pavisitvā dvāraṁ thakesi.
kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. atha kho taṃ
Atha kho taṁ sarīraṁ tattheva paripati. Tassa kukkuccaṁ
sarīraṃ tattheva paripati. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave,
bhikkhu, pārājikassa. na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ
abhinne sarīre paṁsukūlaṁ gahetabbaṁ. Yo gaṇheyya, āpatti
gahetabbaṃ. so gaṇheyya, āpatti dukkaṭassā ’’ ti.
dukkaṭassā”ti. (33)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 138

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu saṅghassa cīvare 307Tena kho pana samayena aññataro bhikkhu saṁghassa cīvare
bhājīyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. tassa bhājīyamāne theyyacitto kusaṁ saṅkāmetvā cīvaraṁ aggahesi. Tassa
138 kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
nti . (34)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 139

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āyasmā ānando jantāghare aññatarassa 308Tena kho pana samayena āyasmā ānando jantāghare
bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. atha kho so aññatarassa bhikkhuno antaravāsakaṁ attano maññamāno nivāsesi.
bhikkhu āyasmantaṃ ānandaṃ etadavoca – ‘‘ kissa me tvaṃ, āvuso Atha kho so bhikkhu āyasmantaṁ ānandaṁ etadavoca— “kissa me
139 ānanda, antaravāsakaṃ nivāsesī ’’ ti? ‘‘ sakasaññī ahaṃ, āvuso ’’ ti. tvaṁ, āvuso ānanda, antaravāsakaṁ nivāsesī”ti? “Sakasaññī ahaṁ,
bhagavato etamatthaṃ ārocesuṃ. ‘‘ anāpatti, bhikkhave, sakasaññissā āvuso”ti. Bhagavato etamatthaṁ ārocesuṁ. “Anāpatti, bhikkhave,
’’ ti. sakasaññissā”ti. (35)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 140

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

309Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā


tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā
pabbatā orohantā sīhavighāsaṁ passitvā pacāpetvā paribhuñjiṁsu.
orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. tesaṃ
Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave, sīhavighāse”ti.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, sīhavighāse ’’ ti.
(36)
tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā
140 310Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā
orohantā byagghavighāsaṃ passitvā … dīpivighāsaṃ passitvā …
pabbatā orohantā byagghavighāsaṁ passitvā… dīpivighāsaṁ
taracchavighāsaṃ passitvā … kokavighāsaṃ passitvā pacāpetvā
passitvā… taracchavighāsaṁ passitvā… kokavighāsaṁ passitvā
paribhuñjiṃsu. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave,
pacāpetvā paribhuñjiṁsu. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
tiracchānagatapariggahe ’’ ti.
bhikkhave, tiracchānagatapariggahe”ti. (37--40)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 141

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu saṅghassa odane 311Tenakho pana samayena aññataro bhikkhu saṁghassa odane
bhājīyamāne – ‘ aparassa bhāgaṃ dehī ‘ ti amūlakaṃ aggahesi. tassa bhājīyamāne— “aparassa bhāgaṁ dehī”ti amūlakaṁ aggahesi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. āpatti kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti
sampajānamusāvāde pācittiyassā ’’ ti. sampajānamusāvāde pācittiyassā”ti. (41)

tena kho pana samayena aññataro bhikkhu saṅghassa khādanīye 312Tena kho pana samayena aññataro bhikkhu saṁghassa
141
bhājiyamāne … saṅghassa pūve bhājiyamāne … saṅghassa ucchumhi khādanīye bhājīyamāne… saṁghassa pūve bhājīyamāne… saṁghassa
bhājiyamāne … saṅghassa timbarūsake bhājiyamāne – ‘ aparassa ucchumhi bhājīyamāne… saṁghassa timbarūsake bhājīyamāne—
bhāgaṃ dehī ‘ ti amūlakaṃ aggahesi. tassa kukkuccaṃ ahosi … pe … . “aparassa bhāgaṁ dehī”ti amūlakaṁ aggahesi. Tassa kukkuccaṁ
‘‘ anāpatti, bhikkhu, pārājikassa. āpatti sampajānamusāvāde ahosi…pe… . “Anāpatti, bhikkhu, pārājikassa. Āpatti
pācittiyassā ’’ ti. sampajānamusāvāde pācittiyassā”ti. (42--45)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 142

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

313Tena kho pana samayena aññataro bhikkhu dubbhikkhe


tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ
odanīyagharaṁ pavisitvā pattapūraṁ odanaṁ theyyacitto avahari.
pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. tassa kukkuccaṃ
Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti .
pārājikan”ti. (46)
tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ
314Tena kho pana samayena aññataro bhikkhu dubbhikkhe
sūnāgharaṃ ( sī . syā ) pavisitvā pattapūraṃ maṃsaṃ theyyacitto
sūnagharaṁ sūnāgharaṁ (Si) pavisitvā pattapūraṁ maṁsaṁ
avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu,
theyyacitto avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
142 āpanno pārājika ’’ nti .
bhikkhu, āpanno pārājikan”ti. (47)
tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ
315Tena kho pana samayena aññataro bhikkhu dubbhikkhe
pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari … pe … pattapūrā
pūvagharaṁ pavisitvā pattapūraṁ pūvaṁ theyyacitto avahari…pe…
sakkhaliyo theyyacitto avahari … pe … pattapūre modake theyyacitto
pattapūrā sakkhaliyo theyyacitto avahari…pe… pattapūre modake
avahari . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ , bhikkhu ,
theyyacitto avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
āpanno pārājika ’’ nti .
bhikkhu, āpanno pārājikan”ti. (48--50)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 143

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā 316Tena kho pana samayena aññataro bhikkhu divā parikkhāraṁ
nimittaṃ akāsi – ‘‘ rattiṃ avaharissāmī ’’ ti. so taṃ maññamāno taṃ passitvā nimittaṁ akāsi— “rattiṁ avaharissāmī”ti. So taṁ
avahari … pe … taṃ maññamāno aññaṃ avahari … pe … aññaṃ maññamāno taṁ avahari…pe… taṁ maññamāno aññaṁ
maññamāno taṃ avahari … pe … aññaṃ maññamāno aññaṃ avahari. avahari…pe… aññaṁ maññamāno taṁ avahari…pe… aññaṁ
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno maññamāno aññaṁ avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
pārājika ’’ nti . tvaṁ, bhikkhu, āpanno pārājikan”ti. (51--54)
143
tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā 317Tena kho pana samayena aññataro bhikkhu divā parikkhāraṁ
nimittaṃ akāsi – ‘‘ rattiṃ avaharissāmī ’’ ti. so taṃ maññamāno passitvā nimittaṁ akāsi— “rattiṁ avaharissāmī”ti. So taṁ
attano parikkhāraṃ avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ maññamāno attano parikkhāraṁ avahari. Tassa kukkuccaṁ
anāpatti, bhikkhu, pārājikassa. āpatti dukkaṭassā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (55)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 144

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā – 318Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṁ
‘‘ ito gaṇhanto pārājiko bhavissāmī ’’ ti saha pīṭhakena saṅkāmetvā passitvā— “ito gaṇhanto pārājiko bhavissāmī”ti saha pīṭhakena
aggahesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, saṅkāmetvā aggahesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
āpanno pārājika ’’ nti . bhikkhu, āpanno pārājikan”ti. (56)
144
tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ 319Tena kho pana samayena aññataro bhikkhu saṁghassa
theyyacitto avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhisiṁ theyyacitto avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
bhikkhu, āpanno pārājika ’’ nti . tvaṁ, bhikkhu, āpanno pārājikan”ti. (57)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 145

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ 320Tena kho pana samayena aññataro bhikkhu cīvaravaṁse
theyyacitto avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, cīvaraṁ theyyacitto avahari. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
bhikkhu, āpanno pārājika ’’ nti . tvaṁ, bhikkhu, āpanno pārājikan”ti. (58)

tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā 321Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṁ
145
– ‘‘ ito nikkhamanto pārājiko bhavissāmī ’’ ti vihārā na nikkhami … pe avaharitvā— “ito nikkhamanto pārājiko bhavissāmī”ti vihārā na
… bhagavato etamatthaṃ ārocesuṃ. ‘‘ nikkhami nikkhameyya ( sī . nikkhami…pe… bhagavato etamatthaṁ ārocesuṁ. “Nikkhami
syā . ) vā so, bhikkhave, moghapuriso na vā nikkhami nikkhameyya ( nikkhameyya (Si, Sya1-3, Pa1) vā so, bhikkhave, moghapuriso na vā
sī . syā . ) , āpatti pārājikassā ’’ ti. nikkhami nikkhameyya (Si, Sya1-3, Pa1), āpatti pārājikassā”ti. (59)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 146

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena dve bhikkhū sahāyakā honti. eko bhikkhu 322Tena kho pana samayena dve bhikkhū sahāyakā honti. Eko
gāmaṃ piṇḍāya pāvisi. dutiyo bhikkhu saṅghassa khādanīye bhikkhu gāmaṁ piṇḍāya pāvisi. Dutiyo bhikkhu saṁghassa khādanīye
bhājīyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. bhājīyamāne sahāyakassa bhāgaṁ gahetvā tassa vissasanto paribhuñji.
146 so jānitvā taṃ codesi – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi So jānitvā taṁ codesi— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
… pe … ‘‘ kiṃ citto tvaṃ, bhikkhū ’’ ti? ‘‘ vissāsaggāho ahaṃ, bhagavā ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti? “Vissāsaggāho ahaṁ,
’’ ti. ‘‘ anāpatti, bhikkhu, vissāsaggāhe ’’ ti. bhagavā”ti. “Anāpatti, bhikkhu, vissāsaggāhe”ti. (60)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 147

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. 323Tena kho pana samayena sambahulā bhikkhū cīvarakammaṁ
saṅghassa khādanīye bhājīyamāne sabbesaṃ paṭivisā āharitvā karonti. Saṁghassa khādanīye bhājīyamāne sabbesaṁ paṭivisā āharitvā
upanikkhittā honti. aññataro bhikkhu aññatarassa bhikkhuno upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno
paṭivisaṃ attano maññamāno paribhuñji. so jānitvā taṃ codesi – ‘‘ paṭivisaṁ attano maññamāno paribhuñji. So jānitvā taṁ codesi—
assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, “assamaṇosi tvan”ti. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ,
bhikkhū ’’ ti? ‘‘ sakasaññī ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, bhikkhū”ti? “Sakasaññī ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu,
sakasaññissā ’’ ti. sakasaññissā”ti. (61)
147
tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. 324Tena kho pana samayena sambahulā bhikkhū cīvarakammaṁ
saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena karonti. Saṁghassa khādanīye bhājīyamāne aññatarassa bhikkhuno
aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti. pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti.
pattasāmiko bhikkhu attano maññamāno paribhuñji. so jānitvā taṃ Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṁ
codesi – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ codesi— “assamaṇosi tvan”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
anāpatti, bhikkhu, sakasaññissā ’’ ti. bhikkhu, sakasaññissā”ti. (62)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 148

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ 325Tena kho pana samayena ambacorakā ambaṁ pātetvā
ādāya agamaṃsu. sāmikā te corake anubandhiṃsu. corakā sāmike bhaṇḍikaṁ ādāya agamaṁsu. Sāmikā te corake anubandhiṁsu. Corakā
passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. bhikkhū paṃsukūlasaññino sāmike passitvā bhaṇḍikaṁ pātetvā palāyiṁsu. Bhikkhū
paṭiggahāpetvā paribhuñjiṃsu. sāmikā te bhikkhū codesuṃ – ‘‘ paṁsukūlasaññino paṭiggahāpetvā paribhuñjiṁsu. Sāmikā te bhikkhū
assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ ahosi … pe … bhagavato codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ ahosi…pe…
etamatthaṃ ārocesuṃ. ‘‘ kiṃcittā tumhe, bhikkhave ’’ ti? ‘‘ bhagavato etamatthaṁ ārocesuṁ. “Kiṁcittā tumhe, bhikkhave”ti?
paṃsukūlasaññino mayaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhave, “Paṁsukūlasaññino mayaṁ, bhagavā”ti. “Anāpatti, bhikkhave,
paṃsukūlasaññissā ’’ ti. paṁsukūlasaññissā”ti. (63)

tena kho pana samayena jambucorakā … labujacorakā … panasacorakā 326Tena kho pana samayena jambucorakā… labujacorakā…
… tālapakkacorakā … ucchucorakā … timbarūsakacorakā timbarūsake panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā
uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. sāmikā te corake timbarūsake uccinitvā bhaṇḍikaṁ ādāya agamaṁsu. Sāmikā te corake
anubandhiṃsu. corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. anubandhiṁsu. Corakā sāmike passitvā bhaṇḍikaṁ pātetvā palāyiṁsu.
bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. sāmikā te Bhikkhū paṁsukūlasaññino paṭiggahāpetvā paribhuñjiṁsu. Sāmikā te
bhikkhū codesuṃ – ‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ bhikkhū codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ
ahosi … pe … ‘‘ anāpatti, bhikkhave, paṃsukūlasaññissā ’’ ti. ahosi…pe… “anāpatti, bhikkhave, paṁsukūlasaññissā”ti. (64--69)
148
tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ 327Tena kho pana samayena ambacorakā ambaṁ pātetvā
ādāya agamaṃsu. sāmikā te corake anubandhiṃsu. corakā sāmike bhaṇḍikaṁ ādāya agamaṁsu. Sāmikā te corake anubandhiṁsu. Corakā
passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. bhikkhū – ‘ pure sāmikā sāmike passitvā bhaṇḍikaṁ pātetvā palāyiṁsu. Bhikkhū— “pure
passantī ‘ ti, theyyacittā paribhuñjiṃsu. sāmikā te bhikkhū codesuṃ – sāmikā passantī”ti, theyyacittā paribhuñjiṁsu. Sāmikā te bhikkhū
‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ ahosi…pe…
tumhe, bhikkhave, āpannā pārājika ’’ nti . “āpattiṁ tumhe, bhikkhave, āpannā pārājikan”ti. (70)

tena kho pana samayena jambucorakā … labujacorakā … panasacorakā 328Tena kho pana samayena jambucorakā… labujacorakā…
… tālapakkacorakā … ucchucorakā … timbarūsakacorakā timbarūsake panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā
uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. sāmikā te corake timbarūsake uccinitvā bhaṇḍikaṁ ādāya agamaṁsu. Sāmikā te corake
anubandhiṃsu. corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. anubandhiṁsu. Corakā sāmike passitvā bhaṇḍikaṁ pātetvā palāyiṁsu.
bhikkhū – ‘ pure sāmikā passantī ‘ ti, theyyacittā paribhuñjiṃsu. Bhikkhū— “pure sāmikā passantī”ti, theyyacittā paribhuñjiṁsu.
sāmikā te bhikkhū codesuṃ – ‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ Sāmikā te bhikkhū codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tumhe, bhikkhave, āpannā kukkuccaṁ ahosi…pe… “āpattiṁ tumhe, bhikkhave, āpannā
pārājika ’’ nti . pārājikan”ti. (71--76)
329Tenakho pana samayena aññataro bhikkhu saṁghassa
ambaṁ theyyacitto avahari… saṁghassa jambuṁ… saṁghassa
tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ
labujaṁ… saṁghassa panasaṁ… saṁghassa tālapakkaṁ… saṁghassa
theyyacitto avahari … saṅghassa jambuṃ … saṅghassa labujaṃ …
ucchuṁ… saṁghassa timbarūsakaṁ theyyacitto avahari. Tassa
saṅghassa panasaṃ … saṅghassa tālapakkaṃ … saṅghassa ucchuṃ …
kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
saṅghassa timbarūsakaṃ theyyacitto avahari. tassa kukkuccaṃ ahosi
(77--83)
… pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 149

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā 330Tena kho pana samayena aññataro bhikkhu pupphārāmaṁ
ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. tassa gantvā ocitaṁ pupphaṁ pañcamāsagghanakaṁ theyyacitto avahari.
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nti . pārājikan”ti. (84)
149
tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā 331Tena kho pana samayena aññataro bhikkhu pupphārāmaṁ
pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. tassa gantvā pupphaṁ ocinitvā pañcamāsagghanakaṁ theyyacitto avahari.
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu āpanno pārājika ’’ Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
nti . pārājikan”ti. (85)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 150

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto 332Tenakho pana samayena aññataro bhikkhu gāmakaṁ
aññataraṃ bhikkhuṃ etadavoca – ‘‘ āvuso, tuyhaṃ upaṭṭhākakulaṃ gacchanto aññataraṁ bhikkhuṁ etadavoca— “āvuso, tuyhaṁ
vutto vajjemī ’’ ti. so gantvā ekaṃ sāṭakaṃ āharāpetvā attanā upaṭṭhākakulaṁ vutto vajjemī”ti. So gantvā ekaṁ sāṭakaṁ āharāpetvā
paribhuñji. so jānitvā taṃ codesi – ‘‘ assamaṇosi tva ’’ nti . tassa attanā paribhuñji. So jānitvā taṁ codesi— “assamaṇosi tvan”ti. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. na ca, kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca,
bhikkhave, vutto vajjemīti vattabbo. yo vadeyya, āpatti dukkaṭassā ’’ bhikkhave, vutto vajjemīti vattabbo. Yo vadeyya, āpatti dukkaṭassā”ti.
ti. (86)

tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. 333Tena kho pana samayena aññataro bhikkhu gāmakaṁ
aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘ āvuso, mayhaṃ gacchati. Aññataro bhikkhu taṁ bhikkhuṁ etadavoca— “āvuso,
upaṭṭhākakulaṃ vutto vajjehī ’’ ti. so gantvā yugasāṭakaṃ āharāpetvā mayhaṁ upaṭṭhākakulaṁ vutto vajjehī”ti. So gantvā yugasāṭakaṁ
ekaṃ attanā paribhuñji, ekaṃ tassa bhikkhuno adāsi. so jānitvā taṃ āharāpetvā ekaṁ attanā paribhuñji, ekaṁ tassa bhikkhuno adāsi. So
150 codesi – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ jānitvā taṁ codesi— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
anāpatti, bhikkhu, pārājikassa. na ca, bhikkhave, vutto vajjehīti ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto
vattabbo. yo vadeyya, āpatti dukkaṭassā ’’ ti. vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā”ti. (87)

tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto 334Tena kho pana samayena aññataro bhikkhu gāmakaṁ
aññataraṃ bhikkhuṃ etadavoca – ‘‘ āvuso, tuyhaṃ upaṭṭhākakulaṃ gacchanto aññataraṁ bhikkhuṁ etadavoca— “āvuso, tuyhaṁ
vutto vajjemī ’’ ti. sopi evamāha – ‘‘ vutto vajjehī ’’ ti. so gantvā upaṭṭhākakulaṁ vutto vajjemī”ti. Sopi evamāha— “vutto vajjehī”ti. So
āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā gantvā āḷhakaṁ sappiṁ tulaṁ guḷaṁ doṇaṁ taṇḍulaṁ āharāpetvā
paribhuñji. so jānitvā taṃ codesi – ‘‘ assamaṇosi tva ’’ nti . tassa attanā paribhuñji. So jānitvā taṁ codesi— “assamaṇosi tvan”ti. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. na ca, kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca,
bhikkhave, vutto vajjemīti vattabbo, na ca vutto vajjehīti vattabbo. yo bhikkhave, vutto vajjemīti vattabbo, na ca vutto vajjehīti vattabbo.
vadeyya, āpatti dukkaṭassā ’’ ti. Yo vadeyya, āpatti dukkaṭassā”ti. (88)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 151

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya 335Tena kho pana samayena aññataro puriso mahagghaṁ maṇiṁ
aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. atha ādāya aññatarena bhikkhunā saddhiṁ addhānamaggappaṭipanno hoti.
kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa Atha kho so puriso suṅkaṭṭhānaṁ passitvā tassa bhikkhuno
thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. ajānantassa thavikāya maṇiṁ pakkhipitvā suṅkaṭṭhānaṁ atikkamitvā
tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ aggahesi. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti?
nāhaṃ, bhagavā, jānāmī ’’ ti. ‘‘ anāpatti, bhikkhu, ajānantassā ’’ ti. “Nāhaṁ, bhagavā, jānāmī”ti. “Anāpatti, bhikkhu, ajānantassā”ti. (89)

tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya 336Tena kho pana samayena aññataro puriso mahagghaṁ maṇiṁ
151 aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. atha ādāya aññatarena bhikkhunā saddhiṁ addhānamaggappaṭipanno hoti.
kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano Atha kho so puriso suṅkaṭṭhānaṁ passitvā gilānālayaṁ karitvā attano
bhaṇḍikaṃ tassa bhikkhuno adāsi. atha kho so puriso suṅkaṭṭhānaṃ bhaṇḍikaṁ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṁ
atikkamitvā taṃ bhikkhuṃ etadavoca – ‘‘ āhara me, bhante, atikkamitvā taṁ bhikkhuṁ etadavoca— “āhara me, bhante,
bhaṇḍikaṃ; nāhaṃ akallako ’’ ti. ‘‘ kissa pana tvaṃ, āvuso, evarūpaṃ bhaṇḍikaṁ; nāhaṁ akallako”ti. “Kissa pana tvaṁ, āvuso, evarūpaṁ
akāsī ’’ ti? atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. akāsī”ti? Atha kho so puriso tassa bhikkhuno etamatthaṁ ārocesi.
tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti? “Nāhaṁ,
nāhaṃ, bhagavā, jānāmī ’’ ti. ‘‘ anāpatti, bhikkhu, ajānantassā ’’ ti. bhagavā, jānāmī”ti. “Anāpatti, bhikkhu, ajānantassā”ti. (90)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 152

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu satthena saddhiṃ 337Tena kho pana samayena aññataro bhikkhu satthena saddhiṁ
addhānamaggappaṭipanno hoti. aññataro puriso taṃ bhikkhuṃ addhānamaggappaṭipanno hoti. Aññataro puriso taṁ bhikkhuṁ
āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa āmisena upalāpetvā suṅkaṭṭhānaṁ passitvā mahagghaṁ maṇiṁ tassa
bhikkhuno adāsi – ‘‘ imaṃ, bhante, maṇiṃ suṅkaṭṭhānaṃ atikkāmehī bhikkhuno adāsi— “imaṁ, bhante, maṇiṁ suṅkaṭṭhānaṁ
152
’’ ti. atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. tassa atikkāmehī”ti. Atha kho so bhikkhu taṁ maṇiṁ suṅkaṭṭhānaṁ
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ atikkāmesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu,
nti . āpanno pārājikan”ti. (91)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 153

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ 338Tena kho pana samayena aññataro bhikkhu pāse bandhaṁ
kāruññena muñci. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, sūkaraṁ kāruññena muñci. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto
bhikkhū ’’ ti? ‘‘ kāruññādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, tvaṁ, bhikkhū”ti? “Kāruññādhippāyo ahaṁ, bhagavā”ti. “Anāpatti,
bhikkhu, kāruññādhippāyassā ’’ ti. bhikkhu, kāruññādhippāyassā”ti. (92)

tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ – ‘‘ 339Tenakho pana samayena aññataro bhikkhu pāse bandhaṁ
pure sāmikā passantī ’’ ti, theyyacitto muñci. tassa kukkuccaṃ ahosi … sūkaraṁ— “pure sāmikā passantī”ti, theyyacitto muñci. Tassa
pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
(93)
tena kho pana samayena aññataro bhikkhu pāse bandhaṃ migaṃ
kāruññena muñci … pāse bandhaṃ migaṃ – ‘‘ pure sāmikā passantī ’’ 340Tena kho pana samayena aññataro bhikkhu pāse bandhaṁ
ti, theyyacitto muñci … kumine bandhe macche kāruññena muñci … migaṁ kāruññena muñci… pāse bandhaṁ migaṁ— “pure sāmikā
kumine bandhe macche – ‘‘ pure sāmikā passantī ’’ ti theyyacitto passantī”ti, theyyacitto muñci… kumine bandhe macche kāruññena
muñci. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, muñci… kumine bandhe macche— “pure sāmikā passantī”ti
āpanno pārājika ’’ nti . theyyacitto muñci. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
bhikkhu, āpanno pārājikan”ti. (94--97)
153
tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā – ‘‘
ito gaṇhanto pārājiko bhavissāmī ’’ ti, atikkamitvā pavaṭṭetvā 341Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṁ
pavattetvā ( ka . ) aggahesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ passitvā— “ito gaṇhanto pārājiko bhavissāmī”ti, atikkamitvā
tvaṃ , bhikkhu, āpanno pārājika ’’ nti . pavaṭṭetvā pavattetvā (Pa1, Maka) aggahesi. Tassa kukkuccaṁ
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (98)
tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ – ‘‘ sāmikānaṃ dassāmī ’’ ti aggahesi. sāmikā taṃ 342Tenakho pana samayena aññataro bhikkhu kulalena
bhikkhuṃ codesuṃ – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi ukkhittaṁ maṁsapesiṁ— “sāmikānaṁ dassāmī”ti aggahesi. Sāmikā
… pe … ‘‘ anāpatti, bhikkhu, atheyyacittassā ’’ ti. taṁ bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhu, atheyyacittassā”ti. (99)
tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ – ‘‘ pure sāmikā passantī ’’ ti, theyyacitto aggahesi. 343Tena kho pana samayena aññataro bhikkhu kulalena
sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘ assamaṇosi tva ’’ nti . tassa ukkhittaṁ maṁsapesiṁ— “pure sāmikā passantī”ti, theyyacitto
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ aggahesi. Sāmikā taṁ bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti.
nti . Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
pārājikan”ti. (100)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 154

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

344Tena kho pana samayena manussā uḷumpaṁ bandhitvā


aciravatiyā nadiyā osārenti osādenti (Si). Bandhane chinne kaṭṭhāni
tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā
vippakiṇṇāni agamaṁsu. Bhikkhū paṁsukūlasaññino uttāresuṁ.
nadiyā osārenti. bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu.
Sāmikā te bhikkhū codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ
bhikkhū paṃsukūlasaññino uttāresuṃ. sāmikā te bhikkhū codesuṃ – ‘‘
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave, paṁsukūlasaññissā”ti.
assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
(101)
bhikkhave, paṃsukūlasaññissā ’’ ti.

345Tena kho pana samayena manussā uḷumpaṁ bandhitvā


tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā
aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni
nadiyā osārenti. bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu.
agamaṁsu. Bhikkhū— “pure sāmikā passantī”ti, theyyacittā
bhikkhū – ‘‘ pure sāmikā passantī ’’ ti, theyyacittā uttāresuṃ. sāmikā
uttāresuṁ. Sāmikā te bhikkhū codesuṁ— “assamaṇāttha tumhe”ti.
te bhikkhū codesuṃ – ‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ
Tesaṁ kukkuccaṁ ahosi…pe… “āpattiṁ tumhe, bhikkhave, āpannā
ahosi … pe … ‘‘ āpattiṃ tumhe, bhikkhave, āpannā pārājika ’’ nti .
pārājikan”ti. (102)
tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā
346Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṁ
uccāraṃ agamāsi. aññataro bhikkhu paṃsukūlasaññī aggahesi . atha
ālaggetvā uccāraṁ agamāsi. Aññataro bhikkhu paṁsukūlasaññī
154 kho so gopālako taṃ bhikkhuṃ codesi – ‘‘ assamaṇosi tva ’’ nti . tassa
aggahesi. Atha kho so gopālako taṁ bhikkhuṁ codesi— “assamaṇosi
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, paṃsukūlasaññissā ’’ ti.
tvan”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
paṁsukūlasaññissā”ti. (103)
tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa
rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. so bhikkhu –
347Tena kho pana samayena aññatarassa bhikkhuno nadiṁ
‘‘ sāmikānaṃ dassāmī ’’ ti aggahesi. sāmikā taṃ bhikkhuṃ codesuṃ –
tarantassa rajakānaṁ hatthato muttaṁ sāṭakaṁ pāde laggaṁ hoti. So
‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
bhikkhu— “sāmikānaṁ dassāmī”ti aggahesi. Sāmikā taṁ bhikkhuṁ
bhikkhu, atheyyacittassā ’’ ti.
codesuṁ— “assamaṇosi tvan”ti. Tassa kukkuccaṁ ahosi…pe…
“anāpatti, bhikkhu, atheyyacittassā”ti. (104)
tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa
rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti . so bhikkhu –
348Tena kho pana samayena aññatarassa bhikkhuno nadiṁ
‘‘ pure sāmikā passantī ’’ ti, theyyacitto aggahesi. sāmikā taṃ
tarantassa rajakānaṁ hatthato muttaṁ sāṭakaṁ pāde laggaṁ hoti. So
bhikkhuṃ codesuṃ – ‘‘ assamaṇosi tva ’’ nti . tassa kukkuccaṃ ahosi
bhikkhu— “pure sāmikā passantī”ti, theyyacitto aggahesi. Sāmikā taṁ
… pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti .
bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (105)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 155

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā 349Tena kho pana samayena aññataro bhikkhu sappikumbhiṁ
thokaṃ thokaṃ paribhuñji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, passitvā thokaṁ thokaṁ paribhuñji. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, pārājikassa; āpatti dukkaṭassā ’’ ti. “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti. (106)

tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu 350Tena kho pana samayena sambahulā bhikkhū saṁvidahitvā
– ‘‘ bhaṇḍaṃ avaharissāmā ’’ ti. eko bhaṇḍaṃ avahari. te evamāhaṃsu agamaṁsu— “bhaṇḍaṁ avaharissāmā”ti. Eko bhaṇḍaṁ avahari. Te
– ‘‘ na mayaṃ pārājikā. yo avahaṭo so pārājiko ’’ ti. bhagavato evamāhaṁsu— “na mayaṁ pārājikā. Yo avahaṭo so pārājiko”ti.
etamatthaṃ ārocesuṃ … ‘‘ āpattiṃ tumhe, bhikkhave, āpannā Bhagavato etamatthaṁ ārocesuṁ… “āpattiṁ tumhe, bhikkhave,
pārājika ’’ nti . āpannā pārājikan”ti. (107)

tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ 351Tena kho pana samayena sambahulā bhikkhū saṁvidahitvā
avaharitvā bhājesuṃ . tehi bhājīyamāne ekamekassa paṭiviso na bhaṇḍaṁ avaharitvā bhājesuṁ. Tehi bhājīyamāne ekamekassa paṭiviso
pañcamāsako pūri. te evamāhaṃsu – ‘‘ na mayaṃ pārājikā ’’ ti. na pañcamāsako pūri. Te evamāhaṁsu— “na mayaṁ pārājikā”ti.
bhagavato etamatthaṃ ārocesuṃ. ‘‘ āpattiṃ tumhe, bhikkhave, Bhagavato etamatthaṁ ārocesuṁ. “Āpattiṁ tumhe, bhikkhave, āpannā
āpannā pārājika ’’ nti . pārājikan”ti. (108)
155
tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe 352Tena kho pana samayena aññataro bhikkhu sāvatthiyaṁ
āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. tassa kukkuccaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṁ theyyacitto avahari. Tassa
ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
(109)
tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe
āpaṇikassa muggamuṭṭhiṃ … māsamuṭṭhiṃ … tilamuṭṭhiṃ theyyacitto 353Tena kho pana samayena aññataro bhikkhu sāvatthiyaṁ
avahari. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu dubbhikkhe āpaṇikassa muggamuṭṭhiṁ… māsamuṭṭhiṁ…
āpanno pārājika ’’ nti . tilamuṭṭhiṁ theyyacitto avahari. Tassa kukkuccaṁ ahosi…pe…
“āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (110--112)
tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā
maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. bhikkhū 354Tena kho pana samayena sāvatthiyaṁ andhavane corakā
paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. corakā te bhikkhū gāviṁ hantvā maṁsaṁ khāditvā sesakaṁ paṭisāmetvā agamaṁsu.
codesuṃ – ‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ ahosi … pe Bhikkhū paṁsukūlasaññino paṭiggahāpetvā paṭiggāhāpetvā (Si)
… ‘‘ anāpatti, bhikkhave, paṃsukūlasaññissā ’’ ti. paribhuñjiṁsu. Corakā te bhikkhū codesuṁ— “assamaṇāttha
tumhe”ti. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave,
tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ paṁsukūlasaññissā”ti. (113)
355Tena kho pana samayena sāvatthiyaṁ andhavane corakā
sūkaraṁ hantvā maṁsaṁ khāditvā sesakaṁ paṭisāmetvā agamaṁsu.
hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. bhikkhū Bhikkhū paṁsukūlasaññino paṭiggahāpetvā paribhuñjiṁsu. Corakā te
paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. corakā te bhikkhū bhikkhū codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ
codesuṃ – ‘‘ assamaṇāttha tumhe ’’ ti. tesaṃ kukkuccaṃ ahosi … pe ahosi…pe… “anāpatti, bhikkhave, paṁsukūlasaññissā”ti. (114)
… ‘‘ anāpatti, bhikkhave, paṃsukūlasaññissā ’’ ti.
356Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṁ
tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūtaṃ gantvā lūtaṁ tiṇaṁ pañcamāsagghanakaṁ theyyacitto avahari. Tassa
tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. tassa kukkuccaṃ kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . (115)

tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ 357Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṁ
lāyitvā pañcamāsagghanakaṃ theyyacitto avahari. tassa kukkuccaṃ gantvā tiṇaṁ lāyitvā pañcamāsagghanakaṁ theyyacitto avahari. Tassa
ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
(116)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 156

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ


358Tena kho pana samayena āgantukā bhikkhū saṁghassa
bhājāpetvā paribhuñjiṃsu. āvāsikā bhikkhū te bhikkhū codesuṃ –
ambaṁ bhājāpetvā paribhuñjiṁsu. Āvāsikā bhikkhū te bhikkhū
‘‘assamaṇāttha tumhe’’ti. tesaṃ kukkuccaṃ ahosi…pe… bhagavato
codesuṁ— “assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ ahosi…pe…
etamatthaṃ ārocesuṃ. ‘‘kiṃcittā tumhe, bhikkhave’’ti?
bhagavato etamatthaṁ ārocesuṁ. “Kiṁcittā tumhe, bhikkhave”ti?
‘‘paribhogatthāya paribhogatthā (sī.) mayaṃ bhagavā’’ti. ‘‘anāpatti,
“Paribhogatthāya paribhogatthā (Si) mayaṁ, bhagavā”ti. “Anāpatti,
bhikkhave, paribhogatthāyā’’ti.
bhikkhave, paribhogatthāyā”ti. (117)
tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ…
359Tena kho pana samayena āgantukā bhikkhū saṁghassa
saṅghassa labujaṃ… saṅghassa panasaṃ… saṅghassa tālapakkaṃ…
jambuṁ… saṁghassa labujaṁ… saṁghassa panasaṁ… saṁghassa
saṅghassa ucchuṃ… saṅghassa timbarūsakaṃ bhājāpetvā
tālapakkaṁ… saṁghassa ucchuṁ… saṁghassa timbarūsakaṁ
paribhuñjiṃsu. āvāsikā bhikkhū te bhikkhū codesuṃ – ‘‘assamaṇāttha,
bhājāpetvā paribhuñjiṁsu. Āvāsikā bhikkhū te bhikkhū codesuṁ—
tumhe’’ti. tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave,
“assamaṇāttha tumhe”ti. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
paribhogatthāyā’’ti.
bhikkhave, paribhogatthāyā”ti. (118--123)
tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti.
360Tena kho pana samayena ambapālakā bhikkhūnaṁ
bhikkhū – ‘‘gopetuṃ ime issarā, nayime dātu’’nti, kukkuccāyantā na
156 ambaphalaṁ denti. Bhikkhū— “gopetuṁ ime issarā, nayime dātun”ti,
paṭiggaṇhanti. bhagavato etamatthaṃ ārocesuṃ. ‘‘anāpatti, bhikkhave,
kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṁ ārocesuṁ.
gopakassa dāne’’ti.
“Anāpatti, bhikkhave, gopakassa dāne”ti. (124)
tena kho pana samayena jambupālakā… labujapālakā… panasapālakā…
361Tena kho pana samayena jambupālakā… labujapālakā…
tālapakkapālakā… ucchupālakā… timbarūsakapālakā bhikkhūnaṃ
panasapālakā… tālapakkapālakā… ucchupālakā… timbarūsakapālakā
timbarūsakaṃ denti. bhikkhū – ‘‘gopetuṃ ime issarā, nayime dātu’’nti,
bhikkhūnaṁ timbarūsakaṁ denti. Bhikkhū— “gopetuṁ ime issarā,
kukkuccāyantā na paṭiggaṇhanti. bhagavato etamatthaṃ ārocesuṃ.
nayime dātun”ti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato
‘‘anāpatti, bhikkhave, gopakassa dāne’’ti.
etamatthaṁ ārocesuṁ. “Anāpatti, bhikkhave, gopakassa dāne”ti.
(125--130)
tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ
tāvakālikaṃ haritvā attano vihārassa kuṭṭaṃ upatthambhesi. bhikkhū
362Tena kho pana samayena aññataro bhikkhu saṁghassa dāruṁ
taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. tassa kukkuccaṃ
tāvakālikaṁ haritvā attano vihārassa kuṭṭaṁ upatthambhesi. Bhikkhū
ahosi. bhagavato etamatthaṃ ārocesi. ‘‘kiṃcitto tvaṃ, bhikkhū’’ti?
taṁ bhikkhuṁ codesuṁ— “assamaṇosi tvan”ti. Tassa kukkuccaṁ
‘‘tāvakāliko ahaṃ, bhagavā’’ti. ‘‘anāpatti, bhikkhu, tāvakālike’’ti.
ahosi. Bhagavato etamatthaṁ ārocesi. “Kiṁcitto tvaṁ, bhikkhū”ti?
“Tāvakāliko ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu, tāvakālike”ti. (131)
tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ
363Tena kho pana samayena aññataro bhikkhu saṁghassa
udakaṁ theyyacitto avahari… saṁghassa mattikaṁ theyyacitto
theyyacitto avahari… saṅghassa mattikaṃ theyyacitto avahari…
avahari… saṁghassa puñjakitaṁ tiṇaṁ theyyacitto avahari… tassa
saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari… tassa kukkuccaṃ
kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.
(132--134)
tena kho pana samayena aññataro bhikkhu saṅghassa puñjakitaṃ
tiṇaṃ theyyacitto jhāpesi. tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, 364Tena kho pana samayena aññataro bhikkhu saṁghassa
puñjakitaṁ tiṇaṁ theyyacitto jhāpesi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, pārājikassa. āpatti dukkaṭassā’’ti.
“anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (135)
tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ
theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, 365Tena kho pana samayena aññataro bhikkhu saṁghassa
mañcaṁ theyyacitto avahari… tassa kukkuccaṁ ahosi…pe… “āpattiṁ
bhikkhu, āpanno pārājika’’nti.
tvaṁ, bhikkhu, āpanno pārājikan”ti. (136)
tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ…
saṅghassa bhisiṃ… saṅghassa bibbohanaṃ bimbohanaṃ (sī. syā.) … 366Tena kho pana samayena aññataro bhikkhu saṁghassa
pīṭhaṁ… saṁghassa bhisiṁ… saṁghassa bibbohanaṁ bimbohanaṁ
saṅghassa kavāṭaṃ… saṅghassa ālokasandhiṃ… saṅghassa gopānasiṃ
(Si, Sya1-3, Pa1)… saṁghassa kavāṭaṁ… saṁghassa ālokasandhiṁ…
theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ,
saṁghassa gopānasiṁ theyyacitto avahari… tassa kukkuccaṁ
bhikkhu, āpanno pārājika’’nti.
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (137--142)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 157

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

367 4V.324/1
157 . cūḷava . 324 tena kho pana samayena bhikkhū aññatarassa Tena kho pana samayena bhikkhū aññatarassa upāsakassa
upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. atha vihāraparibhogaṁ senāsanaṁ aññatra paribhuñjanti. Atha kho so
kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘ kathañhi nāma upāsako ujjhāyati khiyyati vipāceti— “kathañhi nāma bhadantā
bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī ’’ ti ! aññatra paribhogaṁ aññatra paribhuñjissantī”ti. Bhagavato
bhagavato etamatthaṃ ārocesuṃ. ‘‘ na, bhikkhave, aññatra paribhogo etamatthaṁ ārocesuṁ. “Na, bhikkhave, aññatra paribhogo aññatra
aññatra paribhuñjitabbo. yo paribhuñjeyya, āpatti dukkaṭassā ’’ ti. paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā”ti. (143)
368 4V.324/1
cūḷava . 324 tena kho pana samayena bhikkhū uposathaggampi Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi
sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. gattānipi harituṁ kukkuccāyantā chamāyaṁ nisīdanti. Gattānipi cīvarānipi
cīvarānipi paṃsukitāni honti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ paṁsukitāni honti. Bhagavato etamatthaṁ ārocesuṁ. “Anujānāmi,
anujānāmi, bhikkhave, tāvakālikaṃ haritu ’’ nti . bhikkhave, tāvakālikaṁ haritun”ti. (144)
369Tena kho pana samayena campāyaṁ thullanandāya
tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā
antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ upaṭṭhākakulaṁ gantvā— “ayyā icchati tekaṭulayāguṁ pātun”ti,
157
gantvā – ‘‘ ayyā icchati tekaṭulayāguṃ pātu ’’ nti , pacāpetvā haritvā pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṁ codesi—
attanā paribhuñji. sā jānitvā taṃ codesi – ‘‘ assamaṇīsi tva ’’ nti . “assamaṇīsi tvan”ti. Tassā kukkuccaṁ ahosi…pe… . Atha kho sā
tassā kukkuccaṃ ahosi . atha kho sā bhikkhunī bhikkhunīnaṃ bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi. Bhikkhuniyo
etamatthaṃ ārocesi. bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ
bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘ anāpatti, bhikkhave, ārocesuṁ. “Anāpatti, bhikkhave, pārājikassa; āpatti
pārājikassa; āpatti sampajānamusāvāde pācittiyassā ’’ ti. sampajānamusāvāde pācittiyassā”ti. (145)

tena kho pana samayena rājagahe thullanandāya bhikkhuniyā 370Tena kho pana samayena rājagahe thullanandāya
antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā
gantvā – ‘‘ ayyā icchati madhugoḷakaṃ khāditu ’’ nti , pacāpetvā upaṭṭhākakulaṁ gantvā— “ayyā icchati madhugoḷakaṁ khāditun”ti,
haritvā attanā paribhuñji. sā jānitvā taṃ codesi – ‘‘ assamaṇīsi tva ’’ pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṁ codesi—
nti . tassā kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, “assamaṇīsi tvan”ti. Tassā kukkuccaṁ ahosi…pe… “anāpatti,
pārājikassa; āpatti sampajānamusāvāde pācittiyassā ’’ ti. bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā”ti.
(146)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 158

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa


371Tena kho pana samayena vesāliyaṁ āyasmato ajjukassa
gahapatino dve dārakā honti – putto ca bhāgineyyo ca. atha kho so
upaṭṭhākassa gahapatino dve dārakā honti— putto ca bhāgineyyo ca.
gahapati āyasmantaṃ ajjukaṃ etadavoca – ‘‘ imaṃ, bhante, okāsaṃ
Atha kho so gahapati āyasmantaṁ ajjukaṁ etadavoca— “imaṁ,
yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa
bhante, okāsaṁ yo imesaṁ dvinnaṁ dārakānaṁ saddho hoti pasanno
ācikkheyyāsī ’’ ti ācikkheyyāsīti so kālamakāsi ( syā . ) . tena kho pana
tassa ācikkheyyāsī”ti ācikkheyyāsīti so kālamakāsi (Sya1-3). Tena kho
samayena tassa gahapatino bhāgineyyo saddho hoti pasanno . atha kho
pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno.
āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi . so tena
Atha kho āyasmā ajjuko taṁ okāsaṁ tassa dārakassa ācikkhi. So tena
sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi . atha kho
sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Atha kho
tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca – ‘‘ ko nu kho
tassa gahapatino putto āyasmantaṁ ānandaṁ etadavoca— “ko nu
, bhante ānanda , pituno dāyajjo – putto vā bhāgineyyo vā ’’ ti ? ‘‘
kho, bhante ānanda, pituno dāyajjo— putto vā bhāgineyyo vā”ti?
putto kho , āvuso , pituno dāyajjo ’’ ti . ‘‘ ayaṃ , bhante , ayyo ajjuko
“Putto kho, āvuso, pituno dāyajjo”ti. “Ayaṁ, bhante, ayyo ajjuko
158 amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhī ’’ ti . ‘‘
amhākaṁ sāpateyyaṁ amhākaṁ methunakassa ācikkhī”ti. “Assamaṇo,
assamaṇo , āvuso , āyasmā ajjuko ’’ ti . atha kho āyasmā ajjuko
āvuso, āyasmā ajjuko”ti. Atha kho āyasmā ajjuko āyasmantaṁ
āyasmantaṃ ānandaṃ etadavoca – ‘‘ dehi me , āvuso ānanda ,
ānandaṁ etadavoca— “dehi me, āvuso ānanda, vinicchayan”ti. Tena
vinicchaya ’’ nti . tena kho pana samayena āyasmā upāli āyasmato
kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti.
ajjukassa pakkho hoti . atha kho āyasmā upāli āyasmantaṃ ānandaṃ
Atha kho āyasmā upāli āyasmantaṁ ānandaṁ etadavoca— “yo nu
etadavoca – ‘‘ yo nu kho , āvuso ānanda , sāmikena ‘ imaṃ okāsaṃ
kho, āvuso ānanda, sāmikena ‘imaṁ okāsaṁ itthannāmassa
itthannāmassa ācikkheyyāsī ’ ti vutto tassa ācikkhati , kiṃ so āpajjatī
ācikkheyyāsī’ti vutto tassa ācikkhati, kiṁ so āpajjatī”ti? “Na, bhante,
’’ ti ? ‘‘ na , bhante , kiñci āpajjati , antamaso dukkaṭamattampī ’’ ti .
kiñci āpajjati, antamaso dukkaṭamattampī”ti. “Ayaṁ, āvuso, āyasmā
‘‘ ayaṃ , āvuso , āyasmā ajjuko sāmikena – ‘ imaṃ okāsaṃ
ajjuko sāmikena— ‘imaṁ okāsaṁ itthannāmassa ācikkhā’ti vutto
itthannāmassa ācikkhā ’ ti vutto tassa ācikkhati; anāpatti, āvuso,
tassa ācikkhati; anāpatti, āvuso, āyasmato ajjukassā”ti. (147)
āyasmato ajjukassā ’’ ti .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 159

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa 372Tena kho pana samayena bārāṇasiyaṁ āyasmato
upaṭṭhākakulaṃ corehi upaddutaṃ hoti. dve ca dārakā nītā honti. pilindavacchassa upaṭṭhākakulaṁ corehi upaddutaṁ hoti. Dve ca
atha kho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde dārakā nītā honti. Atha kho āyasmā pilindavaccho te dārake iddhiyā
ṭhapesi. manussā te dārake passitvā – ‘‘ ayyassāyaṃ pilindavacchassa ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā— “ayyassāyaṁ
iddhānubhāvo ’’ ti, āyasmante pilindavacche abhippasīdiṃsu. bhikkhū pilindavacchassa iddhānubhāvo”ti, āyasmante pilindavacche
159
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā abhippasīdiṁsu. Bhikkhū ujjhāyanti khiyyanti vipācenti— “kathañhi
pilindavaccho corehi nīte dārake ānessatī ’’ ti ! bhagavato etamatthaṃ nāma āyasmā pilindavaccho corehi nīte dārake ānessatī”ti. Bhagavato
ārocesuṃ. ‘‘ anāpatti, bhikkhave iddhimato ( sī . ) , iddhimantassa ( etamatthaṁ ārocesuṁ. “Anāpatti, bhikkhave, iddhimassa iddhimato
syā . ) , iddhimassa iddhivisaye ’’ ti. (Si), iddhimantassa (Sya1-3, Pa1) iddhivisaye”ti. (148)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 160

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena dve bhikkhū sahāyakā honti – paṇḍuko ca 373Tena kho pana samayena dve bhikkhū sahāyakā honti—
kapilo ca. eko gāmake viharati, eko kosambiyaṃ. atha kho tassa paṇḍuko ca kapilo ca. Eko gāmake viharati, eko kosambiyaṁ. Atha kho
bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tassa bhikkhuno gāmakā kosambiṁ gacchantassa antarāmagge nadiṁ
tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. so tarantassa sūkarikānaṁ hatthato muttā medavaṭṭi pāde laggā hoti. So
bhikkhu – ‘‘ sāmikānaṃ dassāmī ’’ ti aggahesi. sāmikā taṃ bhikkhuṃ bhikkhu— “sāmikānaṁ dassāmī”ti aggahesi. Sāmikā taṁ bhikkhuṁ
codesuṃ – ‘‘ assamaṇosi tva ’’ nti . taṃ uttiṇṇaṃ gopālikā aññatarā codesuṁ— “assamaṇosi tvan”ti. Taṁ uttiṇṇaṁ gopālikā aññatarā
160 gopālikā ( sī . syā . ) passitvā etadavoca – ‘‘ ehi, bhante, methunaṃ gopālikā (Si, Sya1-3) passitvā etadavoca— “ehi, bhante, methunaṁ
dhammaṃ paṭisevā ’’ ti. so – ‘‘ pakatiyāpāhaṃ assamaṇo ’’ ti tassā dhammaṁ paṭisevā”ti. So— “pakatiyāpāhaṁ assamaṇo”ti tassā
methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ methunaṁ dhammaṁ paṭisevitvā kosambiṁ gantvā bhikkhūnaṁ
etamatthaṃ ārocesi. bhikkhū bhagavato etamatthaṃ orocesuṃ . ‘‘ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ.
anāpatti, bhikkhave, adinnādāne pārājikassa; āpatti “Anāpatti, bhikkhave, adinnādāne pārājikassa; āpatti
methunadhammasamāyoge pārājikassā ’’ ti. methunadhammasamāyoge pārājikassā”ti. (149)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 161

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa


374Tena kho pana samayena sāgalāyaṁ āyasmato daḷhikassa
saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ
saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṁ
avaharitvā āyasmantaṃ daḷhikaṃ etadavoca – ‘‘ assamaṇo ahaṃ,
avaharitvā āyasmantaṁ daḷhikaṁ etadavoca— “assamaṇo ahaṁ,
bhante, vibbhamissāmī ’’ ti. ‘‘ kiṃ tayā, āvuso, kata ’’ nti ? so
bhante, vibbhamissāmī”ti. “Kiṁ tayā, āvuso, katan”ti? So tamatthaṁ
161 tamatthaṃ ārocesi. āharāpetvā agghāpesi. taṃ agghāpentaṃ na
ārocesi. Āharāpetvā agghāpesi. Taṁ agghāpentaṁ na pañcamāsake
pañcamāsake agghati . ‘‘ anāpatti, āvuso, pārājikassā ’’ ti.
agghati. “Anāpatti, āvuso, pārājikassā”ti. Dhammakathaṁ akāsi. So
dhammakathaṃ akāsi. so bhikkhu abhiramatīti abhiramīti ( sī . syā . )
bhikkhu abhiramatīti abhiramīti (Si, Sya1-3, Pa1). (150)
.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 162

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.1.3. Tatiy
atiyapārājik
apārājikasikkhāpada
asikkhāpada
162 . idaṃ vatthu saṃ . ni . 5 . 985 tena samayena buddho bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana Tatiy
atiyapārājik
apārājikasikkhāpada
asikkhāpada
samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ 14S5.985/1
376
katheti , asubhāya vaṇṇaṃ bhāsati , asubhabhāvanāya vaṇṇaṃ bhāsati Tena samayena buddho bhagavā vesāliyaṁ viharati mahāvane
, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati . atha kho bhagavā kūṭāgārasālāyaṁ. Tena kho pana samayena bhagavā bhikkhūnaṁ
bhikkhū āmantesi – ‘‘ icchāmahaṃ , bhikkhave , addhamāsaṃ anekapariyāyena asubhakathaṁ katheti, asubhāya vaṇṇaṁ bhāsati,
paṭisallīyituṃ . namhi kenaci upasaṅkamitabbo , aññatra ekena asubhabhāvanāya vaṇṇaṁ bhāsati, ādissa ādissa asubhasamāpattiyā
piṇḍapātanīhārakenā ’’ ti . ‘‘ evaṃ , bhante ’’ ti , kho te bhikkhū vaṇṇaṁ bhāsati.
bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati ,
377Atha kho bhagavā bhikkhū āmantesi— “icchāmahaṁ,
aññatra ekena piṇḍapātanīhārakena . bhikkhū – ‘‘ bhagavā kho bhikkhave, addhamāsaṁ paṭisallīyituṁ. Namhi kenaci
anekapariyāyena asubhakathaṃ katheti , asubhāya vaṇṇaṃ bhāsati , upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti. “Evaṁ,
asubhabhāvanāya vaṇṇaṃ bhāsati , ādissa ādissa asubhasamāpattiyā bhante”ti, kho te bhikkhū bhagavato paṭissuṇitvā paṭissutvā (Si),
vaṇṇaṃ bhāsatī ’’ ti ( te ) ( ) ( ? ) evamuparipi īdisesu ṭhānesu paṭisuṇitvā (Pa1) nāssudha koci bhagavantaṁ upasaṅkamati, aññatra
162
anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti . te ekena piṇḍapātanīhārakena.
sakena kāyena aṭṭīyanti harāyanti jigucchanti . seyyathāpi nāma itthī
vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena
378Bhikkhū— “bhagavā kho anekapariyāyena asubhakathaṁ
vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena katheti, asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati,
aṭṭīyeyya harāyeyya jiguccheyya , evameva te bhikkhū sakena kāyena ādissa ādissa asubhasamāpattiyā vaṇṇaṁ bhāsatī”ti, te atirekapāṭhena
aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti , bhavitabbaṁ. evamuparipi īdisesu
aññamaññampi jīvitā voropenti , migalaṇḍikampi samaṇakuttakaṃ anekākāravokāraṁ asubhabhāvanānuyogamanuyuttā viharanti. Te
upasaṅkamitvā evaṃ vadanti – ‘‘ sādhu no , āvuso , jīvitā voropehi . sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthī
idaṃ te pattacīvaraṃ bhavissatī ’’ ti . atha kho migalaṇḍiko vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁnhāto ahikuṇapena
samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena
voropetvā lohitakaṃ lohitagataṃ ( ka . ) asiṃ ādāya yena vaggamudā aṭṭīyeyya harāyeyya jiguccheyya; evameva te bhikkhū sakena kāyena
nadī tenupasaṅkami. aṭṭīyantā harāyantā jigucchantā attanāpi attānaṁ jīvitā voropenti,
aññamaññampi jīvitā voropenti, migalaṇḍikampi samaṇakuttakaṁ
upasaṅkamitvā evaṁ vadanti— “sādhu no, āvuso, jīvitā voropehi.
Idaṁ te pattacīvaraṁ bhavissatī”ti. Atha kho migalaṇḍiko
samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā
voropetvā lohitakaṁ lohitagataṁ (Pa1, Maka) asiṁ ādāya yena
vaggumudā nadī tenupasaṅkami.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 163

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

379Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṁ taṁ


asiṁ dhovantassa ahudeva kukkuccaṁ ahu vippaṭisāro— “alābhā vata
atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ taṃ asiṃ me, na vata me lābhā; dulladdhaṁ vata me, na vata me suladdhaṁ.
dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro – ‘‘ alābhā vata me, Bahuṁ vata mayā apuññaṁ pasutaṁ, yohaṁ bhikkhū sīlavante
na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ . kalyāṇadhamme jīvitā voropesin”ti. Atha kho aññatarā mārakāyikā
bahuṃ vata mayā apuññaṃ pasutaṃ, yohaṃ bhikkhū sīlavante devatā abhijjamāne udake āgantvā migalaṇḍikaṁ samaṇakuttakaṁ
kalyāṇadhamme jīvitā voropesi ’’ nti . atha kho aññatarā mārakāyikā etadavoca— “sādhu sādhu, sappurisa, lābhā te, sappurisa, suladdhaṁ
devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ te, sappurisa. Bahuṁ tayā, sappurisa, puññaṁ pasutaṁ, yaṁ tvaṁ
etadavoca – ‘‘ sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ atiṇṇe tāresī”ti.
te sappurisa. bahuṃ tayā sappurisa puññaṃ pasutaṃ, yaṃ tvaṃ
atiṇṇe tāresī ’’ ti. atha kho migalaṇḍiko samaṇakuttako – ‘‘ lābhā kira 380Atha kho migalaṇḍiko samaṇakuttako— “lābhā kira me,
me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇo suladdhaṁ kira me, bahuṁ kira mayā puññaṁ pasutaṁ, atiṇṇe
kirāhaṃ tāremī ’’ ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena kirāhaṁ tāremī”ti, tiṇhaṁ asiṁ ādāya vihārena vihāraṁ pariveṇena
pariveṇaṃ upasaṅkamitvā evaṃ vadeti – ‘‘ ko atiṇṇo , kaṃ tāremī ’’ pariveṇaṁ upasaṅkamitvā evaṁ vadeti— “ko atiṇṇo, kaṁ tāremī”ti?
163
ti? tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva Tattha ye te bhikkhū avītarāgā tesaṁ tasmiṁ samaye hotiyeva
bhayaṃ hoti chambhitattaṃ hoti lomahaṃso. ye pana te bhikkhū bhayaṁ hoti chambhitattaṁ hoti lomahaṁso. Ye pana te bhikkhū
vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ na hoti chambhitattaṃ vītarāgā tesaṁ tasmiṁ samaye na hoti bhayaṁ na hoti chambhitattaṁ
na hoti lomahaṃso. atha kho migalaṇḍiko samaṇakuttako ekampi na hoti lomahaṁso.
bhikkhuṃ ekāhena jīvitā voropesi, dvepi bhikkhū ekāhena jīvitā
voropesi, tayopi bhikkhū ekāhena jīvitā voropesi, cattāropi bhikkhū 381Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhuṁ
ekāhena jīvitā voropesi, pañcapi bhikkhū ekāhena jīvitā voropesi, ekāhena jīvitā voropesi, dvepi bhikkhū ekāhena jīvitā voropesi, tayopi
dasapi bhikkhū ekāhena jīvitā voropesi, vīsampi bhikkhū ekāhena bhikkhū ekāhena jīvitā voropesi, cattāropi bhikkhū ekāhena jīvitā
jīvitā voropesi, tiṃsampi bhikkhū ekāhena jīvitā voropesi, cattālīsampi voropesi, pañcapi bhikkhū ekāhena jīvitā voropesi, dasapi bhikkhū
bhikkhū ekāhena jīvitā voropesi, paññāsampi bhikkhū ekāhena jīvitā ekāhena jīvitā voropesi, vīsampi bhikkhū ekāhena jīvitā voropesi,
voropesi, saṭṭhimpi bhikkhū ekāhena jīvitā voropesi. tiṁsampi bhikkhū ekāhena jīvitā voropesi, cattālīsampi bhikkhū
ekāhena jīvitā voropesi, paññāsampi bhikkhū ekāhena jīvitā voropesi,
saṭṭhimpi bhikkhū ekāhena jīvitā voropesi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 164

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito 382Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā
āyasmantaṃ ānandaṃ āmantesi – ‘‘ kiṃ nu kho, ānanda, tanubhūto vuṭṭhito āyasmantaṁ ānandaṁ āmantesi— “kiṁ nu kho, ānanda,
viya bhikkhusaṅgho ’’ ti? ‘‘ tathā hi pana, bhante, bhagavā tanubhūto viya bhikkhusaṁgho”ti? “Tathā hi pana, bhante, bhagavā
bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya bhikkhūnaṁ anekapariyāyena asubhakathaṁ katheti, asubhāya
vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati, ādissa ādissa
asubhasamāpattiyā vaṇṇaṃ bhāsati. te ca, bhante, bhikkhū – ‘ asubhasamāpattiyā vaṇṇaṁ bhāsati. Te ca, bhante, bhikkhū—
bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya ‘bhagavā kho anekapariyāyena asubhakathaṁ katheti, asubhāya
vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati, ādissa ādissa
asubhasamāpattiyā vaṇṇaṃ bhāsatī ‘ ti, te anekākāravokāraṃ asubhasamāpattiyā vaṇṇaṁ bhāsatī’ti, te anekākāravokāraṁ
asubhabhāvanānuyogamanuyuttā viharanti. te sakena kāyena aṭṭīyanti asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti
harāyanti jigucchanti. seyyathāpi nāma itthī vā puriso vā daharo yuvā harāyanti jigucchanti. Seyyathāpi nāma itthī vā puriso vā daharo yuvā
maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā maṇḍanakajātiko sīsaṁnhāto ahikuṇapena vā kukkurakuṇapena vā
manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya;
, evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā
164 attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti, attanāpi attānaṁ jīvitā voropenti, aññamaññampi jīvitā voropenti,
migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – ‘ migalaṇḍikampi samaṇakuttakaṁ upasaṅkamitvā evaṁ vadanti—
sādhu no, āvuso, jīvitā voropehi. idaṃ te pattacīvaraṃ bhavissatī ‘ ti. ‘sādhu no, āvuso, jīvitā voropehi. Idaṁ te pattacīvaraṁ bhavissatī’ti.
atha kho, bhante, migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo Atha kho, bhante, migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo
ekampi bhikkhuṃ ekāhena jīvitā voropesi … pe … saṭṭhimpi bhikkhū ekampi bhikkhuṁ ekāhena jīvitā voropesi…pe… saṭṭhimpi bhikkhū
ekāhena jīvitā voropesi. sādhu, bhante, bhagavā aññaṃ pariyāyaṃ ekāhena jīvitā voropesi. Sādhu, bhante, bhagavā aññaṁ pariyāyaṁ
ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyā ’’ ti. ‘‘ ācikkhatu yathāyaṁ bhikkhusaṁgho aññāya saṇṭhaheyyā”ti.
tenahānanda, yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe “Tenahānanda, yāvatikā bhikkhū vesāliṁ upanissāya viharanti te sabbe
upaṭṭhānasālāyaṃ sannipātehī ’’ ti . ‘‘ evaṃ, bhante ’’ ti, kho āyasmā upaṭṭhānasālāyaṁ sannipātehī”ti. “Evaṁ, bhante”ti, kho āyasmā
ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṁ upanissāya
viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā viharanti te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā
tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘ tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca—
sannipatito, bhante bhikkhusaṅgho ; yassa dāni , bhante, bhagavā “sannipatito, bhante, bhikkhusaṁgho; yassadāni, bhante, bhagavā
kālaṃ maññatī ’’ ti. kālaṁ maññatī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 165

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā 383Athakho bhagavā yena upaṭṭhānasālā tenupasaṅkami;
paññatte āsane nisīdi. nisajja kho bhagavā bhikkhū āmantesi – ‘‘ upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū
ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo āmantesi—
ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. 384“Ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito
seyyathāpi, bhikkhave, gimhānaṃ pacchime māse uhataṃ ūhataṃ ( ka bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro
. ) rajojallaṃ tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti
vūpasameti , evameva kho, bhikkhave, ānāpānassatisamādhi bhāvito vūpasameti. Seyyathāpi, bhikkhave, gimhānaṁ pacchime māse uhataṁ
bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro ūhataṁ (Si, Sya1-3, Pa1, Maka) rajojallaṁ tamenaṁ mahāakālamegho
uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti ṭhānaso antaradhāpeti vūpasameti; evameva kho, bhikkhave,
vūpasameti. kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca
kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale
uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti dhamme ṭhānaso antaradhāpeti vūpasameti.
vūpasameti? idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato
vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ 385 10M.121/1; 11M.148/1; 14S5.977/1
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. so satova assasati sato Kathaṁ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṁ
165
passasati. dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro
passasanto dīghaṃ passasāmīti pajānāti. rassaṃ vā assasanto rassaṃ uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti
assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. vūpasameti? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato
sabbakāyappaṭisaṃvedī assasissāmīti sikkhati. sabbakāyappaṭisaṃvedī vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ
passasissāmīti sikkhati. passambhayaṃ kāyasaṅkhāraṃ assasissāmīti paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati sato
sikkhati. passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. passasati.
pītippaṭisaṃvedī assasissāmīti sikkhati. pītippaṭisaṃvedī passasissāmīti 386Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti, dīghaṁ vā
sikkhati. sukhappaṭisaṃvedī assasissāmīti sikkhati. sukhappaṭisaṃvedī passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ
passasissāmīti sikkhati. cittasaṅkhārappaṭisaṃvedī assasissāmīti assasāmīti pajānāti, rassaṁ vā passasanto rassaṁ passasāmīti pajānāti.
sikkhati. cittasaṅkhārappaṭisaṃvedī passasissāmīti sikkhati. Sabbakāyappaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyappaṭisaṁvedī
passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. passambhayaṃ passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti
cittasaṅkhāraṃ passasissāmīti sikkhati. cittappaṭisaṃvedī assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati.
sikkhati. cittappaṭisaṃvedī passasissāmīti sikkhati. abhippamodayaṃ
cittaṃ … pe … samādahaṃ cittaṃ … pe … vimocayaṃ cittaṃ … pe … 387Pītippaṭisaṁvedī assasissāmīti sikkhati. Pītippaṭisaṁvedī
aniccānupassī … pe … virāgānupassī … pe … nirodhānupassī … pe … passasissāmīti sikkhati. Sukhappaṭisaṁvedī assasissāmīti sikkhati.
paṭinissaggānupassī assasissāmīti sikkhati. paṭinissaggānupassī Sukhappaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārappaṭisaṁvedī
assasissāmīti sikkhati. Cittasaṅkhārappaṭisaṁvedī passasissāmīti
sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati.
Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati.
Cittappaṭisaṁvedī assasissāmīti sikkhati. Cittappaṭisaṁvedī
passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ…pe… samādahaṁ
cittaṁ…pe… vimocayaṁ cittaṁ…pe…
passasissāmīti sikkhati. evaṃ bhāvito kho, bhikkhave,
ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako 388Aniccānupassī…pe… virāgānupassī…pe…
nirodhānupassī…pe… paṭinissaggānupassī assasissāmīti sikkhati.
ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme
Paṭinissaggānupassī passasissāmīti sikkhati.
ṭhānaso antaradhāpeti vūpasametī ’’ ti.

389Evaṁ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṁ


bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro
uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti
vūpasametī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 166

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ 390Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
sannipātāpetvā bhikkhū paṭipucchi – ‘‘ saccaṃ kira, bhikkhave, bhikkhusaṁghaṁ sannipātāpetvā bhikkhū paṭipucchi— “saccaṁ kira,
bhikkhū attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā bhikkhave, bhikkhū attanāpi attānaṁ jīvitā voropenti, aññamaññampi
voropenti migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ jīvitā voropenti migalaṇḍikampi samaṇakuttakaṁ upasaṅkamitvā evaṁ
vadanti – ‘ sādhu no, āvuso , jīvitā voropehi, idaṃ te pattacīvaraṃ vadanti vadenti (Si, Sya1-3)— ‘sādhu no, āvuso, jīvitā voropehi, idaṁ
bhavissatī ’’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ te pattacīvaraṁ bhavissatī’ ”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
ananucchavikaṃ, bhikkhave, tesaṃ bhikkhūnaṃ ananulomikaṃ bhagavā— “ananucchavikaṁ, bhikkhave, tesaṁ bhikkhūnaṁ
166 appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma te, ananulomikaṁ appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ.
bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropessanti, Kathañhi nāma te, bhikkhave, bhikkhū attanāpi attānaṁ jīvitā
aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi
upasaṅkamitvā evaṃ vakkhanti – ‘ sādhu no, āvuso, jīvitā voropehi, samaṇakuttakaṁ upasaṅkamitvā evaṁ vakkhanti— ‘sādhu no, āvuso,
idaṃ te pattacīvaraṃ bhavissatī ‘ ti. netaṃ, bhikkhave, appasannānaṃ jīvitā voropehi, idaṁ te pattacīvaraṁ bhavissatī’ti. Netaṁ, bhikkhave,
vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
uddiseyyātha – sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 167

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

391“Yo
pana bhikkhu sañcicca manussaviggahaṁ jīvitā
167 . ‘‘ yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya voropeyya satthahārakaṁ vāssa pariyeseyya, ayampi pārājiko hoti
satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso ’’ ti. asaṁvāso”ti.
167
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. 392Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 168

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro upāsako gilāno hoti. tassa pajāpati 393Tena kho pana samayena aññataro upāsako gilāno hoti. Tassa
abhirūpā hoti dassanīyā pāsādikā. chabbaggiyā bhikkhū tassā itthiyā pajāpati abhirūpā hoti dassanīyā pāsādikā. Chabbaggiyā bhikkhū tassā
paṭibaddhacittā honti. atha kho chabbaggiyānaṃ bhikkhūnaṃ itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṁ bhikkhūnaṁ
etadahosi – ‘‘ sace kho so, āvuso , upāsako jīvissati na mayaṃ taṃ etadahosi— “sace kho so, āvuso, upāsako jīvissati na mayaṁ taṁ
itthiṃ labhissāma. handa mayaṃ, āvuso, tassa upāsakassa itthiṁ labhissāma. Handa mayaṁ, āvuso, tassa upāsakassa
maraṇavaṇṇaṃ saṃvaṇṇemā ’’ ti. atha kho chabbaggiyā bhikkhū yena maraṇavaṇṇaṁ saṁvaṇṇemā”ti. Atha kho chabbaggiyā bhikkhū yena
so upāsako tenupasaṅkamiṃsu; upasaṅkamitvā taṃ upāsakaṃ so upāsako tenupasaṅkamiṁsu; upasaṅkamitvā taṁ upāsakaṁ
168
etadavocuṃ – ‘‘ tvaṃ khosi, upāsaka, katakalyāṇo katakusalo etadavocuṁ— “tvaṁ khosi, upāsaka, katakalyāṇo katakusalo
katabhīruttāṇo akatapāpo akataluddo akatakibbiso. kataṃ tayā katabhīruttāṇo akatapāpo akataluddo akatakibbiso. Kataṁ tayā
kalyāṇaṃ, akataṃ tayā pāpaṃ . kiṃ tuyhiminā pāpakena dujjīvitena ! kalyāṇaṁ, akataṁ tayā pāpaṁ. Kiṁ tuyhiminā pāpakena dujjīvitena.
mataṃ te jīvitā seyyo. ito tvaṃ kālaṅkato kāyassa bhedā paraṃ Mataṁ te jīvitā seyyo. Ito tvaṁ kālaṅkato kāyassa bhedā paraṁ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. tattha dibbehi pañcahi maraṇā sugatiṁ saggaṁ lokaṁ upapajjissasi. Tattha dibbehi pañcahi
kāmaguṇehi samappito samaṅgībhūto paricāressasī ’’ ti. kāmaguṇehi samappito samaṅgībhūto paricāressasī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 169

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

394Atha kho so upāsako— “saccaṁ kho ayyā āhaṁsu. Ahañhi


atha kho so upāsako – ‘‘ saccaṃ kho ayyā āhaṃsu. ahañhi katakalyāṇo
katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddo
katakusalo katabhīruttāṇo akatapāpo akataluddo akatakibbiso. kataṃ
akatakibbiso. Kataṁ mayā kalyāṇaṁ, akataṁ mayā pāpaṁ. Kiṁ
mayā kalyāṇaṃ, akataṃ mayā pāpaṃ . kiṃ mayhiminā pāpakena
mayhiminā pāpakena dujjīvitena. Mataṁ me jīvitā seyyo. Ito ahaṁ
dujjīvitena ! mataṃ me jīvitā seyyo. ito ahaṃ kālaṅkato kāyassa bhedā
kālaṅkato kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ
paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi. tattha dibbehi
upapajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito
pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressāmī ’’ ti, so
samaṅgībhūto paricāressāmī”ti, so asappāyāni ceva bhojanāni bhuñji
asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi
asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi
asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. tassa
asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato
asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni
asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato
khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato
asappāyāni ca pānāni pivato kharo ābādho uppajji. So teneva
kharo ābādho uppajji. so teneva ābādhena kālamakāsi. tassa pajāpati
ābādhena kālamakāsi. Tassa pajāpati ujjhāyati khiyyati vipāceti—
ujjhāyati khiyyati vipāceti – ‘‘ alajjino ime samaṇā sakyaputtiyā
“alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma
dussīlā musāvādino. ime hi nāma dhammacārino samacārino
dhammacārino samacārino brahmacārino saccavādino sīlavanto
brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti !
kalyāṇadhammā paṭijānissanti. Natthi imesaṁ sāmaññaṁ natthi
natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ
imesaṁ brahmaññaṁ, naṭṭhaṁ imesaṁ sāmaññaṁ naṭṭhaṁ imesaṁ
169 imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ
brahmaññaṁ, kuto imesaṁ sāmaññaṁ kuto imesaṁ brahmaññaṁ,
sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā
apagatā ime sāmaññā apagatā ime brahmaññā. Ime me sāmikassa
ime brahmaññā. ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ.
maraṇavaṇṇaṁ saṁvaṇṇesuṁ. Imehi me sāmiko mārito”ti. Aññepi
imehi me sāmiko mārito ’’ ti. aññepi manussā ujjhāyanti khiyyanti
manussā ujjhāyanti khiyyanti vipācenti— “alajjino ime samaṇā
vipācenti – ‘‘ alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino.
sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino
ime hi nāma dhammacārino samacārino brahmacārino saccavādino
samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
sīlavanto kalyāṇadhammā paṭijānissanti ! natthi imesaṃ sāmaññaṃ
paṭijānissanti. Natthi imesaṁ sāmaññaṁ natthi imesaṁ brahmaññaṁ,
natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ
naṭṭhaṁ imesaṁ sāmaññaṁ naṭṭhaṁ imesaṁ brahmaññaṁ, kuto
imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ
imesaṁ sāmaññaṁ kuto imesaṁ brahmaññaṁ, apagatā ime sāmaññā
brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. ime
apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṁ
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. imehi upāsako mārito ’’ ti.
saṁvaṇṇesuṁ. Imehi upāsako mārito”ti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te
395Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū
khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī ’’ ti !
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
upāsakassa maraṇavaṇṇaṁ saṁvaṇṇissantī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 170

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā 396Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
bhikkhave, upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethā ’’ ti? ‘‘ saccaṃ, tumhe, bhikkhave, upāsakassa maraṇavaṇṇaṁ saṁvaṇṇethā”ti?
bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ, “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā— “ananucchavikaṁ,
moghapurisā, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ moghapurisā, ananulomikaṁ appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ
170
akaraṇīyaṃ. kathañhi nāma tumhe, moghapurisā, upāsakassa akaraṇīyaṁ. Kathañhi nāma tumhe, moghapurisā, upāsakassa
maraṇavaṇṇaṃ saṃvaṇṇissatha ! netaṃ, moghapurisā, appasannānaṃ maraṇavaṇṇaṁ saṁvaṇṇissatha. Netaṁ, moghapurisā, appasannānaṁ
vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha – uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 171

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

397“Yo pana bhikkhu sañcicca manussaviggahaṁ jīvitā


171 . ‘‘ yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya
voropeyya satthahārakaṁ vāssa pariyeseyya maraṇavaṇṇaṁ vā
satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya
saṁvaṇṇeyya maraṇāya vā samādapeyya— ‘ambho purisa, kiṁ
maraṇāya vā samādapeyya – ‘ ambho purisa, kiṃ tuyhiminā pāpakena
tuyhiminā pāpakena dujjīvitena, mataṁ te matante (Si, Sya1-3, Pa1)
171 dujjīvitena, mataṃ te jīvitā seyyo ‘ ti, iti cittamano cittasaṅkappo
jīvitā seyyo’ti, iti cittamano cittasaṅkappo anekapariyāyena
anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā
maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya, ayampi
samādapeyya, ayampi pārājiko hoti asaṃvāso ’’ ti.
pārājiko hoti asaṁvāso”ti. (3:3)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 172

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

172 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 398Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo. 399Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ 400Manussaviggaho nāma yaṁ mātukucchismiṁ paṭhamaṁ
uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, yāva maraṇakālā cittaṁ uppannaṁ paṭhamaṁ viññāṇaṁ pātubhūtaṁ, yāva maraṇakālā
etthantare eso manussaviggaho nāma. etthantare eso manussaviggaho nāma.

jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ 401Jīvitāvoropeyyāti jīvitindriyaṁ upacchindati uparodheti
vikopeti. santatiṁ vikopeti.

satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā 402Satthahārakaṁ vāssa pariyeseyyāti asiṁ vā sattiṁ vā
bhendiṃ vā ( ka . ) laguḷaṃ vā sūlaṃvā laguḷaṃvā ( syā . ) pāsāṇaṃ bheṇḍiṁ vā bhendiṁ vā (Maka) laguḷaṁ vā lagulaṁ (Sika), sūlaṁ vā
vā satthaṃ vā visaṃ vā rajjuṃ vā. laguḷaṁ vā (Sya1-3) pāsāṇaṁ vā satthaṁ vā visaṁ vā rajjuṁ vā.
172
maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe 403Maraṇavaṇṇaṁ vā saṁvaṇṇeyyāti jīvite ādīnavaṁ dasseti,
vaṇṇaṃ bhaṇati. maraṇe vaṇṇaṁ bhaṇati.

maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, 404Maraṇāya vā samādapeyyāti satthaṁ vā āhara, visaṁ vā
rajjuyā vā ubbandhitvā kālaṅkarohīti . khāda, rajjuyā vā ubbandhitvā kālaṁ karohīti.

ambhopurisāti ālapanādhivacanametaṃ. 405Ambho purisāti ālapanādhivacanametaṁ.

kiṃtuyhiminā pāpakena dujjīvitenāti pāpakaṃ nāma jīvitaṃ 406Kiṁ tuyhiminā pāpakena dujjīvitenāti pāpakaṁ nāma
aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvitaṃ pāpakaṃ lāmakaṃ, jīvitaṁ aḍḍhānaṁ jīvitaṁ upādāya daliddānaṁ jīvitaṁ pāpakaṁ
sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ lāmakaṁ, sadhanānaṁ jīvitaṁ upādāya adhanānaṁ jīvitaṁ pāpakaṁ,
jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ . devānaṁ jīvitaṁ upādāya manussānaṁ jīvitaṁ pāpakaṁ.

dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa 407Dujjīvitaṁnāma hatthacchinnassa pādacchinnassa


hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa
kaṇṇanāsacchinnassa, iminā ca pāpakena iminā ca dujjīvitena mataṃ kaṇṇanāsacchinnassa, iminā ca pāpakena iminā ca dujjīvitena mataṁ
te jīvitā seyyoti.
te jīvitā seyyoti. 408Iti cittamanoti yaṁ cittaṁ taṁ mano, yaṁ mano taṁ cittaṁ.

iti cittamanoti yaṃ cittaṃ taṃ mano, yaṃ mano taṃ cittaṃ. 409Cittasaṅkappoti maraṇasaññī maraṇacetano
maraṇādhippāyo.
cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo.
410Anekapariyāyenāti uccāvacehi ākārehi.
anekapariyāyenāti uccāvacehi ākārehi.
411Maraṇavaṇṇaṁ vā saṁvaṇṇeyyāti jīvite ādīnavaṁ dasseti,
maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe maraṇe vaṇṇaṁ bhaṇati— “ito tvaṁ kālaṅkato kāyassa bhedā paraṁ
vaṇṇaṃ bhaṇati – ‘‘ ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā maraṇā sugatiṁ saggaṁ lokaṁ upapajjissasi, tattha dibbehi pañcahi
sugatiṃ saggaṃ lokaṃ upapajjissasi, tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī”ti.
kāmaguṇehi samappito samaṅgībhūto paricāressasī ’’ ti.
412Maraṇāya vā samādapeyyāti satthaṁ vā āhara, visaṁ vā
maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, khāda, rajjuyā vā ubbandhitvā kālaṁ karohi, sobbhe vā narake vā
rajjuyā vā ubbandhitvā kālaṅkarohi , sobbhe vā narake vā papāte vā papāte vā papatāti.
papatāti.
413Ayampīti purime upādāya vuccati.
ayampīti purime upādāya vuccati.
414Pārājiko hotīti seyyathāpi nāma puthusilā dvidhā bhinnā
pārājiko hotīti seyyathāpi nāma puthusilā dvidhā bhinnā dvedhā dvedhā bhinnā (Si, Sya1-3, Pa1) appaṭisandhikā hoti, evameva
bhinnā ( syā . ) appaṭisandhikā hoti, evameva bhikkhu sañcicca bhikkhu sañcicca manussaviggahaṁ jīvitā voropetvā assamaṇo hoti
manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. tena asakyaputtiyo. Tena vuccati— “pārājiko hotī”ti.
vuccati – ‘ pārājiko hotī ‘ ti.
415Asaṁvāsoti saṁvāso nāma ekakammaṁ ekuddeso
asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso samasikkhatā— eso saṁvāso nāma. So tena saddhiṁ natthi, tena
saṃvāso nāma. so tena saddhiṃ natthi, tena vuccati asaṃvāsoti. vuccati asaṁvāsoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 173

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sāmaṃ, adhiṭṭhāya, dūtena, dūtaparaṃparāya , visakkiyena dūtena, 416Sāmaṁ, adhiṭṭhāya, dūtena, dūtaparamparāya, visakkiyena
gatapaccāgatena dūtena, araho rahosaññī, raho arahosaññī, araho dūtena, gatapaccāgatena dūtena, araho rahosaññī, raho arahosaññī,
arahosaññī, raho rahosaññī kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, araho arahosaññī, raho rahosaññī kāyena saṁvaṇṇeti, vācāya
kāyena vācāya saṃvaṇṇeti, dūtena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, saṁvaṇṇeti, kāyena vācāya saṁvaṇṇeti, dūtena saṁvaṇṇeti, lekhāya
173 opātaṃ apassenaṃ, upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saṁvaṇṇeti, opātaṁ apassenaṁ, upanikkhipanaṁ, bhesajjaṁ,
saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro,
dhammūpahāro, ācikkhanā, anusāsanī, saṅketakammaṃ, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī,
nimittakammanti. saṅketakammaṁ, nimittakammanti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 174

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

174 . sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā


417Sāmanti sayaṁ hanati kāyena vā kāyapaṭibaddhena vā
nissaggiyena vā.
nissaggiyena vā.
adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti – ‘‘ evaṃ vijjha, evaṃ pahara,
418Adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti— “evaṁ vijjha, evaṁ
evaṃ ghātehī ’’ ti.
pahara, evaṁ ghātehī”ti.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti,
419Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so taṃ maññamāno taṃ jīvitā voropeti, āpatti
voropehī”ti, āpatti dukkaṭassa. So taṁ maññamāno taṁ jīvitā
ubhinnaṃ pārājikassa.
voropeti, āpatti ubhinnaṁ pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti,
420Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so taṃ maññamāno aññaṃ jīvitā voropetti ,
voropehī”ti, āpatti dukkaṭassa. So taṁ maññamāno aññaṁ jīvitā
mūlaṭṭhassa anāpatti. vadhakassa āpatti pārājikassa.
voropeti, mūlaṭṭhassa anāpatti. Vadhakassa āpatti pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti,
421Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so aññaṃ maññamāno taṃ jīvitā voropeti, āpatti
174 voropehī”ti, āpatti dukkaṭassa. So aññaṁ maññamāno taṁ jīvitā
ubhinnaṃ pārājikassa.
voropeti, āpatti ubhinnaṁ pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti,
422Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so aññaṃ maññamāno aññaṃ jīvitā voropeti;
voropehī”ti, āpatti dukkaṭassa. So aññaṁ maññamāno aññaṁ jīvitā
mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
voropeti; mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmassa pāvada – ‘ itthannāmo
423Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmassa pāvada—
itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū ’’’
‘itthannāmo itthannāmassa pāvadatu— itthannāmo itthannāmaṁ
ti, āpatti dukkaṭassa. so itarassa āroceti, āpatti dukkaṭassa. vadhako
jīvitā voropetū’ ”ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti
paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. so taṃ jīvitā voropeti,
dukkaṭassa. Vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa.
āpatti sabbesaṃ pārājikassa.
So taṁ jīvitā voropeti, āpatti sabbesaṁ pārājikassa.
bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmassa pāvada – ‘ itthannāmo
424Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmassa pāvada—
itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū ’’’
‘itthannāmo itthannāmassa pāvadatu— itthannāmo itthannāmaṁ
ti, āpatti dukkaṭassa. so aññaṃ āṇāpeti, āpatti dukkaṭassa. vadhako
jīvitā voropetū’ ”ti, āpatti dukkaṭassa. So aññaṁ āṇāpeti, āpatti
paṭiggaṇhāti, āpatti dukkaṭassa. so taṃ jīvitā voropeti, mūlaṭṭhassa
dukkaṭassa. Vadhako paṭiggaṇhāti, āpatti dukkaṭassa. So taṁ jīvitā
voropeti, mūlaṭṭhassa anāpatti; āṇāpakassa ca vadhakassa ca āpatti
anāpatti; āṇāpakassa ca vadhakassa ca āpatti pārājikassa. pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti, 425Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so gantvā puna paccāgacchati – ‘‘ nāhaṃ sakkomi voropehī”ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati—
taṃ jīvitā voropetu ’’ nti . so puna āṇāpeti – ‘‘ yadā sakkosi tadā taṃ “nāhaṁ sakkomi taṁ jīvitā voropetun”ti. So puna āṇāpeti— “yadā
jīvitā voropehī ’’ ti, āpatti dukkaṭassa. so taṃ jīvitā voropeti, āpatti sakkosi tadā taṁ jīvitā voropehī”ti, āpatti dukkaṭassa. So taṁ jīvitā
ubhinnaṃ pārājikassa. voropeti, āpatti ubhinnaṁ pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti, 426Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī na sāveti – ‘‘ mā ghātehī ’’ voropehī”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti—
ti. so taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. “mā ghātehī”ti. So taṁ jīvitā voropeti, āpatti ubhinnaṁ pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti, 427Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti – ‘‘ mā ghātehī ’’ ti. voropehī”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti— “mā
so – ‘‘ āṇatto ahaṃ tayā ’’ ti taṃ jīvitā voropeti, mūlaṭṭhassa ghātehī”ti. So— “āṇatto ahaṁ tayā”ti taṁ jīvitā voropeti, mūlaṭṭhassa
anāpatti. vadhakassa āpatti pārājikassa. anāpatti. Vadhakassa āpatti pārājikassa.

bhikkhu bhikkhuṃ āṇāpeti – ‘‘ itthannāmaṃ jīvitā voropehī ’’ ti, 428Bhikkhu bhikkhuṁ āṇāpeti— “itthannāmaṁ jīvitā
āpatti dukkaṭassa. so āṇāpetvā vippaṭisārī sāveti – ‘‘ mā ghātehī ’’ ti. voropehī”ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti— “mā
so sādhūti oramati, ubhinnaṃ anāpatti. ghātehī”ti. So sādhūti oramati, ubhinnaṁ anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 175

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

429Araho rahosaññī ullapati— “aho itthannāmo hato assā”ti,


araho rahosaññī ullapati – ‘‘ aho itthannāmo hato assā ’’ ti, āpatti
āpatti dukkaṭassa. Raho arahosaññī ullapati— “aho itthannāmo hato
dukkaṭassa. raho arahosaññī ullapati – ‘‘ aho itthannāmo hato assā ’’
assā”ti, āpatti dukkaṭassa. Araho arahosaññī ullapati— “aho
ti, āpatti dukkaṭassa. araho arahosaññī ullapati – ‘‘ aho itthannāmo
itthannāmo hato assā”ti, āpatti dukkaṭassa. Raho rahosaññī ullapati—
hato assā ’’ ti, āpatti dukkaṭassa . raho rahosaññī ullapati – ‘‘ aho
“aho itthannāmo hato assā”ti, āpatti dukkaṭassa.
itthannāmo hato assā ’’ ti, āpatti dukkaṭassa.

430Kāyena saṁvaṇṇeti nāma kāyena vikāraṁ karoti— “yo evaṁ


kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti – ‘‘ yo evaṃ marati so
marati so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā gacchatī”ti,
dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’ ti, āpatti
āpatti dukkaṭassa. Tāya saṁvaṇṇanāya marissāmīti dukkhaṁ vedanaṁ
dukkaṭassa. tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ
uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.

431Vācāya saṁvaṇṇeti nāma vācāya bhaṇati— “yo evaṁ marati


vācāya saṃvaṇṇeti nāma vācāya bhaṇati – ‘‘ yo evaṃ marati so
so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā gacchatī”ti, āpatti
dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’ ti, āpatti
dukkaṭassa. Tāya saṁvaṇṇanāya marissāmīti dukkhaṁ vedanaṁ
175 dukkaṭassa. tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ
uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.

432Kāyena vācāya saṁvaṇṇeti nāma kāyena ca vikāraṁ karoti,


kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti, vācāya ca
vācāya ca bhaṇati— “yo evaṁ marati so dhanaṁ vā labhati yasaṁ vā
bhaṇati – ‘‘ yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati
labhati saggaṁ vā gacchatī”ti, āpatti dukkaṭassa. Tāya saṁvaṇṇanāya
saggaṃ vā gacchatī ’’ ti, āpatti dukkaṭassa. tāya saṃvaṇṇanāya
marissāmīti dukkhaṁ vedanaṁ uppādeti, āpatti thullaccayassa.
marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati,
Marati, āpatti pārājikassa.
āpatti pārājikassa.

433Dūtena saṁvaṇṇeti nāma dūtassa sāsanaṁ āroceti— “yo


dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti – ‘‘ yo evaṃ marati
evaṁ marati so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā
so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’ ti, āpatti
gacchatī”ti, āpatti dukkaṭassa. Dūtassa sāsanaṁ sutvā marissāmīti
dukkaṭassa. dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ
dukkhaṁ vedanaṁ uppādeti, āpatti thullaccayassa. Marati, āpatti
uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 176

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

176 . lekhāya saṃvaṇṇeti nāma lekhaṃ chindati – ‘‘ yo evaṃ marati so 434Lekhāyasaṁvaṇṇeti nāma lekhaṁ chindati— “yo evaṁ
dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’ ti, marati so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā gacchatī”ti,
akkharakkharāya āpatti dukkaṭassa. lekhaṃ passitvā marissāmīti akkharakkharāya āpatti dukkaṭassa. Lekhaṁ passitvā marissāmīti
dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti dukkhaṁ vedanaṁ uppādeti, āpatti thullaccayassa. Marati, āpatti
pārājikassa. pārājikassa.

opātaṃ nāma manussaṃ uddissa opātaṃ khanati – ‘‘ papatitvā 435Opātaṁ nāma manussaṁ uddissa opātaṁ khanati—
marissatī ’’ ti, āpatti dukkaṭassa. papatite dukkhā vedanā uppajjati, “papatitvā marissatī”ti, āpatti dukkaṭassa. Papatite dukkhā vedanā
āpatti thullaccayassa. marati, āpatti pārājikassa. anodissa opātaṃ uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Anodissa
176
khanati – ‘‘ yo koci papatitvā marissatī ’’ ti, āpatti dukkaṭassa. opātaṁ khanati— “yo koci papatitvā marissatī”ti, āpatti dukkaṭassa.
manusso tasmiṃ papatati, āpatti dukkaṭassa. papatite dukkhā vedanā Manusso tasmiṁ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā
uppajjati , āpatti thullaccayassa. marati, āpatti pārājikassa. yakkho vā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Yakkho vā
peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti peto vā tiracchānagatamanussaviggaho vā tasmiṁ papatati, āpatti
dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa.
marati, āpatti thullaccayassa. tiracchānagato tasmiṃ papatati, āpatti Marati, āpatti thullaccayassa. Tiracchānagato tasmiṁ papatati, āpatti
dukkaṭassa. papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa.
marati, āpatti pācittiyassa. Marati, āpatti pācittiyassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 177

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

436Apassenaṁ nāma apassene satthaṁ vā ṭhapeti visena vā


177 . apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā
makkheti dubbalaṁ vā karoti sobbhe vā narake vā papāte vā
makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti –
ṭhapeti— “papatitvā marissatī”ti, āpatti dukkaṭassa. Satthena vā
‘‘ papatitvā marissatī ’’ ti, āpatti dukkaṭassa. satthena vā visena vā
visena vā papatitena vā dukkhā vedanā uppajjati, āpatti
papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa. marati ,
thullaccayassa. Marati, āpatti pārājikassa.
āpatti pārājikassa.

437Upanikkhipanaṁ nāma asiṁ vā sattiṁ vā bheṇḍiṁ vā


upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā
laguḷaṁ vā pāsāṇaṁ vā satthaṁ vā visaṁ vā rajjuṁ vā
pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati – ‘‘ iminā
177 upanikkhipati— “iminā marissatī”ti, āpatti dukkaṭassa. “Tena
marissatī ’’ ti, āpatti dukkaṭassa. ‘‘ tena marissāmī ’’ ti dukkhaṃ
marissāmī”ti dukkhaṁ vedanaṁ uppādeti, āpatti thullaccayassa.
vedanaṃ uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa.
Marati, āpatti pārājikassa.
bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā
438Bhesajjaṁ nāma sappiṁ vā navanītaṁ vā telaṁ vā madhuṁ
phāṇitaṃ vā deti – ‘‘ imaṃ sāyitvā marissatī ’’ ti, āpatti dukkaṭassa.
vā phāṇitaṁ vā deti— “imaṁ sāyitvā marissatī”ti, āpatti dukkaṭassa.
taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa. marati,
Taṁ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati,
āpatti pārājikassa.
āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 178

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

178 . rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati 439Rūpūpahāro nāma amanāpikaṁ rūpaṁ upasaṁharati
bhayānakaṃ bheravaṃ – ‘‘ imaṃ passitvā uttasitvā marissatī ’’ ti , bhayānakaṁ bheravaṁ— “imaṁ passitvā uttasitvā marissatī”ti, āpatti
āpatti dukkaṭassa . taṃ passitvā uttasati, āpatti thullaccayassa. dukkaṭassa. Taṁ passitvā uttasati, āpatti thullaccayassa. Marati,
marati, āpatti pārājikassa. manāpikaṃ rūpaṃ upasaṃharati āpatti pārājikassa. Manāpikaṁ rūpaṁ upasaṁharati upasaṁharati
upasaṃharati pemanīyaṃ hadayaṅgamaṃ ( syā . ) – ‘‘ imaṃ passitvā pemanīyaṁ hadayaṅgamaṁ (Sya1-3)— “imaṁ passitvā alābhakena
alābhakena sussitvā marissatī ’’ ti , āpatti dukkaṭassa . taṃ passitvā sussitvā marissatī”ti, āpatti dukkaṭassa. Taṁ passitvā alābhakena
alābhakena sussati, āpatti thullaccayassa. marati, āpatti pārājikassa. sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ 440Saddūpahāro nāma amanāpikaṁ saddaṁ upasaṁharati
bheravaṃ – ‘‘ imaṃ sutvā uttasitvā marissatī ’’ ti , āpatti dukkaṭassa . bhayānakaṁ bheravaṁ— “imaṁ sutvā uttasitvā marissatī”ti, āpatti
taṃ sutvā uttasati , āpatti thullaccayassa . marati , āpatti pārājikassa dukkaṭassa. Taṁ sutvā uttasati, āpatti thullaccayassa. Marati, āpatti
. manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ – ‘‘ pārājikassa. Manāpikaṁ saddaṁ upasaṁharati pemanīyaṁ
imaṃ sutvā alābhakena sussitvā marissatī ’’ ti , āpatti dukkaṭassa . hadayaṅgamaṁ— “imaṁ sutvā alābhakena sussitvā marissatī”ti,
taṃ sutvā alābhakena sussati , āpatti thullaccayassa . marati , āpatti āpatti dukkaṭassa. Taṁ sutvā alābhakena sussati, āpatti
pārājikassa . thullaccayassa. Marati, āpatti pārājikassa.
178
gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ 441Gandhūpahāro nāma amanāpikaṁ gandhaṁ upasaṁharati
pāṭikulyaṃ paṭikūlaṃ ( ? ) – ‘‘ imaṃ ghāyitvā jegucchatā pāṭikulyatā jegucchaṁ pāṭikulyaṁ paṭikūlaṁ (?)— “imaṁ ghāyitvā jegucchatā
marissatī ’’ ti , āpatti dukkaṭassa . taṃ ghāyite jegucchatā pāṭikulyatā pāṭikulyatā marissatī”ti, āpatti dukkaṭassa. Taṁ ghāyite jegucchatā
dukkhā vedanā uppajjati , āpatti thullaccayassa . marati , āpatti pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati,
pārājikassa . manāpikaṃ gandhaṃ upasaṃharati – ‘‘ imaṃ ghāyitvā āpatti pārājikassa. Manāpikaṁ gandhaṁ upasaṁharati— “imaṁ
alābhakena sussitvā marissatī ’’ ti , āpatti dukkaṭassa . taṃ ghāyitvā ghāyitvā alābhakena sussitvā marissatī”ti, āpatti dukkaṭassa. Taṁ
alābhakena sussati , āpatti thullaccayassa . marati , āpatti pārājikassa . ghāyitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti
pārājikassa.
rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ
pāṭikulyaṃ paṭikūlaṃ ( ? ) – ‘‘ imaṃ sāyitvā jegucchatā pāṭikulyatā 442Rasūpahāro nāma amanāpikaṁ rasaṁ upasaṁharati
marissatī ’’ ti , āpatti dukkaṭassa . taṃ sāyite jegucchatā pāṭikulyatā jegucchaṁ pāṭikulyaṁ paṭikūlaṁ (?)— “imaṁ sāyitvā jegucchatā
dukkhā vedanā uppajjati , āpatti thullaccayassa . marati , āpatti pāṭikulyatā marissatī”ti, āpatti dukkaṭassa. Taṁ sāyite jegucchatā
pārājikassa . manāpikaṃ rasaṃ upasaṃharati – ‘‘ imaṃ sāyitvā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati,
alābhakena sussitvā marissatī ’’ ti , āpatti dukkaṭassa . taṃ sāyitvā āpatti pārājikassa. Manāpikaṁ rasaṁ upasaṁharati— “imaṁ sāyitvā
alābhakena sussati , āpatti thullaccayassa . marati , āpatti pārājikassa . alābhakena sussitvā marissatī”ti, āpatti dukkaṭassa. Taṁ sāyitvā
alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
443Phoṭṭhabbūpahāro nāma amanāpikaṁ phoṭṭhabbaṁ
phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati upasaṁharati dukkhasamphassaṁ kharasamphassaṁ— “iminā
dukkhasamphassaṃ kharasamphassaṃ – ‘‘ iminā phuṭṭho marissatī ’’ phuṭṭho marissatī”ti, āpatti dukkaṭassa. Tena phuṭṭhassa dukkhā
ti , āpatti dukkaṭassa . tena phuṭṭhassa dukkhā vedanā uppajjati , vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
āpatti thullaccayassa . marati , āpatti pārājikassa . manāpikaṃ Manāpikaṁ phoṭṭhabbaṁ upasaṁharati sukhasamphassaṁ
phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ – ‘‘ mudusamphassaṁ— “iminā phuṭṭho alābhakena sussitvā marissatī”ti,
iminā phuṭṭho alābhakena sussitvā marissatī ’’ ti , āpatti dukkaṭassa . āpatti dukkaṭassa. Tena phuṭṭho alābhakena sussati, āpatti
tena phuṭṭho alābhakena sussati , āpatti thullaccayassa . marati , thullaccayassa. Marati, āpatti pārājikassa.
āpatti pārājikassa .
444Dhammūpahāro nāma nerayikassa nirayakathaṁ katheti—
dhammūpahāro nāma nerayikassa nirayakathaṃ katheti – ‘‘ imaṃ “imaṁ sutvā uttasitvā marissatī”ti, āpatti dukkaṭassa. Taṁ sutvā
sutvā uttasitvā marissatī ’’ ti , āpatti dukkaṭassa . taṃ sutvā uttasati , uttasati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
āpatti thullaccayassa . marati , āpatti pārājikassa . kalyāṇakammassa Kalyāṇakammassa saggakathaṁ katheti— “imaṁ sutvā adhimutto
saggakathaṃ katheti – ‘‘ imaṃ sutvā adhimutto marissatī ’’ ti , āpatti marissatī”ti, āpatti dukkaṭassa. Taṁ sutvā adhimutto marissāmīti
dukkaṭassa . taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ dukkhaṁ vedanaṁ uppādeti, āpatti thullaccayassa. Marati, āpatti
uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa. pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 179

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

445Ācikkhanā nāma puṭṭho bhaṇati— “evaṁ marassu. Yo evaṁ


marati so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā gacchatī”ti,
āpatti dukkaṭassa. Tāya ācikkhanāya marissāmīti dukkhaṁ vedanaṁ
179 . ācikkhanā nāma puṭṭho bhaṇati – ‘‘ evaṃ marassu. yo evaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’
ti, āpatti dukkaṭassa. tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ 446Anusāsanī nāma apuṭṭho bhaṇati— “evaṁ marassu. Yo evaṁ
uppādeti, āpatti thullaccayassa. marati, āpatti pārājikassa. marati so dhanaṁ vā labhati yasaṁ vā labhati saggaṁ vā gacchatī”ti,
āpatti dukkaṭassa. Tāya anusāsaniyā marissāmīti dukkhaṁ vedanaṁ
anusāsanī nāma apuṭṭho bhaṇati – ‘‘ evaṃ marassu. yo evaṃ marati so uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī ’’ ti, āpatti
dukkaṭassa. tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti, 447Saṅketakammaṁ nāma saṅketaṁ karoti purebhattaṁ vā
āpatti thullaccayassa. marati, āpatti pārājikassa. pacchābhattaṁ vā rattiṁ vā divā vā— “tena saṅketena taṁ jīvitā
voropehī”ti, āpatti dukkaṭassa. Tena saṅketena taṁ jīvitā voropeti,
saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā āpatti ubhinnaṁ pārājikassa. Taṁ saṅketaṁ pure vā pacchā vā taṁ
pacchābhattaṃ vā rattiṃ vā divā vā – ‘‘ tena saṅketena taṃ jīvitā jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
voropehī ’’ ti, āpatti dukkaṭassa. tena saṅketena taṃ jīvitā voropeti,
179
āpatti ubhinnaṃ pārājikassa. taṃ saṅketaṃ pure vā pacchā vā taṃ 448Nimittakammaṁ nāma nimittaṁ karoti— “akkhiṁ vā
jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa. nikhaṇissāmi bhamukaṁ vā ukkhipissāmi sīsaṁ vā ukkhipissāmi, tena
nimittena taṁ jīvitā voropehī”ti, āpatti dukkaṭassa. Tena nimittena
nimittakammaṃ nāma nimittaṃ karoti – ‘‘ akkhiṃ vā nikhaṇissāmi taṁ jīvitā voropeti, āpatti ubhinnaṁ pārājikassa. Taṁ nimittaṁ pure
bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena vā pacchā vā taṁ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa
taṃ jīvitā voropehī ’’ ti, āpatti dukkaṭassa. tena nimittena taṃ jīvitā āpatti pārājikassa.
voropeti, āpatti ubhinnaṃ pārājikassa. taṃ nimittaṃ pure vā pacchā
vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti 449Anāpatti— asañcicca ajānantassa namaraṇādhippāyassa
pārājikassa. ummattakassa ummattakassa khittacittassa vedanaṭṭassa (Si, Sya1-3)
ādikammikassāti.
anāpatti asañcicca ajānantassa namaraṇādhippāyassa ummattakassa
ummattakassa khittacittassa vedanāṭṭassa ( syā . ) ādikammikassāti.
1.1.3.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā

Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
451
Saṁvaṇṇanā nisīdanto,
musalodukkhalena ca;
Vuḍḍhapabbajitābhisanno buddhapabbajitā satta (), vuḍḍhapabbajitā
santo (),
aggavīmaṁsanāvisaṁ.

452
Tayo ca vatthukammehi,
iṭṭhakāhipare tayo;
Vāsī gopānasī ceva,
aṭṭakotaraṇaṁ pati.

453
Sedaṁ natthuñca sambāho,
nhāpanabbhañjanena ca;
Uṭṭhāpento nipātento,
annapānena māraṇaṁ.

454
Jāragabbho sapattī ca,
mātā puttaṁ ubho vadhi;
Ubho na miyyare maddā,
tāpaṁ vañjhā vijāyinī.

455
Patodaṁ niggahe yakkho,
vāḷayakkhañca pāhiṇi;
Taṁ maññamāno pahari,
saggañca nirayaṁ bhaṇe.

456
Āḷaviyā tayo rukkhā,
dāyehi apare tayo;
Mā kilamesi na tuyhaṁ,
takkaṁ sovīrakena cāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 180

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhū
kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ. so bhikkhu kālamakāsi. 1.1.3.2. Vinīta
Vinītav
vatth
atthu
u
tesaṃ kukkuccaṃ ahosi ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, kacci
nu kho mayaṃ pārājikaṃ āpattiṃ āpannā ’’ ti? bhagavato etamatthaṃ
ārocesuṃ. ‘‘ āpattiṃ tumhe, bhikkhave, āpannā pārājika ’’ nti . Vinīta
Vinītav
vatth
atthu
u

457Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa


tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake bhikkhū kāruññena maraṇavaṇṇaṁ saṁvaṇṇesuṁ. So bhikkhu
pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. tassa kālamakāsi. Tesaṁ kukkuccaṁ ahosi “bhagavatā sikkhāpadaṁ
kukkuccaṃ ahosi ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho paññattaṁ, kacci nu kho mayaṁ pārājikaṁ āpattiṁ āpannā”ti?
ahaṃ pārājikaṃ āpattiṃ āpanno ’’ ti? bhagavato etamatthaṃ ārocesi. Bhagavato etamatthaṁ ārocesuṁ. “Āpattiṁ tumhe, bhikkhave, āpannā
‘‘ anāpatti, bhikkhu, pārājikassa. na ca, bhikkhave, appaṭivekkhitvā pārājikan”ti. (1)
āsane nisīditabbaṃ; yo nisīdeyya, āpatti dukkaṭassā ’’ ti.
458Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
tena kho pana samayena aññataro bhikkhu bhattagge antaraghare pīṭhake pilotikāya paṭicchannaṁ dārakaṁ nisīdanto ottharitvā māresi.
āsanaṃ paññapento musale ussite ekaṃ musalaṃ aggahesi. dutiyo Tassa kukkuccaṁ ahosi “bhagavatā sikkhāpadaṁ paññattaṁ, kacci nu
musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. so kho ahaṁ pārājikaṁ āpattiṁ āpanno”ti? Bhagavato etamatthaṁ
180
kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ārocesi. “Anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave,
’’ ti? ‘‘ asañcicca ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, asañciccā ’’ appaṭivekkhitvā āsane nisīditabbaṁ; yo nisīdeyya, āpatti
ti. dukkaṭassā”ti. (2)

tena kho pana samayena aññataro bhikkhu bhattagge antaraghare


459Tena kho pana samayena aññataro bhikkhu bhattagge
āsanaṃ paññapento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi. antaraghare āsanaṁ paññapento musale ussite ekaṁ musalaṁ
aññataraṃ dārakaṃ ottharitvā māresi. tassa kukkuccaṃ ahosi … pe … aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake
‘‘ anāpatti, bhikkhu, asañciccā ’’ ti. avatthāsi. So kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto
tvaṁ, bhikkhū”ti? “Asañcicca ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu,
tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. kāle asañciccā”ti. (3)
ārocite putto pitaraṃ etadavoca – ‘‘ gaccha, bhante, saṅgho taṃ
patimānetī ’’ ti piṭṭhiyaṃ gahetvā paṇāmesi. so papatitvā kālamakāsi.
460Tena kho pana samayena aññataro bhikkhu bhattagge
tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ antaraghare āsanaṁ paññapento udukkhalabhaṇḍikaṁ akkamitvā
nāhaṃ, bhagavā, maraṇādhippāyo ’’ ti. ‘‘ anāpatti, bhikkhu, pavaṭṭesi. Aññataraṁ dārakaṁ ottharitvā māresi. Tassa kukkuccaṁ
namaraṇādhippāyassā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti. (4)
461Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā
honti. Kāle ārocite putto pitaraṁ etadavoca— “gaccha, bhante,
saṁgho taṁ patimānetī”ti piṭṭhiyaṁ gahetvā paṇāmesi. So papatitvā
kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti?
tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. kāle “Nāhaṁ, bhagavā, maraṇādhippāyo”ti. “Anāpatti, bhikkhu,
ārocite putto pitaraṃ etadavoca – ‘‘ gaccha, bhante, saṅgho taṃ namaraṇādhippāyassā”ti. (5)
patimānetī ’’ ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. so
papatitvā kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, 462Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā
bhikkhu, āpanno pārājika ’’ nti . honti. Kāle ārocite putto pitaraṁ etadavoca— “gaccha, bhante,
saṁgho taṁ patimānetī”ti maraṇādhippāyo piṭṭhiyaṁ gahetvā
tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. kāle paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṁ ahosi…pe…
ārocite putto pitaraṃ etadavoca – ‘‘ gaccha, bhante, saṅgho taṃ “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (6)
patimānetī ’’ ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. so
papatitvā na kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, 463Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā
bhikkhu, pārājikassa ; āpatti thullaccayassā ’’ ti. honti. Kāle ārocite putto pitaraṁ etadavoca— “gaccha, bhante,
saṁgho taṁ patimānetī”ti maraṇādhippāyo piṭṭhiyaṁ gahetvā
paṇāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṁ ahosi…pe…
“anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (7)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 181

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

464Tena kho pana samayena aññatarassa bhikkhuno


tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa
bhuñjantassa maṁsaṁ kaṇṭhe vilaggaṁ hoti. Aññataro bhikkhu tassa
maṃsaṃ kaṇṭhe vilaggaṃ hoti. aññataro bhikkhu tassa bhikkhuno
bhikkhuno gīvāyaṁ pahāraṁ adāsi. Salohitaṁ maṁsaṁ pati. So
gīvāyaṃ pahāraṃ adāsi. salohitaṃ maṃsaṃ pati. so bhikkhu
bhikkhu kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
namaraṇādhippāyassā”ti. (8)
namaraṇādhippāyassā ’’ ti.

465Tena kho pana samayena aññatarassa bhikkhuno


tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa
bhuñjantassa maṁsaṁ kaṇṭhe vilaggaṁ hoti. Aññataro bhikkhu
maṃsaṃ kaṇṭhe vilaggaṃ hoti. aññataro bhikkhu maraṇādhippāyo
maraṇādhippāyo tassa bhikkhuno gīvāyaṁ pahāraṁ adāsi. Salohitaṁ
tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. salohitaṃ maṃsaṃ pati. so
maṁsaṁ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ,
“āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (9)
bhikkhu, āpanno pārājika ’’ nti .

466Tena kho pana samayena aññatarassa bhikkhuno


tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa
bhuñjantassa maṁsaṁ kaṇṭhe vilaggaṁ hoti. Aññataro bhikkhu
maṃsaṃ kaṇṭhe vilaggaṃ hoti. aññataro bhikkhu maraṇādhippāyo
maraṇādhippāyo tassa bhikkhuno gīvāyaṁ pahāraṁ adāsi. Salohitaṁ
tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. salohitaṃ maṃsaṃ pati. so
181 maṁsaṁ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṁ
bhikkhu na kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti.
(10)
tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ
467Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ
visagataṁ piṇḍapātaṁ labhitvā paṭikkamanaṁ haritvā bhikkhūnaṁ
adāsi. te bhikkhū kālamakaṃsu. tassa kukkuccaṃ ahosi … pe … ‘‘
aggakārikaṁ adāsi. Te bhikkhū kālamakaṁsu. Tassa kukkuccaṁ
kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, bhagavā, jānāmī ’’ ti. ‘‘
ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, jānāmī”ti.
anāpatti, bhikkhu, ajānantassā ’’ ti.
“Anāpatti, bhikkhu, ajānantassā”ti. (11)
tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo
468Tena kho pana samayena aññataro bhikkhu
aññatarassa bhikkhuno visaṃ adāsi. so bhikkhu kālamakāsi. tassa
vīmaṁsādhippāyo aññatarassa bhikkhuno visaṁ adāsi. So bhikkhu
kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘
kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti?
vīmaṃsādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu,
“Vīmaṁsādhippāyo ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu, pārājikassa;
pārājikassa; āpatti thullaccayassā ’’ ti.
āpatti thullaccayassā”ti. (12)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 182

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āḷavakā āḷavikā ( syā . ) bhikkhū 469Tena kho pana samayena āḷavakā ālavakā (Si), āḷavikā
vihāravatthuṃ karonti . aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. (Sya1-3) bhikkhū vihāravatthuṁ karonti. Aññataro bhikkhu heṭṭhā
uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake hutvā silaṁ uccāresi. Uparimena bhikkhunā duggahitā silā heṭṭhimassa
avatthāsi . so bhikkhu kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa
anāpatti, bhikkhu, asañciccā ’’ ti . kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti. (13)

tena kho pana samayena āḷavakā bhikkhū vihāravatthuṃ karonti . 470Tena kho pana samayena āḷavakā bhikkhū vihāravatthuṁ
aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . uparimo bhikkhu karonti. Aññataro bhikkhu heṭṭhā hutvā silaṁ uccāresi. Uparimo
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci . so bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṁ
bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi . tassa muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu , pārājikassa; āpatti kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti
thullaccayassā ’’ ti. thullaccayassā”ti. (14--15)
182
tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ 471Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṁ
uṭṭhāpenti. aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṁ uccāresi.
uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno Uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno
matthake avatthāsi. so bhikkhu kālamakāsi. tassa kukkuccaṃ ahosi … matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṁ
pe … ‘‘ anāpati , bhikkhu, asañciccā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti. (16)

tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ 472Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṁ
uṭṭhāpenti. aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. uparimo uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṁ uccāresi.
bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake
muñci. so bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi. tassa iṭṭhakaṁ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. pārājikassa; āpatti thullaccayassā”ti. (17--18)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 183

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. 473Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. uparimena bhikkhunā karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṁ uccāresi. Uparimena
duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi. so bhikkhu bhikkhunā duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi.
kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, So bhikkhu kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
asañciccā ’’ ti. bhikkhu, asañciccā”ti. (19)

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. 474Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. uparimo bhikkhu karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṁ uccāresi. Uparimo
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. so bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṁ
bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi. tassa muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti
thullaccayassā ’’ ti. thullaccayassā”ti. (20--21)

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. 475Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. uparimena karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṁ uccāresi.
bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake Uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno
183
avatthāsi. so bhikkhu kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṁ
anāpatti, bhikkhu, asañciccā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti. (22)

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. 476Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. uparimo bhikkhu karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṁ uccāresi. Uparimo
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṁ
so bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi. tassa muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti
thullaccayassā ’’ ti. thullaccayassā”ti. (23--24)

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā 477Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
aṭṭakaṃ bandhanti. aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca karontā aṭṭakaṁ bandhanti. Aññataro bhikkhu aññataraṁ bhikkhuṁ
– ‘‘ āvuso, atraṭṭhito bandhāhī ’’ ti. so tatraṭṭhito bandhanto etadavoca— “āvuso, atraṭṭhito bandhāhī”ti. So tatraṭṭhito bandhanto
paripatitvā kālamakāsi . tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto paripatitvā kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ,
tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, bhagavā, maraṇādhippāyo ’’ ti. ‘‘ bhikkhū”ti? “Nāhaṁ, bhagavā, maraṇādhippāyo”ti. “Anāpatti, bhikkhu,
anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti. namaraṇādhippāyassā”ti. (25)
478Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
karontā aṭṭakaṁ bandhanti. Aññataro bhikkhu maraṇādhippāyo
tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aññataraṁ bhikkhuṁ etadavoca— “āvuso, atraṭṭhito bandhāhī”ti. So
aṭṭakaṃ bandhanti. aññataro bhikkhu maraṇādhippāyo aññataraṃ tatraṭṭhito bandhanto paripatitvā kālamakāsi…pe… paripatitvā na
bhikkhuṃ etadavoca – ‘‘ āvuso, atraṭṭhito bandhāhī ’’ ti. so tatraṭṭhito kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
bandhanto paripatitvā kālamakāsi … pe … paripatitvā na kālamakāsi. pārājikassa; āpatti thullaccayassā”ti. (26--27)
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa;
āpatti thullaccayassā ’’ ti. 479Tena kho pana samayena aññataro bhikkhu vihāraṁ
chādetvā otarati. Aññataro bhikkhu taṁ bhikkhuṁ etadavoca—
tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. “āvuso, ito otarāhī”ti. So tena otaranto paripatitvā kālamakāsi. Tassa
aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘ āvuso, ito otarāhī ’’ ti. kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
so tena otaranto paripatitvā kālamakāsi. tassa kukkuccaṃ ahosi … pe (28)
… ‘‘ anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti.
480Tenakho pana samayena aññataro bhikkhu vihāraṁ
tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati . chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṁ bhikkhuṁ
aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca – ‘‘ etadavoca— “āvuso, ito otarāhī”ti. So tena otaranto paripatitvā
āvuso, ito otarāhī ’’ ti. so tena otaranto paripatitvā kālamakāsi … pe kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṁ
… paripatitvā na kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti. (29--30)

tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito 481Tena kho pana samayena aññataro bhikkhu anabhiratiyā
gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ pīḷito gijjhakūṭaṁ pabbataṁ abhiruhitvā papāte papatanto aññataraṁ
vilīvakāraṃ ottharitvā māresi. tassa kukkuccaṃ ahosi … pe … ‘‘ vilīvakāraṁ ottharitvā māresi. Tassa kukkuccaṁ ahosi…pe…
anāpatti, bhikkhu, pārājikassa. na ca, bhikkhave, attānaṃ pātetabbaṃ. “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, attānaṁ
yo pāteyya, āpatti dukkaṭassā ’’ ti. pātetabbaṁ. Yo pāteyya, āpatti dukkaṭassā”ti. (31)

tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṃ pabbataṃ 482Tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṁ
abhiruhitvā davāya silaṃ pavijjhiṃsu. sā aññataraṃ gopālakaṃ pabbataṁ abhiruhitvā davāya silaṁ pavijjhiṁsu. Sā aññataraṁ
ottharitvā māresi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, gopālakaṁ ottharitvā māresi. Tesaṁ kukkuccaṁ ahosi…pe…
bhikkhave, pārājikassa. na ca, bhikkhave, davāya silā pavijjhitabbā. yo “anāpatti, bhikkhave, pārājikassa. Na ca, bhikkhave, davāya silā
pavijjheyya, āpatti dukkaṭassā ’’ ti. pavijjhitabbā. Yo pavijjheyya, āpatti dukkaṭassā”ti. (32)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 184

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū 483Tenakho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
sedesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ bhikkhū sedesuṁ. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti. ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (33)

tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū 484Tenakho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
maraṇādhippāyā sedesuṃ. so bhikkhu kālamakāsi. … pe … so bhikkhu bhikkhū maraṇādhippāyā sedesuṁ. So bhikkhu kālamakāsi. …pe… So
na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
pārājikassa; āpatti thullaccayassā ’’ ti. bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (34--35)

tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. tassa 485Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo
bhikkhū natthuṃ adaṃsu. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ hoti. Tassa bhikkhū natthuṁ adaṁsu. So bhikkhu kālamakāsi. Tesaṁ
ahosi … pe … ‘‘ anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti. kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave,
namaraṇādhippāyassā”ti. (36)
tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. tassa
bhikkhū maraṇādhippāyā natthuṃ adaṃsu. so bhikkhu kālamakāsi … 486Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo
pe … so bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ hoti. Tassa bhikkhū maraṇādhippāyā natthuṁ adaṁsu. So bhikkhu
184
anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti. kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti.
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū (37--38)
sambāhesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe …
‘‘ anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti. 487Tena
kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū sambāhesuṁ. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (39)
maraṇādhippāyā sambāhesuṃ. so bhikkhu kālamakāsi … pe … so
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, 488Tenakho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti. bhikkhū maraṇādhippāyā sambāhesuṁ. So bhikkhu kālamakāsi…pe…
so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhu bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (40--41)
nhāpesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘
anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti. 489Tena
kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū nhāpesuṁ. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (42)
490Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū maraṇādhippāyā nhāpesuṁ. So bhikkhu kālamakāsi…pe… so
maraṇādhippāyā nhāpesuṃ. so bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (43--44)
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti.
491Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū telena abbhañjiṁsu. So bhikkhu kālamakāsi. Tesaṁ
telena abbhañjiṃsu. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave,
pe … ‘‘ anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti. namaraṇādhippāyassā”ti. (45)

tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū 492Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
maraṇādhippāyā telena abbhañjiṃsu. so bhikkhu kālamakāsi … pe … bhikkhū maraṇādhippāyā telena abbhañjiṁsu. So bhikkhu
so bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti. ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti.
(46--47)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 185

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
493Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
uṭṭhāpesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘
bhikkhū uṭṭhāpesuṁ. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti.
ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (48)
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
494Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
maraṇādhippāyā uṭṭhāpesuṃ. so bhikkhu kālamakāsi … pe … so
bhikkhū maraṇādhippāyā uṭṭhāpesuṁ. So bhikkhu kālamakāsi…pe…
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti .
bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (49--50)
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
495Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
nipātesuṃ. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘
bhikkhū nipātesuṁ. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti.
ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (51)
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
496Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
maraṇādhippāyā nipātesuṃ. so bhikkhu kālamakāsi … pe … so
bhikkhū maraṇādhippāyā nipātesuṁ. So bhikkhu kālamakāsi…pe… so
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
185 bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti.
bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (52--53)
tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhū
497Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa
annaṃ adaṃsu. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe
bhikkhū annaṁ adaṁsu. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
… ‘‘ anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti.
ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (54)
tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhū
498Tenakho pana samayena aññataro bhikkhu gilāno hoti. Tassa
maraṇādhippāyā annaṃ adaṃsu. so bhikkhu kālamakāsi … pe … so
bhikkhū maraṇādhippāyā annaṁ adaṁsu. So bhikkhu
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ
bhikkhave, pārājikassa; āpatti thullaccayassā ’’ ti.
ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti.
(55--56)
tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhu
pānaṃ adaṃsu. so bhikkhu kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe
499Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa
… ‘‘ anāpatti, bhikkhave, namaraṇādhippāyassā ’’ ti.
bhikkhu pānaṁ adaṁsu. So bhikkhu kālamakāsi. Tesaṁ kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti. (57)
tena kho pana samayena aññataro bhikkhu gilāno hoti. tassa bhikkhū
500Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa
bhikkhū maraṇādhippāyā pānaṁ adaṁsu. So bhikkhu
maraṇādhippāyā pānaṃ adaṃsu. so bhikkhu kālamakāsi … pe … so
kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṁ kukkuccaṁ
bhikkhu na kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti.
bhikkhave , pārājikassa; āpatti thullaccayassā ’’ ti.
(58--59)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 186

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

501Tena kho pana samayena aññatarā itthī pavutthapatikā


tena kho pana samayena aññatarā itthī pavutthapatikā jārena
jārena gabbhinī hoti. Sā kulūpakaṁ bhikkhuṁ etadavoca— “iṅghāyya,
gabbhinī hoti. sā kulūpakaṃ bhikkhuṃ etadavoca – ‘‘ iṅghāyya
gabbhapātanaṁ jānāhī”ti. “Suṭṭhu, bhaginī”ti tassā gabbhapātanaṁ
gabbhapātanaṃ jānāhī ’’ ti. ‘‘ suṭṭhu, bhaginī ’’ ti tassā
adāsi. Dārako kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
gabbhapātanaṃ adāsi. dārako kālamakāsi. tassa kukkuccaṃ ahosi …
tvaṁ, bhikkhu, āpanno pārājikan”ti. (60)
pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti .

502Tena kho pana samayena aññatarassa purisassa dve


tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti –
pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṁ
ekā vañjhā, ekā vijāyinī. vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca
bhikkhuṁ etadavoca— “sace sā, bhante, vijāyissati sabbassa
– ‘‘ sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati.
kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṁ
iṅghāyya, tassā gabbhapātanaṃ jānāhī ’’ ti . ‘‘ suṭṭhu, bhaginī ’’ ti
jānāhī”ti. “Suṭṭhu, bhaginī”ti tassā gabbhapātanaṁ adāsi. Dārako
tassā gabbhapātanaṃ adāsi. dārako kālamakāsi, mātā na kālamakāsi.
kālamakāsi, mātā na kālamakāsi. Tassa kukkuccaṁ ahosi…pe…
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
“āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (61)
pārājika ’’ nti .

503Tena kho pana samayena aññatarassa purisassa dve


tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti –
186 pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṁ
ekā vañjhā, ekā vijāyinī. vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca
bhikkhuṁ etadavoca— “sace sā, bhante, vijāyissati sabbassa
– ‘‘ sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati.
kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṁ
iṅghāyya, tassā gabbhapātanaṃ jānāhī ’’ ti. ‘‘ suṭṭhu, bhaginī ’’ ti
jānāhī”ti. “Suṭṭhu, bhaginī”ti tassā gabbhapātanaṁ adāsi. Mātā
tassā gabbhapātanaṃ adāsi. mātā kālamakāsi, dārako na kālamakāsi.
kālamakāsi, dārako na kālamakāsi. Tassa kukkuccaṁ ahosi…pe…
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa ;
“anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (62)
āpatti thullaccayassā ’’ ti .

504Tena kho pana samayena aññatarassa purisassa dve


tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti –
pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṁ
ekā vañjhā , ekā vijāyinī . vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca
bhikkhuṁ etadavoca— “sace sā, bhante, vijāyissati sabbassa
– ‘‘ sace sā , bhante , vijāyissati sabbassa kuṭumbassa issarā bhavissati
kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṁ
. iṅghāyya , tassā gabbhapātanaṃ jānāhī ’’ ti . ‘‘ suṭṭhu , bhaginī ’’ ti
jānāhī”ti. “Suṭṭhu, bhaginī”ti tassā gabbhapātanaṁ adāsi. Ubho
tassā gabbhapātanaṃ adāsi . ubho kālamakaṃsu … pe … ubho na
kālamakaṁsu…pe… ubho na kālamakaṁsu. Tassa kukkuccaṁ
kālamakaṃsu . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu ,
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
pārājikassa; āpatti thullaccayassā ’’ ti.
(63--64)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 187

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ 505Tenakho pana samayena aññatarā gabbhinī itthī kulūpakaṁ
etadavoca – ‘‘ iṅghāyya, gabbhapātanaṃ jānāhī ’’ ti. ‘‘ tena hi, bhikkhuṁ etadavoca— “iṅghāyya, gabbhapātanaṁ jānāhī”ti. “Tena hi,
bhagini, maddassū ’’ ti. sā maddāpetvā gabbhaṃ pātesi. tassa bhagini, maddassū”ti. Sā maddāpetvā gabbhaṁ pātesi. Tassa
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti.
nti . (65)

tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ 506Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṁ
etadavoca – ‘‘ iṅghāyya, gabbhapātanaṃ jānāhī ’’ ti. ‘‘ tena hi, bhikkhuṁ etadavoca— “iṅghāyya, gabbhapātanaṁ jānāhī”ti. “Tena hi,
bhagini, tāpehī ’’ ti. sā tāpetvā gabbhaṃ pātesi. tassa kukkuccaṃ bhagini, tāpehī”ti. Sā tāpetvā gabbhaṁ pātesi. Tassa kukkuccaṁ
ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno pārājika ’’ nti . ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (66)

tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ 507Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṁ
etadavoca – ‘‘ iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ vijāyeyya ’’ nti . ‘‘ bhikkhuṁ etadavoca— “iṅghāyya, bhesajjaṁ jānāhi yenāhaṁ
suṭṭhu, bhaginī ’’ ti tassā bhesajjaṃ adāsi . sā kālamakāsi. tassa vijāyeyyan”ti. “Suṭṭhu, bhaginī”ti tassā bhesajjaṁ adāsi. Sā kālamakāsi.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti
dukkaṭassā ’’ ti. dukkaṭassā”ti. (67)
187
tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ 508Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṁ
etadavoca – ‘‘ iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya ’’ nti bhikkhuṁ etadavoca— “iṅghāyya, bhesajjaṁ jānāhi yenāhaṁ na
. ‘‘ suṭṭhu, bhaginī ’’ ti tassā bhesajjaṃ adāsi. sā kālamakāsi. tassa vijāyeyyan”ti. “Suṭṭhu, bhaginī”ti tassā bhesajjaṁ adāsi. Sā kālamakāsi.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu, pārājikassa; āpatti Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti
dukkaṭassā ’’ ti. dukkaṭassā”ti. (68)

tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ 509Tena kho pana samayena chabbaggiyā bhikkhū
bhikkhuṃ aṅgulipatodakena hāsesuṃ. so bhikkhu uttanto anassāsako sattarasavaggiyaṁ bhikkhuṁ aṅgulipatodakena hāsesuṁ. So bhikkhu
kālamakāsi. tesaṃ kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, uttanto uttasanto (Si, Sya1-3) anassāsako kālamakāsi. Tesaṁ
pārājikassā ’’ ti pārājikassa , āpatti pācittiyassāti ( syā . ) . kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave, pārājikassā”ti
pārājikassa, āpatti pācittiyassāti (Sya1-3). (69)
tena kho pana samayena sattarasavaggiyā bhikkhū chabbaggiyaṃ
bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. tesaṃ 510Tena
kho pana samayena sattarasavaggiyā bhikkhū
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhave, pārājikassā ’’ ti. chabbaggiyaṁ bhikkhuṁ kammaṁ karissāmāti ottharitvā māresuṁ.
Tesaṁ kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave, pārājikassā”ti.
(70)
511Tena kho pana samayena aññataro bhūtavejjako bhikkhu
yakkhaṁ jīvitā voropesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ
bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (71)
jīvitā voropesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
pārājikassa; āpatti thullaccayassā ’’ ti.
512Tena kho pana samayena aññataro bhikkhu aññataraṁ
bhikkhuṁ vāḷayakkhavihāraṁ pāhesi. Taṁ yakkhā jīvitā voropesuṁ.
tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ
Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
vāḷayakkhavihāraṃ pāhesi. taṃ yakkhā jīvitā voropesuṃ. tassa
namaraṇādhippāyassā”ti. (72)
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, namaraṇādhippāyassā ’’
ti.
513Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṁ bhikkhuṁ vāḷayakkhavihāraṁ pāhesi. Taṁ yakkhā jīvitā
tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
voropesuṁ…pe… taṁ yakkhā jīvitā na voropesuṁ. Tassa kukkuccaṁ
aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. taṃ yakkhā jīvitā
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
voropesuṃ … pe … taṃ yakkhā jīvitā na voropesuṃ. tassa kukkuccaṃ
(73--74)
ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’
ti .
514Tenakho pana samayena aññataro bhikkhu aññataraṁ
bhikkhuṁ vāḷakantāraṁ pāhesi. Taṁ vāḷā jīvitā voropesuṁ. Tassa
tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
vāḷakantāraṃ pāhesi . taṃ vāḷā jīvitā voropesuṃ. tassa kukkuccaṃ
(75)
ahosi … pe … ‘‘ anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti.

tena kho pana samayena aññataro bhikkhu maraṇādhippāyo 515Tenakho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṁ bhikkhuṁ vāḷakantāraṁ pāhesi. Taṁ vāḷā jīvitā
aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. taṃ vāḷā jīvitā voropesuṃ
voropesuṁ…pe… taṁ vāḷā jīvitā na voropesuṁ. Tassa kukkuccaṁ
… pe … taṃ vāḷā jīvitā na voropesuṃ. tassa kukkuccaṃ ahosi … pe …
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
‘‘ anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti.
(76--77)
tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ
corakantāraṃ pāhesi. taṃ corā jīvitā voropesuṃ. tassa kukkuccaṃ 516Tena kho pana samayena aññataro bhikkhu aññataraṁ
bhikkhuṁ corakantāraṁ pāhesi. Taṁ corā jīvitā voropesuṁ. Tassa
ahosi … pe … ‘‘ anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti.
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
(78)
tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. taṃ corā jīvitā voropesuṃ
… pe … taṃ corā jīvitā na voropesuṃ. tassa kukkuccaṃ ahosi … pe … 517Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṁ bhikkhuṁ corakantāraṁ pāhesi. Taṁ corā jīvitā
‘‘ anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti.
voropesuṁ…pe… taṁ corā jīvitā na voropesuṁ. Tassa kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
(79--80)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 188

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā
518Tena kho pana samayena aññataro bhikkhu taṁ maññamāno
voropesi … pe … taṃ maññamāno aññaṃ jīvitā voropesi … pe …
taṁ jīvitā voropesi…pe… taṁ maññamāno aññaṁ jīvitā
aññaṃ maññamāno taṃ jīvitā voropesi … pe … aññaṃ maññamāno
voropesi…pe… aññaṁ maññamāno taṁ jīvitā voropesi…pe… aññaṁ
aññaṃ jīvitā voropesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ,
maññamāno aññaṁ jīvitā voropesi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, āpanno pārājika ’’ nti .
“āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (81--84)
tena kho pana samayena aññataro bhikkhu amanussena gahito hoti.
519Tena kho pana samayena aññataro bhikkhu amanussena
aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi. so bhikkhu
gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṁ adāsi. So
kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu ,
bhikkhu kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
namaraṇādhippāyassā ’’ ti.
namaraṇādhippāyassā”ti. (85)
tena kho pana samayena aññataro bhikkhu amanussena gahito hoti.
520Tena kho pana samayena aññataro bhikkhu amanussena
aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. so
gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno
bhikkhu kālamakāsi … pe … so bhikkhu na kālamakāsi. tassa
pahāraṁ adāsi. So bhikkhu kālamakāsi…pe… so bhikkhu na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti
kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti.
188 pārājikassa; āpatti thullaccayassā”ti. (86--87)
tena kho pana samayena aññataro bhikkhu kalyāṇakammassa
521Tena kho pana samayena aññataro bhikkhu
saggakathaṃ kathesi. so adhimutto kālamakāsi. tassa kukkuccaṃ ahosi
kalyāṇakammassa saggakathaṁ kathesi. So adhimutto kālamakāsi.
… pe … ‘‘ anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti.
Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
namaraṇādhippāyassā”ti. (88)
tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
kalyāṇakammassa saggakathaṃ kathesi. so adhimutto kālamakāsi … pe
522Tenakho pana samayena aññataro bhikkhu maraṇādhippāyo
… so adhimutto na kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘
kalyāṇakammassa saggakathaṁ kathesi. So adhimutto
anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti.
kālamakāsi…pe… so adhimutto na kālamakāsi. Tassa kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ
(89--90)
kathesi. so uttasitvā kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘
anāpatti, bhikkhu, namaraṇādhippāyassā ’’ ti.
523Tena kho pana samayena aññataro bhikkhu nerayikassa
nirayakathaṁ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṁ
tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti. (91)
nerayikassa nirayakathaṃ kathesi. so uttasitvā kālamakāsi … pe … so
524Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
nerayikassa nirayakathaṁ kathesi. So uttasitvā kālamakāsi…pe… so
uttasitvā na kālamakāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
uttasitvā na kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti.
bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (92--93)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 189

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā 525Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
rukkhaṃ chindanti. aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca karontā rukkhaṁ chindanti. Aññataro bhikkhu aññataraṁ bhikkhuṁ
– ‘‘ āvuso, atraṭṭhito chindāhī ’’ ti. taṃ tatraṭṭhitaṃ chindantaṃ etadavoca— “āvuso, atraṭṭhito chindāhī”ti. Taṁ tatraṭṭhitaṁ
rukkho ottharitvā māresi . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, chindantaṁ rukkho ottharitvā māresi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, namaraṇādhippāyassā ’’ ti. “anāpatti, bhikkhu, namaraṇādhippāyassā”ti. (94)

189 tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā 526Tena kho pana samayena āḷavakā bhikkhū navakammaṁ
rukkhaṃ chindanti. aññataro bhikkhu maraṇādhippāyo aññataraṃ karontā rukkhaṁ chindanti. Aññataro bhikkhu maraṇādhippāyo
bhikkhuṃ etadavoca – ‘‘ āvuso, atraṭṭhito chindāhī ’’ ti. taṃ aññataraṁ bhikkhuṁ etadavoca— “āvuso, atraṭṭhito chindāhī”ti. Taṁ
tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi … pe … rukkho tatraṭṭhitaṁ chindantaṁ rukkho ottharitvā māresi…pe… rukkho
ottharitvā na māresi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, ottharitvā na māresi. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti. bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (95--96)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 190

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

527Tena kho pana samayena chabbaggiyā bhikkhū dāyaṁ


tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ
ālimpesuṁ āḷimpesuṁ (Maka); manussā daḍḍhā kālamakaṁsu. Tesaṁ
āḷimpesuṃ (syā. ka.); manussā daḍḍhā kālamakaṃsu. tesaṃ
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave,
kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave,
namaraṇādhippāyassā”ti. (97)
namaraṇādhippāyassā’’ti.
190 528Tena kho pana samayena chabbaggiyā bhikkhū
tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā dāyaṃ
maraṇādhippāyā dāyaṁ ālimpesuṁ. Manussā daḍḍhā
ālimpesuṃ. manussā daḍḍhā kālamakaṃsu…pe… manussā daḍḍhā na
kālamakaṁsu…pe… manussā daḍḍhā na kālamakaṁsu. Tesaṁ
kālamakaṃsu. tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave,
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti
pārājikassa; āpatti thullaccayassā’’ti.
thullaccayassā”ti. (98--99)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 191

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā 529Tena kho pana samayena aññataro bhikkhu āghātanaṁ
coraghātaṃ etadavoca – ‘‘ āvuso, māyimaṃ kilamesi. ekena pahārena gantvā coraghātaṁ etadavoca— “āvuso, māyimaṁ kilamesi. Ekena
jīvitā voropehī ’’ ti. ‘‘ suṭṭhu, bhante ’’ ti ekena pahārena jīvitā pahārena jīvitā voropehī”ti. “Suṭṭhu, bhante”ti ekena pahārena jīvitā
voropesi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, voropesi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu,
āpanno pārājika ’’ nti . āpanno pārājikan”ti. (100)
191
tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā 530Tena kho pana samayena aññataro bhikkhu āghātanaṁ
coraghātaṃ etadavoca – ‘‘ āvuso, māyimaṃ kilamesi . ekena pahārena gantvā coraghātaṁ etadavoca— “āvuso, māyimaṁ kilamesi. Ekena
jīvitā voropehī ’’ ti. so – ‘‘ nāhaṃ tuyhaṃ vacanaṃ karissāmī ’’ ti taṃ pahārena jīvitā voropehī”ti. So— “nāhaṁ tuyhaṁ vacanaṁ
jīvitā voropesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, karissāmī”ti taṁ jīvitā voropesi. Tassa kukkuccaṁ ahosi…pe…
pārājikassa; āpatti dukkaṭassā ’’ ti. “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti. (101)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 192

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

531Tena kho pana samayena aññataro puriso ñātighare


tena kho pana samayena aññataro puriso ñātighare hatthapādacchinno
hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te
ñātakehi samparikiṇṇo hoti. aññataro bhikkhu te manusse etadavoca –
manusse etadavoca— “āvuso, icchatha imassa maraṇan”ti? “Āma,
‘‘ āvuso, icchatha imassa maraṇa ’’ nti ? ‘‘ āma, bhante, icchāmā ’’ ti.
bhante, icchāmā”ti. “Tena hi takkaṁ pāyethā”ti. Te taṁ takkaṁ
‘‘ tena hi takkaṃ pāyethā ’’ ti. te taṃ takkaṃ pāyesuṃ. so kālamakāsi.
pāyesuṁ. So kālamakāsi. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
tvaṁ, bhikkhu, āpanno pārājikan”ti. (102)
pārājika ’’ nti .

532Tena kho pana samayena aññataro puriso kulaghare


tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno
192 hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te
ñātakehi samparikiṇṇo hoti. aññatarā bhikkhunī te manusse etadavoca
manusse etadavoca— “āvuso, icchatha imassa maraṇan”ti? “Āmāyye,
– ‘‘ āvuso, icchatha imassa maraṇa ’’ nti ? ‘‘ āmayye , icchāmā ’’ ti. ‘‘
icchāmā”ti. “Tena hi loṇasovīrakaṁ pāyethā”ti. Te taṁ loṇasovīrakaṁ
tena hi loṇasovīrakaṃ pāyethā ’’ ti. te taṃ loṇasovīrakaṃ pāyesuṃ. so
pāyesuṁ. So kālamakāsi. Tassā kukkuccaṁ ahosi…pe… . Atha kho sā
kālamakāsi. tassā kukkuccaṃ ahosi . atha kho sā bhikkhunī
bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi. Bhikkhuniyo
bhikkhunīnaṃ etamatthaṃ ārocesi. bhikkhuniyo bhikkhūnaṃ
bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ
etamatthaṃ ārocesuṃ. bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘
ārocesuṁ. “Āpattiṁ sā, bhikkhave, bhikkhunī āpannā pārājikan”ti.
āpattiṃ sā, bhikkhave, bhikkhunī āpannā pārājika ’’ nti .
(103)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 193

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

193 . idaṃ vatthu pāci . 67 tena samayena buddho bhagavā vesāliyaṃ 1.1.4. Catutthapārājik
Catutthapārājikasikkhāpada
asikkhāpada
viharati mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre
vassaṃ upagacchiṃsu. tena kho pana samayena vajjī dubbhikkhā hoti Catutthapārājik
Catutthapārājikasikkhāpada
asikkhāpada
dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena 2V.67/1
534
yāpetuṃ. atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘ etarahi kho vajjī Tena samayena buddho bhagavā vesāliyaṁ viharati mahāvane
dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena kūṭāgārasālāyaṁ. Tena kho pana samayena sambahulā sandiṭṭhā
paggahena yāpetuṃ. kena nu kho mayaṃ upāyena samaggā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṁ upagacchiṁsu.
sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā
piṇḍakena kilameyyāmā ’’ ti? ekacce evamāhaṃsu – ‘‘ handa mayaṃ, salākāvuttā, na sukarā uñchena paggahena yāpetuṁ. Atha kho tesaṁ
āvuso, gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ bhikkhūnaṁ etadahosi— “etarahi kho vajjī dubbhikkhā dvīhitikā
maññissanti. evaṃ mayaṃ samaggā sammodamānā avivadamānā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṁ. Kena
phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā ’’ ti. ekacce nu kho mayaṁ upāyena samaggā sammodamānā avivadamānā
evamāhaṃsu – ‘‘ alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena ! phāsukaṁ vassaṁ vaseyyāma, na ca piṇḍakena kilameyyāmā”ti?
handa mayaṃ , āvuso, gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ
535Ekacce evamāhaṁsu— “handa mayaṁ, āvuso, gihīnaṁ
193 dātuṃ maññissanti. evaṃ mayaṃ samaggā sammodamānā kammantaṁ adhiṭṭhema, evaṁ te amhākaṁ dātuṁ maññissanti. Evaṁ
avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena mayaṁ samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ
kilamissāmā ’’ ti. ekacce evamāhaṃsu – ‘‘ alaṃ, āvuso, kiṃ gihīnaṃ vasissāma, na ca piṇḍakena kilamissāmā”ti.
kammantaṃ adhiṭṭhitena ! kiṃ gihīnaṃ dūteyyaṃ haṭena ! handa
mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa
536Ekacce evamāhaṁsu— “alaṁ, āvuso, kiṁ gihīnaṁ
vaṇṇaṃ bhāsissāma – ‘ asuko bhikkhu paṭhamassa jhānassa lābhī, kammantaṁ adhiṭṭhitena. Handa mayaṁ, āvuso, gihīnaṁ dūteyyaṁ
asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa harāma, evaṁ te amhākaṁ dātuṁ maññissanti. Evaṁ mayaṁ samaggā
jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko sammodamānā avivadamānā phāsukaṁ vassaṁ vasissāma, na ca
bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu piṇḍakena kilamissāmā”ti.
anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu
chaḷabhiñño ‘ ti. evaṃ te amhākaṃ dātuṃ maññissanti. evaṃ mayaṃ
537Ekacce evamāhaṁsu— “alaṁ, āvuso, kiṁ gihīnaṁ
samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na kammantaṁ adhiṭṭhitena. Kiṁ gihīnaṁ dūteyyaṁ haṭena. Handa
ca piṇḍakena kilamissāmā ’’ ti. ‘‘ esoyeva kho, āvuso, seyyo yo mayaṁ, āvuso, gihīnaṁ aññamaññassa uttarimanussadhammassa
amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo vaṇṇaṁ bhāsissāma bhāsāma (Si)— ‘asuko bhikkhu paṭhamassa
bhāsito ’’ ti. jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu
tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī,
asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu
anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu
chaḷabhiñño’ti. Evaṁ te amhākaṁ dātuṁ maññissanti. Evaṁ mayaṁ
samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasissāma, na
ca piṇḍakena kilamissāmā”ti. “Esoyeva kho, āvuso, seyyo yo amhākaṁ
gihīnaṁ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 194

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa 538Atha kho te bhikkhū gihīnaṁ aññamaññassa
vaṇṇaṃ bhāsiṃsu – ‘‘ asuko bhikkhu paṭhamassa jhānassa lābhī … pe uttarimanussadhammassa vaṇṇaṁ bhāsiṁsu— “asuko bhikkhu
… asuko bhikkhu chaḷabhiñño ’’ ti. atha kho te manussā – ‘‘ lābhā vata paṭhamassa jhānassa lābhī…pe… asuko bhikkhu chaḷabhiñño”ti. Atha
no, suladdhaṃ vata no, yesaṃ vata no evarūpā bhikkhū vassaṃ kho te manussā— “lābhā vata no, suladdhaṁ vata no, yesaṁ no vata
upagatā; na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā no (Chaka) evarūpā bhikkhū vassaṁ upagatā; na vata no ito pubbe
yathayime bhikkhū sīlavanto kalyāṇadhammā ’’ ti, te na tādisāni evarūpā bhikkhū vassaṁ upagatā yathayime bhikkhū sīlavanto
bhojanāni attanā paribhuñjanti mātāpitūnaṃ denti puttadārassa denti kalyāṇadhammā”ti, te na tādisāni bhojanāni attanā paribhuñjanti
dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ mātāpitūnaṁ denti puttadārassa denti dāsakammakaraporisassa denti
denti, yādisāni bhikkhūnaṃ denti. te na tādisāni khādanīyāni mittāmaccānaṁ denti ñātisālohitānaṁ denti, yādisāni bhikkhūnaṁ
sāyanīyāni pānāni attanā khādanti sāyanti pivanti mātāpitūnaṃ denti denti. Te na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti
puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ sāyanti pivanti mātāpitūnaṁ denti puttadārassa denti
denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. atha kho te dāsakammakaraporisassa denti mittāmaccānaṁ denti ñātisālohitānaṁ
bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā denti, yādisāni bhikkhūnaṁ denti. Atha kho te bhikkhū vaṇṇavā
vippasannachavivaṇṇā. ahesuṁ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ 539Āciṇṇaṁ kho panetaṁ vassaṁvuṭṭhānaṁ bhikkhūnaṁ
194
dassanāya upasaṅkamituṃ. atha kho te bhikkhū vassaṃvuṭṭhā bhagavantaṁ dassanāya upasaṅkamituṁ. Atha kho te bhikkhū
temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī vassaṁvuṭṭhā temāsaccayena senāsanaṁ saṁsāmetvā pattacīvaraṁ
tena pakkamiṃsu. anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā ādāya yena vesālī tena pakkamiṁsu. Anupubbena yena vesālī
yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ mahāvanaṁ kūṭāgārasālā yena bhagavā tenupasaṅkamiṁsu;
abhivādetvā ekamantaṃ nisīdiṃsu. upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti 540Tena kho pana samayena disāsu vassaṁvuṭṭhā bhikkhū kisā
lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā; honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā;
vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā
pasannamukhavaṇṇā vippasannachavivaṇṇā. āciṇṇaṃ kho panetaṃ pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṁ kho panetaṁ
buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ
paṭisammodituṃ. atha kho bhagavā vaggumudātīriye bhikkhū paṭisammodituṁ. Atha kho bhagavā vaggumudātīriye bhikkhū
etadavoca – ‘‘ kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ kacci etadavoca— “kacci, bhikkhave, khamanīyaṁ kacci yāpanīyaṁ kacci
samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasittha, na
piṇḍakena kilamitthā ’’ ti? ‘‘ khamanīyaṃ, bhagavā, yāpanīyaṃ, ca piṇḍakena kilamitthā”ti? “Khamanīyaṁ, bhagavā, yāpanīyaṁ,
bhagavā. samaggā ca mayaṃ, bhante, sammodamānā avivadamānā bhagavā. Samaggā ca mayaṁ, bhante, sammodamānā avivadamānā
phāsukaṁ vassaṁ vasimhā, na ca piṇḍakena kilamimhā”ti. Jānantāpi
tathāgatā pucchanti, jānantāpi na pucchanti…pe… dvīhākārehi
phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā ’’ ti. jānantāpi
buddhā bhagavanto bhikkhū paṭipucchanti— “dhammaṁ vā
tathāgatā pucchanti, jānantāpi na pucchanti … pe … dvīhākārehi
desessāma, sāvakānaṁ vā sikkhāpadaṁ paññapessāmā”ti.
buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma,
sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . atha kho bhagavā
vaggumudātīriye bhikkhū etadavoca – ‘‘ yathā kathaṃ pana tumhe, 541Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca—
“yathā kathaṁ pana tumhe, bhikkhave, samaggā sammodamānā
bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ
avivadamānā phāsukaṁ vassaṁ vasittha na ca piṇḍakena
vasittha na ca piṇḍakena kilamitthā ’’ ti? atha kho te bhikkhū
kilamitthā”ti? Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.
bhagavato etamatthaṃ ārocesuṃ – ‘‘ kacci pana vo, bhikkhave, bhūta
“Kacci pana vo, bhikkhave, bhūtan”ti? “Abhūtaṁ, bhagavā”ti. Vigarahi
’’ nti ? ‘‘ abhūtaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘
buddho bhagavā— “ananucchavikaṁ, moghapurisā, ananulomikaṁ
ananucchavikaṃ, moghapurisā, ananulomikaṃ appatirūpaṃ
appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathañhi nāma tumhe,
tumhe, moghapurisā, udarassa kāraṇā gihīnaṁ aññamaññassa
moghapurisā, udarassa kāraṇā gihīnaṃ aññamaññassa
uttarimanussadhammassa vaṇṇaṁ bhāsissatha. Varaṁ tumhehi,
uttarimanussadhammassa vaṇṇaṃ bhāsissatha ! varaṃ tumhehi,
moghapurisā, tiṇhena govikantanena govikattanena (Si, Pa1, Maka),
moghapurisā, tiṇhena govikantanena govikattanena ( sī . ka . )
govikatthanena (Sika) kucchi parikanto, na tveva udarassa kāraṇā
kucchiṃ parikanto, na tveva udarassa kāraṇā gihīnaṃ aññamaññassa
gihīnaṁ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taṁ
uttarimanussadhammassa vaṇṇo bhāsito ! taṃ kissa hetu? tato
kissa hetu? Tatonidānañhi, moghapurisā, maraṇaṁ vā nigaccheyya
nidānañhi , moghapurisā, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā
maraṇamattaṁ vā dukkhaṁ, na tveva tappaccayā kāyassa bhedā
dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ
paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.
duggatiṃ vinipātaṃ nirayaṃ upapajjeya . ito nidānañca kho,
Itonidānañca kho, moghapurisā, kāyassa bhedā paraṁ maraṇā apāyaṁ
moghapurisā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Netaṁ, moghapurisā,
vinipātaṃ nirayaṃ upapajjeyya. netaṃ, moghapurisā, appasannānaṃ
appasannānaṁ vā pasādāya…pe… vigarahitvā dhammiṁ kathaṁ
vā pasādāya ’’… pe … vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
katvā bhikkhū āmantesi—
āmantesi –
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 195

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. 542“Pañcime, bhikkhave, mahācorā santo saṁvijjamānā
katame pañca? idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti – ‘ lokasmiṁ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa
kudāssu nāmāhaṃ satena vā sahassena vā parivuto evaṁ hoti— ‘kudāssu nāmāhaṁ satena vā sahassena vā parivuto
gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento chindanto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento chindanto
chedāpento pacanto pācento ‘ ti ! so aparena samayena satena vā chedāpento pacanto pācento’ti. So aparena samayena satena vā
sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto
ghātento chindanto chedāpento pacanto pācento. evameva kho, ghātento chindanto chedāpento pacanto pācento. Evameva kho,
bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti – ‘ kudāssu bhikkhave, idhekaccassa pāpabhikkhuno evaṁ hoti— ‘kudāssu
nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu nāmāhaṁ satena vā sahassena vā parivuto gāmanigamarājadhānīsu
cārikaṃ carissāmi sakkato garukato mānito pūjito apacito cārikaṁ carissāmi sakkato garukato mānito pūjito apacito
gahaṭṭhānañceva pabbajitānañca, lābhī gahaṭṭhānañceva pabbajitānañca, lābhī
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna ’ nti ! so cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan’ti. So
aparena samayena satena vā sahassena vā parivuto aparena samayena satena vā sahassena vā parivuto
gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito gāmanigamarājadhānīsu cārikaṁ carati sakkato garukato mānito pūjito
apacito gahaṭṭhānañceva pabbajitānañca, lābhī apacito gahaṭṭhānañceva pabbajitānañca, lābhī
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. ayaṃ, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ. Ayaṁ,
195
bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ. bhikkhave, paṭhamo mahācoro santo saṁvijjamāno lokasmiṁ. (1)

‘‘ puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu 543Puna caparaṁ, bhikkhave, idhekacco pāpabhikkhu
tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. tathāgatappaveditaṁ dhammavinayaṁ pariyāpuṇitvā attano dahati.
ayaṃ, bhikkhave, dutiyo mahācoro santo saṃvijjamāno lokasmiṃ. Ayaṁ, bhikkhave, dutiyo mahācoro santo saṁvijjamāno lokasmiṁ. (2)

‘‘ puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ 544Puna caparaṁ, bhikkhave, idhekacco pāpabhikkhu suddhaṁ
brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena brahmacāriṁ parisuddhaṁ brahmacariyaṁ carantaṁ amūlakena
abrahmacariyena anuddhaṃseti. ayaṃ, bhikkhave, tatiyo mahācoro abrahmacariyena anuddhaṁseti. Ayaṁ, bhikkhave, tatiyo mahācoro
santo saṃvijjamāno lokasmiṃ. santo saṁvijjamāno lokasmiṁ. (3)

‘‘ puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu yāni tāni 545Puna caparaṁ, bhikkhave, idhekacco pāpabhikkhu yāni tāni
saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ – ārāmo saṁghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṁ— ārāmo
ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ ārāmavatthu vihāro vihāravatthu mañco pīṭhaṁ bhisi bibbohanaṁ
bimbohanaṃ ( sī . syā . ) lohakumbhī lohabhāṇakaṃ lohavārako bimbohanaṁ (Si, Sya1-3, Pa1) lohakumbhī lohabhāṇakaṁ lohavārako
lohakaṭāhaṃ vāsī parasu pharasu ( sī . syā . ) kuṭhārī kudālo lohakaṭāhaṁ vāsi parasu pharasu (Si, Sya1-3, Pa1) kuṭhārī kudālo
nikhādanaṁ valli veḷu muñjaṁ pabbajaṁ tiṇaṁ mattikā dārubhaṇḍaṁ
mattikābhaṇḍaṁ, tehi gihiṁ saṅgaṇhāti upalāpeti. Ayaṁ, bhikkhave,
catuttho mahācoro santo saṁvijjamāno lokasmiṁ. (4)

546Sadevake,bhikkhave, loke samārake sabrahmake


sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṁ aggo mahācoro
yo asantaṁ abhūtaṁ uttarimanussadhammaṁ ullapati. Taṁ kissa
hetu? Theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto”ti. (5)

nikhādanaṃ valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ 547


12S1.35/1
mattikābhaṇḍaṃ , tehi gihīṃ saṅgaṇhāti upalāpeti . ayaṃ , bhikkhave
Aññathā santamattānaṁ,
, catuttho mahācoro santo saṃvijjamāno lokasmiṃ .
aññathā yo pavedaye;
Nikacca kitavasseva,
‘‘ sadevake , bhikkhave , loke samārake sabrahmake
bhuttaṁ theyyena tassa taṁ.
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro
yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. taṃ kissa
548
hetu? theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto ’’ ti. 18Dh.307/1-18Dh.308/1; 18It.48/118It.91/1
Kāsāvakaṇṭhā bahavo,
atha kho bhagavā te vaggumudātīriye bhikkhū anekapariyāyena pāpadhammā asaññatā;
vigarahitvā dubbharatāya dupposatāya … pe … evañca pana, Pāpā pāpehi kammehi,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – nirayaṁ te upapajjare.
‘‘ yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ 549
attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – ‘ iti jānāmi Seyyo ayoguḷo bhutto,
iti passāmī ‘ ti, tato aparena samayena samanuggāhīyamāno vā tatto aggisikhūpamo;
asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – ‘ Yañce bhuñjeyya dussīlo,
ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. tucchaṃ musā raṭṭhapiṇḍaṁ asaññatoti.
vilapi ’ nti , ayampi pārājiko hoti asaṃvāso ’’ ti.
550Athakho bhagavā bhagavā te (Chaka) vaggumudātīriye
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. bhikkhū anekapariyāyena vigarahitvā dubbharatāya
dupposatāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—

551“Yo pana bhikkhu anabhijānaṁ uttarimanussadhammaṁ


attupanāyikaṁ alamariyañāṇadassanaṁ samudācareyya— ‘iti jānāmi
iti passāmī’ti, tato aparena samayena samanuggāhīyamāno vā
asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṁ vadeyya—
‘ajānamevaṁ, āvuso, avacaṁ jānāmi, apassaṁ passāmi. Tucchaṁ musā
vilapin’ti, ayampi pārājiko hoti asaṁvāso”ti.
552Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 196

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

553Tena kho pana samayena sambahulā bhikkhū adiṭṭhe


tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino
apatte pattasaññino anadhigate adhigatasaññino asacchikate asacchikate sacchikatasaññino adhimānena aññaṁ byākariṁsu. Tesaṁ
sacchikatasaññino adhimānena aññaṃ byākariṃsu. tesaṃ aparena aparena samayena rāgāyapi cittaṁ namati dosāyapi cittaṁ namati
samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi mohāyapi cittaṁ namati. Tesaṁ kukkuccaṁ ahosi— “bhagavatā
cittaṃ namati. tesaṃ kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ sikkhāpadaṁ paññattaṁ. Mayañcamha adiṭṭhe diṭṭhasaññino apatte
paññattaṃ. mayañcamha adiṭṭhe diṭṭhasaññino apatte pattasaññino pattasaññino anadhigate adhigatasaññino asacchikate
anadhigate adhigatasaññino asacchikate sacchikatasaññino, sacchikatasaññino, adhimānena aññaṁ byākarimhā. Kacci nu kho
adhimānena aññaṃ byākarimhā. kacci nu kho mayaṃ pārājikaṃ mayaṁ pārājikaṁ āpattiṁ āpannā”ti? Te āyasmato ānandassa
196 āpattiṃ āpannā ’’ ti? te āyasmato ānandassa etamatthaṃ ārocesuṃ. etamatthaṁ ārocesuṁ. Āyasmā ānando bhagavato etamatthaṁ
āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘ honti ye te, ānanda ārocesi. “Honti ye te, ānanda honti te ānanda (Si), honti yevānanda
honti yevānanda ( syā . ) , honti te ānanda ( sī . ) , bhikkhū adiṭṭhe (Sya1), hontiyevānanda (Sya2, Sya3), bhikkhū adiṭṭhe diṭṭhasaññino
diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate
asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti. tañca sacchikatasaññino adhimānena aññaṁ byākaronti. Tañca kho etaṁ
kho etaṃ abbohārika ’’ nti . abbohārikan”ti.

‘‘ evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – 554“Evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 197

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

555“Yo pana bhikkhu anabhijānaṁ uttarimanussadhammaṁ


197 . ‘‘ yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṁ attūpanāyikaṁ (Si, Sya1-3, Pa1)
attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – ‘ iti jānāmi alamariyañāṇadassanaṁ samudācareyya— ‘iti jānāmi iti passāmī’ti,
iti passāmī ‘ ti, tato aparena samayena samanuggāhīyamāno vā tato aparena samayena samanuggāhīyamāno samanuggāhiyamāno (Si,
197 asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – ‘ Sya1-3) vā asamanuggāhīyamāno asamanuggāhiyamāno (Si, Sya1-3) vā
ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. tucchaṃ musā āpanno visuddhāpekkho evaṁ vadeyya— ‘ajānamevaṁ, āvuso,
vilapi ’ nti , aññatra adhimānā, ayampi pārājiko hoti asaṃvāso ’’ ti. avacaṁ jānāmi, apassaṁ passāmi. Tucchaṁ musā vilapin’ti, aññatra
adhimānā, ayampi pārājiko hoti asaṁvāso”ti. (4:4)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 198

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

198 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 556Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto 557Anabhijānanti asantaṁ abhūtaṁ asaṁvijjamānaṁ ajānanto
attani kusalaṃ dhammaṃ – atthi me kusalo dhammoti. apassanto attani kusalaṁ dhammaṁ— atthi me kusalo dhammoti.

pāci . 70 uttarimanussadhammo nāma jhānaṃ vimokkho vimokkhaṃ ( 558 2V.70/1


sī . syā . ) samādhi samāpatti ñāṇadassanaṃ maggabhāvanā Uttarimanussadhammo nāma jhānaṁ vimokkho vimokkhaṁ (Si,
phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre Sya1-3, Pa1) samādhi samāpatti ñāṇadassanaṁ maggabhāvanā
abhirati. phalasacchikiriyā kilesappahānaṁ vinīvaraṇatā cittassa suññāgāre
abhirati.
attupanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu 559Attupanāyikanti te vā kusale dhamme attani upaneti
kusalesu dhammesu upaneti. attānaṁ vā tesu kusalesu dhammesu upaneti.

ñāṇanti tisso vijjā. dassananti yaṃ ñāṇaṃ taṃ dassanaṃ . yaṃ 560Ñāṇanti
tisso vijjā. Dassananti yaṁ ñāṇaṁ taṁ dassanaṁ,
dassanaṃ taṃ ñāṇaṃ. yaṁ dassanaṁ taṁ ñāṇaṁ.
198
samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā 561Samudācareyyāti āroceyya itthiyā vā purisassa vā
pabbajitassa vā. gahaṭṭhassa vā pabbajitassa vā.

iti jānāmi iti passāmīti jānāmahaṃ ete dhamme, passāmahaṃ ete 562Iti
jānāmi iti passāmīti jānāmahaṁ ete dhamme,
dhamme atthi ca ete dhammā mayi, ahañca etesu dhammesu passāmahaṁ ete dhamme atthi ca ete dhammā mayi, ahañca etesu
sandissāmīti. dhammesu sandissāmīti.

tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ 563Tato


aparena samayenāti yasmiṁ khaṇe samudāciṇṇaṁ hoti
khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte. taṁ khaṇaṁ taṁ layaṁ taṁ muhuttaṁ vītivatte.

samanuggāhīyamānoti yaṃ vatthu paṭiññātaṃ hoti tasmiṃ 564Samanuggāhīyamānoti yaṁ vatthu paṭiññātaṁ hoti tasmiṁ
vatthusmiṃ samanuggāhīyamāno – ‘‘ kinte adhigataṃ, kinti te vatthusmiṁ samanuggāhīyamāno— “kinte adhigataṁ, kinti te
adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā adhigataṁ, kadā te adhigataṁ, kattha te adhigataṁ, katame te kilesā
pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī ’’ ti. pahīnā, katamesaṁ tvaṁ dhammānaṁ lābhī”ti.

565Asamanuggāhīyamānoti na kenaci vuccamāno.


asamanuggāhīyamānoti na kenaci vuccamāno.
566Āpannoti pāpiccho icchāpakato asantaṁ abhūtaṁ
uttarimanussadhammaṁ ullapitvā pārājikaṁ āpattiṁ āpanno hoti.
āpannoti pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.
567Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo
ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.
visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā
hotukāmo sāmaṇero vā hotukāmo.
568Ajānamevaṁ,āvuso, avacaṁ— jānāmi, apassaṁ passāmīti
nāhaṁ ete dhamme jānāmi, nāhaṁ ete dhamme passāmi, natthi ca ete
ajānamevaṃ , āvuso, avacaṃ – jānāmi, apassaṃ passāmīti nāhaṃ ete
dhammā mayi, na cāhaṁ etesu dhammesu sandissāmīti.
dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca ete dhammā
mayi, na cāhaṃ etesu dhammesu sandissāmīti.
569Tucchaṁ musā vilapinti tucchakaṁ mayā bhaṇitaṁ, musā
mayā bhaṇitaṁ, abhūtaṁ mayā bhaṇitaṁ, ajānantena mayā
tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā
bhaṇitaṁ.
bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

aññatra adhimānāti ṭhapetvā adhimānaṃ. 570Aññatra adhimānāti ṭhapetvā adhimānaṁ.

ayampīti purime upādāya vuccati. 571Ayampīti purime upādāya vuccati.

pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna 572Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno
abhabbo puna virūḷhiyā; evameva bhikkhu pāpiccho icchāpakato
virūḷhiyā , evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ
asantaṁ abhūtaṁ uttarimanussadhammaṁ ullapitvā assamaṇo hoti
uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. tena
asakyaputtiyo. Tena vuccati— “pārājiko hotī”ti.
vuccati – ‘‘ pārājiko hotī ’’ ti.

asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso 573Asaṁvāsoti saṁvāso nāma ekakammaṁ ekuddeso
samasikkhatā— eso saṁvāso nāma. So tena saddhiṁ natthi. Tena
saṃvāso nāma. so tena saddhiṃ natthi. tena vuccati – ‘‘ asaṃvāso ’’
vuccati— “asaṁvāso”ti.
ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 199

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

199 . uttarimanussadhammo nāma jhānaṃ vimokkho samādhi


574Uttarimanussadhammo nāma jhānaṁ vimokkho samādhi
samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā
samāpatti ñāṇadassanaṁ maggabhāvanā phalasacchikiriyā
kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
kilesappahānaṁ vinīvaraṇatā cittassa suññāgāre abhirati.
pāci . 70 jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ
575 2V.70/1
catutthaṃ jhānaṃ.
Jhānanti paṭhamaṁ jhānaṁ dutiyaṁ jhānaṁ tatiyaṁ jhānaṁ
catutthaṁ jhānaṁ.
pāci . 70 vimokkhoti suññato vimokkho animitto vimokkho appaṇihito
576 2V.70/1
vimokkho.
Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito
vimokkho.
pāci . 70 samādhīti suññato samādhi animitto samādhi appaṇihito
577 2V.70/1
samādhi.
Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.
578 2V.70/1
pāci . 70 samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā
Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā
samāpatti.
samāpatti.
199 579 2V.70/1
pāci . 70 ñāṇadassananti tisso vijjā.
Ñāṇadassananti tisso vijjā.
580 2V.70/1
pāci . 70 maggabhāvanāti cattāro satipaṭṭhānā, cattāro
Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā,
sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta
cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo
bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
aṭṭhaṅgiko maggo.
581 2V.70/1
pāci . 70 phalasacchikiriyāti sotāpattiphalassa sacchikiriyā,
Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa
sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā,
sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa
arahattassa arahattaphalassa ( syā . ) sacchikiriyā.
arahattaphalassa (Sya1-3, Pa1) sacchikiriyā.
582 2V.70/1
pāci . 70 kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa
Kilesappahānanti rāgassa pahānaṁ dosassa pahānaṁ mohassa
pahānaṃ.
pahānaṁ.
583 2V.70/1
pāci . 70 vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ
Vinīvaraṇatā cittassāti rāgā cittaṁ vinīvaraṇatā, dosā cittaṁ
vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.
vinīvaraṇatā, mohā cittaṁ vinīvaraṇatā.
584 2V.70/1
Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena
pāci . 70 suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati,
jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati,
dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre
catutthena jhānena suññāgāre abhirati.
abhirati, catutthena jhānena suññāgāre abhirati.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 200

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā 585Tīhākārehi paṭhamaṁ jhānaṁ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa , pubbevassa hoti musā bhaṇissanti, bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti. bhaṇitanti.

catūhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā 586Catūhākārehi paṭhamaṁ jhānaṁ samāpajjinti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ. musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.

pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā 587Pañcahākārehi paṭhamaṁ jhānaṁ samāpajjinti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
200
bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ. musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ vinidhāya khantiṁ.

chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā 588Chahākārehi paṭhamaṁ jhānaṁ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ. bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ.

sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā 589Sattahākārehi paṭhamaṁ jhānaṁ samāpajjinti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
vinidhāya bhāvaṃ. vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 201

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

590Tīhākārehi paṭhamaṁ jhānaṁ samāpajjāmīti sampajānamusā


tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti.
bhaṇitanti.

591Catūhākārehi paṭhamaṁ jhānaṁ samāpajjāmīti


catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ.

592Pañcahākārehi paṭhamaṁ jhānaṁ samāpajjāmīti


pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
201 musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

593Chahākārehi paṭhamaṁ jhānaṁ samāpajjāmīti


chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
vinidhāya ruciṁ.
sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
594Sattahākārehi paṭhamaṁ jhānaṁ samāpajjāmīti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
vinidhāya bhāvaṃ.
vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 202

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

595Tīhākārehi paṭhamaṁ jhānaṁ samāpannoti sampajānamusā


tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti.
bhaṇitanti.

596Catūhākārehi paṭhamaṁ jhānaṁ samāpannoti


catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ.

597Pañcahākārehi paṭhamaṁ jhānaṁ samāpannoti


pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
202 musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

598Chahākārehi paṭhamaṁ jhānaṁ samāpannoti


chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
vinidhāya ruciṁ.
sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
599Sattahākārehi paṭhamaṁ jhānaṁ samāpannoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
vinidhāya bhāvaṃ.
vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 203

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā 600Tīhākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti. bhaṇitanti.

catūhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā 601Catūhākārehi paṭhamassa jhānassa lābhimhīti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ. musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.

pañcahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā 602Pañcahākārehi paṭhamassa jhānassa lābhimhīti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti , sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
203
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.

chahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā 603Chahākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ. bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ.

sattahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā 604Sattahākārehi paṭhamassa jhānassa lābhimhīti


bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
vinidhāya bhāvaṃ. vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 204

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

605Tīhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā


tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
bhaṇitanti.
catūhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā
606Catūhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti, vinidhāya diṭṭhiṃ.
bhaṇitanti, vinidhāya diṭṭhiṁ.
pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā
607Pañcahākārehi paṭhamassa jhānassa vasimhīti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
204 bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.
chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā
608Chahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ.
sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā
609Sattahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,
bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ,
vinidhāya bhāvaṃ.
vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 205

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

610Tīhākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti


tīhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti.
bhaṇitanti.

611Catūhākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti


catūhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ.

612Pañcahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti


pañcahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ.
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
205
613Chahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti
chahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
vinidhāya ruciṁ.
sattahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā
614Sattahākārehi paṭhamaṁ jhānaṁ sacchikataṁ mayāti
bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti,
sampajānamusā bhaṇantassa āpatti pārājikassa— pubbevassa hoti
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,
musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
vinidhāya bhāvaṃ.
vinidhāya ruciṁ, vinidhāya bhāvaṁ.
yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ taṃ sabbampi
615Yathā idaṁ paṭhamaṁ jhānaṁ vitthāritaṁ evaṁ sabbampi
vitthāretabbaṃ.
vitthāretabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 206

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

616Tīhākārehi…pe… sattahākārehi dutiyaṁ jhānaṁ…pe…


tīhākārehi … pe … sattahākārehi dutiyaṃ jhānaṃ … pe … tatiyaṃ
tatiyaṁ jhānaṁ…pe… catutthaṁ jhānaṁ samāpajjiṁ…
jhānaṃ … pe … catutthaṃ jhānaṃ samāpajjiṃ … samāpajjāmi …
samāpajjāmi… samāpanno… catutthassa jhānassa lābhimhi…
samāpanno … catutthassa jhānassa lābhīmhi … vasīmhi … catutthaṃ
vasimhi… catutthaṁ jhānaṁ sacchikataṁ mayāti sampajānamusā
jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti
206 bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
pārājikassa . pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ,
bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ,
vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 207

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi suññataṃ vimokkhaṃ … animittaṃ vimokkhaṃ …


617Tīhākārehi suññataṁ vimokkhaṁ… animittaṁ
appaṇihitaṃ vimokkhaṃ … samāpajjiṃ … samāpajjāmi … samāpanno
vimokkhaṁ… appaṇihitaṁ vimokkhaṁ samāpajjiṁ… samāpajjāmi…
… appaṇihitassa vimokkhassa lābhīmhi … vasīmhi … appaṇihito
samāpanno… appaṇihitassa vimokkhassa lābhimhi… vasimhi…
vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti
appaṇihito vimokkho sacchikato mayāti sampajānamusā bhaṇantassa
pārājikassa … pe … .
āpatti pārājikassa…pe… .
tīhākārehi suññataṃ samādhiṃ … animittaṃ samādhiṃ …
618Tīhākārehi suññataṁ samādhiṁ… animittaṁ samādhiṁ…
appaṇihitaṃ samādhiṃ samāpajjiṃ … samāpajjāmi … samāpanno …
appaṇihitaṁ samādhiṁ samāpajjiṁ… samāpajjāmi… samāpanno…
appaṇihitassa samādhissa lābhīmhi … vasīmhi … appaṇihito samādhi
appaṇihitassa samādhissa lābhimhi… vasimhi… appaṇihito samādhi
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi suññataṃ samāpattiṃ … animittaṃ samāpattiṃ …
619Tīhākārehi suññataṁ samāpattiṁ… animittaṁ
appaṇihitaṃ samāpattiṃ samāpajjiṃ … samāpajjāmi … samāpanno …
samāpattiṁ… appaṇihitaṁ samāpattiṁ samāpajjiṁ… samāpajjāmi…
appaṇihitāya samāpattiyā lābhīmhi … vasīmhi … appaṇihitā samāpatti
samāpanno… appaṇihitāya samāpattiyā lābhimhi… vasimhi…
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
appaṇihitā samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa
207 āpatti pārājikassa.
tīhākārehi tisso vijjā samāpajjiṃ … samāpajjāmi samāpanno …
tissannaṃ vijjānaṃ lābhīmhi … vasīmhi … tisso vijjā sacchikatā
620Tīhākārehi tisso vijjā samāpajjiṁ… samāpajjāmi…
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
samāpanno… tissannaṁ vijjānaṁ lābhimhi… vasimhi… tisso vijjā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi cattāro satipaṭṭhāne … cattāro sammappadhāne … cattāro
iddhipāde samāpajjiṃ … samāpajjāmi … samāpanno … catunnaṃ
621Tīhākārehi cattāro satipaṭṭhāne… cattāro
iddhipādānaṃ lābhīmhi … vasīmhi … cattāro iddhipādā sacchikatā
sammappadhāne… cattāro iddhipāde samāpajjiṁ… samāpajjāmi…
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
samāpanno… catunnaṁ iddhipādānaṁ lābhimhi… vasimhi… cattāro
iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti
tīhākārehi pañcindriyāni … pañca balāni samāpajjiṃ … samāpajjāmi
pārājikassa.
… samāpanno … pañcannaṃ balānaṃ lābhīmhi … vasīmhi …
pañcabalāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti
622Tīhākārehi pañcindriyāni… pañca balāni samāpajjiṁ…
pārājikassa.
samāpajjāmi… samāpanno … pañcannaṁ balānaṁ lābhimhi…
vasimhi… pañcabalāni sacchikatāni mayāti sampajānamusā
tīhākārehi satta bojjhaṅge samāpajjiṃ … samāpajjāmi … samāpanno
bhaṇantassa āpatti pārājikassa.
… sattannaṃ bojjhaṅgānaṃ lābhīmhi … vasīmhi … satta bojjhaṅgā
623Tīhākārehi satta bojjhaṅge samāpajjiṁ… samāpajjāmi…
samāpanno… sattannaṁ bojjhaṅgānaṁ lābhimhi… vasimhi… satta
bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. pārājikassa.

tīhākārehi ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ … samāpajjāmi …


624Tīhākārehi ariyaṁ aṭṭhaṅgikaṁ maggaṁ samāpajjiṁ…
samāpanno … ariyassa aṭṭhaṅgikassa maggassa lābhīmhi … vasīmhi … samāpajjāmi… samāpanno… ariyassa aṭṭhaṅgikassa maggassa
ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā lābhimhi… vasimhi… ariyo aṭṭhaṅgiko maggo sacchikato mayāti
bhaṇantassa āpatti pārājikassa. sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi sotāpattiphalaṃ … sakadāgāmiphalaṃ … anāgāmiphalaṃ …


625Tīhākārehi sotāpattiphalaṁ… sakadāgāmiphalaṁ…
arahattaṃ samāpajjiṃ … samāpajjāmi … samāpanno … arahattassa anāgāmiphalaṁ… arahattaṁ samāpajjiṁ… samāpajjāmi…
lābhīmhi vasīmhi arahattaṃ sacchikataṃ mayāti sampajānamusā samāpanno… arahattassa lābhimhi vasimhi arahattaṁ sacchikataṁ
bhaṇantassa āpatti pārājikassa . mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi rāgo me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito


626Tīhākārehi rāgo me catto vanto mutto pahīno paṭinissaṭṭho
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa. ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
pārājikassa.
tīhākārehi doso me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
627Tīhākārehidoso me catto vanto mutto pahīno paṭinissaṭṭho
ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
tīhākārehi moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito pārājikassa.
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
628Tīhākārehimoho me catto vanto mutto pahīno paṭinissaṭṭho
tīhākārehi rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
āpatti pārājikassa. pārājikassa.

tīhākārehi dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa


629Tīhākārehi rāgā me cittaṁ vinīvaraṇanti sampajānamusā
āpatti pārājikassa. bhaṇantassa āpatti pārājikassa.

tīhākārehi … pe … sattahākārehi mohā me cittaṃ vinīvaraṇanti


630Tīhākārehi dosā me cittaṁ vinīvaraṇanti sampajānamusā
sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti bhaṇantassa āpatti pārājikassa.
musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti
musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ,
631Tīhākārehi…pe… sattahākārehi mohā me cittaṁ
vinidhāya ruciṃ, vinidhāya bhāvaṃ. vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa—
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti,
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya
khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 208

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ …


633Tīhākārehi paṭhamañca jhānaṁ dutiyañca jhānaṁ
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa dutiyassa ca
samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa
jhānassa lābhīmhi … vasīmhi … paṭhamañca jhānaṃ dutiyañca jhānaṃ
dutiyassa ca jhānassa lābhimhi… vasimhi… paṭhamañca jhānaṁ
sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa …
dutiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa
pe … .
āpatti pārājikassa…pe… .
tīhākārehi paṭhamañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ …
634Tīhākārehi paṭhamañca jhānaṁ tatiyañca jhānaṁ
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa tatiyassa ca
samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa
jhānassa lābhīmhi … vasīmhi … paṭhamañca jhānaṃ tatiyañca jhānaṃ
tatiyassa ca jhānassa lābhimhi… vasimhi… paṭhamañca jhānaṁ
sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tatiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa
āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ …
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa catutthassa ca
635Tīhākārehi paṭhamañca jhānaṁ catutthañca jhānaṁ
jhānassa lābhīmhi … vasīmhi … paṭhamañca jhānaṃ catutthañca
samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa
jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti
catutthassa ca jhānassa lābhimhi… vasimhi… paṭhamañca jhānaṁ
pārājikassa.
208 catutthañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa
āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ suññatañca vimokkhaṃ … paṭhamañca
jhānaṃ animittañca vimokkhaṃ … paṭhamañca jhānaṃ appaṇihitañca
636Tīhākārehi paṭhamañca jhānaṁ suññatañca vimokkhaṁ…
vimokkhaṃ samāpajjiṃ … samāpajjāmi … samāpanno … paṭhamassa
paṭhamañca jhānaṁ animittañca vimokkhaṁ… paṭhamañca jhānaṁ
ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi … vasīmhi …
appaṇihitañca vimokkhaṁ samāpajjiṁ… samāpajjāmi…
paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayāti
samāpanno… paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa
sampajānamusā bhaṇantassa āpatti pārājikassa.
lābhimhi… vasimhi… paṭhamañca jhānaṁ appaṇihito ca vimokkho
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ … paṭhamañca
jhānaṃ animittañca samādhiṃ … paṭhamañca jhānaṃ appaṇihitañca
637Tīhākārehi paṭhamañca jhānaṁ suññatañca samādhiṁ…
samādhiṃ samāpajjiṃ … samāpajjāmi … samāpanno paṭhamassa ca
paṭhamañca jhānaṁ animittañca samādhiṁ… paṭhamañca jhānaṁ
jhānassa appaṇihitassa ca samādhissa lābhīmhi … vasīmhi …
appaṇihitañca samādhiṁ samāpajjiṁ… samāpajjāmi… samāpanno
paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti
paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi…
sampajānamusā bhaṇantassa āpatti pārājikassa.
vasimhi… paṭhamañca jhānaṁ appaṇihito ca samādhi sacchikato
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ … paṭhamañca
638Tīhākārehi paṭhamañca jhānaṁ suññatañca samāpattiṁ…
jhānaṃ animittañca samāpattiṃ … paṭhamañca jhānaṃ appaṇihitañca paṭhamañca jhānaṁ animittañca samāpattiṁ… paṭhamañca jhānaṁ
samāpattiṃ samāpajjiṃ … samāpajjāmi … samāpanno paṭhamassa ca appaṇihitañca samāpattiṁ samāpajjiṁ… samāpajjāmi… samāpanno
jhānassa appaṇihitāya ca samāpattiyā lābhīmhi … vasīmhi … paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi…
paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti vasimhi… paṭhamañca jhānaṁ appaṇihitā ca samāpatti sacchikatā
sampajānamusā bhaṇantassa āpatti pārājikassa. mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ … 639Tīhākārehi paṭhamañca jhānaṁ tisso ca vijjā samāpajjiṁ…
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa tissannañca samāpajjāmi… samāpanno… paṭhamassa ca jhānassa tissannañca
vijjānaṃ lābhīmhi … vasīmhi … paṭhamañca jhānaṃ tisso ca vijjā vijjānaṁ lābhimhi… vasimhi… paṭhamañca jhānaṁ tisso ca vijjā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne … paṭhamañca 640Tīhākārehi paṭhamañca jhānaṁ cattāro ca satipaṭṭhāne…
jhānaṃ cattāro ca sammappadhāne … paṭhamañca jhānaṃ cattāro ca paṭhamañca jhānaṁ cattāro ca sammappadhāne… paṭhamañca
iddhipāde samāpajjiṃ … samāpajjāmi … samāpanno … paṭhamassa ca jhānaṁ cattāro ca iddhipāde samāpajjiṁ… samāpajjāmi…
jhānassa catunnañca iddhipādānaṃ lābhīmhi … vasīmhi … samāpanno… paṭhamassa ca jhānassa catunnañca iddhipādānaṁ
paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti lābhimhi… vasimhi… paṭhamañca jhānaṁ cattāro ca iddhipādā
sampajānamusā bhaṇantassa āpatti pārājikassa. sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni … paṭhamañca 641Tīhākārehi paṭhamañca jhānaṁ pañca ca indriyāni…
jhānaṃ pañca ca balāni samāpajjiṃ … samāpajjāmi … samāpanno … paṭhamañca jhānaṁ pañca ca balāni samāpajjiṁ… samāpajjāmi…
paṭhamassa ca jhānassa pañcannañca balānaṃ lābhīmhi … vasīmhi … samāpanno… paṭhamassa ca jhānassa pañcannañca balānaṁ
paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti lābhimhi… vasimhi… paṭhamañca jhānaṁ pañca ca balāni
sampajānamusā bhaṇantassa āpatti pārājikassa. sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 209

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ …


642Tīhākārehi paṭhamañca jhānaṁ satta ca bojjhaṅge
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa sattannañca
samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa
bojjhaṅgānaṃ lābhīmhi … vasīmhi … paṭhamañca jhānaṃ satta ca
sattannañca bojjhaṅgānaṁ lābhimhi… vasimhi… paṭhamañca jhānaṁ
bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti
satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa
pārājikassa.
āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ
643Tīhākārehi paṭhamañca jhānaṁ ariyañca aṭṭhaṅgikaṁ
samāpajjiṃ … samāpajjāmi … samāpanno … paṭhamassa ca jhānassa
maggaṁ samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca
ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi vasīmhi … paṭhamañca
jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi… vasimhi…
jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā
paṭhamañca jhānaṁ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti
bhaṇantassa āpatti pārājikassa.
sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca … paṭhamañca
644Tīhākārehi
paṭhamañca jhānaṁ sotāpattiphalañca…
jhānaṃ sakadāgāmiphalañca … paṭhamañca jhānaṃ anāgāmiphalañca
paṭhamañca jhānaṁ sakadāgāmiphalañca… paṭhamañca jhānaṁ
… paṭhamañca jhānaṃ arahattañca samāpajjiṃ … samāpajjāmi …
anāgāmiphalañca… paṭhamañca jhānaṁ arahattañca samāpajjiṁ…
samāpanno … paṭhamassa ca jhānassa arahattassa ca lābhīmhi …
209 samāpajjāmi… samāpanno… paṭhamassa ca jhānassa arahattassa ca
vasīmhi … paṭhamañca jhānaṃ arahattañca sacchikataṃ mayāti
lābhimhi… vasimhi… paṭhamañca jhānaṁ arahattañca sacchikataṁ
sampajānamusā bhaṇantassa āpatti pārājikassa.
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ … samāpajjāmi …
645Tīhākārehi paṭhamañca jhānaṁ samāpajjiṁ…
samāpanno … paṭhamassa ca jhānassa lābhīmhi … vasīmhi …
samāpajjāmi… samāpanno… paṭhamassa ca jhānassa lābhimhi…
paṭhamañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto … doso ca
vasimhi… paṭhamañca jhānaṁ sacchikataṁ mayā, rāgo ca me catto…
me catto … moho ca me catto vanto mutto pahīno paṭinissaṭṭho
doso ca me catto… moho ca me catto vanto mutto pahīno
ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa
pārājikassa.
āpatti pārājikassa.
tīhākārehi … pe … sattahākārehi paṭhamañca jhānaṃ samāpajjiṃ …
646Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṁ
samāpajjāmi … samāpanno … paṭhamassa ca jhānassa lābhīmhi …
samāpajjiṁ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa
vasīmhi … paṭhamañca jhānaṃ sacchikataṃ mayā, rāgā ca me cittaṃ
lābhimhi… vasimhi… paṭhamañca jhānaṁ sacchikataṁ mayā, rāgā ca
vinīvaraṇaṃ … dosā ca me cittaṃ vinīvaraṇaṃ … mohā ca me cittaṃ
me cittaṁ vinīvaraṇaṁ… dosā ca me cittaṁ vinīvaraṇaṁ… mohā ca
vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa .
me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti,
pārājikassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti
musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya
diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 210

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ … 648Tīhākārehi dutiyañca jhānaṁ tatiyañca jhānaṁ
samāpajjāmi … samāpanno … dutiyassa ca jhānassa tatiyassa ca samāpajjiṁ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa
jhānassa lābhīmhi … vasīmhi … dutiyañca jhānaṃ tatiyañca jhānaṃ tatiyassa ca jhānassa lābhimhi… vasimhi… dutiyañca jhānaṁ
sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. tatiyañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa
āpatti pārājikassa.
tīhākārehi dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ …
samāpajjāmi … samāpanno … dutiyassa ca jhānassa catutthassa ca 649Tīhākārehi dutiyañca jhānaṁ catutthañca jhānaṁ
jhānassa lābhīmhi … vasīmhi … dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṁ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa
sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. catutthassa ca jhānassa lābhimhi… vasimhi… dutiyañca jhānaṁ
catutthañca jhānaṁ sacchikataṁ mayāti sampajānamusā bhaṇantassa
tīhākārehi dutiyañca jhānaṃ suññatañca vimokkhaṃ … animittañca āpatti pārājikassa.
vimokkhaṃ … appaṇihitañca vimokkhaṃ … suññatañca samādhiṃ …
animittañca samādhiṃ … appaṇihitañca samādhiṃ … suññatañca 650Tīhākārehidutiyañca jhānaṁ suññatañca vimokkhaṁ…
samāpattiṃ … animittañca samāpattiṃ … appaṇihitañca samāpattiṃ animittañca vimokkhaṁ… appaṇihitañca vimokkhaṁ… suññatañca
… tisso ca vijjā … cattāro ca satipaṭṭhāne … cattāro ca samādhiṁ… animittañca samādhiṁ… appaṇihitañca samādhiṁ…
sammappadhāne … cattāro ca iddhipāde … pañca ca indriyāni … suññatañca samāpattiṁ… animittañca samāpattiṁ… appaṇihitañca
210
pañca ca balāni … satta ca bojjhaṅge … ariyañca aṭṭhaṅgikaṃ samāpattiṁ… tisso ca vijjā… cattāro ca satipaṭṭhāne… cattāro ca
maggaṃ … sotāpattiphalañca … sakadāgāmiphalañca … sammappadhāne… cattāro ca iddhipāde… pañca ca indriyāni…
anāgāmiphalañca … arahattañca samāpajjiṃ … samāpajjāmi … pañca ca balāni… satta ca bojjhaṅge… ariyañca aṭṭhaṅgikaṁ
samāpanno … dutiyassa ca jhānassa arahattassa ca lābhīmhi … maggaṁ… sotāpattiphalañca… sakadāgāmiphalañca…
vasīmhi … dutiyañca jhānaṃ arahattañca sacchikataṃ mayāti anāgāmiphalañca… arahattañca samāpajjiṁ… samāpajjāmi…
sampajānamusā bhaṇantassa āpatti pārājikassa. samāpanno… dutiyassa ca jhānassa arahattassa ca lābhimhi…
vasimhi… dutiyañca jhānaṁ arahattañca sacchikataṁ mayāti
tīhākārehi dutiyañca jhānaṃ samāpajjiṃ … samāpajjāmi … sampajānamusā bhaṇantassa āpatti pārājikassa.
samāpanno … dutiyassa ca jhānassa lābhīmhi … vasīmhi … dutiyañca
jhānaṃ sacchikataṃ mayā, rāgo ca me catto … doso ca me catto … 651Tīhākārehi dutiyañca jhānaṁ samāpajjiṁ… samāpajjāmi…
moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samāpanno… dutiyassa ca jhānassa lābhimhi… vasimhi… dutiyañca
samukkheṭito. rāgā ca me cittaṃ vinīvaraṇaṃ … dosā ca me cittaṃ jhānaṁ sacchikataṁ mayā, rāgo ca me catto… doso ca me catto…
vinīvaraṇaṃ … mohā ca me cittaṃ vinīvaraṇanti sampajānamusā moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
bhaṇantassa āpatti pārājikassa. samukkheṭito. Rāgā ca me cittaṁ vinīvaraṇaṁ… dosā ca me cittaṁ
vinīvaraṇaṁ… mohā ca me cittaṁ vinīvaraṇanti sampajānamusā
tīhākārehi … pe … sattahākārehi dutiyañca jhānaṃ paṭhamañca bhaṇantassa āpatti pārājikassa.
652Tīhākārehi…pe… sattahākārehi dutiyañca jhānaṁ
paṭhamañca jhānaṁ samāpajjiṁ… samāpajjāmi… samāpanno…
jhānaṃ samāpajjiṃ … samāpajjāmi … samāpanno … dutiyassa ca dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi… vasimhi…
jhānassa paṭhamassa ca jhānassa lābhīmhi … vasīmhi … dutiyañca dutiyañca jhānaṁ paṭhamañca jhānaṁ sacchikataṁ mayāti
jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā sampajānamusā bhaṇantassa āpatti pārājikassa…pe… vinidhāya
bhaṇantassa āpatti pārājikassa … pe … vinidhāya bhāvaṃ. bhāvaṁ.

evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ parivattakaṃ kattabbaṃ. 654Evaṁ ekekaṁ mūlaṁ kātuna baddhacakkaṁ parivattakaṁ
kattabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 211

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ … pe … tatiyañca 656Tīhākārehi tatiyañca jhānaṁ catutthañca jhānaṁ…pe…
jhānaṃ arahattañca samāpajjiṃ … samāpajjāmi … samāpanno … tatiyañca jhānaṁ arahattañca samāpajjiṁ… samāpajjāmi…
tatiyassa ca jhānassa arahattassa ca lābhīmhi … vasīmhi … tatiyañca samāpanno… tatiyassa ca jhānassa arahattassa ca lābhimhi…
jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa vasimhi… tatiyañca jhānaṁ arahattañca sacchikataṁ mayāti
āpatti pārājikassa. sampajānamusā bhaṇantassa āpatti pārājikassa.

tīhākārehi tatiyañca jhānaṃ samāpajjiṃ … samāpajjāmi … samāpanno 657Tīhākārehi tatiyañca jhānaṁ samāpajjiṁ… samāpajjāmi…
… tatiyassa ca jhānassa lābhīmhi … vasīmhi … tatiyañca jhānaṃ samāpanno… tatiyassa ca jhānassa lābhimhi… vasimhi… tatiyañca
sacchikataṃ mayā, rāgo ca me catto … doso ca me catto … moho ca jhānaṁ sacchikataṁ mayā, rāgo ca me catto… doso ca me catto…
me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
rāgā ca me cittaṃ vinīvaraṇaṃ … dosā ca me cittaṃ vinīvaraṇaṃ … samukkheṭito. Rāgā ca me cittaṁ vinīvaraṇaṁ… dosā ca me cittaṁ
mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti vinīvaraṇaṁ… mohā ca me cittaṁ vinīvaraṇanti sampajānamusā
pārājikassa. bhaṇantassa āpatti pārājikassa.
211
tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ … tatiyañca jhānaṃ 658Tīhākārehitatiyañca jhānaṁ paṭhamañca jhānaṁ…
dutiyañca jhānaṃ samāpajjiṃ … samāpajjāmi … samāpanno … tatiyañca jhānaṁ dutiyañca jhānaṁ samāpajjiṁ… samāpajjāmi…
tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi … vasīmhi … samāpanno… tatiyassa ca jhānassa dutiyassa ca jhānassa lābhimhi…
tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti vasimhi… tatiyañca jhānaṁ dutiyañca jhānaṁ sacchikataṁ mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa. sampajānamusā bhaṇantassa āpatti pārājikassa.

tīkārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ … pe … 659Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ paṭhamañca
dutiyañca jhānaṃ … tatiyañca jhānaṃ … catutthañca jhānaṃ jhānaṁ…pe… dutiyañca jhānaṁ… tatiyañca jhānaṁ… catutthañca
samāpajjiṃ samāpajjāmi … samāpanno … mohā ca me cittaṃ jhānaṁ samāpajjiṁ samāpajjāmi… samāpanno… mohā ca me cittaṁ
vinīvaraṇaṃ catutthassa ca jhānassa lābhīmhi … vasīmhi … mohā ca vinīvaraṇaṁ catutthassa ca jhānassa lābhimhi… vasimhi… mohā ca
me cittaṃ vinīvaraṇaṃ catutthañca jhānaṃ sacchikataṃ mayāti me cittaṁ vinīvaraṇaṁ catutthañca jhānaṁ sacchikataṁ mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa. sampajānamusā bhaṇantassa āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 212

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

660Tīhākārehimohā ca me cittaṁ vinīvaraṇaṁ suññatañca


tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca vimokkhaṃ … vimokkhaṁ… animittañca vimokkhaṁ… appaṇihitañca vimokkhaṁ
animittañca vimokkhaṃ … appaṇihitañca vimokkhaṃ samāpajjiṃ … samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me cittaṁ
samāpajjāmi … samāpanno … mohā ca me cittaṃ vinīvaraṇaṃ vinīvaraṇaṁ appaṇihitassa ca vimokkhassa lābhimhi… vasimhi…
appaṇihitassa ca vimokkhassa lābhīmhi … vasīmhi … mohā ca me mohā ca me cittaṁ vinīvaraṇaṁ appaṇihito ca vimokkho sacchikato
cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayāti mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
sampajānamusā bhaṇantassa āpatti pārājikassa.
661Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ suññatañca
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ … samādhiṁ… animittañca samādhiṁ… appaṇihitañca samādhiṁ
animittañca samādhiṃ … appaṇihitañca samādhiṃ samāpajjiṃ … samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me cittaṁ
samāpajjāmi … samāpanno … mohā ca me cittaṃ vinīvaraṇaṃ vinīvaraṇaṁ appaṇihitassa ca samādhissa lābhimhi… vasimhi… mohā
appaṇihitassa ca samādhissa lābhīmhi … vasīmhi … mohā ca me ca me cittaṁ vinīvaraṇaṁ appaṇihito ca samādhi sacchikato mayāti
cittaṃ vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
sampajānamusā bhaṇantassa āpatti pārājikassa.
662Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ suññatañca
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ … samāpattiṁ… animittañca samāpattiṁ… appaṇihitañca samāpattiṁ
212 animittañca samāpattiṃ … appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me cittaṁ
samāpajjāmi … samāpanno … mohā ca me cittaṃ vinīvaraṇaṃ vinīvaraṇaṁ appaṇihitāya ca samāpattiyā lābhimhi… vasimhi… mohā
appaṇihitāya ca samāpattiyā lābhīmhi … vasīmhi … mohā ca me ca me cittaṁ vinīvaraṇaṁ appaṇihitā ca samāpatti sacchikatā mayāti
cittaṃ vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
sampajānamusā bhaṇantassa āpatti pārājikassa.
663Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ tisso ca vijjā
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ … samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me cittaṁ
samāpajjāmi … samāpanno … ‘ mohā ca me cittaṃ vinīvaraṇaṃ vinīvaraṇaṁ tissannañca vijjānaṁ lābhimhi… vasimhi… mohā ca me
tissannañca vijjānaṃ lābhīmhi … vasīmhi … mohā ca me cittaṃ cittaṁ vinīvaraṇaṁ tisso ca vijjā sacchikatā mayāti sampajānamusā
vinīvaraṇaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
bhaṇantassa āpatti pārājikassa.
664Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ cattāro ca
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne … satipaṭṭhāne… cattāro ca sammappadhāne… cattāro ca iddhipāde
cattāro ca sammappadhāne … cattāro ca iddhipāde samāpajjiṃ … samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me cittaṁ
samāpajjāmi … samāpanno … mohā ca me cittaṃ vinīvaraṇaṃ vinīvaraṇaṁ catunnañca iddhipādānaṁ lābhimhi… vasimhi… mohā
catunnañca iddhipādānaṃ lābhīmhi … vasīmhi … mohā ca me cittaṃ ca me cittaṁ vinīvaraṇaṁ cattāro ca iddhipādā sacchikatā mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa.
vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā
bhaṇantassa āpatti pārājikassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 213

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni …


665Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ pañca ca
pañca ca balāni samāpajjiṃ … samāpajjāmi … samāpanno … mohā ca
indriyāni… pañca ca balāni samāpajjiṁ… samāpajjāmi…
me cittaṃ vinīvaraṇaṃ pañcannañca balānaṃ lābhīmhi … vasīmhi …
samāpanno… mohā ca me cittaṁ vinīvaraṇaṁ pañcannañca balānaṁ
mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatāni mayāti
lābhimhi… vasimhi… mohā ca me cittaṁ vinīvaraṇaṁ pañca ca
sampajānamusā bhaṇantassa āpatti pārājikassa.
balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti
pārājikassa.
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge
samāpajjiṃ … samāpajjāmi … samāpanno … mohā ca me cittaṃ
666Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ satta ca
vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi … vasīmhi … mohā
bojjhaṅge samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me
ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayāti
cittaṁ vinīvaraṇaṁ sattannañca bojjhaṅgānaṁ lābhimhi… vasimhi…
sampajānamusā bhaṇantassa āpatti pārājikassa.
mohā ca me cittaṁ vinīvaraṇaṁ satta ca bojjhaṅgā sacchikatā mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa.
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ
maggaṃ samāpajjiṃ … samāpajjāmi … samāpanno … mohā ca me
667Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ ariyañca
cittaṃ vinīvaraṇaṃ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi …
aṭṭhaṅgikaṁ maggaṁ samāpajjiṁ… samāpajjāmi… samāpanno…
vasīmhi … mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca aṭṭhaṅgiko maggo
213 mohā ca me cittaṁ vinīvaraṇaṁ ariyassa ca aṭṭhaṅgikassa maggassa
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
lābhimhi… vasimhi… mohā ca me cittaṁ vinīvaraṇaṁ ariyo ca
aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalañca …
āpatti pārājikassa.
sakadāgāmiphalañca … anāgāmiphalañca … arahattañca samāpajjiṃ …
samāpajjāmi … samāpanno … mohā ca me cittaṃ vinīvaraṇaṃ
668Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ
arahattassa ca lābhīmhi … vasīmhi … mohā ca me cittaṃ vinīvaraṇaṃ
sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca…
arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti
arahattañca samāpajjiṁ… samāpajjāmi… samāpanno… mohā ca me
pārājikassa.
cittaṁ vinīvaraṇaṁ arahattassa ca lābhimhi… vasimhi… mohā ca me
cittaṁ vinīvaraṇaṁ arahattañca sacchikataṁ mayāti sampajānamusā
tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ, rāgo ca me catto … doso
bhaṇantassa āpatti pārājikassa.
ca me catto … moho ca me catto vanto mutto pahīno paṭinissaṭṭho
ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
669Tīhākārehi mohā ca me cittaṁ vinīvaraṇaṁ, rāgo ca me
pārājikassa.
catto… doso ca me catto… moho ca me catto vanto mutto pahīno
paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa
tīhākārehi … pe … sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ rāgā
āpatti pārājikassa.
ca me cittaṃ vinīvaraṇaṃ … dosā ca me cittaṃ vinīvaraṇanti
670Tīhākārehi…pe… sattahākārehi mohā ca me cittaṁ
vinīvaraṇaṁ rāgā ca me cittaṁ vinīvaraṇaṁ… dosā ca me cittaṁ
sampajānamusā bhaṇantassa āpatti pārājikassa pubbevassa hoti musā vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa—
bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti,
mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya
ruciṃ, vinidhāya bhāvaṃ. khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.

yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādipi vitthāretabbaṃ. 672Yathā ekamūlakaṁ vitthāritaṁ evameva dumūlakādipi
vitthāretabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 214

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

674Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṁ


tīhākārehi … pe … sattahākārehi paṭhamañca jhānaṃ dutiyañca
dutiyañca jhānaṁ tatiyañca jhānaṁ catutthañca jhānaṁ suññatañca
jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ
vimokkhaṁ animittañca vimokkhaṁ appaṇihitañca vimokkhaṁ
animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca
suññatañca samādhiṁ animittañca samādhiṁ appaṇihitañca samādhiṁ
samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca
suññatañca samāpattiṁ animittañca samāpattiṁ appaṇihitañca
samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso
samāpattiṁ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca
ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca
sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca
iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge
balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṁ maggaṁ
ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca
sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca
214 anāgāmiphalañca arahattañca samāpajjiṃ … samāpajjāmi …
samāpajjiṁ… samāpajjāmi… samāpanno…pe… rāgo ca me catto,
samāpanno … pe … rāgo ca me catto, doso ca me catto, moho ca me
doso ca me catto, moho ca me catto vanto mutto pahīno paṭinissaṭṭho
catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. rāgā
ukkheṭito samukkheṭito. Rāgā ca me cittaṁ vinīvaraṇaṁ, dosā ca me
ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca
cittaṁ vinīvaraṇaṁ, mohā ca me cittaṁ vinīvaraṇanti sampajānamusā
me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti
bhaṇantassa āpatti pārājikassa— pubbevassa hoti musā bhaṇissanti,
pārājikassa . pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā
bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā
bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ,
bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ,
vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 215

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

676Tīhākārehi paṭhamaṁ jhānaṁ samāpajjinti vattukāmo


dutiyaṁ jhānaṁ samāpajjinti sampajānamusā bhaṇantassa
tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
thullaccayassa.
pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

677Tīhākārehi paṭhamaṁ jhānaṁ samāpajjinti vattukāmo


tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ
tatiyaṁ jhānaṁ samāpajjinti sampajānamusā bhaṇantassa
samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
thullaccayassa.
tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ
678Tīhākārehi paṭhamaṁ jhānaṁ samāpajjinti vattukāmo
jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa
catutthaṁ jhānaṁ samāpajjinti sampajānamusā bhaṇantassa
āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.
tīhākārehi … pe … sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti
vattukāmo suññataṃ vimokkhaṃ … animittaṃ vimokkhaṃ …
679Tīhākārehi…pe… sattahākārehi paṭhamaṁ jhānaṁ
215 appaṇihitaṃ vimokkhaṃ … suññataṃ samādhiṃ … animittaṃ
samāpajjinti vattukāmo suññataṁ vimokkhaṁ… animittaṁ
samādhiṃ … appaṇihitaṃ samādhiṃ … suññataṃ samāpattiṃ …
vimokkhaṁ… appaṇihitaṁ vimokkhaṁ… suññataṁ samādhiṁ…
animittaṃ samāpattiṃ … appaṇihitaṃ samāpattiṃ … tisso vijjā …
animittaṁ samādhiṁ… appaṇihitaṁ samādhiṁ… suññataṁ
cattāro satipaṭṭhāne … cattāro sammappadhāne … cattāro iddhipāde
samāpattiṁ… animittaṁ samāpattiṁ… appaṇihitaṁ samāpattiṁ…
… pañcindriyāni … pañca balāni … satta bojjhaṅge … ariyaṃ
tisso vijjā… cattāro satipaṭṭhāne… cattāro sammappadhāne…
aṭṭhaṅgikaṃ maggaṃ … sotāpattiphalaṃ … sakadāgāmiphalaṃ …
cattāro iddhipāde… pañcindriyāni… pañca balāni… satta
anāgāmiphalaṃ … arahattaṃ samāpajjiṃ … pe … rāgo me catto …
bojjhaṅge… ariyaṁ aṭṭhaṅgikaṁ maggaṁ… sotāpattiphalaṁ…
doso me catto … moho me catto vanto mutto pahīno paṭinissaṭṭho
sakadāgāmiphalaṁ… anāgāmiphalaṁ… arahattaṁ samāpajjiṁ…pe…
ukkheṭito samukkheṭito. rāgā me cittaṃ vinīvaraṇaṃ … dosā me
rāgo me catto… doso me catto… moho me catto vanto mutto pahīno
cittaṃ vinīvaraṇaṃ … mohā me cittaṃ vinīvaraṇanti sampajānamusā
paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā me cittaṁ vinīvaraṇaṁ…
bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa
dosā me cittaṁ vinīvaraṇaṁ… mohā me cittaṁ vinīvaraṇanti
āpatti thullaccayassa . pubbevassa hoti musā bhaṇissanti, bhaṇantassa
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na
hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya
paṭivijānantassa āpatti thullaccayassa— pubbevassa hoti musā
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā
mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya
ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 216

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ 681Tīhākārehi dutiyaṁ jhānaṁ samāpajjinti vattukāmo tatiyaṁ
samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti jhānaṁ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa
pārājikassa; na paṭivijānantassa āpatti thullaccayassa. āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ 682Tīhākārehi dutiyaṁ jhānaṁ samāpajjinti vattukāmo
samāpajjinti … pe … mohā ca me cittaṃ vinīvaraṇanti sampajānamusā catutthaṁ jhānaṁ samāpajjinti…pe… mohā me cittaṁ vinīvaraṇanti
bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na
216
āpatti thullaccayassa. paṭivijānantassa āpatti thullaccayassa.

tīhākārehi … pe … sattahākārehi dutiyaṃ jhānaṃ samāpajjinti 683Tīhākārehi…pe… sattahākārehi dutiyaṁ jhānaṁ


vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā samāpajjinti vattukāmo paṭhamaṁ jhānaṁ samāpajjinti
bhaṇantassa paṭivijānantassa āpatti pārājikassa ; na paṭivijānantassa sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na
āpatti thullaccayassa … pe … vinidhāya bhāvaṃ. paṭivijānantassa āpatti thullaccayassa…pe… vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 217

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

685Tīhākārehi mohā me cittaṁ vinīvaraṇanti vattukāmo


tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ
paṭhamaṁ jhānaṁ samāpajjinti sampajānamusā bhaṇantassa
jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
thullaccayassa.
217 tīhākārehi … pe … sattahākārehi mohā me cittaṃ vinīvaraṇanti
686Tīhākārehi…pe… sattahākārehi mohā me cittaṁ
vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa
vinīvaraṇanti vattukāmo dosā me cittaṁ vinīvaraṇanti sampajānamusā
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa
thullaccayassa … pe … vinidhāya bhāvaṃ.
āpatti thullaccayassa…pe… vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 218

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi … pe … sattahākārehi paṭhamañca jhānaṃ dutiyañca 688Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṁ


jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ dutiyañca jhānaṁ tatiyañca jhānaṁ catutthañca jhānaṁ suññatañca
animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca vimokkhaṁ animittañca vimokkhaṁ appaṇihitañca vimokkhaṁ
samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca suññatañca samādhiṁ animittañca samādhiṁ appaṇihitañca samādhiṁ
samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso suññatañca samāpattiṁ animittañca samāpattiṁ appaṇihitañca
ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca samāpattiṁ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca
iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca
ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṁ maggaṁ
218
anāgāmiphalañca arahattañca samāpajjiṃ … pe … rāgo ca me catto … sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca
doso ca me catto … moho ca me catto vanto mutto pahīno samāpajjiṁ…pe… rāgo ca me catto… doso ca me catto… moho ca
paṭinissaṭṭho ukkheṭito samukkheṭito . rāgā ca me cittaṃ vinīvaraṇaṃ me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito,
… dosā ca me cittaṃ vinīvaraṇanti vattukāmo mohā me cittaṃ rāgā ca me cittaṁ vinīvaraṇaṁ dosā ca me cittaṁ vinīvaraṇanti
vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti vattukāmo mohā me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa
pārājikassa; na paṭivijānantassa āpatti thullaccayassa. [ ] etthantare paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
pāṭhā syāmapotthake natthi thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 219

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

689 Tīhākārehi dutiyañca jhānaṁ tatiyañca jhānaṁ catutthañca


tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ
jhānaṁ suññatañca vimokkhaṁ animittañca vimokkhaṁ
suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca
appaṇihitañca vimokkhaṁ suññatañca samādhiṁ animittañca
vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ
samādhiṁ appaṇihitañca samādhiṁ suññatañca samāpattiṁ
appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca
animittañca samāpattiṁ appaṇihitañca samāpattiṁ tisso ca vijjā
samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca
cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca
satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca
iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge
indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ
ariyañca aṭṭhaṅgikaṁ maggaṁ sotāpattiphalañca sakadāgāmiphalañca
maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca
anāgāmiphalañca arahattañca samāpajjiṁ…pe… rāgo ca me catto…
arahattañca samāpajjiṃ … pe … rāgo ca me catto … doso ca me catto
doso ca me catto… moho ca me catto vanto mutto pahīno
… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
paṭinissaṭṭho ukkheṭito samukkheṭito, rāgā ca me cittaṁ vinīvaraṇaṁ
samukkheṭito . rāgā ca me cittaṃ vinīvaraṇaṃ … dosā ca me cittaṃ
dosā ca me cittaṁ vinīvaraṇaṁ mohā ca me cittaṁ vinīvaraṇanti
vinīvaraṇaṃ … mohā ca me cittaṃ vinīvaraṇanti vattukāmo
vattukāmo paṭhamaṁ jhānaṁ samāpajjinti sampajānamusā
paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
āpatti thullaccayassa.
thullaccayassa.
219
690Tīhākārehi tatiyañca jhānaṁ catutthañca jhānaṁ…pe…
tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ … pe … mohā ca me
mohā ca me cittaṁ vinīvaraṇaṁ paṭhamañca jhānaṁ samāpajjinti
cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ samāpajjinti vattukāmo
vattukāmo dutiyaṁ jhānaṁ samāpajjinti sampajānamusā bhaṇantassa
dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
thullaccayassa.
thullaccayassa.

691Tīhākārehi…pe… sattahākārehi mohā ca me cittaṁ


tīhākārehi … pe … sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ
vinīvaraṇaṁ paṭhamañca jhānaṁ dutiyañca jhānaṁ tatiyañca jhānaṁ
paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca
catutthañca jhānaṁ…pe… rāgā ca me cittaṁ vinīvaraṇanti vattukāmo
jhānaṃ … pe … rāgā ca me cittaṃ vinīvaraṇanti vattukāmo dosā me
dosā me cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa
cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa
paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti
āpatti pārājikassa ; na paṭivijānantassa āpatti thullaccayassa .
thullaccayassa etthantare pāṭhā potthakesu
pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti,
— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā
bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya
bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ,
khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 220

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji …


693Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṁ jhānaṁ
samāpajjati … samāpanno … so bhikkhu paṭhamassa jhānassa lābhī …
samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa
vasī … tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti
jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṁ jhānaṁ
sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na
sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
paṭivijānantassa āpatti dukkaṭassa .
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa
hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa
catūhākārehi … pañcahākārehi … chahākārehi … sattahākārehi yo te
hoti musā mayā bhaṇitanti etthantare pātho potthakesu
vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji … samāpajjati …
.
samāpanno … so bhikkhu paṭhamassa jhānassa lābhī … vasī … tena
694Catūhākārehi… pañcahākārehi… chahākārehi…
bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā
sattahākārehi yo te vihāre vasi so bhikkhu paṭhamaṁ jhānaṁ
bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa
samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa
āpatti dukkaṭassa . pubbevassa hoti musā bhaṇissanti, bhaṇantassa
jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṁ jhānaṁ
hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya
sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— pubbevassa
hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa
tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ … tatiyaṃ
220 hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ,
jhānaṃ … catutthaṃ jhānaṃ … suññataṃ vimokkhaṃ … animittaṃ
vinidhāya ruciṁ, vinidhāya bhāvaṁ.
vimokkhaṃ … appaṇihitaṃ vimokkhaṃ … suññataṃ samādhiṃ …
animittaṃ samādhiṃ … appaṇihitaṃ samādhiṃ … suññataṃ
695Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṁ jhānaṁ…
samāpattiṃ … animittaṃ samāpattiṃ … appaṇihitaṃ samāpattiṃ …
tatiyaṁ jhānaṁ… catutthaṁ jhānaṁ… suññataṁ vimokkhaṁ…
tisso vijjā … cattāro satipaṭṭhāne … cattāro sammappadhāne …
animittaṁ vimokkhaṁ… appaṇihitaṁ vimokkhaṁ… suññataṁ
cattāro iddhipāde … pañca indriyāni … pañca balāni … satta
samādhiṁ… animittaṁ samādhiṁ… appaṇihitaṁ samādhiṁ…
bojjhaṅge … ariyaṃ aṭṭhaṅgikaṃ maggaṃ … sotāpattiphalaṃ …
suññataṁ samāpattiṁ… animittaṁ samāpattiṁ… appaṇihitaṁ
sakadāgāmiphalaṃ … anāgāmiphalaṃ … arahattaṃ samāpajji …
samāpattiṁ… tisso vijjā… cattāro satipaṭṭhāne… cattāro
samāpajjati … samāpanno … so bhikkhu arahattassa lābhī … vasī …
sammappadhāne… cattāro iddhipāde… pañca indriyāni… pañca
tena bhikkhunā arahattaṃ sacchikatanti sampajānamusā bhaṇantassa
balāni… satta bojjhaṅge… ariyaṁ aṭṭhaṅgikaṁ maggaṁ…
paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti
sotāpattiphalaṁ… sakadāgāmiphalaṁ… anāgāmiphalaṁ… arahattaṁ
dukkaṭassa.
samāpajji… samāpajjati… samāpanno… so bhikkhu arahattassa
lābhī… vasī… tena bhikkhunā arahattaṁ sacchikatanti
tīhākārehi yo te vihāre vasi, tassa bhikkhuno rāgo catto … doso catto
sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na
… moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
paṭivijānantassa āpatti dukkaṭassa.
samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
696Tīhākārehi yo te vihāre vasi, tassa bhikkhuno rāgo catto…
doso catto… moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.
tīhākārehi … pe … sattahākārehi yo te vihāre vasi, tassa bhikkhuno
rāgā cittaṃ vinīvaraṇaṃ … dosā cittaṃ vinīvaraṇaṃ … mohā cittaṃ 697Tīhākārehi…pe… sattahākārehi yo te vihāre vasi, tassa
vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti bhikkhuno rāgā cittaṁ vinīvaraṇaṁ… dosā cittaṁ vinīvaraṇaṁ…
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa … pe … mohā cittaṁ vinīvaraṇanti sampajānamusā bhaṇantassa
pubbevassa hoti musā bhaṇissanti , bhaṇantassa hoti musā bhaṇāmīti , paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti
bhaṇitassa hoti musā mayā bhaṇitanti , vinidhāya diṭṭhiṃ , vinidhāya dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti
khantiṃ , vinidhāya ruciṃ , vinidhāya bhāvaṃ . musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya
diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
tīhākārehi … pe … sattahākārehi yo te vihāre vasi so bhikkhu
suññāgāre paṭhamaṃ jhānaṃ … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … 698Tīhākārehi…pe… sattahākārehi yo te vihāre vasi so bhikkhu
catutthaṃ jhānaṃ samāpajji … samāpajjati … samāpanno … so suññāgāre paṭhamaṁ jhānaṁ… dutiyaṁ jhānaṁ… tatiyaṁ jhānaṁ…
bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena catutthaṁ jhānaṁ samāpajji… samāpajjati… samāpanno… so
bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena
bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā
āpatti dukkaṭassa . pubbevassa hoti musā bhaṇissanti, bhaṇantassa bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa
hoti musā bhaṇāmīti bhaṇitassa hoti, musā mayā bhaṇitanti, vinidhāya āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. hoti musā bhaṇāmīti bhaṇitassa hoti, musā mayā bhaṇitanti, vinidhāya
diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
yathā idaṃ vitthāritaṃ evameva sesānipi vitthāretabbāni.
699Yathā idaṁ vitthāritaṁ evameva sesānipi vitthāretabbāni.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 221

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tīhākārehi … pe … sattahākārehi yo te cīvaraṃ paribhuñji … yo te 700Tīhākārehi…pe… sattahākārehi yo te cīvaraṁ paribhuñji…


piṇḍapātaṃ paribhuñji … yo te senāsanaṃ paribhuñji … yo te yo te piṇḍapātaṁ paribhuñji… yo te senāsanaṁ paribhuñji… yo te
gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre gilānappaccayabhesajjaparikkhāraṁ paribhuñji so bhikkhu suññāgāre
catutthaṃ jhānaṃ samāpajji … samāpajjati … samāpanno … so catutthaṁ jhānaṁ samāpajji… samāpajjati… samāpanno… so
bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena
bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā
bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa
āpatti dukkaṭassa … pe … vinidhāya bhāvaṃ. āpatti dukkaṭassa…pe… vinidhāya bhāvaṁ.

tīhākārehi … pe … sattahākārehi yena te vihāro paribhutto … yena te 701Tīhākārehi…pe… sattahākārehi yena te vihāro paribhutto…
cīvaraṃ paribhuttaṃ … yena te piṇḍapāto paribhutto … yena te yena te cīvaraṁ paribhuttaṁ… yena te piṇḍapāto paribhutto… yena
senāsanaṃ paribhuttaṃ … yena te gilānappaccayabhesajjaparikkhāro te senāsanaṁ paribhuttaṁ… yena te
paribhutto … so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji … gilānappaccayabhesajjaparikkhāro paribhutto… so bhikkhu suññāgāre
samāpajjati … samāpanno … so bhikkhu suññāgāre catutthassa catutthaṁ jhānaṁ samāpajji… samāpajjati… samāpanno… so
jhānassa lābhī … vasī … tena bhikkhunā suññāgāre catutthaṃ jhānaṃ bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena
221
sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā
thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa … pe … bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa
vinidhāya bhāvaṃ. āpatti dukkaṭassa…pe… vinidhāya bhāvaṁ.

tīhākārehi … pe … sattahākārehi yaṃ tvaṃ āgamma vihāraṃ adāsi … 702Tīhākārehi…pe… sattahākārehi yaṁ tvaṁ āgamma vihāraṁ
cīvaraṃ adāsi … piṇḍapātaṃ adāsi … senāsanaṃ adāsi … adāsi… cīvaraṁ adāsi… piṇḍapātaṁ adāsi… senāsanaṁ adāsi…
gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre gilānappaccayabhesajjaparikkhāraṁ adāsi so bhikkhu suññāgāre
catutthaṃ jhānaṃ samāpajji … samāpajjati … samāpanno … so catutthaṁ jhānaṁ samāpajji… samāpajjati… samāpanno… so
bhikkhu suññāgāre catutthassa jhānassa lābhī … vasī … tena bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena
bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhikkhunā suññāgāre catutthaṁ jhānaṁ sacchikatanti sampajānamusā
bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa
āpatti dukkaṭassa . pubbevassa hoti musā bhaṇissanti , bhaṇantassa āpatti dukkaṭassa— pubbevassa hoti musā bhaṇissanti, bhaṇantassa
hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 222

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

704Anāpatti— adhimānena, anullapanādhippāyassa,


ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

1.1.4.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā

Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
705
Adhimāne adhimānena () araññamhi,
piṇḍopajjhāriyāpatho;
Saṁyojanā rahodhammā,
vihāro paccupaṭṭhito.

anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, 706


222 khittacittassa, vedanāṭṭassa, ādikammikassāti. Na dukkaraṁ viriyamathopi maccuno,
Bhāyāvuso vippaṭisāri sammā;
Viriyena yogena ārādhanāya,
Atha vedanāya adhivāsanā duve.

707
Brāhmaṇe pañca vatthūni,
aññaṁ byākaraṇā tayo;
Agārāvaraṇā kāmā,
rati cāpi apakkami.

708
Aṭṭhi pesi ubho gāvaghātakā,
Piṇḍo sākuṇiko nicchavi orabbhi;
Asi ca sūkariko satti māgavi,
Usu ca kāraṇiko sūci sārathi.

709
Yo ca sibbīyati sūcako hi so,
Aṇḍabhāri ahu gāmakūṭako;
Kūpe nimuggo hi so pāradāriko,
Gūthakhādī ahu duṭṭhabrāhmaṇo.

710
Nicchavitthī aticārinī ahu,
Maṅgulitthī ahu ikkhaṇitthikā;
Okilinī hi sapattaṅgārokiri,
Sīsacchinno ahu coraghātako.

711
Bhikkhu bhikkhunī sikkhamānā,
Sāmaṇero atha sāmaṇerikā;
Kassapassa vinayasmiṁ pabbajaṁ,
Pāpakammamakariṁsu tāvade.

712
Tapodā rājagahe yuddhaṁ,
nāgānogāhanena ca;
Sobhito arahaṁ bhikkhu,
pañcakappasataṁ sareti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 223

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ


byākāsi. tassa kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ 1.1.4.2. Vinīta
Vinītav
vatth
atthu
u
paññattaṃ. kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno ’’ ti?
bhagavato etamatthaṃ ārocesi. ‘‘ anāpatti, bhikkhu, adhimānenā ’’ ti.
Vinīta
Vinītav
vatth
atthu
u
tena kho pana samayena aññataro bhikkhu paṇidhāya araññe viharati
713Tenakho pana samayena aññataro bhikkhu adhimānena
– ‘‘ evaṃ maṃ jano sambhāvessatī ’’ ti. taṃ jano sambhāvesi. tassa aññaṁ byākāsi. Tassa kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. na ca, paññattaṁ. Kacci nu kho ahaṁ pārājikaṁ āpattiṁ āpanno”ti?
bhikkhave, paṇidhāya araññe vatthabbaṃ. yo vaseyya, āpatti Bhagavato etamatthaṁ ārocesi. “Anāpatti, bhikkhu, adhimānenā”ti.
dukkaṭassā ’’ ti. (1)

tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati –


714Tena kho pana samayena aññataro bhikkhu paṇidhāya
‘‘ evaṃ maṃ jano sambhāvessatī ’’ ti. taṃ jano sambhāvesi. tassa araññe viharati— “evaṁ maṁ jano sambhāvessatī”ti. Taṁ jano
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. na ca, sambhāvesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
bhikkhave, paṇidhāya piṇḍāya caritabbaṃ. yo careyya, āpatti pārājikassa. Na ca, bhikkhave, paṇidhāya araññe vatthabbaṁ. Yo
dukkaṭassā ’’ ti. vaseyya, āpatti dukkaṭassā”ti. (2)
223
tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ
715Tena kho pana samayena aññataro bhikkhu paṇidhāya
etadavoca – ‘‘ ye, āvuso, amhākaṃ upajjhāyassa saddhivihārikā piṇḍāya carati— “evaṁ maṁ jano sambhāvessatī”ti. Taṁ jano
sabbeva arahanto ’’ ti. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto sambhāvesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
tvaṃ, bhikkhū ’’ ti? ‘‘ ullapanādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ pārājikassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṁ. Yo
anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti. careyya, āpatti dukkaṭassā”ti. (3)

tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ


716Tena kho pana samayena aññataro bhikkhu aññataraṁ
etadavoca – ‘‘ ye, āvuso, amhākaṃ upajjhāyassa antevāsikā sabbeva bhikkhuṁ etadavoca— “ye, āvuso, amhākaṁ upajjhāyassa
mahiddhikā mahānubhāvā ’’ ti. tassa kukkuccaṃ ahosi … pe … ‘‘ saddhivihārikā sabbeva arahanto”ti. Tassa kukkuccaṁ ahosi…pe…
kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ ullapanādhippāyo ahaṃ, bhagavā ’’ ti. “kiṁcitto tvaṁ, bhikkhū”ti? “Ullapanādhippāyo ahaṁ, bhagavā”ti.
‘‘ anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti. “Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (4)

tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati …


717Tena kho pana samayena aññataro bhikkhu aññataraṁ
paṇidhāya tiṭṭhati … paṇidhāya nisīdati … paṇidhāya seyyaṃ kappeti bhikkhuṁ etadavoca— “ye, āvuso, amhākaṁ upajjhāyassa antevāsikā
– ‘‘ evaṃ maṃ jano sambhāvessatī ’’ ti. taṃ jano sambhāvesi. tassa sabbeva mahiddhikā mahānubhāvā”ti. Tassa kukkuccaṁ ahosi…pe…
“kiṁcitto tvaṁ, bhikkhū”ti? “Ullapanādhippāyo ahaṁ, bhagavā”ti.
“Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (5)

kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa. na ca, 718Tena kho pana samayena aññataro bhikkhu paṇidhāya
caṅkamati… paṇidhāya tiṭṭhati… paṇidhāya nisīdati… paṇidhāya
bhikkhave, paṇidhāya seyyā kappetabbā. yo kappeyya, āpatti
seyyaṁ kappeti— “evaṁ maṁ jano sambhāvessatī”ti. Taṁ jano
dukkaṭassā ’’ ti.
sambhāvesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
pārājikassa. Na ca, bhikkhave, paṇidhāya seyyā kappetabbā. Yo
tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
kappeyya, āpatti dukkaṭassā”ti. (6--9)
uttarimanussadhammaṃ ullapati. sopi evamāha – ‘‘ mayhampi, āvuso,
saṃyojanā pahīnā ’’ ti. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ
tvaṃ, bhikkhu, āpanno pārājika ’’ nti . 719Tena kho pana samayena aññataro bhikkhu aññatarassa
bhikkhuno uttarimanussadhammaṁ ullapati. Sopi evamāha—
“mayhampi, āvuso, saṁyojanā pahīnā”ti. Tassa kukkuccaṁ
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (10)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 224

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu rahogato 720Tena kho pana samayena aññataro bhikkhu rahogato
uttarimanussadhammaṃ ullapati. paracittavidū bhikkhu taṃ uttarimanussadhammaṁ ullapati. Paracittavidū bhikkhu taṁ
bhikkhuṃ apasādesi – ‘‘ mā, āvuso, evarūpaṃ abhaṇi. nattheso tuyha bhikkhuṁ apasādesi— “mā, āvuso, evarūpaṁ abhaṇi. Nattheso
’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, tuyhan”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
pārājikassa; āpatti dukkaṭassā ’’ ti. pārājikassa; āpatti dukkaṭassā”ti. (11)

tena kho pana samayena aññataro bhikkhu rahogato 721Tena kho pana samayena aññataro bhikkhu rahogato
uttarimanussadhammaṃ ullapati. devatā taṃ bhikkhuṃ apasādesi – ‘‘ uttarimanussadhammaṁ ullapati. Devatā taṁ bhikkhuṁ apasādesi—
mā, bhante, evarūpaṃ abhaṇi. nattheso tuyha ’’ nti . tassa kukkuccaṃ “mā, bhante, evarūpaṁ abhaṇi. Nattheso tuyhan”ti. Tassa kukkuccaṁ
ahosi … pe … ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti. (12)

tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ 722Tena kho pana samayena aññataro bhikkhu aññataraṁ
etadavoca – ‘‘ yo, āvuso , tuyhaṃ vihāre vasati so bhikkhu arahā ’’ ti . upāsakaṁ etadavoca— “yo, āvuso, tuyhaṁ vihāre vasati so bhikkhu
224
so ca tassa vihāre vasati. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto arahā”ti. So ca tassa vihāre vasati. Tassa kukkuccaṁ ahosi…pe…
tvaṃ, bhikkhū ’’ ti? ‘‘ ullapanādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ “kiṁcitto tvaṁ, bhikkhū”ti? “Ullapanādhippāyo ahaṁ, bhagavā”ti.
anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’ ti. “Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (13)

tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ 723Tena kho pana samayena aññataro bhikkhu aññataraṁ
etadavoca – ‘‘ yaṃ tvaṃ, āvuso, upaṭṭhesi upāsakaṁ etadavoca— “yaṁ tvaṁ, āvuso, upaṭṭhesi
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena so cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena so
bhikkhu arahā ’’ ti. so ca taṃ upaṭṭheti bhikkhu arahā”ti. So ca taṁ upaṭṭheti
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. tassa cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tassa
kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti?
ullapanādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, “Ullapanādhippāyo ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu, pārājikassa;
pārājikassa; āpatti thullaccayassā ’’ ti. āpatti thullaccayassā”ti. (14)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 225

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū 724Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
etadavocuṃ – ‘‘ atthāyasmato uttarimanussadhammo ’’ ti? ‘‘ nāvuso, bhikkhū etadavocuṁ— “atthāyasmato uttarimanussadhammo”ti?
dukkaraṃ aññaṃ byākātu ’’ nti . tassa kukkuccaṃ ahosi – ‘‘ ye kho te “Nāvuso, dukkaraṁ aññaṁ byākātun”ti. Tassa kukkuccaṁ ahosi— “ye
bhagavato sāvakā te evaṃ vadeyyuṃ. ahañcamhi na bhagavato sāvako. kho te bhagavato sāvakā te evaṁ vadeyyuṁ. Ahañcamhi na bhagavato
kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno ’’ ti? bhagavato sāvako. Kacci nu kho ahaṁ pārājikaṁ āpattiṁ āpanno”ti? Bhagavato
etamatthaṃ ārocesi. ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ etamatthaṁ ārocesi. “Kiṁcitto tvaṁ, bhikkhū”ti? “Anullapanādhippāyo
anullapanādhippāyo ahaṃ, bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, ahaṁ, bhagavā”ti. “Anāpatti, bhikkhu, anullapanādhippāyassā”ti. (15)
anullapanādhippāyassā ’’ ti .
725Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū etadavocuṁ— “atthāyasmato uttarimanussadhammo”ti?
etadavocuṃ – ‘‘ atthāyasmato uttarimanussadhammo ’’ ti? ‘‘ “Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā”ti. Tassa
ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā ’’ ti. tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, anullapanādhippāyassā”ti.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā (16)
’’ ti.
726Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū etadavocuṁ— “mā kho, āvuso, bhāyī”ti. “Nāhaṁ, āvuso,
225
etadavocuṃ – ‘‘ mā kho, āvuso, bhāyī ’’ ti. nāhaṃ, āvuso, maccuno maccuno bhāyāmī”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhāyāmī ’’ ti. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, bhikkhu, anullapanādhippāyassā”ti. (17)
anullapanādhippāyassā ’’ ti.
727Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū etadavocuṁ— “mā kho, āvuso, bhāyī”ti. “Yo nūnāvuso,
etadavocuṃ – ‘‘ mā kho, āvuso, bhāyī ’’ ti. ‘‘ yo nūnāvuso, vippaṭisārī vippaṭisārī assa so bhāyeyyā”ti. Tassa kukkuccaṁ ahosi…pe…
assa so bhāyeyyā ’’ ti. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, “anāpatti, bhikkhu, anullapanādhippāyassā”ti. (18)
bhikkhu, anullapanādhippāyassā ’’ ti.
728Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū etadavocuṁ— “atthāyasmato uttarimanussadhammo”ti?
etadavocuṃ – ‘‘ atthāyasmato uttarimanussadhammo ’’ ti? ‘‘ “Ārādhanīyo kho, āvuso, dhammo sammāpayuttenā”ti. Tassa
ārādhanīyo kho, āvuso, dhammo sammāpayuttenā ’’ ti. tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, anullapanādhippāyassā”ti.
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā (19)
’’ ti.
729Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū bhikkhū etadavocuṁ— “atthāyasmato uttarimanussadhammo”ti?
“Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā”ti. Tassa
etadavocuṃ – ‘‘ atthāyasmato uttarimanussadhammo ’’ ti? ‘‘
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, anullapanādhippāyassā”ti.
ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā ’’ ti. tassa
(20)
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā
’’ ti.
730Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū etadavocuṁ— “atthāyasmato uttarimanussadhammo”ti?
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
“Ārādhanīyo kho, āvuso, dhammo yuttayogenā”ti. Tassa kukkuccaṁ
etadavocuṃ – ‘‘ atthāyasmato uttarimanussadhammo ’’ ti? ‘‘
ahosi…pe… “anāpatti, bhikkhu, anullapanādhippāyassā”ti. (21)
ārādhanīyo kho, āvuso, dhammo yuttayogenā ’’ ti. tassa kukkuccaṃ
ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā ’’ ti.
731Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū etadavocuṁ— “kaccāvuso, khamanīyaṁ, kacci yāpanīyan”ti?
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
“Nāvuso, sakkā yena vā tena vā adhivāsetun”ti. Tassa kukkuccaṁ
etadavocuṃ – ‘‘ kaccāvuso, khamanīyaṃ, kacci yāpanīya ’’ nti ? ‘‘
ahosi…pe… “anāpatti, bhikkhu, anullapanādhippāyassā”ti. (22)
nāvuso, sakkā yena vā tena vā adhivāsetu ’’ nti . tassa kukkuccaṃ
ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā ’’ ti.
732Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ
bhikkhū etadavocuṁ— “kaccāvuso, khamanīyaṁ, kacci yāpanīyan”ti?
tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ bhikkhū
“Nāvuso, sakkā puthujjanena adhivāsetun”ti. Tassa kukkuccaṁ
etadavocuṃ – ‘‘ kaccāvuso khamanīyaṃ, kacci yāpanīya ’’ nti ? ‘‘
ahosi…pe… “kiṁcitto tvaṁ, bhikkhū”ti? “Ullapanādhippāyo ahaṁ,
nāvuso, sakkā puthujjanena adhivāsetu ’’ nti . tassa kukkuccaṃ ahosi
bhagavā”ti. “Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
… pe … ‘‘ kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ ullapanādhippāyo ahaṃ,
(23)
bhagavā ’’ ti. ‘‘ anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā ’’
ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 226

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā


733Tena kho pana samayena aññataro brāhmaṇo bhikkhū
etadavoca – ‘‘ āyantu , bhonto arahanto ’’ ti . tesaṃ kukkuccaṃ ahosi
nimantetvā etadavoca— “āyantu bhonto arahanto”ti. Tesaṁ
– ‘‘ mayañcamha na arahanto anarahanto ( sī . ) . ayañca brāhmaṇo
kukkuccaṁ ahosi— “mayañcamha na arahanto anarahanto (Si, Pa1).
amhe arahantavādena samudācarati. kathaṃ nu kho amhehi
Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathaṁ nu
paṭipajjitabba ’’ nti ? bhagavato etamatthaṃ ārocesuṃ. ‘‘ anāpatti,
kho amhehi paṭipajjitabban”ti? Bhagavato etamatthaṁ ārocesuṁ.
bhikkhave, pasādabhaññe ’’ ti .
“Anāpatti, bhikkhave, pasādabhaññe”ti. (24)
tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā
734Tena kho pana samayena aññataro brāhmaṇo bhikkhū
etadavoca – ‘‘ nisīdantu , bhonto arahanto ’’ ti … ‘‘ bhuñjantu , bhonto
nimantetvā etadavoca— “nisīdantu bhonto arahanto”ti… “bhuñjantu
arahanto ’’ ti … ‘‘ tappentu , bhonto arahanto ’’ ti … ‘‘ gacchantu ,
bhonto arahanto”ti… “tappentu bhonto arahanto”ti… “gacchantu,
bhonto arahanto ’’ ti . tesaṃ kukkuccaṃ ahosi – ‘‘ mayañcamha na
bhonto arahanto”ti. Tesaṁ kukkuccaṁ ahosi— “mayañcamha na
arahanto . ayañca brāhmaṇo amhe arahantavādena samudācarati .
arahanto. Ayañca brāhmaṇo amhe arahantavādena samudācarati.
kathaṃ nu kho amhehi paṭipajjitabba ’’ nti ? bhagavato etamatthaṃ
Kathaṁ nu kho amhehi paṭipajjitabban”ti? Bhagavato etamatthaṁ
ārocesuṃ . ‘‘ anāpatti, bhikkhave , pasādabhaññe ’’ ti .
ārocesuṁ. “Anāpatti, bhikkhave, pasādabhaññe”ti. (25--28)
tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
226 735Tena kho pana samayena aññataro bhikkhu aññatarassa
uttarimanussadhammaṃ ullapati . sopi evamāha – ‘‘ mayhampi , āvuso
bhikkhuno uttarimanussadhammaṁ ullapati. Sopi evamāha—
, āsavā pahīnā ’’ ti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ ,
“mayhampi, āvuso, āsavā pahīnā”ti. Tassa kukkuccaṁ ahosi…pe…
bhikkhu , āpanno pārājika ’’ nti .
“āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (29)
tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
736Tena kho pana samayena aññataro bhikkhu aññatarassa
uttarimanussadhammaṃ ullapati . sopi evamāha – ‘‘ mayhampi , āvuso
bhikkhuno uttarimanussadhammaṁ ullapati. Sopi evamāha—
, ete dhammā saṃvijjantī ’’ ti . tassa kukkuccaṃ ahosi … pe … ‘‘
“mayhampi, āvuso, ete dhammā saṁvijjantī”ti. Tassa kukkuccaṁ
āpattiṃ tvaṃ , bhikkhu , āpanno pārājika ’’ nti .
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (30)
tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
737Tena kho pana samayena aññataro bhikkhu aññatarassa
uttarimanussadhammaṃ ullapati . sopi evamāha – ‘‘ ahampāvuso ,
bhikkhuno uttarimanussadhammaṁ ullapati. Sopi evamāha—
tesu dhammesu sandissāmī ’’ ti . tassa kukkuccaṃ ahosi … pe … ‘‘
“ahampāvuso, tesu dhammesu sandissāmī”ti. Tassa kukkuccaṁ
āpattiṃ tvaṃ , bhikkhu , āpanno pārājika ’’ nti .
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno pārājikan”ti. (31)
tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘
738Tena kho pana samayena aññataraṁ bhikkhuṁ ñātakā
ehi , bhante , agāraṃ ajjhāvasā ’’ ti . ‘‘ abhabbo kho , āvuso , mādiso
etadavocuṁ— “ehi, bhante, agāraṁ ajjhāvasā”ti. “Abhabbo kho,
āvuso, mādiso agāraṁ ajjhāvasitun”ti. Tassa kukkuccaṁ ahosi…pe…
agāraṃ ajjhāvasitu ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti ,
“anāpatti, bhikkhu, anullapanādhippāyassā”ti. (32)
bhikkhu , anullapanādhippāyassā ’’ ti .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 227

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘ 739Tena kho pana samayena aññataraṁ bhikkhuṁ ñātakā
ehi, bhante, kāme paribhuñjā ’’ ti. ‘‘ āvaṭā me, āvuso, kāmā ’’ ti. tassa etadavocuṁ— “ehi, bhante, kāme paribhuñjā”ti. “Āvaṭā me, āvuso,
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā kāmā”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
’’ ti. anullapanādhippāyassā”ti. (33)

tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘ 740Tena kho pana samayena aññataraṁ bhikkhuṁ ñātakā
abhiramasi, bhante ’’ ti? ‘‘ abhirato ahaṃ, āvuso, paramāya abhiratiyā etadavocuṁ— “abhiramasi, bhante”ti? “Abhirato ahaṁ, āvuso,
’’ ti. tassa kukkuccaṃ ahosi. ‘‘ ye kho te bhagavato sāvakā te evaṃ paramāya abhiratiyā”ti. Tassa kukkuccaṁ ahosi. “Ye kho te bhagavato
vadeyyuṃ ! ahañcamhi na bhagavato sāvako. kacci nu kho ahaṃ sāvakā te evaṁ vadeyyuṁ. Ahañcamhi na bhagavato sāvako. Kacci nu
pārājikaṃ āpattiṃ āpanno ’’ ti? bhagavato etamatthaṃ ārocesi. ‘‘ kho ahaṁ pārājikaṁ āpattiṁ āpanno”ti? Bhagavato etamatthaṁ
227
kiṃcitto tvaṃ, bhikkhū ’’ ti? ‘‘ anullapanādhippāyo ahaṃ, bhagavā ’’ ārocesi. “Kiṁcitto tvaṁ, bhikkhū”ti? “Anullapanādhippāyo ahaṁ,
ti. ‘‘ anāpatti, bhikkhu, anullapanādhippāyassā ’’ ti. bhagavā”ti. “Anāpatti, bhikkhu, anullapanādhippāyassā”ti. (34)

tena kho pana samayena sambahulā bhikkhū katikaṃ katvā 741Tena kho pana samayena sambahulā bhikkhū katikaṁ katvā
aññatarasmiṃ āvāse vassaṃ upagacchiṃsu – ‘‘ yo imamhā āvāsā aññatarasmiṁ āvāse vassaṁ upagacchiṁsu— “yo imamhā āvāsā
paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmā ’’ ti. aññataro paṭhamaṁ pakkamissati taṁ mayaṁ arahāti jānissāmā”ti. Aññataro
bhikkhu – ‘‘ maṃ arahāti jānantū ’’ ti, tamhā āvāsā paṭhamaṃ bhikkhu— “maṁ arahāti jānantū”ti, tamhā āvāsā paṭhamaṁ pakkāmi.
pakkāmi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
āpanno pārājika ’’ nti . pārājikan”ti. (35)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 228

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

228.imāni vatthuni saṃ. ni. 2.202 āgatāni tena samayena buddho 74212S2.202/1
bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana Tena samayena buddho bhagavā rājagahe viharati veḷuvane
samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo
pabbate viharanti. atha kho āyasmā mahāmoggallāno āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho
pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yenāyasmā lakkhaṇo āyasmā mahāmoggallāno pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ
tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca – ādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā
‘‘āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā’’ti. āyasmantaṁ lakkhaṇaṁ etadavoca— “āyāmāvuso lakkhaṇa,
‘‘evamāvuso’’ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa rājagahaṁ piṇḍāya pavisissāmā”ti. “Evamāvuso”ti kho āyasmā
paccassosi. atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.
orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. atha kho āyasmā 743Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā
lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ko nu kho, orohanto aññatarasmiṁ padese sitaṁ pātvākāsi. Atha kho āyasmā
āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’’ti? ‘‘akālo lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca— “ko nu kho,
kho, āvuso lakkhaṇa, etassa pañhassa pañhassa byākaraṇāya (syā.). āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti? “Akālo
bhagavato maṃ santike etaṃ pañhaṃ pucchāti. atha kho āyasmā ca kho, āvuso lakkhaṇa, etassa pañhassa paṇhassa byākaraṇāya (Sya1-3).
lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā Bhagavato maṁ santike etaṁ pañhaṁ pucchā”ti.
pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu;
228
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 744Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno
ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena
mahāmoggallānaṃ etadavoca – ‘‘idhāyasmā mahāmoggallāno bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā
gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. ko ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo
nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’’ti? āyasmantaṁ mahāmoggallānaṁ etadavoca— “idhāyasmā
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṁ padese
aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. tamenaṃ gijjhāpi kākāpi sitaṁ pātvākāsi. Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa
kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vituḍenti vitudenti pātukammāyā”ti? “Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto
vitacchenti virājenti (syā.). sā sudaṃ aṭṭassaraṃ karoti. tassa mayhaṃ, addasaṁ aṭṭhikasaṅkhalikaṁ vehāsaṁ gacchantiṁ. Tamenaṁ gijjhāpi
āvuso, etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vituḍenti
evarūpopi nāma satto bhavissati! evarūpopi nāma yakkho bhavissati! vitudanti (Si), vitudenti vitacchenti virājenti (Sya1-3), vitudenti (Pa1).
evarūpopi nāma attabhāvappaṭilābho bhavissatī’’’ti! bhikkhū Sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ, āvuso, etadahosi—
ujjhāyanti khiyyanti vipācenti – ‘‘uttarimanussadhammaṃ āyasmā ‘acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpopi nāma satto
mahāmoggallāno ullapatī’’ti. atha kho bhagavā bhikkhū āmantesi – bhavissati. Evarūpopi nāma yakkho bhavissati. Evarūpopi nāma
‘‘cakkhubhūtā vata, bhikkhave, sāvakā viharanti. ñāṇabhūtā vata, attabhāvappaṭilābho bhavissatī’ ”ti. Bhikkhū ujjhāyanti khiyyanti
bhikkhave, sāvakā viharanti. yatra hi nāma sāvako evarūpaṃ ñassati vipācenti— “uttarimanussadhammaṁ āyasmā mahāmoggallāno
ullapatī”ti.
745Atha kho bhagavā bhikkhū āmantesi— “cakkhubhūtā vata,
bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata, bhikkhave, sāvakā
vā dakkhati vā sakkhiṃ vā karissati. pubbeva me so, bhikkhave, satto
viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā
diṭṭho ahosi. api cāhaṃ na byākāsiṃ. ahañcetaṃ byākareyyaṃ pare ca
sakkhiṁ vā karissati. Pubbeva me so, bhikkhave, satto diṭṭho ahosi.
me na saddaheyyuṃ. ye me na saddaheyyuṃ tesaṃ taṃ assa
Api cāhaṁ na byākāsiṁ. Ahañcetaṁ byākareyyaṁ pare ca me na
dīgharattaṃ ahitāya dukkhāya. eso, bhikkhave, satto imasmiṃyeva
saddaheyyuṁ. Ye me na saddaheyyuṁ tesaṁ taṁ assa dīgharattaṁ
rājagahe goghātako ahosi. so tassa kammassa vipākena bahūni vassāni
ahitāya dukkhāya. Eso, bhikkhave, satto imasmiṁyeva rājagahe
bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni
niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ
vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye
attabhāvappaṭilābhaṃ paṭisaṃvedeti. saccaṃ, bhikkhave, moggallāno
paccitvā tasseva kammassa vipākāvasesena evarūpaṁ
āha. anāpatti, bhikkhave, moggallānassā’’ti.
attabhāvappaṭilābhaṁ paṭisaṁvedeti. Saccaṁ, bhikkhave, moggallāno
āha. Anāpatti, bhikkhave, moggallānassā”ti. (36)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 229

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ 746 12S2.203/1-12S2.211/1


vehāsaṃ gacchantiṃ. tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā “Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ maṁsapesiṁ
anupatitvā vitacchenti vibhajjenti vitudenti vitacchenti virājenti (syā.). vehāsaṁ gacchantiṁ. Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā
sā sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva anupatitvā vitacchenti vibhajjenti vitacchenti virājenti (Si), vitudenti
rājagahe goghātako ahosi…pe…. vitacchenti virājenti (Sya1-3), vitacchenti vibhajenti (Pa1). Sā sudaṁ
aṭṭassaraṁ karoti…pe… eso, bhikkhave, satto imasmiṁyeva rājagahe
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ goghātako ahosi…pe… . (37)
maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. tamenaṃ gijjhāpi kākāpi kulalāpi 747“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
anupatitvā anupatitvā vitacchenti vibhajjenti. so sudaṃ aṭṭassaraṃ maṁsapiṇḍaṁ vehāsaṁ gacchantaṁ. Tamenaṁ gijjhāpi kākāpi
karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sākuṇiko kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṁ
ahosi…pe…. aṭṭassaraṁ karoti…pe… eso, bhikkhave, satto imasmiṁyeva rājagahe
sākuṇiko ahosi…pe… . (38)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ
purisaṃ vehāsaṃ gacchantaṃ. tamenaṃ gijjhāpi kākāpi kulalāpi 748“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
anupatitvā anupatitvā vitacchenti vibhajjenti. so sudaṃ aṭṭassaraṃ nicchaviṁ purisaṁ vehāsaṁ gacchantaṁ. Tamenaṁ gijjhāpi kākāpi
karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe orabbhiko kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṁ
229
ahosi…pe…. aṭṭassaraṁ karoti…pe… eso, bhikkhave, satto imasmiṁyeva rājagahe
orabbhiko ahosi…pe… . (39)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ
purisaṃ vehāsaṃ gacchantaṃ . tassa te asī uppatitvā uppatitvā 749“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
tasseva kāye nipatanti. so sudaṃ aṭṭassaraṃ karoti…pe… eso, asilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa te asī uppatitvā
bhikkhave, satto imasmiṃyeva rājagahe sūkariko ahosi…pe…. uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti…pe…
eso, bhikkhave, satto imasmiṁyeva rājagahe sūkariko ahosi…pe… . (40)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ
purisaṃ vehāsaṃ gacchantaṃ. tassa tā sattiyo uppatitvā uppatitvā 750“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
tasseva kāye nipatanti. so sudaṃ aṭṭassaraṃ karoti…pe… eso, sattilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa tā sattiyo uppatitvā
bhikkhave, satto imasmiṃyeva rājagahe māgaviko ahosi…pe…. uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti…pe…
eso, bhikkhave, satto imasmiṁyeva rājagahe māgaviko ahosi…pe… .
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ (41)
purisaṃ vehāsaṃ gacchantaṃ. tassa te usū uppatitvā uppatitvā
tasseva kāye nipatanti. so sudaṃ aṭṭassaraṃ karoti…pe… eso, 751“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
bhikkhave, satto imasmiṃyeva rājagahe kāraṇiko ahosi…pe…. usulomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa te usū uppatitvā
uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti…pe…
eso, bhikkhave, satto imasmiṁyeva rājagahe kāraṇiko ahosi…pe… .
(42)

‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ 752“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
sūcilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa tā sūciyo uppatitvā
purisaṃ vehāsaṃ gacchantaṃ. tassa tā sūciyo uppatitvā uppatitvā
uppatitvā tasseva kāye nipatanti. So sudaṁ aṭṭassaraṁ karoti…pe…
tasseva kāye nipatanti. so sudaṃ aṭṭassaraṃ karoti…pe… eso,
eso, bhikkhave, satto imasmiṁyeva rājagahe sārathiko ahosi…pe… .
bhikkhave, satto imasmiṃyeva rājagahe sārathiko ahosi…pe….
(43)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ
purisaṃ vehāsaṃ gacchantaṃ. tassa tā sūciyo sīse pavisitvā mukhato 753“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
sūcilomaṁ purisaṁ vehāsaṁ gacchantaṁ. Tassa tā sūciyo sīse
nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā
pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti;
udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu
ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti;
pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi
ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi
nikkhamanti. so sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto
nikkhamanti. So sudaṁ aṭṭassaraṁ karoti…pe… eso, bhikkhave, satto
imasmiṃyeva rājagahe sūcako ahosi…pe….
imasmiṁyeva rājagahe sūcako ahosi…pe… . (44)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ
purisaṃ vehāsaṃ gacchantaṃ. so gacchantopi teva aṇḍe khandhe 754“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
kumbhaṇḍaṁ purisaṁ vehāsaṁ gacchantaṁ. So gacchantopi teva aṇḍe
āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. tamenaṃ
khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati.
gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti.
Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti
so sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva
vibhajjenti. So sudaṁ aṭṭassaraṁ karoti…pe… eso, bhikkhave, satto
rājagahe gāmakūṭo ahosi…pe….
imasmiṁyeva rājagahe gāmakūṭo ahosi…pe… . (45)
‘‘idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ
gūthakūpe sasīsakaṃ nimuggaṃ…pe… eso, bhikkhave, satto 755“Idhāhaṁ,āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
purisaṁ gūthakūpe sasīsakaṁ nimuggaṁ…pe… eso, bhikkhave, satto
imasmiṃyeva rājagahe pāradāriko ahosi…pe….
imasmiṁyeva rājagahe pāradāriko ahosi…pe… . (46)
‘‘idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ
gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ 756“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
purisaṁ gūthakūpe sasīsakaṁ nimuggaṁ ubhohi hatthehi gūthaṁ
khādantaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe
khādantaṁ…pe… eso, bhikkhave, satto imasmiṁyeva rājagahe
duṭṭhabrāhmaṇo ahosi. so kassapassa sammāsambuddhassa pāvacane
duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane
bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo doṇiyo (itipi) gūthassa
bhikkhusaṁghaṁ bhattena nimantetvā doṇiyo doṇiyā (Sika, Sya1-3,
pūrāpetvā kālaṃ ārocāpetvā etadavoca – ‘ato ito (syā.) aho (itipi),
Pa1) gūthassa pūrāpetvā kālaṁ ārocāpetvā etadavoca— ‘ato ito
bhonto, yāvadatthaṃ bhuñjantu ceva harantu cā’’’ti…pe….
(Sya1-3), aho (Pa1), bhonto, yāvadatthaṁ bhuñjantu ceva harantu
cā’ ”ti…pe… . (47)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 230

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ 757“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
itthiṃ vehāsaṃ gacchantiṃ. tamenaṃ gijjhāpi kākāpi kulalāpi nicchaviṁ itthiṁ vehāsaṁ gacchantiṁ. Tamenaṁ gijjhāpi kākāpi
anupatitvā anupatitvā vitacchenti vibhajjenti. sā sudaṃ aṭṭassaraṃ kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā sudaṁ
karoti … pe … esā, bhikkhave, itthī imasmiṃyeva rājagahe aticārinī aṭṭassaraṁ karoti…pe… esā, bhikkhave, itthī imasmiṁyeva rājagahe
ahosi … pe … . aticārinī ahosi…pe… . (48)

‘‘ idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ 758“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. tamenaṃ gijjhāpi kākāpi itthiṁ duggandhaṁ maṅguliṁ vehāsaṁ gacchantiṁ. Tamenaṁ gijjhāpi
kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. sā sudaṃ kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā
aṭṭassaraṃ karoti … pe … esā, bhikkhave, itthī imasmiṃyeva rājagahe sudaṁ aṭṭassaraṁ karoti…pe… esā, bhikkhave, itthī imasmiṁyeva
ikkhaṇikā ahosi … pe … . rājagahe ikkhaṇikā ahosi…pe… . (49)

‘‘ idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ 759“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. sā sudaṃ itthiṁ uppakkaṁ okiliniṁ okiriniṁ vehāsaṁ gacchantiṁ. Sā sudaṁ
aṭṭassaraṃ karoti … pe … esā, bhikkhave , itthī kāliṅgassa rañño aṭṭassaraṁ karoti…pe… esā, bhikkhave, itthī kāliṅgassa rañño
aggamahesī ahosi. sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri … pe … aggamahesī ahosi. Sā issāpakatā sapattiṁ aṅgārakaṭāhena okiri…pe… .
230
. (50)

‘‘ idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ 760“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
kabandhaṃ vehāsaṃ gacchantaṃ. tassa ure akkhīni ceva honti asīsakaṁ kabandhaṁ vehāsaṁ gacchantaṁ. Tassa ure akkhīni ceva
mukhañca. tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā honti mukhañca. Tamenaṁ gijjhāpi kākāpi kulalāpi anupatitvā
vitacchenti vibhajjenti. so sudaṃ aṭṭassaraṃ karoti … pe … eso, anupatitvā vitacchenti vibhajjenti. So sudaṁ aṭṭassaraṁ karoti…pe…
bhikkhave, satto imasmiṃyeva rājagahe hāriko nāma coraghātako eso, bhikkhave, satto imasmiṁyeva rājagahe hāriko nāma coraghātako
ahosi … pe … . ahosi…pe… . (51)

‘‘ idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ 761“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
vehāsaṃ gacchantaṃ. tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, bhikkhuṁ vehāsaṁ gacchantaṁ. Tassa saṅghāṭipi ādittā sampajjalitā
pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi
sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. so ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyopi āditto sampajjalito
sudaṃ aṭṭassaraṃ karoti … pe … eso, bhikkhave, bhikkhu kassapassa sajotibhūto. So sudaṁ aṭṭassaraṁ karoti…pe… eso, bhikkhave,
sammāsambuddhassa pāvacane pāpabhikkhu ahosi … pe … . bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu
ahosi…pe… . (52)
762“Idhāhaṁ, āvuso, gijjhakūṭā pabbatā orohanto addasaṁ
‘‘ idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ bhikkhuniṁ… addasaṁ sikkhamānaṁ… addasaṁ sāmaṇeraṁ…
… addasaṃ sikkhamānaṃ … addasaṃ sāmaṇeraṃ … addasaṃ addasaṁ sāmaṇeriṁ vehāsaṁ gacchantiṁ. Tassā saṅghāṭipi ādittā
sāmaṇeriṃ vehāsaṃ gacchantiṃ. tassā saṅghāṭipi ādittā sampajjalitā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto,
sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi kāyabandhanampi ādittaṁ sampajjalitaṁ sajotibhūtaṁ, kāyopi āditto
ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sampajjalito sajotibhūto. Sā sudaṁ aṭṭassaraṁ karoti. Tassa mayhaṁ,
sajotibhūto. sā sudaṃ aṭṭassaraṃ karoti. tassa mayhaṃ, āvuso, āvuso, etadahosi— ‘acchariyaṁ vata bho, abbhutaṁ vata bho,
etadahosi – ‘ acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati.
nāma satto bhavissati ! evarūpopi nāma yakkho bhavissati ! evarūpopi Evarūpopi nāma attabhāvappaṭilābho bhavissatī’ ”ti. Bhikkhū
nāma attabhāvappaṭilābho bhavissatī ’’’ ti ! bhikkhū ujjhāyanti ujjhāyanti khiyyanti vipācenti— “uttarimanussadhammaṁ āyasmā
khiyyanti vipācenti – ‘‘ uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī”ti.
mahāmoggallāno ullapatī ’’ ti.
763Atha kho bhagavā bhikkhū āmantesi— “cakkhubhūtā vata,
atha kho bhagavā bhikkhū āmantesi – ‘‘ cakkhubhūtā vata, bhikkhave, bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata, bhikkhave, sāvakā
sāvakā viharanti. ñāṇabhūtā vata , bhikkhave, sāvakā viharanti. yatra viharanti. Yatra hi nāma sāvako evarūpaṁ ñassati vā dakkhati vā
hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati sakkhiṁ vā karissati. Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā
! pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. api cāhaṃ na ahosi. Api cāhaṁ na byākāsiṁ. Ahañcetaṁ byākareyyaṁ pare ca me
byākāsiṃ. ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ. ye na saddaheyyuṁ. Ye me na saddaheyyuṁ tesaṁ taṁ assa dīgharattaṁ
me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa
esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa
pāpasāmaṇerī ahosi. sā tassa kammassa vipākena bahūni vassāni kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva
niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ kammassa vipākāvasesena evarūpaṁ attabhāvappaṭilābhaṁ
attabhāvappaṭilābhaṃ paṭisaṃvedeti. saccaṃ, bhikkhave, moggallāno paṭisaṁvedeti. Saccaṁ, bhikkhave, moggallāno āha. Anāpatti,
āha. anāpatti, bhikkhave, moggallānassā ’’ ti. bhikkhave, moggallānassā”ti. (53--56)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 231

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

764Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi—


atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘ yatāyaṃ, “yatāyaṁ, āvuso, tapodā sandati so daho acchodako sītodako sātodako
āvuso, tapodā sandati so daho acchodako sītodako sātodako setako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca
suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī”ti. Bhikkhū ujjhāyanti khiyyanti vipācenti—
padumāni pupphantī ’’ ti. bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘ “kathañhi nāma āyasmā mahāmoggallāno evaṁ vakkhati— ‘yatāyaṁ,
kathañhi nāma āyasmā mahāmoggallāno evaṃ vakkhati – ‘ yatāyaṃ, āvuso, tapodā sandati so daho acchodako sītodako sātodako setako
āvuso , tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca
suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī’ti. Atha ca panāyaṁ tapodā kuthitā kuṭṭhitā
padumāni pupphantī ‘ ti. atha ca panāyaṃ tapodā kuthitā sandati. (Sya2, Sya3) sandati. Uttarimanussadhammaṁ āyasmā
uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī ’’ ti. mahāmoggallāno ullapatī”ti. Bhagavato etamatthaṁ ārocesuṁ.
bhagavato etamatthaṃ ārocesuṃ. ‘‘ yatāyaṃ, bhikkhave, tapodā “Yatāyaṁ, bhikkhave, tapodā sandati so daho acchodako sītodako
sandati so daho acchodako sītodako sātodako setako suppatittho sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo
ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni cakkamattāni ca padumāni pupphanti. Api cāyaṁ, bhikkhave, tapodā
pupphanti. api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ dvinnaṁ mahānirayānaṁ antarikāya āgacchati. Tenāyaṁ tapodā
antarikāya āgacchati. tenāyaṃ tapodā kuthitā sandati. saccaṃ, kuthitā sandati. Saccaṁ, bhikkhave, moggallāno āha. Anāpatti,
231 bhikkhave, moggallāno āha. anāpatti, bhikkhave, moggallānassā ’’ ti. bhikkhave, moggallānassā”ti. (57)

tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi 765Tena kho pana samayena rājā māgadho seniyo bimbisāro
saddhiṃ saṅgāmento pabhaggo ahosi. atha rājā pacchā senaṃ licchavīhi saddhiṁ saṅgāmento pabhaggo ahosi hoti (Si, Sya1-3). Atha
saṅkaḍḍhitvā licchavayo parājesi. saṅgāme ca nandi carati – ‘‘ raññā rājā pacchā senaṁ saṅkaḍḍhitvā licchavayo parājesi. Saṅgāme ca nandī
licchavī pabhaggā ’’ ti. atha kho āyasmā mahāmoggallāno bhikkhū carati— “raññā licchavī pabhaggā”ti. Atha kho āyasmā
āmantesi – ‘‘ rājā, āvuso, licchavīhi pabhaggo ’’ ti. bhikkhū ujjhāyanti mahāmoggallāno bhikkhū āmantesi— “rājā, āvuso, licchavīhi
khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā mahāmoggallāno evaṃ pabhaggo”ti. Bhikkhū ujjhāyanti khiyyanti vipācenti— “kathañhi
vakkhati – ‘ rājā , āvuso, licchavīhi pabhaggo ‘ ti ! saṅgāme ca nandiṃ nāma āyasmā mahāmoggallāno evaṁ vakkhati— ‘rājā, āvuso,
carati – ‘ raññā licchavī pabhaggā ‘ ti ! uttarimanussadhammaṃ licchavīhi pabhaggo’ti. Saṅgāme ca nandī carati— ‘raññā licchavī
āyasmā mahāmoggallāno ullapatī ’’ ti. bhagavato etamatthaṃ pabhaggā’ti. Uttarimanussadhammaṁ āyasmā mahāmoggallāno
ārocesuṃ. ‘‘ paṭhamaṃ, bhikkhave, rājā licchavīhi pabhaggo. atha rājā ullapatī”ti. Bhagavato etamatthaṁ ārocesuṁ. “Paṭhamaṁ, bhikkhave,
pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. saccaṃ, bhikkhave, rājā licchavīhi pabhaggo. Atha rājā pacchā senaṁ saṅkaḍḍhitvā
moggallāno āha. anāpatti, bhikkhave, moggallānassā ’’ ti. licchavayo parājesi. Saccaṁ, bhikkhave, moggallāno āha. Anāpatti,
bhikkhave, moggallānassā”ti. (58)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 232

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘ idhāhaṃ, 766Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi—
āvuso, sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno “idhāhaṁ, āvuso, sappinikāya nadiyā tīre āneñjaṁ samādhiṁ
nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosi ’’ samāpanno nāgānaṁ ogayha uttarantānaṁ koñcaṁ karontānaṁ
nti . bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā saddaṁ assosin”ti. Bhikkhū ujjhāyanti khiyyanti vipācenti— “kathañhi
mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati ! nāma āyasmā mahāmoggallāno āneñjaṁ samādhiṁ samāpanno saddaṁ
uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī ’’ ti. sossati. Uttarimanussadhammaṁ āyasmā mahāmoggallāno ullapatī”ti.
bhagavato etamatthaṃ ārocesuṃ. ‘‘ attheso, bhikkhave, samādhi so ca Bhagavato etamatthaṁ ārocesuṁ. “Attheso, bhikkhave, samādhi so ca
kho aparisuddho. saccaṃ, bhikkhave, moggallāno āha. anāpatti, kho aparisuddho. Saccaṁ, bhikkhave, moggallāno āha. Anāpatti,
bhikkhave, moggallānassā ’’ ti. bhikkhave, moggallānassā”ti. (59)
232
atha kho āyasmā sobhito bhikkhū āmantesi – ‘‘ ahaṃ, āvuso, pañca 767Atha kho āyasmā sobhito bhikkhū āmantesi— “ahaṁ, āvuso,
kappasatāni anussarāmī ’’ ti. bhikkhū ujjhāyanti khiyyanti vipācenti – pañca kappasatāni anussarāmī”ti. Bhikkhū ujjhāyanti khiyyanti
‘‘ kathañhi nāma āyasmā sobhito evaṃ vakkhati – ‘ ahaṃ, āvuso , vipācenti— “kathañhi nāma āyasmā sobhito evaṁ vakkhati— ‘ahaṁ,
pañca kappasatāni anussarāmī ‘ ti ! uttarimanussadhammaṃ āyasmā āvuso, pañca kappasatāni anussarāmī’ti. Uttarimanussadhammaṁ
sobhito ullapatī ’’ ti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ atthesā, āyasmā sobhito ullapatī”ti. Bhagavato etamatthaṁ ārocesuṁ. “Atthesā,
bhikkhave, sobhitassa. sā ca kho ekāyeva jāti. saccaṃ, bhikkhave, bhikkhave, sobhitassa. Sā ca kho ekāyeva jāti. Saccaṁ, bhikkhave,
sobhito āha. anāpatti, bhikkhave, sobhitassāti . sobhito āha. Anāpatti, bhikkhave, sobhitassā”ti. (60)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 233

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

769Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṁ


bhikkhu aññataraṁ vā aññataraṁ vā āpajjitvā na labhati bhikkhūhi
saddhiṁ saṁvāsaṁ, yathā pure tathā pacchā, pārājiko hoti asaṁvāso.
uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu Tatthāyasmante pucchāmi— “kaccittha parisuddhā”? Dutiyampi
aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ pucchāmi— “kaccittha parisuddhā”? Tatiyampi pucchāmi—
saṃvāsaṃ, yathā pure tathā pacchā, pārājiko hoti asaṃvāso. “kaccittha parisuddhā”? Parisuddhetthāyasmanto, tasmā tuṇhī,
tatthāyasmante pucchāmi – ‘‘ kaccittha parisuddhā ’’ ? dutiyampi evametaṁ dhārayāmīti.
233
pucchāmi – ‘‘ kaccittha parisuddhā ’’ ? tatiyampi pucchāmi – ‘‘
kaccittha parisuddhā ’’ ? parisuddhetthāyasmanto, tasmā tuṇhī, 772
evametaṃ dhārayāmīti. Methunādinnādānañca,
manussaviggahuttari;
Pārājikāni cattāri,
chejjavatthū asaṁsayāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 234

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane 775Tena samayena buddho bhagavā sāvatthiyaṁ viharati
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā seyyasako jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
anabhirato brahmacariyaṃ carati. so tena kiso hoti lūkho dubbaṇṇo seyyasako anabhirato brahmacariyaṁ carati. So tena kiso hoti lūkho
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. addasa kho āyasmā dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho
udāyī āyasmantaṃ seyyasakaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ āyasmā udāyī āyasmantaṁ seyyasakaṁ kisaṁ lūkhaṁ dubbaṇṇaṁ
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. disvāna uppaṇḍuppaṇḍukajātaṁ dhamanisanthatagattaṁ. Disvāna
āyasmantaṃ seyyasakaṃ etadavoca – ‘‘ kissa tvaṃ, āvuso seyyasaka, āyasmantaṁ seyyasakaṁ etadavoca— “kissa tvaṁ, āvuso seyyasaka,
kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto? kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto?
kacci no tvaṃ, āvuso seyyasaka, anabhirato brahmacariyaṃ carasī ’’ Kacci no tvaṁ, āvuso seyyasaka, anabhirato brahmacariyaṁ carasī”ti?
ti? ‘‘ evamāvuso ’’ ti. ‘‘ tena hi tvaṃ, āvuso seyyasaka, yāvadatthaṃ “Evamāvuso”ti. “Tena hi tvaṁ, āvuso seyyasaka, yāvadatthaṁ bhuñja
bhuñja yāvadatthaṃ supa yāvadatthaṃ nhāya. yāvadatthaṃ bhuñjitvā yāvadatthaṁ supa yāvadatthaṁ nhāya. Yāvadatthaṁ bhuñjitvā
yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā te anabhirati yāvadatthaṁ supitvā yāvadatthaṁ nhāyitvā yadā te anabhirati
uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā uppajjati rāgo cittaṁ anuddhaṁseti tadā hatthena upakkamitvā
asuciṃ mocehī ’’ ti. ‘‘ kiṃ nu kho, āvuso, kappati evarūpaṃ kātu ’’ nti asuciṁ mocehī”ti. “Kiṁ nu kho, āvuso, kappati evarūpaṁ kātun”ti?
? ‘‘ āma, āvuso. ahampi evaṃ karomī ’’ ti. “Āma, āvuso. Ahampi evaṁ karomī”ti.
234
atha kho āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi 776Atha kho āyasmā seyyasako yāvadatthaṁ bhuñji
yāvadatthaṃ nhāyi. yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṁ supi yāvadatthaṁ nhāyi. Yāvadatthaṁ bhuñjitvā
yāvadatthaṃ nhāyitvā yadā anabhirati uppajjati rāgo cittaṃ yāvadatthaṁ supitvā yāvadatthaṁ nhāyitvā yadā anabhirati uppajjati
anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocesi . atha kho rāgo cittaṁ anuddhaṁseti tadā hatthena upakkamitvā asuciṁ mocesi.
āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi
pasannamukhavaṇṇo vippasannachavivaṇṇo. atha kho āyasmato pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo. Atha kho
seyyasakassa sahāyakā bhikkhū āyasmantaṃ seyyasakaṃ etadavocuṃ āyasmato seyyasakassa sahāyakā bhikkhū āyasmantaṁ seyyasakaṁ
– ‘‘ pubbe kho tvaṃ, āvuso seyyasaka, kiso ahosi lūkho dubbaṇṇo etadavocuṁ— “pubbe kho tvaṁ, āvuso seyyasaka, kiso ahosi lūkho
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. so dāni tvaṃ etarahi dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So dāni tvaṁ
vaṇṇavā pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo. kiṃ etarahi vaṇṇavā pīṇindriyo pasannamukhavaṇṇo
nu kho tvaṃ, āvuso seyyasaka, bhesajjaṃ karosī ’’ ti? ‘‘ na kho ahaṃ, vippasannachavivaṇṇo. Kiṁ nu kho tvaṁ, āvuso seyyasaka, bhesajjaṁ
āvuso, bhesajjaṃ karomi . apicāhaṃ yāvadatthaṃ bhuñjāmi karosī”ti? “Na kho ahaṁ, āvuso, bhesajjaṁ karomi. Api cāhaṁ
yāvadatthaṃ supāmi yāvadatthaṃ nhāyāmi. yāvadatthaṃ bhuñjitvā yāvadatthaṁ bhuñjāmi yāvadatthaṁ supāmi yāvadatthaṁ nhāyāmi.
yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā me anabhirati Yāvadatthaṁ bhuñjitvā yāvadatthaṁ supitvā yāvadatthaṁ nhāyitvā
uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā yadā me anabhirati uppajjati rāgo cittaṁ anuddhaṁseti tadā hatthena
asuciṃ mocemī ’’ ti. ‘‘ kiṃ pana tvaṃ, āvuso seyyasaka, yeneva upakkamitvā asuciṁ mocemī”ti. “Kiṁ pana tvaṁ, āvuso seyyasaka,
yeneva hatthena saddhādeyyaṁ bhuñjasi teneva hatthena upakkamitvā
asuciṁ mocesī”ti? “Evamāvuso”ti. Ye te bhikkhū appicchā…pe… te
hatthena saddhādeyyaṃ bhuñjasi teneva hatthena upakkamitvā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā seyyasako
asuciṃ mocesī ’’ ti? ‘‘ evamāvuso ’’ ti. ye te bhikkhū appicchā … pe … hatthena upakkamitvā asuciṁ mocessatī”ti.
te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā seyyasako
hatthena upakkamitvā asuciṃ mocessatī ’’ ti ! 777Athakho te bhikkhū āyasmantaṁ seyyasakaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ. Atha
atha kho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ
vigarahitvā bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā sannipātāpetvā āyasmantaṁ seyyasakaṁ paṭipucchi— “saccaṁ kira
etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā tvaṁ, seyyasaka, hatthena upakkamitvā asuciṁ mocesī”ti? “Saccaṁ,
āyasmantaṃ seyyasakaṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ, seyyasaka, bhagavā”ti. Vigarahi buddho bhagavā— “ananucchavikaṁ,
hatthena upakkamitvā asuciṃ mocesī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti . moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ
vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ, moghapurisa, akaraṇīyaṁ. Kathañhi nāma tvaṁ, moghapurisa, hatthena
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. upakkamitvā asuciṁ mocessasi. Nanu mayā, moghapurisa,
kathañhi nāma tvaṃ, moghapurisa, hatthena upakkamitvā asuciṃ anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya
mocessasi ! nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no saññogāya, anupādānāya dhammo desito no
dhammo desito no sarāgāya, visaññogāya dhammo desito no saupādānāya. Tattha nāma tvaṁ, moghapurisa, mayā virāgāya
saññogāya, anupādānāya dhammo desito no saupādānāya ! tattha dhamme desite sarāgāya cetessasi, visaññogāya dhamme desite
nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya saññogāya cetessasi, anupādānāya dhamme desite saupādānāya
cetessasi, visaññogāya dhamme desite saññogāya cetessasi, cetessasi. Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya
anupādānāya dhamme desite saupādānāya cetessasi ! nanu mayā, dhammo desito, madanimmadanāya pipāsavinayāya
moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito, ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya
madanimmadanāya pipāsavinayāya ālayasamugghātāya nirodhāya nibbānāya dhammo desito? Nanu mayā, moghapurisa,
vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya anekapariyāyena kāmānaṁ pahānaṁ akkhātaṁ, kāmasaññānaṁ
dhammo desito? nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pariññā akkhātā, kāmapipāsānaṁ paṭivinayo akkhāto,
pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ kāmavitakkānaṁ samugghāto akkhāto, kāmapariḷāhānaṁ vūpasamo
paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, akkhāto? Netaṁ, moghapurisa, appasannānaṁ vā pasādāya,
kāmapariḷāhānaṃ vūpasamo akkhāto? netaṃ, moghapurisa, pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ, moghapurisa,
appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. atha appasannānañceva appasādāya, pasannānañca ekaccānaṁ
khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca aññathattāyā”ti. Atha kho bhagavā āyasmantaṁ seyyasakaṁ
ekaccānaṃ aññathattāyā ’’ ti. atha kho bhagavā āyasmantaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana,
seyyasakaṃ anekapariyāyena vigarahitvā dubbharatāya … pe … ‘‘ bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
778“Sañcetanikā sukkavissaṭṭhi sukkavisaṭṭhi (Si, Sya1-3, Pa1)
‘‘ sañcetanikā sukkavissaṭṭhivisaṭṭhi ( sī . syā . ) saṅghādiseso ’’ ti. saṁghādiseso”ti.

evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. 779Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 235

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena bhikkhū paṇītabhojanāni bhuñjitvā 780Tena kho pana samayena bhikkhū paṇītabhojanāni bhuñjitvā
muṭṭhassatī asampajānā niddaṃ okkamanti. tesaṃ muṭṭhassatīnaṃ muṭṭhassatī asampajānā niddaṁ okkamanti. Tesaṁ muṭṭhassatīnaṁ
asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci muccati.
tesaṃ kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ – ‘ Tesaṁ kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ paññattaṁ—
sañcetanikā sukkavissaṭṭhi saṅghādiseso ’ ti. amhākañca supinantena ‘sañcetanikā sukkavissaṭṭhi saṁghādiseso’ti. Amhākañca supinantena
235
asuci muccati. atthi cettha cetanā labbhati. kacci nu kho mayaṃ asuci muccati. Atthi cettha cetanā labbhati. Kacci nu kho mayaṁ
saṅghādisesaṃ āpattiṃ āpannā ’’ ti? bhagavato etamatthaṃ ārocesuṃ. saṁghādisesaṁ āpattiṁ āpannā”ti? Bhagavato etamatthaṁ ārocesuṁ.
‘‘ atthesā, bhikkhave, cetanā; sā ca kho abbohārikāti. evañca pana, “Atthesā, bhikkhave, cetanā; sā ca kho abbohārikāti. Evañca pana,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 236

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

781“Sañcetanikāsukkavissaṭṭhi sukkavisaṭṭhi (Si, Sya1-3, Pa1)


236 . ‘‘ sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso ’’ ti.
236 aññatra supinantā saṁghādiseso”ti. (1:5)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 237

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

782Sañcetanikāti jānanto sañjānanto cecca abhivitaritvā


237 . sañcetanikāti jānanto sañjānanto cecca abhivitaritvā vītikkamo. vītikkamo.

sukkanti dasa sukkāni – nīlaṃ pītakaṃ lohitakaṃ odātaṃ 783Sukkanti dasa sukkāni— nīlaṁ pītakaṁ lohitakaṁ odātaṁ
takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ takkavaṇṇaṁ dakavaṇṇaṁ telavaṇṇaṁ khīravaṇṇaṁ dadhivaṇṇaṁ
sappivaṇṇaṃ. sappivaṇṇaṁ.

vissaṭṭhīti ṭhānato cāvanā vuccati vissaṭṭhīti. 784Vissaṭṭhīti ṭhānato cāvanā vuccati vissaṭṭhīti.

aññatra supinantāti ṭhapetvā supinantaṃ. 785Aññatra supinantāti ṭhapetvā supinantaṁ.

saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya 786Saṁghādisesoti saṁghova tassā āpattiyā parivāsaṁ deti,
paṭikassati, mānattaṃ deti , abbheti; na sambahulā, na ekapuggalo. mūlāya paṭikassati, mānattaṁ deti, abbheti; na sambahulā, na
tena vuccati – ‘‘ saṅghādiseso ’’ ti. tasseva āpattinikāyassa ekapuggalo. Tena vuccati— “saṁghādiseso”ti. Tasseva āpattinikāyassa
237
nāmakammaṃ adhivacanaṃ. tenapi vuccati – ‘‘ saṅghādiseso ’’ ti. nāmakammaṁ adhivacanaṁ. Tenapi vuccati— “saṁghādiseso”ti.

ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe 787Ajjhattarūpe moceti, bahiddhārūpe moceti,


moceti, ākāse kaṭiṃ kampento moceti; rāgūpatthambhe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṁ kampento moceti;
vaccūpatthambhe moceti, passāvūpatthambhe moceti, vātūpatthambhe rāgūpatthambhe moceti, vaccūpatthambhe moceti, passāvūpatthambhe
moceti , uccāliṅgapāṇakadaṭṭhūpatthambhe moceti; ārogyatthāya moceti, vātūpatthambhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe
moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti; ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya
moceti, puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, moceti, dānatthāya moceti, puññatthāya moceti, yaññatthāya moceti,
bījatthāya moceti, vīmaṃsatthāya moceti, davatthāya moceti; nīlaṃ saggatthāya moceti, bījatthāya moceti, vīmaṁsatthāya moceti,
moceti, pītakaṃ moceti, lohitakaṃ moceti, odātaṃ moceti, davatthāya moceti; nīlaṁ moceti, pītakaṁ moceti, lohitakaṁ moceti,
takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti, odātaṁ moceti, takkavaṇṇaṁ moceti, dakavaṇṇaṁ moceti, telavaṇṇaṁ
khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti. moceti, khīravaṇṇaṁ moceti, dadhivaṇṇaṁ moceti, sappivaṇṇaṁ
moceti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 238

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

788Ajjhattarūpeti ajjhattaṁ upādinne upādinna (Sya1-3, Pa1),


upādiṇṇe (Maka) rūpe.
238 . ajjhattarūpeti ajjhattaṃ upādinne upādiṇṇe ( sī . ka . ) rūpe.
789Bahiddhārūpeti bahiddhā upādinne vā anupādinne vā.
bahiddhārūpeti bahiddhā upādinne vā anupādinne vā.
790Ajjhattabahiddhārūpeti tadubhaye.
ajjhattabahiddhārūpeti tadubhaye.
791Ākāse
kaṭiṁ kampentoti ākāse vāyamantassa aṅgajātaṁ
ākāse kaṭiṃ kampentoti ākāse vāyamantassa aṅgajātaṃ kammaniyaṃ kammaniyaṁ hoti.
hoti.
792Rāgūpatthambheti rāgena pīḷitassa aṅgajātaṁ kammaniyaṁ
rāgūpatthambheti rāgena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti. hoti.
238
vaccūpatthambheti vaccena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti. 793Vaccūpatthambheti vaccena pīḷitassa aṅgajātaṁ
kammaniyaṁ hoti.
passāvūpatthambheti passāvena pīḷitassa aṅgajātaṃ kammaniyaṃ
hoti. 794Passāvūpatthambheti passāvena pīḷitassa aṅgajātaṁ
kammaniyaṁ hoti.
vātūpatthambheti vātena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.
795Vātūpatthambheti vātena pīḷitassa aṅgajātaṁ kammaniyaṁ
uccāliṅgapāṇakadaṭṭhūpatthambheti uccāliṅgapāṇakadaṭṭhena hoti.
aṅgajātaṃ kammaniyaṃ hoti.
796Uccāliṅgapāṇakadaṭṭhūpatthambheti
uccāliṅgapāṇakadaṭṭhena aṅgajātaṁ kammaniyaṁ hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 239

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

239 . ārogyatthāyāti arogo bhavissāmi. 797Ārogyatthāyāti arogo bhavissāmi.

sukhatthāyāti sukhaṃ vedanaṃ uppādessāmi. 798Sukhatthāyāti sukhaṁ vedanaṁ uppādessāmi.

bhesajjatthāyāti bhesajjaṃ bhavissati. 799Bhesajjatthāyāti bhesajjaṁ bhavissati.

dānatthāyāti dānaṃ dassāmi. 800Dānatthāyāti dānaṁ dassāmi.

puññatthāyāti puññaṃ bhavissati. 801Puññatthāyāti puññaṁ bhavissati.

yaññatthāyāti yaññaṃ yajissāmi. 802Yaññatthāyāti yaññaṁ yajissāmi.


239
saggatthāyāti saggaṃ gamissāmi. 803Saggatthāyāti saggaṁ gamissāmi.

bījatthāyāti bījaṃ bhavissati. 804Bījatthāyāti bījaṁ bhavissati.

vīmaṃsatthāyāti nīlaṃ bhavissati, pītakaṃ bhavissati, lohitakaṃ 805Vīmaṁsatthāyāti nīlaṁ bhavissati, pītakaṁ bhavissati,
bhavissati, odātaṃ bhavissati, takkavaṇṇaṃ bhavissati, dakavaṇṇaṃ lohitakaṁ bhavissati, odātaṁ bhavissati, takkavaṇṇaṁ bhavissati,
bhavissati, telavaṇṇaṃ bhavissati, khīravaṇṇaṃ bhavissati, dakavaṇṇaṁ bhavissati, telavaṇṇaṁ bhavissati, khīravaṇṇaṁ
dadhivaṇṇaṃ bhavissati, sappivaṇṇaṃ bhavissatīti. bhavissati, dadhivaṇṇaṁ bhavissati, sappivaṇṇaṁ bhavissatīti.

davatthāyāti khiḍḍādhippāyo. 806Davatthāyāti khiḍḍādhippāyo.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 240

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādisesassa .


807Ajjhattarūpe ceteti upakkamati muccati, āpatti
saṁghādisesassa.
bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa .

808Bahiddhārūpe ceteti upakkamati muccati, āpatti


ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti
saṁghādisesassa.
saṅghādisesassa .

809Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti


ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti
saṁghādisesassa.
saṅghādisesassa .

810Ākāse kaṭiṁ kampento ceteti upakkamati muccati, āpatti


rāgūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa .
811Rāgūpatthambhe ceteti upakkamati muccati, āpatti
saṁghādisesassa.
passāvūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa
.
240 812Vaccūpatthambhe ceteti upakkamati muccati, āpatti
saṁghādisesassa.
vātūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa .

813Passāvūpatthambhe ceteti upakkamati muccati, āpatti


uccāliṅgapāṇakadaṭṭhūpatthambhe ceteti upakkamati muccati, āpatti
saṁghādisesassa.
saṅghādisesassa .

814Vātūpatthambhe ceteti upakkamati muccati, āpatti


ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
sukhatthāya … pe … bhesajjatthāya … dānatthāya … puññatthāya …
815Uccāliṅgapāṇakadaṭṭhūpatthambhe ceteti upakkamati
yaññatthāya … saggatthāya … bījatthāya … vīmaṃsatthāya …
muccati, āpatti saṁghādisesassa.
davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa .

816Ārogyatthāya ceteti upakkamati muccati, āpatti


nīlaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ …
817Sukhatthāya…pe… bhesajjatthāya… dānatthāya…
telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ ceteti
puññatthāya… yaññatthāya… saggatthāya… bījatthāya…
vīmaṁsatthāya… davatthāya ceteti upakkamati muccati, āpatti
saṁghādisesassa.

818Nīlaṁ ceteti upakkamati muccati, āpatti saṁghādisesassa.


upakkamati muccati, āpatti saṅghādisesassa .
819Pītakaṁ… lohitakaṁ… odātaṁ… takkavaṇṇaṁ…
ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti dakavaṇṇaṁ… telavaṇṇaṁ… khīravaṇṇaṁ… dadhivaṇṇaṁ…
saṅghādisesassa . sappivaṇṇaṁ ceteti upakkamati muccati, āpatti saṁghādisesassa.

ārogyatthañca bhesajjatthañca … pe … ārogyatthañca dānatthañca … 821Ārogyatthañca sukhatthañca ceteti upakkamati muccati,


ārogyatthañca puññatthañca … ārogyatthañca yaññatthañca … āpatti saṁghādisesassa.
ārogyatthañca saggatthañca … ārogyatthañca bījatthañca …
ārogyatthañca vīmaṃsatthañca … ārogyatthañca davatthañca ceteti 822Ārogyatthañca bhesajjatthañca…pe… ārogyatthañca
upakkamati muccati, āpatti saṅghādisesassa . dānatthañca… ārogyatthañca puññatthañca… ārogyatthañca
yaññatthañca… ārogyatthañca saggatthañca… ārogyatthañca
bījatthañca… ārogyatthañca vīmaṁsatthañca… ārogyatthañca
davatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 241

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti 824Sukhatthañca bhesajjatthañca ceteti upakkamati muccati,
saṅghādisesassa . āpatti saṁghādisesassa.

sukhatthañca dānatthañca … pe … sukhatthañca puññatthañca … 825Sukhatthañca dānatthañca…pe… sukhatthañca


sukhatthañca yaññatthañca … sukhatthañca saggatthañca … puññatthañca… sukhatthañca yaññatthañca… sukhatthañca
sukhatthañca bījatthañca … sukhatthañca vīmaṃsatthañca … saggatthañca… sukhatthañca bījatthañca… sukhatthañca
241
sukhatthañca davatthañca ceteti upakkamati muccati, āpatti vīmaṁsatthañca… sukhatthañca davatthañca ceteti upakkamati
saṅghādisesassa . muccati, āpatti saṁghādisesassa.

sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti 826Sukhatthañca ārogyatthañca ceteti upakkamati muccati,
saṅghādisesassa . āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 242

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhesajjatthañca dānatthañca…pe… bhesajjatthañca puññatthañca… 827Bhesajjatthañca dānatthañca…pe… bhesajjatthañca


bhesajjatthañca yaññatthañca… bhesajjatthañca saggatthañca… puññatthañca… bhesajjatthañca yaññatthañca… bhesajjatthañca
bhesajjatthañca bījatthañca… bhesajjatthañca vīmaṃsatthañca… saggatthañca… bhesajjatthañca bījatthañca… bhesajjatthañca
bhesajjatthañca davatthañca ceteti upakkamati muccati, āpatti vīmaṁsatthañca… bhesajjatthañca davatthañca ceteti upakkamati
saṅghādisesassa. muccati, āpatti saṁghādisesassa.

bhesajjatthañca ārogyatthañca…pe… bhesajjatthañca sukhatthañca 828Bhesajjatthañca ārogyatthañca…pe… bhesajjatthañca


ceteti upakkamati muccati, āpatti saṅghādisesassa. sukhatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.

dānatthañca puññatthañca…pe… dānatthañca yaññatthañca… 829Dānatthañca puññatthañca…pe… dānatthañca


dānatthañca saggatthañca… dānatthañca bījatthañca… dānatthañca yaññatthañca… dānatthañca saggatthañca… dānatthañca
vīmaṃsatthañca… dānatthañca davatthañca ceteti upakkamati bījatthañca… dānatthañca vīmaṁsatthañca… dānatthañca
muccati, āpatti saṅghādisesassa. davatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.

dānatthañca ārogyatthañca…pe… dānatthañca sukhatthañca… 830Dānatthañca ārogyatthañca…pe… dānatthañca


dānatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti sukhatthañca… dānatthañca bhesajjatthañca ceteti upakkamati
242
saṅghādisesassa. muccati, āpatti saṁghādisesassa.

puññatthañca yaññatthañca…pe… puññatthañca saggatthañca… 831Puññatthañca yaññatthañca…pe… puññatthañca


puññatthañca bījatthañca… puññatthañca vīmaṃsatthañca… saggatthañca… puññatthañca bījatthañca… puññatthañca
puññatthañca davatthañca ceteti upakkamati muccati, āpatti vīmaṁsatthañca… puññatthañca davatthañca ceteti upakkamati
saṅghādisesassa. muccati, āpatti saṁghādisesassa.

puññatthañca ārogyatthañca…pe… puññatthañca sukhatthañca… 832Puññatthañca ārogyatthañca…pe… puññatthañca


puññatthañca bhesajjatthañca… puññatthañca dānatthañca ceteti sukhatthañca… puññatthañca bhesajjatthañca… puññatthañca
upakkamati muccati, āpatti saṅghādisesassa. dānatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.

yaññatthañca saggatthañca…pe… yaññatthañca bījatthañca… 833Yaññatthañca saggatthañca…pe… yaññatthañca


yaññatthañca vīmaṃsatthañca … yaññatthañca davatthañca ceteti bījatthañca… yaññatthañca vīmaṁsatthañca… yaññatthañca
upakkamati muccati, āpatti saṅghādisesassa. davatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.

yaññatthañca ārogyatthañca…pe… yaññatthañca sukhatthañca… 834Yaññatthañca ārogyatthañca…pe… yaññatthañca


sukhatthañca… yaññatthañca bhesajjatthañca… yaññatthañca
dānatthañca… yaññatthañca puññatthañca ceteti upakkamati
yaññatthañca bhesajjatthañca… yaññatthañca dānatthañca…
muccati, āpatti saṁghādisesassa.
yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.
835Saggatthañca bījatthañca…pe… saggatthañca
vīmaṁsatthañca… saggatthañca davatthañca ceteti upakkamati
saggatthañca bījatthañca…pe… saggatthañca vīmaṃsatthañca…
muccati, āpatti saṁghādisesassa.
saggatthañca davatthañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.
836Saggatthañca ārogyatthañca…pe… saggatthañca
sukhatthañca… saggatthañca bhesajjatthañca… saggatthañca
saggatthañca ārogyatthañca…pe… saggatthañca sukhatthañca…
dānatthañca… saggatthañca puññatthañca… saggatthañca
saggatthañca bhesajjatthañca… saggatthañca dānatthañca…
yaññatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
saggatthañca puññatthañca… saggatthañca yaññatthañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.
837Bījatthañcavīmaṁsatthañca…pe… bījatthañca davatthañca
ceteti upakkamati muccati, āpatti saṁghādisesassa.
bījatthañca vīmaṃsatthañca…pe… bījatthañca davatthañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.
838Bījatthañca ārogyatthañca…pe… bījatthañca
sukhatthañca… bījatthañca bhesajjatthañca… bījatthañca
bījatthañca ārogyatthañca…pe… bījatthañca sukhatthañca…
dānatthañca… bījatthañca puññatthañca… bījatthañca
bījatthañca bhesajjatthañca… bījatthañca dānatthañca… bījatthañca
yaññatthañca… bījatthañca saggatthañca ceteti upakkamati muccati,
puññatthañca… bījatthañca yaññatthañca… bījatthañca saggatthañca
āpatti saṁghādisesassa.
ceteti upakkamati muccati, āpatti saṅghādisesassa.

839Vīmaṁsatthañca davatthañca ceteti upakkamati muccati,


vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa.

840Vīmaṁsatthañca ārogyatthañca…pe… vīmaṁsatthañca


vīmaṃsatthañca ārogyatthañca…pe… vīmaṃsatthañca sukhatthañca…
sukhatthañca… vīmaṁsatthañca bhesajjatthañca… vīmaṁsatthañca
vīmaṃsatthañca bhesajjatthañca… vīmaṃsatthañca dānatthañca…
dānatthañca… vīmaṁsatthañca puññatthañca… vīmaṁsatthañca
vīmaṃsatthañca puññatthañca… vīmaṃsatthañca yaññatthañca…
yaññatthañca… vīmaṁsatthañca saggatthañca… vīmaṁsatthañca
vīmaṃsatthañca saggatthañca… vīmaṃsatthañca bījatthañca ceteti
bījatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
upakkamati muccati, āpatti saṅghādisesassa.

841Davatthañca ārogyatthañca…pe… davatthañca


davatthañca ārogyatthañca…pe… davatthañca sukhatthañca…
sukhatthañca… davatthañca bhesajjatthañca… davatthañca
davatthañca bhesajjatthañca… davatthañca dānatthañca…
dānatthañca… davatthañca puññatthañca… davatthañca
davatthañca puññatthañca… davatthañca yaññatthañca… davatthañca
yaññatthañca… davatthañca saggatthañca… davatthañca
saggatthañca… davatthañca bījatthañca… davatthañca
bījatthañca… davatthañca vīmaṁsatthañca ceteti upakkamati
vīmaṃsatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
muccati, āpatti saṁghādisesassa.
843Ārogyatthañca sukhatthañca bhesajjatthañca ceteti
upakkamati muccati, āpatti saṁghādisesassa…pe… ārogyatthañca
ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati
sukhatthañca davatthañca ceteti upakkamati muccati, āpatti
muccati, āpatti saṅghādisesassa…pe… ārogyatthañca sukhatthañca
saṁghādisesassa.
davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati, 845Sukhatthañca bhesajjatthañca dānatthañca ceteti
upakkamati muccati, āpatti saṁghādisesassa…pe… sukhatthañca
āpatti saṅghādisesassa…pe… sukhatthañca bhesajjatthañca
bhesajjatthañca davatthañca…pe… sukhatthañca bhesajjatthañca
davatthañca…pe… sukhatthañca bhesajjatthañca ārogyatthañca ceteti
ārogyatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
upakkamati muccati, āpatti saṅghādisesassa.

vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati 847Vīmaṁsatthañca davatthañca ārogyatthañca ceteti


upakkamati muccati, āpatti saṁghādisesassa…pe… vīmaṁsatthañca
muccati, āpatti saṅghādisesassa. vīmaṃsatthañca davatthañca
davatthañca bījatthañca ceteti upakkamati muccati, āpatti
bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
saṁghādisesassa.
timūlakampi catumūlakampi pañcamūlakampi chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva 849Timūlakampi catumūlakampi pañcamūlakampi
chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi
vitthāretabbaṃ.
evameva vitthāretabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 243

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca 851Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca


puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṁsatthañca
243
davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa . davatthañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 244

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

853Nīlañca pītakañca ceteti upakkamati muccati, āpatti


nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
nīlañca lohitakañca … pe … nīlañca odātañca … nīlañca takkavaṇṇañca
854Nīlañca lohitakañca…pe… nīlañca odātañca… nīlañca
244 … nīlañca dakavaṇṇañca … nīlañca telavaṇṇañca … nīlañca
takkavaṇṇañca… nīlañca dakavaṇṇañca… nīlañca telavaṇṇañca…
khīravaṇṇañca … nīlañca dadhivaṇṇañca … nīlañca sappivaṇṇañca
nīlañca khīravaṇṇañca… nīlañca dadhivaṇṇañca… nīlañca
ceteti upakkamati muccatti , āpatti saṅghādisesassa .
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 245

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

856Pītakañca lohitakañca ceteti upakkamati muccati, āpatti


pītakañca lohitakañca ceteti upakkamati muccati, āpatti
saṁghādisesassa.
saṅghādisesassa .

857Pītakañca odātañca…pe… pītakañca takkavaṇṇañca…


pītakañca odātañca … pe … pītakañca takkavaṇṇañca … pītakañca
pītakañca dakavaṇṇañca… pītakañca telavaṇṇañca… pītakañca
dakavaṇṇañca … pītakañca telavaṇṇañca … pītakañca khīravaṇṇañca
245 khīravaṇṇañca… pītakañca dadhivaṇṇañca… pītakañca
… pītakañca dadhivaṇṇañca … pītakañca sappivaṇṇañca ceteti
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
upakkamati muccati, āpatti saṅghādisesassa .

858Pītakañca nīlañca ceteti upakkamati muccati, āpatti


pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 246

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

lohitakañca odātañca ceteti upakkamati muccati, āpatti


860Lohitakañca odātañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.
saṁghādisesassa.
lohitakañca takkavaṇṇañca…pe… lohitakañca dakavaṇṇañca…
861Lohitakañca takkavaṇṇañca…pe… lohitakañca
lohitakañca telavaṇṇañca… lohitakañca khīravaṇṇañca… lohitakañca
dakavaṇṇañca… lohitakañca telavaṇṇañca… lohitakañca
dadhivaṇṇañca… lohitakañca sappivaṇṇañca ceteti upakkamati
khīravaṇṇañca… lohitakañca dadhivaṇṇañca… lohitakañca
muccati, āpatti saṅghādisesassa.
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
lohitakañca nīlañca…pe… lohitakañca pītakañca ceteti upakkamati
862Lohitakañca nīlañca…pe… lohitakañca pītakañca ceteti
muccati, āpatti saṅghādisesassa.
upakkamati muccati, āpatti saṁghādisesassa.
odātañca takkavaṇṇañca…pe… odātañca dakavaṇṇañca… odātañca
863Odātañca takkavaṇṇañca…pe… odātañca dakavaṇṇañca…
telavaṇṇañca… odātañca khīravaṇṇañca… odātañca dadhivaṇṇañca…
odātañca telavaṇṇañca… odātañca khīravaṇṇañca… odātañca
odātañca sappivaṇṇañca ceteti upakkamati muccati, āpatti
dadhivaṇṇañca… odātañca sappivaṇṇañca ceteti upakkamati muccati,
saṅghādisesassa.
āpatti saṁghādisesassa.
246
odātañca nīlañca…pe… odātañca pītakañca… odātañca lohitakañca
864Odātañca nīlañca…pe… odātañca pītakañca… odātañca
ceteti upakkamati muccati, āpatti saṅghādisesassa.
lohitakañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
takkavaṇṇañca dakavaṇṇañca…pe… takkavaṇṇañca telavaṇṇañca…
865Takkavaṇṇañca dakavaṇṇañca…pe… takkavaṇṇañca
takkavaṇṇañca khīravaṇṇañca… takkavaṇṇañca dadhivaṇṇañca…
telavaṇṇañca… takkavaṇṇañca khīravaṇṇañca… takkavaṇṇañca
takkavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti
dadhivaṇṇañca… takkavaṇṇañca sappivaṇṇañca ceteti upakkamati
saṅghādisesassa.
muccati, āpatti saṁghādisesassa.
takkavaṇṇañca nīlañca…pe… takkavaṇṇañca pītakañca…
866Takkavaṇṇañca nīlañca…pe… takkavaṇṇañca pītakañca…
takkavaṇṇañca lohitakañca… takkavaṇṇañca odātañca ceteti
takkavaṇṇañca lohitakañca… takkavaṇṇañca odātañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.
upakkamati muccati, āpatti saṁghādisesassa.
dakavaṇṇañca telavaṇṇañca…pe… dakavaṇṇañca khīravaṇṇañca…
867Dakavaṇṇañca telavaṇṇañca…pe… dakavaṇṇañca
dakavaṇṇañca dadhivaṇṇañca… dakavaṇṇañca sappivaṇṇañca ceteti
khīravaṇṇañca… dakavaṇṇañca dadhivaṇṇañca… dakavaṇṇañca
upakkamati muccati, āpatti saṅghādisesassa.
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
868Dakavaṇṇañca nīlañca…pe… dakavaṇṇañca pītakañca…
dakavaṇṇañca nīlañca…pe… dakavaṇṇañca pītakañca… dakavaṇṇañca
dakavaṇṇañca lohitakañca… dakavaṇṇañca odātañca… dakavaṇṇañca
lohitakañca… dakavaṇṇañca odātañca… dakavaṇṇañca takkavaṇṇañca
takkavaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
ceteti upakkamati muccati , āpatti saṅghādisesassa.

869Telavaṇṇañca khīravaṇṇañca…pe… telavaṇṇañca


telavaṇṇañca khīravaṇṇañca…pe… telavaṇṇañca dadhivaṇṇañca…
dadhivaṇṇañca… telavaṇṇañca sappivaṇṇañca ceteti upakkamati
telavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti
muccati, āpatti saṁghādisesassa.
saṅghādisesassa.

870Telavaṇṇañca nīlañca…pe… telavaṇṇañca pītakañca…


telavaṇṇañca nīlañca…pe… telavaṇṇañca pītakañca… telavaṇṇañca
telavaṇṇañca lohitakañca… telavaṇṇañca odātañca… telavaṇṇañca
lohitakañca… telavaṇṇañca odātañca… telavaṇṇañca takkavaṇṇañca…
takkavaṇṇañca… telavaṇṇañca dakavaṇṇañca ceteti upakkamati
telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti
muccati, āpatti saṁghādisesassa.
saṅghādisesassa.

871Khīravaṇṇañca dadhivaṇṇañca…pe… khīravaṇṇañca


khīravaṇṇañca dadhivaṇṇañca…pe… khīravaṇṇañca sappivaṇṇañca
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
ceteti upakkamati muccati, āpatti saṅghādisesassa.

872Khīravaṇṇañca nīlañca…pe… khīravaṇṇañca pītakañca…


khīravaṇṇañca nīlañca…pe… khīravaṇṇañca pītakañca… khīravaṇṇañca
khīravaṇṇañca lohitakañca… khīravaṇṇañca odātañca…
lohitakañca… khīravaṇṇañca odātañca… khīravaṇṇañca
khīravaṇṇañca takkavaṇṇañca… khīravaṇṇañca dakavaṇṇañca…
takkavaṇṇañca… khīravaṇṇañca dakavaṇṇañca… khīravaṇṇañca
khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti
telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
saṁghādisesassa.
dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti
873Dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati,
saṅghādisesassa.
āpatti saṁghādisesassa.
dadhivaṇṇañca nīlañca…pe… dadhivaṇṇañca pītakañca…
874Dadhivaṇṇañca nīlañca…pe… dadhivaṇṇañca pītakañca…
dadhivaṇṇañca lohitakañca… dadhivaṇṇañca odātañca…
dadhivaṇṇañca lohitakañca… dadhivaṇṇañca odātañca…
dadhivaṇṇañca takkavaṇṇañca… dadhivaṇṇañca dakavaṇṇañca…
dadhivaṇṇañca takkavaṇṇañca… dadhivaṇṇañca dakavaṇṇañca…
dadhivaṇṇañca telavaṇṇañca… dadhivaṇṇañca khīravaṇṇañca ceteti
dadhivaṇṇañca telavaṇṇañca… dadhivaṇṇañca khīravaṇṇañca ceteti
upakkamati muccati, āpatti saṅghādisesassa.
upakkamati muccati, āpatti saṁghādisesassa.
sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti
875Sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti
saṅghādisesassa.
saṁghādisesassa.
sappivaṇṇañca pītakañca…pe… sappivaṇṇañca lohitakañca…
876Sappivaṇṇañcapītakañca…pe… sappivaṇṇañca
sappivaṇṇañca odātañca… sappivaṇṇañca takkavaṇṇañca…
lohitakañca… sappivaṇṇañca odātañca… sappivaṇṇañca
sappivaṇṇañca dakavaṇṇañca… sappivaṇṇañca telavaṇṇañca…
takkavaṇṇañca… sappivaṇṇañca dakavaṇṇañca… sappivaṇṇañca
telavaṇṇañca… sappivaṇṇañca khīravaṇṇañca… sappivaṇṇañca
sappivaṇṇañca khīravaṇṇañca … sappivaṇṇañca dadhivaṇṇañca ceteti
dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
upakkamati muccati, āpatti saṅghādisesassa.

nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti 878Nīlañca pītakañca lohitakañca ceteti upakkamati muccati,
āpatti saṁghādisesassa…pe… nīlañca pītakañca sappivaṇṇañca ceteti
saṅghādisesassa…pe… nīlañca pītakañca sappivaṇṇañca ceteti
upakkamati muccati, āpatti saṁghādisesassa.
upakkamati muccati, āpatti saṅghādisesassa.

pītakañca lohitakañca odātañca ceteti upakkamati muccati, āpatti 880Pītakañca lohitakañca odātañca ceteti upakkamati muccati,
āpatti saṁghādisesassa…pe… pītakañca lohitakañca
saṅghādisesassa…pe… pītakañca lohitakañca sappivaṇṇañca…pe…
sappivaṇṇañca…pe… pītakañca lohitakañca nīlañca ceteti upakkamati
pītakañca lohitakañca nīlañca ceteti upakkamati muccati, āpatti
muccati, āpatti saṁghādisesassa.
saṅghādisesassa.

dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, 882Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati
muccati, āpatti saṁghādisesassa…pe… dadhivaṇṇañca sappivaṇṇañca
āpatti saṅghādisesassa…pe… dadhivaṇṇañca sappivaṇṇañca
khīravaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

timūlakampi catumūlakampi pañcamūlakampi chamūlakampi 884Timūlakampi catumūlakampi pañcamūlakampi


chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva
evameva vitthāretabbaṁ.
vitthāretabbaṃ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 247

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca 886Nīlañcapītakañca lohitakañca odātañca takkavaṇṇañca
telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
247
upakkamati muccati, āpatti saṅghādisesassa . sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 248

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ārogyatthañca nīlañca ārogyatthaṃ nīlaṃ ( ? ) ceteti upakkamati


888Ārogyatthañca nīlañca ārogyatthaṁ nīlaṁ (?) ceteti
muccati, āpatti saṅghādisesassa .
upakkamati muccati, āpatti saṁghādisesassa.
ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati
889Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti
muccati, āpatti saṅghādisesassa .
upakkamati muccati, āpatti saṁghādisesassa.
ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca
890Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca
lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa .
pītakañca lohitakañca ceteti upakkamati muccati, āpatti
248
saṁghādisesassa.
ubhato vaḍḍhakaṃ evameva vaḍḍhetabbaṃ .

892Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca


ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca
puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṁsatthañca
puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca
davatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca
davatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca
dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṁghādisesassa.
sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 249

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

894Nīlaṁ mocessāmīti ceteti upakkamati pītakaṁ muccati,


nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

895Nīlaṁ mocessāmīti ceteti upakkamati lohitakaṁ…pe…


249 nīlaṃ mocessāmīti ceteti upakkamati lohitakaṃ … pe … odātaṃ …
odātaṁ… takkavaṇṇaṁ… dakavaṇṇaṁ… telavaṇṇaṁ…
takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ …
khīravaṇṇaṁ… dadhivaṇṇaṁ… sappivaṇṇaṁ muccati, āpatti
dadhivaṇṇaṃ … sappivaṇṇaṃ muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 250

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

897Pītakaṁ mocessāmīti ceteti upakkamati lohitakaṁ muccati,


pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

898Pītakaṁ mocessāmīti ceteti upakkamati odātaṁ…pe…


250 pītakaṃ mocessāmīti ceteti upakkamati odātaṃ … pe … takkavaṇṇaṃ
takkavaṇṇaṁ… dakavaṇṇaṁ… telavaṇṇaṁ… khīravaṇṇaṁ…
… dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ …
dadhivaṇṇaṁ… sappivaṇṇaṁ… nīlaṁ muccati, āpatti
sappivaṇṇaṃ … nīlaṃ muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 251

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti 900() () Sya1-3 potthakesu
saṅghādisesassa . Sappivaṇṇaṁ mocessāmīti ceteti upakkamati nīlaṁ muccati, āpatti
saṁghādisesassa.
251 sappivaṇṇaṃ mocessāmīti ceteti upakkamati pītakaṃ … pe … 901Sappivaṇṇaṁ mocessāmīti ceteti upakkamati pītakaṁ…pe…
lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … lohitakaṁ… odātaṁ… takkavaṇṇaṁ… dakavaṇṇaṁ… telavaṇṇaṁ…
khīravaṇṇaṃ … dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa . khīravaṇṇaṁ… dadhivaṇṇaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 252

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

pītakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti 903Pītakaṁ mocessāmīti ceteti upakkamati nīlaṁ muccati,
saṅghādisesassa . āpatti saṁghādisesassa.

252 lohitakaṃ … pe … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … 904Lohitakaṁ…pe… odātaṁ… takkavaṇṇaṁ… dakavaṇṇaṁ…


telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ telavaṇṇaṁ… khīravaṇṇaṁ… dadhivaṇṇaṁ… sappivaṇṇaṁ
mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa . mocessāmīti ceteti upakkamati nīlaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 253

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

906Lohitakaṁ mocessāmīti ceteti upakkamati pītakaṁ muccati,


lohitakaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti āpatti saṁghādisesassa.
saṅghādisesassa .
907Odātaṁ…pe… takkavaṇṇaṁ… dakavaṇṇaṁ…
253
… dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ mocessāmīti ceteti telavaṇṇaṁ… khīravaṇṇaṁ… dadhivaṇṇaṁ… sappivaṇṇaṁ… nīlaṁ
upakkamati pītakaṃ muccati, āpatti saṅghādisesassa . mocessāmīti ceteti upakkamati pītakaṁ muccati, āpatti
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 254

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

909Odātaṁ mocessāmīti ceteti upakkamati lohitakaṁ muccati,


odātaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti āpatti saṁghādisesassa.
saṅghādisesassa .
910Takkavaṇṇaṁ…pe… dakavaṇṇaṁ… telavaṇṇaṁ…
254
sappivaṇṇaṃ … nīlaṃ … pītakaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṁ… dadhivaṇṇaṁ… sappivaṇṇaṁ… nīlaṁ… pītakaṁ
lohitakaṃ muccati, āpatti saṅghādisesassa . mocessāmīti ceteti upakkamati lohitakaṁ muccati, āpatti
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 255

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

912Takkavaṇṇaṁ mocessāmīti ceteti upakkamati odātaṁ


takkavaṇṇaṃ mocessāmīti ceteti upakkamati odātaṃ muccati, āpatti
muccati, āpatti saṁghādisesassa.
saṅghādisesassa .

913Dakavaṇṇaṁ…pe… telavaṇṇaṁ… khīravaṇṇaṁ…


255 dakavaṇṇaṃ … pe … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ …
dadhivaṇṇaṁ… sappivaṇṇaṁ… nīlaṁ… pītakaṁ… lohitakaṁ
sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ mocessāmīti ceteti
mocessāmīti ceteti upakkamati odātaṁ muccati, āpatti
upakkamati odātaṃ muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 256

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

915Dakavaṇṇaṁ mocessāmīti ceteti upakkamati takkavaṇṇaṁ


dakavaṇṇaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati,
muccati, āpatti saṁghādisesassa.
āpatti saṅghādisesassa .
256 916Telavaṇṇaṁ…pe… khīravaṇṇaṁ… dadhivaṇṇaṁ…
pītakaṃ … lohitakaṃ … odātaṃ mocessāmīti ceteti upakkamati
sappivaṇṇaṁ… nīlaṁ… pītakaṁ… lohitakaṁ… odātaṁ mocessāmīti
takkavaṇṇaṃ muccati, āpatti saṅghādisesassa .
ceteti upakkamati takkavaṇṇaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 257

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

918Telavaṇṇaṁ mocessāmīti ceteti upakkamati dakavaṇṇaṁ


telavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati,
muccati, āpatti saṁghādisesassa.
āpatti saṅghādisesassa .
257 919Khīravaṇṇaṁ…pe… dadhivaṇṇaṁ… sappivaṇṇaṁ…
odātaṃ … takkavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ
nīlaṁ… pītakaṁ… lohitakaṁ… odātaṁ… takkavaṇṇaṁ mocessāmīti
muccati, āpatti saṅghādisesassa .
ceteti upakkamati dakavaṇṇaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 258

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

khīravaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, 921Khīravaṇṇaṁ mocessāmīti ceteti upakkamati telavaṇṇaṁ
āpatti saṅghādisesassa . muccati, āpatti saṁghādisesassa.

258 dadhivaṇṇaṃ … pe … sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ 922Dadhivaṇṇaṁ…pe… sappivaṇṇaṁ… nīlaṁ… pītakaṁ…
… odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ mocessāmīti ceteti lohitakaṁ… odātaṁ… takkavaṇṇaṁ… dakavaṇṇaṁ mocessāmīti
upakkamati telavaṇṇaṃ muccati, āpatti saṅghādisesassa . ceteti upakkamati telavaṇṇaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 259

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

dadhivaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati, 924Dadhivaṇṇaṁ mocessāmīti ceteti upakkamati khīravaṇṇaṁ
āpatti saṅghādisesassa . muccati, āpatti saṁghādisesassa.

259 sappivaṇṇaṃ … pe … nīlaṃ … pītakaṃ … lohitakaṃ … odātaṃ … 925Sappivaṇṇaṁ…pe… nīlaṁ… pītakaṁ… lohitakaṁ…
takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ mocessāmīti ceteti odātaṁ… takkavaṇṇaṁ… dakavaṇṇaṁ… telavaṇṇaṁ mocessāmīti
upakkamati khīravaṇṇaṃ muccati, āpatti saṅghādisesassa . ceteti upakkamati khīravaṇṇaṁ muccati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 260

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

927Sappivaṇṇaṁ mocessāmīti ceteti upakkamati dadhivaṇṇaṁ


sappivaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati,
muccati, āpatti saṁghādisesassa.
āpatti saṅghādisesassa .

928Nīlaṁ…pe… pītakaṁ… lohitakaṁ… odātaṁ…


260 nīlaṃ … pe … pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ …
takkavaṇṇaṁ… dakavaṇṇaṁ… telavaṇṇaṁ… khīravaṇṇaṁ
dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ mocessāmīti ceteti
mocessāmīti ceteti upakkamati dadhivaṇṇaṁ muccati, āpatti
upakkamati dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 261

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

930Nīlaṁ mocessāmīti ceteti upakkamati sappivaṇṇaṁ muccati,


nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

931Pītakaṁ…pe… lohitakaṁ… odātaṁ… takkavaṇṇaṁ…


261 pītakaṃ … pe … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ
dakavaṇṇaṁ… telavaṇṇaṁ… khīravaṇṇaṁ… dadhivaṇṇaṁ
… telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ mocessāmīti ceteti
mocessāmīti ceteti upakkamati sappivaṇṇaṁ muccati, āpatti
upakkamati sappivaṇṇaṃ muccati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 262

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

933Ceteti upakkamati muccati, āpatti saṁghādisesassa.

934Ceteti upakkamati na muccati, āpatti thullaccayassa.

935Ceteti na upakkamati muccati, anāpatti.

936Ceteti na upakkamati na muccati, anāpatti.


ceteti upakkamati muccati, āpatti saṅghādisesassa .
937Na ceteti upakkamati muccati, anāpatti.
ceteti upakkamati na muccati, āpatti thullaccayassa.
938Na ceteti upakkamati na muccati, anāpatti.
ceteti na upakkamati muccati, anāpatti.
939Na ceteti na upakkamati muccati, anāpatti.
ceteti na upakkamati na muccati, anāpatti.
940Na ceteti na upakkamati na muccati, anāpatti.
na ceteti upakkamati muccati, anāpatti.
262
941Anāpatti— supinantena, namocanādhippāyassa,
na ceteti upakkamati na muccati, anāpatti. ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
na ceteti na upakkamati muccati, anāpatti.

na ceteti na upakkamati na muccati, anāpatti. 1.2.1.1. Vinīta


Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
anāpatti supinantena, namocanādhippāyassa, ummattakassa,
Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
khittacittassa, vedanāṭṭassa, ādikammikassāti.
942
Supinoccārapassāvo,
vitakkuṇhodakena ca;
Bhesajjaṁ kaṇḍuvaṁ maggo,
vatthi jantāgharupakkamo jantāgharaṁ ūru ().

943
Sāmaṇero ca sutto ca,
ūru muṭṭhinā pīḷayi;
Ākāse thambhaṁ nijjhāyi,
chiddaṁ kaṭṭhena ghaṭṭayi.

944
Soto udañjalaṁ dhāvaṁ,
pupphāvaliyaṁ pokkharaṁ;
Vālikā kaddamusseko kaddamudako (), kaddamoseko (?),
sayanaṅguṭṭhakena cāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 263

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno supinantena asuci


mucci. tassa kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, 1.2.1.2. Vinīta
Vinītav
vatth
atthu
u
kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno ’’ ti? bhagavato
etamatthaṃ ārocesi. ‘‘ anāpatti, bhikkhu, supinantenā ’’ ti. Vinīta
Vinītav
vatth
atthu
u

tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa 945Tena kho pana samayena aññatarassa bhikkhuno supinantena
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto tvaṃ, bhikkhū asuci mucci. Tassa kukkuccaṁ ahosi— “bhagavatā sikkhāpadaṁ
’’ ti? ‘‘ nāhaṃ, bhagavā, mocanādhippāyo ’’ ti. ‘‘ anāpatti, bhikkhu, paññattaṁ, kacci nu kho ahaṁ saṁghādisesaṁ āpattiṁ āpanno”ti?
namocanādhippāyassā ’’ ti. Bhagavato etamatthaṁ ārocesi. “Anāpatti, bhikkhu, supinantenā”ti. (1)

tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa 946Tena kho pana samayena aññatarassa bhikkhuno uccāraṁ
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, karontassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto tvaṁ,
namocanādhippāyassā ’’ ti. bhikkhū”ti? “Nāhaṁ, bhagavā, mocanādhippāyo”ti. “Anāpatti, bhikkhu,
namocanādhippāyassā”ti. (2)
tena kho pana samayena aññatarassa bhikkhuno kāmavitakkaṃ
vitakkentassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, 947Tena kho pana samayena aññatarassa bhikkhuno passāvaṁ
263 karontassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, vitakkentassā ’’ ti.
bhikkhu, namocanādhippāyassā”ti. (3)
tena kho pana samayena aññatarassa bhikkhuno uṇhodakena
nhāyantassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ kiṃcitto 948Tena kho pana samayena aññatarassa bhikkhuno
tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, bhagavā, mocanādhippāyo ’’ ti. ‘‘ kāmavitakkaṁ vitakkentassa asuci mucci. Tassa kukkuccaṁ
anāpatti, bhikkhu, namocanādhippāyassā ’’ ti. ahosi…pe… “anāpatti, bhikkhu, vitakkentassā”ti. (4)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 949Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena
uṇhodakena nhāyantassa asuci mucci. tassa kukkuccaṃ ahosi … pe … nhāyantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “kiṁcitto
‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti . tvaṁ, bhikkhū”ti? “Nāhaṁ, bhagavā, mocanādhippāyo”ti. “Anāpatti,
bhikkhu, namocanādhippāyassā”ti. (5)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
uṇhodakena nhāyantassa asuci na mucci. tassa kukkuccaṃ ahosi … pe 950Tena kho pana samayena aññatarassa bhikkhuno
… ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti thullaccayassā ’’ ti. mocanādhippāyassa uṇhodakena nhāyantassa asuci mucci. Tassa
kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti. saṁghādisesan”ti. (6)
951Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa uṇhodakena nhāyantassa asuci na mucci. Tassa
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
thullaccayassā”ti. (7)
bhesajjena tassa bhesajjena ( ? ) ālimpentassa asuci mucci . tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, namocanādhippāyassā
’’ ti. 952Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte
vaṇo hoti. Bhesajjena tassa bhesajjena (?) ālimpentassa asuci mucci.
Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti .
namocanādhippāyassā”ti. (8)
mocanādhippāyassa tassa mocanāmippāyassa ( syā . ) bhesajjena
ālimpentassa asuci mucci … pe … asuci na mucci. tassa kukkuccaṃ
ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti 953Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte
vaṇo hoti. Mocanādhippāyassa tassa mocanādhippāyassa (Sya1-3)
thullaccayassā ’’ ti.
bhesajjena ālimpentassa asuci mucci…pe… asuci na mucci. Tassa
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍuvantassa
thullaccayassā”ti. (9--10)
asuci mucci . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu ,
namocanādhippāyassā ’’ ti .
954Tenakho pana samayena aññatarassa bhikkhuno aṇḍaṁ
kaṇḍuvantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
bhikkhu, namocanādhippāyassā”ti. (11)
aṇḍaṃ kaṇḍuvantassa kaṇḍūvantassa ( sī . ) asuci mucci … pe … asuci
na mucci . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu ,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti . 955Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa aṇḍaṁ kaṇḍuvantassa kaṇḍūvantassa (Si) asuci
mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (12--13)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 264

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa


956Tena kho pana samayena aññatarassa bhikkhuno maggaṁ
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
gacchantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
namocanādhippāyassā ’’ ti.
bhikkhu, namocanādhippāyassā”ti. (14)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
957Tena kho pana samayena aññatarassa bhikkhuno
maggaṃ gacchantassa asuci mucci … pe … asuci na mucci. tassa
mocanādhippāyassa maggaṁ gacchantassa asuci mucci…pe… asuci na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti
mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti.
saṁghādisesassa; āpatti thullaccayassā”ti. (15--16)
tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā
958Tena kho pana samayena aññatarassa bhikkhuno vatthiṁ
passāvaṃ karontassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘
gahetvā passāvaṁ karontassa asuci mucci. Tassa kukkuccaṁ
anāpatti, bhikkhu, namocanādhippāyassā ’’ ti.
ahosi…pe… “anāpatti, bhikkhu, namocanādhippāyassā”ti. (17)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
959Tena kho pana samayena aññatarassa bhikkhuno
vatthiṃ gahetvā passāvaṃ karontassa asuci mucci … pe … asuci na
mocanādhippāyassa vatthiṁ gahetvā passāvaṁ karontassa asuci
mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
264 mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (18--19)
tena kho pana samayena aññatarassa bhikkhuno jantāghare
960Tena kho pana samayena aññatarassa bhikkhuno jantāghare
udaravaṭṭiṃ tāpentassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘
udaravaṭṭiṁ tāpentassa asuci mucci. Tassa kukkuccaṁ ahosi…pe…
anāpatti, bhikkhu, namocanādhippāyassā ’’ ti.
“anāpatti, bhikkhu, namocanādhippāyassā”ti. (20)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
961Tenakho pana samayena aññatarassa bhikkhuno
jantāghare udaravaṭṭiṃ tāpentassa asuci mucci … pe … asuci na mucci.
mocanādhippāyassa jantāghare udaravaṭṭiṁ tāpentassa asuci
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ;
mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
āpatti thullaccayassā ’’ ti.
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (21--22)
tena kho pana samayena aññatarassa bhikkhuno jantāghare
962Tena kho pana samayena aññatarassa bhikkhuno jantāghare
upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci. tassa
upajjhāyassa piṭṭhiparikammaṁ karontassa asuci mucci. Tassa
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, namocanādhippāyassā
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, namocanādhippāyassā”ti.
’’ ti.
(23)
963Tena kho pana samayena aññatarassa bhikkhuno
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa mocanādhippāyassa jantāghare upajjhāyassa piṭṭhiparikammaṁ
jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci … karontassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṁ
pe … asuci na mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
bhikkhu, saṅghādisesassa ; āpatti thullaccayassā ’’ ti. thullaccayassā”ti. (24--25)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 265

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

964Tena kho pana samayena aññatarassa bhikkhuno ūruṁ


tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāpentassa
ghaṭṭāpentassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
bhikkhu, namocanādhippāyassā”ti. (26)
namocanādhippāyassā ’’ ti.

965Tena kho pana samayena aññatarassa bhikkhuno


tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
mocanādhippāyassa ūruṁ ghaṭṭāpentassa asuci mucci…pe… asuci na
ūruṃ ghaṭṭāpentassa asuci mucci … pe … asuci na mucci. tassa
mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti
saṁghādisesassa; āpatti thullaccayassā”ti. (27--28)
thullaccayassā ’’ ti.

966Tena kho pana samayena aññataro bhikkhu mocanādhippāyo


265 tena kho pana samayena aññataro bhikkhu mocanādhippāyo
aññataraṁ sāmaṇeraṁ etadavoca— “ehi me tvaṁ, āvuso sāmaṇera,
aññataraṃ sāmaṇeraṃ etadavoca – ‘‘ ehi me tvaṃ, āvuso sāmaṇera,
aṅgajātaṁ gaṇhāhī”ti. So tassa aṅgajātaṁ aggahesi. Tasseva asuci
aṅgajātaṃ gaṇhāhī ’’ ti. so tassa aṅgajātaṃ aggahesi. tasseva asuci
mucci. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno
mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu,
saṁghādisesan”ti. (29)
āpanno saṅghādisesa ’’ nti .

967Tena kho pana samayena aññataro bhikkhu suttassa


tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa
sāmaṇerassa aṅgajātaṁ aggahesi. Tasseva asuci mucci. Tassa
aṅgajātaṃ aggahesi. tasseva asuci mucci. tassa kukkuccaṃ ahosi … pe
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
… ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti.
dukkaṭassā”ti. (30)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 266

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 968Tena kho pana samayena aññatarassa bhikkhuno
ūrūhi aṅgajātaṃ pīḷentassa asuci mucci … pe … asuci na mucci. tassa mocanādhippāyassa ūrūhi aṅgajātaṁ pīḷentassa asuci mucci…pe…
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (31--32)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 969Tena kho pana samayena aññatarassa bhikkhuno
muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci … pe … asuci na mucci. mocanādhippāyassa muṭṭhinā aṅgajātaṁ pīḷentassa asuci mucci…pe…
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
āpatti thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (33--34)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 970Tena kho pana samayena aññatarassa bhikkhuno
ākāse kaṭiṃ kampentassa asuci mucci … pe … asuci na mucci. tassa mocanādhippāyassa ākāse kaṭiṁ kampentassa asuci mucci…pe… asuci
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (35--36)
266
tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa 971Tenakho pana samayena aññatarassa bhikkhuno kāyaṁ
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, thambhentassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
namocanādhippāyassā ’’ ti. bhikkhu, namocanādhippāyassā”ti. (37)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 972Tena kho pana samayena aññatarassa bhikkhuno
kāyaṃ thambhentassa asuci mucci … pe … asuci na mucci. tassa mocanādhippāyassa kāyaṁ thambhentassa asuci mucci…pe… asuci na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (38--39)

tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa 973Tena kho pana samayena aññataro bhikkhu sāratto
aṅgajātaṃ upanijjhāyi. tassa asuci mucci. tassa kukkuccaṃ ahosi … pe mātugāmassa aṅgajātaṁ upanijjhāyi. Tassa asuci mucci. Tassa
… ‘‘ anāpatti, bhikkhu, saṅghādisesassa . na ca, bhikkhave, sārattena kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa. Na ca,
mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ. yo upanijjhāyeyya, āpatti bhikkhave, sārattena mātugāmassa aṅgajātaṁ upanijjhāyitabbaṁ. Yo
dukkaṭassā ’’ ti. upanijjhāyeyya, āpatti dukkaṭassā”ti. (40)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 267

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa


974Tena kho pana samayena aññatarassa bhikkhuno
tāḷacchiddaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na
mocanādhippāyassa tāḷacchiddaṁ aṅgajātaṁ pavesentassa asuci
mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (41--42)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
975Tena kho pana samayena aññatarassa bhikkhuno
kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci.
mocanādhippāyassa kaṭṭhena aṅgajātaṁ ghaṭṭentassa asuci
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ;
mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
āpatti thullaccayassā ’’ ti.
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (43--44)
tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa
976Tena kho pana samayena aññatarassa bhikkhuno paṭisote
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
nhāyantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
namocanādhippāyassā ’’ ti.
bhikkhu, namocanādhippāyassā”ti. (45)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
977Tena kho pana samayena aññatarassa bhikkhuno
paṭisote nhāyantassa asuci mucci … pe … asuci na mucci. tassa
267 mocanādhippāyassa paṭisote nhāyantassa asuci mucci…pe… asuci na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti
mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti.
saṁghādisesassa; āpatti thullaccayassā”ti. (46--47)
tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa
978Tena kho pana samayena aññatarassa bhikkhuno udañjalaṁ
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
kīḷantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
namocanādhippāyassā ’’ ti.
bhikkhu, namocanādhippāyassā”ti. (48)
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa
979Tena kho pana samayena aññatarassa bhikkhuno
udañjalaṃ kīḷantassa asuci mucci … pe … asuci na mucci. tassa
mocanādhippāyassa udañjalaṁ kīḷantassa asuci mucci…pe… asuci na
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti
mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti.
saṁghādisesassa; āpatti thullaccayassā”ti. (49--50)
tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa
980Tena kho pana samayena aññatarassa bhikkhuno udake
asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
dhāvantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
namocanādhippāyassā ’’ ti.
bhikkhu, namocanādhippāyassā”ti. (51)
981Tena kho pana samayena aññatarassa bhikkhuno
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa mocanādhippāyassa udake dhāvantassa asuci mucci…pe… asuci na
udake dhāvantassa asuci mucci … pe … asuci na mucci. tassa mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti saṁghādisesassa; āpatti thullaccayassā”ti. (52--53)
thullaccayassā ’’ ti.
982Tena kho pana samayena aññatarassa bhikkhuno
tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ pupphāvaliyaṁ pupphāvaḷiyaṁ (Sya1-3, Pa1, Maka) kīḷantassa asuci
pupphāvaḷiyaṃ ( syā . ka . ) kīḷantassa asuci mucci. tassa kukkuccaṃ mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
ahosi … pe … ‘‘ anāpatti, bhikkhu, namocanādhippāyassā ’’ ti. namocanādhippāyassā”ti. (54)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 983Tena kho pana samayena aññatarassa bhikkhuno
pupphāvaliyaṃ kīḷantassa asuci mucci … pe … asuci na mucci. tassa mocanādhippāyassa pupphāvaliyaṁ kīḷantassa asuci mucci…pe… asuci
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (55--56)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 268

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarassa bhikkhuno pokkharavane 984Tena kho pana samayena aññatarassa bhikkhuno
dhāvantassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, namocanādhippāyassā ’’ ti. “anāpatti, bhikkhu, namocanādhippāyassā”ti. (57)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 985Tena kho pana samayena aññatarassa bhikkhuno
pokkharavane dhāvantassa asuci mucci … pe … asuci na mucci. tassa mocanādhippāyassa pokkharavane dhāvantassa asuci mucci…pe…
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (58--59)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 986Tenakho pana samayena aññatarassa bhikkhuno
vālikaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na mucci. mocanādhippāyassa vālikaṁ aṅgajātaṁ pavesentassa asuci
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
āpatti thullaccayassā ’’ ti. bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (60--61)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 987Tenakho pana samayena aññatarassa bhikkhuno
kaddamaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na mocanādhippāyassa kaddamaṁ aṅgajātaṁ pavesentassa asuci
268
mucci . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti. bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (62--63)

tena kho pana samayena aññatarassa bhikkhuno udakena aṅgajātaṃ 988Tena kho pana samayena aññatarassa bhikkhuno udakena
osiñcantassa asuci mucci. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, aṅgajātaṁ osiñcantassa asuci mucci. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, namocanādhippāyassā ’’ ti. “anāpatti, bhikkhu, namocanādhippāyassā”ti. (64)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 989Tena kho pana samayena aññatarassa bhikkhuno
udakena aṅgajātaṃ osiñcantassa asuci mucci … pe … asuci na mucci. mocanādhippāyassa udakena aṅgajātaṁ osiñcantassa asuci
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
āpatti thullaccayassā ’’ ti. bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (65--66)

tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa 990Tena kho pana samayena aññatarassa bhikkhuno
sayane aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci. mocanādhippāyassa sayane aṅgajātaṁ ghaṭṭentassa asuci mucci…pe…
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; asuci na mucci. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
āpatti thullaccayassā ’’ ti. saṁghādisesassa; āpatti thullaccayassā”ti. (67--68)
991Tena kho pana samayena aññatarassa bhikkhuno
tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa mocanādhippāyassa aṅguṭṭhena aṅgajātaṁ ghaṭṭentassa asuci
aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci…pe… asuci na mucci. Tassa kukkuccaṁ ahosi— “bhagavatā
mucci. tassa kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, sikkhāpadaṁ paññattaṁ, kacci nu kho ahaṁ saṁghādisesaṁ āpattiṁ
kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno ’’ ti? bhagavato āpanno”ti? Bhagavato etamatthaṁ ārocesi. “Anāpatti, bhikkhu,
etamatthaṃ ārocesi. ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti saṁghādisesassa; āpatti thullaccayassā”ti. (69--70)
thullaccayassā ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 269

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī 1.2.2. Kāy
Kāyasaṁsaggasikkhāpada
asaṁsaggasikkhāpada
araññe viharati. tassāyasmato vihāro abhirūpo hoti dassanīyo
pāsādiko, majjhegabbho, samantāpariyāgāro, supaññattaṃ Kāy
Kāyasaṁsaggasikkhāpada
asaṁsaggasikkhāpada
mañcapīṭhaṃ bhisibimbohanaṃ , pānīyaṃ paribhojanīyaṃ
supaṭṭhitaṃ , pariveṇaṃ susammaṭṭhaṃ. bahū manussā āyasmato 993Tena samayena buddho bhagavā sāvatthiyaṁ viharati
udāyissa vihārapekkhakā āgacchanti. aññataropi brāhmaṇo jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
sapajāpatiko yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo
āyasmantaṃ udāyiṃ etadavoca – ‘‘ icchāma mayaṃ bhoto udāyissa pāsādiko, majjhegabbho, samantāpariyāgāro, supaññattaṁ
vihāraṃ pekkhitu ’’ nti . ‘‘ tena hi, brāhmaṇa, pekkhassū ’’ ti, mañcapīṭhaṁ bhisibibbohanaṁ, pānīyaṁ paribhojanīyaṁ sūpaṭṭhitaṁ,
avāpuraṇaṃ apāpuraṇaṃ ( syā . ) ādāya ghaṭikaṃ ugghāṭetvā pariveṇaṁ susammaṭṭhaṁ. Bahū manussā āyasmato udāyissa
kavāṭaṃ paṇāmetvā vihāraṃ pāvisi. sopi kho brāhmaṇo āyasmato vihārapekkhakā āgacchanti.
udāyissa piṭṭhito pāvisi. sāpi kho brāhmaṇī tassa brāhmaṇassa piṭṭhito
pāvisi. atha kho āyasmā udāyī ekacce vātapāne vivaranto ekacce 994Aññataropi brāhmaṇo sapajāpatiko yenāyasmā udāyī
vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā tenupasaṅkami; upasaṅkamitvā āyasmantaṁ udāyiṁ etadavoca—
brāhmaṇiyā aṅgamaṅgāni parāmasi. atha kho so brāhmaṇo āyasmatā “icchāma mayaṁ bhoto udāyissa vihāraṁ pekkhitun”ti. “Tena hi,
269 brāhmaṇa, pekkhassū”ti, avāpuraṇaṁ apāpuraṇaṁ (Sya1-3, Pa1)
udāyinā saddhiṃ paṭisammoditvā agamāsi. atha kho so brāhmaṇo
attamano attamanavācaṃ nicchāresi – ‘‘ uḷārā ime samaṇā ādāya ghaṭikaṁ ugghāṭetvā kavāṭaṁ paṇāmetvā vihāraṁ pāvisi. Sopi
sakyaputtiyā ye ime evarūpe araññe viharanti. bhavampi udāyī uḷāro kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇī
yo evarūpe araññe viharatī ’’ ti. tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyī ekacce
vātapāne vivaranto ekacce vātapāne thakento gabbhaṁ anuparigantvā
evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca – ‘‘ kuto tassa piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho
uḷārattatā ! yatheva me tvaṃ aṅgamaṅgāni parāmasi evameva me so brāhmaṇo āyasmatā udāyinā saddhiṁ paṭisammoditvā agamāsi.
samaṇo udāyī aṅgamaṅgāni parāmasī ’’ ti. atha kho so brāhmaṇo Atha kho so brāhmaṇo attamano attamanavācaṁ nicchāresi— “uḷārā
ujjhāyati khiyyati vipāceti – ‘‘ alajjino ime samaṇā sakyaputtiyā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi
dussīlā musāvādino. ime hi nāma dhammacārino samacārino udāyī uḷāro yo evarūpe araññe viharatī”ti.
brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti !
natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ 995Evaṁ vutte, sā brāhmaṇī taṁ brāhmaṇaṁ etadavoca—
imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ “kuto tassa uḷārattatā. Yatheva me tvaṁ aṅgamaṅgāni parāmasi
sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā evameva me samaṇo udāyī aṅgamaṅgāni parāmasī”ti. Atha kho so
ime brahmaññā. kathañhi nāma samaṇo udāyī mama bhariyāya brāhmaṇo ujjhāyati khiyyati vipāceti— “alajjino ime samaṇā
aṅgamaṅgāni parāmasissati ! na hi sakkā kulitthīhi kuladhītāhi sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino
samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti. Natthi imesaṁ sāmaññaṁ natthi imesaṁ brahmaññaṁ,
naṭṭhaṁ imesaṁ sāmaññaṁ naṭṭhaṁ imesaṁ brahmaññaṁ, kuto
imesaṁ sāmaññaṁ kuto imesaṁ brahmaññaṁ, apagatā ime sāmaññā
apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī mama
bhariyāya aṅgamaṅgāni parāmasissati. Na hi sakkā kulitthīhi
kulakumārīhi kulasuṇhāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ.
kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi ārāmaṁ vā vihāraṁ
sace sace hi ( syā . ) kulitthiyo kuladhītaro kuladhītāyo ( sī . syā . )
vā gantuṁ. Sace sace hi (Sya1-3) kulitthiyo kuladhītaro kuladhītayo
kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā
(Si), kuladhītāyo (Sika, Sya1-3, Pa1) kulakumāriyo kulasuṇhāyo
gaccheyyuṃ, tāpi samaṇā sakyaputtiyā dūseyyu ’’ nti !
kuladāsiyo ārāmaṁ vā vihāraṁ vā gaccheyyuṁ, tāpi samaṇā
sakyaputtiyā dūseyyun”ti.
assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyyantassa
vipācentassa. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti
vipācenti – ‘‘ kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ 996Assosuṁ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa
khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
kāyasaṃsaggaṃ samāpajjissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ
khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmena
udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
saddhiṁ kāyasaṁsaggaṁ samāpajjissatī”ti.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ,
udāyi, mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjasī ’’ ti? ‘‘ 997Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ,
etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
āyasmantaṁ udāyiṁ paṭipucchi— “saccaṁ kira tvaṁ, udāyi,
akaraṇīyaṃ. kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ
mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjasī”ti? “Saccaṁ,
kāyasaṃsaggaṃ samāpajjissasi ! nanu mayā, moghapurisa,
bhagavā”ti. Vigarahi buddho bhagavā— “ananucchavikaṁ,
anekapariyāyena virāgāya dhammo desito no sarāgāya … pe …
moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ
kāmapariḷāhānaṃ vūpasamo akkhāto. netaṃ, moghapurisa,
akaraṇīyaṁ. Kathañhi nāma tvaṁ, moghapurisa, mātugāmena
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ
saddhiṁ kāyasaṁsaggaṁ samāpajjissasi. Nanu mayā, moghapurisa,
sikkhāpadaṃ uddiseyyātha –
anekapariyāyena virāgāya dhammo desito no sarāgāya…pe…
kāmapariḷāhānaṁ vūpasamo akkhāto. Netaṁ, moghapurisa,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 270

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

998“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena


270 . ‘‘ yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena
saddhiṁ kāyasaṁsaggaṁ samāpajjeyya hatthaggāhaṁ hatthagāhaṁ
saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ
(Si, Sya1-3, Pa1) vā veṇiggāhaṁ veṇigāhaṁ (Si, Sya1-3, Pa1) vā
270 vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso
aññatarassa vā aññatarassa vā aṅgassa parāmasanaṁ, saṁghādiseso”ti.
’’ ti.
(2:6)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 271

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

999Yo
panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
271 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.

1000Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.


otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

1001Vipariṇatanti
rattampi cittaṁ vipariṇataṁ. Duṭṭhampi
vipariṇatanti rattampi cittaṃ vipariṇataṃ. duṭṭhampi cittaṃ
cittaṁ vipariṇataṁ. Mūḷhampi cittaṁ vipariṇataṁ. Api ca rattaṁ
vipariṇataṃ. mūḷhampi cittaṃ vipariṇataṃ. apica , rattaṃ cittaṃ
cittaṁ imasmiṁ atthe adhippetaṁ vipariṇatanti.
imasmiṃ atthe adhippetaṃ vipariṇatanti.

1002Mātugāmonāma manussitthī, na yakkhī na petī, na


mātugāmo nāma manussitthī, na yakkhī na petī, na tiracchānagatā.
tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.
antamaso tadahujātāpi dārikā, pageva mahattarī.
271
1003Saddhinti ekato.
saddhinti ekato.

1004Kāyasaṁsaggaṁ samāpajjeyyāti ajjhācāro vuccati.


kāyasaṃsaggaṃsamāpajjeyyāti ajjhācāro vuccati.

1005Hattho nāma kapparaṁ upādāya yāva agganakhā.


hattho nāma kapparaṃ upādāyaṃ yāva agganakhā.

1006Veṇī nāma suddhakesā vā, suttamissā vā, mālāmissā vā,


veṇī nāma suddhakesā vā, suttamissā vā, mālāmissā vā, hiraññamissā
hiraññamissā vā, suvaṇṇamissā vā, muttāmissā vā, maṇimissā vā.
vā, suvaṇṇamissā vā, muttāmissā vā, maṇimissā vā.

1007Aṅgaṁ nāma hatthañca veṇiñca ṭhapetvā avasesaṁ aṅgaṁ


aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.
nāma.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 272

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

āmasanā , parāmasanā, omasanā, ummasanā, olaṅghanā, ullaṅghanā, 1008Āmasanā, parāmasanā, omasanā, ummasanā, olaṅghanā,
ākaḍḍhanā, patikaḍḍhanā, abhiniggaṇhanā, abhinippīḷanā, gahaṇaṃ, ullaṅghanā, ākaḍḍhanā, patikaḍḍhanā, abhiniggaṇhanā, abhinippīḷanā,
chupanaṃ. gahaṇaṁ, chupanaṁ.

āmasanā nāma āmaṭṭhamattā. 1009Āmasanā nāma āmaṭṭhamattā.

parāmasanā nāma itocito ca saṃcopanā . 1010Parāmasanā nāma itocito ca sañcopanā.

omasanā nāma heṭṭhā oropanā. 1011Omasanā nāma heṭṭhā oropanā.

ummasanā nāma uddhaṃ uccāraṇā. 1012Ummasanā nāma uddhaṁ uccāraṇā.

olaṅghanā nāma heṭṭhā onamanā. 1013Olaṅghanā nāma heṭṭhā onamanā.

ullaṅghanā nāma uddhaṃ uccāraṇā. 1014Ullaṅghanā nāma uddhaṁ uccāraṇā.


272
ākaḍḍhanā nāma āviñchanā āviñjanā ( sī . syā . ) . 1015Ākaḍḍhanā nāma āviñchanā āviñjanā (Sya1-3, Pa1).

patikaḍḍhanā nāma patippaṇāmanā. 1016Patikaḍḍhanā nāma patippaṇāmanā.

abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā. 1017Abhiniggaṇhanā nāma aṅgaṁ gahetvā nippīḷanā.

abhinippīḷanā nāma kenaci saha nippīḷanā. 1018Abhinippīḷanā nāma kenaci saha nippīḷanā.

gahaṇaṃ nāma gahitamattaṃ. 1019Gahaṇaṁ nāma gahitamattaṁ.

chupanaṃ nāma phuṭṭhamattaṃ. 1020Chupanaṁ nāma phuṭṭhamattaṁ.

saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti . 1021Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 273

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca hoti itthisaññī sāratto ca bhikkhu ca. naṃ itthiyā kāyena 1022Itthīca hoti itthisaññī sāratto ca bhikkhu ca. Naṁ itthiyā
kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti kāyena kāyaṁ āmasati parāmasati omasati ummasati olaṅgheti
ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti
āpatti saṅghādisesassa . chupati, āpatti saṁghādisesassa.

itthī ca hoti vematiko sāratto ca. bhikkhu ca naṃ itthiyā kāyena 1023Itthīca hoti vematiko sāratto ca. Bhikkhu ca naṁ itthiyā
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati, āpatti
thullaccayassa. thullaccayassa.

itthī ca hoti paṇḍakasaññī sāratto ca. bhikkhu ca naṃ itthiyā kāyena 1024Itthīca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṁ
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti itthiyā kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
thullaccayassa. āpatti thullaccayassa.

itthī ca hoti purisasaññī sāratto ca. bhikkhu ca naṃ itthiyā kāyena 1025Itthī ca hoti purisasaññī sāratto ca. Bhikkhu ca naṁ itthiyā
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati, āpatti
thullaccayassa. thullaccayassa.
273
itthī ca hoti tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ itthiyā 1026Itthīca hoti tiracchānagatasaññī sāratto ca. Bhikkhu ca naṁ
kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti itthiyā kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
thullaccayassa. āpatti thullaccayassa.

paṇḍako ca hoti paṇḍakasaññī sāratto ca. bhikkhu ca naṃ paṇḍakassa 1027Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṁ
kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti paṇḍakassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
thullaccayassa. āpatti thullaccayassa.

paṇḍako ca hoti vematiko sāratto ca. bhikkhu ca naṃ paṇḍakassa 1028Paṇḍako ca hoti vematiko sāratto ca. Bhikkhu ca naṁ
kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti paṇḍakassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
dukkaṭassa. āpatti dukkaṭassa.

paṇḍako ca hoti purisasaññī sāratto ca. bhikkhu ca naṃ paṇḍakassa 1029Paṇḍako ca hoti purisasaññī sāratto ca. Bhikkhu ca naṁ
kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti paṇḍakassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
dukkaṭassa. āpatti dukkaṭassa.
1030Paṇḍako ca hoti tiracchānagatasaññī sāratto ca. Bhikkhu ca
naṁ paṇḍakassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
paṇḍako ca hoti tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ chupati, āpatti dukkaṭassa.
paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati
, āpatti dukkaṭassa. 1031Paṇḍako ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ
paṇḍakassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
paṇḍako ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ paṇḍakassa āpatti dukkaṭassa.
kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti
dukkaṭassa. 1032Purisoca hoti purisasaññī sāratto ca. Bhikkhu ca naṁ
purisassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
puriso ca hoti purisasaññī sāratto ca. bhikkhu ca naṃ purisassa kāyena āpatti dukkaṭassa.
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.
1033Puriso ca hoti vematiko…pe… puriso ca hoti
puriso ca hoti vematiko … pe … puriso ca hoti tiracchānagatasaññī … tiracchānagatasaññī… puriso ca hoti itthisaññī… puriso ca hoti
puriso ca hoti itthisaññī … puriso ca hoti paṇḍakasaññī sāratto ca. paṇḍakasaññī sāratto ca. Bhikkhu ca naṁ purisassa kāyena kāyaṁ
bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati … pe … āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.
gaṇhāti chupati, āpatti dukkaṭassa.
1034Tiracchānagato ca hoti tiracchānagatasaññī sāratto ca.
tiracchānagato ca hoti tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ Bhikkhu ca naṁ tiracchānagatassa kāyena kāyaṁ āmasati
tiracchānagatassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.
chupati, āpatti dukkaṭassa.
1035Tiracchānagato ca hoti vematiko…pe… tiracchānagato ca
tiracchānagato ca hoti vematiko … pe … tiracchānagato ca hoti hoti itthisaññī… tiracchānagato ca hoti paṇḍakasaññī…
itthisaññī … tiracchānagato ca hoti paṇḍakasaññī … tiracchānagato ca tiracchānagato ca hoti. Purisasaññī sāratto ca. Bhikkhu ca naṁ
hoti. purisasaññī sāratto ca. bhikkhu ca naṃ tiracchānagatassa kāyena tiracchānagatassa kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa. chupati, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 274

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1037Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti ca naṁ dvinnaṁ itthīnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
chupati, āpatti dvinnaṃ saṅghādisesānaṃ . gaṇhāti chupati, āpatti dvinnaṁ saṁghādisesānaṁ.

dve itthiyo dvinnaṃ itthīnaṃ vematiko sāratto ca. bhikkhu ca naṃ 1038Dve itthiyo dvinnaṁ itthīnaṁ vematiko sāratto ca. Bhikkhu
dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti ca naṁ dvinnaṁ itthīnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
chupati, āpatti dvinnaṃ thullaccayānaṃ. gaṇhāti chupati, āpatti dvinnaṁ thullaccayānaṁ.

dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññī … pe … purisasaññī … 1039Dve itthiyo dvinnaṁ itthīnaṁ paṇḍakasaññī…pe…
tiracchānagatasaññī sāratto ca. bhikkhu ca dvinnaṃ itthīnaṃ kāyena purisasaññī… tiracchānagatasaññī sāratto ca. Bhikkhu ca naṁ
kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dvinnaṁ itthīnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
thullaccayānaṃ. chupati, āpatti dvinnaṁ thullaccayānaṁ.

dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu 1040Dve paṇḍakā dvinnaṁ paṇḍakānaṁ paṇḍakasaññī sāratto ca
ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati … pe bhikkhu ca naṁ dvinnaṁ paṇḍakānaṁ kāyena kāyaṁ āmasati
… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ thullaccayānaṁ.
274
dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko … pe … purisasaññī … 1041Dve paṇḍakā dvinnaṁ paṇḍakānaṁ vematiko…pe…
tiracchānagatasaññī … itthisaññī sāratto ca. bhikkhu ca naṃ dvinnaṃ purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca
paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti naṁ dvinnaṁ paṇḍakānaṁ kāyena kāyaṁ āmasati parāmasati…pe…
chupati, āpatti dvinnaṃ dukkaṭānaṃ. gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.

dve purisā dvinnaṃ purisānaṃ purisasaññī sāratto ca bhikkhu ca naṃ 1042Dvepurisā dvinnaṁ purisānaṁ purisasaññī sāratto ca
dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati … pe … bhikkhu ca naṁ dvinnaṁ purisānaṁ kāyena kāyaṁ āmasati
gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ. parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.

dve purisā dvinnaṃ purisānaṃ vematiko … pe … tiracchānagatasaññī 1043Dve purisā dvinnaṁ purisānaṁ vematiko…pe…
… itthisaññī … paṇḍakasaññī sāratto ca. bhikkhu ca naṃ dvinnaṃ tiracchānagatasaññī… itthisaññī… paṇḍakasaññī sāratto ca. Bhikkhu
purisānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, ca naṁ dvinnaṁ purisānaṁ kāyena kāyaṁ āmasati parāmasati…pe…
āpatti dvinnaṃ dukkaṭānaṃ. gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.

dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññī 1044Dve tiracchānagatā dvinnaṁ tiracchānagatānaṁ


tiracchānagatasaññī sāratto ca. Bhikkhu ca naṁ dvinnaṁ
sāratto ca. bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ tiracchānagatānaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ chupati, āpatti dvinnaṁ dukkaṭānaṁ.
dukkaṭānaṃ.
1045Dve tiracchānagatā dvinnaṁ tiracchānagatānaṁ
dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ vematiko … pe … vematiko…pe… itthisaññī… paṇḍakasaññī… purisasaññī sāratto ca.
itthisaññī … paṇḍakasaññī … purisasaññī sāratto ca. bhikkhu ca naṃ Bhikkhu ca naṁ dvinnaṁ tiracchānagatānaṁ kāyena kāyaṁ āmasati
dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati … pe parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.
… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 275

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1046Itthīca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
āpatti saṅghādisesena dukkaṭassa. chupati, āpatti saṁghādisesena dukkaṭassa.

itthī ca paṇḍako ca ubhinnaṃ vematiko sāratto ca. bhikkhu ca naṃ 1047Itthīca paṇḍako ca ubhinnaṁ vematiko sāratto ca. Bhikkhu
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
āpatti thullaccayena dukkaṭassa. chupati, āpatti thullaccayena dukkaṭassa.

itthī ca paṇḍako ca ubhinnaṃ paṇḍakasaññī sāratto ca. bhikkhu ca 1048Itthī ca paṇḍako ca ubhinnaṁ paṇḍakasaññī sāratto ca.
naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
chupati, āpatti dvinnaṃ thullaccayānaṃ. gaṇhāti chupati, āpatti dvinnaṁ thullaccayānaṁ.

itthī ca paṇḍako ca ubhinnaṃ purisasaññī sāratto ca. bhikkhu ca naṃ 1049Itthī


ca paṇḍako ca ubhinnaṁ purisasaññī sāratto ca.
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
āpatti thullaccayena dukkaṭassa. gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
275
itthī ca paṇḍako ca ubhinnaṃ tiracchānagatasaññī sāratto ca. bhikkhu 1050Itthī ca paṇḍako ca ubhinnaṁ tiracchānagatasaññī sāratto
ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti ca. Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati
chupati, āpatti thullaccayena dukkaṭassa. parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

itthī ca puriso ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1051Itthīca puriso ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
āpatti saṅghādisesena dukkaṭassa. chupati, āpatti saṁghādisesena dukkaṭassa.

itthī ca puriso ca ubhinnaṃ vematiko … pe … paṇḍakasaññī … 1052Itthī


ca puriso ca ubhinnaṁ vematiko…pe…
purisasaññī … tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ paṇḍakasaññī… purisasaññī… tiracchānagatasaññī sāratto ca.
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
āpatti thullaccayena dukkaṭassa. gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

itthī ca tiracchānagato ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca 1053Itthī


ca tiracchānagato ca ubhinnaṁ itthisaññī sāratto ca.
naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
chupati, āpatti saṅghādisesena dukkaṭassa. gaṇhāti chupati, āpatti saṁghādisesena dukkaṭassa.
1054Itthīca tiracchānagato ca ubhinnaṁ vematiko…pe…
itthī ca tiracchānagato ca ubhinnaṃ vematiko … pe … paṇḍakasaññī … paṇḍakasaññī… purisasaññī… tiracchānagatasaññī sāratto ca.
purisasaññī … tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
āpatti thullaccayena dukkaṭassa.
1055Paṇḍako ca puriso ca ubhinnaṁ paṇḍakasaññī sāratto ca.
paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca. bhikkhu ca Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe…
naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
chupati, āpatti thullaccayena dukkaṭassa.
1056Paṇḍako ca puriso ca ubhinnaṁ vematiko…pe…
paṇḍako ca puriso ca ubhinnaṃ vematiko … pe … purisasaññī … purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca
tiracchānagatasaññī … itthisaññī sāratto ca. bhikkhu ca naṃ naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, chupati, āpatti dvinnaṁ dukkaṭānaṁ.
āpatti dvinnaṃ dukkaṭānaṃ.
1057Paṇḍako ca tiracchānagato ca ubhinnaṁ paṇḍakasaññī
paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca. sāratto ca. Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati
bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
1058Paṇḍako ca tiracchānagato ca ubhinnaṁ vematiko…pe…
paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko … pe … purisasaññī purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca
… tiracchānagatasaññī … itthisaññī sāratto ca. bhikkhu ca naṃ naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, chupati, āpatti dvinnaṁ dukkaṭānaṁ.
āpatti dvinnaṃ dukkaṭānaṃ.
1059Puriso ca tiracchānagato ca ubhinnaṁ purisasaññī sāratto
puriso ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto ca. bhikkhu ca. Bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati
ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.
chupati, āpatti dvinnaṃ dukkaṭānaṃ.
1060Puriso ca tiracchānagato ca ubhinnaṁ vematiko…pe…
puriso ca tiracchānagato ca ubhinnaṃ vematiko … pe … tiracchānagatasaññī… itthisaññī… paṇḍakasaññī sāratto ca. Bhikkhu
tiracchānagatasaññī … itthisaññī … paṇḍakasaññī sāratto ca. bhikkhu ca naṁ ubhinnaṁ kāyena kāyaṁ āmasati parāmasati…pe… gaṇhāti
ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṁ dukkaṭānaṁ.
chupati, āpatti dvinnaṃ dukkaṭānaṃ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 276

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā kāyena


1062Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
kāyapaṭibaddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti
kāyena kāyapaṭibaddhaṁ āmasati parāmasati…pe… gaṇhāti chupati,
thullaccayassa … pe … .
āpatti thullaccayassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
1063Dveitthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
dvinnaṃ itthīnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati … pe
ca naṁ dvinnaṁ itthīnaṁ kāyena kāyapaṭibaddhaṁ āmasati
… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ … pe … .
parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ
thullaccayānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati … pe …
1064Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
gaṇhāti chupati, āpatti thullaccayena dukkaṭassa … pe … .
ca naṁ ubhinnaṁ kāyena kāyapaṭibaddhaṁ āmasati parāmasati…pe…
gaṇhāti chupati, āpatti thullaccayena dukkaṭassa…pe… .
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā
kāyapaṭibaddhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati,
1065Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
āpatti thullaccayassa … pe … .
kāyapaṭibaddhena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
276 āpatti thullaccayassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati … pe
1066Dveitthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ … pe … .
ca naṁ dvinnaṁ itthīnaṁ kāyapaṭibaddhena kāyaṁ āmasati
parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
thullaccayānaṁ…pe… .
ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati … pe …
gaṇhāti chupati, āpatti thullaccayena dukkaṭassa … pe … .
1067Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ ubhinnaṁ kāyapaṭibaddhena kāyaṁ āmasati parāmasati…pe…
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā
gaṇhāti chupati, āpatti thullaccayena dukkaṭassa…pe… .
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati … pe …
gaṇhāti chupati, āpatti dukkaṭassa … pe … .
1068Itthī
ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
kāyapaṭibaddhena kāyapaṭibaddhaṁ āmasati parāmasati…pe…
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
gaṇhāti chupati, āpatti dukkaṭassa…pe… .
dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati
parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ … pe
1069Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
….
ca naṁ dvinnaṁ itthīnaṁ kāyapaṭibaddhena kāyapaṭibaddhaṁ
āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ
dukkaṭānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati … 1070Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ … pe … . ca naṁ ubhinnaṁ kāyapaṭibaddhena kāyapaṭibaddhaṁ āmasati
parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṁ
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā nissaggiyena dukkaṭānaṁ…pe… .
kāyaṃ āmasati āpatti dukkaṭassa … pe … .
1071Itthī
ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ nissaggiyena kāyaṁ āmasati āpatti dukkaṭassa…pe… .
dvinnaṃ itthīnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ
dukkaṭānaṃ … pe … . 1072Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ dvinnaṁ itthīnaṁ nissaggiyena kāyaṁ āmasati, āpatti
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ dvinnaṁ dukkaṭānaṁ…pe… .
ubhinnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ …
pe … . 1073Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ ubhinnaṁ nissaggiyena kāyaṁ āmasati, āpatti dvinnaṁ
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā nissaggiyena dukkaṭānaṁ…pe… .
kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa … pe … .
1074Itthī
ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ nissaggiyena kāyapaṭibaddhaṁ āmasati, āpatti dukkaṭassa…pe… .
dvinnaṃ itthīnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti
dvinnaṃ dukkaṭānaṃ … pe … . 1075Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ dvinnaṁ itthīnaṁ nissaggiyena kāyapaṭibaddhaṁ āmasati,
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ āpatti dvinnaṁ dukkaṭānaṁ…pe… .
ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dvinnaṃ
dukkaṭānaṃ … pe … . 1076Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ ubhinnaṁ nissaggiyena kāyapaṭibaddhaṁ āmasati, āpatti
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā nissaggiyena dvinnaṁ dukkaṭānaṁ…pe… .
nissaggiyaṃ āmasati, āpatti dukkaṭassa … pe … .
1077Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ nissaggiyena nissaggiyaṁ āmasati, āpatti dukkaṭassa…pe… .
dvinnaṃ itthīnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ
dukkaṭānaṃ … pe … . 1078Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ dvinnaṁ itthīnaṁ nissaggiyena nissaggiyaṁ āmasati, āpatti
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ dvinnaṁ dukkaṭānaṁ…pe… .
1079Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ ca naṁ ubhinnaṁ nissaggiyena nissaggiyaṁ āmasati, āpatti dvinnaṁ
dukkaṭānaṃ … pe … . dukkaṭānaṁ…pe… .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 277

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa kāyena 1081Itthī
ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti kāyena kāyaṁ āmasati parāmasati omasati ummasati olaṅgheti
ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti chupati, sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti, āpatti
saṅghādisesassa … pe … . saṁghādisesassa…pe… .

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ 1082Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti ca naṁ bhikkhussa kāyena kāyaṁ āmasanti parāmasanti omasanti
olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti
abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo
phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ … pe … . kāyena vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ
saṁghādisesānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ
bhikkhussa kāyena kāyaṃ āmasanti parāmasanti … pe … gaṇhanti 1083Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, naṁ bhikkhussa kāyena kāyaṁ āmasanti parāmasanti…pe… gaṇhanti
āpatti saṅghādisesena dukkaṭassa … pe … . chupanti, sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti,
277
āpatti saṁghādisesena dukkaṭassa…pe… .
itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa kāyena
kāyapaṭibaddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, 1084Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti kāyena kāyapaṭibaddhaṁ āmasati parāmasati…pe… gaṇhāti chupati,
thullaccayassa … pe … . sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti, āpatti
thullaccayassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ
bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti … pe … 1085Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ ca naṁ bhikkhussa kāyena kāyapaṭibaddhaṁ āmasanti
paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ … pe … . parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ thullaccayānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ
bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti … pe … 1086Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ naṁ bhikkhussa kāyena kāyapaṭibaddhaṁ āmasanti
paṭivijānāti, āpatti thullaccayena dukkaṭassa … pe … . parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
vāyamati phassaṁ paṭivijānāti, āpatti thullaccayena
dukkaṭassa…pe… .
itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa 1087Itthī
ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
kāyapaṭibaddhena kāyaṁ āmasati parāmasati…pe… gaṇhāti chupati,
kāyapaṭibaddhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati
sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti, āpatti
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti
thullaccayassa…pe… .
thullaccayassa … pe … .

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ 1088Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
ca naṁ bhikkhussa kāyapaṭibaddhena kāyaṁ āmasanti
bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti … pe …
parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ
vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ thullaccayānaṁ…pe… .
paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ … pe … .

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ 1089Itthī


ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
naṁ bhikkhussa kāyapaṭibaddhena kāyaṁ āmasanti
bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti … pe …
parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ
vāyamati phassaṁ paṭivijānāti, āpatti thullaccayena
paṭivijānāti, āpatti thullaccayena dukkaṭassa … pe … .
dukkaṭassa…pe… .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 278

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa


1090Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati … pe …
kāyapaṭibaddhena kāyapaṭibaddhaṁ āmasati parāmasati…pe…
gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ
gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṁ
paṭivijānāti, āpatti dukkaṭassa … pe … .
paṭivijānāti, āpatti dukkaṭassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ
1091Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti
ca naṁ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṁ āmasanti
… pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ
parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe … .
vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ dukkaṭānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ
1092Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti
naṁ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṁ āmasanti
… pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ
parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena
paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe … .
vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ dukkaṭānaṁ…pe… .
itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa nissaggiyena
278 1093Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
kāyaṃ āmasati. sevanādhippāyo kāyena vāyamati phassaṃ
nissaggiyena kāyaṁ āmasati. Sevanādhippāyo kāyena vāyamati
paṭivijānāti, āpatti dukkaṭassa … pe … .
phassaṁ paṭivijānāti, āpatti dukkaṭassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ
1094Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
bhikkhussa nissaggiyena kāyaṃ āmasanti. sevanādhippāyo kāyena
ca naṁ bhikkhussa nissaggiyena kāyaṁ āmasanti. Sevanādhippāyo
vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe … .
kāyena vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ
dukkaṭānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ
bhikkhussa nissaggiyena kāyaṃ āmasanti. sevanādhippāyo kāyena
1095Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe … .
naṁ bhikkhussa nissaggiyena kāyaṁ āmasanti. Sevanādhippāyo kāyena
vāyamati phassaṁ paṭivijānāti, āpatti dvinnaṁ dukkaṭānaṁ…pe… .
itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa nissaggiyena
kāyapaṭibaddhaṃ āmasati. sevanādhippāyo kāyena vāyamati phassaṃ
1096Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
paṭivijānāti, āpatti dukkaṭassa … pe … .
nissaggiyena kāyapaṭibaddhaṁ āmasati. Sevanādhippāyo kāyena
vāyamati phassaṁ paṭivijānāti, āpatti dukkaṭassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ
1097Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti. sevanādhippāyo ca naṁ bhikkhussa nissaggiyena kāyapaṭibaddhaṁ āmasanti.
kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … Sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti, āpatti
pe … . dvinnaṁ dukkaṭānaṁ…pe… .

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ 1098Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti. sevanādhippāyo naṁ bhikkhussa nissaggiyena kāyapaṭibaddhaṁ āmasanti.
kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … Sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti, āpatti
pe … . dvinnaṁ dukkaṭānaṁ…pe… .

itthī ca hoti itthisaññī sāratto ca. itthī ca naṃ bhikkhussa nissaggiyena 1099Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṁ bhikkhussa
nissaggiyaṃ āmasati. sevanādhippāyo kāyena vāyamati, na ca phassaṃ nissaggiyena nissaggiyaṁ āmasati. Sevanādhippāyo kāyena vāyamati,
paṭivijānāti, āpatti dukkaṭassa … pe … . na ca phassaṁ paṭivijānāti, āpatti dukkaṭassa…pe… .

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. itthiyo ca naṃ 1100Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Itthiyo
bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. sevanādhippāyo kāyena ca naṁ bhikkhussa nissaggiyena nissaggiyaṁ āmasanti.
vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … Sevanādhippāyo kāyena vāyamati, na ca phassaṁ paṭivijānāti, āpatti
pe … . dvinnaṁ dukkaṭānaṁ…pe… .

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. ubho ca naṃ 1101Itthī


ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Ubho ca
bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. sevanādhippāyo kāyena naṁ bhikkhussa nissaggiyena nissaggiyaṁ āmasanti. Sevanādhippāyo
vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … kāyena vāyamati, na ca phassaṁ paṭivijānāti, āpatti dvinnaṁ
pe … . dukkaṭānaṁ…pe… .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 279

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1102Sevanādhippāyo kāyena vāyamati phassaṁ paṭivijānāti,


sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

1103Sevanādhippāyo kāyena vāyamati, na ca phassaṁ


sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti
paṭivijānāti, āpatti dukkaṭassa.
dukkaṭassa.

1104Sevanādhippāyo na ca kāyena vāyamati, phassaṁ


sevanādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti,
paṭivijānāti, anāpatti.
anāpatti.

1105Sevanādhippāyo na ca kāyena vāyamati, na ca phassaṁ


sevanādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti,
paṭivijānāti, anāpatti.
anāpatti.
279
1106Mokkhādhippāyo kāyena vāyamati, phassaṁ paṭivijānāti,
mokkhādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.
anāpatti.
mokkhādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti ,
1107Mokkhādhippāyo kāyena vāyamati, na ca phassaṁ
anāpatti.
paṭivijānāti, anāpatti.
mokkhādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti,
1108Mokkhādhippāyo na ca kāyena vāyamati, phassaṁ
anāpatti.
paṭivijānāti, anāpatti.
mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti,
1109Mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṁ
anāpatti.
paṭivijānāti, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 280

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1110Anāpatti— asañcicca, asatiyā, ajānantassa, asādiyantassa,


ummattakassa, khittacittassa, vedanāṭṭassa vedanaṭṭassa (Si, Sya1-3,
Pa1), ādikammikassāti.

1.2.2.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā

Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
anāpatti asañcicca, asatiyā, ajānantassa, asādiyantassa, ummattakassa,
1111
280 khittacittassa, vedanāṭṭassa, ādikammikassāti. Mātā dhītā bhaginī ca,
jāyā yakkhī ca paṇḍako;
Suttā matā tiracchānā,
dārudhītalikāya ca.

1112
Sampīḷe saṅkamo maggo,
rukkho nāvā ca rajju ca;
Daṇḍo pattaṁ paṇāmesi,
vande vāyami nacchupeti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 281

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu mātuyā mātupemena


āmasi. tassa kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, 1.2.2.2. Vinīta
Vinītav
vatth
atthu
u
kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno ’’ ti? bhagavato
etamatthaṃ ārocesi. ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti
dukkaṭassā ’’ ti. Vinīta
Vinītav
vatth
atthu
u

1113Tena kho pana samayena aññataro bhikkhu mātuyā


tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena mātupemena āmasi. Tassa kukkuccaṁ ahosi— “bhagavatā
āmasi … pe … bhaginiyā bhaginipemena āmasi. tassa kukkuccaṃ ahosi sikkhāpadaṁ paññattaṁ, kacci nu kho ahaṁ saṁghādisesaṁ āpattiṁ
… pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. āpanno”ti? Bhagavato etamatthaṁ ārocesi. “Anāpatti, bhikkhu,
saṁghādisesassa; āpatti dukkaṭassā”ti. (1)
tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya
kāyasaṃsaggaṃ samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ
1114Tena kho pana samayena aññataro bhikkhu dhītuyā
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti . dhītupemena āmasi…pe… bhaginiyā bhaginipemena āmasi. Tassa
kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ dukkaṭassā”ti. (2--3)
samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
281
saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
1115Tena kho pana samayena aññataro bhikkhu
purāṇadutiyikāya kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ
tena kho pana samayena aññataro bhikkhu paṇḍakassa ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno saṁghādisesan”ti. (4)
kāyasaṃsaggaṃ samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti ,
bhikkhu, saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
1116Tenakho pana samayena aññataro bhikkhu yakkhiniyā
kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (5)
samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu,
āpanno saṅghādisesa ’’ nti .
1117Tena kho pana samayena aññataro bhikkhu paṇḍakassa
kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (6)
samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
1118Tena kho pana samayena aññataro bhikkhu suttitthiyā
kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ
tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā tvaṁ, bhikkhu, āpanno saṁghādisesan”ti. (7)
kāyasaṃsaggaṃ samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti,
1119Tena kho pana samayena aññataro bhikkhu matitthiyā
kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (8)

bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. 1120Tena kho pana samayena aññataro bhikkhu
tiracchānagatitthiyā kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ
tena kho pana samayena aññataro bhikkhu dārudhītalikāya ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti.
kāyasaṃsaggaṃ samāpajji. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, (9)
bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti.
1121Tenakho pana samayena aññataro bhikkhu dārudhītalikāya
kāyasaṁsaggaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (10)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 282

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ


sampīḷetvā bāhāparamparāya ānesuṃ. tassa kukkuccaṃ ahosi … pe … 1122Tena kho pana samayena sambahulā itthiyo aññataraṁ
‘‘ sādiyi tvaṃ, bhikkhū ’’ ti? ‘‘ nāhaṃ, bhagavā, sādiyi ’’ nti . ‘‘ bhikkhuṁ sampīḷetvā bāhāparamparāya ānesuṁ nesuṁ (Si, Sya1-3,
anāpatti, bhikkhū , asādiyantassā ’’ ti. Pa1). Tassa kukkuccaṁ ahosi…pe… “sādiyi tvaṁ, bhikkhū”ti?
“Nāhaṁ, bhagavā, sādiyin”ti. “Anāpatti, bhikkhu, asādiyantassā”ti. (11)
tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ
saṅkamaṃ sāratto sañcālesi. tassa kukkuccaṃ ahosi … pe … ‘‘ 1123Tena kho pana samayena aññataro bhikkhu itthiyā
anāpatti, bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. abhirūḷhaṁ saṅkamaṁ sāratto sañcālesi. Tassa kukkuccaṁ ahosi…pe…
“anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (12)
tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā
sāratto aṃsakūṭena pahāraṃ adāsi. tassa kukkuccaṃ ahosi … pe … ‘‘ 1124Tena kho pana samayena aññataro bhikkhu itthiṁ paṭipathe
āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti . passitvā sāratto aṁsakūṭena pahāraṁ adāsi. Tassa kukkuccaṁ
ahosi…pe… “āpattiṁ tvaṁ, bhikkhu, āpanno saṁghādisesan”ti. (13)
tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ
rukkhaṃ sāratto sañcālesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, 1125Tena kho pana samayena aññataro bhikkhu itthiyā
bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. abhirūḷhaṁ rukkhaṁ sāratto sañcālesi. Tassa kukkuccaṁ ahosi…pe…
282
“anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (14)
tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ nāvaṃ
sāratto sañcālesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, 1126Tena kho pana samayena aññataro bhikkhu itthiyā
saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. abhirūḷhaṁ nāvaṁ sāratto sañcālesi. Tassa kukkuccaṁ ahosi…pe…
“anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (15)
tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ
sāratto āviñchi āviñji ( sī . syā . ) . tassa kukkuccaṃ ahosi … pe … ‘‘ 1127Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṁ
anāpatti, bhikkhu, saṅghādisesassa ; āpatti thullaccayassā ’’ ti. rajjuṁ sāratto āviñchi āviñji (Si, Sya1-3, Pa1). Tassa kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ thullaccayassā”ti. (16)
sāratto āviñchi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti. 1128Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṁ
daṇḍaṁ sāratto āviñchi āviñji (Si, Sya1-3, Pa1). Tassa kukkuccaṁ
tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti
paṇāmesi. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, thullaccayassā”ti. (17)
saṅghādisesassa ; āpatti thullaccayassā ’’ ti.
1129Tena kho pana samayena aññataro bhikkhu sāratto itthiṁ
pattena paṇāmesi. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
saṁghādisesassa; āpatti thullaccayassā”ti. (18)
tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā sāratto
pādaṃ uccāresi. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, 1130Tenakho pana samayena aññataro bhikkhu itthiyā
vandantiyā sāratto pādaṁ uccāresi. Tassa kukkuccaṁ ahosi…pe…
bhikkhu, āpanno saṅghādisesa ’’ nti .
“āpattiṁ tvaṁ, bhikkhu, āpanno saṁghādisesan”ti. (19)
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ;
āpatti dukkaṭassā ’’ ti. 1131Tena kho pana samayena aññataro bhikkhu itthiṁ
gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṁ ahosi…pe…
“anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (20)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 283

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane 1.2.3. Duṭṭh


Duṭṭhulla
ullavācāsikkhāpada
vācāsikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī
araññe viharati. tassāyasmato vihāro abhirūpo hoti dassanīyo
pāsādiko. tena kho pana samayena sambahulā itthiyo ārāmaṃ Duṭṭh
Duṭṭhulla
ullavācāsikkhāpada
vācāsikkhāpada
āgamaṃsu vihārapekkhikāyo. atha kho tā itthiyo yenāyasmā udāyī
1133Tena samayena buddho bhagavā sāvatthiyaṁ viharati
tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
‘‘ icchāma mayaṃ, bhante, ayyassa vihāraṃ pekkhitu ’’ nti . atha kho udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo
āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṁ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi āgamaṁsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī
bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ udāyiṁ
anusāsatipi akkosatipi. yā tā itthiyo chinnikā dhuttikā ahirikāyo tā etadavocuṁ— “icchāma mayaṁ, bhante, ayyassa vihāraṁ
āyasmatā udāyinā saddhiṃ uhasantipi ullapantipi ujjagghantipi pekkhitun”ti. Atha kho āyasmā udāyī tā itthiyo vihāraṁ pekkhāpetvā
uppaṇḍentipi. yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū tāsaṁ itthīnaṁ vaccamaggaṁ passāvamaggaṁ ādissa vaṇṇampi
ujjhāpenti – ‘‘ idaṃ, bhante, nacchannaṃ nappatirūpaṃ. sāmikenapi bhaṇati avaṇṇampi bhaṇati yācatipi āyācatipi pucchatipi
mayaṃ evaṃ vuttā na iccheyyāma, kiṃ panāyyena udāyinā ’’ ti. ye te paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi. Yā tā itthiyo
283 bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ chinnikā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṁ uhasantipi
kathañhi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi ullapantipi ujjagghantipi uppaṇḍentipi. Yā pana tā itthiyo hirimanā tā
obhāsissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ udāyiṃ nikkhamitvā bhikkhū ujjhāpenti— “idaṁ, bhante, nacchannaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. atha nappatirūpaṁ. Sāmikenapi mayaṁ evaṁ vuttā na iccheyyāma, kiṁ
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ panāyyena udāyinā”ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti
sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ, khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmaṁ
udāyi, mātugāmaṃ duṭṭhullāhi vācāhi obhāsasī ’’ ti? ‘‘ saccaṃ, duṭṭhullāhi vācāhi obhāsissatī”ti.
bhagavā ’’ ti. vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ,
moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
1134Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
akaraṇīyaṃ. kathañhi nāma tvaṃ, moghapurisa, mātugāmaṃ vigarahitvā bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā
duṭṭhullāhi vācāhi obhāsissasi ! nanu mayā, moghapurisa, etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā
anekapariyāyena virāgāya dhammo desito no sarāgāya … pe … āyasmantaṁ udāyiṁ paṭipucchi— “saccaṁ kira tvaṁ, udāyi,
kāmapariḷāhānaṃ vūpasamo akkhāto. netaṃ, moghapurisa, mātugāmaṁ duṭṭhullāhi vācāhi obhāsasī”ti? “Saccaṁ, bhagavā”ti.
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ Vigarahi buddho bhagavā— “ananucchavikaṁ, moghapurisa,
sikkhāpadaṃ uddiseyyātha – ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ.
Kathañhi nāma tvaṁ, moghapurisa, mātugāmaṁ duṭṭhullāhi vācāhi
obhāsissasi. Nanu mayā, moghapurisa, anekapariyāyena virāgāya
dhammo desito no sarāgāya…pe… kāmapariḷāhānaṁ vūpasamo
akkhāto. Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe…
evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 284

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1135“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṁ


284 . ‘‘ yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṁ yathātaṁ (), aṭṭhakathāyaṁ
duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ “yathā tanti ettha tanti nipātamattaṁ, yathā yuvā yuvatinti attho ”
284
methunupasaṃhitāhi, saṅghādiseso ’’ ti. yuvā yuvatiṁ methunupasaṁhitāhi methunūpasañhitāhi (Si, Sya1-3),
saṁghādiseso”ti. (3:7)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 285

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

285 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ


1136Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.
otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.
1137Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.
vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ
1138Vipariṇatanti rattampi cittaṁ vipariṇataṁ, duṭṭhampi
vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. apica , rattaṃ cittaṃ
cittaṁ vipariṇataṁ mūḷhampi cittaṁ vipariṇataṁ. Api ca rattaṁ
imasmiṃ atthe adhippetaṃ vipariṇatanti.
cittaṁ imasmiṁ atthe adhippetaṁ vipariṇatanti.
mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā.
1139Mātugāmo nāma manussitthī, na yakkhī, na petī, na
viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṁ
duṭṭhullāduṭṭhullaṁ ājānituṁ.
duṭṭhullā nāma vācā
vaccamaggapassāvamaggamethunadhammappaṭisaṃyuttā vācā.
1140Duṭṭhullā nāma vācā
vaccamaggapassāvamaggamethunadhammappaṭisaṁyuttā vācā.
obhāseyyāti ajjhācāro vuccati.
285
1141Obhāseyyāti ajjhācāro vuccati.
yathā taṃ yuvā yuvatinti daharo dahariṃ, taruṇo taruṇiṃ, kāmabhogī
kāmabhoginiṃ.
1142Yathā taṁ yuvā yuvatinti daharo dahariṁ, taruṇo taruṇiṁ,
kāmabhogī kāmabhoginiṁ.
methunupasaṃhitāhīti methunadhammappaṭisaṃyuttāhi.

1143Methunupasaṁhitāhīti methunadhammappaṭisaṁyuttāhi.
saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti .

1144Saṁghādisesoti…pe… tenapi vuccati saṁghādisesoti.


dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācatipi,
āyācatipi, pucchatipi, paṭipucchatipi, ācikkhatipi, anusāsatipi,
1145Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati,
akkosatipi.
yācatipi, āyācatipi, pucchatipi, paṭipucchatipi, ācikkhatipi, anusāsatipi,
akkosatipi.
vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti pasaṃsati.

1146Vaṇṇaṁ bhaṇati nāma dve magge thometi vaṇṇeti


avaṇṇaṃ bhaṇati nāma dve magge khuṃseti vambheti garahati.
pasaṁsati.
1147Avaṇṇaṁ bhaṇati nāma dve magge khuṁseti vambheti
garahati.

yācati nāma dehi me, arahasi me dātunti. 1148Yācati nāma dehi me, arahasi me dātunti.

āyācati nāma kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā 1149Āyācati nāma kadā te mātā pasīdissati, kadā te pitā
pasīdissati, kadā te devatāyo pasīdissanti, kadā kadā te (Sya1-3)
te devatāyo pasīdissanti, kadā kadā te ( syā . ) sukhaṇo sulayo
sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṁ dhammaṁ
sumuhutto bhavissati , kadā te methunaṃ dhammaṃ labhissāmīti.
labhissāmīti.
pucchati nāma kathaṃ tvaṃ sāmikassa desi, kathaṃ jārassa desīti?
1150Pucchati nāma kathaṁ tvaṁ sāmikassa desi, kathaṁ jārassa
desīti?
paṭipucchati nāma evaṃ kira tvaṃ sāmikassa desi, evaṃ jārassa desīti.

ācikkhati nāma puṭṭho bhaṇati – ‘‘ evaṃ dehi. evaṃ dentā sāmikassa 1151Paṭipucchati nāma evaṁ kira tvaṁ sāmikassa desi, evaṁ
jārassa desīti.
piyā bhavissasi manāpā cā ’’ ti.

anusāsati nāma apuṭṭho bhaṇati – ‘‘ evaṃ dehi. evaṃ dentā sāmikassa 1152Ācikkhati
nāma puṭṭho bhaṇati— “evaṁ dehi. Evaṁ dentā
dentī (Si, Sya1-3) sāmikassa piyā bhavissati manāpā cā”ti.
piyā bhavissati manāpā cā ’’ ti.

akkosati nāma animittāsi, nimittamattāsi, alohitāsi, dhuvalohitāsi , 1153Anusāsati


nāma apuṭṭho bhaṇati— “evaṁ dehi. Evaṁ dentā
dentī (Si, Sya1-3) sāmikassa piyā bhavissati manāpā cā”ti.
dhuvacoḷāsi, paggharantīsi, sikharaṇīsi, itthipaṇḍakāsi, vepurisikāsi,
sambhinnāsi, ubhatobyañjanāsīti.
1154Akkosati nāma animittāsi, nimittamattāsi, alohitāsi,
dhuvalohitāsi, dhuvacoḷāsi, paggharantīsi, sikharaṇīsi, itthipaṇḍakāsi,
vepurisikāsi, sambhinnāsi, ubhatobyañjanāsīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 286

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā


1155Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi
vaccamaggaṁ passāvamaggaṁ ādissa vaṇṇampi bhaṇati avaṇṇampi
bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi
bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi
anusāsatipi akkosatipi, āpatti saṅghādisesassa … pe … .
anusāsatipi akkosatipi, āpatti saṁghādisesassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
1156Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi
ca naṁ dvinnaṁ itthīnaṁ vaccamaggaṁ passāvamaggaṁ ādissa
bhaṇati avaṇṇaṃpi bhaṇati … pe … akkosatipi, āpatti dvinnaṃ
vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti
saṅghādisesānaṃ … pe … .
dvinnaṁ saṁghādisesānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
1157Itthī ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati
ca naṁ ubhinnaṁ vaccamaggaṁ passāvamaggaṁ ādissa vaṇṇampi
avaṇṇampi bhaṇati … pe … akkosatipi, āpatti saṅghādisesena
bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti saṁghādisesena
dukkaṭassa … pe … .
dukkaṭassa…pe… .
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā
286 1158Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ
vaccamaggaṁ passāvamaggaṁ ṭhapetvā adhakkhakaṁ
ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati …
ubbhajāṇumaṇḍalaṁ ādissa vaṇṇampi bhaṇati avaṇṇampi
pe … akkosatipi , āpatti thullaccayassa … pe … .
bhaṇati…pe… akkosatipi, āpatti thullaccayassa…pe… .
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
1159Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā
ca naṁ dvinnaṁ itthīnaṁ vaccamaggaṁ passāvamaggaṁ ṭhapetvā
adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati
adhakkhakaṁ ubbhajāṇumaṇḍalaṁ ādissa vaṇṇampi bhaṇati
avaṇṇampi bhaṇati … pe … akkosatipi, āpatti dvinnaṃ
avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṁ
thullaccayānaṃ … pe … .
thullaccayānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
1160Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ
ca naṁ ubhinnaṁ vaccamaggaṁ passāvamaggaṁ ṭhapetvā
ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati …
adhakkhakaṁ ubbhajāṇumaṇḍalaṁ ādissa vaṇṇampi bhaṇati
pe … akkosatipi, āpatti thullaccayena dukkaṭassa … pe … .
avaṇṇampi bhaṇati…pe… akkosatipi, āpatti thullaccayena
dukkaṭassa…pe… .
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā
1161Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
ubbhakkhakaṁ adhojāṇumaṇḍalaṁ ādissa vaṇṇampi bhaṇati
ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati
avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dukkaṭassa…pe… .
avaṇṇampi bhaṇati … pe … akkosatipi, āpatti dukkaṭassa … pe … .

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1162Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ dvinnaṁ itthīnaṁ ubbhakkhakaṁ adhojāṇumaṇḍalaṁ ādissa
dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa
vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti
vaṇṇampi bhaṇati avaṇṇampi bhaṇati … pe … akkosatipi, āpatti
dvinnaṁ dukkaṭānaṁ…pe… .
dvinnaṃ dukkaṭānaṃ … pe … .

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1163Itthī


ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ ubhinnaṁ ubbhakkhakaṁ adhojāṇumaṇḍalaṁ ādissa
ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi
vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti
bhaṇati avaṇṇampi bhaṇati … pe … akkosatipi, āpatti dvinnaṃ
dvinnaṁ dukkaṭānaṁ…pe… .
dukkaṭānaṃ … pe … .

itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā 1164Itthī


ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
kāyapaṭibaddhaṁ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe…
kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati … pe
akkosatipi, āpatti dukkaṭassa…pe… .
… akkosatipi, āpatti dukkaṭassa … pe … .

dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1165Dve
itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ dvinnaṁ itthīnaṁ kāyapaṭibaddhaṁ ādissa vaṇṇampi bhaṇati
dvinnaṃ itthīnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati
avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṁ
avaṇṇampi bhaṇati … pe … akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ …
dukkaṭānaṁ…pe… .
pe … .

itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ 1166Itthī


ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
ca naṁ ubhinnaṁ kāyapaṭibaddhaṁ ādissa vaṇṇampi bhaṇati
ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi
avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṁ
bhaṇati … pe … akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ … pe … .
dukkaṭānaṁ…pe… .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 287

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1167Anāpatti— atthapurekkhārassa, dhammapurekkhārassa,


anusāsanipurekkhārassa, ummattakassa, ādikammikassāti.

1.2.3.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
anāpatti atthapurekkhārassa, dhammapurekkhārassa,
287 anusāsanipurekkhārassa, ummattakassa, ādikammikassāti. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
1168
Lohitaṁ kakkasākiṇṇaṁ,
kharaṁ dīghañca vāpitaṁ;
Kacci saṁsīdati maggo,
saddhā dānena kammunāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 288

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā 1.2.3.2. Vinīta
Vinītav
vatth
atthu
u
hoti. aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ lohitaṃ kho
te, bhaginī ’’ ti. sā na paṭivijāni. ‘‘ āmāyya, navaratto kambalo ’’ ti.
tassa kukkuccaṃ ahosi ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu Vinīta
Vinītav
vatth
atthu
u
kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno ’’ ti? bhagavato etamatthaṃ
1169Tena kho pana samayena aññatarā itthī navarattaṁ
ārocesi. ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. kambalaṁ pārutā hoti. Aññataro bhikkhu sāratto taṁ itthiṁ
etadavoca— “lohitaṁ kho te, bhaginī”ti. Sā na paṭivijāni. “Āmāyya,
tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. navaratto kambalo”ti. Tassa kukkuccaṁ ahosi “bhagavatā sikkhāpadaṁ
aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ kakkasalomaṃ kho paññattaṁ, kacci nu kho ahaṁ saṁghādisesaṁ āpattiṁ āpanno”ti?
te, bhaginī ’’ ti. sā na paṭivijāni. ‘‘ āmāyya, kharakambalako ’’ ti. tassa Bhagavato etamatthaṁ ārocesi. “Anāpatti, bhikkhu, saṁghādisesassa;
kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti āpatti dukkaṭassā”ti. (1)
dukkaṭassā ’’ ti.
1170Tena kho pana samayena aññatarā itthī kharakambalaṁ
tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā pārutā hoti. Aññataro bhikkhu sāratto taṁ itthiṁ etadavoca—
hoti. aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ ākiṇṇalomaṃ “kakkasalomaṁ kho te, bhaginī”ti. Sā na paṭivijāni. “Āmāyya,
288 kho te, bhaginī ’’ ti. sā na paṭivijāni. ‘‘ āmāyya, navāvuto kambalo ’’ kharakambalo kharakambalako (Si, Chaka), kakkasakambalo
ti. tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, (Sya1-3)”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
saṅghādisesassa ; āpatti dukkaṭassā ’’ ti. saṁghādisesassa; āpatti dukkaṭassā”ti. (2)

tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti .


1171Tena kho pana samayena aññatarā itthī navāvutaṁ
aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ kharalomaṃ kho kambalaṁ pārutā hoti. Aññataro bhikkhu sāratto taṁ itthiṁ
te , bhaginī ’’ ti . sā na paṭivijāni . ‘‘ āmāyya , kharakambalako ’’ ti . etadavoca— “ākiṇṇalomaṁ kho te, bhaginī”ti. Sā na paṭivijāni.
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu , saṅghādisesassa “Āmāyya, navāvuto kambalo”ti. Tassa kukkuccaṁ ahosi…pe…
; āpatti dukkaṭassā ’’ ti . “anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (3)

tena kho pana samayena aññatarā itthī pāvāraṃ dīghapāvāraṃ ( syā .


1172Tena kho pana samayena aññatarā itthī kharakambalakaṁ
) pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ pārutā hoti. Aññataro bhikkhu sāratto taṁ itthiṁ etadavoca—
dīghalomaṃ kho te , bhaginī ’’ ti . sā na paṭivijāni . ‘‘ āmāyya , pāvāro “kharalomaṁ kho te, bhaginī”ti. Sā na paṭivijāni. “Āmāyya,
’’ dīghapāvāro ( syā . ) ti . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , kharakambalako kharakambalo (Sya1-3)”ti. Tassa kukkuccaṁ
bhikkhu , saṅghādisesassa ; āpatti dukkaṭassā ’’ ti . ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti.
(4)
1173Tena kho pana samayena aññatarā itthī pāvāraṁ
dīghapāvāraṁ (Sya1-3) pārutā hoti. Aññataro bhikkhu sāratto taṁ
itthiṁ etadavoca— “dīghalomaṁ kho te, bhaginī”ti. Sā na paṭivijāni.
“Āmāyya, pāvāro dīghapāvāro (Sya1-3)”ti. Tassa kukkuccaṁ
ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti.
(5)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 289

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1174Tena kho pana samayena aññatarā itthī khettaṁ vapāpetvā


tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati.
āgacchati. Aññataro bhikkhu sāratto taṁ itthiṁ etadavoca—
aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ vāpitaṃ kho te,
“vāpitaṁ kho te, bhaginī”ti? Sā na paṭivijāni. “Āmāyya, no ca kho
bhaginī ’’ ti? sā na paṭivijāni. ‘‘ āmāyya, no ca kho paṭivutta ’’ nti .
paṭivuttan”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ;
saṁghādisesassa; āpatti dukkaṭassā”ti. (6)
āpatti dukkaṭassā ’’ ti.

1175Tena kho pana samayena aññataro bhikkhu paribbājikaṁ


tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe
paṭipathe passitvā sāratto taṁ paribbājikaṁ etadavoca— “kacci,
passitvā sāratto taṃ paribbājikaṃ etadavoca – ‘‘ kacci, bhagini, maggo
bhagini, maggo saṁsīdatī”ti? Sā na paṭivijāni. “Āma, bhikkhu,
saṃsīdatī ’’ ti? sā na paṭivijāni. ‘‘ āma bhikkhu, paṭipajjissasī ’’ ti .
paṭipajjissasī”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti, bhikkhu,
tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ;
saṁghādisesassa; āpatti thullaccayassā”ti. (7)
āpatti thullaccayassā ’’ ti.

1176Tena kho pana samayena aññataro bhikkhu sāratto


tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ
aññataraṁ itthiṁ etadavoca— “saddhāsi tvaṁ, bhagini. Api ca yaṁ
etadavoca – ‘‘ saddhāsi tvaṃ, bhagini. apica , yaṃ sāmikassa desi taṃ
sāmikassa desi taṁ nāmhākaṁ desī”ti. “Kiṁ, bhante”ti?
nāmhākaṃ desī ’’ ti . ‘‘ kiṃ, bhante ’’ ti? ‘‘ methunadhamma ’’ nti .
289 “Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
bhikkhu, āpanno saṁghādisesan”ti. (8)
saṅghādisesa ’’ nti .

1177Tena kho pana samayena aññataro bhikkhu sāratto


tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ
aññataraṁ itthiṁ etadavoca— “saddhāsi tvaṁ, bhagini. Api ca yaṁ
etadavoca – ‘‘ saddhāsi tvaṃ, bhagini. apica , yaṃ aggadānaṃ taṃ
aggadānaṁ taṁ nāmhākaṁ desī”ti. “Kiṁ, bhante, aggadānan”ti?
nāmhākaṃ desī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘
“Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
methunadhamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ
bhikkhu, āpanno saṁghādisesan”ti. (9)
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti .

1178Tena kho pana samayena aññatarā itthī kammaṁ karoti.


tena kho pana samayena aññatarā itthī kammaṃ karoti. aññataro
Aññataro bhikkhu sāratto taṁ itthiṁ etadavoca— “tiṭṭha, bhagini,
bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ tiṭṭha, bhagini, ahaṃ
ahaṁ karissāmī”ti…pe… nisīda, bhagini, ahaṁ karissāmī”ti…pe…
karissāmīti … pe … nisīda, bhagini, ahaṃ karissāmīti … pe … nipajja,
nipajja, bhagini, ahaṁ karissāmī”ti. Sā na paṭivijāni. Tassa kukkuccaṁ
bhagini, ahaṃ karissāmī ’’ ti. sā na paṭivijāni. tassa kukkuccaṃ ahosi
ahosi…pe… “anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti.
… pe … ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; āpatti dukkaṭassā ’’ ti.
(10--12)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 290

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī 1.2.4. Attakāmapāricariy
ttakāmapāricariyasikkhāpada
asikkhāpada
sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. tena kho
pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā Attakāmapāricariy
ttakāmapāricariyasikkhāpada
asikkhāpada
pāsādikā. atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami; 1180Tenasamayena buddho bhagavā sāvatthiyaṁ viharati
upasaṅkamitvā paññatte āsane nisīdi. atha kho sā itthī yenāyasmā jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ udāyī sāvatthiyaṁ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho taṃ itthiṃ kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā
āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṁ nivāsetvā
sampahaṃsesi. atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya pattacīvaramādāya yena tassā itthiyā nivesanaṁ tenupasaṅkami;
sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ upasaṅkamitvā paññatte āsane nisīdi. Atha kho sā itthī yenāyasmā
etadavoca – ‘‘ vadeyyātha, bhante, yena attho. paṭibalā mayaṃ udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṁ udāyiṁ
ayyassa dātuṃ yadidaṃ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ itthiṁ
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra ’’ nti . āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṁsesi. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya
290 sandassitā samādapitā samuttejitā sampahaṁsitā āyasmantaṁ udāyiṁ
‘‘ na kho te, bhagini, amhākaṃ dullabhā yadidaṃ
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. apica , yo etadavoca— “vadeyyātha, bhante, yena attho. Paṭibalā mayaṁ
amhākaṃ dullabho taṃ dehī ’’ ti. ‘‘ kiṃ, bhante ’’ ti? ‘‘ ayyassa dātuṁ yadidaṁ
methunadhamma ’’ nti . ‘‘ attho , bhante ’’ ti? ‘‘ attho, bhaginī ’’ ti. ‘‘ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāran”ti.
ehi, bhante ’’ ti, ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake
uttānā nipajji. atha kho āyasmā udāyī yena sā itthī tenupasaṅkami; 1181“Na kho te, bhagini, amhākaṁ dullabhā yadidaṁ
upasaṅkamitvā – ‘‘ ko imaṃ vasalaṃ duggandhaṃ āmasissatī ’’ ti, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Api ca yo
niṭṭhuhitvā pakkāmi. atha kho sā itthī ujjhāyati khiyyati vipāceti – ‘‘ amhākaṁ dullabho taṁ dehī”ti. “Kiṁ, bhante”ti?
alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. ime hi nāma “Methunadhamman”ti. “Attho, bhante”ti? “Attho, bhaginī”ti. “Ehi,
dhammacārino samacārino brahmacārino saccavādino sīlavanto bhante”ti, ovarakaṁ pavisitvā sāṭakaṁ nikkhipitvā mañcake uttānā
kalyāṇadhammā paṭijānissanti ! natthi imesaṃ sāmaññaṃ natthi nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami;
imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ upasaṅkamitvā— “ko imaṁ vasalaṁ duggandhaṁ āmasissatī”ti,
brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, niṭṭhubhitvā nuṭṭhuhitvā (Sya1-3) pakkāmi.
apagatā ime sāmaññā apagatā ime brahmaññā. kathañhi nāma samaṇo
udāyī maṃ sāmaṃ methunadhammaṃ yācitvā, ‘ ko imaṃ vasalaṃ 1182Athakho sā itthī ujjhāyati khiyyati vipāceti— “alajjino ime
duggandhaṃ āmasissatī ’’ ti niṭṭhuhitvā pakkamissati ! kiṃ me samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino
samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti. Natthi imesaṁ sāmaññaṁ natthi imesaṁ brahmaññaṁ,
naṭṭhaṁ imesaṁ sāmaññaṁ naṭṭhaṁ imesaṁ brahmaññaṁ, kuto
imesaṁ sāmaññaṁ kuto imesaṁ brahmaññaṁ, apagatā ime sāmaññā
apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī maṁ sāmaṁ
methunadhammaṁ yācitvā, ‘ko imaṁ vasalaṁ duggandhaṁ
pāpakaṃ kiṃ me duggandhaṃ, kassāhaṃ kena hāyāmī ’’ ti? aññāpi
āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṁ me pāpakaṁ kiṁ me
itthiyo ujjhāyanti khiyyanti vipācenti – ‘‘ alajjino ime samaṇā
duggandhaṁ, kassāhaṁ kena hāyāmī”ti?
sakyaputtiyā dussīlā musāvādino … pe … kathañhi nāma samaṇo udāyī
imissā sāmaṃ methunadhammaṃ yācitvā, ‘ ko imaṃ vasalaṃ
duggandhaṃ āmasissatī ‘ ti niṭṭhuhitvā pakkamissati ! kiṃ imissā 1183Aññāpi itthiyo ujjhāyanti khiyyanti vipācenti— “alajjino
ime samaṇā sakyaputtiyā dussīlā musāvādino…pe… kathañhi nāma
pāpakaṃ kiṃ imissā duggandhaṃ, kassāyaṃ kena hāyatī ’’ ti? assosuṃ
samaṇo udāyī imissā sāmaṁ methunadhammaṁ yācitvā, ‘ko imaṁ
kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ
vasalaṁ duggandhaṁ āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṁ
vipācentīnaṃ. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti
imissā pāpakaṁ kiṁ imissā duggandhaṁ, kassāyaṁ kena hāyatī”ti?
vipācenti – ‘‘ kathañhi nāma āyasmā udāyī mātugāmassa santike
attakāmapāricariyāya vaṇṇaṃ bhāsissatī ’’ ti !
1184Assosuṁ kho bhikkhū tāsaṁ itthīnaṁ ujjhāyantīnaṁ
khiyyantīnaṁ vipācentīnaṁ. Ye te bhikkhū appicchā…pe… te
atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī
bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
mātugāmassa santike attakāmapāricariyāya vaṇṇaṁ bhāsissatī”ti.
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
udāyiṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ, udāyi, mātugāmassa santike
1185 Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
attakāmapāricariyāya vaṇṇaṃ bhāsasī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti.
vigarahitvā bhagavato atha kho te bhikkhū bhagavato () etamatthaṁ
vigarahi buddho bhagavā – ‘‘ ananucchavikaṃ, moghapurisa,
ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.
bhikkhusaṁghaṁ sannipātāpetvā āyasmantaṁ udāyiṁ paṭipucchi—
kathañhi nāma tvaṃ, moghapurisa, mātugāmassa santike
“saccaṁ kira tvaṁ, udāyi, mātugāmassa santike attakāmapāricariyāya
attakāmapāricariyāya vaṇṇaṃ bhāsissasi ! nanu mayā , moghapurisa,
vaṇṇaṁ bhāsasī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā—
anekapariyāyena virāgāya dhammo desito no sarāgāya … pe …
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ
kāmapariḷāhānaṃ vūpasamo akkhāto? netaṃ, moghapurisa,
assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathañhi nāma tvaṁ,
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ
moghapurisa, mātugāmassa santike attakāmapāricariyāya vaṇṇaṁ
sikkhāpadaṃ uddiseyyātha –
bhāsissasi. Nanu mayā, moghapurisa, anekapariyāyena virāgāya
dhammo desito no sarāgāya…pe… kāmapariḷāhānaṁ vūpasamo
akkhāto? Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe…
evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 291

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

291 . ‘‘ yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa 1186“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa
santike attakāmapāricariyāya vaṇṇaṃ bhāseyya – ‘ etadaggaṃ, santike attakāmapāricariyāya vaṇṇaṁ bhāseyya— ‘etadaggaṁ,
bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ bhagini, pāricariyānaṁ yā mādisaṁ sīlavantaṁ kalyāṇadhammaṁ
291
brahmacāriṃ etena dhammena paricareyyāti methunupasaṃhitena ‘ , brahmacāriṁ etena dhammena paricareyyāti methunupasaṁhitena’,
saṅghādiseso ’’ ti. saṁghādiseso”ti. (4:8)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 292

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

292 . yopanāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1187Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto. 1188Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

vipariṇatanti rattampi cittaṃ vipariṇattaṃ , duṭṭhampi cittaṃ 1189Vipariṇatanti


rattampi cittaṁ vipariṇataṁ, duṭṭhampi
vipariṇataṃ, mūḷhampi cittaṃ vipariṇataṃ. apica , rattaṃ cittaṃ cittaṁ vipariṇataṁ, mūḷhampi cittaṁ vipariṇataṁ. Api ca rattaṁ
imasmiṃ atthe adhippetaṃ vipariṇatanti. cittaṁ imasmiṁ atthe adhippetaṁ vipariṇatanti.

mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. 1190Mātugāmo nāma manussitthī, na yakkhī, na petī, na
viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhallāduṭṭhullaṃ ājānituṃ. tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṁ
duṭṭhullāduṭṭhullaṁ ājānituṁ.
mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa avidūre.
1191Mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa
attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano avidūre.
pāricariyaṃ.
292
1192Attakāmanti attano kāmaṁ attano hetuṁ attano
etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ adhippāyaṁ attano pāricariyaṁ.
etaṃ pavaraṃ.
1193Etadagganti
etaṁ aggaṁ etaṁ seṭṭhaṁ etaṁ mokkhaṁ
yāti khattiyī khattiyā ( syā . ) vā brāhmaṇī vā vessī vā suddī vā. etaṁ uttamaṁ etaṁ pavaraṁ.

mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā. 1194Yāti


khattiyī khattiyā (Si, Sya1-3), khatti (Sika) vā
brāhmaṇī vā vessī vā suddī vā.
sīlavantanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ,
musāvādā paṭivirataṃ. 1195Mādisanti khattiyaṁ vā brāhmaṇaṁ vā vessaṁ vā suddaṁ
vā.
brahmacārinti methunadhammā paṭivirataṃ.
1196Sīlavantanti pāṇātipātā paṭivirataṁ, adinnādānā
kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena paṭivirataṁ, musāvādā paṭivirataṁ.
kalyāṇadhammo hoti.
1197Brahmacārinti methunadhammā paṭivirataṁ.
1198Kalyāṇadhammo nāma tena ca sīlena tena ca
brahmacariyena kalyāṇadhammo hoti.
etenadhammenāti methunadhammena.
1199Etena dhammenāti methunadhammena.
paricareyyāti abhirameyya.
1200Paricareyyāti abhirameyya.
methunupasaṃhitenāti methunadhammappaṭisaṃyuttena.
1201Methunupasaṁhitenāti methunadhammappaṭisaṁyuttena.
saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti .
1202Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 293

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1203Itthī
ca hoti itthisaññī sāratto ca. Bhikkhu ca naṁ itthiyā
itthī ca hoti itthisaññī sāratto ca. bhikkhu ca naṃ itthiyā santike santike attakāmapāricariyāya vaṇṇaṁ bhāsati, āpatti saṁghādisesassa.
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa .
1204Itthī ca hoti vematiko…pe… paṇḍakasaññī… purisasaññī…
itthī ca hoti vematiko … pe … paṇḍakasaññī … purisasaññī … tiracchānagatasaññī sāratto ca. Bhikkhu ca naṁ itthiyā santike
tiracchānagatasaññī sāratto ca. bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṁ bhāsati, āpatti thullaccayassa.
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.
1205Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṁ
paṇḍako ca hoti paṇḍakasaññī sāratto ca. bhikkhu ca naṃ paṇḍakassa paṇḍakassa santike attakāmapāricariyāya vaṇṇaṁ bhāsati, āpatti
santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa. thullaccayassa.

paṇḍako ca hoti vematiko … pe … purisasaññī … tiracchānagatasaññī 1206Paṇḍako ca hoti vematiko…pe… purisasaññī…


… itthisaññī sāratto ca. bhikkhu ca naṃ paṇḍakassa santike tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṁ
attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa. paṇḍakassa santike attakāmapāricariyāya vaṇṇaṁ bhāsati, āpatti
293 dukkaṭassa.
puriso ca hoti … pe … tiracchānagato ca hoti tiracchānagatasaññī … pe
… vematiko itthisaññī … paṇḍakasaññī … purisasaññī sāratto ca. 1207Puriso ca hoti…pe… tiracchānagato ca hoti
bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya tiracchānagatasaññī…pe… vematiko itthisaññī… paṇḍakasaññī…
vaṇṇaṃ bhāsati, āpatti dukkaṭassa. purisasaññī sāratto ca. Bhikkhu ca naṁ tiracchānagatassa santike
attakāmapāricariyāya vaṇṇaṁ bhāsati, āpatti dukkaṭassa.
dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, 1208Dve itthiyo dvinnaṁ itthīnaṁ itthisaññī sāratto ca. Bhikkhu
āpatti dvinnaṃ saṅghādisesānaṃ … pe … . ca naṁ dvinnaṁ itthīnaṁ santike attakāmapāricariyāya vaṇṇaṁ
bhāsati, āpatti dvinnaṁ saṁghādisesānaṁ…pe… .
itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. bhikkhu ca naṃ
ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti 1209Itthī
ca paṇḍako ca ubhinnaṁ itthisaññī sāratto ca. Bhikkhu
saṅghādisesena dukkaṭassa … pe … . ca naṁ ubhinnaṁ santike attakāmapāricariyāya vaṇṇaṁ bhāsati,
āpatti saṁghādisesena dukkaṭassa…pe… .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 294

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1210Anāpatti—
“cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena
upaṭṭhahā”ti bhaṇati, ummattakassa ādikammikassāti.

anāpatti ‘‘ 1.2.4.1. Vinīta


Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena
294
upaṭṭhahā ’’ ti bhaṇati, ummattakassa ādikammikassāti. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
1211
Kathaṁ vañjhā labhe puttaṁ,
Piyā ca subhagā siyaṁ;
Kiṁ dajjaṁ kenupaṭṭheyyaṁ,
Kathaṁ gaccheyyaṁ suggatinti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 295

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ


etadavoca – ‘‘ kathāhaṃ, bhante, vijāyeyya ’’ nti ? ‘‘ tena hi, bhagini, 1.2.4.2. Vinīta
Vinītav
vatth
atthu
u
aggadānaṃ dehī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘
methunadhamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti . Vinīta
Vinītav
vatth
atthu
u

1212Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṁ


tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ bhikkhuṁ etadavoca— “kathāhaṁ, bhante, vijāyeyyan”ti? “Tena hi,
etadavoca – ‘‘ kathāhaṃ, bhante, puttaṃ labheyya ’’ nti ? ‘‘ tena hi, bhagini, aggadānaṁ dehī”ti. “Kiṁ, bhante, aggadānan”ti?
bhagini, aggadānaṃ dehī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ “Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
methunadhamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ bhikkhu, āpanno saṁghādisesan”ti. (1)
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti .
1213Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṁ
tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ bhikkhuṁ etadavoca— “kathāhaṁ, bhante, puttaṁ labheyyan”ti?
etadavoca – ‘‘ kathāhaṃ, bhante, sāmikassa piyā assa ’’ nti ? ‘‘ tena hi, “Tena hi, bhagini, aggadānaṁ dehī”ti. “Kiṁ, bhante, aggadānan”ti?
bhagini, aggadānaṃ dehī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ “Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
methunadhamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ bhikkhu, āpanno saṁghādisesan”ti. (2)
295
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti .
1214Tena kho pana samayena aññatarā itthī kulūpakaṁ
tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ bhikkhuṁ etadavoca— “kathāhaṁ, bhante, sāmikassa piyā assan”ti?
etadavoca – ‘‘ kathāhaṃ, bhante, subhagā assa ’’ nti ? ‘‘ tena hi , “Tena hi, bhagini, aggadānaṁ dehī”ti. “Kiṁ, bhante, aggadānan”ti?
bhagini, aggadānaṃ dehī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ “Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
methunadhamma ’’ nti . tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ bhikkhu, āpanno saṁghādisesan”ti. (3)
tvaṃ, bhikkhu, āpanno saṅghādisesa ’’ nti .
1215Tena kho pana samayena aññatarā itthī kulūpakaṁ
tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ bhikkhuṁ etadavoca— “kathāhaṁ, bhante, subhagā assan”ti? “Tena
etadavoca – ‘‘ kyāhaṃ, bhante, ayyassa dajjāmī ’’ ti? ‘‘ aggadānaṃ, hi, bhagini, aggadānaṁ dehī”ti. “Kiṁ, bhante, aggadānan”ti?
bhaginī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ methunadhamma ’’ nti “Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno bhikkhu, āpanno saṁghādisesan”ti. (4)
saṅghādisesa ’’ nti .
1216Tena kho pana samayena aññatarā itthī kulūpakaṁ
tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ bhikkhuṁ etadavoca— “kyāhaṁ, bhante, ayyassa dajjāmī”ti?
etadavoca – ‘‘ kenāhaṃ, bhante, ayyaṃ upaṭṭhemī ’’ ti? ‘‘ aggadānena, “Aggadānaṁ, bhaginī”ti. “Kiṁ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
bhikkhu, āpanno saṁghādisesan”ti. (5)

bhaginī ’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ methunadhamma ’’ nti 1217Tenakho pana samayena aññatarā itthī kulūpakaṁ
bhikkhuṁ etadavoca— “kenāhaṁ, bhante, ayyaṁ upaṭṭhemī”ti?
. tassa kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno
“Aggadānena, bhaginī”ti. “Kiṁ, bhante, aggadānan”ti?
saṅghādisesa ’’ nti .
“Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
bhikkhu, āpanno saṁghādisesan”ti. (6)
bhante, sugatiṃ gaccheyya ’’ nti ? ‘‘ tena hi, bhagini, aggadānaṃ dehī
’’ ti. ‘‘ kiṃ, bhante, aggadāna ’’ nti ? ‘‘ methunadhamma ’’ nti . tassa
kukkuccaṃ ahosi … pe … ‘‘ āpattiṃ tvaṃ, bhikkhu, āpanno 1218Tena kho pana samayena aññatarā itthī kulūpakaṁ
bhikkhuṁ etadavoca— “kathāhaṁ, bhante, sugatiṁ gaccheyyan”ti?
saṅghādisesa ’’ nti .
“Tena hi, bhagini, aggadānaṁ dehī”ti. “Kiṁ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṁ ahosi…pe… “āpattiṁ tvaṁ,
bhikkhu, āpanno saṁghādisesan”ti. (7)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 296

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.5. Sañcarittasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī Sañcarittasikkhāpada
sāvatthiyaṃ kulūpako hoti. bahukāni kulāni upasaṅkamati. yattha
passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ, 1220Tena samayena buddho bhagavā sāvatthiyaṁ viharati
kumārakassa mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati – ‘‘ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā udāyī sāvatthiyaṁ kulūpako hoti. Bahukāni kulāni upasaṅkamati.
byattā medhāvinī dakkhā analasā. channā sā kumārikā imassa Yattha passati kumārakaṁ vā apajāpatikaṁ, kumārikaṁ vā apatikaṁ,
kumārakassā ’’ ti. te evaṃ vadanti – ‘‘ ete kho, bhante, amhe na kumārakassa mātāpitūnaṁ santike kumārikāya vaṇṇaṁ bhaṇati—
jānanti – ‘ ke vā ime kassa vā ‘ ti. sace, bhante, ayyo dāpeyya “amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā
āneyyāma mayaṃ taṃ kumārikaṃ imassa kumārakassā ’’ ti. byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa
296 kumārakassā”ti. Te evaṁ vadanti— “ete kho, bhante, amhe na
kumārikāya mātāpitūnaṃ santike kumārakassa vaṇṇaṃ bhaṇati – ‘‘
amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito jānanti— ‘ke vā ime kassa vā’ti. Sace, bhante, ayyo dāpeyya
byatto medhāvī dakkho analaso. channāyaṃ kumārikā tassa āneyyāma mayaṁ taṁ kumārikaṁ imassa kumārakassā”ti. Kumārikāya
kumārakassā ’’ ti channo so kumārako imissā kumārikāyāti ( syā . ) . mātāpitūnaṁ santike kumārakassa vaṇṇaṁ bhaṇati— “amukassa
te evaṃ vadanti – ‘‘ ete kho, bhante, amhe na jānanti – ‘ ke vā ime kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto
kassa vā ‘ ti, kismiṃ viya kumārikāya vattuṃ. sace, bhante, ayyo medhāvī dakkho analaso. Channāyaṁ kumārikā tassa kumārakassā”ti
yācāpeyya dajjeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā ’’ channo so kumārako imissā kumārikāyāti (Sya1-3). Te evaṁ vadanti—
ti. eteneva upāyena āvāhānipi kārāpeti , vivāhānipi kārāpeti, “ete kho, bhante, amhe na jānanti— ‘ke vā ime kassa vā’ti, kismiṁ
vāreyyānipi kārāpeti. viya kumārikāya vattuṁ. Sace, bhante, ayyo yācāpeyya dajjeyyāma
mayaṁ imaṁ kumārikaṁ tassa kumārakassā”ti. Eteneva upāyena
āvāhānipi kārāpeti, vivāhānipi kārāpeti, vāreyyānipi kārāpeti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 297

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā abhirūpā 1221Tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā
hoti dassanīyā pāsādikā. tirogāmakā ājīvakasāvakā āgantvā taṃ abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā
gaṇakiṃ etadavocuṃ – ‘‘ dehāyye, imaṃ kumārikaṃ amhākaṃ taṁ gaṇakiṁ etadavocuṁ— “dehāyye, imaṁ kumārikaṁ amhākaṁ
kumārakassā ’’ ti. sā evamāha – ‘‘ ahaṃ khvayyo khvayyā ( syā . ) , kumārakassā”ti. Sā evamāha— “ahaṁ khvayyo khvayyā (Si, Sya1-3),
khvāyyo ( ka . ) tumhe na jānāmi – ‘ ke vā ime kassa vā ‘ ti. ayañca khvāyyo (Maka), Sika, Cha
me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī ’’ ti. manussā te , tumhe na jānāmi— ‘ke vā ime kassa vā’ti. Ayañca me ekadhītikā,
ājīvakasāvake etadavocuṃ – ‘‘ kissa tumhe, ayyo , āgatatthā ’’ ti? ‘‘ tirogāmo ca gantabbo, nāhaṁ dassāmī”ti. Manussā te ājīvakasāvake
idha mayaṃ, ayyo, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā etadavocuṁ— “kissa tumhe, ayyo, āgatatthā”ti? “Idha mayaṁ, ayyo,
amhākaṃ kumārakassa. sā evamāha – ‘ ahaṃ , khvayyo tumhe na amukaṁ nāma gaṇakiṁ dhītaraṁ yācimhā amhākaṁ kumārakassa. Sā
jānāmi – ke vā ime kassa vā ‘ ti. ayañca me ekadhītikā, tirogāmo ca evamāha— ‘ahaṁ khvayyo, tumhe na jānāmi— ke vā ime kassa vā’ti.
gantabbo, nāhaṃ dassāmī ’’ ti. ‘‘ kissa tumhe, ayyo, taṃ gaṇakiṃ Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṁ dassāmī”ti.
dhītaraṃ yācittha? nanu ayyo udāyī vattabbo. ayyo udāyī dāpessatī ’’ “Kissa tumhe, ayyo, taṁ gaṇakiṁ dhītaraṁ yācittha? Nanu ayyo udāyī
ti. vattabbo. Ayyo udāyī dāpessatī”ti.
1222Atha kho te ājīvakasāvakā yenāyasmā udāyī
atha kho te ājīvakasāvakā yenāyasmā udāyī tenupasaṅkamiṃsu; tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ udāyiṁ
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – ‘‘ idha mayaṃ, etadavocuṁ— “idha mayaṁ, bhante, amukaṁ nāma gaṇakiṁ
297
bhante, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ dhītaraṁ yācimhā amhākaṁ kumārakassa. Sā evamāha— ‘ahaṁ
kumārakassa. sā evamāha – ‘ ahaṃ khvayyo tumhe na jānāmi – ke vā khvayyo, tumhe na jānāmi— ke vā ime kassa vāti. Ayañca me
ime kassa vāti. ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ ekadhītikā, tirogāmo ca gantabbo, nāhaṁ dassāmī’ti. Sādhu, bhante,
dassāmī ‘ ti. sādhu, bhante, ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu ayyo taṁ gaṇakiṁ dhītaraṁ dāpetu amhākaṁ kumārakassā”ti.
amhākaṃ kumārakassā ’’ ti. atha kho āyasmā udāyī yena sā gaṇakī
tenupasaṅkami; upasaṅkamitvā taṃ gaṇakiṃ etadavoca – ‘‘ 1223Atha kho āyasmā udāyī yena sā gaṇakī tenupasaṅkami;
kissimesaṃ dhītaraṃ na desī ’’ ti? ‘‘ ahaṃ khvayya, ime na jānāmi – ‘ upasaṅkamitvā taṁ gaṇakiṁ etadavoca— “kissimesaṁ dhītaraṁ na
ke vā ime kassa vā ‘ ti. ayañca me ekadhītikā, tirogāmo ca gantabbo, desī”ti? “Ahaṁ khvayya, ime na jānāmi— ‘ke vā ime kassa vā’ti.
nāhaṃ dassāmī ’’ ti. ‘‘ dehimesaṃ. ahaṃ ime jānāmī ’’ ti. ‘‘ sace, Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṁ dassāmī”ti.
bhante, ayyo jānāti, dassāmī ’’ ti. atha kho sā gaṇakī tesaṃ “Dehimesaṁ. Ahaṁ ime jānāmī”ti. “Sace, bhante, ayyo jānāti,
ājīvakasāvakānaṃ dhītaraṃ adāsi. atha kho te ājīvakasāvakā taṃ dassāmī”ti. Atha kho sā gaṇakī tesaṁ ājīvakasāvakānaṁ dhītaraṁ
kumārikaṃ netvā māsaṃyeva suṇisabhogena bhuñjiṃsu. tato aparena adāsi. Atha kho te ājīvakasāvakā taṁ kumārikaṁ netvā māsaṁyeva
dāsibhogena bhuñjanti. suṇisabhogena bhuñjiṁsu. Tato aparena dāsibhogena bhuñjanti.

atha kho sā kumārikā mātuyā santike dūtaṃ pāhesi – ‘‘ ahamhi 1224Atha kho sā kumārikā mātuyā santike dūtaṁ pāhesi—
duggatā dukkhitā, na sukhaṃ labhāmi. māsaṃyeva maṃ “ahañhi duggatā dukkhitā, na sukhaṁ labhāmi. Māsaṁyeva maṁ
suṇisabhogena bhuñjiṁsu. Tato aparena dāsibhogena bhuñjanti.
Āgacchatu me, mātā, maṁ nessatū”ti. Atha kho sā gaṇakī yena te
suṇisabhogena bhuñjiṃsu. tato aparena dāsibhogena bhuñjanti. ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake
āgacchatu me mātā, maṃ nessatū ’’ ti. atha kho sā gaṇakī yena te etadavoca— “māyyo, imaṁ kumārikaṁ dāsibhogena bhuñjittha.
ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake Suṇisabhogena imaṁ kumārikaṁ bhuñjathā”ti. Te evamāhaṁsu—
etadavoca – ‘‘ māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha. “natthamhākaṁ tayā saddhiṁ āhārūpahāro, samaṇena saddhiṁ
suṇisabhogena imaṃ kumārikaṃ bhuñjathā ’’ ti. te evamāhaṃsu – ‘‘ amhākaṁ āhārūpahāro, gaccha tvaṁ, na mayaṁ taṁ jānāmā”ti. Atha
natthamhākaṃ tayā saddhiṃ āhārūpahāro, samaṇena saddhiṃ kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṁ
amhākaṃ āhārūpahāro . gaccha tvaṃ . na mayaṃ taṃ jānāmā ’’ ti. paccāgañchi.
atha kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ
paccāgañchi. dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi 1225Dutiyampi kho sā kumārikā mātuyā santike dūtaṁ pāhesi—
– ‘‘ ahamhi duggatā dukkhitā, na sukhaṃ labhāmi. māsaṃyeva maṃ “ahañhi duggatā dukkhitā, na sukhaṁ labhāmi. Māsaṁyeva maṁ
suṇisabhogena bhuñjiṃsu. tato aparena dāsibhogena bhuñjanti. suṇisabhogena bhuñjiṁsu. Tato aparena dāsibhogena bhuñjanti.
āgacchatu me mātā, maṃ nessatū ’’ ti. atha kho sā gaṇakī yenāyasmā Āgacchatu me, mātā, maṁ nessatū”ti. Atha kho sā gaṇakī yenāyasmā
udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṁ udāyiṁ
– ‘‘ sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṃ labhati. etadavoca— “sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṁ
māsaṃyeva naṃ suṇisabhogena bhuñjiṃsu. tato aparena dāsibhogena labhati. Māsaṁyeva naṁ suṇisabhogena bhuñjiṁsu. Tato aparena
bhuñjanti. vadeyyātha, bhante – ‘ māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjanti. Vadeyyātha, bhante— ‘māyyo, imaṁ
dāsibhogena bhuñjittha. suṇisabhogena imaṃ kumārikaṃ bhuñjithā ’’’ kumārikaṁ dāsibhogena bhuñjittha. Suṇisabhogena imaṁ kumārikaṁ
ti. bhuñjathā’ ”ti.

atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami; 1226Atha kho āyasmā udāyī yena te ājīvakasāvakā
upasaṅkamitvā te ājīvakasāvake etadavoca – ‘‘ māyyo, imaṃ tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake etadavoca— “māyyo,
kumārikaṃ dāsibhogena bhujjittha. suṇisabhogena imaṃ kumārikaṃ imaṁ kumārikaṁ dāsibhogena bhujjittha. Suṇisabhogena imaṁ
bhuñjathā ’’ ti. te evamāhaṃsu – ‘‘ natthamhākaṃ tayā saddhiṃ kumārikaṁ bhuñjathā”ti. Te evamāhaṁsu— “natthamhākaṁ tayā
āhārūpahāro, gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. samaṇena saddhiṁ āhārūpahāro, gaṇakiyā saddhiṁ amhākaṁ āhārūpahāro.
bhavitabbaṃ abyāvaṭena. samaṇo assa susamaṇo, gaccha tvaṃ, na Samaṇena bhavitabbaṁ abyāvaṭena. Samaṇo assa susamaṇo, gaccha
mayaṃ taṃ jānāmā ’’ ti. atha kho āyasmā udāyī tehi ājīvakasāvakehi tvaṁ, na mayaṁ taṁ jānāmā”ti. Atha kho āyasmā udāyī tehi
apasādito punadeva sāvatthiṃ paccāgañchi. tatiyampi kho sā kumārikā ājīvakasāvakehi apasādito punadeva sāvatthiṁ paccāgañchi.
mātuyā santike dūtaṃ pāhesi – ‘‘ ahamhi duggatā dukkhitā, na
sukhaṃ labhāmi. māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. tato 1227Tatiyampi kho sā kumārikā mātuyā santike dūtaṁ pāhesi—
aparena dāsibhogena bhuñjanti. āgacchatu me mātā, maṃ nessatū ’’ ti. “ahañhi duggatā dukkhitā, na sukhaṁ labhāmi. Māsaṁyeva maṁ
dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami; suṇisabhogena bhuñjiṁsu. Tato aparena dāsibhogena bhuñjanti.
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘ sā kira, bhante, Āgacchatu me, mātā, maṁ nessatū”ti. Dutiyampi kho sā gaṇakī
kumārikā duggatā dukkhitā, na sukhaṃ labhati. māsaṃyeva naṃ yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṁ udāyiṁ
suṇisabhogena bhuñjiṃsu. tato aparena dāsibhogena bhuñjanti. etadavoca— “sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṁ
vadeyyātha, bhante – ‘ māyyo, imaṃ kumārikaṃ dāsibhogena labhati. Māsaṁyeva naṁ suṇisabhogena bhuñjiṁsu. Tato aparena
bhuñjittha, suṇisabhogena imaṃ kumārikaṃ bhuñjathā ’’’ ti. ‘‘ dāsibhogena bhuñjanti. Vadeyyātha, bhante— ‘māyyo, imaṁ
kumārikaṁ dāsibhogena bhuñjittha, suṇisabhogena imaṁ kumārikaṁ
bhuñjathā’ ”ti. “Paṭhamampāhaṁ tehi ājīvakasāvakehi apasādito,
paṭhamaṃpāhaṃ tehi ājīvakasāvakehi apasādito . gaccha tvaṃ .
gaccha tvaṁ, nāhaṁ gamissāmī”ti.
nāhaṃ gamissāmī ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 298

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1228Athakho sā gaṇakī ujjhāyati khiyyati vipāceti— “evaṁ


atha kho sā gaṇakī ujjhāyati khiyyati vipāceti – ‘‘ evaṃ duggato hotu
duggato hotu ayyo udāyī, evaṁ dukkhito hotu ayyo udāyī, evaṁ mā
ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu
sukhaṁ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na
ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati
sukhaṁ labhati pāpikāya sassuyā pāpakena sasurena pāpakena
pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā ’’ ti. sāpi kho
sāmikenā”ti.
kumārikā ujjhāyati khiyyati vipāceti – ‘‘ evaṃ duggato hotu ayyo
udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo
1229Sāpi kho kumārikā ujjhāyati khiyyati vipāceti— “evaṁ
udāyī, yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya
duggato hotu ayyo udāyī, evaṁ dukkhito hotu ayyo udāyī, evaṁ mā
sassuyā pāpakena sasurena pāpakena sāmikenā ’’ ti. aññāpi itthiyo
sukhaṁ labhatu ayyo udāyī, yathāhaṁ duggatā dukkhitā na sukhaṁ
asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ oyācanti – ‘‘
labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā”ti.
evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ
mā sukhaṃ labhatu ayyo udāyī, yathā mayaṃ duggatā dukkhitā na
1230Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi
sukhaṃ labhāma pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī
vā, tā evaṁ oyācanti— “evaṁ duggato hotu ayyo udāyī, evaṁ
’’ ti. yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā
dukkhito hotu ayyo udāyī, evaṁ mā sukhaṁ labhatu ayyo udāyī, yathā
evaṃ āyācanti – ‘‘ evaṃ sukhito hotu ayyo udāyī, evaṃ sajjito hotu
mayaṁ duggatā dukkhitā na sukhaṁ labhāma pāpikāhi sassūhi
ayyo udāyī, evaṃ sukhamedho sukhamedhito ( sī . ka . ) hotu ayyo
pāpakehi sasurehi pāpakehi sāmikehī”ti.
298 udāyī, yathā mayaṃ sukhitā sajjitā sukhamedhā bhaddikāhi sassūhi
bhaddakehi sasurehi bhaddakehi sāmikehī ’’ ti.
1231Yāpana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi
vā tā evaṁ āyācanti— “evaṁ sukhito hotu ayyo udāyī, evaṁ sajjito
assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ
hotu ayyo udāyī, evaṁ sukhamedho hotu sukhamedhatu (Si, Sya1-3),
itthīnaṃ āyācantīnaṃ. ye te bhikkhū appicchā … pe … te ujjhāyanti
sukhamedhito hotu (Maka) ayyo udāyī, yathā mayaṁ sukhitā sajjitā
khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā udāyī sañcarittaṃ
sukhamedhā bhaddikāhi sassūhi bhaddakehi sasurehi bhaddakehi
samāpajjissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ udāyiṃ
sāmikehī”ti.
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
1232Assosuṁ kho bhikkhū ekaccānaṁ itthīnaṁ oyācantīnaṁ
sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘ saccaṃ kira tvaṃ,
ekaccānaṁ itthīnaṁ āyācantīnaṁ. Ye te bhikkhū appicchā…pe… te
udāyi, sañcarittaṃ samāpajjasī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī
buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa,
sañcarittaṁ samāpajjissatī”ti.
sañcarittaṃ samāpajjasi ! netaṃ, moghapurisa, appasannānaṃ vā
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
1233Athakho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
uddiseyyātha –
vigarahitvā bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā
etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā
āyasmantaṁ udāyiṁ paṭipucchi— “saccaṁ kira tvaṁ, udāyi,
sañcarittaṁ samāpajjasī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa, sañcarittaṁ
samāpajjissasi. Netaṁ, moghapurisa, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 299

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1234“Yo
pana bhikkhu sañcarittaṁ samāpajjeyya, itthiyā vā
299 . ‘‘ yopana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā
purisamatiṁ purisassa vā itthimatiṁ, jāyattane vā jārattane vā,
purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā,
saṁghādiseso”ti.
saṅghādiseso ’’ ti.
299
1235Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 300

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sambahulā dhuttā uyyāne paricārentā 1236Tena kho pana samayena sambahulā dhuttā uyyāne
aññatarissā vesiyā santike dūtaṃ pāhesuṃ – ‘‘ āgacchatu uyyāne , paricārentā aññatarissā aññatarassā (Si) vesiyā santike dūtaṁ
paricāressāmā ’’ ti. sā evamāha – ‘‘ ahaṃ khvayyo tumhe na jānāmi – ‘ pāhesuṁ— “āgacchatu uyyāne paricāressāmā”ti. Sā evamāha— “ahaṁ
ke vā ime kassa vā ‘ ti. ahañcamhi bahubhaṇḍā bahuparikkhārā, khvayyo khveyyā (Si, Sya1-3), tumhe na jānāmi— ‘ke vā ime kassa
bahinagarañca gantabbaṃ. nāhaṃ gamissāmī ’’ ti. atha kho so dūto vā’ti. Ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca
tesaṃ dhuttānaṃ etamatthaṃ ārocesi. evaṃ vutte, aññataro puriso te gantabbaṁ. Nāhaṁ gamissāmī”ti.
dhutte etadavoca – ‘‘ kissa tumhe ayyo etaṃ vesiṃ yācittha? nanu
ayyo udāyī vattabbo ! ayyo udāyī uyyojessatī ’’ ti. evaṃ vutte, 1237Atha kho so dūto tesaṁ dhuttānaṁ etamatthaṁ ārocesi.
aññataro upāsako taṃ purisaṃ etadavoca – ‘‘ māyyo evaṃ avaca. na Evaṁ vutte, aññataro puriso te dhutte etadavoca— “kissa tumhe,
kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ. nāyyo udāyī ayyo, etaṁ vesiṁ yācittha? Nanu ayyo udāyī vattabbo. Ayyo udāyī
evaṃ karissatī ’’ ti. evaṃ vutte, ‘‘ karissati na karissatī ’’ ti uyyojessatī”ti. Evaṁ vutte, aññataro upāsako taṁ purisaṁ
abbhutamakaṃsu. atha kho te dhuttā yenāyasmā udāyī etadavoca— “māyyo, evaṁ avaca. Na kappati samaṇānaṁ
tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – sakyaputtiyānaṁ evarūpaṁ kātuṁ. Nāyyo udāyī evaṁ karissatī”ti.
‘‘ idha mayaṃ, bhante, uyyāne paricārentā asukāya nāma vesiyā Evaṁ vutte, “karissati na karissatī”ti abbhutamakaṁsu.
santike dūtaṃ pahiṇimhā – ‘ āgacchatu uyyāne , paricāressāmā ‘ ti. sā
evamāha – ‘ ahaṃ khvayyo tumhe na jānāmi – ke vā ime kassa vāti, 1238Atha kho te dhuttā yenāyasmā udāyī tenupasaṅkamiṁsu;
300
ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. upasaṅkamitvā āyasmantaṁ udāyiṁ etadavocuṁ— “idha mayaṁ,
nāhaṃ gamissāmī ‘ ti. sādhu, bhante, ayyo taṃ vasiṃ uyyojetū ’’ ti. bhante, uyyāne paricārentā asukāya nāma vesiyā santike dūtaṁ
pahiṇimhā— ‘āgacchatu uyyāne paricāressāmā’ti. Sā evamāha—
atha kho āyasmā udāyī yena sā vesī tenupasaṅkami; upasaṅkamitvā ‘ahaṁ khvayyo, tumhe na jānāmi— ke vā ime kassa vāti, ahañcamhi
taṃ vesiṃ etadavoca – ‘‘ kissimesaṃ na gacchasī ’’ ti? ‘‘ ahaṃ khvayya bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṁ. Nāhaṁ
ime na jānāmi – ‘ ke vā ime kassa vā ‘ ti. ahañcamhi bahubhaṇḍā gamissāmī’ti. Sādhu, bhante, ayyo taṁ vesiṁ uyyojetū”ti.
bahuparikkhārā, bahinagarañca gantabbaṃ. nāhaṃ gamissāmī ’’ ti. ‘‘
gacchimesaṃ. ahaṃ ime jānāmī ’’ ti. ‘‘ sace, bhante, ayyo jānāti ahaṃ 1239Atha kho āyasmā udāyī yena sā vesī tenupasaṅkami;
gamissāmī ’’ ti. atha kho te dhuttā taṃ vesiṃ ādāya uyyānaṃ upasaṅkamitvā taṁ vesiṁ etadavoca— “kissimesaṁ na gacchasī”ti?
agamaṃsu. atha kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘ “Ahaṁ khvayya, ime na jānāmi— ‘ke vā ime kassa vā’ti. Ahañcamhi
kathañhi nāma ayyo udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī ’’ bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṁ. Nāhaṁ
ti. assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khiyyantassa gamissāmī”ti. “Gacchimesaṁ. Ahaṁ ime jānāmī”ti. “Sace, bhante, ayyo
vipācentassa. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti jānāti ahaṁ gamissāmī”ti. Atha kho te dhuttā taṁ vesiṁ ādāya
vipācenti – ‘‘ kathañhi nāma āyasmā udāyī taṅkhaṇikaṃ sañcarittaṃ uyyānaṁ agamaṁsu. Atha kho so upāsako ujjhāyati khiyyati
samāpajjissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ udāyiṃ vipāceti— “kathañhi nāma ayyo udāyī taṅkhaṇikaṁ sañcarittaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … samāpajjissatī”ti.
1240Assosuṁ kho bhikkhū tassa upāsakassa ujjhāyantassa
khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī taṅkhaṇikaṁ
sañcarittaṁ samāpajjissatī”ti.
‘‘ saccaṃ kira tvaṃ, udāyi, taṅkhaṇikaṃ sañcarittaṃ samāpajjasī ’’ ti?
‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … ‘‘ kathañhi 1241Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
nāma tvaṃ, moghapurisa, taṅkhaṇikaṃ sañcarittaṃ samāpajjissasi? vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca tvaṁ, udāyi, taṅkhaṇikaṁ sañcarittaṁ samāpajjasī”ti? “Saccaṁ,
pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṁ,
moghapurisa, taṅkhaṇikaṁ sañcarittaṁ samāpajjissasi? Netaṁ,
moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 301

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1242“Yo pana bhikkhu sañcarittaṁ samāpajjeyya, itthiyā vā


301 . ‘‘ yo pana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā
purisamatiṁ purisassa vā itthimatiṁ itthīmatiṁ (Si, Sya1-3),
purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā,
301 jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṁghādiseso”ti.
antamaso taṅkhaṇikāyapi, saṅghādiseso ’’ ti.
(5:9)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 302

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

302 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1243Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike 1244Sañcarittaṁ samāpajjeyyāti itthiyā vā pahito purisassa
gacchati, purisena vā pahito itthiyā santike gacchati. santike gacchati, purisena vā pahito itthiyā santike gacchati.

itthiyāvā purisamatinti purisassa matiṃ itthiyā āroceti. 1245Itthiyā vā purisamatinti purisassa matiṁ itthiyā āroceti.

purisassa vā itthimatinti itthiyā matiṃ purisassa āroceti. 1246Purisassa vā itthimatinti itthiyā matiṁ purisassa āroceti.
302
jāyattane vāti jāyā bhavissasi. 1247Jāyattane vāti jāyā bhavissasi.

jārattane vāti jārī bhavissasi. 1248Jārattane vāti jārī bhavissasi.

antamaso taṅkhaṇikāyapīti muhuttikā bhavissasi . 1249Antamaso taṅkhaṇikāyapīti muhuttikā bhavissasi.

saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti . 1250Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 303

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

dasa itthiyo – māturakkhitā piturakkhitā mātāpiturakkhitā 1251Dasa itthiyo— māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā
dhammarakkhitā sārakkhā saparidaṇḍā. dhammarakkhitā sārakkhā saparidaṇḍā.
303
dasa bhariyāyo – dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī 1252Dasa bhariyāyo— dhanakkītā chandavāsinī bhogavāsinī
odapattakinī obhaṭacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā ca kammakārī
ca dhajāhaṭā muhuttikā. ca bhariyā ca dhajāhaṭā muhuttikā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 304

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

304 . māturakkhitā nāma mātā rakkhati gopeti issariyaṃ kāreti vasaṃ 1253Māturakkhitā nāma mātā rakkhati gopeti issariyaṁ kāreti
vatteti. vasaṁ vatteti.

piturakkhitā nāma pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti. 1254Piturakkhitā nāma pitā rakkhati gopeti issariyaṁ kāreti
vasaṁ vatteti.
mātāpiturakkhitā nāma mātāpitaro rakkhanti gopenti issariyaṃ
kārenti vasaṃ vattenti. 1255Mātāpiturakkhitā nāma mātāpitaro rakkhanti gopenti
issariyaṁ kārenti vasaṁ vattenti.
bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ
vatteti. 1256Bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṁ kāreti
vasaṁ vatteti.
bhaginirakkhitā nāma bhaginī rakkhati gopeti issariyaṃ kāreti vasaṃ
vatteti. 1257Bhaginirakkhitā nāma bhaginī rakkhati gopeti issariyaṁ
kāreti vasaṁ vatteti.
ñātirakkhitā nāma ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ
vattenti. 1258Ñātirakkhitā nāma ñātakā rakkhanti gopenti issariyaṁ
304
kārenti vasaṁ vattenti.
gottarakkhitā nāma sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ
vattenti. 1259Gottarakkhitā nāma sagottā rakkhanti gopenti issariyaṁ
kārenti vasaṁ vattenti.
dhammarakkhitā nāma sahadhammikā rakkhanti gopenti issariyaṃ
kārenti vasaṃ vattenti. 1260Dhammarakkhitā nāma sahadhammikā rakkhanti gopenti
issariyaṁ kārenti vasaṁ vattenti.
sārakkhā nāma gabbhepi pariggahitā hoti – mayhaṃ esāti. antamaso
mālāguḷaparikkhittāpi. 1261Sārakkhā
nāma gabbhepi pariggahitā hoti— mayhaṁ esāti.
Antamaso mālāguḷaparikkhittāpi.
saparidaṇḍā nāma kehici daṇḍo ṭhapito hoti – yo itthannāmaṃ itthiṃ
gacchati ettako daṇḍoti. 1262Saparidaṇḍā
nāma kehici daṇḍo ṭhapito hoti— yo
itthannāmaṁ itthiṁ gacchati ettako daṇḍoti.
dhanakkītā nāma dhanena kiṇitvā vāseti.
1263Dhanakkītā nāma dhanena kiṇitvā vāseti.
chandavāsinī nāma piyo piyaṃ vāseti.
1264Chandavāsinī nāma piyo piyaṁ vāseti.
1265Bhogavāsinī nāma bhogaṁ datvā vāseti.
bhogavāsinī nāma bhogaṃ datvā vāseti.
1266Paṭavāsinī nāma paṭaṁ datvā vāseti.
paṭavāsinī nāma paṭaṃ datvā vāseti.
1267Odapattakinī nāma udakapattaṁ āmasitvā vāseti.
odapattakinī nāma udakapattaṃ āmasitvā vāseti.
1268Obhaṭacumbaṭā ohata ... (Si), obhata (Sya1-3, Pa1) nāma
obhaṭacumbaṭā nāma cumbaṭaṃ oropetvā vāseti. cumbaṭaṁ oropetvā vāseti.

dāsī nāma dāsī ceva hoti bhariyā ca. 1269Dāsī nāma dāsī ceva hoti bhariyā ca.

kammakārī nāma kammakārī ceva hoti bhariyā ca. 1270Kammakārī nāma kammakārī ceva hoti bhariyā ca.

dhajāhaṭā nāma karamarānītā vuccati. 1271Dhajāhaṭā nāma karamarānītā vuccati.

muhuttikā nāma taṅkhaṇikā vuccati. 1272Muhuttikā nāma taṅkhaṇikā vuccati.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 305

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1273Puriso bhikkhuṁ pahiṇati pahiṇatiṁ (Si)— “gaccha,


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
bhante, itthannāmaṁ māturakkhitaṁ brūhi— ‘hohi kira
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā
itthannāmassa bhariyā dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati
’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
paccāharati, āpatti saṁghādisesassa.
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
1274Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitaṃ brūhi … pe … mātāpiturakkhitaṃ brūhi …
305 piturakkhitaṁ brūhi…pe… mātāpiturakkhitaṁ brūhi…
bhāturakkhitaṃ brūhi … bhaginirakkhitaṃ brūhi … ñātirakkhitaṃ
bhāturakkhitaṁ brūhi… bhaginirakkhitaṁ brūhi… ñātirakkhitaṁ
brūhi … gottarakkhitaṃ brūhi … dhammarakkhitaṃ brūhi …
brūhi… gottarakkhitaṁ brūhi… dhammarakkhitaṁ brūhi…
sārakkhaṃ brūhi … saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa
sārakkhaṁ brūhi… saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa
bhariyā dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
bhariyā dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 306

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1276Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
māturakkhitañca piturakkhitañca brūhi— ‘hotha kira itthannāmassa
māturakkhitañca piturakkhitañca brūhi – ‘ hotha kira itthannāmassa
bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
saṁghādisesassa.
saṅghādisesassa .

1277Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


māturakkhitañca bhāturakkhitañca … māturakkhitañca
māturakkhitañca mātāpiturakkhitañca…pe… māturakkhitañca
306 bhaginirakkhitañca … māturakkhitañca ñātirakkhitañca …
bhāturakkhitañca… māturakkhitañca bhaginirakkhitañca…
māturakkhitañca gottarakkhitañca … māturakkhitañca
māturakkhitañca ñātirakkhitañca… māturakkhitañca
dhammarakkhitañca … māturakkhitañca sārakkhañca …
gottarakkhitañca… māturakkhitañca dhammarakkhitañca…
māturakkhitañca saparidaṇḍañca brūhi – ‘ hotha kira itthannāmassa
māturakkhitañca sārakkhañca… māturakkhitañca saparidaṇḍañca
bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’ ”ti.
saṅghādisesassa .
Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 307

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1279Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca mātāpiturakkhitañca brūhi – ‘ hotha kira piturakkhitañca mātāpiturakkhitañca brūhi— ‘hotha kira
itthannāmassa bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati itthannāmassa bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati
paccāharati, āpatti saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1280Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca bhāturakkhitañca … pe … piturakkhitañca piturakkhitañca bhāturakkhitañca…pe… piturakkhitañca
bhaginirakkhitañca … piturakkhitañca ñātirakkhitañca … bhaginirakkhitañca… piturakkhitañca ñātirakkhitañca…
piturakkhitañca gottarakkhitañca … piturakkhitañca piturakkhitañca gottarakkhitañca… piturakkhitañca
307 dhammarakkhitañca … piturakkhitañca sārakkhañca … dhammarakkhitañca… piturakkhitañca sārakkhañca…
piturakkhitañca saparidaṇḍañca brūhi – ‘ hotha kira itthannāmassa piturakkhitañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa
bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1281Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca māturakkhitañca brūhi – ‘ hotha kira itthannāmassa piturakkhitañca māturakkhitañca brūhi— ‘hotha kira itthannāmassa
bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 308

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1283() () Sya1-3 potthakesu


Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍañca māturakkhitañca brūhi— ‘hotha kira itthannāmassa
saparidaṇḍañca māturakkhitañca brūhi – ‘ hotha kira itthannāmassa
bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
bhariyāyo dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
saṁghādisesassa.
saṅghādisesassa .
1284Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
saparidaṇḍañca piturakkhitañca…pe… saparidaṇḍañca
saparidaṇḍañca mātāpiturakkhitañca … saparidaṇḍañca
mātāpiturakkhitañca… saparidaṇḍañca bhāturakkhitañca…
bhāturakkhitañca … saparidaṇḍañca bhaginirakkhitañca …
308 saparidaṇḍañca bhaginirakkhitañca… saparidaṇḍañca
saparidaṇḍañca ñātirakkhitañca … saparidaṇḍañca gottarakkhitañca …
ñātirakkhitañca… saparidaṇḍañca gottarakkhitañca… saparidaṇḍañca
saparidaṇḍañca dhammarakkhitañca … saparidaṇḍañca sārakkhañca
dhammarakkhitañca… saparidaṇḍañca sārakkhañca brūhi— ‘hotha
brūhi – ‘ hotha kira itthannāmassa bhariyāyo dhanakkītā ’’’ ti.
kira itthannāmassa bhariyāyo dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
paccāharati, āpatti saṁghādisesassa.
evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ.
1286Evaṁ dumūlakampi timūlakampi yāva navamūlakaṁ
kātabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 309

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1288Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitañca piturakkhitañca mātāpiturakkhitañca māturakkhitañca piturakkhitañca mātāpiturakkhitañca
bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca
309 gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca
brūhi – ‘ hotha kira itthannāmassa bhariyāyo dhanakkītā ’’’ ti. brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’ ”ti.
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 310

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1290Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
dhajāhaṭā … muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
āpatti saṅghādisesassa . āpatti saṁghādisesassa.

310 puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1291Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitaṃ brūhi … pe … mātāpiturakkhitaṃ brūhi … piturakkhitaṁ brūhi…pe… mātāpiturakkhitaṁ brūhi…
bhāturakkhitaṃ brūhi … bhaginirakkhitaṃ brūhi … ñātirakkhitaṃ bhāturakkhitaṁ brūhi… bhaginirakkhitaṁ brūhi… ñātirakkhitaṁ
brūhi … gottarakkhitaṃ brūhi … dhammarakkhitaṃ brūhi … brūhi… gottarakkhitaṁ brūhi… dhammarakkhitaṁ brūhi…
sārakkhaṃ brūhi … saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa sārakkhaṁ brūhi… saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa
bhariyā muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti bhariyā muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 311

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1293Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitañca piturakkhitañca brūhi – ‘ hotha kira itthannāmassa māturakkhitañca piturakkhitañca brūhi— ‘hotha kira itthannāmassa
bhariyāyo muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti bhariyāyo muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.

311 puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1294Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitañca mātāpiturakkhitañca … pe … māturakkhitañca māturakkhitañca mātāpiturakkhitañca…pe… māturakkhitañca
saparidaṇḍañca brūhi – ‘ hotha kira itthannāmassa bhariyāyo saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo
muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 312

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1296Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca mātāpiturakkhitañca brūhi – ‘ hotha kira piturakkhitañca mātāpiturakkhitañca brūhi— ‘hotha kira
itthannāmassa bhariyāyo muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati itthannāmassa bhariyāyo muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati
paccāharati, āpatti saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1297Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca bhāturakkhitañca … pe … piturakkhitañca piturakkhitañca bhāturakkhitañca…pe… piturakkhitañca
saparidaṇḍañca brūhi – ‘ hotha kira itthannāmassa bhariyāyo saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo
312
muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1298Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
piturakkhitañca māturakkhitañca brūhi – ‘ hotha kira itthannāmassa piturakkhitañca māturakkhitañca brūhi— ‘hotha kira itthannāmassa
bhariyāyo muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti bhariyāyo muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 313

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1300Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi— ‘hotha kira itthannāmassa
saparidaṇḍañca māturakkhitañca brūhi – ‘ hotha kira itthannāmassa bhariyāyo muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
bhariyāyo muhuttikā ’’’ ti . paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṁghādisesassa.
saṅghādisesassa .
1301Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
313
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ saparidaṇḍañca piturakkhitañca…pe… saparidaṇḍañca sārakkhañca
saparidaṇḍañca piturakkhitañca … pe … saparidaṇḍañca sārakkhañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’ ”ti.
brūhi – ‘ hotha kira itthannāmassa bhariyāyo muhuttikā ’’’ ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
1303Dumūlakādīnipi evameva kātabbāni.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 314

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1305Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitañca piturakkhitañca mātāpiturakkhitañca māturakkhitañca piturakkhitañca mātāpiturakkhitañca
bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca
314 gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca
brūhi – ‘ hotha kira itthannāmassa bhariyāyo muhuttikā ’’’ ti. brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’ ”ti.
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 315

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1307Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā
dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
saṁghādisesassa.
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
1308Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
315 māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā
māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī …
chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca …
obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
dhajāhaṭā … muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati,
dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
āpatti saṅghādisesassa .
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 316

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1310Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
ca chandavāsinī cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti ca chandavāsinī cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1311Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
316 māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
ca bhogavāsinī ca … pe … dhanakkītā ca paṭavāsinī ca … dhanakkītā ca bhogavāsinī ca…pe… dhanakkītā ca paṭavāsinī ca… dhanakkītā ca
ca odapattakinī ca … dhanakkītā ca obhaṭacumbaṭā ca … dhanakkītā odapattakinī ca… dhanakkītā ca obhaṭacumbaṭā ca… dhanakkītā ca
ca dāsī ca bhariyā ca … dhanakkītā ca kammakārī ca bhariyā ca … dāsī ca bhariyā ca… dhanakkītā ca kammakārī ca bhariyā ca…
dhanakkītā ca dhajāhaṭā ca … dhanakkītā ca muhuttikā cā ’’’ ti. dhanakkītā ca dhajāhaṭā ca… dhanakkītā ca muhuttikā cā’ ”ti.
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 317

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1313Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca…
317
… chandavāsinī ca dhanakkītā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati chandavāsinī ca dhanakkītā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati
paccāharati, āpatti saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 318

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1315Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā muhuttikā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā muhuttikā
ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe…
muhuttikā ca dhajāhaṭā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, muhuttikā ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
318
āpatti saṅghādisesassa . āpatti saṁghādisesassa.

dumūlakādīnipi evameva kātabbāni. 1317Dumūlakādīnipi evameva kātabbāni.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 319

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1319Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā
ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
dhajāhaṭā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati,
āpatti saṁghādisesassa.
āpatti saṅghādisesassa .

1321Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
piturakkhitaṁ…pe… mātāpiturakkhitaṁ… bhāturakkhitaṁ…
piturakkhitaṃ … pe … mātāpiturakkhitaṃ … bhāturakkhitaṃ …
bhaginirakkhitaṁ… ñātirakkhitaṁ… gottarakkhitaṁ…
bhaginirakkhitaṃ … ñātirakkhitaṃ … gottarakkhitaṃ …
319 dhammarakkhitaṁ… sārakkhaṁ… saparidaṇḍaṁ brūhi— ‘hohi kira
dhammarakkhitaṃ … sārakkhaṃ … saparidaṇḍaṃ brūhi – ‘ hohi kira
itthannāmassa bhariyā dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati
itthannāmassa bhariyā dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati
paccāharati, āpatti saṁghādisesassa.
paccāharati, āpatti saṅghādisesassa .

1322Purisobhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā chandavāsinī
chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
… pe … bhogavāsinī , paṭavāsinī , odapattakinī , obhaṭacumbaṭā , dāsī
obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
ca bhariyā ca , kammakārī ca bhariyā ca , dhajāhaṭā , muhuttikā ’’’ ti.
dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 320

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1324Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā ca
ca chandavāsinī cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
chandavāsinī cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
saṁghādisesassa.
saṅghādisesassa .

1325Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā ca
ca bhogavāsinī ca…pe… dhanakkītā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti
bhogavāsinī ca … pe … dhanakkītā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti
vīmaṁsati paccāharati, āpatti saṁghādisesassa.
vīmaṃsati paccāharati, āpatti saṅghādisesassa .

1327Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā chandavāsinī
320 ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī
ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca , chandavāsinī
ca dhanakkītā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
ca dhanakkītā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
saṁghādisesassa.
saṅghādisesassa .

1329Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ


puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā muhuttikā ca
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā muhuttikā ca
dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā
dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca , muhuttikā ca
ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
dhajāhaṭā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti
saṁghādisesassa.
saṅghādisesassa .

1331Dumūlakampi timūlakampi yāva navamūlakaṁ evameva


dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.
kātabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 321

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1333Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
saparidaṇḍaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā ca saparidaṇḍaṁ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā
chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
dhajāhaṭā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
āpatti saṅghādisesassa . āpatti saṁghādisesassa.

puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1335Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
māturakkhitaṃ brūhi – ‘ hohi kira itthannāmassa bhariyā dhanakkītā māturakkhitaṁ brūhi— ‘hohi kira itthannāmassa bhariyā
’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṁghādisesassa.
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
māturakkhitañca piturakkhitañca brūhi – ‘ hotha kira itthannāmassa 1336Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
bhariyāyo dhanakkītā ca chandavāsinī cā ’’’ ti. paṭiggaṇhāti vīmaṃsati māturakkhitañca piturakkhitañca brūhi— ‘hotha kira itthannāmassa
paccāharati, āpatti saṅghādisesassa . bhariyāyo dhanakkītā ca chandavāsinī cā’ ”ti. Paṭiggaṇhāti vīmaṁsati
paccāharati, āpatti saṁghādisesassa.
321
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi – ‘ hotha 1337Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi— ‘hotha
bhogavāsinī cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca
saṅghādisesassa . bhogavāsinī cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṁghādisesassa.
evaṃ ubhatovaḍḍhakaṃ kātabbaṃ .
1339Puriso bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ
puriso bhikkhuṃ pahiṇati – ‘‘ gaccha , bhante , itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca
māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca
bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca
gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca
brūhi – ‘ hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
dhajāhaṭā ca muhuttikā cā ’’’ ti . paṭiggaṇhāti vīmaṃsati paccāharati , āpatti saṁghādisesassa.
āpatti saṅghādisesassa .
1341Purisassa mātā bhikkhuṁ pahiṇati…pe… purisassa pitā
purisassa mātā bhikkhuṃ pahiṇati … pe … purisassa pitā bhikkhuṃ bhikkhuṁ pahiṇati…pe… purisassa mātāpitaro bhikkhuṁ
pahiṇati … pe … purisassa mātāpitaro bhikkhuṃ pahiṇanti … pe … pahiṇanti…pe… purisassa bhātā bhikkhuṁ pahiṇati…pe… purisassa
purisassa bhātā bhikkhuṃ pahiṇati … pe … purisassa bhaginī bhaginī bhikkhuṁ pahiṇati…pe… purisassa ñātakā bhikkhuṁ
bhikkhuṃ pahiṇati … pe … purisassa ñātakā bhikkhuṃ pahiṇanti … pe pahiṇanti…pe… purisassa gottā bhikkhuṁ pahiṇanti…pe… purisassa
… purisassa gottā bhikkhuṃ pahiṇanti … pe … purisassa sahadhammikā bhikkhuṁ pahiṇanti…pe… .
sahadhammikā bhikkhuṃ pahiṇanti … pe … .
1343Ubhatovaḍḍhakaṁ yathā purimanayo tatheva
purisassa peyyālo vitthāretabbo . vitthāretabbaṁ.

ubhatovaḍḍhakaṃ yathā purimanayo tatheva vitthāretabbaṃ.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 322

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1344Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,


māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā dhanakkītā ’’’ ti. dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . saṁghādisesassa.

māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, 1345Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,
322
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā chandavāsinī … pe bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā
… bhogavāsinī , paṭavāsinī , odapattakinī , obhaṭacumbaṭā , dāsī ca chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
bhariyā ca , kammakārī ca bhariyā ca , dhajāhaṭā , muhuttikā ’’’ ti. obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 323

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, 1347Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā dhanakkītā ca bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā
chandavāsinī ca … pe … dhanakkītā ca bhogavāsinī ca , dhanakkītā ca dhanakkītā ca chandavāsinī ca…pe… dhanakkītā ca bhogavāsinī
323
muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti ca…pe… dhanakkītā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati
saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 324

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, 1349Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā chandavāsinī ca bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā
bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca , chandavāsinī ca chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca…
324
dhanakkītā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti chandavāsinī ca dhanakkītā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati
saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 325

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1351Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,


māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante,
bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā muhuttikā
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā muhuttikā ca
ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe…
dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe …
muhuttikā ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
muhuttikā ca dhajāhaṭā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati,
325 āpatti saṁghādisesassa.
āpatti saṅghādisesassa .

1353Dumūlakampi timūlakampi yāva navamūlakaṁ evameva


dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.
kātabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 326

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, 1355Māturakkhitāya mātā bhikkhuṁ pahiṇati— “gaccha,
itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā dhanakkītā ca bhante, itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā
chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca
dhajāhaṭā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, bhariyā ca dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati
āpatti saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.

piturakkhitāya pitā bhikkhuṃ pahiṇati … pe … mātāpiturakkhitāya 1357Piturakkhitāya pitā bhikkhuṁ pahiṇati…pe…


mātāpitaro bhikkhuṃ pahiṇanti … bhāturakkhitāya bhātā bhikkhuṃ mātāpiturakkhitāya mātāpitaro bhikkhuṁ pahiṇanti…
pahiṇati … bhaginirakkhitāya bhaginī bhikkhuṃ pahiṇati … bhāturakkhitāya bhātā bhikkhuṁ pahiṇati… bhaginirakkhitāya
ñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti … gottarakkhitāya gottā bhaginī bhikkhuṁ pahiṇati… ñātirakkhitāya ñātakā bhikkhuṁ
sagottā ( ? ) bhikkhuṃ pahiṇanti … dhammarakkhitāya pahiṇanti… gottarakkhitāya gottā sagottā (?) bhikkhuṁ pahiṇanti…
326 sahadhammikā bhikkhuṃ pahiṇanti … sārakkhāya yena pariggahitā dhammarakkhitāya sahadhammikā bhikkhuṁ pahiṇanti… sārakkhāya
hoti so bhikkhuṃ pahiṇati … saparidaṇḍāya yena daṇḍo ṭhapito hoti yena pariggahitā hoti so bhikkhuṁ pahiṇati… saparidaṇḍāya yena
so bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu daṇḍo ṭhapito hoti so bhikkhuṁ pahiṇati— “gaccha, bhante,
itthannāmassa bhariyā dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati itthannāmaṁ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā’ ”ti.
paccāharati, āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.

saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘ 1358Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṁ
gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘hotu
chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī…
obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca…
dhajāhaṭā … muhuttikā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti
āpatti saṅghādisesassa . vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 327

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘ 1360Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṁ
gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘hotu
dhanakkītā ca chandavāsinī ca … pe … dhanakkītā ca bhogavāsinī ca itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca…pe…
327
… dhanakkītā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati dhanakkītā ca bhogavāsinī ca…pe… dhanakkītā ca muhuttikā cā’ ”ti.
paccāharati, āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 328

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘ 1362Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṁ
gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘hotu
chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe…
328
… chandavāsinī ca dhanakkītā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati chandavāsinī ca muhuttikā ca… chandavāsinī ca dhanakkītā cā’ ”ti.
paccāharati āpatti saṅghādisesassa . Paṭiggaṇhāti vīmaṁsati paccāharati āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 329

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1364Saparidaṇḍāya yena daṇḍo, ṭhapito hoti so bhikkhuṁ


saparidaṇḍāya yena daṇḍo, ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘
pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘hotu
gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā
itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā
muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca …
ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti
pe … muhuttikā ca dhajāhaṭā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati
329 vīmaṁsati paccāharati, āpatti saṁghādisesassa.
paccāharati, āpatti saṅghādisesassa .

1366Dumūlakampi timūlakampi yāva navamūlakaṁ evameva


dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.
kātabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 330

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1368Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṁ


saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘
pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘hotu
gaccha, bhante, itthannāmaṃ brūhi – ‘ hotu itthannāmassa bhariyā
itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca
dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca
odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca
kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti
bhariyā ca dhajāhaṭā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati
vīmaṁsati paccāharati, āpatti saṁghādisesassa.
paccāharati, āpatti saṅghādisesassa .

1370Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,


māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā’ ”ti.
330 brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ’’’ ti. paṭiggaṇhāti
Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti saṁghādisesassa.
vīmaṃsati paccāharati, āpatti saṅghādisesassa .

1371Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,


māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā
brūhi – ‘ homi itthannāmassa bhariyā chandavāsinī … pe …
chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca
obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā ’’’
dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 331

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1373Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,


māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca
brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā chandavāsinī cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . saṁghādisesassa.

331 māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1374Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,
brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca … itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca
pe … dhanakkītā ca paṭavāsinī ca … pe … dhanakkītā ca muhuttikā cā bhogavāsinī ca…pe… dhanakkītā ca paṭavāsinī ca…pe… dhanakkītā
’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 332

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1376Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,


itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī ca
māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca
brūhi – ‘ homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca dhanakkītā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
… pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā saṁghādisesassa.
cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
1378Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,
332
māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā muhuttikā ca
brūhi – ‘ homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā
pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . saṁghādisesassa.

1380Dumūlakādīnipi evameva kātabbāni.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 333

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1382Māturakkhitā bhikkhuṁ pahiṇati— “gaccha, bhante,


māturakkhitā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca
brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā ’’’ ti. dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . āpatti saṁghādisesassa.

piturakkhitā bhikkhuṃ pahiṇati … pe … mātāpiturakkhitā bhikkhuṃ 1384Piturakkhitā bhikkhuṁ pahiṇati…pe… mātāpiturakkhitā


pahiṇati … bhāturakkhitā bhikkhuṃ pahiṇati … bhaginirakkhitā bhikkhuṁ pahiṇati… bhāturakkhitā bhikkhuṁ pahiṇati…
bhikkhuṃ pahiṇati … ñātirakkhitā bhikkhuṃ pahiṇati … gottarakkhitā bhaginirakkhitā bhikkhuṁ pahiṇati… ñātirakkhitā bhikkhuṁ
bhikkhuṃ pahiṇati … dhammarakkhitā bhikkhuṃ pahiṇati … sārakkhā pahiṇati… gottarakkhitā bhikkhuṁ pahiṇati… dhammarakkhitā
333 bhikkhuṃ pahiṇati … saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhikkhuṁ pahiṇati… sārakkhā bhikkhuṁ pahiṇati… saparidaṇḍā
bhante, itthannāmaṃ brūhi – ‘ homi itthannāmassa bhariyā bhikkhuṁ pahiṇati— “gaccha, bhante, itthannāmaṁ brūhi— ‘homi
dhanakkītā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti itthannāmassa bhariyā dhanakkītā’ ”ti. Paṭiggaṇhāti vīmaṁsati
saṅghādisesassa . paccāharati, āpatti saṁghādisesassa.

saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1385Saparidaṇḍā bhikkhuṁ pahiṇati— “gaccha, bhante,
brūhi – ‘ homi itthannāmassa bhariyā chandavāsinī … pe … itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā
bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī…
bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā ’’’ obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca…
ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . dhajāhaṭā… muhuttikā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 334

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ 1387Saparidaṇḍā bhikkhuṁ pahiṇati— “gaccha, bhante,
brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca
334 … pe … dhanakkītā ca muhuttikā cā ’’’ ti. paṭiggaṇhāti vīmaṃsati chandavāsinī ca…pe… dhanakkītā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti
paccāharati, āpatti saṅghādisesassa . vīmaṁsati paccāharati, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 335

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1389Saparidaṇḍā bhikkhuṁ pahiṇati— “gaccha, bhante,


saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī ca
brūhi – ‘ homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca
bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca
335 … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā
dhanakkītā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 336

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1391Saparidaṇḍā bhikkhuṁ pahiṇati— “gaccha, bhante,


itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā muhuttikā ca
saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā
brūhi – ‘ homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca …
ca dhajāhaṭā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
336 pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā
saṁghādisesassa.
cā ’’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .

1393Dumūlakādīnipi evameva kātabbāni.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 337

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1395Saparidaṇḍā bhikkhuṁ pahiṇati— “gaccha, bhante,


saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘ gaccha, bhante, itthannāmaṃ
itthannāmaṁ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca
brūhi – ‘ homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca
chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca
337 obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā ’’’ ti.
dhajāhaṭā ca muhuttikā cā’ ”ti. Paṭiggaṇhāti vīmaṁsati paccāharati,
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa .
āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 338

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa . 1397Paṭiggaṇhātivīmaṁsati paccāharati, āpatti saṁghādisesassa.


paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti vīmaṁsati na paccāharati, āpatti thullaccayassa.
paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṁsati paccāharati, āpatti thullaccayassa.
paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. na Paṭiggaṇhāti na vīmaṁsati na paccāharati, āpatti dukkaṭassa. Na
paṭiggaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa. na paṭiggaṇhāti vīmaṁsati paccāharati, āpatti thullaccayassa. Na
paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa. na paṭiggaṇhāti vīmaṁsati na paccāharati, āpatti dukkaṭassa. Na
paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa. na paṭiggaṇhāti na vīmaṁsati paccāharati, āpatti dukkaṭassa. Na
paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpatti. paṭiggaṇhāti na vīmaṁsati na paccāharati, anāpatti.

puriso sambahule bhikkhū āṇāpeti – ‘‘ gacchatha, bhante, 1398Purisosambahule bhikkhū āṇāpeti— “gacchatha, bhante,
itthannāmaṃ itthiṃ vīmaṃsathā ’’ ti. sabbe paṭiggaṇhanti sabbe itthannāmaṁ itthiṁ vīmaṁsathā”ti. Sabbe paṭiggaṇhanti sabbe
vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa . vīmaṁsanti sabbe paccāharanti, āpatti sabbesaṁ saṁghādisesassa.

puriso sambahule bhikkhū āṇāpeti – ‘‘ gacchatha, bhante, 1399Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante,
itthannāmaṃ itthiṃ vīmaṃsathā ’’ ti. sabbe paṭiggaṇhanti sabbe itthannāmaṁ itthiṁ vīmaṁsathā”ti. Sabbe paṭiggaṇhanti sabbe
vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa . vīmaṁsanti ekaṁ paccāharāpenti, āpatti sabbesaṁ saṁghādisesassa.
338
puriso sambahule bhikkhū āṇāpeti – ‘‘ gacchatha, bhante, 1400Purisosambahule bhikkhū āṇāpeti— “gacchatha, bhante,
itthannāmaṃ itthiṃ vīmaṃsathā ’’ ti. sabbe paṭiggaṇhanti , ekaṃ itthannāmaṁ itthiṁ vīmaṁsathā”ti. Sabbe paṭiggaṇhanti ekaṁ
vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa . vīmaṁsāpetvā sabbe paccāharanti, āpatti sabbesaṁ saṁghādisesassa.

puriso sambahule bhikkhū āṇāpeti – ‘‘ gacchatha, bhante, 1401Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante,
itthannāmaṃ itthiṃ vīmaṃsathā ’’ ti. sabbe paṭiggaṇhanti , ekaṃ itthannāmaṁ itthiṁ vīmaṁsathā”ti. Sabbe paṭiggaṇhanti ekaṁ
vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa vīmaṁsāpetvā ekaṁ paccāharāpenti, āpatti sabbesaṁ
. saṁghādisesassa.

puriso bhikkhuṃ āṇāpeti – ‘‘ gaccha, bhante, itthannāmaṃ itthiṃ 1402Puriso bhikkhuṁ āṇāpeti— “gaccha, bhante, itthannāmaṁ
vīmaṃsā ’’ ti. paṭiggaṇhāti vīmaṃsati paccāharati, āpatti itthiṁ vīmaṁsā”ti. Paṭiggaṇhāti vīmaṁsati paccāharati, āpatti
saṅghādisesassa . saṁghādisesassa.

puriso bhikkhuṃ āṇāpeti – ‘‘ gaccha, bhante, itthannāmaṃ itthiṃ 1403Purisobhikkhuṁ āṇāpeti— “gaccha, bhante, itthannāmaṁ
vīmaṃsā ’’ ti. paṭiggaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti, āpatti itthiṁ vīmaṁsā”ti. Paṭiggaṇhāti vīmaṁsati antevāsiṁ paccāharāpeti,
āpatti saṁghādisesassa.
saṅghādisesassa .
1404Puriso bhikkhuṁ āṇāpeti— “gaccha, bhante, itthannāmaṁ
puriso bhikkhuṃ āṇāpeti – ‘‘ gaccha, bhante, itthannāmaṃ itthiṃ itthiṁ vīmaṁsā”ti. Paṭiggaṇhāti antevāsiṁ vīmaṁsāpetvā attanā
vīmaṃsā ’’ ti. paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṁghādisesassa.
paccāharati āpatti saṅghādisesassa .
1405Purisobhikkhuṁ āṇāpeti— “gaccha, bhante, itthannāmaṁ
puriso bhikkhuṃ āṇāpeti – ‘‘ gaccha, bhante, itthannāmaṃ itthi itthiṁ vimaṁsā”ti. Paṭiggaṇhāti antevāsiṁ vīmaṁsāpeti antevāsī
vimaṃsā ’’ ti. paṭiggaṇhāti antevāsiṃ vīmaṃsāpeti antevāsī vīmaṁsitvā bahiddhā paccāharati, āpatti ubhinnaṁ thullaccayassa.
vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ thullaccayassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 339

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1406Gacchanto sampādeti, āgacchanto visaṁvādeti, āpatti


thullaccayassa.
gacchanto sampādeti, āgacchanto visaṃvādeti, āpatti thullaccayassa.

1407Gacchanto visaṁvādeti, āgacchanto sampādeti, āpatti


gacchanto visaṃvādeti, āgacchanto sampādeti, āpatti thullaccayassa.
thullaccayassa.
339
gacchanto sampādeti, āgacchanto sampādeti, āpatti saṅghādisesassa .
1408Gacchanto sampādeti, āgacchanto sampādeti, āpatti
saṁghādisesassa.
gacchanto visaṃvādeti, āgacchanto visaṃvādeti, anāpatti.

1409Gacchanto visaṁvādeti, āgacchanto visaṁvādeti, anāpatti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 340

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1410Anāpatti— saṁghassa vā cetiyassa vā gilānassa vā


karaṇīyena gacchati, ummattakassa, ādikammikassāti.

1.2.5.1. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati,
340 ummattakassa, ādikammikassāti. Vinīta
Vinītav
vatth
atthuuddānagāthā
uuddānagāthā
1411
Suttā matā ca nikkhantā,
anitthī itthipaṇḍakā;
Kalahaṁ katvāna sammodi,
sañcarittañca paṇḍaketi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 341

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.5.2. Vinīta
Vinītav
vatth
atthu
u
tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi
– āṇāpeti ( syā . ka . ) ‘‘ gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā Vinīta
Vinītav
vatth
atthu
u
’’ ti . so gantvā manusse pucchi – ‘‘ kahaṃ itthannāmā ’’ ti? ‘‘ suttā ,
1412Tena kho pana samayena aññataro puriso aññataraṁ
bhante ’’ ti . tassa kukkuccaṃ ahosi – ‘‘ bhagavatā sikkhāpadaṃ bhikkhuṁ āṇāpesi āṇāpeti (Sya1-3, Pa1, Maka)— “gaccha, bhante,
paññattaṃ , kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno ’’ ti? itthannāmaṁ itthiṁ vīmaṁsā”ti. So gantvā manusse pucchi— “kahaṁ
bhagavato etamatthaṃ ārocesi . ‘‘ anāpatti, bhikkhu, saṅghādisesassa ; itthannāmā”ti? “Suttā, bhante”ti. Tassa kukkuccaṁ ahosi—
āpatti dukkaṭassā ’’ ti . “bhagavatā sikkhāpadaṁ paññattaṁ, kacci nu kho ahaṁ
saṁghādisesaṁ āpattiṁ āpanno”ti? Bhagavato etamatthaṁ ārocesi—
tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi “Anāpatti, bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (1)
– ‘‘ gaccha , bhante , itthannāmaṃ itthiṃ vīmaṃsā ’’ ti . so gantvā
manusse pucchi – ‘‘ kahaṃ itthannāmā ’’ ti ? ‘‘ matā , bhante ’’ ti …
1413Tena kho pana samayena aññataro puriso aññataraṁ
pe … ‘‘ nikkhantā , bhante ’’ ti … ‘‘ anitthī , bhante ’’ ti … ‘‘ bhikkhuṁ āṇāpesi— “gaccha, bhante, itthannāmaṁ itthiṁ
341 itthipaṇḍakā , bhante ’’ ti . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti vīmaṁsā”ti. So gantvā manusse pucchi— “kahaṁ itthannāmā”ti?
, bhikkhu , saṅghādisesassa ; āpatti dukkaṭassā ’’ ti . “Matā, bhante”ti…pe… “nikkhantā, bhante”ti… “anitthī, bhante”ti…
“itthipaṇḍakā, bhante”ti. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā bhikkhu, saṁghādisesassa; āpatti dukkaṭassā”ti. (2--5)
mātugharaṃ agamāsi . kulūpako bhikkhu sammodanīyaṃ akāsi . tassa
kukkuccaṃ ahosi … pe … ‘‘ alaṃvacanīyā , bhikkhū ’’ ti ? ‘‘
1414Tena kho pana samayena aññatarā itthī sāmikena saha
nālaṃvacanīyā , bhagavā ’’ ti . ‘‘ anāpatti , bhikkhu , nālaṃvacanīyāyā bhaṇḍitvā mātugharaṁ agamāsi. Kulūpako bhikkhu sammodanīyaṁ
’’ ti . akāsi. Tassa kukkuccaṁ ahosi…pe… “alaṁvacanīyā, bhikkhū”ti?
“Nālaṁvacanīyā, bhagavā”ti. “Anāpatti, bhikkhu, nālaṁvacanīyāyā”ti.
tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ (6)
samāpajji . tassa kukkuccaṃ ahosi … pe … ‘‘ anāpatti , bhikkhu ,
saṅghādisesassa ; āpatti thullaccayassā ’’ ti .
1415Tena kho pana samayena aññataro bhikkhu paṇḍake
sañcarittaṁ samāpajji. Tassa kukkuccaṁ ahosi…pe… “anāpatti,
bhikkhu, saṁghādisesassa; āpatti thullaccayassā”ti. (7)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 342

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.6. Kuṭikārasikkhāpada
tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe. tena kho pana samayena āḷavakā bhikkhū
saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo Kuṭikārasikkhāpada
appamāṇikāyo. tāyo na niṭṭhānaṃ gacchanti. te yācanabahulā
1417Tena samayena buddho bhagavā rājagahe viharati veḷuvane
viññattibahulā viharanti – ‘‘ purisaṃ detha, purisatthakaraṃ detha, kalandakanivāpe. Tena kho pana samayena āḷavakā bhikkhū
goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, parasuṃ detha, kuṭhāriṃ saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo
detha, kudālaṃ detha, nikhādanaṃ detha, valliṃ detha, veḷuṃ detha, appamāṇikāyo. Tāyo na niṭṭhānaṁ gacchanti. Te yācanabahulā
muñjaṃ detha, pabbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā ’’ ti. viññattibahulā viharanti— “purisaṁ detha, purisatthakaraṁ detha,
manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā goṇaṁ detha, sakaṭaṁ detha, vāsiṁ detha, parasuṁ detha, kuṭhāriṁ
ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi detha, kudālaṁ detha, nikhādanaṁ detha, valliṁ detha, veḷuṁ detha,
mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti muñjaṁ detha, pabbajaṁ detha, tiṇaṁ detha, mattikaṁ dethā”ti.
maññamānā. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā
ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi
atha kho āyasmā mahākassapo rājagahe vassaṃvuṭṭho yena āḷavī tena mukhaṁ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti
342 pakkāmi. anupubbena yena āḷavī tadavasari. tatra sudaṃ āyasmā maññamānā.
mahākassapo āḷaviyaṃ viharati aggāḷave cetiye. atha kho āyasmā
mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āḷaviṃ
1418Atha kho āyasmā mahākassapo rājagahe vassaṁvuṭṭho yena
piṇḍāya pāvisi. manussā āyasmantaṃ mahākassapaṃ passitvā āḷavī tena pakkāmi. Anupubbena yena āḷavī tadavasari. Tatra sudaṁ
ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi āyasmā mahākassapo āḷaviyaṁ viharati aggāḷave cetiye. Atha kho
mukhaṃ karonti dvārampi thakenti. atha kho āyasmā mahākassapo āyasmā mahākassapo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya
āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto āḷaviṁ piṇḍāya pāvisi. Manussā āyasmantaṁ mahākassapaṁ passitvā
bhikkhū āmantesi – ‘‘ pubbāyaṃ, āvuso, āḷavī subhikkhā ahosi ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi
sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ; etarahi panāyaṃ mukhaṁ karonti dvārampi thakenti. Atha kho āyasmā mahākassapo
āḷavī dubbhikkhā dullabhapiṇḍā, na sukarā uñchena paggahena āḷaviyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto bhikkhū
yāpetuṃ. ko nu kho, āvuso, hetu ko paccayo, yenāyaṃ āḷavī āmantesi— “pubbāyaṁ, āvuso, āḷavī subhikkhā ahosi sulabhapiṇḍā
dubbhikkhā dullabhapiṇḍā, na sukarā uñchena paggahena yāpetu ’’ nti sukarā uñchena paggahena yāpetuṁ; etarahi panāyaṁ āḷavī
? atha kho te bhikkhū āyasmato mahākassapassa etamatthaṃ dubbhikkhā dullabhapiṇḍā, na sukarā uñchena paggahena yāpetuṁ.
ārocesuṃ. Ko nu kho, āvuso, hetu ko paccayo, yenāyaṁ āḷavī dubbhikkhā
dullabhapiṇḍā, na sukarā uñchena paggahena yāpetun”ti? Atha kho te
bhikkhū āyasmato mahākassapassa etamatthaṁ ārocesuṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 343

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1419Atha kho bhagavā rājagahe yathābhirantaṁ viharitvā yena


atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavī tena
āḷavī tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena
cārikaṃ pakkāmi. anupubbena cārikaṃ caramāno yena āḷavī
āḷavī tadavasari. Tatra sudaṁ bhagavā āḷaviyaṁ viharati aggāḷave
tadavasari. tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
cetiye. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami;
atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṁ nisinno kho āyasmā mahākassapo bhagavato etamatthaṁ
ekamantaṃ nisinno kho āyasmā mahākassapo bhagavato etamatthaṃ
ārocesi.
ārocesi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi – ‘‘
1420Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
saccaṃ kira tumhe, bhikkhave, saññācikāyo kuṭiyo kārāpetha
bhikkhusaṁghaṁ sannipātāpetvā āḷavake bhikkhū paṭipucchi—
assāmikāyo attuddesikāyo appamāṇikāyo . tāyo na niṭṭhānaṃ
“saccaṁ kira tumhe, bhikkhave, saññācikāyo kuṭiyo kārāpetha
gacchanti. te tumhe yācanabahulā viññattibahulā viharatha – ‘
assāmikāyo attuddesikāyo appamāṇikāyo. Tāyo na niṭṭhānaṁ
purisaṃ detha purisatthakaraṃ detha … pe … tiṇaṃ detha mattikaṃ
343 gacchanti. Te tumhe yācanabahulā viññattibahulā viharatha—
dethā ‘ ti. manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū
‘purisaṁ detha purisatthakaraṁ detha…pe… tiṇaṁ detha mattikaṁ
disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi
dethā’ti. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū
mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti
disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi
maññamānā ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā …
mukhaṁ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti
pe … ‘‘ kathañhi nāma tumhe, moghapurisā, saṃyācikāyo kuṭiyo
maññamānā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo ! tāyo na
kathañhi nāma tumhe, moghapurisā, saṁyācikāyo kuṭiyo kārāpessatha
niṭṭhānaṃ gacchanti. te tumhe yācanabahulā viññattibahulā
assāmikāyo attuddesikāyo appamāṇikāyo. Tāyo na niṭṭhānaṁ
viharissatha – ‘ purisaṃ detha purisatthakaraṃ detha … pe … tiṇaṃ
gacchanti. Te tumhe yācanabahulā viññattibahulā viharissatha—
detha mattikaṃ dethā ‘ ti ! netaṃ moghapurisā, appasannānaṃ vā
“purisaṁ detha purisatthakaraṁ detha…pe… tiṇaṁ detha mattikaṁ
pasādāya … pe …’’ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
dethā”ti. Netaṁ moghapurisā, appasannānaṁ vā pasādāya…pe…
āmantesi –
vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 344

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ bhūtapubbaṃ , bhikkhave, dve bhātaro isayo gaṅgaṃ nadiṃ 1421“Bhūtapubbaṁ, bhikkhave, dve bhātaro isayo gaṅgaṁ nadiṁ
upanissāya vihariṃsu. atha kho, bhikkhave, maṇikaṇṭho nāgarājā upanissāya vihariṁsu. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā
gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami; gaṅgaṁ nadiṁ uttaritvā yena kaniṭṭho isi tenupasaṅkami;
upasaṅkamitvā kaniṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā upasaṅkamitvā kaniṭṭhaṁ isiṁ sattakkhattuṁ bhogehi parikkhipitvā
uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. atha kho, uparimuddhani mahantaṁ phaṇaṁ karitvā aṭṭhāsi. Atha kho,
bhikkhave, kaniṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo bhikkhave, kaniṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. addasa kho, bhikkhave, uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho, bhikkhave,
jeṭṭho isi kaniṭṭhaṃ isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ jeṭṭho isi kaniṭṭhaṁ isiṁ kisaṁ lūkhaṁ dubbaṇṇaṁ
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. disvāna kaniṭṭhaṃ uppaṇḍuppaṇḍukajātaṁ dhamanisanthatagattaṁ. Disvāna kaniṭṭhaṁ
isiṃ etadavoca – ‘‘ kissa tvaṃ, bho, kiso lūkho dubbaṇṇo isiṁ etadavoca— ‘kissa tvaṁ, bho, kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ’’ ti? ‘‘ idha, bho, uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’ti? ‘Idha, bho,
maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ maṇikaṇṭho nāgarājā gaṅgaṁ nadiṁ uttaritvā yenāhaṁ
tenupasaṅkami; upasaṅkamitvā maṃ sattakkhattuṃ bhogehi tenupasaṅkami; upasaṅkamitvā maṁ sattakkhattuṁ bhogehi
parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. parikkhipitvā uparimuddhani mahantaṁ phaṇaṁ karitvā aṭṭhāsi.
tassāhaṃ, bho, nāgassa bhayā bhayāmhi ( sī . ) kiso lūkho dubbaṇṇo Tassāhaṁ, bho, nāgassa bhayā bhayāmhi (Si) kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ’’ ti. ‘‘ icchasi pana uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’ti. ‘Icchasi pana tvaṁ,
344
tvaṃ, bho, tassa nāgassa anāgamana ’’ nti ? ‘‘ icchāmahaṃ, bho, tassa bho, tassa nāgassa anāgamanan’ti? ‘Icchāmahaṁ, bho, tassa nāgassa
nāgassa anāgamana ’’ nti . ‘‘ api pana tvaṃ, bho, tassa nāgassa kiñci anāgamanan’ti. ‘Api pana tvaṁ, bho, tassa nāgassa kiñci passasī’ti?
passasī ’’ ti? ‘‘ passāmahaṃ, bho, maṇimassa maṇissa ( sī . ka . ) ‘Passāmahaṁ, bho, maṇimassa maṇissa (Si, Pa1, Maka) kaṇṭhe
kaṇṭhe pilandhana ’’ nti . ‘‘ tena hi tvaṃ, bho, taṃ nāgaṃ maṇiṃ pilandhanan’ti. ‘Tena hi tvaṁ, bho, taṁ nāgaṁ maṇiṁ yāca—
yāca – ‘ maṇiṃ me, bho, dehi; maṇinā me attho ’’’ ti. “maṇiṁ me, bho, dehi; maṇinā me attho”’ti.

atha kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā 1422Atha kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṁ nadiṁ
yena kaniṭṭho isi tenupasaṅkami ; upasaṅkamitvā ekamantaṃ aṭṭhāsi. uttaritvā yena kaniṭṭho isi tenupasaṅkami; upasaṅkamitvā ekamantaṁ
ekamantaṃ ṭhitaṃ kho, bhikkhave, maṇikaṇṭhaṃ nāgarājānaṃ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho, bhikkhave, maṇikaṇṭhaṁ
kaniṭṭho isi etadavoca – ‘‘ maṇiṃ me, bho, dehi; maṇinā me attho ’’ ti. nāgarājānaṁ kaniṭṭho isi etadavoca— ‘maṇiṁ me, bho, dehi; maṇinā
atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘ bhikkhu maṇiṃ yācati, me attho’ti. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā— ‘bhikkhu
bhikkhussa maṇinā attho ‘ ti khippaññeva agamāsi. dutiyampi kho, maṇiṁ yācati, bhikkhussa maṇinā attho’ti khippaññeva agamāsi.
bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena
kaniṭṭho isi tenupasaṅkami. addasa kho, bhikkhave, kaniṭṭho isi 1423Dutiyampi kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṁ
maṇikaṇṭhaṃ nāgarājānaṃ dūratova āgacchantaṃ. disvāna nadiṁ uttaritvā yena kaniṭṭho isi tenupasaṅkami. Addasa kho,
maṇikaṇṭhaṃ nāgarājānaṃ etadavoca – ‘‘ maṇiṃ me, bho, dehi; bhikkhave, kaniṭṭho isi maṇikaṇṭhaṁ nāgarājānaṁ dūratova
āgacchantaṁ. Disvāna maṇikaṇṭhaṁ nāgarājānaṁ etadavoca—
‘maṇiṁ me, bho, dehi; maṇinā me attho’ti. Atha kho, bhikkhave,
maṇikaṇṭho nāgarājā— ‘bhikkhu maṇiṁ yācati, bhikkhussa maṇinā
attho’ti tatova paṭinivatti.

1424Tatiyampi kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṁ


nadiṁ uttarati. Addasa kho, bhikkhave, kaniṭṭho isi maṇikaṇṭhaṁ
maṇinā me attho ’’ ti. atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘‘ nāgarājānaṁ gaṅgaṁ nadiṁ uttarantaṁ. Disvāna maṇikaṇṭhaṁ
bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho ’’ ti tatova nāgarājānaṁ etadavoca— ‘maṇiṁ me, bho, dehi; maṇinā me attho’ti.
paṭinivatti. tatiyampi kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ Atha kho, bhikkhave, maṇikaṇṭho nāgarājā kaniṭṭhaṁ isiṁ gāthāhi
nadiṃ uttarati. addasa kho, bhikkhave, kaniṭṭho isi maṇikaṇṭhaṃ ajjhabhāsi—
nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ. disvāna maṇikaṇṭhaṃ
nāgarājānaṃ etadavoca – ‘‘ maṇiṃ me, bho, dehi; maṇinā me attho ’’ 1425
ti. atha kho, bhikkhave, maṇikaṇṭho nāgarājā kaniṭṭhaṃ isiṃ gāthāhi 22J.3.7/1-22J.3.8/1
ajjhabhāsi – ‘Mamannapānaṁ vipulaṁ uḷāraṁ,
Uppajjatīmassa maṇissa hetu;
atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘‘ bhikkhu maṇiṃ yācati, Taṁ te na dassaṁ atiyācakosi,
bhikkhussa maṇinā attho ’’ ti pakkāmi. tathā pakkantova Na cāpi te assamamāgamissaṁ.
tadāpakkantova ( ka . ) ahosi, na puna paccāgañchi. atha kho,
bhikkhave, kaniṭṭho isi tassa nāgassa dassanīyassa adassanena 1426
bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo, uppaṇḍuppaṇḍukajāto Susū yathā sakkharadhotapāṇī,
dhamanisanthatagatto. addasa kho, bhikkhave, jeṭṭho isi kaniṭṭhaṃ Tāsesi maṁ selamāyācamāno;
isiṃ bhiyyosomattāya kisaṃ lūkhaṃ dubbaṇṇaṃ Taṁ te na dassaṁ atiyācakosi,
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. disvāna kaniṭṭhaṃ Na cāpi te assamamāgamissan’ti.
isiṃ etadavoca – ‘‘ kissa tvaṃ, bho, bhiyyosomattāya kiso lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ’’ ti? ‘‘ 1427Atha kho, bhikkhave, maṇikaṇṭho nāgarājā— ‘bhikkhu
tassāhaṃ, bho, nāgassa dassanīyassa adassanena bhiyyosomattāya kiso maṇiṁ yācati, bhikkhussa maṇinā attho’ti pakkāmi. Tathā pakkantova
lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ’’ ti. tadā pakkanto pakkantova (Si), tadā pakkantova (Pa1, Maka) ahosi,
atha kho, bhikkhave, jeṭṭho isi kaniṭṭhaṃ isiṃ gāthāya ajjhabhāsi – na puna paccāgañchi. Atha kho, bhikkhave, kaniṭṭho isi tassa nāgassa
dassanīyassa adassanena bhiyyoso mattāya kiso ahosi lūkho dubbaṇṇo,
tesañhi nāma, bhikkhave, tiracchānagatānaṃ pāṇānaṃ amanāpā uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho, bhikkhave,
bhavissati yācanā amanāpā viññatti. kimaṅgaṃ kimaṅga ( sī . ) pana jeṭṭho isi kaniṭṭhaṁ isiṁ bhiyyoso mattāya kisaṁ lūkhaṁ dubbaṇṇaṁ
manussabhūtānaṃ ! uppaṇḍuppaṇḍukajātaṁ dhamanisanthatagattaṁ. Disvāna kaniṭṭhaṁ
isiṁ etadavoca— ‘kissa tvaṁ, bho, bhiyyoso mattāya kiso lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’ti? ‘Tassāhaṁ,
bho, nāgassa dassanīyassa adassanena bhiyyoso mattāya kiso lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’ti. Atha kho,
bhikkhave, jeṭṭho isi kaniṭṭhaṁ isiṁ gāthāya ajjhabhāsi—

1428
22J.3.9/1
‘Na taṁ yāce yassapiyaṁ jigīse jigiṁse (),
Videsso desso (), desso ca () hoti atiyācanāya;
Nāgo maṇiṁ yācito brāhmaṇena,
Adassanaññeva tadajjhagamā’ti.

1429Tesañhi nāma, bhikkhave, tiracchānagatānaṁ pāṇānaṁ


amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅgaṁ kimaṅga (Si,
Pa1) pana manussabhūtānaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 345

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ bhūtapubbaṃ, bhikkhave, aññataro bhikkhu himavantapasse viharati 1430Bhūtapubbaṁ, bhikkhave, aññataro bhikkhu himavantapasse
aññatarasmiṃ vanasaṇḍe. tassa kho, bhikkhave, vanasaṇḍassa avidūre viharati aññatarasmiṁ vanasaṇḍe. Tassa kho, bhikkhave, vanasaṇḍassa
mahantaṃ ninnaṃ pallalaṃ. atha kho, avidūre mahantaṁ ninnaṁ pallalaṁ. Atha kho, bhikkhave,
mahāsakuṇasaṅgho tasmiṁ pallale divasaṁ gocaraṁ caritvā sāyaṁ
vāsāya upagacchati. atha kho, bhikkhave, so bhikkhu tassa taṁ vanasaṇḍaṁ vāsāya upagacchati. Atha kho, bhikkhave, so bhikkhu
sakuṇasaṅghassa saddena ubbāḷho yenāhaṃ tenupasaṅkami; tassa sakuṇasaṅghassa saddena ubbāḷho yenāhaṁ tenupasaṅkami;
upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ
nisinnaṃ kho ahaṃ, bhikkhave, taṃ bhikkhuṃ etadavoca – ‘ kacci, nisinnaṁ kho ahaṁ, bhikkhave, taṁ bhikkhuṁ etadavoca— ‘kacci,
bhikkhu, khamanīyaṃ kacci yāpanīyaṃ kaccisi appakilamathena bhikkhu, khamanīyaṁ kacci yāpanīyaṁ kaccisi appakilamathena
addhānaṃ āgato? kuto ca tvaṃ, bhikkhu, āgacchasī ‘ ti? ‘ addhānaṁ āgato? Kuto ca tvaṁ, bhikkhu, āgacchasī’ti? ‘Khamanīyaṁ,
khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. appakilamathena cāhaṃ, bhagavā, yāpanīyaṁ, bhagavā. Appakilamathena cāhaṁ, bhante,
bhante, addhānaṃ āgato. atthi, bhante, himavantapasse addhānaṁ āgato. Atthi, bhante, himavantapasse mahāvanasaṇḍo.
mahāvanasaṇḍo. tassa kho pana, bhante, vanasaṇḍassa avidūre Tassa kho pana, bhante, vanasaṇḍassa avidūre mahantaṁ ninnaṁ
mahantaṃ ninnaṃ pallalaṃ. atha kho, bhante, mahāsakuṇasaṅgho pallalaṁ. Atha kho, bhante, mahāsakuṇasaṅgho tasmiṁ pallale
tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ divasaṁ gocaraṁ caritvā sāyaṁ taṁ vanasaṇḍaṁ vāsāya upagacchati.
vāsāya upagacchati. tato ahaṃ, bhagavā, āgacchāmi – tassa Tato ahaṁ, bhagavā, āgacchāmi— tassa sakuṇasaṅghassa saddena
345
sakuṇasaṅghassa saddena ubbāḷho ‘ ti. ‘ icchasi pana tvaṃ, bhikkhu, ubbāḷho’ti. ‘Icchasi pana tvaṁ, bhikkhu, tassa sakuṇasaṅghassa
tassa sakuṇasaṅghassa anāgamana ’ nti ? ‘ icchāmahaṃ, bhagavā, anāgamanan’ti? ‘Icchāmahaṁ, bhagavā, tassa sakuṇasaṅghassa
tassa sakuṇasaṅghassa anāgamana ’ nti . ‘ tena hi tvaṃ, bhikkhu, anāgamanan’ti. ‘Tena hi tvaṁ, bhikkhu, tattha gantvā taṁ
tattha gantvā taṃ vanasaṇḍaṃ ajjhogāhetvā rattiyā paṭhamaṃ vanasaṇḍaṁ ajjhogāhetvā rattiyā paṭhamaṁ yāmaṁ tikkhattuṁ
yāmaṃ tikkhattuṃ saddamanussāvehi – suṇantu me, bhonto sakuṇā, saddamanussāvehi— suṇantu me, bhonto sakuṇā, yāvatikā imasmiṁ
yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho. vanasaṇḍe vāsaṁ upagatā, pattena me attho. Ekekaṁ me, bhonto,
ekekaṃ me, bhonto, pattaṃ dadantū ‘ ti. rattiyā majjhimaṃ yāmaṃ pattaṁ dadantū’ti. Rattiyā majjhimaṁ yāmaṁ… rattiyā pacchimaṁ
… rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi – ‘ yāmaṁ tikkhattuṁ saddamanussāvehi— ‘suṇantu me, bhonto sakuṇā,
suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ yāvatikā imasmiṁ vanasaṇḍe vāsaṁ upagatā, pattena me attho.
upagatā, pattena me attho. ekekaṃ me, bhonto, pattaṃ dadantū ‘ ti. Ekekaṁ me, bhonto, pattaṁ dadantū’ti.

‘‘ atha kho, bhikkhave, so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ 1431Athakho, bhikkhave, so bhikkhu tattha gantvā taṁ
ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi vanasaṇḍaṁ ajjhogāhetvā rattiyā paṭhamaṁ yāmaṁ tikkhattuṁ
– ‘ suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ saddamanussāvesi— ‘suṇantu me, bhonto sakuṇā, yāvatikā imasmiṁ
upagatā, pattena me attho. ekekaṃ me, bhonto, pattaṃ dadantū ‘ ti. vanasaṇḍe vāsaṁ upagatā, pattena me attho. Ekekaṁ me, bhonto,
rattiyā majjhima yāmaṃ … rattiyā pacchimaṃ yāmaṃ tikkhattuṃ pattaṁ dadantū’ti. Rattiyā majjhimaṁ yāmaṁ… rattiyā pacchimaṁ
yāmaṁ tikkhattuṁ saddamanussāvesi— ‘suṇantu me, bhonto sakuṇā,
yāvatikā imasmiṁ vanasaṇḍe vāsaṁ upagatā, pattena me attho.
saddamanussāvesi – ‘ suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ
Ekekaṁ me, bhonto, pattaṁ dadantū’ti. Atha kho, bhikkhave, so
vanasaṇḍe vāsaṃ upagatā, pattena me attho. ekekaṃ me, bhonto,
sakuṇasaṅgho— ‘bhikkhu pattaṁ yācati bhikkhussa pattena attho’ti
pattaṃ dadantū ‘ ti. atha kho, bhikkhave, so sakuṇasaṅgho – ‘
tamhā vanasaṇḍā pakkāmi. Tathā pakkantova ahosi na puna
bhikkhu pattaṃ yācati bhikkhussa pattena attho ‘ ti tamhā vanasaṇḍā
paccāgañchi. Tesañhi nāma, bhikkhave, tiracchānagatānaṁ pāṇānaṁ
pakkāmi. tathā pakkantova ahosi na puna paccāgañchi. tesañhi nāma,
amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅgaṁ pana
bhikkhave, tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā
manussabhūtānaṁ.
amanāpā viññatti. kimaṅgaṃ pana manussabhūtānaṃ ’’ !
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 346

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1432Bhūtapubbaṁ, bhikkhave, raṭṭhapālassa kulaputtassa pitā


raṭṭhapālaṁ kulaputtaṁ gāthāya ajjhabhāsi—

1433
‘Apāhaṁ te na jānāmi,
raṭṭhapāla bahū janā;
22J.7.54/1
Te maṁ saṅgamma yācanti,
‘‘ bhūtapubbaṃ, bhikkhave, raṭṭhapālassa kulaputtassa pitā
kasmā maṁ tvaṁ na yācasī’ti.
raṭṭhapālaṃ kulaputtaṃ gāthāya ajjhabhāsi –
346 1434
‘‘ so hi nāma, bhikkhave, raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ 22J.7.55/1
vakkhati. kimaṅgaṃ pana jano janaṃ ! ‘Yācako appiyo hoti,
yācaṁ adadamappiyo;
Tasmāhaṁ taṁ na yācāmi,
mā me videssanā viddesanā (),
ahū’ti.

1435So
hi nāma, bhikkhave, raṭṭhapālo kulaputto sakaṁ pitaraṁ
evaṁ vakkhati. Kimaṅgaṁ pana jano janaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 347

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1436Gihīnaṁ, bhikkhave, dussaṁharāni bhogāni sambhatānipi


‘‘ gihīnaṃ, bhikkhave, dussaṃharāni bhogāni sambhatānipi durakkhiyāni. Tattha nāma tumhe, moghapurisā, evaṁ dussaṁharesu
durakkhiyāni . tattha nāma tumhe, moghapurisā, evaṃ dussaṃharesu bhogesu sambhatesupi durakkhiyesu yācanabahulā viññattibahulā
bhogesu sambhatesupi durakkhiyesu yācanabahulā viññattibahulā viharissatha— ‘purisaṁ detha, purisatthakaraṁ detha, goṇaṁ detha,
viharissatha – ‘ purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṁ detha, vāsiṁ detha, parasuṁ pharasuṁ (Si, Sya1-3, Pa1),
sakaṭaṃ detha, vāsiṃ detha, parasuṃ detha, kuṭhāriṃ detha, kudālaṃ Sika, Cha
347
detha, nikhādanaṃ detha, valliṃ detha, veḷuṃ detha, muñjaṃ detha , detha, kuṭhāriṁ detha, kudālaṁ detha, nikhādanaṁ detha, valliṁ
pabbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā ’’ ti ! netaṃ, detha, veḷuṁ detha, muñjaṁ detha, pabbajaṁ detha, tiṇaṁ detha,
moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, mattikaṁ dethā’ti. Netaṁ, moghapurisā, appasannānaṁ vā
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 348

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

348 . ‘‘ saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ 1437“Saññācikāya pana bhikkhunā kuṭiṁ kārayamānena
attuddesaṃ pamāṇikā kāretabbā. tatridaṃ pamāṇaṃ – dīghaso assāmikaṁ attuddesaṁ pamāṇikā kāretabbā. Tatridaṁ pamāṇaṁ—
dvādasavidatthiyo , sugatavidatthiyā; tiriyaṃ sattantarā. bhikkhū dīghaso dvādasa vidatthiyo, sugatavidatthiyā; tiriyaṁ sattantarā.
abhinetabbā vatthudesanāya. tehi bhikkhūhi vatthu desetabbaṃ – Bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthu vatthuṁ
348 anārambhaṃ anārabbhaṃ ( ka . ) saparikkamanaṃ. sārambhe (Si, Sya1-3) desetabbaṁ— anārambhaṁ anārabbhaṁ (Maka)
sārabbhe ( ka . ) ce bhikkhu vatthusmiṃ aparikkamane saññācikāya saparikkamanaṁ. Sārambhe sārabbhe (Maka) ce bhikkhu vatthusmiṁ
kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā aparikkamane saññācikāya kuṭiṁ kāreyya, bhikkhū vā anabhineyya
atikkāmeyya, saṅghādiseso ’’ ti. vatthudesanāya, pamāṇaṁ vā atikkāmeyya, saṁghādiseso”ti. (6:10)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 349

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

349 . saññācikā nāma sayaṃ yācitvā purisampi purisatthakarampi 1438Saññācikā


nāma sayaṁ yācitvā purisampi purisatthakarampi
goṇampi sakaṭampi vāsimpi parasumpi kuṭhārimpi kudālampi goṇampi sakaṭampi vāsimpi parasumpi kuṭhārimpi kudālampi
nikhādanampi vallimpi veḷumpi muñjampi pabbajampi tiṇampi nikhādanampi vallimpi veḷumpi muñjampi pabbajampi tiṇampi
mattikampi. mattikampi.

kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā. 1439Kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā.

kārayamānenāti karonto vā kārāpento vā. 1440Kārayamānenāti karonto vā kārāpento vā.

assāmikanti na añño koci sāmiko hoti, itthī vā puriso vā gahaṭṭho vā 1441Assāmikantina añño koci sāmiko hoti, itthī vā puriso vā
pabbajito vā. gahaṭṭho vā pabbajito vā.

attuddesanti attano atthāya. 1442Attuddesanti attano atthāya.

pamāṇikā kāretabbā. tatridaṃ pamāṇaṃ – dīghaso dvādasa 1443Pamāṇikā kāretabbā. Tatridaṁ pamāṇaṁ— dīghaso
vidatthiyo, sugatavidatthiyāti bāhirimena mānena. dvādasa vidatthiyo, sugatavidatthiyāti bāhirimena mānena.
349
tiriyaṃ sattantarāti abbhantarimena mānena. 1444Tiriyaṁ sattantarāti abbhantarimena mānena.

bhikkhū abhinetabbā vatthudesanāyāti tena kuṭikārakena bhikkhunā 1445Bhikkhū abhinetabbā vatthudesanāyāti tena kuṭikārakena
kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ bhikkhunā kuṭivatthuṁ sodhetvā saṁghaṁ upasaṅkamitvā ekaṁsaṁ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ ahaṃ, ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo— “ahaṁ,
bhante, saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. sohaṃ, bhante, saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. Sohaṁ,
bhante, saṅghaṃ kuṭivatthuolokanaṃ yācāmī ’’ ti. dutiyampi bhante, saṁghaṁ kuṭivatthuolokanaṁ yācāmī”ti. Dutiyampi yācitabbā.
yācitabbā. tatiyampi yācitabbā. sace sabbo saṅgho ussahati Tatiyampi yācitabbā. Sace sabbo saṁgho ussahati kuṭivatthuṁ
kuṭivatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. no ce sabbo oloketuṁ, sabbena saṁghena oloketabbaṁ. No ce sabbo saṁgho
saṅgho ussahati kuṭivatthuṃ oloketuṃ, ye tattha honti bhikkhū byattā ussahati kuṭivatthuṁ oloketuṁ, ye tattha honti bhikkhū byattā
paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ paṭibalā sārambhaṁ anārambhaṁ saparikkamanaṁ aparikkamanaṁ
jānituṃ te yācitvā sammannitabbā. evañca pana, bhikkhave, jānituṁ te yācitvā sammannitabbā. “Evañca pana, bhikkhave,
sammannitabbā. byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – sammannitabbā. Byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 350

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saññācikāya 1446‘Suṇātume, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. so saṅghaṃ saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. So saṁghaṁ
kuṭivatthuolokanaṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho kuṭivatthuolokanaṁ yācati. Yadi saṁghassa pattakallaṁ, saṁgho
itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa
bhikkhuno kuṭivatthuṃ oloketuṃ. esā ñatti. bhikkhuno kuṭivatthuṁ oloketuṁ. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saññācikāya 1447Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. so saṅghaṃ saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. So saṁghaṁ
kuṭivatthuolokanaṃ yācati. saṅgho itthannāmañca itthannāmañca kuṭivatthuolokanaṁ yācati. Saṁgho itthannāmañca itthannāmañca
350
bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṁ oloketuṁ.
yassāyasmato khamati itthannāmassa ca itthannāmassa ca Yassāyasmato khamati itthannāmassa ca itthannāmassa ca
bhikkhūnaṃ sammuti sammati ( syā . ) itthannāmassa bhikkhuno bhikkhūnaṁ sammuti sammati (Si, Sya1-3) itthannāmassa bhikkhuno
kuṭivatthuṃ oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya. kuṭivatthuṁ oloketuṁ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū 1448Sammatā saṁghena itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. khamati saṅghassa , itthannāmassa bhikkhuno kuṭivatthuṁ oloketuṁ. Khamati saṁghassa,
tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti. tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 351

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1449Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu


tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaṃ,
oloketabbaṁ, sārambhaṁ anārambhaṁ saparikkamanaṁ
sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ
aparikkamanaṁ jānitabbaṁ. Sace sārambhaṁ hoti aparikkamanaṁ,
jānitabbaṃ. sace sārambhaṃ hoti aparikkamanaṃ, ‘ mā idha karī ‘ ti
“mā idha karī”ti vattabbo. Sace anārambhaṁ hoti saparikkamanaṁ,
vattabbo. sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa
saṁghassa ārocetabbaṁ— “anārambhaṁ saparikkamanan”ti. Tena
ārocetabbaṃ – ‘ anārambhaṃ saparikkamana ’ nti . tena kuṭikārakena
kuṭikārakena bhikkhunā saṁghaṁ upasaṅkamitvā ekaṁsaṁ
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
351 uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo— “ahaṁ,
paggahetvā evamassa vacanīyo – ‘‘ ahaṃ, bhante, saññācikāya kuṭiṃ
bhante, saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. Sohaṁ,
kattukāmo assāmikaṃ attuddesaṃ . sohaṃ, bhante, saṅghaṃ
bhante, saṁghaṁ kuṭivatthudesanaṁ yācāmī”ti. Dutiyampi yācitabbā.
kuṭivatthudesanaṃ yācāmī ’’ ti. dutiyampi yācitabbā. tatiyampi
Tatiyampi yācitabbā. “Byattena bhikkhunā paṭibalena saṁgho
yācitabbā. byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 352

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saññācikāya 1450‘Suṇātume, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. so saṅghaṃ saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. So saṁghaṁ
kuṭivatthudesanaṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho kuṭivatthudesanaṁ yācati. Yadi saṁghassa pattakallaṁ, saṁgho
itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. esā ñatti. itthannāmassa bhikkhuno kuṭivatthuṁ deseyya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saññācikāya 1451Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. so saṅghaṃ saññācikāya kuṭiṁ kattukāmo assāmikaṁ attuddesaṁ. So saṁghaṁ
352
kuṭivatthudesanaṃ yācati. saṅgho itthannāmassa bhikkhuno kuṭivatthudesanaṁ yācati. Saṁgho itthannāmassa bhikkhuno
kuṭivatthuṃ deseti. yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthuṁ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno
kuṭivatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya. kuṭivatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu. khamati 1452Desitaṁ saṁghena itthannāmassa bhikkhuno kuṭivatthu.
saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti. Khamati saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 353

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

353 . sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā 1453Sārambhaṁ nāma kipillikānaṁ vā āsayo hoti, upacikānaṁ
āsayo hoti, undurānaṃ vā āsayo hoti, ahīnaṃ vā āsayo hoti, vā āsayo hoti, undūrānaṁ undurānaṁ (Sya1-3, Pa1) vā āsayo hoti,
vicchikānaṃ vā āsayo hoti, satapadīnaṃ vā āsayo hoti, hatthīnaṃ vā ahīnaṁ vā āsayo hoti, vicchikānaṁ vā āsayo hoti, satapadīnaṁ vā
āsayo hoti, assānaṃ vā āsayo hoti, sīhānaṃ vā āsayo hoti, byagghānaṃ āsayo hoti, hatthīnaṁ vā āsayo hoti, assānaṁ vā āsayo hoti, sīhānaṁ
vā āsayo hoti, dīpīnaṃ vā āsayo hoti, acchānaṃ vā āsayo hoti, vā āsayo hoti, byagghānaṁ vā āsayo hoti, dīpīnaṁ vā āsayo hoti,
taracchānaṃ vā āsayo hoti, yesaṃ kesañci tiracchānagatānaṃ acchānaṁ vā āsayo hoti, taracchānaṁ vā āsayo hoti, yesaṁ kesañci
pāṇānaṃ āsayo hoti, pubbaṇṇanissitaṃ vā hoti, aparaṇṇanissitaṃ vā tiracchānagatānaṁ pāṇānaṁ āsayo hoti, pubbaṇṇanissitaṁ vā hoti,
hoti, abbhāghātanissitaṃ vā hoti, āghātananissitaṃ vā hoti, aparaṇṇanissitaṁ vā hoti, abbhāghātanissitaṁ vā hoti,
susānanissitaṃ vā hoti, uyyānanissitaṃ vā hoti, rājavatthunissitaṃ vā āghātananissitaṁ vā hoti, susānanissitaṁ vā hoti, uyyānanissitaṁ vā
hoti, hatthisālānissitaṃ vā hoti, assasālānissitaṃ vā hoti, hoti, rājavatthunissitaṁ vā hoti, hatthisālānissitaṁ vā hoti,
bandhanāgāranissitaṃ vā hoti, pānāgāranissitaṃ vā hoti, sūnanissitaṃ assasālānissitaṁ vā hoti, bandhanāgāranissitaṁ vā hoti,
vā hoti, racchānissitaṃ vā hoti, caccaranissitaṃ vā hoti, sabhānissitaṃ pānāgāranissitaṁ vā hoti, sūnanissitaṁ vā hoti, racchānissitaṁ vā
vā hoti, saṃsaraṇanissitaṃ vā sañcaraṇanissitaṃ vā ( ka . ) hoti. etaṃ hoti, caccaranissitaṁ vā hoti, sabhānissitaṁ vā hoti,
sārambhaṃ nāma. saṁsaraṇanissitaṁ vā sañcaraṇanissitaṁ vā (Maka) hoti. Etaṁ
sārambhaṁ nāma.
aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena
353
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ. etaṃ 1454Aparikkamanaṁ nāma na sakkā hoti yathāyuttena sakaṭena
aparikkamanaṃ nāma. anuparigantuṁ samantā nisseṇiyā anuparigantuṁ. Etaṁ
aparikkamanaṁ nāma.
anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti, na upacikānaṃ vā
āsayo hoti, na undurānaṃ vā āsayo hoti, na ahīnaṃ vā āsayo hoti, na 1455Anārambhaṁ nāma na kipillikānaṁ vā āsayo hoti, na
vicchikānaṃ vā āsayo hoti, na satapadīnaṃ vā āsayo hoti … pe … na upacikānaṁ vā āsayo hoti, na undūrānaṁ undurānaṁ (Sya1-3) vā
saṃsaraṇanissitaṃ vā hoti. etaṃ anārambhaṃ nāma. āsayo hoti, na ahīnaṁ vā āsayo hoti, na vicchikānaṁ vā āsayo hoti, na
satapadīnaṁ vā āsayo hoti…pe… na saṁsaraṇanissitaṁ vā hoti. Etaṁ
saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anārambhaṁ nāma.
anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. etaṃ
saparikkamanaṃ nāma. 1456Saparikkamanaṁ nāma sakkā hoti yathāyuttena sakaṭena
anuparigantuṁ, samantā nisseṇiyā anuparigantuṁ. Etaṁ
saññācikā nāma sayaṃ yācitvā purisampi purisatthakarampi … pe … saparikkamanaṁ nāma.
mattikampi .
1457Saññācikānāma sayaṁ yācitvā purisampi
kuṭi nāma ullittā vā hoti vā avalittā vā ullittāvalittā vā. purisatthakarampi…pe… mattikampi.
1458Kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā.

kāreyyāti karoti vā kārāpeti vā. 1459Kāreyyāti karoti vā kārāpeti vā.

bhikkhū vā anabhineyya, vatthudesanāya pamāṇaṃ vā atikkāmeyyāti 1460Bhikkhū vā anabhineyya, vatthudesanāya pamāṇaṁ vā


atikkāmeyyāti ñattidutiyena kammena kuṭivatthuṁ na desāpetvā,
ñattidutiyena kammena kuṭivatthuṃ na desāpetvā, āyāmato vā
āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā
vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā
karoti vā kārāpeti vā, payoge payoge payoge (Si, Chaka) dukkaṭaṁ.
kārāpeti vā, payoge payoge dukkaṭaṃ. ekaṃ piṇḍaṃ anāgate āpatti
Ekaṁ piṇḍaṁ anāgate āpatti thullaccayassa. Tasmiṁ piṇḍe āgate
thullaccayassa. tasmiṃ piṇḍe āgate āpatti saṅghādisesassa .
āpatti saṁghādisesassa.
saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti .
1461Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 354

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, 1462Bhikkhu kuṭiṁ karoti adesitavatthukaṁ sārambhaṁ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. bhikkhu kuṭiṃ karoti aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ.
adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena Bhikkhu kuṭiṁ karoti adesitavatthukaṁ sārambhaṁ saparikkamanaṁ,
dukkaṭassa. bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ āpatti saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti
354
aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. bhikkhu kuṭiṃ adesitavatthukaṁ anārambhaṁ aparikkamanaṁ, āpatti
karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti adesitavatthukaṁ
saṅghādisesassa . anārambhaṁ saparikkamanaṁ, āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 355

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ,


1463Bhikkhu kuṭiṁ karoti desitavatthukaṁ sārambhaṁ
āpatti dvinnaṃ dukkaṭānaṃ. bhikkhu kuṭiṃ karoti desitavatthukaṃ
aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ. Bhikkhu kuṭiṁ karoti
sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. bhikkhu kuṭiṃ karoti
desitavatthukaṁ sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa.
desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.
Bhikkhu kuṭiṁ karoti desitavatthukaṁ anārambhaṁ aparikkamanaṁ,
bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ,
āpatti dukkaṭassa. Bhikkhu kuṭiṁ karoti desitavatthukaṁ
anāpatti.
anārambhaṁ saparikkamanaṁ, anāpatti.
bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ,
1464Bhikkhu kuṭiṁ karoti pamāṇātikkantaṁ sārambhaṁ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. bhikkhu kuṭiṃ karoti
aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ.
pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena
Bhikkhu kuṭiṁ karoti pamāṇātikkantaṁ sārambhaṁ saparikkamanaṁ,
dukkaṭassa. bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ
āpatti saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti
aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. bhikkhu kuṭiṃ
pamāṇātikkantaṁ anārambhaṁ aparikkamanaṁ, āpatti
karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti
saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti pamāṇātikkantaṁ
saṅghādisesassa .
anārambhaṁ saparikkamanaṁ, āpatti saṁghādisesassa.
bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti
355 1465Bhikkhu kuṭiṁ karoti pamāṇikaṁ sārambhaṁ
dvinnaṃ dukkaṭānaṃ. bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ
aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ. Bhikkhu kuṭiṁ karoti
saparikkamanaṃ, āpatti dukkaṭassa. bhikkhu kuṭiṃ karoti pamāṇikaṃ
pamāṇikaṁ sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa. Bhikkhu
anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. bhikkhu kuṭiṃ karoti
kuṭiṁ karoti pamāṇikaṁ anārambhaṁ aparikkamanaṁ, āpatti
pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.
dukkaṭassa. Bhikkhu kuṭiṁ karoti pamāṇikaṁ anārambhaṁ
saparikkamanaṁ, anāpatti.
bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ
1466Bhikkhukuṭiṁ karoti adesitavatthukaṁ pamāṇātikkantaṁ
dukkaṭānaṃ. bhikkhu kuṭiṃ karoti adesitavatthukaṃ
sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ saṁghādisesena dvinnaṁ
pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ
dukkaṭānaṁ. Bhikkhu kuṭiṁ karoti adesitavatthukaṁ
saṅghādisesena dukkaṭassa. bhikkhu kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṁ sārambhaṁ saparikkamanaṁ, āpatti dvinnaṁ
pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ
saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti adesitavatthukaṁ
saṅghādisesena dukkaṭassa. bhikkhu kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṁ anārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ
pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ
saṁghādisesena dukkaṭassa. Bhikkhu kuṭiṁ karoti adesitavatthukaṁ
saṅghādisesānaṃ .
pamāṇātikkantaṁ anārambhaṁ saparikkamanaṁ, āpatti dvinnaṁ
saṁghādisesānaṁ.
bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ
1467Bhikkhu kuṭiṁ karoti desitavatthukaṁ pamāṇikaṁ
sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ. Bhikkhu
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. bhikkhu kuṭiṃ karoti
kuṭiṁ karoti desitavatthukaṁ pamāṇikaṁ sārambhaṁ
desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti
saparikkamanaṁ, āpatti dukkaṭassa. Bhikkhu kuṭiṁ karoti
dukkaṭassa. bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ
desitavatthukaṁ pamāṇikaṁ anārambhaṁ aparikkamanaṁ, āpatti
anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. bhikkhu kuṭiṃ karoti
dukkaṭassa. Bhikkhu kuṭiṁ karoti desitavatthukaṁ pamāṇikaṁ
desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.
anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 356

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti 1468Bhikkhu samādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena karonti adesitavatthukaṁ sārambhaṁ aparikkamanaṁ, āpatti
dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ , āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
āpatti saṅghādisesassa. dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
saṁghādisesassa.
bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ 1469Bhikkhu samādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti karonti desitavatthukaṁ sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ
dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti. dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena 1470Bhikkhu samādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti karonti pamāṇātikkantaṁ sārambhaṁ aparikkamanaṁ, āpatti
356
saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
āpatti saṅghādisesassa. anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti saṁghādisesassa.
pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ
dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti 1471Bhikkhusamādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti karonti pamāṇikaṁ sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ
dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti. dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti
bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ,
āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… 1472Bhikkhu samādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena karonti adesitavatthukaṁ pamāṇātikkantaṁ sārambhaṁ
dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ aparikkamanaṁ, āpatti dvinnaṁ saṁghādisesena dvinnaṁ
saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti dvinnaṁ
saṁghādisesena dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ,
āpatti dvinnaṁ saṁghādisesena dukkaṭassa…pe… anārambhaṁ
āpatti dvinnaṃ saṅghādisesānaṃ. saparikkamanaṁ, āpatti dvinnaṁ saṁghādisesānaṁ.

bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. tassa kuṭiṃ karonti 1473Bhikkhu samādisati— “kuṭiṁ me karothā”ti. Tassa kuṭiṁ
desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti karonti desitavatthukaṁ pamāṇikaṁ sārambhaṁ aparikkamanaṁ,
dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti āpatti dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ,
dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti āpatti dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti. dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 357

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca 1474Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
samādisati – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ca samādisati— “desitavatthukā ca hotu anārambhā ca saparikkamanā
’’ ti. tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ sārambhaṁ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe … aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe…
sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe sārambhaṁ saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
pe … anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa . dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
saṁghādisesassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca
samādisati – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā 1475Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
’’ ti. tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, ca samādisati— “desitavatthukā ca hotu anārambhā ca saparikkamanā
āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ sārambhaṁ
āpatti dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti. saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca saparikkamanaṁ, anāpatti.
357
samādisati – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti.
tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, 1476Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ ca samādisati— “pamāṇikā ca hotu anārambhā ca saparikkamanā
saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe … cā”ti. Tassa kuṭiṁ karonti pamāṇātikkantaṁ sārambhaṁ
anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe…
… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa . sārambhaṁ saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
samādisati – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti. saṁghādisesassa.
tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti
dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti 1477Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa ca samādisati— “pamāṇikā ca hotu anārambhā ca saparikkamanā
… pe … anārambhaṃ saparikkamanaṃ, anāpatti. cā”ti. Tassa kuṭiṁ karonti pamāṇikaṁ sārambhaṁ aparikkamanaṁ,
āpatti dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ,
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca āpatti dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti
samādisati – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
1478Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
ca samādisati— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti adesitavatthukaṃ
saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ , āpatti dvinnaṃ
pamāṇātikkantaṁ sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ
saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ
saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa … pe …
saparikkamanaṁ, āpatti dvinnaṁ saṁghādisesena dukkaṭassa…pe…
anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena
anārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ saṁghādisesena
dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti dvinnaṁ
saṅghādisesānaṃ .
saṁghādisesānaṁ.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. na ca
samādisati – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca 1479Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti. Na
ca samādisati— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti desitavatthukaṃ
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ pamāṇikaṁ
pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ
sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ…pe…
… pe … sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa … pe …
sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ
aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
saparikkamanaṃ, anāpatti.
saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 358

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati


1480Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. so
saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
suṇāti – ‘‘ kuṭi kira me kayirati adesitavatthukā sārambhā
sārambhaṁ aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
aparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
adesitavatthukā sārambhā aparikkamanā”ti. Tena bhikkhunā sāmaṁ vā
pāhetabbo – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā
gantabbaṁ dūto vā pāhetabbo— “desitavatthukā ca hotu anārambhā
’’ ti. no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti
ca saparikkamanā cā”ti. No ce sāmaṁ vā gaccheyya dūtaṁ vā
dukkaṭassa.
pahiṇeyya, āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
1481Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ. so
saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
suṇāti – ‘‘ kuṭi kira me kayirati adesitavatthukā sārambhā
sārambhaṁ saparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
saparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
adesitavatthukā sārambhā saparikkamanā”ti. Tena bhikkhunā sāmaṁ
pāhetabbo – ‘‘ desitavatthukā ca hotu anārambhā cā ’’ ti. no ce sāmaṃ
vā gantabbaṁ dūto vā pāhetabbo— “desitavatthukā ca hotu
vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.
358 anārambhā cā”ti. No ce sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya,
āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti.
1482Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
so suṇāti – ‘‘ kuṭi kira me kayirati adesitavatthukā anārambhā
saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
aparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
anārambhaṁ aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
pāhetabbo – ‘‘ desitavatthukā ca hotu saparikkamanā cā ’’ ti. no ce
adesitavatthukā anārambhā aparikkamanā”ti. Tena bhikkhunā sāmaṁ
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.
vā gantabbaṁ dūto vā pāhetabbo— “desitavatthukā ca hotu
saparikkamanā cā”ti. No ce sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya,
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
āpatti dukkaṭassa.
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti.
tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ.
1483Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
so suṇāti – ‘‘ kuṭi kira me kayirati adesitavatthukā anārambhā
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
saparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
pāhetabbo – ‘‘ desitavatthukā hotū ’’ ti. no ce sāmaṃ vā gaccheyya
anārambhaṁ saparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.
adesitavatthukā anārambhā saparikkamanā”ti. Tena bhikkhunā sāmaṁ
vā gantabbaṁ dūto vā pāhetabbo— “desitavatthukā hotū”ti. No ce
sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. 1484Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. so
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ sārambhaṁ
suṇāti – ‘‘ kuṭi kira me kayirati desitavatthukā sārambhā
aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati desitavatthukā
aparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
sārambhā aparikkamanā”ti. Tena bhikkhunā sāmaṁ vā gantabbaṁ
pāhetabbo – ‘‘ anārambhā ca hotu saparikkamanā cā ’’ ti. no ce
dūto vā pāhetabbo— “anārambhā ca hotu saparikkamanā cā”ti. No ce
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.
sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. 1485Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ saparikkamanaṃ. so
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ sārambhaṁ
suṇāti – ‘‘ kuṭi kira me kayirati desitavatthukā sārambhā
saparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati desitavatthukā
saparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
sārambhā saparikkamanā”ti. Tena bhikkhunā sāmaṁ vā gantabbaṁ
pāhetabbo – ‘‘ anārambhā hotū ’’ ti. no ce sāmaṃ vā gaccheyya dūtaṃ
dūto vā pāhetabbo— “anārambhā hotū”ti. No ce sāmaṁ vā gaccheyya
vā pahiṇeyya, āpatti dukkaṭassa.
dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. 1486Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ. so
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ
suṇāti – ‘‘ kuṭi kira me kayirati desitavatthukā anārambhā
anārambhaṁ aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
aparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
desitavatthukā anārambhā aparikkamanā”ti. Tena bhikkhunā sāmaṁ
pāhetabbo – ‘‘ saparikkamanā hotū ’’ ti. no ce sāmaṃ vā gaccheyya
vā gantabbaṁ dūto vā pāhetabbo— “saparikkamanā hotū”ti. No ce
dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.
sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. 1487Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ saparikkamanaṃ,
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ
anāpatti.
anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 359

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1488Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti. tassa Samādisati ca— “pamāṇikā ca hotu anārambhā ca saparikkamanā
kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. so cā”ti. Tassa kuṭiṁ karonti pamāṇātikkantaṁ sārambhaṁ
suṇāti – ‘‘ kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati pamāṇātikkantā
aparikkamanā ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā sārambhā aparikkamanā”ti. Tena bhikkhunā sāmaṁ vā gantabbaṁ
pāhetabbo – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti dūto vā pāhetabbo— “pamāṇikā ca hotu anārambhā ca
… pe … ‘‘ pamāṇikā ca hotu anārambhā cā ’’ ti … pe … ‘‘ pamāṇikā ca saparikkamanā cā”ti…pe… “pamāṇikā ca hotu anārambhā cā”ti…pe…
hotu saparikkamanā cā ’’ ti … pe … ‘‘ pamāṇikā hotū ’’ ti. no ce “pamāṇikā ca hotu saparikkamanā cā”ti…pe… “pamāṇikā hotū”ti. No
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa. ce sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.
359
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1489Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti. tassa Samādisati ca— “pamāṇikā ca hotu anārambhā ca saparikkamanā
kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. so suṇāti – ‘‘ cā”ti. Tassa kuṭiṁ karonti pamāṇikaṁ sārambhaṁ aparikkamanaṁ. So
kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā ’’ ti. tena suṇāti— “kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā”ti.
bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘ anārambhā ca Tena bhikkhunā sāmaṁ vā gantabbaṁ dūto vā pāhetabbo—
hotu saparikkamanā cā ’’ ti … pe … ‘‘ anārambhā hotū ’’ ti … pe … ‘‘ “anārambhā ca hotu saparikkamanā cā”ti…pe… “anārambhā
saparikkamanā hotū ’’ ti … pe … anāpatti. hotū”ti…pe… “saparikkamanā hotū”ti…pe… anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 360

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1490Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca Samādisati ca— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti adesitavatthukaṃ saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. so suṇāti – ‘‘ kuṭi kira pamāṇātikkantaṁ sārambhaṁ aparikkamanaṁ. So suṇāti— “kuṭi kira
me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā me kayirati adesitavatthukā pamāṇātikkantā sārambhā
’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘ aparikkamanā”ti. Tena bhikkhunā sāmaṁ vā gantabbaṁ dūto vā
desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā pāhetabbo— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
’’ ti … pe … ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā cā ’’ ti saparikkamanā cā”ti…pe… “desitavatthukā ca hotu pamāṇikā ca
… pe … ‘‘ desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā ’’ ti anārambhā cā”ti…pe… “desitavatthukā ca hotu pamāṇikā ca
… pe … ‘‘ desitavatthukā ca hotu pamāṇikā cā ’’ ti. no ce sāmaṃ vā saparikkamanā cā”ti…pe… “desitavatthukā ca hotu pamāṇikā cā”ti. No
gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa. ce sāmaṁ vā gaccheyya dūtaṁ vā pahiṇeyya, āpatti dukkaṭassa.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1491Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca Samādisati ca— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti desitavatthukaṃ saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ pamāṇikaṁ
pamāṇikaṃ sārambhaṃ aparikkamanaṃ. so suṇāti – ‘‘ kuṭi kira me sārambhaṁ aparikkamanaṁ. So suṇāti— “kuṭi kira me kayirati
360
kayirati desitavatthukā pamāṇikā sārambhā aparikkamanā ’’ ti. tena desitavatthukā pamāṇikā sārambhā aparikkamanā”ti. Tena bhikkhunā
bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘ anārambhā ca sāmaṁ vā gantabbaṁ dūto vā pāhetabbo— “anārambhā ca hotu
hotu saparikkamanā cā ’’ ti … pe … ‘‘ anārambhā hotū ’’ ti … pe … ‘‘ saparikkamanā cā”ti…pe… “anārambhā hotū”ti…pe… “saparikkamanā
saparikkamanā hotū ’’ ti … pe … anāpatti. hotū”ti…pe… anāpatti.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1492Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. Samādisati ca— “desitavatthukā ca hotu anārambhā ca
tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … sārambhaṃ sārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ tiṇṇaṁ
saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ
anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ dvinnaṁ dukkaṭānaṁ…pe… anārambhaṁ aparikkamanaṁ, āpatti
… pe … anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa. kārukānaṁ dvinnaṁ dukkaṭānaṁ…pe… anārambhaṁ
saparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati
ca – ‘‘ desitavatthukā ca hotu anārambhā ca saparikkamanā cā ’’ ti. 1493Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, Samādisati ca— “desitavatthukā ca hotu anārambhā ca
saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ sārambhaṁ
aparikkamanaṁ, āpatti kārukānaṁ dvinnaṁ dukkaṭānaṁ…pe…
āpatti kārukānaṃ dvinnaṃ dukkāṭanaṃ … pe … sārambhaṃ sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa…pe…
saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ anārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa…pe…
aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ anārambhaṁ saparikkamanaṁ, anāpatti.
saparikkamanaṃ, anāpatti.
1494Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati Samādisati ca— “pamāṇikā ca hotu anārambhā ca saparikkamanā
ca – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti. tassa cā”ti. Tassa kuṭiṁ karonti pamāṇātikkantaṁ sārambhaṁ
kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti aparikkamanaṁ, āpatti kārukānaṁ tiṇṇaṁ dukkaṭānaṁ…pe…
kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ dvinnaṁ
āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … anārambhaṃ dukkaṭānaṁ…pe… anārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ
aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … dvinnaṁ dukkaṭānaṁ…pe… anārambhaṁ saparikkamanaṁ, āpatti
anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa. kārukānaṁ dukkaṭassa.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1495Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ pamāṇikā ca hotu anārambhā ca saparikkamanā cā ’’ ti. tassa Samādisati ca— “pamāṇikā ca hotu anārambhā ca saparikkamanā
kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti cā”ti. Tassa kuṭiṁ karonti pamāṇikaṁ sārambhaṁ aparikkamanaṁ,
kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ āpatti kārukānaṁ dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ saparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa…pe… anārambhaṁ
aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ aparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa…pe… anārambhaṁ
saparikkamanaṃ, anāpatti. saparikkamanaṁ, anāpatti.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati 1496Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
ca – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca Samādisati ca— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti adesitavatthukaṃ saparikkamanā cā”ti. Tassa kuṭiṁ karonti adesitavatthukaṁ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ pamāṇātikkantaṁ sārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ
catunnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti catunnaṁ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … anārambhaṃ kārukānaṁ tiṇṇaṁ dukkaṭānaṁ…pe… anārambhaṁ aparikkamanaṁ,
aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … āpatti kārukānaṁ tiṇṇaṁ dukkaṭānaṁ…pe… anārambhaṁ
anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ saparikkamanaṁ, āpatti kārukānaṁ dvinnaṁ dukkaṭānaṁ.
dukkaṭānaṃ.
1497Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. samādisati Samādisati ca— “desitavatthukā ca hotu pamāṇikā ca anārambhā ca
ca – ‘‘ desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā”ti. Tassa kuṭiṁ karonti desitavatthukaṁ pamāṇikaṁ
saparikkamanā cā ’’ ti. tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ dvinnaṁ
pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ
dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ
dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 361

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa 1498Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. so ce Tassa kuṭiṁ karonti adesitavatthukaṁ sārambhaṁ aparikkamanaṁ. So
vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā
bhinditvā vā puna kātabbā. no ce aññassa vā dadeyya bhinditvā vā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. puna kāreyya, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa 1499Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ. so ce Tassa kuṭiṁ karonti adesitavatthukaṁ sārambhaṁ saparikkamanaṁ.
vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā
bhinditvā vā puna kātabbā. no ce aññassa vā dadeyya bhinditvā vā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti saṅghādisesena dukkaṭassa … pe … anārambhaṃ puna kāreyya, āpatti saṁghādisesena dukkaṭassa…pe… anārambhaṁ
361 aparikkamanaṃ … pe … āpatti saṅghādisesena dukkaṭassa … pe … aparikkamanaṁ…pe… āpatti saṁghādisesena dukkaṭassa…pe…
anārambhaṃ saparikkamanaṃ … pe … āpatti saṅghādisesassa . anārambhaṁ saparikkamanaṁ…pe… āpatti saṁghādisesassa.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa 1500Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. so ce Tassa kuṭiṁ karonti desitavatthukaṁ sārambhaṁ aparikkamanaṁ. So
vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā
bhinditvā vā puna kātabbā. no ce aññassa vā dadeyya bhinditvā vā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ puna kāreyya, āpatti dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
saparikkamanaṃ, anāpatti. saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 362

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa 1501Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. so ce Tassa kuṭiṁ karonti pamāṇātikkantaṁ sārambhaṁ aparikkamanaṁ. So
vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā
bhinditvā vā puna kātabbā. no ce aññassa vā dadeyya bhinditvā vā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe … puna kāreyya, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe…
sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe sārambhaṁ saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
pe … anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa . dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
saṁghādisesassa.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa
kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. so ce 1502Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā Tassa kuṭiṁ karonti pamāṇikaṁ sārambhaṁ aparikkamanaṁ. So ce
bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā
puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā
saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ puna kāreyya, āpatti dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
362
saparikkamanaṃ, anāpatti. aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
saparikkamanaṁ, anāpatti.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa
kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ 1503Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
aparikkamanaṃ. so ce vippakate āgacchati, tena bhikkhunā sā kuṭi Tassa kuṭiṁ karonti adesitavatthukaṁ pamāṇātikkantaṁ sārambhaṁ
aññassa vā dātabbā bhinditvā vā puna kātabbā. no ce aññassa vā aparikkamanaṁ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi
dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ saṅghādisesena aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā
dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṁ saṁghādisesena
dvinnaṃ saṅghādisesena dukkaṭassa … pe … anārambhaṃ dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa … pe … dvinnaṁ saṁghādisesena dukkaṭassa…pe… anārambhaṁ
anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ . aparikkamanaṁ, āpatti dvinnaṁ saṁghādisesena dukkaṭassa…pe…
anārambhaṁ saparikkamanaṁ, āpatti dvinnaṁ saṁghādisesānaṁ.
bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa
kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ 1504Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
aparikkamanaṃ. so ce vippakate āgacchati, tena bhikkhunā sā kuṭi Tassa kuṭiṁ karonti desitavatthukaṁ pamāṇikaṁ sārambhaṁ
aññassa vā dātabbā bhinditvā vā puna kātabbā. no ce aññassa vā aparikkamanaṁ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi
aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā
dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṁ
dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkāṭānaṃ … pe
dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa … pe …
dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti dukkaṭassa.
anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

bhikkhu samādisitvā pakkamati – ‘‘ kuṭiṃ me karothā ’’ ti. tassa 1505Bhikkhu samādisitvā pakkamati— “kuṭiṁ me karothā”ti.
Tassa kuṭiṁ karonti desitavatthukaṁ pamāṇikaṁ anārambhaṁ
kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ anārambhaṃ
saparikkamanaṁ, anāpatti.
saparikkamanaṃ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 363

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1506Attanā vippakataṁ attanā pariyosāpeti, āpatti


attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa . saṁghādisesassa.

attanā vippakataṃ parehi pariyosāpeti pariyosāvāpeti ( ka . ) , āpatti 1507Attanā vippakataṁ parehi pariyosāpeti pariyosāvāpeti
saṅghādisesassa . (Maka), āpatti saṁghādisesassa.
363
parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa . 1508Parehi vippakataṁ attanā pariyosāpeti, āpatti
saṁghādisesassa.
parehi vippakataṃ parehi pariyosāpeti pariyosāvāpeti ( ka . ) , āpatti
saṅghādisesassa . 1509Parehi vippakataṁ parehi pariyosāpeti pariyosāvāpeti
(Maka), āpatti saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 364

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1510Anāpatti— leṇe guhāya tiṇakuṭikāya aññassatthāya


anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā
vāsāgāraṁ ṭhapetvā sabbattha, anāpatti ummattakassa
364 sabbattha, anāpatti ummattakassa ādikammikassāti.
ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 365

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.7. Vihārakārasikkhāpada

tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Vihārakārasikkhāpada


tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati
1512Tena samayena buddho bhagavā kosambiyaṁ viharati
āyasmantaṃ channaṃ etadavoca – ‘‘ vihāravatthuṃ, bhante, jānāhi ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko
ayyassa vihāraṃ kārāpessāmī ’’ ti. atha kho āyasmā channo gahapati āyasmantaṁ channaṁ etadavoca— “vihāravatthuṁ, bhante,
vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi jānāhi ayyassa vihāraṁ kārāpessāmī”ti. Atha kho āyasmā channo
gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ vihāravatthuṁ sodhento aññataraṁ cetiyarukkhaṁ chedāpesi
raṭṭhapūjitaṃ. manussā ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi gāmapūjitaṁ nigamapūjitaṁ nagarapūjitaṁ janapadapūjitaṁ
nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti gāmapūjitaṃ raṭṭhapūjitaṁ. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi
nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ ! nāma samaṇā sakyaputtiyā cetiyarukkhaṁ chedāpessanti gāmapūjitaṁ
ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī ’’ viheṭhessanti ( nigamapūjitaṁ nagarapūjitaṁ janapadapūjitaṁ raṭṭhapūjitaṁ.
katthaci ) ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ Ekindriyaṁ samaṇā sakyaputtiyā jīvaṁ viheṭhentī viheṭhessanti
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te (katthaci)”ti.
365 ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā channo
cetiyarukkhaṃ chedāpessati gāmapūjitaṃ … pe … raṭṭhapūjita ’’ nti !
1513Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā channo
tvaṃ, channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ … pe … cetiyarukkhaṁ chedāpessati gāmapūjitaṁ…pe… raṭṭhapūjitan”ti.
raṭṭhapūjita ’’ nti ? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā
… pe … ‘‘ kathañhi nāma tvaṃ, moghapurisa, cetiyarukkhaṃ
1514Atha kho te bhikkhū āyasmantaṁ channaṁ anekapariyāyena
chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
janapadapūjitaṃ raṭṭhapūjitaṃ ! jīvasaññino hi, moghapurisa, tvaṁ, channa, cetiyarukkhaṁ chedāpesi gāmapūjitaṁ…pe…
manussā rukkhasmiṃ. netaṃ, moghapurisa , appasannānaṃ vā raṭṭhapūjitan”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa, cetiyarukkhaṁ
uddiseyyātha – chedāpessasi gāmapūjitaṁ nigamapūjitaṁ nagarapūjitaṁ
janapadapūjitaṁ raṭṭhapūjitaṁ. Jīvasaññino hi, moghapurisa, manussā
rukkhasmiṁ. Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe…
evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 366

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1515“Mahallakaṁ pana bhikkhunā vihāraṁ kārayamānena


366 . ‘‘ mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena
sassāmikaṁ attuddesaṁ bhikkhū abhinetabbā vatthudesanāya. Tehi
sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya. tehi
bhikkhūhi vatthu desetabbaṁ anārambhaṁ saparikkamanaṁ.
bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ.
366 Sārambhe ce bhikkhu vatthusmiṁ aparikkamane mahallakaṁ vihāraṁ
sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ
kāreyya bhikkhū vā anabhineyya vatthudesanāya, saṁghādiseso”ti.
kāreyya bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso ’’ ti.
(7:11)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 367

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

367 . mahallako nāma vihāro sassāmiko vuccati. 1516Mahallako nāma vihāro sassāmiko vuccati.

vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā. 1517Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

kārayamānenāti karonto vā kārāpento vā. 1518Kārayamānenāti karonto vā kārāpento vā.

sassāmikanti añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā 1519Sassāmikanti añño koci sāmiko hoti itthī vā puriso vā
pabbajito vā. gahaṭṭho vā pabbajito vā.

attuddesanti attano atthāya. 1520Attuddesanti attano atthāya.

bhikkhū abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā 1521Bhikkhū abhinetabbā vatthudesanāyāti tena vihārakārakena
367 vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ bhikkhunā vihāravatthuṁ sodhetvā saṁghaṁ upasaṅkamitvā ekaṁsaṁ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ ahaṃ, ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo— “ahaṁ,
bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. bhante, mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ.
sohaṃ, bhante, saṅghaṃ vihāravatthuolokanaṃ yācāmī ’’ ti. dutiyampi Sohaṁ, bhante, saṁghaṁ vihāravatthuolokanaṁ yācāmī”ti. Dutiyampi
yācitabbā. tatiyampi yācitabbā. sace sabbo saṅgho ussahati yācitabbā. Tatiyampi yācitabbā. Sace sabbo saṁgho ussahati
vihāravatthuṃ oloketuṃ sabbena saṅghena oloketabbaṃ. no ce sabbo vihāravatthuṁ oloketuṁ sabbena saṁghena oloketabbaṁ. No ce sabbo
saṅgho ussahati vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū saṁgho ussahati vihāravatthuṁ oloketuṁ, ye tattha honti bhikkhū
byattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ byattā paṭibalā sārambhaṁ anārambhaṁ saparikkamanaṁ
aparikkamanaṃ jānituṃ te yācitvā sammannitabbā. evañca pana, aparikkamanaṁ jānituṁ te yācitvā sammannitabbā. “Evañca pana,
bhikkhave, sammannitabbā. byattena bhikkhunā paṭibalena saṅgho bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṁgho
ñāpetabbo – ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 368

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu mahallakaṃ 1522‘Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. so saṅghaṃ mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ. So saṁghaṁ
vihāravatthuolokanaṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho vihāravatthuolokanaṁ yācati. Yadi saṁghassa pattakallaṁ, saṁgho
itthannāmañca itthannāmañca bhikkhu sammanneyya itthannāmassa itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa
bhikkhuno vihāravatthuṃ oloketuṃ . esā ñatti . bhikkhuno vihāravatthuṁ oloketuṁ. Esā ñatti.

‘‘ suṇātu me , bhante , saṅgho . ayaṃ itthannāmo bhikkhu 1523Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. so saṅghaṃ mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ. So saṁghaṁ
vihāravatthuolokanaṃ yācati. saṅgho itthannāmañca itthannāmañca vihāravatthuolokanaṁ yācati. Saṁgho itthannāmañca itthannāmañca
368
bhikkhū sammannati itthannāmassa bhikkhuno vihāravatthuṃ bhikkhū sammannati itthannāmassa bhikkhuno vihāravatthuṁ
oloketuṃ. yassāyasmato khamati itthannāmassa ca itthannāmassa ca oloketuṁ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca
bhikkhūnaṃ sammuti itthannāmassa bhikkhuno vihāravatthuṃ bhikkhūnaṁ sammuti itthannāmassa bhikkhuno vihāravatthuṁ
oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya. oloketuṁ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū 1524Sammatā saṁghena itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. khamati saṅghassa itthannāmassa bhikkhuno vihāravatthuṁ oloketuṁ. Khamati
, tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti. saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 369

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ; 1525Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu
sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ oloketabbaṁ; sārambhaṁ anārambhaṁ saparikkamanaṁ
jānitabbaṃ. sace sārambhaṃ hoti aparikkamanaṃ, ‘ māyidha karī ‘ ti aparikkamanaṁ jānitabbaṁ. Sace sārambhaṁ hoti aparikkamanaṁ,
vattabbo. sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa “māyidha karī”ti vattabbo. Sace anārambhaṁ hoti saparikkamanaṁ,
ārocetabbaṃ – ‘ anārambhaṃ saparikkamana ’ nti . tena saṁghassa ārocetabbaṁ— “anārambhaṁ saparikkamanan”ti. Tena
vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ vihārakārakena bhikkhunā saṁghaṁ upasaṅkamitvā ekaṁsaṁ
369 uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ ahaṃ, ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo— “ahaṁ,
bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ . bhante, mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ.
sohaṃ, bhante, saṅghaṃ vihāravatthudesanaṃ yācāmī ’’ ti. dutiyampi Sohaṁ, bhante, saṁghaṁ vihāravatthudesanaṁ yācāmī”ti. Dutiyampi
yācitabbā. tatiyampi yācitabbā. byattena bhikkhunā paṭibalena saṅgho yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena
ñāpetabbo – saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 370

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1526“Suṇātume, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu


‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu mahallakaṃ
mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ. So saṁghaṁ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. so saṅghaṃ
vihāravatthudesanaṁ yācati. Yadi saṁghassa pattakallaṁ, saṁgho
vihāravatthudesanaṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho
itthannāmassa bhikkhuno vihāravatthuṁ deseyya. Esā ñatti.
itthannāmassa bhikkhuno vihāravatthuṃ deseyya. esā ñatti.

1527Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu


‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu mahallakaṃ
mahallakaṁ vihāraṁ kattukāmo sassāmikaṁ attuddesaṁ. So saṁghaṁ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. so saṅghaṃ
370 vihāravatthudesanaṁ yācati. Saṁgho itthannāmassa bhikkhuno
vihāravatthudesanaṃ yācati. saṅgho itthannāmassa bhikkhuno
vihāravatthuṁ deseti. Yassāyasmato khamati itthannāmassa
vihāravatthuṃ deseti. yassāyasmato khamati itthannāmassa bhikkhuno
bhikkhuno vihāravatthussa desanā, so tuṇhassa; yassa nakkhamati, so
vihāravatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.
bhāseyya.
‘‘ desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthuṃ .
1528Desitaṁ
saṁghena itthannāmassa bhikkhuno vihāravatthu.
khamati saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti.
Khamati saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 371

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

371 . sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā


1529Sārambhaṁ nāma kipillikānaṁ vā āsayo hoti, upacikānaṁ
āsayo hoti, undūrānaṃ vā … pe … ahīnaṃ vā vicchikānaṃ vā
vā āsayo hoti, undūrānaṁ vā…pe… ahīnaṁ vā… vicchikānaṁ vā…
satapadīnaṃ vā hatthīnaṃ vā assānaṃ vā sīhānaṃ vā byagghānaṃ vā
satapadīnaṁ vā… hatthīnaṁ vā… assānaṁ vā… sīhānaṁ vā…
dīpīnaṃ vā acchānaṃ vā taracchānaṃ vā āsayo hoti, yesaṃ kesañci
byagghānaṁ vā… dīpīnaṁ vā… acchānaṁ vā… taracchānaṁ vā
tiracchānagatānaṃ pāṇānaṃ āsayo hoti, pubbaṇṇanissitaṃ vā hoti,
āsayo hoti, yesaṁ kesañci tiracchānagatānaṁ pāṇānaṁ āsayo hoti,
aparaṇṇanissitaṃ vā hoti, abbhāghātanissitaṃ vā hoti,
pubbaṇṇanissitaṁ vā hoti, aparaṇṇanissitaṁ vā hoti,
āghātananissitaṃ vā hoti, susānanissitaṃ vā hoti, uyyānanissitaṃ vā
abbhāghātanissitaṁ vā hoti, āghātananissitaṁ vā hoti, susānanissitaṁ
hoti, rājavatthunissitaṃ vā hoti, hatthisālānissitaṃ vā hoti,
vā hoti, uyyānanissitaṁ vā hoti, rājavatthunissitaṁ vā hoti,
assasālānissitaṃ vā hoti, bandhanāgāranissitaṃ vā hoti,
hatthisālānissitaṁ vā hoti, assasālānissitaṁ vā hoti,
pānāgāranissitaṃ vā hoti, sūnanissitaṃ vā hoti, racchānissitaṃ vā
bandhanāgāranissitaṁ vā hoti, pānāgāranissitaṁ vā hoti, sūnanissitaṁ
hoti, caccaranissitaṃ vā hoti, sabhānissitaṃ vā hoti,
vā hoti, racchānissitaṁ vā hoti, caccaranissitaṁ vā hoti, sabhānissitaṁ
saṃsaraṇanissitaṃ vā hoti. etaṃ sārambhaṃ nāma.
vā hoti, saṁsaraṇanissitaṁ vā hoti. Etaṁ sārambhaṁ nāma.
aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena
1530Aparikkamanaṁ nāma na sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. etaṃ
anuparigantuṁ, samantā nisseṇiyā anuparigantuṁ. Etaṁ
aparikkamanaṃ nāma.
371 aparikkamanaṁ nāma.
anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti … pe … na
1531Anārambhaṁ nāma na kipillikānaṁ vā āsayo hoti…pe… na
saṃsaraṇanissitaṃ vā hoti. etaṃ anārambhaṃ nāma.
saṁsaraṇanissitaṁ vā hoti. Etaṁ anārambhaṁ nāma.
saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena
1532Saparikkamanaṁ nāma sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. etaṃ
anuparigantuṁ, samantā nisseṇiyā anuparigantuṁ. Etaṁ
saparikkamanaṃ nāma.
saparikkamanaṁ nāma.
mahallako nāma vihāro sassāmiko vuccati.
1533Mahallako nāma vihāro sassāmiko vuccati.
vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.
1534Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.
kāreyyāti karoti vā kārāpeti vā.
1535Kāreyyāti karoti vā kārāpeti vā.
bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena
1536Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena
vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ.
kammena vihāravatthuṁ na desāpetvā karoti vā kārāpeti vā, payoge
dukkaṭaṁ. Ekaṁ piṇḍaṁ anāgate, āpatti thullaccayassa. Tasmiṁ
ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa . tasmiṃ piṇḍe āgate,
piṇḍe āgate, āpatti saṁghādisesassa.
āpatti saṅghādisesassa .

saṅghādisesoti … pe … tenapi vuccati – ‘ saṅghādiseso ’ ti. 1537Saṁghādisesoti…pe… tenapi vuccati— “saṁghādiseso”ti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 372

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, 1538Bhikkhu vihāraṁ karoti adesitavatthukaṁ sārambhaṁ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. bhikkhu vihāraṃ karoti aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ dukkaṭānaṁ.
adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena Bhikkhu vihāraṁ karoti adesitavatthukaṁ sārambhaṁ
dukkaṭassa. bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa. Bhikkhu vihāraṁ
aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. bhikkhu vihāraṃ karoti adesitavatthukaṁ anārambhaṁ aparikkamanaṁ, āpatti
karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṁghādisesena dukkaṭassa. Bhikkhu vihāraṁ karoti adesitavatthukaṁ
saṅghādisesassa . anārambhaṁ saparikkamanaṁ, āpatti saṁghādisesassa.
372
bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, 1539Bhikkhu vihāraṁ karoti desitavatthukaṁ sārambhaṁ
āpatti dvinnaṃ dukkaṭānaṃ. bhikkhu vihāraṃ karoti desitavatthukaṃ aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ. Bhikkhu vihāraṁ karoti
sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. bhikkhu vihāraṃ desitavatthukaṁ sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa.
karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti Bhikkhu vihāraṁ karoti desitavatthukaṁ anārambhaṁ
dukkaṭassa. bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṁ, āpatti dukkaṭassa. Bhikkhu vihāraṁ karoti
saparikkamanaṃ, anāpatti. desitavatthukaṁ anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 373

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1540Bhikkhu samādisati— “vihāraṁ me karothā”ti. Tassa


bhikkhu samādisati – ‘‘vihāraṃ me karothā’’ti. tassa vihāraṃ karonti
vihāraṁ karonti adesitavatthukaṁ sārambhaṁ aparikkamanaṁ, āpatti
adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena
saṁghādisesena dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ
dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti
saparikkamanaṁ, āpatti saṁghādisesena dukkaṭassa…pe…
saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti
anārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena
saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ,
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, āpatti
āpatti saṅghādisesassa.
saṁghādisesassa.
373
bhikkhu samādisati – ‘‘vihāraṃ me karothā’’ti. tassa vihāraṃ karonti
1541Bhikkhu samādisati— “vihāraṁ me karothā”ti. Tassa
desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ
vihāraṁ karonti desitavatthukaṁ sārambhaṁ aparikkamanaṁ, āpatti
dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti
dvinnaṁ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti
dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti
dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.
dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 374

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1542Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.


bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. na ca
Na ca samādisati— “desitavatthuko ca hotu anārambho ca
samādisati – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano cā
saparikkamano cā”ti. Tassa vihāraṁ karonti adesitavatthukaṁ
’’ ti. tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
sārambhaṁ aparikkamanaṁ, āpatti saṁghādisesena dvinnaṁ
aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe …
dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe
saṁghādisesena dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ,
… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa …
āpatti saṁghādisesena dukkaṭassa…pe… anārambhaṁ
pe … anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa .
saparikkamanaṁ, āpatti saṁghādisesassa.
374
bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. na ca
1543Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.
samādisati – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano cā
Na ca samādisati— “desitavatthuko ca hotu anārambho ca
’’ ti. tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ
saparikkamano cā”ti. Tassa vihāraṁ karonti desitavatthukaṁ
aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ
sārambhaṁ aparikkamanaṁ, āpatti dvinnaṁ dukkaṭānaṁ…pe…
saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ
sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ
aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
saparikkamanaṃ, anāpatti.
saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 375

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1544Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.


bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti.
Samādisati ca— “desitavatthuko ca hotu anārambho ca
samādisati ca – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano
saparikkamano cā”ti. Tassa vihāraṁ karonti adesitavatthukaṁ
cā ’’ ti. tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
sārambhaṁ aparikkamanaṁ. So suṇāti— “vihāro kira me kayirati
aparikkamanaṃ. so suṇāti – ‘‘ vihāro kira me kayirati adesitavatthuko
adesitavatthuko sārambho aparikkamano”ti. Tena bhikkhunā sāmaṁ vā
sārambho aparikkamano ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ
gantabbaṁ dūto vā pāhetabbo— “desitavatthuko ca hotu anārambho
dūto vā pāhetabbo – ‘‘ desitavatthuko ca hotu anārambho ca
ca saparikkamano cā”ti…pe… “desitavatthuko ca hotu anārambho
saparikkamano cā ’’ ti … pe … ‘‘ desitavatthuko ca hotu anārambho cā
cā”ti…pe… “desitavatthuko ca hotu saparikkamano cā”ti…pe…
’’ ti … pe … ‘‘ desitavatthuko ca hotu saparikkamano cā ’’ ti … pe … ‘‘
“desitavatthuko hotū”ti. No ce sāmaṁ vā gaccheyya dūtaṁ vā
desitavatthuko hotū ’’ ti. no ce sāmaṃ vā gaccheyya dūtaṃ vā
pahiṇeyya, āpatti dukkaṭassa.
375 pahiṇeyya, āpatti dukkaṭassa.

1545Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.


bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti.
Samādisati ca— “desitavatthuko ca hotu anārambho ca
samādisati ca – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano
saparikkamano cā”ti. Tassa vihāraṁ karonti desitavatthukaṁ
cā ’’ ti. tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ
sārambhaṁ aparikkamanaṁ. So suṇāti— “vihāro kira me kayirati
aparikkamanaṃ. so suṇāti – ‘‘ vihāro kira me kayirati desitavatthuko
desitavatthuko sārambho aparikkamano”ti. Tena bhikkhunā sāmaṁ vā
sārambho aparikkamano ’’ ti. tena bhikkhunā sāmaṃ vā gantabbaṃ
gantabbaṁ dūto vā pāhetabbo— “anārambho ca hotu saparikkamano
dūto vā pāhetabbo – ‘‘ anārambho ca hotu saparikkamano cā ’’ ti …
cā”ti…pe… “anārambho hotū”ti. “Saparikkamano hotū”ti hotūti…pe…
pe … ‘‘ anārambho hotū ’’ ti ‘‘ saparikkamano hotū ’’ ti, anāpatti.
anārambhaṁ saparikkamanaṁ (), hotūti…pe… (), anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 376

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. 1546Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.
samādisati ca – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano Samādisati ca— “desitavatthuko ca hotu anārambho ca
cā ’’ ti. tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamano cā”ti. Tassa vihāraṁ karonti adesitavatthukaṁ
aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … sārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ tiṇṇaṁ
sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ
… pe … anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dvinnaṁ dukkaṭānaṁ…pe… anārambhaṁ aparikkamanaṁ, āpatti
dukkaṭānaṃ … pe … anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ kārukānaṁ dvinnaṁ dukkaṭānaṁ…pe… anārambhaṁ
dukkaṭassa. saparikkamanaṁ, āpatti kārukānaṁ dukkaṭassa.
376
bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. 1547Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.
samādisati ca – ‘‘ desitavatthuko ca hotu anārambho ca saparikkamano Samādisati ca— “desitavatthuko ca hotu anārambho ca
cā ’’ ti. tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ saparikkamano cā”ti. Tassa vihāraṁ karonti desitavatthukaṁ
aparikkamanaṃ , āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … sārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ dvinnaṁ
sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti kārukānaṁ
anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ, āpatti kārukānaṁ
anārambhaṃ saparikkamanaṃ, anāpatti. dukkaṭassa…pe… anārambhaṁ saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 377

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1548Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.


bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. tassa
Tassa vihāraṁ karonti adesitavatthukaṁ sārambhaṁ aparikkamanaṁ.
vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. so ce
So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā
vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo
dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya
bhinditvā vā puna kātabbo. no ce aññassa vā dadeyya bhinditvā vā
bhinditvā vā puna kāreyya, āpatti saṁghādisesena dvinnaṁ
puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ … pe …
dukkaṭānaṁ…pe… sārambhaṁ saparikkamanaṁ, āpatti
sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa … pe
saṁghādisesena dukkaṭassa…pe… anārambhaṁ aparikkamanaṁ,
… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa …
āpatti saṁghādisesena dukkaṭassa…pe… anārambhaṁ
pe … anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa .
saparikkamanaṁ, āpatti saṁghādisesassa.
377
bhikkhu samādisitvā pakkamati – ‘‘ vihāraṃ me karothā ’’ ti. tassa
1549Bhikkhu samādisitvā pakkamati— “vihāraṁ me karothā”ti.
vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. so ce
Tassa vihāraṁ karonti desitavatthukaṁ sārambhaṁ aparikkamanaṁ.
vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo
So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā
bhinditvā vā puna kātabbo. no ce aññassa vā dadeyya bhinditvā vā
dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya
puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ
bhinditvā vā puna kāreyya, āpatti dvinnaṁ dukkaṭānaṁ…pe…
saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ
sārambhaṁ saparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ
aparikkamanaṁ, āpatti dukkaṭassa…pe… anārambhaṁ
saparikkamanaṃ, anāpatti.
saparikkamanaṁ, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 378

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1550Attanā vippakataṁ attanā pariyosāpeti, āpatti


saṁghādisesassa.
attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa .
1551Attanā vippakataṁ parehi pariyosāpeti, āpatti
attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa . saṁghādisesassa.
378
parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa . 1552Parehi vippakataṁ attanā pariyosāpeti, āpatti
saṁghādisesassa.
parehi vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa .
1553Parehi vippakataṁ parehi pariyosāpeti, āpatti
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 379

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1554Anāpatti— leṇe guhāya tiṇakuṭikāya aññassatthāya


anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā
vāsāgāraṁ ṭhapetvā sabbattha. Anāpatti ummattakassa,
379 sabbattha. anāpatti ummattakassa, ādikammikassāti.
ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 380

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

380.idaṃ vatthu cūḷava. 189 tena samayena buddho bhagavā rājagahe


viharati veḷuvane kalandakanivāpe. tena kho pana samayena āyasmatā 1.2.8. Duṭṭhadosasikkhāpada
dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti.
yaṃ kiñci yañca kiñci (sī. ka.) sāvakena pattabbaṃ sabbaṃ tena Duṭṭhadosasikkhāpada
anuppattaṃ hoti. natthi cassa kiñci uttari karaṇīyaṃ, katassa vā
paticayo. atha kho āyasmato dabbassa mallaputtassa rahogatassa 1556 4V.189/1
paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘mayā kho jātiyā Tena samayena buddho bhagavā rājagahe viharati veḷuvane
sattavassena arahattaṃ sacchikataṃ. yaṃ kiñci sāvakena pattabbaṃ kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena
sabbaṃ mayā anuppattaṃ. natthi ca me kiñci uttari karaṇīyaṃ, mallaputtena jātiyā sattavassena arahattaṁ sacchikataṁ hoti. Yaṁ
katassa vā paticayo. kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kiñci yañca kiñci (Sika, Maka) sāvakena pattabbaṁ sabbaṁ tena
kareyya’’nti? anuppattaṁ hoti. Natthi cassa kiñci uttari karaṇīyaṁ, katassa vā
paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa
atha kho āyasmato dabbassa mallaputtassa etadahosi – ‘‘yaṃnūnāhaṃ paṭisallīnassa evaṁ cetaso parivitakko udapādi— “mayā kho jātiyā
saṅghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyya’’nti. atha sattavassena arahattaṁ sacchikataṁ. Yaṁ kiñci sāvakena pattabbaṁ
kho āyasmā dabbo mallaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito sabbaṁ mayā anuppattaṁ. Natthi ca me kiñci uttari karaṇīyaṁ,
yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ katassa vā paticayo. Kiṁ nu kho ahaṁ saṁghassa veyyāvaccaṁ
380 kareyyan”ti?
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā dabbo
mallaputto bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, 1557Atha kho āyasmato dabbassa mallaputtassa etadahosi—
rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho “yannūnāhaṁ saṁghassa senāsanañca paññapeyyaṁ bhattāni ca
jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena uddiseyyan”ti. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṁ
pattabbaṃ, sabbaṃ mayā anupattaṃ, natthi ca me kiñci uttari paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā
karaṇīyaṃ, katassa vā paticayo, kiṃ nu kho ahaṃ saṅghassa bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho
veyyāvaccaṃ kareyya’’nti. tassa mayhaṃ bhante, etadahosi āyasmā dabbo mallaputto bhagavantaṁ etadavoca— “idha mayhaṁ,
yaṃnūnāhaṃ ‘‘saṅghassa senāsanañca paññapeyyaṃ bhattāni ca bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi
uddiseyyanti. icchāmahaṃ, bhante, saṅghassa senāsanañca mayā kho jātiyā sattavassena arahattaṁ sacchikataṁ, yaṁ kiñci
paññapetuṃ bhattāni ca uddisitu’’nti. ‘‘sādhu sādhu, dabba. tena hi sāvakena pattabbaṁ, sabbaṁ mayā anupattaṁ, natthi ca me kiñci
tvaṃ, dabba, saṅghassa senāsanañca paññapehi bhattāni ca uddisā’’ti. uttari karaṇīyaṁ, katassa vā paticayo, kiṁ nu kho ahaṁ saṁghassa
‘‘evaṃ, bhante’’ti kho āyasmā dabbo mallaputto bhagavato paccassosi. veyyāvaccaṁ kareyyanti. Tassa mayhaṁ, bhante, etadahosi—
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ ‘yannūnāhaṁ saṁghassa senāsanañca paññapeyyaṁ bhattāni ca
kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho uddiseyyan’ti. Icchāmahaṁ, bhante, saṁghassa senāsanañca
dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca paññapetuṁ bhattāni ca uddisitun”ti. “Sādhu sādhu, dabba. Tena hi
sammannatu. evañca pana, bhikkhave, sammannitabbo. paṭhamaṃ tvaṁ, dabba, saṁghassa senāsanañca paññapehi bhattāni ca uddisā”ti.
“Evaṁ, bhante”ti kho āyasmā dabbo mallaputto bhagavato paccassosi.
1558Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
dhammiṁ kathaṁ katvā bhikkhū āmantesi— “tena hi, bhikkhave,
dabbo mallaputto yācitabbo. yācitvā byattena bhikkhunā paṭibalena saṁgho dabbaṁ mallaputtaṁ senāsanapaññāpakañca
saṅgho ñāpetabbo – bhattuddesakañca sammannatu. Evañca pana, bhikkhave,
sammannitabbo. Paṭhamaṁ dabbo mallaputto yācitabbo. Yācitvā
byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 381

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . yadi saṅghassa pattakallaṃ saṅgho 1559‘Suṇātume, bhante, saṁgho. Yadi saṁghassa pattakallaṁ
āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca saṁgho āyasmantaṁ dabbaṁ mallaputtaṁ senāsanapaññāpakañca
bhattuddesakañca sammanneyya. esā ñatti. bhattuddesakañca sammanneyya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . saṅgho āyasmantaṃ dabbaṃ 1560Suṇātume, bhante, saṁgho. Saṁgho āyasmantaṁ dabbaṁ
mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati. mallaputtaṁ senāsanapaññāpakañca bhattuddesakañca sammannati.
yassāyasmato khamati āyasmato dabbassa mallaputtassa Yassāyasmato khamati āyasmato dabbassa mallaputtassa
381
senāsanapaññāpakassa ca bhattuddesakassa ca sammuti, so tuṇhassa; senāsanapaññāpakassa ca bhattuddesakassa ca sammuti, so tuṇhassa;
yassa nakkhamati, so bhāseyya. yassa nakkhamati, so bhāseyya.

‘‘ sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca 1561Sammato saṁghena āyasmā dabbo mallaputto
bhattuddesako ca. khamati saṅghassa , tasmā tuṇhī , evametaṃ senāsanapaññāpako ca bhattuddesako ca. Khamati saṁghassa, tasmā
dhārayāmī ’’ ti. tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 382

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ bhikkhūnaṃ 1562Sammato ca panāyasmā dabbo mallaputto sabhāgānaṁ
ekajjhaṃ senāsanaṃ paññapeti. ye te bhikkhū suttantikā tesaṃ bhikkhūnaṁ ekajjhaṁ senāsanaṁ paññapeti. Ye te bhikkhū suttantikā
ekajjhaṃ senāsanaṃ paññapeti – ‘‘ te aññamaññaṃ suttantaṃ tesaṁ ekajjhaṁ senāsanaṁ paññapeti— “te aññamaññaṁ suttantaṁ
saṅgāyissantī ’’ ti. ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ saṅgāyissantī”ti. Ye te bhikkhū vinayadharā tesaṁ ekajjhaṁ
senāsanaṃ paññapeti – ‘‘ te aññamaññaṃ vinayaṃ vinicchinissantī ’’ ti senāsanaṁ paññapeti— “te aññamaññaṁ vinayaṁ vinicchinissantī”ti
vinicchissantīti ( ka . ) . ye te bhikkhū dhammakathikā tesaṃ vinicchissantīti (Pa1, Maka). Ye te bhikkhū dhammakathikā tesaṁ
ekajjhaṃ senāsanaṃ paññapeti – ‘‘ te aññamaññaṃ dhammaṃ ekajjhaṁ senāsanaṁ paññapeti— “te aññamaññaṁ dhammaṁ
sākacchissantī ’’ ti. ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ sākacchissantī”ti. Ye te bhikkhū jhāyino tesaṁ ekajjhaṁ senāsanaṁ
paññapeti – ‘‘ te aññamaññaṃ na byābādhissantī ’’ ti na paññapeti— “te aññamaññaṁ na byābādhissantī”ti na byābāhissantīti
byābāhissantīti ( ka . ) . ye te bhikkhū tiracchānakathikā (Maka). Ye te bhikkhū tiracchānakathikā kāyadaḷhibahulā
kāyadaḷhibahulā kāyadaḍḍhibahulā ( sī . ) viharanti tesampi ekajjhaṃ kāyadaḍḍhibahulā (Si), kāyadaḷhībahulā (Sya1-3, Pa1) viharanti
senāsanaṃ paññapeti – ‘‘ imāyapime āyasmanto ratiyā acchissantī ’’ ti. tesampi ekajjhaṁ senāsanaṁ paññapeti— “imāyapime āyasmanto
yepi te bhikkhū vikāle āgacchanti tesampi tejodhātuṃ samāpajjitvā ratiyā acchissantī”ti. Yepi te bhikkhū vikāle āgacchanti tesampi
teneva ālokena senāsanaṃ paññapeti. apisu bhikkhū sañcicca vikāle tejodhātuṁ samāpajjitvā teneva ālokena senāsanaṁ paññapeti. Apisu
āgacchanti – ‘‘ mayaṃ āyasmato dabbassa mallaputtassa bhikkhū sañcicca vikāle āgacchanti— “mayaṁ āyasmato dabbassa
iddhipāṭihāriyaṃ passissāmā ’’ ti. mallaputtassa iddhipāṭihāriyaṁ passissāmā”ti.
382
te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadanti – ‘‘ 1563Te āyasmantaṁ dabbaṁ mallaputtaṁ upasaṅkamitvā evaṁ
amhākaṃ, āvuso dabba, senāsanaṃ paññapehī ’’ ti. te āyasmā dabbo vadanti— “amhākaṁ, āvuso dabba, senāsanaṁ paññapehī”ti. Te
mallaputto evaṃ vadeti – ‘‘ katthāyasmantā icchanti, kattha āyasmā dabbo mallaputto evaṁ vadeti— “katthāyasmantā icchanti,
paññapemī ’’ ti? te sañcicca dūre apadisanti – ‘‘ amhākaṃ, āvuso kattha paññapemī”ti? Te sañcicca dūre apadisanti— “amhākaṁ, āvuso
dabba, gijjhakūṭe pabbate senāsanaṃ paññapehi. amhākaṃ, āvuso, dabba, gijjhakūṭe pabbate senāsanaṁ paññapehi. Amhākaṁ, āvuso,
corapapāte senāsanaṃ paññapehi. amhākaṃ, āvuso, isigilipasse corapapāte senāsanaṁ paññapehi. Amhākaṁ, āvuso, isigilipasse
kāḷasilāyaṃ senāsanaṃ paññapehi. amhākaṃ, āvuso, vebhārapasse kāḷasilāyaṁ senāsanaṁ paññapehi. Amhākaṁ, āvuso, vebhārapasse
sattapaṇṇiguhāyaṃ senāsanaṃ paññapehi. amhākaṃ, āvuso, sītavane sattapaṇṇiguhāyaṁ senāsanaṁ paññapehi. Amhākaṁ, āvuso, sītavane
sappasoṇḍikapabbhāre senāsanaṃ paññapehi. amhākaṃ, āvuso, sappasoṇḍikapabbhāre senāsanaṁ paññapehi. Amhākaṁ, āvuso,
gotamakakandarāyaṃ senāsanaṃ paññapehi. amhākaṃ, āvuso, gotamakakandarāyaṁ senāsanaṁ paññapehi. Amhākaṁ, āvuso,
tindukakandarāyaṃ senāsanaṃ paññapehi. amhākaṃ, āvuso, tindukakandarāyaṁ senāsanaṁ paññapehi. Amhākaṁ, āvuso,
tapodakandarāyaṃ senāsanaṃ paññapehi. amhākaṃ, āvuso, tapodakandarāyaṁ senāsanaṁ paññapehi. Amhākaṁ, āvuso,
tapodārāme senāsanaṃ paññapehi. amhākaṃ, āvuso, jīvakambavane tapodārāme senāsanaṁ paññapehi. Amhākaṁ, āvuso, jīvakambavane
senāsanaṃ paññapehi. amhākaṃ, āvuso, maddakucchismiṃ migadāye senāsanaṁ paññapehi. Amhākaṁ, āvuso, maddakucchismiṁ migadāye
senāsanaṃ paññapehī ’’ ti. senāsanaṁ paññapehī”ti.
1564Tesaṁ āyasmā dabbo mallaputto tejodhātuṁ samāpajjitvā
tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena
jalamānāya purato purato gacchati. tepi teneva ālokena āyasmato āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṁ
dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. tesaṃ āyasmā āyasmā dabbo mallaputto evaṁ senāsanaṁ paññapeti— “ayaṁ
dabbo mallaputto evaṃ senāsanaṃ paññapeti – ‘‘ ayaṃ mañco, idaṃ mañco, idaṁ pīṭhaṁ, ayaṁ bhisi, idaṁ bibbohanaṁ, idaṁ
pīṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ , idaṃ vaccaṭṭhānaṃ, idaṃ vaccaṭṭhānaṁ, idaṁ passāvaṭṭhānaṁ, idaṁ pānīyaṁ, idaṁ
passāvaṭṭhānaṃ , idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ paribhojanīyaṁ, ayaṁ kattaradaṇḍo, idaṁ saṁghassa
kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ, imaṃ kālaṃ katikasaṇṭhānaṁ, imaṁ kālaṁ pavisitabbaṁ, imaṁ kālaṁ
pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba ’’ nti . tesaṃ āyasmā dabbo nikkhamitabban”ti. Tesaṁ āyasmā dabbo mallaputto evaṁ senāsanaṁ
mallaputto evaṃ senāsanaṃ paññapetvā punadeva veḷuvanaṃ paññapetvā punadeva veḷuvanaṁ paccāgacchati.
paccāgacchati.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 383

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena mettiyabhūmajakā bhummajakā ( sī . syā . ) 1565Tena kho pana samayena mettiyabhūmajakā
bhikkhū navakā ceva honti appapuññā ca. yāni saṅghassa lāmakāni mettiyabhummajakā (Si, Sya1-3, Pa1) bhikkhū navakā ceva honti
senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. tena kho pana appapuññā ca. Yāni saṁghassa lāmakāni senāsanāni tāni tesaṁ
samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe
abhisaṅkhārikaṃ piṇḍapātaṃ dātuṃ sappimpi telampi manussā icchanti therānaṁ bhikkhūnaṁ abhisaṅkhārikaṁ piṇḍapātaṁ
uttaribhaṅgampi. mettiyabhūmajakānaṃ pana bhikkhūnaṃ pākatikaṃ dātuṁ sappimpi telampi uttaribhaṅgampi. Mettiyabhūmajakānaṁ
denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ. te pacchābhattaṃ pana bhikkhūnaṁ pākatikaṁ denti yathārandhaṁ kaṇājakaṁ
piṇḍapātappaṭikkantā there bhikkhū pucchanti – ‘‘ tumhākaṃ, āvuso, bilaṅgadutiyaṁ. Te pacchābhattaṁ piṇḍapātapaṭikkantā there bhikkhū
bhattagge kiṃ ahosi? tumhākaṃ, āvuso, bhattagge kiṃ ahosī ’’ ti? pucchanti— “tumhākaṁ, āvuso, bhattagge kiṁ ahosi? Tumhākaṁ,
ekacce therā evaṃ vadanti – ‘‘ amhākaṃ, āvuso, sappi ahosi telaṃ āvuso, bhattagge kiṁ ahosī”ti? Ekacce therā evaṁ vadanti—
ahosi uttaribhaṅgaṃ ahosī ’’ ti. mettiyabhūmajakā pana bhikkhū evaṃ “amhākaṁ, āvuso, sappi ahosi telaṁ ahosi uttaribhaṅgaṁ ahosī”ti.
vadanti – ‘‘ amhākaṃ, āvuso, na kiñci ahosi, pākatikaṃ yathārandhaṃ Mettiyabhūmajakā pana bhikkhū evaṁ vadanti— “amhākaṁ, āvuso,
kaṇājakaṃ bilaṅgadutiya ’’ nti . na kiñci ahosi, pākatikaṁ yathārandhaṁ kaṇājakaṁ bilaṅgadutiyan”ti.

tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa 1566Tena kho pana samayena kalyāṇabhattiko gahapati
catukkabhattaṃ deti niccabhattaṃ. so bhattagge saputtadāro saṁghassa catukkabhattaṁ deti niccabhattaṁ. So bhattagge
383
upatiṭṭhitvā parivisati . aññe odanena pucchanti, aññe sūpena saputtadāro upatiṭṭhitvā parivisati. Aññe odanena pucchanti, aññe
pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. tena sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena
kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino
mettiyabhūmajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. atha kho bhattaṁ svātanāya mettiyabhūmajakānaṁ bhikkhūnaṁ uddiṭṭhaṁ
kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. so hoti. Atha kho kalyāṇabhattiko gahapati ārāmaṁ agamāsi kenacideva
yenāyasmā dabbo mallaputto tenupasaṅkami; upasaṅkamitvā karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami;
āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. upasaṅkamitvā āyasmantaṁ dabbaṁ mallaputtaṁ abhivādetvā
ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā dabbo ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kalyāṇabhattikaṁ
mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi gahapatiṁ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi
sampahaṃsesi. atha kho kalyāṇabhattiko gahapati āyasmatā dabbena samādapesi samuttejesi sampahaṁsesi. Atha kho kalyāṇabhattiko
mallaputtena dhammiyā kathāya sandassito samādapito samuttejito gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya
sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca – ‘‘ kassa, sandassito samādapito samuttejito sampahaṁsito āyasmantaṁ dabbaṁ
bhante, amhākaṃ ghare svātanāya bhattaṃ uddiṭṭha ’’ nti ? ‘‘ mallaputtaṁ etadavoca— “kassa, bhante, amhākaṁ ghare svātanāya
mettiyabhūmajakānaṃ kho, gahapati, bhikkhūnaṃ tumhākaṃ ghare bhattaṁ uddiṭṭhan”ti? “Mettiyabhūmajakānaṁ kho, gahapati,
svātanāya bhattaṃ uddiṭṭha ’’ nti . atha kho kalyāṇabhattiko gahapati bhikkhūnaṁ tumhākaṁ ghare svātanāya bhattaṁ uddiṭṭhan”ti. Atha
anattamano ahosi – ‘‘ kathañhi nāma pāpabhikkhū amhākaṃ ghare kho kalyāṇabhattiko gahapati anattamano ahosi— “kathañhi nāma
pāpabhikkhū amhākaṁ ghare bhuñjissantī”ti. Gharaṁ gantvā dāsiṁ
āṇāpesi— “ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṁ
bhuñjissantī ’’ ti ! gharaṃ gantvā dāsiṃ āṇāpesi – ‘‘ ye, je, sve paññapetvā kaṇājakena bilaṅgadutiyena parivisā”ti. “Evaṁ, ayyā”ti kho
bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā kaṇājakena sā dāsī kalyāṇabhattikassa gahapatino paccassosi.
bilaṅgadutiyena parivisā ’’ ti. ‘‘ evaṃ ayyā ’’ ti kho sā dāsī
kalyāṇabhattikassa gahapatino paccassosi. 1567Atha kho mettiyabhūmajakā bhikkhū— “hiyyo kho, āvuso,
amhākaṁ kalyāṇabhattikassa gahapatino bhattaṁ uddiṭṭhaṁ, sve
atha kho mettiyabhūmajakā bhikkhū – ‘‘ hiyyo kho, āvuso, amhākaṃ amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati;
kalyāṇabhattikassa gahapatino ghare bhattaṃ uddiṭṭhaṃ, sve amhe aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena
kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati; aññe pucchissanti, aññe uttaribhaṅgena pucchissantī”ti. Te teneva
odanena pucchissanti, aññe sūpena pucchissanti, aññe telena somanassena na cittarūpaṁ rattiyā supiṁsu.
pucchissanti, aññe uttaribhaṅgena pucchissantī ’’ ti. te teneva
somanassena na cittarūpaṃ rattiyā supiṃsu. atha kho 1568Atha kho mettiyabhūmajakā bhikkhū pubbaṇhasamayaṁ
mettiyabhūmajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā nivāsetvā pattacīvaraṁ ādāya yena kalyāṇabhattikassa gahapatino
pattacīvaraṃ ādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ nivesanaṁ tenupasaṅkamiṁsu. Addasā kho sā dāsī mettiyabhūmajake
tenupasaṅkamiṃsu. addasā kho sā dāsī mettiyabhūmajake bhikkhū bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṁ paññapetvā
dūratova āgacchante. disvāna koṭṭhake āsanaṃ paññapetvā mettiyabhūmajake bhikkhū etadavoca— “nisīdatha, bhante”ti. Atha
mettiyabhūmajake bhikkhū etadavoca – ‘‘ nisīdatha, bhante ’’ ti. atha kho mettiyabhūmajakānaṁ bhikkhūnaṁ etadahosi— “nissaṁsayaṁ
kho mettiyabhūmajakānaṃ bhikkhūnaṃ etadahosi – ‘‘ nissaṃsayaṃ kho na tāva bhattaṁ siddhaṁ bhavissati. Yathā yāva (Si) mayaṁ
kho na tāva bhattaṃ siddhaṃ bhavissati ! yathā yāva ( sī . ) mayaṃ koṭṭhake nisīdeyyāmā”ti nisīdāpiyeyyāmāti (Si), nisīdāpiyāmāti
koṭṭhake nisīdeyyāmā ’’ ti nisīdāpīyeyyāmāti ( sī . ) , nisīdāpīyāmāti ( (Sya1-3), nisīdāpeyyāmāti (Pa1). Atha kho sā dāsī kaṇājakena
syā . ) . atha kho sā dāsī kaṇājakena bilaṅgadutiyena upagacchi – ‘‘ bilaṅgadutiyena upagacchi— “bhuñjatha, bhante”ti. “Mayaṁ kho,
bhuñjatha, bhante ’’ ti. ‘‘ mayaṃ kho, bhagini, niccabhattikā ’’ ti. ‘‘ bhagini, niccabhattikā”ti. “Jānāmi, ayyā, niccabhattikāti
jānāmi ayyā niccabhattikāttha . apicāhaṃ hiyyova gahapatinā āṇattā – niccabhattikattha (Si), niccabhattikāttha (Chaka). Api cāhaṁ hiyyova
‘ ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā gahapatinā āṇattā— ‘ye, je, sve bhattikā āgacchanti te koṭṭhake
kaṇājakena bilaṅgadutiyena parivisā ‘ ti. bhuñjatha, bhante ’’ ti. atha āsanaṁ paññapetvā kaṇājakena bilaṅgadutiyena parivisā’ti.
kho mettiyabhūmajakā bhikkhū – ‘‘ hiyyo kho, āvuso, kalyāṇabhattiko Bhuñjatha, bhante”ti. Atha kho mettiyabhūmajakā bhikkhū— “hiyyo
gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike. kho, āvuso, kalyāṇabhattiko gahapati ārāmaṁ agamāsi dabbassa
nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino antare mallaputtassa santike. Nissaṁsayaṁ kho mayaṁ dabbena
santike ( syā . kaṃ . ka . ) paribhinnā ’’ ti. te teneva domanassena na mallaputtena gahapatino antare santike (Si, Sya1-3, Pa1, Maka)
cittarūpaṃ bhuñjiṃsu. atha kho mettiyabhūmajakā bhikkhū paribhinnā”ti. Te teneva domanassena na cittarūpaṁ bhuñjiṁsu. Atha
pacchābhattaṃ piṇḍapātappaṭikkantā ārāmaṃ gantvā pattacīvaraṃ kho mettiyabhūmajakā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā
paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu ārāmaṁ gantvā pattacīvaraṁ paṭisāmetvā bahārāmakoṭṭhake
tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā saṅghāṭipallatthikāya nisīdiṁsu tuṇhībhūtā maṅkubhūtā
appaṭibhānā. pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

atha kho mettiyā bhikkhunī yena mettiyabhūmajakā bhikkhū 1569Atha kho mettiyā bhikkhunī yena mettiyabhūmajakā
tenupasaṅkami; upasaṅkamitvā mettiyabhūmajake bhikkhū etadavoca bhikkhū tenupasaṅkami; upasaṅkamitvā mettiyabhūmajake bhikkhū
etadavoca— “vandāmi, ayyā”ti. Evaṁ vutte, mettiyabhūmajakā
– ‘‘ vandāmi, ayyā ’’ ti. evaṃ vutte mettiyabhūmajakā bhikkhū bhikkhū nālapiṁsu. Dutiyampi kho…pe… tatiyampi kho mettiyā
nālapiṃsu. dutiyampi kho … pe … tatiyampi kho mettiyā bhikkhunī bhikkhunī mettiyabhūmajake bhikkhū etadavoca— “vandāmi, ayyā”ti.
mettiyabhūmajake bhikkhū etadavoca – ‘‘ vandāmi, ayyā ’’ ti. Tatiyampi kho mettiyabhūmajakā bhikkhū nālapiṁsu. “Kyāhaṁ
tatiyampi kho mettiyabhūmajakā bhikkhū nālapiṃsu. ‘‘ kyāhaṃ ayyānaṁ aparajjhāmi? Kissa maṁ ayyā nālapantī”ti? “Tathā hi pana
ayyānaṃ aparajjhāmi? kissa maṃ ayyā nālapantī ’’ ti? ‘‘ tathā hi pana tvaṁ, bhagini, amhe dabbena mallaputtena viheṭhīyamāne
tvaṃ, bhagini, amhe dabbena mallaputtena viheṭhīyamāne ajjhupekkhasī”ti? “Kyāhaṁ, ayyā, karomī”ti? “Sace kho tvaṁ, bhagini,
ajjhupekkhasī ’’ ti? ‘‘ kyāhaṃ, ayyā, karomī ’’ ti? ‘‘ sace kho tvaṃ, iccheyyāsi ajjeva bhagavā dabbaṁ mallaputtaṁ nāsāpeyyā”ti.
bhagini, iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyā ’’ “Kyāhaṁ, ayyā, karomi, kiṁ mayā sakkā kātun”ti? “Ehi tvaṁ, bhagini,
ti. ‘‘ kyāhaṃ, ayyā, karomi, kiṃ mayā sakkā kātu ’’ nti ? ‘‘ ehi tvaṃ, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavantaṁ evaṁ
bhagini, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavantaṃ vadehi— ‘idaṁ, bhante, nacchannaṁ nappatirūpaṁ. Yāyaṁ, bhante,
evaṃ vadehi – ‘ idaṃ, bhante, nacchannaṃ nappatirūpaṃ. yāyaṃ, disā abhayā anītikā anupaddavā sāyaṁ disā sabhayā saītikā
bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṁ tato savātaṁ pavātaṁ (Si, Sya1-3, Pa1).
saupaddavā. yato nivātaṃ tato savātaṃ pavātaṃ ( sī . syā . ) . Udakaṁ maññe ādittaṁ. Ayyenamhi dabbena mallaputtena dūsitā’ ”ti.
udakaṃ maññe ādittaṃ. ayyenamhi dabbena mallaputtena dūsitā ’’’ ti. “Evaṁ, ayyā”ti kho mettiyā bhikkhunī mettiyabhūmajakānaṁ
‘‘ evaṃ, ayyā ’’ ti kho mettiyā bhikkhunī mettiyabhūmajakānaṃ bhikkhūnaṁ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā
bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā mettiyā bhikkhunī bhagavantaṁ etadavoca— “idaṁ, bhante,
mettiyā bhikkhunī bhagavantaṃ etadavoca – ‘‘ idaṃ, bhante, nacchannaṁ nappatirūpaṁ. Yāyaṁ, bhante, disā abhayā anītikā
nacchannaṃ nappatirūpaṃ. yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṁ disā sabhayā saītikā saupaddavā. Yato nivātaṁ
anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā. yato nivātaṃ tato savātaṁ. Udakaṁ maññe ādittaṁ. Ayyenamhi dabbena
tato savātaṃ. udakaṃ maññe ādittaṃ ! ayyenamhi dabbena mallaputtena dūsitā”ti.
mallaputtena dūsitā ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 384

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ 1570Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi – ‘‘ bhikkhusaṁghaṁ sannipātāpetvā āyasmantaṁ dabbaṁ mallaputtaṁ
sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā ’’ ti? ‘‘ paṭipucchi— “sarasi tvaṁ, dabba, evarūpaṁ kattā yathāyaṁ
yathā maṃ, bhante, bhagavā jānātī ’’ ti. dutiyampi kho bhagavā … pe bhikkhunī āhā”ti? “Yathā maṁ, bhante, bhagavā jānātī”ti. Dutiyampi
… tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ kho bhagavā…pe… tatiyampi kho bhagavā āyasmantaṁ dabbaṁ
etadavoca – ‘‘ sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ mallaputtaṁ etadavoca— “sarasi tvaṁ, dabba, evarūpaṁ kattā
bhikkhunī āhā ’’ ti? ‘‘ yathā maṃ, bhante, bhagavā jānātī ’’ ti. ‘‘ na yathāyaṁ bhikkhunī āhā”ti? “Yathā maṁ, bhante, bhagavā jānātī”ti.
kho, dabba, dabbā evaṃ nibbeṭhenti. sace tayā kataṃ katanti vadehi, “Na kho, dabba, dabbā evaṁ nibbeṭhenti. Sace tayā kataṁ katanti
sace tayā akataṃ akatanti vadehī ’’ ti. ‘‘ yato ahaṃ, bhante, jāto vadehi, sace tayā akataṁ akatanti vadehī”ti. “Yato ahaṁ, bhante, jāto
nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā, pageva nābhijānāmi supinantenapi methunaṁ dhammaṁ paṭisevitā, pageva
jāgaro ’’ ti ! atha kho bhagavā bhikkhū āmantesi – ‘‘ tena hi, jāgaro”ti. Atha kho bhagavā bhikkhū āmantesi— “tena hi, bhikkhave,
bhikkhave, mettiyaṃ bhikkhuniṃ nāsetha . ime ca bhikkhū mettiyaṁ bhikkhuniṁ nāsetha. Ime ca bhikkhū anuyuñjathā”ti. Idaṁ
anuyuñjathā ’’ ti. idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.

atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. atha kho 1571Atha kho te bhikkhū mettiyaṁ bhikkhuniṁ nāsesuṁ. Atha
mettiyabhūmajakā bhikkhū te bhikkhū etadavocuṃ – ‘‘ māvuso, kho mettiyabhūmajakā bhikkhū te bhikkhū etadavocuṁ— “māvuso,
384 mettiyaṁ bhikkhuniṁ nāsetha. Na sā kiñci aparajjhati. Amhehi sā
mettiyaṃ bhikkhuniṃ nāsetha. na sā kiñci aparajjhati. amhehi sā
ussāhitā kupitehi anattamanehi cāvanādhippāyehī ’’ ti. ‘‘ kiṃ pana ussāhitā kupitehi anattamanehi cāvanādhippāyehī”ti. “Kiṁ pana
tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena tumhe, āvuso, āyasmantaṁ dabbaṁ mallaputtaṁ amūlakena
pārājikena dhammena anuddhaṃsethā ’’ ti? ‘‘ evamāvuso ’’ ti. ye te pārājikena dhammena anuddhaṁsethā”ti? “Evamāvuso”ti. Ye te
bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi
kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ nāma mettiyabhūmajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ
mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessantī ’’ ti ! amūlakena pārājikena dhammena anuddhaṁsessantī”ti.
atha kho te bhikkhū mettiyabhūmajake bhikkhū anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira 1572Athakho te bhikkhū mettiyabhūmajake bhikkhū
tumhe, bhikkhave, dabbaṃ mallaputtaṃ amūlakena pārājikena anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
dhammena anuddhaṃsethā ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi “saccaṁ kira tumhe, bhikkhave, dabbaṁ mallaputtaṁ amūlakena
buddho bhagavā … pe … ‘‘ kathañhi nāma tumhe, moghapurisā, pārājikena dhammena anuddhaṁsethā”ti? “Saccaṁ, bhagavā”ti.
dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena Vigarahi buddho bhagavā…pe… “kathañhi nāma tumhe, moghapurisā,
anuddhaṃsessatha ! netaṃ, moghapurisā, appasannānaṃ vā pasādāya dabbaṁ mallaputtaṁ amūlakena pārājikena dhammena
… pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – anuddhaṁsessatha. Netaṁ, moghapurisā, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 385

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1573“Yopana bhikkhu bhikkhuṁ duṭṭho doso appatīto


385 . yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena
amūlakena pārājikena dhammena anuddhaṁseyya— ‘appeva nāma
pārājikena dhammena anuddhaṃseyya – ‘ appeva nāma naṃ imamhā
appevanāma (Si, Sya1-3) naṁ imamhā brahmacariyā cāveyyan’ti, tato
brahmacariyā cāveyya ’ nti , tato aparena samayena
385 aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā
samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ
amūlakañceva taṁ adhikaraṇaṁ hoti bhikkhu ca dosaṁ patiṭṭhāti,
adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso ’’ ti.
saṁghādiseso”ti. (8:12)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 386

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

386 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1574Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

bhikkhunti aññaṃ bhikkhuṃ. 1575Bhikkhunti aññaṁ bhikkhuṁ.

duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto. 1576Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto
khilajāto.
appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya
ca anabhiraddhiyā appatīto hoti. 1577Appatītoti tena ca kopena tena ca dosena tāya ca
anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.
amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.
1578Amūlakaṁ nāma adiṭṭhaṁ asutaṁ aparisaṅkitaṁ.
pārājikena dhammenāti catunnaṃ aññatarena.
1579Pārājikena dhammenāti catunnaṁ aññatarena.
anuddhaṃseyyāti codeti vā codāpeti vā.
1580Anuddhaṁseyyāti codeti vā codāpeti vā.
386
appeva nāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā
cāveyyaṃ, samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, 1581Appeva
nāma naṁ imamhā brahmacariyā cāveyyanti
tapoguṇā cāveyyaṃ. bhikkhubhāvā cāveyyaṁ, samaṇadhammā cāveyyaṁ, sīlakkhandhā
cāveyyaṁ, tapoguṇā cāveyyaṁ.
tatoaparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ
khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte. 1582Tato aparena samayenāti yasmiṁ khaṇe anuddhaṁsito hoti
taṁ khaṇaṁ taṁ layaṁ taṁ muhuttaṁ vītivatte.
samanuggāhīyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ
vatthusmiṃ samanuggāhīyamāno. 1583Samanuggāhīyamānoti
yena vatthunā anuddhaṁsito hoti
tasmiṁ vatthusmiṁ samanuggāhīyamāno.
asamanuggāhīyamānoti na kenaci vuccamāno.
1584Asamanuggāhīyamānoti na kenaci vuccamāno.
adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ,
anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. 1585Adhikaraṇaṁnāma cattāri adhikaraṇāni—
vivādādhikaraṇaṁ, anuvādādhikaraṇaṁ, āpattādhikaraṇaṁ,
bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā kiccādhikaraṇaṁ.
1586Bhikkhu ca dosaṁ patiṭṭhātīti tucchakaṁ mayā bhaṇitaṁ,
musā mayā bhaṇitaṁ, abhūtaṁ mayā bhaṇitaṁ, ajānantena mayā
bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.
bhaṇitaṁ.
saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti .
1587Saṁghādisesoti…pe… tenapi vuccati saṁghādisesoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 387

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘ 1588Adiṭṭhassahoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, codeti— “diṭṭho mayā, pārājikaṁ dhammaṁ ajjhāpannosi,
asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṁ uposatho vā
saṅghakammaṃ vā ’’ ti, āpatti vācāya, vācāya saṅghādisesassa . pavāraṇā vā saṁghakammaṁ vā”ti, āpatti vācāya, vācāya
saṁghādisesassa.
asutassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce codeti –
‘‘ suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, 1589Asutassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce
asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā codeti— “suto mayā, pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
saṅghakammaṃ vā ’’ ti, āpatti vācāya, vācāya saṅghādisesassa . asakyaputtiyosi, natthi tayā saddhiṁ uposatho vā pavāraṇā vā
saṁghakammaṁ vā”ti, āpatti vācāya, vācāya saṁghādisesassa.
aparisaṅkitassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce
codeti – ‘‘ parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi, 1590Aparisaṅkitassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti.
assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā Tañce codeti— “parisaṅkito mayā, pārājikaṁ dhammaṁ ajjhāpannosi,
pavāraṇā vā saṅghakammaṃ vā ’’ ti, āpatti vācāya, vācāya assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṁ uposatho vā
saṅghādisesassa . pavāraṇā vā saṁghakammaṁ vā”ti, āpatti vācāya, vācāya
saṁghādisesassa.
387
adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘
diṭṭho mayā suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi 1591Adiṭṭhassa
hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
’’… pe … āpatti vācāya, vācāya saṅghādisesassa . codeti— “diṭṭho mayā suto ca, pārājikaṁ dhammaṁ ajjhāpannosi,
assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘
diṭṭho mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, 1592Adiṭṭhassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
assamaṇosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . codeti— “diṭṭho mayā parisaṅkito ca, pārājikaṁ dhammaṁ
ajjhāpannosi, assamaṇosi…pe… āpatti vācāya, vācāya
adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘ saṁghādisesassa.
diṭṭho mayā suto ca parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi,
assamaṇosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . 1593Adiṭṭhassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
codeti— “diṭṭho mayā suto ca parisaṅkito ca, pārājikaṁ dhammaṁ
asutassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce codeti – ajjhāpannosi, assamaṇosi…pe… āpatti vācāya, vācāya
‘‘ suto mayā parisaṅkito ca … pe … suto mayā diṭṭho ca … pe … suto saṁghādisesassa.
mayā parisaṅkito ca diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi,
assamaṇosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . 1594Asutassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce
codeti— “suto mayā parisaṅkito ca…pe… suto mayā diṭṭho ca…pe…
suto mayā parisaṅkito ca diṭṭho ca, pārājikaṁ dhammaṁ ajjhāpannosi,
assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
aparisaṅkitassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce
codeti – ‘‘ parisaṅkito mayā diṭṭho ca … pe … parisaṅkito mayā suto 1595Aparisaṅkitassa
hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti.
ca … pe … parisaṅkito mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ Tañce codeti— “parisaṅkito mayā diṭṭho ca…pe… parisaṅkito mayā
ajjhāpannosi, assamaṇosi ’’… pe … āpatti vācāya, vācāya suto ca…pe… parisaṅkito mayā diṭṭho ca suto ca, pārājikaṁ
saṅghādisesassa . dhammaṁ ajjhāpannosi, assamaṇosi…pe… āpatti vācāya, vācāya
saṁghādisesassa.
diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘
suto mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi ’’… pe … 1596Diṭṭhassa
hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
āpatti vācāya, vācāya saṅghādisesassa . codeti— “suto mayā pārājikaṁ dhammaṁ ajjhāpannosi,
assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codeti – ‘‘
parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi ’’… pe … ‘‘ suto 1597Diṭṭhassahoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi codeti— “parisaṅkito mayā, pārājikaṁ dhammaṁ ajjhāpannosi…pe…
’’… pe … āpatti vācāya, vācāya saṅghādisesassa . suto mayā parisaṅkito ca, pārājikaṁ dhammaṁ ajjhāpannosi,
assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
sutassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce codeti – ‘‘
parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … diṭṭho 1598Sutassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce
mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … parisaṅkito mayā codeti— “parisaṅkito mayā, pārājikaṁ dhammaṁ ajjhāpannosi…pe…
diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi ’’… pe … diṭṭho mayā, pārājikaṁ dhammaṁ ajjhāpannosi…pe… parisaṅkito
āpatti vācāya, vācāya saṅghādisesassa . mayā diṭṭho ca, pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi…pe…
āpatti vācāya, vācāya saṁghādisesassa.
parisaṅkitassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce
codeti – ‘‘ diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … 1599Parisaṅkitassahoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti.
suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … diṭṭho mayā Tañce codeti— “diṭṭho mayā, pārājikaṁ dhammaṁ
suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, ajjhāpannosi…pe… suto mayā, pārājikaṁ dhammaṁ
asakyaputtiyosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . ajjhāpannosi…pe… diṭṭho mayā suto ca, pārājikaṁ dhammaṁ
ajjhāpannosi, assamaṇosi, asakyaputtiyosi…pe… āpatti vācāya, vācāya
diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. diṭṭhe vematiko saṁghādisesassa.
diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti … pe …
sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti 1600Diṭṭhassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Diṭṭhe
… pe … parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ vematiko diṭṭhaṁ no kappeti diṭṭhaṁ nassarati diṭṭhaṁ pamuṭṭho
nassarati parisaṅkitaṃ pamuṭṭho hoti. tañce codeti – ‘‘ parisaṅkito hoti…pe… sute vematiko sutaṁ no kappeti sutaṁ nassarati sutaṁ
mayā diṭṭho ca … pe … parisaṅkito mayā suto ca … pe … parisaṅkito pamuṭṭho pammuṭṭho (Si), sammuṭṭho (Pa1) hoti…pe… parisaṅkite
mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, vematiko parisaṅkitaṁ no kappeti parisaṅkitaṁ nassarati parisaṅkitaṁ
assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pamuṭṭho hoti. Tañce codeti— “parisaṅkito mayā diṭṭho ca…pe…
parisaṅkito mayā suto ca…pe… parisaṅkito mayā diṭṭho ca suto ca,
pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi
pavāraṇā vā saṅghakammaṃ vā ’’ ti, āpatti vācāya, vācāya tayā saddhiṁ uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti, āpatti
saṅghādisesassa . vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 388

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codāpeti – ‘‘ 1601Adiṭṭhassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
diṭṭhosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, codāpeti— “diṭṭhosi, pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā asakyaputtiyosi, natthi tayā saddhiṁ uposatho vā pavāraṇā vā
saṅghakammaṃ vā ’’ ti, āpatti vācāya, vācāya saṅghādisesassa . saṁghakammaṁ vā”ti, āpatti vācāya, vācāya saṁghādisesassa.

asutassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti … pe … 1602Asutassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti…pe…
aparisaṅkitassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce aparisaṅkitassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce
codāpeti – ‘‘ parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi ’’… pe codāpeti— “parisaṅkitosi, pārājikaṁ dhammaṁ ajjhāpannosi…pe…
… āpatti vācāya, vācāya saṅghādisesassa . āpatti vācāya, vācāya saṁghādisesassa.

adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codāpeti – ‘‘ 1603Adiṭṭhassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
diṭṭhosi sutosi … pe … diṭṭhosi parisaṅkitosi … pe … diṭṭhosi sutosi codāpeti— “diṭṭhosi sutosi…pe… diṭṭhosi parisaṅkitosi…pe… diṭṭhosi
parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi ’’… pe … asutassa sutosi parisaṅkitosi, pārājikaṁ dhammaṁ ajjhāpannosi…pe… asutassa
hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti … pe … aparisaṅkitassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti…pe… aparisaṅkitassa
hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce codāpeti – ‘‘ hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce codāpeti—
parisaṅkitosi, diṭṭhosi … pe … parisaṅkitosi, sutosi … pe … “parisaṅkitosi, diṭṭhosi…pe… parisaṅkitosi, sutosi…pe… parisaṅkitosi,
388
parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, diṭṭhosi, sutosi, pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi…pe…
assamaṇosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . āpatti vācāya, vācāya saṁghādisesassa.

diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. tañce codāpeti – ‘‘ 1604Diṭṭhassahoti pārājikaṁ dhammaṁ ajjhāpajjanto. Tañce
sutosi ’’… pe … tañce codāpeti – ‘‘ parisaṅkitosi ’’… pe … tañce codāpeti— “sutosi…pe… tañce codāpeti— “parisaṅkitosi…pe… tañce
codāpeti – ‘‘ sutosi, parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, codāpeti— “sutosi, parisaṅkitosi, pārājikaṁ dhammaṁ ajjhāpannosi,
assamaṇosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.

sutassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti … pe … 1605Sutassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti…pe…
parisaṅkitassa hoti – ‘‘ pārājikaṃ dhammaṃ ajjhāpanno ’’ ti. tañce ‘‘ parisaṅkitassa hoti— “pārājikaṁ dhammaṁ ajjhāpanno”ti. Tañce
diṭṭhosi ’’… pe … tañce codāpeti – ‘‘ sutosi ’’… pe … tañce codāpeti – codāpeti— “diṭṭhosi…pe… tañce codāpeti— “sutosi…pe… tañce
‘‘ diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi ’’… codāpeti— “diṭṭhosi, sutosi, pārājikaṁ dhammaṁ ajjhāpannosi,
pe … āpatti vācāya, vācāya saṅghādisesassa . assamaṇosi…pe… āpatti vācāya, vācāya saṁghādisesassa.

diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. diṭṭhe vematiko 1606Diṭṭhassahoti pārājikaṁ dhammaṁ ajjhāpajjanto. Diṭṭhe
diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti … pe … vematiko diṭṭhaṁ no kappeti diṭṭhaṁ nassarati diṭṭhaṁ pamuṭṭho
hoti…pe… sute vematiko sutaṁ no kappeti sutaṁ nassarati sutaṁ
sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti pamuṭṭho hoti…pe… parisaṅkite vematiko parisaṅkitaṁ no kappeti
… pe … parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ parisaṅkitaṁ nassarati parisaṅkitaṁ pamuṭṭho hoti. Tañce codāpeti—
nassarati parisaṅkitaṃ pamuṭṭho hoti. tañce codāpeti – ‘‘ “parisaṅkitosi, diṭṭhosi…pe… parisaṅkitaṁ pamuṭṭho hoti, tañce
parisaṅkitosi, diṭṭhosi ’’… pe … parisaṅkitaṃ pamuṭṭho hoti, tañce codāpeti— “parisaṅkitosi sutosi…pe… parisaṅkitaṁ pamuṭṭho hoti,
codāpeti – ‘‘ parisaṅkitosi sutosi ’’… pe … parisaṅkitaṃ pamuṭṭho tañce codāpeti— “parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṁ dhammaṁ
hoti, tañce codāpeti – ‘‘ parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṁ
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti, āpatti vācāya, vācāya
saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā ’’ ti, āpatti saṁghādisesassa.
vācāya, vācāya saṅghādisesassa .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 389

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi,


suddhe suddhadiṭṭhi. 1607Asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe
asuddhadiṭṭhi, suddhe suddhadiṭṭhi.
asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno.
tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo 1608Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
vadeti, āpatti saṅghādisesena dukkaṭassa. ajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṁ kārāpetvā
cāvanādhippāyo vadeti, āpatti saṁghādisesena dukkaṭassa.
asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno.
tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, 1609Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
āpatti saṅghādisesassa . ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṁ kārāpetvā
cāvanādhippāyo vadeti, āpatti saṁghādisesassa.
asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno.
tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo 1610Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
vadeti, āpatti omasavādena dukkaṭassa. ajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṁ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.
asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno.
389
tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, 1611Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
āpatti omasavādassa. ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṁ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādassa.
suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno.
tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo 1612Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
vadeti, āpatti dukkaṭassa. anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṁ kārāpetvā
cāvanādhippāyo vadeti, āpatti dukkaṭassa.
suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno.
tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, 1613Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
anāpatti. anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṁ kārāpetvā
cāvanādhippāyo vadeti, anāpatti.
suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno.
tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo 1614Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
vadeti, āpatti omasavādena dukkaṭassa. anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṁ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.
suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno.
1615Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṁ kārāpetvā
āpatti omasavādassa. akkosādhippāyo vadeti, āpatti omasavādassa.

asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. 1616Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo ajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṁ kārāpetvā
vadeti, āpatti dukkaṭassa. cāvanādhippāyo vadeti, āpatti dukkaṭassa.

asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. 1617Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṁ kārāpetvā
anāpatti. cāvanādhippāyo vadeti, anāpatti.

asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. 1618Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo ajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṁ kārāpetvā
vadeti, āpatti omasavādena dukkaṭassa. akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. 1619Asuddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṁ kārāpetvā
āpatti omasavādassa. akkosādhippāyo vadeti, āpatti omasavādassa.

suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. 1620Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṁ kārāpetvā
vadeti, āpatti saṅghādisesena dukkaṭassa. cāvanādhippāyo vadeti, āpatti saṁghādisesena dukkaṭassa.

suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. 1621Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṁ kārāpetvā
āpatti saṅghādisesassa . cāvanādhippāyo vadeti, āpatti saṁghādisesassa.

suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. 1622Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṁ kārāpetvā
vadeti, āpatti omasavādena dukkaṭassa. akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno 1623Suddho hoti puggalo aññataraṁ pārājikaṁ dhammaṁ
tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, anajjhāpanno tañce suddhadiṭṭhi samāno okāsaṁ kārāpetvā
āpatti omasavādassa. akkosādhippāyo vadeti, āpatti omasavādassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 390

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, 1624Anāpatti— suddhe asuddhadiṭṭhissa, asuddhe


390 ummattakassa, ādikammikassāti. asuddhadiṭṭhissa, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 391

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā rājagahe viharati veḷuvane


kalandakanivāpe. tena kho pana samayena mettiyabhūmajakā bhikkhū 1.2.9. Dutiy
Dutiyaduṭṭhadosasikkhāpada
aduṭṭhadosasikkhāpada
gijjhakūṭā pabbatā orohantā addasaṃsu chagalakaṃ chakalakaṃ ( syā
. ) ajikāya vippaṭipajjantaṃ. disvāna evamāhaṃsu – ‘‘ handa mayaṃ,
āvuso, imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karoma. imaṃ Dutiy
Dutiyaduṭṭhadosasikkhāpada
aduṭṭhadosasikkhāpada aññabhāgiy
aññabhāgiyasikkhāpada
asikkhāpada (k
(kaṅkhāvitaraṇī)
aṅkhāvitaraṇī)
ajikaṃ mettiyaṃ nāma bhikkhuniṃ karoma. evaṃ mayaṃ
1626Tena samayena buddho bhagavā rājagahe viharati veḷuvane
voharissāma. pubbe mayaṃ, āvuso, dabbaṃ mallaputtaṃ sutena kalandakanivāpe. Tena kho pana samayena mettiyabhūmajakā
avocumhā. idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā bhikkhū gijjhakūṭā pabbatā orohantā addasaṁsu chagalakaṁ
vippaṭipajjanto ’’ ti. te taṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma chakalakaṁ (Sika, Sya1-3, Pa1) ajikāya vippaṭipajjantaṁ. Disvāna
akaṃsu. taṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ akaṃsu. te evamāhaṁsu— “handa mayaṁ, āvuso, imaṁ chagalakaṁ dabbaṁ
bhikkhūnaṃ ārocesuṃ – ‘‘ pubbe mayaṃ, āvuso, dabbaṃ mallaputtaṃ mallaputtaṁ nāma karoma. Imaṁ ajikaṁ mettiyaṁ nāma bhikkhuniṁ
sutena avocumhā. idāni pana amhehi sāmaṃ diṭṭho mettiyāya karoma. Evaṁ mayaṁ voharissāma. Pubbe mayaṁ, āvuso, dabbaṁ
bhikkhuniyā vippaṭipajjanto ’’ ti. bhikkhū evamāhaṃsu – ‘‘ māvuso, mallaputtaṁ sutena avocumhā. Idāni pana amhehi sāmaṁ diṭṭho
evaṃ avacuttha. nāyasmā dabbo mallaputto evaṃ karissatī ’’ ti. mettiyāya bhikkhuniyā vippaṭipajjanto”ti. Te taṁ chagalakaṁ dabbaṁ
mallaputtaṁ nāma akaṁsu. Taṁ ajikaṁ mettiyaṁ nāma bhikkhuniṁ
atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. atha kho akaṁsu. Te bhikkhūnaṁ ārocesuṁ— “pubbe mayaṁ, āvuso, dabbaṁ
391
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ mallaputtaṁ sutena avocumhā. Idāni pana amhehi sāmaṁ diṭṭho
sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi – ‘‘ mettiyāya bhikkhuniyā vippaṭipajjanto”ti. Bhikkhū evamāhaṁsu—
sarasi tvaṃ, dabba, evarūpaṃ kattā yathayime bhikkhū āhaṃsū ’’ ti? “māvuso, evaṁ avacuttha. Nāyasmā dabbo mallaputto evaṁ
‘‘ yathā maṃ, bhante, bhagavā jānātī ’’ ti. dutiyampi kho bhagavā … karissatī”ti.
pe … tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ
etadavoca – ‘‘ sarasi tvaṃ, dabba, evarūpaṃ kattā yathayime bhikkhū
1627Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha
āhaṃsū ’’ ti? ‘‘ yathā maṃ, bhante, bhagavā jānātī ’’ ti. ‘‘ na kho, kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṁghaṁ
dabba, dabbā evaṃ nibbeṭhenti. sace tayā kataṃ katanti vadehi, sace sannipātāpetvā āyasmantaṁ dabbaṁ mallaputtaṁ paṭipucchi—
tayā akataṃ akatanti vadehī ’’ ti. ‘‘ yato ahaṃ, bhante, jāto “sarasi tvaṁ, dabba, evarūpaṁ kattā yathayime bhikkhū āhaṁsū”ti?
nābhijānāmi supinantenapi methunadhammaṃ paṭisevitā, pageva “Yathā maṁ, bhante, bhagavā jānātī”ti. Dutiyampi kho bhagavā…pe…
jāgaro ’’ ti ! atha kho bhagavā bhikkhū āmantesi – ‘‘ tena hi, tatiyampi kho bhagavā āyasmantaṁ dabbaṁ mallaputtaṁ
bhikkhuve , ime bhikkhū anuyuñjathā ’’ ti. idaṃ vatvā bhagavā etadavoca— “sarasi tvaṁ, dabba, evarūpaṁ kattā yathayime bhikkhū
uṭṭhāyāsanā vihāraṃ pāvisi. āhaṁsū”ti? “Yathā maṁ, bhante, bhagavā jānātī”ti. “Na kho, dabba,
dabbā evaṁ nibbeṭhenti. Sace tayā kataṁ katanti vadehi, sace tayā
atha kho te bhikkhū mettiyabhūmajake bhikkhū anuyuñjiṃsu. te akataṁ akatanti vadehī”ti. “Yato ahaṁ, bhante, jāto nābhijānāmi
bhikkhūhi anuyuñjīyamānā bhikkhūnaṃ etamatthaṃ ārocesuṃ – ‘‘ supinantenapi methunadhammaṁ paṭisevitā, pageva jāgaro”ti. Atha
kho bhagavā bhikkhū āmantesi— “tena hi, bhikkhave, ime bhikkhū
anuyuñjathā”ti. Idaṁ vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.

kiṃ pana tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ 1628Atha kho te bhikkhū mettiyabhūmajake bhikkhū
anuyuñjiṁsu. Te bhikkhūhi anuyuñjīyamānā bhikkhūnaṁ etamatthaṁ
aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya
ārocesuṁ— “kiṁ pana tumhe, āvuso, āyasmantaṁ dabbaṁ
pārājikena dhammena anuddhaṃsethā ’’ ti? ‘‘ evamāvuso ’’ ti. ye te
mallaputtaṁ aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ
bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘
upādāya pārājikena dhammena anuddhaṁsethā”ti? “Evamāvuso”ti. Ye
kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ
te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ
“kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṁ dabbaṁ
upādāya pārājikena dhammena anuddhaṃsessantī ’’ ti ! atha kho te
mallaputtaṁ aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ
bhikkhū mettiyabhūmajake bhikkhū anekapariyāyena vigarahitvā
upādāya pārājikena dhammena anuddhaṁsessantī”ti.
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe,
bhikkhave, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci
desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā ’’ 1629Atha kho te bhikkhū mettiyabhūmajake bhikkhū
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … ‘‘
“saccaṁ kira tumhe, bhikkhave, dabbaṁ mallaputtaṁ aññabhāgiyassa
kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ
adhikaraṇassa kiñci desaṁ lesamattaṁ upādāya pārājikena dhammena
aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya
anuddhaṁsethā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
pārājikena dhammena anuddhaṃsessatha ! netaṃ, moghapurisā,
bhagavā…pe… “kathañhi nāma tumhe, moghapurisā, dabbaṁ
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ
mallaputtaṁ aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ
sikkhāpadaṃ uddiseyyātha –
upādāya pārājikena dhammena anuddhaṁsessatha. Netaṁ,
moghapurisā, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 392

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

392.‘‘yopana bhikkhu bhikkhuṃ duṭṭho doso appatīto 1630“Yo pana bhikkhu bhikkhuṁ duṭṭho doso appatīto
aññabhāgiyassaadhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ upādāya
pārājikena dhammena anuddhaṃseyya – ‘appeva nāma naṃ imamhā pārājikena dhammena anuddhaṁseyya— ‘appeva nāma naṁ imamhā
brahmacariyā cāveyya’nti. tato aparena samayena samanuggāhīyamāno brahmacariyā cāveyyan’ti. Tato aparena samayena
392
vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva
kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, taṁ adhikaraṇaṁ hoti koci deso lesamatto upādinno, bhikkhu ca
saṅghādiseso’’ti. dosaṁ patiṭṭhāti, saṁghādiseso”ti. (9:13)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 393

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

393 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1631Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

bhikkhunti aññaṃ bhikkhuṃ. 1632Bhikkhunti aññaṁ bhikkhuṁ.

duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto. 1633Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto
khilajāto.
appatītoti tena ca kopena, tena ca dosena, tāya ca anattamanatāya,
tāya ca anabhiraddhiyā appatīto hoti. 1634Appatītoti tena ca kopena, tena ca dosena, tāya ca
anattamanatāya, tāya ca anabhiraddhiyā appatīto hoti.
aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti
adhikaraṇaññabhāgiyaṃ vā. kathaṃ adhikaraṇaṃ adhikaraṇassa 1635Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṁ vā hoti
aññabhāgiyaṃ? vivādādhikaraṇaṃ anuvādādhikaraṇassa adhikaraṇaññabhāgiyaṁ vā. Kathaṁ adhikaraṇaṁ adhikaraṇassa
āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṃ. aññabhāgiyaṁ? Vivādādhikaraṇaṁ anuvādādhikaraṇassa
anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṁ.
vivādādhikaraṇassa aññabhāgiyaṃ. āpattādhikaraṇaṃ Anuvādādhikaraṇaṁ āpattādhikaraṇassa kiccādhikaraṇassa
393
kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa vivādādhikaraṇassa aññabhāgiyaṁ. Āpattādhikaraṇaṁ
aññabhāgiyaṃ. kiccādhikaraṇaṃ vivādādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa
anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ. evaṃ aññabhāgiyaṁ. Kiccādhikaraṇaṁ vivādādhikaraṇassa
adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ. anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṁ. Evaṁ
adhikaraṇaṁ adhikaraṇassa aññabhāgiyaṁ.
kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ? vivādādhikaraṇaṃ
vivādādhikaraṇassa tabbhāgiyaṃ. anuvādādhikaraṇaṃ 1636Kathaṁ
adhikaraṇaṁ adhikaraṇassa tabbhāgiyaṁ?
anuvādādhikaraṇassa tabbhāgiyaṃ. āpattādhikaraṇaṃ Vivādādhikaraṇaṁ vivādādhikaraṇassa tabbhāgiyaṁ.
āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyaṃ. Anuvādādhikaraṇaṁ anuvādādhikaraṇassa tabbhāgiyaṁ.
Āpattādhikaraṇaṁ āpattādhikaraṇassa siyā tabbhāgiyaṁ siyā
kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ? aññabhāgiyaṁ.
methunadhammapārājikāpatti adinnādānapārājikāpattiyā
manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā 1637Kathaṁ āpattādhikaraṇaṁ āpattādhikaraṇassa
aññabhāgiyā. adinnādānapārājikāpatti manussaviggahapārājikāpattiyā aññabhāgiyaṁ? Methunadhammapārājikāpatti
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā
aññabhāgiyā. manussaviggahapārājikāpatti uttarimanussadhammapārājikāpattiyā aññabhāgiyā.
Adinnādānapārājikāpatti manussaviggahapārājikāpattiyā
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
aññabhāgiyā. Manussaviggahapārājikāpatti
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
adinnādānapārājikāpattiyā aññabhāgiyā.
adinnādānapārājikāpattiyā aññabhāgiyā.
uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā
Uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā
adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā
adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā
aññabhāgiyā. evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa
aññabhāgiyā. Evaṁ āpattādhikaraṇaṁ āpattādhikaraṇassa
aññabhāgiyaṃ.
aññabhāgiyaṁ.
kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ?
methunadhammapārājikāpatti methunadhammapārājikāpattiyā 1638Kathaṁ āpattādhikaraṇaṁ āpattādhikaraṇassa
tabbhāgiyaṁ? Methunadhammapārājikāpatti
tabbhāgiyā. adinnādānapārājikāpatti adinnādānapārājikāpattiyā
methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti
tabbhāgiyā. manussaviggahapārājikāpatti
adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti
manussaviggahapārājikāpattiyā tabbhāgiyā.
manussaviggahapārājikāpattiyā tabbhāgiyā.
uttarimanussadhammapārājikāpatti
Uttarimanussadhammapārājikāpatti
uttarimanussadhammapārājikāpattiyā tabbhāgiyā. evaṃ
uttarimanussadhammapārājikāpattiyā tabbhāgiyā. Evaṁ
āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ.
āpattādhikaraṇaṁ āpattādhikaraṇassa tabbhāgiyaṁ.
kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyaṃ. evaṃ adhikaraṇaṃ
adhikaraṇassa tabbhāgiyaṃ. 1639Kiccādhikaraṇaṁ kiccādhikaraṇassa tabbhāgiyaṁ. Evaṁ
adhikaraṇaṁ adhikaraṇassa tabbhāgiyaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 394

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

394 . kiñci desaṃ lesamattaṃ upādāyāti leso nāma dasa lesā – jātileso 1640Kiñci desaṁ lesamattaṁ upādāyāti leso nāma dasa lesā—
, nāmaleso, gottaleso, liṅgaleso, āpattileso, pattaleso, cīvaraleso, jātileso, nāmaleso, gottaleso, liṅgaleso, āpattileso, pattaleso, cīvaraleso,
394
upajjhāyaleso, ācariyaleso, senāsanaleso. upajjhāyaleso, ācariyaleso, senāsanaleso.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 395

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

395 . jātileso nāma khattiyo diṭṭho hoti pārājikaṃ dhammaṃ


1641Jātileso nāma khattiyo diṭṭho hoti pārājikaṁ dhammaṁ
ajjhāpajjanto. aññaṃ khattiyaṃ passitvā codeti – ‘‘ khattiyo mayā
ajjhāpajjanto. Aññaṁ khattiyaṁ passitvā codeti— “khattiyo mayā
diṭṭho ettha ‘‘ pārājikaṃ dhammaṃ ajjhāpajjanto ’’ ti pāṭho ūno
diṭṭho ettha “pārājikaṁ dhammaṁ ajjhāpajjanto”ti pāṭho ūno maññe,
maññe , aṭṭhakathāyaṃ hi ‘‘ khattiyo mayā diṭṭho pārājikaṃ
aṭṭhakathāyaṁ hi “khattiyo mayā diṭṭho pārājikaṁ dhammaṁ
dhammaṃ ajjhāpajjanto ’’ ti dissati . pārājikaṃ dhammaṃ
ajjhāpajjanto”ti
ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ
. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi, asakyaputtiyosi,
uposatho vā pavāraṇā vā saṅghakammaṃ vā ’’ ti, āpatti vācāya,
natthi tayā saddhiṁ uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti,
395 vācāya saṅghādisesassa .
āpatti vācāya, vācāya saṁghādisesassa.
1642Brāhmaṇo diṭṭho hoti…pe… vesso diṭṭho hoti…pe… suddo
brāhmaṇo diṭṭho hoti … pe … vesso diṭṭho hoti … pe … suddo diṭṭho
diṭṭho hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ suddaṁ
hoti pārājikaṃ dhammaṃ ajjhāpajjanto. aññaṃ suddaṃ passitvā
passitvā codeti— “suddo mayā diṭṭho. Pārājikaṁ dhammaṁ
codeti – ‘‘ suddo mayā diṭṭho. pārājikaṃ dhammaṃ ajjhāpannosi ,
ajjhāpannosi, assamaṇosi, asakyaputtiyosi…pe… āpatti vācāya, vācāya
assamaṇosi, asakyaputtiyosi ’’… pe … āpatti vācāya, vācāya
saṁghādisesassa.
saṅghādisesassa .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 396

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

396.nāmaleso nāma buddharakkhito diṭṭho hoti…pe… dhammarakkhito 1643Nāmaleso nāma buddharakkhito diṭṭho hoti…pe…
diṭṭho hoti…pe… saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ dhammarakkhito diṭṭho hoti…pe… saṁgharakkhito diṭṭho hoti
ajjhāpajjanto . aññaṃ saṅgharakkhitaṃ passitvā codeti – pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ saṁgharakkhitaṁ passitvā
396 ‘‘saṅgharakkhito mayā diṭṭho. pārājikaṃ dhammaṃ ajjhāpannosi, codeti— “saṁgharakkhito mayā diṭṭho. Pārājikaṁ dhammaṁ
assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya ajjhāpannosi, assamaṇosi, asakyaputtiyosi…pe… āpatti vācāya, vācāya
saṅghādisesassa. saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 397

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

397.gottaleso nāma gotamo diṭṭho hoti…pe… moggallāno diṭṭho 1644Gottaleso nāma gotamo diṭṭho hoti…pe… moggallāno diṭṭho
hoti…pe… kaccāyano diṭṭho hoti…pe… vāsiṭṭho diṭṭho hoti pārājikaṃ hoti…pe… kaccāyano diṭṭho hoti…pe… vāsiṭṭho diṭṭho hoti pārājikaṁ
dhammaṃ ajjhāpajjanto. aññaṃ vāsiṭṭhaṃ passitvā codeti – ‘‘vāsiṭṭho dhammaṁ ajjhāpajjanto. Aññaṁ vāsiṭṭhaṁ passitvā codeti—
397
mayā diṭṭho. pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, “vāsiṭṭho mayā diṭṭho. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa. asakyaputtiyosi …pe… āpatti vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 398

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

398.liṅgaleso nāma dīgho diṭṭho hoti…pe… rasso diṭṭho hoti…pe… 1645Liṅgaleso nāma dīgho diṭṭho hoti…pe… rasso diṭṭho
kaṇho diṭṭho hoti…pe… odāto diṭṭho hoti pārājikaṃ dhammaṃ hoti…pe… kaṇho diṭṭho hoti…pe… odāto diṭṭho hoti pārājikaṁ
ajjhāpajjanto. aññaṃ odātaṃ passitvā codeti – ‘‘odāto mayā diṭṭho. dhammaṁ ajjhāpajjanto. Aññaṁ odātaṁ passitvā codeti— “odāto
398
pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… mayā diṭṭho. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
āpatti vācāya, vācāya saṅghādisesassa. asakyaputtiyosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 399

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

399 . āpattileso nāma lahukaṃ āpattiṃ āpajjanto diṭṭho hoti. tañce 1646Āpattilesonāma lahukaṁ āpattiṁ āpajjanto diṭṭho hoti.
pārājikena codeti – ‘‘ assamaṇosi, asakyaputtiyosi … pe … āpatti Tañce pārājikena codeti— “assamaṇosi, asakyaputtiyosi…pe… āpatti
399
vācāya, vācāya saṅghādisesassa . vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 400

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

400.pattaleso nāma lohapattadharo diṭṭho hoti…pe… sāṭakapattadharo 1647Pattalesonāma lohapattadharo diṭṭho hoti…pe…
diṭṭho hoti…pe… sumbhakapattadharo diṭṭho hoti pārājikaṃ sāṭakapattadharo diṭṭho hoti…pe… sumbhakapattadharo diṭṭho hoti
dhammaṃ ajjhāpajjanto. aññaṃ sumbhakapattadharaṃ passitvā pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ sumbhakapattadharaṁ
400 codeti – ‘‘sumbhakapattadharo mayā diṭṭho. pārājikaṃ dhammaṃ passitvā codeti— “sumbhakapattadharo mayā diṭṭho. Pārājikaṁ
ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, dhammaṁ ajjhāpannosi, assamaṇosi, asakyaputtiyosi…pe… āpatti
vācāya saṅghādisesassa. vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 401

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

401.cīvaraleso nāma paṃsukūliko diṭṭho hoti…pe… 1648Cīvaralesonāma paṁsukūliko diṭṭho hoti…pe…


gahapaticīvaradharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. gahapaticīvaradharo diṭṭho hoti pārājikaṁ dhammaṁ ajjhāpajjanto.
aññaṃ gahapaticīvaradharaṃ passitvā codeti – ‘‘gahapaticīvaradharo Aññaṁ gahapaticīvaradharaṁ passitvā codeti— “gahapaticīvaradharo
401
mayā diṭṭho. pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, mayā diṭṭho. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa. asakyaputtiyosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 402

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

402 . upajjhāyaleso nāma itthannāmassa saddhivihāriko diṭṭho hoti 1649Upajjhāyaleso nāma itthannāmassa saddhivihāriko diṭṭho
pārājikaṃ dhammaṃ ajjhāpajjanto. aññaṃ itthannāmassa hoti pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ itthannāmassa
saddhivihārikaṃ passitvā codeti – ‘‘ itthannāmassa saddhivihāriko saddhivihārikaṁ passitvā codeti— “itthannāmassa saddhivihāriko
402
mayā diṭṭho. pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, mayā diṭṭho. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
asakyaputtiyosi ’’… pe … āpatti vācāya, vācāya saṅghādisesassa . asakyaputtiyosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 403

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

403 . ācariyaleso nāma itthannāmassa antevāsiko diṭṭho hoti pārājikaṃ 1650Ācariyalesonāma itthannāmassa antevāsiko diṭṭho hoti
dhammaṃ ajjhāpajjanto. aññaṃ itthannāmassa antevāsikaṃ passitvā pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ itthannāmassa
codeti – ‘‘ itthannāmassa antevāsiko mayā diṭṭho. pārājikaṃ antevāsikaṁ passitvā codeti— “itthannāmassa antevāsiko mayā
403
dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi ’’… pe … āpatti diṭṭho. Pārājikaṁ dhammaṁ ajjhāpannosi, assamaṇosi,
vācāya, vācāya saṅghādisesassa . asakyaputtiyosi…pe… āpatti vācāya, vācāya saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 404

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

404 . senāsanaleso nāma itthannāmasenāsanavāsiko diṭṭho hoti 1651Senāsanalesonāma itthannāmasenāsanavāsiko diṭṭho hoti
pārājikaṃ dhammaṃ ajjhāpajjanto. aññaṃ pārājikaṁ dhammaṁ ajjhāpajjanto. Aññaṁ
itthannāmasenāsanavāsikaṃ passitvā codeti – ‘‘ itthannāmasenāsanavāsikaṁ passitvā codeti—
itthannāmasenāsanavāsiko mayā diṭṭho. pārājikaṃ dhammaṃ “itthannāmasenāsanavāsiko mayā diṭṭho. Pārājikaṁ dhammaṁ
404
ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṁ
uposatho vā pavāraṇā vā saṅghakammaṃ vā ’’ ti, āpatti vācāya, uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti, āpatti vācāya, vācāya
vācāya saṅghādisesassa . saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 405

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1652Pārājikena dhammenāti catunnaṁ aññatarena.


405 . pārājikena dhammenāti catunnaṃ aññatarena.
1653Anuddhaṁseyyāti codeti vā codāpeti vā.
anuddhaṃseyyāti codeti vā codāpeti vā.
1654Appevanāma naṁ imamhā brahmacariyā cāveyyanti
appeva nāma naṃ imamhā brahmacariyācāveyyanti bhikkhubhāvā bhikkhubhāvā cāveyyaṁ, samaṇadhammā cāveyyaṁ, sīlakkhandhā
cāveyyaṃ, samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, cāveyyaṁ, tapoguṇā cāveyyaṁ.
tapoguṇā cāveyyaṃ.
1655Tato aparena samayenāti yasmiṁ khaṇe anuddhaṁsito hoti,
tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti, taṃ taṁ khaṇaṁ taṁ layaṁ taṁ muhuttaṁ vītivatte.
khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.
1656Samanuggāhīyamānoti yena vatthunā anuddhaṁsito hoti
samanuggāhīyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ tasmiṁ vatthusmiṁ samanuggāhīyamāno.
vatthusmiṃ samanuggāhīyamāno.
405 1657Asamanuggāhīyamānoti na kenaci vuccamāno.
asamanuggāhīyamānoti na kenaci vuccamāno.
1658Adhikaraṇaṁ nāma cattāri adhikaraṇāni—
adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, vivādādhikaraṇaṁ, anuvādādhikaraṇaṁ, āpattādhikaraṇaṁ,
anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. kiccādhikaraṇaṁ.

kocideso lesamatto upādinnoti tesaṃ dasannaṃ lesānaṃ aññataro leso 1659Kocideso lesamatto upādinnoti tesaṁ lesānaṁ dasannaṁ
upādinno hoti. lesānaṁ (Sya1-3) aññataro leso upādinno hoti.

bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā 1660Bhikkhu ca dosaṁ patiṭṭhātīti tucchakaṁ mayā bhaṇitaṁ,
bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ. musā mayā bhaṇitaṁ, abhūtaṁ mayā bhaṇitaṁ, ajānantena mayā
bhaṇitaṁ.
saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti .
1661Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 406

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese


1662Bhikkhu saṁghādisesaṁ ajjhāpajjanto diṭṭho hoti,
saṅghādisesadiṭṭhi hoti. tañce pārājikena codeti – ‘‘ assamaṇosi,
saṁghādisese saṁghādisesadiṭṭhi hoti. Tañce pārājikena codeti—
asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā
“assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṁ uposatho vā
saṅghakammaṃ vā ’’ ti, evampi āpattaññabhāgiyaṃ hoti leso ca
pavāraṇā vā saṁghakammaṁ vā”ti, evampi āpattaññabhāgiyaṁ hoti
upādinno, āpatti vācāya, vācāya saṅghādisesassa .
leso ca upādinno, āpatti vācāya, vācāya saṁghādisesassa.
bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese
1663Bhikkhu saṁghādisesaṁ ajjhāpajjanto diṭṭho hoti,
thullaccayadiṭṭhi hoti … pe … pācittiyadiṭṭhi hoti … pāṭidesanīyadiṭṭhi
saṁghādisese thullaccayadiṭṭhi hoti…pe… pācittiyadiṭṭhi hoti…
hoti … dukkaṭadiṭṭhi hoti … dubbhāsitadiṭṭhi hoti. tañce pārājikena
pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti.
codeti – ‘‘ assamaṇosi ’’… pe … evampi āpattaññabhāgiyaṃ hoti leso
Tañce pārājikena codeti— “assamaṇosi…pe… evampi
ca upādinno, āpatti vācāya, vācāya saṅghādisesassa .
āpattaññabhāgiyaṁ hoti leso ca upādinno, āpatti vācāya, vācāya
saṁghādisesassa.
bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti thullaccaye
thullaccayadiṭṭhi hoti … pe … thullaccaye pācittiyadiṭṭhi hoti …
1664Bhikkhu thullaccayaṁ ajjhāpajjanto diṭṭho hoti thullaccaye
pāṭidesanīyadiṭṭhi hoti … dukkaṭadiṭṭhi hoti … dubbhāsitadiṭṭhi hoti
406 thullaccayadiṭṭhi hoti…pe… thullaccaye pācittiyadiṭṭhi hoti…
… saṅghādisesadiṭṭhi hoti. tañce pārājikena codeti – ‘‘ assamaṇosi ’’ …
pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi
pe … evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya,
hoti… saṁghādisesadiṭṭhi hoti. Tañce pārājikena codeti—
vācāya saṅghādisesassa .
“assamaṇosi…pe… evampi āpattaññabhāgiyaṁ hoti leso ca upādinno,
āpatti vācāya, vācāya saṁghādisesassa.
bhikkhu pācittiyaṃ … pe … pāṭidesanīyaṃ … dukkaṭaṃ …
dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi
1665Bhikkhu pācittiyaṁ…pe… pāṭidesanīyaṁ… dukkaṭaṁ…
hoti … pe … dubbhāsite saṅghādisesadiṭṭhi hoti … thullaccayadiṭṭhi
dubbhāsitaṁ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi
hoti … pācittiyadiṭṭhi hoti … pāṭidesanīyadiṭṭhi hoti … dukkaṭadiṭṭhi
hoti…pe… dubbhāsite saṁghādisesadiṭṭhi hoti… thullaccayadiṭṭhi
hoti. tañce pārājikena codeti – ‘‘ assamaṇosi, asakyaputtiyosi, natthi
hoti… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi
tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā ’’ ti,
hoti. Tañce pārājikena codeti— “assamaṇosi, asakyaputtiyosi, natthi
evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya,
tayā saddhiṁ uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti, evampi
vācāya saṅghādisesassa .
āpattaññabhāgiyaṁ hoti leso ca upādinno, āpatti vācāya, vācāya
saṁghādisesassa.
ekekaṃ mūlaṃ kātuna cakkaṃ bandhitabbaṃ .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 407

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1667Bhikkhu saṁghādisesaṁ ajjhāpajjanto diṭṭho hoti


bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
saṁghādisese saṁghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti—
saṅghādisesadiṭṭhi hoti. tañce pārājikena codāpeti – ‘‘ assamaṇosi ’’…
“assamaṇosi…pe… evampi āpattaññabhāgiyaṁ hoti leso ca upādinno,
pe … evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya,
āpatti vācāya, vācāya saṁghādisesassa.
vācāya saṅghādisesassa .

1668Bhikkhu saṁghādisesaṁ ajjhāpajjanto diṭṭho hoti,


bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese
saṁghādisese thullaccayadiṭṭhi hoti…pe… pācittiyadiṭṭhi hoti…
thullaccayadiṭṭhi hoti … pe … pācittiyadiṭṭhi hoti … pāṭidesanīyadiṭṭhi
pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti.
hoti … dukkaṭadiṭṭhi hoti … dubbhāsitadiṭṭhi hoti. tañce pārājikena
Tañce pārājikena codāpeti— “assamaṇosi…pe… evampi
codāpeti – ‘‘ assamaṇosi ’’… pe … evampi āpattaññabhāgiyaṃ hoti leso
āpattaññabhāgiyaṁ hoti leso ca upādinno, āpatti vācāya, vācāya
ca upādinno, āpatti vācāya, vācāya saṅghādisesassa .
saṁghādisesassa.
bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti thullaccaye
1669Bhikkhu thullaccayaṁ ajjhāpajjanto diṭṭho hoti thullaccaye
thullaccayadiṭṭhi hoti … pe … thullaccaye pācittiyadiṭṭhi hoti …
thullaccayadiṭṭhi hoti…pe… thullaccaye pācittiyadiṭṭhi hoti…
407 pāṭidesanīyadiṭṭhi hoti … dukkaṭadiṭṭhi hoti … dubbhāsitadiṭṭhi hoti
pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi
… saṅghādisesadiṭṭhi hoti. tañce pārājikena codāpeti – ‘‘ assamaṇosi
hoti… saṁghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti—
’’… pe … evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti
“assamaṇosi…pe… evampi āpattaññabhāgiyaṁ hoti leso ca upādinno,
vācāya, vācāya saṅghādisesassa .
āpatti vācāya, vācāya saṁghādisesassa.
bhikkhu pācittiyaṃ … pe … pāṭidesanīyaṃ … dukkaṭaṃ …
1670Bhikkhu pācittiyaṁ…pe… pāṭidesanīyaṁ… dukkaṭaṁ…
dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi
dubbhāsitaṁ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi
hoti … pe … dubbhāsite saṅghādisesadiṭṭhi hoti … thullaccayadiṭṭhi
hoti…pe… dubbhāsite saṁghādisesadiṭṭhi hoti… thullaccayadiṭṭhi
hoti … pācittiyadiṭṭhi hoti … pāṭidesanīyadiṭṭhi hoti … dukkaṭadiṭṭhi
hoti… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi
hoti. tañce pārājikena codāpeti – ‘‘ assamaṇosi , asakyaputtiyosi,
hoti. Tañce pārājikena codāpeti— “assamaṇosi, asakyaputtiyosi, natthi
natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā ’’ ti,
tayā saddhiṁ uposatho vā pavāraṇā vā saṁghakammaṁ vā”ti, evampi
evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya,
āpattaññabhāgiyaṁ hoti leso ca upādinno, āpatti vācāya, vācāya
vācāya saṅghādisesassa .
saṁghādisesassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 408

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti tathāsaññī codeti vā codāpeti vā, ummattakassa, 1671Anāpatti— tathāsaññī codeti vā codāpeti vā,
408 ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 409

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

409 . idaṃ vatthu cūḷava . 343 tena samayena buddho bhagavā


rājagahe viharati veḷuvane kalandakanivāpe. atha kho devadatto yena 1.2.10. Saṁghabhedasikkhāpada
kokāliko kaṭamodakatissako kaṭamorakatissako ( sī . syā . )
khaṇḍadeviyā putto samuddadatto tenupasaṅkami; upasaṅkamitvā Saṁghabhedasikkhāpada
kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ
etadavoca – ‘‘ etha mayaṃ, āvuso, samaṇassa gotamassa 1673Tena samayena buddho bhagavā rājagahe viharati veḷuvane
saṅghabhedaṃ karissāma cakkabheda ’’ nti . evaṃ vutte kokāliko kalandakanivāpe. 4V.343/1
devadattaṃ etadavoca – ‘‘ samaṇo kho, āvuso, gotamo mahiddhiko Atha kho devadatto yena kokāliko kaṭamodakatissako
mahānubhāvo. kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ kaṭamorakatissako (Si, Sya1-3, Pa1) khaṇḍadeviyā putto
karissāma cakkabheda ’’ nti ? ‘‘ etha mayaṃ, āvuso, samaṇaṃ samuddadatto tenupasaṅkami; upasaṅkamitvā kokālikaṁ
gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma – ‘ bhagavā, kaṭamodakatissakaṁ khaṇḍadeviyā puttaṁ samuddadattaṁ
bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa etadavoca— “etha mayaṁ, āvuso, samaṇassa gotamassa
pāsādikassa apacayassa vīriyārambhassa vīriyārabbhassa ( ka . ) saṁghabhedaṁ karissāma cakkabhedan”ti. Evaṁ vutte, kokāliko
vaṇṇavādī. imāni, bhante, pañca vatthūni anekapariyāyena devadattaṁ etadavoca— “samaṇo kho, āvuso, gotamo mahiddhiko
appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya mahānubhāvo. Kathaṁ mayaṁ samaṇassa gotamassa saṁghabhedaṁ
apacayāya vīriyārambhāya saṃvattanti. sādhu, bhante, bhikkhū karissāma cakkabhedan”ti? “Etha mayaṁ, āvuso, samaṇaṁ gotamaṁ
409 upasaṅkamitvā pañca vatthūni yācissāma— ‘bhagavā, bhante,
yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ
phuseyya. yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ sādiyeyya, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa
vajjaṃ naṃ phuseyya. yāvajīvaṃ paṃsukūlikā assu; yo pāsādikassa apacayassa vīriyārambhassa viriyārambhassa (Sya1-3,
gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. yāvajīvaṃ Pa1), vīriyārabbhassa (Chaka) vaṇṇavādī. Imāni, bhante, pañca
rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya
yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṁvattanti.
khādeyya, vajjaṃ naṃ phuseyyā ‘ ti. imāni samaṇo gotamo Sādhu, bhante, bhikkhū yāvajīvaṁ āraññikā assu; yo gāmantaṁ
nānujānissati. te mayaṃ imehi pañcahi vatthūhi janaṃ osareyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ piṇḍapātikā assu; yo
saññāpessāmāti. sakkā kho, āvuso, imehi pañcahi vatthūhi samaṇassa nimantanaṁ sādiyeyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ paṁsukūlikā
gotamassa saṅghabhedo kātuṃ cakkabhedo. lūkhapasannā hi, āvuso, assu; yo gahapaticīvaraṁ sādiyeyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ
manussā ’’ ti. rukkhamūlikā assu; yo channaṁ upagaccheyya, vajjaṁ naṁ phuseyya.
Yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ; yo macchamaṁsaṁ
atha kho devadatto sapariso yena bhagavā tenupasaṅkami; khādeyya, vajjaṁ naṁ phuseyyā’ti. Imāni samaṇo gotamo
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. nānujānissati. Te mayaṁ imehi pañcahi vatthūhi janaṁ
ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca – ‘‘ saññāpessāmāti. Sakkā kho, āvuso, imehi pañcahi vatthūhi samaṇassa
bhagavā, bhante, anekapariyāyena appicchassa … pe … gotamassa saṁghabhedo kātuṁ cakkabhedo. Lūkhapasannā
lūkhappasannā (Si, Sya1-3, Pa1 4V.343/1) hi, āvuso, manussā”ti.
1674Atha kho devadatto sapariso yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho devadatto bhagavantaṁ etadavoca—
vīriyārambhassa vaṇṇavādī. imāni, bhante, pañca vatthūni
“bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa
anekapariyāyena appicchatāya … pe … vīriyārambhāya saṃvattanti.
vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena
sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ
appicchatāya…pe… vīriyārambhāya saṁvattanti. Sādhu, bhante,
osareyya vajjaṃ naṃ phuseyya … pe … yāvajīvaṃ macchamaṃsaṃ na
bhikkhū yāvajīvaṁ āraññikā assu; yo gāmantaṁ osareyya vajjaṁ naṁ
khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā ’’ ti.
phuseyya…pe… yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ, yo
‘‘ alaṃ, devadatta, yo icchati āraññiko hotu, yo icchati gāmante
macchamaṁsaṁ khādeyya vajjaṁ naṁ phuseyyā”ti. “Alaṁ, devadatta,
viharatu; yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu;
yo icchati āraññiko hotu, yo icchati gāmante viharatu; yo icchati
yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu.
piṇḍapātiko hotu, yo icchati nimantanaṁ sādiyatu; yo icchati
aṭṭhamāse kho mayā, devadatta, rukkhamūlasenāsanaṃ anuññātaṃ,
paṁsukūliko hotu, yo icchati gahapaticīvaraṁ sādiyatu. Aṭṭhamāse
tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ asutaṃ aparisaṅkita ’’
kho mayā, devadatta, rukkhamūlasenāsanaṁ anuññātaṁ,
nti . atha kho devadatto – ‘‘ na bhagavā imāni pañca vatthūni
tikoṭiparisuddhaṁ macchamaṁsaṁ— adiṭṭhaṁ asutaṁ
anujānātī ’’ ti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ
aparisaṅkitan”ti. Atha kho devadatto— “na bhagavā imāni pañca
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
vatthūni anujānātī”ti haṭṭho udaggo sapariso uṭṭhāyāsanā
bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 410

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho devadatto sapariso rājagahaṃ pavisitvā pañcahi vatthūhi 1675Atha kho devadatto sapariso rājagahaṁ pavisitvā pañcahi
janaṃ saññāpesi – ‘‘ mayaṃ, āvuso, samaṇaṃ gotamaṃ vatthūhi janaṁ saññāpesi— “mayaṁ, āvuso, samaṇaṁ gotamaṁ
upasaṅkamitvā pañca vatthūni yācimhā – ‘ bhagavā, bhante, upasaṅkamitvā pañca vatthūni yācimhā— ‘bhagavā, bhante,
anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. imāni, bhante, pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante,
pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya
dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. sādhu, dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṁvattanti.
bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, Sādhu, bhante, bhikkhū yāvajīvaṁ āraññikā assu; yo gāmantaṁ
vajjaṃ naṃ phuseyya. yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ osareyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ piṇḍapātikā assu; yo
sādiyeyya, vajjaṃ naṃ phuseyya. yāvajīvaṃ paṃsukūlikā assu; yo nimantanaṁ sādiyeyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ paṁsukūlikā
gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. yāvajīvaṃ assu; yo gahapaticīvaraṁ sādiyeyya, vajjaṁ naṁ phuseyya. Yāvajīvaṁ
rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. rukkhamūlikā assu; yo channaṁ upagaccheyya, vajjaṁ naṁ phuseyya.
yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ Yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ; yo macchamaṁsaṁ
khādeyya, vajjaṃ naṃ phuseyyā ‘ ti. imāni samaṇo gotamo nānujānāti khādeyya, vajjaṁ naṁ phuseyyā’ti. Imāni samaṇo gotamo nānujānāti.
. te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā ’’ ti. tattha ye Te mayaṁ imehi pañcahi vatthūhi samādāya vattāmā”ti.
te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu – ‘‘ ime
410
kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo 1676Tattha ye te manussā assaddhā appasannā dubbuddhino te
bāhulliko bāhullāya cetetī ’’ ti. ye pana te manussā saddhā pasannā evamāhaṁsu— “ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino,
paṇḍitā byattā buddhimanto te ujjhāyanti khiyyanti vipācenti – ‘‘ samaṇo pana gotamo bāhulliko bāhullāya cetetī”ti. Ye pana te manussā
kathañhi nāma devadatto bhagavato saṅghabhedāya parakkamissati saddhā pasannā paṇḍitā byattā buddhimanto te ujjhāyanti khiyyanti
cakkabhedāyā ’’ ti ! assosuṃ kho bhikkhū tesaṃ manussānaṃ vipācenti— “kathañhi nāma devadatto bhagavato saṁghabhedāya
ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … parakkamissati cakkabhedāyā”ti.
pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma devadatto
saṅghabhedāya parakkamissati cakkabhedāyā ’’ ti ! atha kho te 1677Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
bhikkhū devadattaṃ anekapariyāyena vigarahitvā bhagavato khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, devadatta, ujjhāyanti khiyyanti vipācenti— “kathañhi nāma devadatto
saṅghabhedāya parakkamasi cakkabhedāyā ’’ ti? ‘‘ saccaṃ, bhagavā ’’ saṁghabhedāya parakkamissati cakkabhedāyā”ti.
ti. vigarahi buddho bhagavā … pe … ‘‘ kathañhi nāma tvaṃ,
moghapurisa, saṅghabhedāya parakkamissasi cakkabhedāya ! netaṃ, 1678Atha kho te bhikkhū devadattaṁ anekapariyāyena
moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – tvaṁ, devadatta, saṁghabhedāya parakkamasi cakkabhedāyā”ti?
“Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma
tvaṁ, moghapurisa, saṁghabhedāya parakkamissasi cakkabhedāya.
Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 411

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

411 . ‘‘ yo pana bhikkhu samaggassa saṅghassa bhedāya 1679“Yo pana bhikkhu samaggassa saṁghassa bhedāya
parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya parakkameyya, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya
paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo – ‘ paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo—
māyasmā samaggassa saṅghassa bhedāya parakkami, ‘māyasmā mā āyasmā (Si, Sya1-3) samaggassa saṁghassa bhedāya
bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi. parakkami, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya
sametāyasmā saṅghena . samaggo hi saṅgho sammodamāno paggayha aṭṭhāsi. Sametāyasmā saṁghena. Samaggo hi saṁgho
411
avivadamāno ekuddeso phāsu viharatī ‘ ti. evañca so bhikkhu sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca so
bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu
yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. yāvatatiyañce bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya.
samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce Yāvatatiyañce samanubhāsiyamāno taṁ paṭinissajjeyya paṭinissajeyya
paṭinissajjeyya, saṅghādiseso ’’ ti. (Si), iccetaṁ kusalaṁ; no ce paṭinissajjeyya, saṁghādiseso”ti. (10:14)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 412

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

412 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1680Yo


panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito. 1681Samaggo nāma saṁgho samānasaṁvāsako samānasīmāyaṁ
ṭhito.
bhedāya parakkameyyāti – ‘‘ kathaṃ ime nānā assu, vinā assu, vaggā
assū ’’ ti pakkhaṃ pariyesati, gaṇaṃ bandhati. 1682Bhedāya parakkameyyāti— “kathaṁ ime nānā assu, vinā
assu, vaggā assū”ti pakkhaṁ pariyesati, gaṇaṁ bandhati.
bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.
1683Bhedanasaṁvattanikaṁ vā adhikaraṇanti
samādāyāti ādāya. aṭṭhārasabhedakaravatthūni.

paggayhāti dīpeyya. 1684Samādāyāti ādāya.

tiṭṭheyyāti na paṭinissajjeyya. 1685Paggayhāti dīpeyya.


412
so bhikkhūti yo so saṅghabhedako bhikkhu. 1686Tiṭṭheyyāti na paṭinissajjeyya.

bhikkhūhīti aññehi bhikkhūhi. 1687So bhikkhūti yo so saṁghabhedako bhikkhu.

ye passanti, ye suṇanti, tehi vattabbo – ‘‘ māyasmā samaggassa 1688Bhikkhūhīti aññehi bhikkhūhi.


saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā
adhikaraṇaṃ samādāya paggayha aṭṭhāsi. sametāyasmā saṅghena . 1689Yepassanti, ye suṇanti, tehi vattabbo— “māyasmā
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu samaggassa saṁghassa bhedāya parakkami, bhedanasaṁvattanikaṁ vā
viharatī ’’ ti. dutiyampi vattabbo. tatiyampi vattabbo. sace adhikaraṇaṁ samādāya paggayha aṭṭhāsi. Sametāyasmā saṁghena.
paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Samaggo hi saṁgho sammodamāno avivadamāno ekuddeso phāsu
sutvā na vadanti , āpatti dukkaṭassa. so bhikkhu saṅghamajjhampi viharatī”ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace
ākaḍḍhitvā vattabbo – ‘‘ māyasmā samaggassa saṅghassa bhedāya paṭinissajjati, iccetaṁ kusalaṁ; no ce paṭinissajjati, āpatti dukkaṭassa.
parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṁghamajjhampi
paggayha aṭṭhāsi. sametāyasmā saṅghena . samaggo hi saṅgho ākaḍḍhitvā vattabbo— “māyasmā samaggassa saṁghassa bhedāya
sammodamāno avivadamāno ekuddeso phāsu viharatī ’’ ti. dutiyampi parakkami, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya
vattabbo. tatiyampi vattabbo. sace paṭinissajjati, iccetaṃ kusalaṃ; no paggayha aṭṭhāsi. Sametāyasmā saṁghena. Samaggo hi saṁgho
sammodamāno avivadamāno ekuddeso phāsu viharatī”ti. Dutiyampi
vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṁ kusalaṁ; no
ce paṭinissajjati, āpatti dukkaṭassa. so bhikkhu samanubhāsitabbo – ‘‘ ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu bhikkhu bhikkhūti (Si)
evañca pana, bhikkhave, samanubhāsitabbo. byattena bhikkhunā samanubhāsitabbo— “evañca pana, bhikkhave, samanubhāsitabbo.
paṭibalena saṅgho ñāpetabbo – Byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 413

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu samaggassa 1690‘Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
saṅghassa bhedāya parakkamati. so taṃ vatthuṃ na paṭinissajjati. samaggassa saṁghassa bhedāya parakkamati. So taṁ vatthuṁ na
yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ paṭinissajjati. Yadi saṁghassa pattakallaṁ, saṁgho itthannāmaṁ
samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti. bhikkhuṁ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu samaggassa 1691Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
saṅghassa bhedāya parakkamati. so taṃ vatthuṃ na paṭinissajjati. samaggassa saṁghassa bhedāya parakkamati. So taṁ vatthuṁ na
saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissajjati. Saṁgho itthannāmaṁ bhikkhuṁ samanubhāsati tassa
paṭinissaggāya. yassāyasmato khamati itthannāmassa bhikkhuno vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa
samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so
nakkhamati, so bhāseyya. tuṇhassa; yassa nakkhamati, so bhāseyya.
413
‘‘ dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ 1692Dutiyampi etamatthaṁ vadāmi…pe… tatiyampi
vadāmi – suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu etamatthaṁ vadāmi— suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo
samaggassa saṅghassa bhedāya parakkamati. so taṃ vatthuṃ na bhikkhu samaggassa saṁghassa bhedāya parakkamati. So taṁ vatthuṁ
paṭinissajjati. saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa na paṭinissajjati. Saṁgho itthannāmaṁ bhikkhuṁ samanubhāsati
vatthussa paṭinissaggāya. yassāyasmato khamati itthannāmassa tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa
bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so
tuṇhassa; yassa nakkhamati, so bhāseyya. tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa 1693Samanubhaṭṭho saṁghena itthannāmo bhikkhu tassa
paṭinissaggāya. khamati saṅghassa , tasmā tuṇhī, evametaṃ vatthussa paṭinissaggāya. Khamati saṁghassa, tasmā tuṇhī, evametaṁ
dhārayāmī ’’ ti. dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 414

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, 1694Ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā,
kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ kammavācāpariyosāne āpatti saṁghādisesassa. Saṁghādisesaṁ
ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā ajjhāpajjantassa ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā
414 paṭippassambhanti. paṭippassambhanti.

saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti . 1695Saṁghādisesoti…pe… tenapi vuccati saṁghādisesoti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 415

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1696Dhammakamme dhammakammasaññī na paṭinissajjati,


dhammakamme dhammakammasaññī na paṭinissajjati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

1697Dhammakamme vematiko na paṭinissajjati, āpatti


dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa .
saṁghādisesassa.
dhammakamme adhammakammasaññī na paṭinissajjati, āpatti
1698Dhammakamme adhammakammasaññī na paṭinissajjati,
saṅghādisesassa .
415 āpatti saṁghādisesassa.
adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
1699Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
adhammakamme vematiko, āpatti dukkaṭassa.
1700Adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1701Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 416

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, 1702Anāpatti— asamanubhāsantassa, paṭinissajjantassa,


416 khittacittassa, vedanāṭṭassa, ādikammikassāti. ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 417

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.11. Bhedān
Bhedānuv
uvattak
attakasikkhāpada
asikkhāpada

Bhedān
Bhedānuv
uvattak
attakasikkhāpada
asikkhāpada
tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe. tena kho pana samayena devadatto saṅghabhedāya 1704Tena samayena buddho bhagavā rājagahe viharati veḷuvane
parakkamati cakkabhedāya. bhikkhū evamāhaṃsu – ‘‘ adhammavādī kalandakanivāpe. Tena kho pana samayena devadatto saṁghabhedāya
devadatto, avinayavādī devadatto. kathañhi nāma devadatto parakkamati cakkabhedāya. Bhikkhū evamāhaṁsu— “adhammavādī
saṅghabhedāya parakkamissati cakkabhedāyā ’’ ti ! evaṃ vutte devadatto, avinayavādī devadatto. Kathañhi nāma devadatto
kokāliko kaṭamodakatissako khaṇḍadeviyā putto samuddadatto te saṁghabhedāya parakkamissati cakkabhedāyā”ti. Evaṁ vutte, kokāliko
bhikkhū etadavocuṃ – ‘‘ māyasmanto evaṃ avacuttha. dhammavādī kokāliko ca (Si) kaṭamodakatissako khaṇḍadeviyā putto samuddadatto
devadatto, vinayavādī devadatto. amhākañca devadatto chandañca samuddadatto ca (Si) te bhikkhū etadavocuṁ— “māyasmanto evaṁ
ruciñca ādāya voharati jānāti no bhāsati amhākaṃpetaṃ khamatī ’’ ti. avacuttha. Dhammavādī devadatto, vinayavādī devadatto. Amhākañca
ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ devadatto chandañca ruciñca ādāya voharati jānāti no bhāsati
417 kathañhi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa amhākampetaṁ khamatī”ti. Ye te bhikkhū appicchā…pe… te
anuvattakā bhavissanti vaggavādakā ’’ ti ! atha kho te bhikkhū te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū
anuvattake bhikkhū anekapariyāyena vigarahitvā bhagavato devadattassa saṁghabhedāya parakkamantassa anuvattakā bhavissanti
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira, bhikkhave, bhikkhū vaggavādakā”ti.
devadattassa saṅghabhedāya parakkamantassa anuvattakā honti
vaggavādakā ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … 1705Atha kho te bhikkhū te anuvattake bhikkhū
pe … ‘‘ kathañhi nāma te, bhikkhave, moghapurisā devadattassa anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā “saccaṁ kira, bhikkhave, bhikkhū devadattassa saṁghabhedāya
! netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, parakkamantassa anuvattakā honti vaggavādakā”ti? “Saccaṁ,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te,
bhikkhave, moghapurisā devadattassa saṁghabhedāya
parakkamantassa anuvattakā bhavissanti vaggavādakā. Netaṁ,
bhikkhave, appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave,
imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 418

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1706“Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā


418 . ‘‘ tasseva kho pana bhikkhussa bhikkhū honti anuvattakā
vaggavādakā eko vā dve vā tayo vā. Te evaṁ vadeyyuṁ—
vaggavādakā eko vā dve vā tayo vā. te evaṃ vadeyyuṃ – ‘
‘māyasmanto etaṁ bhikkhuṁ kiñci avacuttha. Dhammavādī ceso
māyasmanto etaṃ bhikkhuṃ kiñci avacuttha. dhammavādī ceso
bhikkhu, vinayavādī ceso bhikkhu. Amhākañceso bhikkhu chandañca
bhikkhu, vinayavādī ceso bhikkhu. amhākañceso bhikkhu chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṁ khamatī’ti,
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatī ‘ ti,
te bhikkhū bhikkhūhi evamassu vacanīyā— ‘māyasmanto mā
te bhikkhū bhikkhūhi evamassu vacanīyā – ‘ māyasmanto evaṃ
āyasmanto (Si, Sya1-3) evaṁ avacuttha, na ceso bhikkhu dhammavādī,
avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī,
na ceso bhikkhu vinayavādī, māyasmantānampi mā āyasmanto (Si,
418 māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ
Sya1-3) saṁghabhedo ruccittha, sametāyasmantānaṁ saṁghena,
saṅghena , samaggo hi saṅgho sammodamāno avivadamāno ekuddeso
samaggo hi saṁgho sammodamāno avivadamāno ekuddeso phāsu
phāsu viharatī ‘ ti. evañca te bhikkhū bhikkhūhi vuccamānā tatheva
viharatī’ti. Evañca te bhikkhū bhikkhūhi vuccamānā tatheva
paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā
paggaṇheyyuṁ, te bhikkhū bhikkhūhi yāvatatiyaṁ samanubhāsitabbā
tassa paṭinissaggāya. yāvatatiyañce samanubhāsiyamānā taṃ
tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṁ
paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ,
paṭinissajjeyyuṁ, iccetaṁ kusalaṁ, no ce paṭinissajjeyyuṁ,
saṅghādiseso ’’ ti.
saṁghādiseso”ti. (11:15)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 419

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

419 . tasseva kho panāti tassa saṅghabhedakassa bhikkhuno. 1707Tasseva kho panāti tassa saṁghabhedakassa bhikkhuno.

bhikkhū hontīti aññe bhikkhū honti. 1708Bhikkhū hontīti aññe bhikkhū honti.

anuvattakāti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko tepi 1709Anuvattakāti yaṁdiṭṭhiko so hoti yaṁkhantiko yaṁruciko
taṃdiṭṭhikā honti taṃkhantikā taṃrucikā. tepi taṁdiṭṭhikā honti taṁkhantikā taṁrucikā.

vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti. 1710Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. te evaṃ vadeyyuṃ 1711Ekovā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṁ
– ‘‘ māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso vadeyyuṁ— “māyasmanto etaṁ bhikkhuṁ kiñci avacuttha,
bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso
ruciñca ādāya voharati jānāti no bhāsati amhākaṃpetaṃ khamatī ‘ ti. bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati
amhākampetaṁ khamatī”ti.
te bhikkhūti ye te anuvattakā bhikkhū.
1712Te bhikkhūti ye te anuvattakā bhikkhū.
419
bhikkhūhīti aññehi bhikkhūhi.
1713Bhikkhūhīti aññehi bhikkhūhi.
ye passanti ye suṇanti tehi vattabbā – ‘‘ māyasmanto evaṃ avacuttha.
na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. 1714Ye passanti ye suṇanti tehi vattabbā— “māyasmanto evaṁ
māyasmantānampi saṅghabhedo ruccittha. sametāyasmantānaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī.
saṅghena . samaggo hi saṅgho sammodamāno avivadamāno ekuddeso Māyasmantānampi saṁghabhedo ruccittha. Sametāyasmantānaṁ
phāsu viharatī ’’ ti. dutiyampi vattabbā. tatiyampi vattabbā. sace saṁghena. Samaggo hi saṁgho sammodamāno avivadamāno ekuddeso
paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti phāsu viharatī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace
dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. te bhikkhū paṭinissajjanti, iccetaṁ kusalaṁ; no ce paṭinissajjanti, āpatti
saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘ māyasmanto evaṃ dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Te bhikkhū
avacuttha. na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. saṁghamajjhampi ākaḍḍhitvā vattabbā— “māyasmanto evaṁ
māyasmantānampi saṅghabhedo ruccittha. sametāyasmantānaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī.
saṅghena . samaggo hi saṅgho sammodamāno avivadamāno ekuddeso Māyasmantānampi saṁghabhedo ruccittha. Sametāyasmantānaṁ
phāsu viharatī ’’ ti. dutiyampi vattabbā. tatiyampi vattabbā. sace saṁghena. Samaggo hi saṁgho sammodamāno avivadamāno ekuddeso
paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti phāsu viharatī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace
dukkaṭassa. te bhikkhū samanubhāsitabbā. evañca pana, bhikkhave, paṭinissajjanti, iccetaṁ kusalaṁ; no ce paṭinissajjanti, āpatti
dukkaṭassa. Te bhikkhū samanubhāsitabbā. “Evañca pana, bhikkhave,
samanubhāsitabbā. Byattena bhikkhunā paṭibalena saṁgho
samanubhāsitabbā. byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
ñāpetabbo—

1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 420

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . itthannāmo ca itthanāmo ca bhikkhū 1715‘Suṇātume, bhante, saṁgho. Itthannāmo ca itthanāmo ca
itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā bhikkhū itthannāmassa bhikkhuno saṁghabhedāya parakkamantassa
vaggavādakā . te taṃ vatthuṃ na paṭinissajjanti. yadi saṅghassa anuvattakā vaggavādakā. Te taṁ vatthuṁ na paṭinissajjanti. Yadi
pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū saṁghassa pattakallaṁ, saṁgho itthannāmañca itthannāmañca
samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti. bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . itthannāmo ca itthannāmo ca bhikkhū 1716Suṇātu me, bhante, saṁgho. Itthannāmo ca itthannāmo ca
itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā bhikkhū itthannāmassa bhikkhuno saṁghabhedāya parakkamantassa
vaggavādakā. te taṃ vatthuṃ na paṭinissajjanti. saṅgho anuvattakā vaggavādakā. Te taṁ vatthuṁ na paṭinissajjanti. Saṁgho
itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa
paṭinissaggāya. yassāyasmato khamati itthannāmassa ca paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca
itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa itthannāmassa ca bhikkhūnaṁ samanubhāsanā tassa vatthussa
paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya. paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
420
‘‘ dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ 1717Dutiyampi etamatthaṁ vadāmi…pe… tatiyampi
vadāmi – suṇātu me, bhante, saṅgho . itthannāmo ca itthannāmo ca etamatthaṁ vadāmi— suṇātu me, bhante, saṁgho. Itthannāmo ca
bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṁghabhedāya
anuvattakā vaggavādakā. te taṃ vatthuṃ na paṭinissajjanti. saṅgho parakkamantassa anuvattakā vaggavādakā. Te taṁ vatthuṁ na
itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissajjanti. Saṁgho itthannāmañca itthannāmañca bhikkhū
paṭinissaggāya. yassāyasmato khamati itthannāmassa ca samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati
itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa itthannāmassa ca itthannāmassa ca bhikkhūnaṁ samanubhāsanā tassa
paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya. vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū 1718Samanubhaṭṭhā saṁghena itthannāmo ca itthannāmo ca


tassa vatthussa paṭinissaggāya. khamati saṅghassa , tasmā tuṇhī, bhikkhū tassa vatthussa paṭinissaggāya. Khamati saṁghassa, tasmā
evametaṃ dhārayāmī ’’ ti. tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 421

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, 1719Ñattiyādukkaṭaṁ, dvīhi kammavācāhi thullaccayā,


kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ kammavācāpariyosāne āpatti saṁghādisesassa. Saṁghādisesaṁ
ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā ajjhāpajjantānaṁ ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā
paṭippassambhanti. dve tayo ekato samanubhāsitabbā, taduttari na paṭippassambhanti. Dve tayo ekato samanubhāsitabbā, taduttari na
421
samanubhāsitabbā. samanubhāsitabbā.

saṅghādisesoti … pe … tenapi vuccati ‘‘ saṅghādiseso ’’ ti. 1720Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 422

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1721Dhammakamme dhammakammasaññī
dhammakamme dhammakammasaññī na paṭinissajjanti, āpatti dhammakammasaññino (Sika) na paṭinissajjanti, āpatti
saṅghādisesassa . saṁghādisesassa.

dhammakamme vematikā na paṭinissajjanti, āpatti saṅghādisesassa . 1722Dhammakamme vematikā na paṭinissajjanti, āpatti


saṁghādisesassa.
dhammakamme adhammakammasaññī na paṭinissajjanti, āpatti
saṅghādisesassa . 1723Dhammakamme adhammakammasaññī na paṭinissajjanti,
422
āpatti saṁghādisesassa.
adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
1724Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
adhammakamme vematikā, āpatti dukkaṭassa.
1725Adhammakamme vematikā, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1726Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 423

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti asamanubhāsantānaṃ, paṭinissajjantānaṃ, ummattakānaṃ, 1727Anāpatti— asamanubhāsantānaṁ, paṭinissajjantānaṁ,


423 khittacittānaṃ, vedanāṭṭānaṃ, ādikammikānanti. ummattakānaṁ, khittacittānaṁ, vedanāṭṭānaṁ, ādikammikānanti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 424

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.2.12. Dubbacasikkhāpada

tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Dubbacasikkhāpada


tena kho pana samayena āyasmā channo anācaraṃ ācarati. bhikkhū
1729Tena samayena buddho bhagavā kosambiyaṁ viharati
evamāhaṃsu – ‘‘ māvuso , channa, evarūpaṃ akāsi. netaṃ kappatī ’’ ghositārāme. Tena kho pana samayena āyasmā channo anācāraṁ
ti. so evaṃ vadeti – ‘‘ kiṃ nu kho nāma tumhe, āvuso, maṃ ācarati. Bhikkhū evamāhaṁsu— “māvuso channa, evarūpaṁ akāsi.
vattabbaṃ maññatha? ahaṃ kho nāma tumhe vadeyyaṃ. amhākaṃ Netaṁ kappatī”ti. So evaṁ vadeti— “kiṁ nu kho nāma tumhe, āvuso,
buddho amhākaṃ dhammo amhākaṃ ayyaputtena dhammo maṁ vattabbaṁ maññatha? Ahaṁ kho nāma tumhe vadeyyaṁ.
abhisamito. seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ Amhākaṁ buddho amhākaṁ dhammo amhākaṁ ayyaputtena dhammo
tiṇakaṭṭhapaṇṇakasaṭaṃ ( ka . ) ekato ussāreyya, seyyathā vā pana abhisamito. Seyyathāpi nāma mahāvāto vāyanto
nadī pabbateyyā saṅkhasevālapaṇakaṃ ekato ussāreyya , evameva tiṇakaṭṭhapaṇṇasaṭaṁ tiṇakaṭṭhapaṇṇakasaṭaṁ (Maka) ekato
tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussāreyya, seyyathā vā pana nadī pabbateyyā saṅkhasevālapaṇakaṁ
ussaritā . kiṃ nu kho nāma tumhe, āvuso, maṃ vattabbaṃ maññatha? ekato ussāreyya ussādeyya (Si, Sya1-3); evameva tumhe nānānāmā
ahaṃ kho nāma tumhe vadeyyaṃ ! amhākaṃ buddho amhākaṃ nānāgottā nānājaccā nānākulā pabbajitā ekato ussāritā. Kiṁ nu kho
424 dhammo amhākaṃ ayyaputtena dhammo abhisamito ’’ ti. ye te nāma tumhe, āvuso, maṁ vattabbaṁ maññatha? Ahaṁ kho nāma
bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ tumhe vadeyyaṁ. Amhākaṁ buddho amhākaṁ dhammo amhākaṁ
kathañhi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno ayyaputtena dhammo abhisamito”ti. Ye te bhikkhū appicchā…pe… te
attānaṃ avacanīyaṃ karissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā channo
channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ avacanīyaṁ
ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, channa, bhikkhūhi karissatī”ti.
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosī ’’ ti? ‘‘
saccaṃ bhagavā ’’ ti. vigarahi buddho bhagavā … pe … ‘‘ kathañhi
1730Atha kho te bhikkhū āyasmantaṁ channaṁ anekapariyāyena
nāma tvaṃ, moghapurisa, bhikkhūhi sahadhammikaṃ vuccamāno vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
attānaṃ avacanīyaṃ karissasi ! netaṃ, moghapurisa , appasannānaṃ tvaṁ, channa, bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ
vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ avacanīyaṁ karosī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
uddiseyyātha – bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa, bhikkhūhi
sahadhammikaṁ vuccamāno attānaṁ avacanīyaṁ karissasi. Netaṁ,
moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 425

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1731“Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu


425 . ‘‘ bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ
sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṁ karoti— ‘mā maṁ āyasmanto kiñci avacuttha kalyāṇaṁ
avacanīyaṃ karoti – ‘ mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṁ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṁ vā
vā pāpakaṃ vā, ahaṃpāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṁ vā, viramathāyasmanto mama vacanāyā’ti, so bhikkhu
pāpakaṃ vā, viramathāyasmanto mama vacanāyā ‘ ti, so bhikkhu bhikkhūhi evamassa vacanīyo— ‘māyasmā attānaṁ avacanīyaṁ akāsi,
bhikkhūhi evamassa vacanīyo – ‘ māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā vacanīyameva āyasmā (Sya1-3), vacanīyaṁ eva
vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadetu āyasmā (Pa1) attānaṁ karotu, āyasmāpi bhikkhū vadetu
425 sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. sahadhammena, bhikkhūpi āyasmantaṁ vakkhanti sahadhammena.
evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ Evaṁ saṁvaddhā saṁvaḍḍhā (Sya1-3) hi tassa bhagavato parisā
aññamaññavacanenaaññamaññavuṭṭhāpanenāti . evañca so bhikkhuṃ yadidaṁ aññamaññavacanena aññamaññavuṭṭhāpanenā’ti. Evañca so
bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu
yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. yāvatatiyañce bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya.
samanubhāsīyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce Yāvatatiyañce samanubhāsiyamāno samanubhāsiyamāno (Si, Sya1-3,
paṭinissajjeyya, saṅghādiseso ’’ ti. Pa1) taṁ paṭinissajjeyya, iccetaṁ kusalaṁ; no ce paṭinissajjeyya,
saṁghādiseso”ti. (12:16)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 426

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1732Bhikkhū paneva dubbacajātiko hotīti dubbaco hoti


426 . bhikkhū paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo
dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṁ.
appadakkhiṇaggāhī anusāsaniṃ.
1733Uddesapariyāpannesusikkhāpadesūti
uddesapariyāpannesu sikkhāpadesūti pātimokkhapariyāpannesu pātimokkhapariyāpannesu sikkhāpadesu.
sikkhāpadesu.
1734Bhikkhūhīti aññehi bhikkhūhi.
bhikkhūhīti aññehi bhikkhūhi.
1735Sahadhammikaṁ nāma yaṁ bhagavatā paññattaṁ
sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sikkhāpadaṁ, etaṁ sahadhammikaṁ nāma.
sahadhammikaṃ nāma.
1736Tena vuccamāno attānaṁ avacanīyaṁ karoti— “mā maṁ
tena vuccamāno attānaṃ avacanīyaṃ karoti – ‘‘ mā maṃ āyasmanto āyasmanto kiñci avacuttha kalyāṇaṁ vā pāpakaṁ vā,
kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahaṃpāyasmante na kiñci ahampāyasmante na kiñci vakkhāmi kalyāṇaṁ vā pāpakaṁ vā.
vakkhāmi kalyāṇaṃ vā pāpakaṃ vā. viramathāyasmanto mama Viramathāyasmanto mama vacanāyā”ti.
426 vacanāyā ’’ ti.
1737So bhikkhūti yo so dubbacajātiko bhikkhu.
so bhikkhūti yo so dubbacajātiko bhikkhu.
1738Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti tehi
bhikkhūhīti aññehi bhikkhūhi. ye passanti ye suṇanti tehi vattabbo – ‘‘ vattabbo— “māyasmā attānaṁ avacanīyaṁ akāsi. Vacanīyameva
māyasmā attānaṃ avacanīyaṃ akāsi. vacanīyameva āyasmā attānaṃ āyasmā attānaṁ karotu. Āyasmāpi bhikkhū vadetu sahadhammena,
karotu. āyasmāpi bhikkhū vadetu sahadhammena, bhikkhūpi bhikkhūpi āyasmantaṁ vakkhanti sahadhammena. Evaṁ saṁvaddhā
āyasmantaṃ vakkhanti sahadhammena. evaṃ saṃvaddhā hi tassa hi tassa bhagavato parisā yadidaṁ aññamaññavacanena
bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā”ti. Dutiyampi vattabbo. Tatiyampi vattabbo.
aññamaññavuṭṭhāpanenā ’’ ti. dutiyampi vattabbo. tatiyampi Sace paṭinissajjati, iccetaṁ kusalaṁ; no ce paṭinissajjati, āpatti
vattabbo. sace paṭinissajjati , iccetaṃ kusalaṃ; no ce paṭinissajjati, dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu
āpatti dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. so bhikkhu saṁghamajjhampi ākaḍḍhitvā vattabbo— “māyasmā attānaṁ
saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘ māyasmā attānaṃ avacanīyaṁ akāsi…pe… aññamaññavuṭṭhāpanenā”ti. Dutiyampi
avacanīyaṃ akāsi … pe … aññamaññavuṭṭhāpanenā ’’ ti. dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṁ kusalaṁ; no
vattabbo. tatiyampi vattabbo. sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo.
ce paṭinissajjati, āpatti dukkaṭassa. so bhikkhu samanubhāsitabbo. “Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā
paṭibalena saṁgho ñāpetabbo—
evañca pana, bhikkhave, samanubhāsitabbo. byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo –
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 427

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu bhikkhūhi 1739‘Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. so taṃ bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ avacanīyaṁ karoti. So
vatthuṃ na paṭinissajjati. yadi saṅghassa pattakallaṃ, saṅgho taṁ vatthuṁ na paṭinissajjati. Yadi saṁghassa pattakallaṁ, saṁgho
itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa itthannāmaṁ bhikkhuṁ samanubhāseyya tassa vatthussa
paṭinissaggāya. esā ñatti. paṭinissaggāya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu bhikkhūhi 1740Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. so taṃ bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ avacanīyaṁ karoti. So
vatthuṃ na paṭinissajjati. saṅgho itthannāmaṃ bhikkhuṃ taṁ vatthuṁ na paṭinissajjati. Saṁgho itthannāmaṁ bhikkhuṁ
samanubhāsati tassa vatthussa paṭinissaggāya. yassāyasmato khamati samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati
itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa
paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya. paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.
427
‘‘ dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ 1741Dutiyampi etamatthaṁ vadāmi…pe… tatiyampi
vadāmi – ‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu etamatthaṁ vadāmi— suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo
bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. so bhikkhu bhikkhūhi sahadhammikaṁ vuccamāno attānaṁ avacanīyaṁ
taṃ vatthuṃ na paṭinissajjati. saṅgho itthannāmaṃ bhikkhuṃ karoti. So taṁ vatthuṁ na paṭinissajjati. Saṁgho itthannāmaṁ
samanubhāsati tassa vatthussa paṭinissaggāya. yassāyasmato khamati bhikkhuṁ samanubhāsati tassa vatthussa paṭinissaggāya.
itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa
paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya. vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘ samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa 1742Samanubhaṭṭho saṁghena itthannāmo bhikkhu tassa
paṭinissaggāya. khamati saṅghassa , tasmā tuṇhī, evametaṃ vatthussa paṭinissaggāya. Khamati saṁghassa, tasmā tuṇhī, evametaṁ
dhārayāmī ’’ ti. dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 428

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, 1743Ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā,
kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ kammavācāpariyosāne āpatti saṁghādisesassa. Saṁghādisesaṁ
ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā ajjhāpajjantassa ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā
428 paṭippassambhanti. paṭippassambhanti.

saṅghādisesoti … pe … tenapi vuccati saṅghādisesoti . 1744Saṁghādisesoti…pe… tenapi vuccati “saṁghādiseso”ti.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 429

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1745Dhammakamme dhammakammasaññī na paṭinissajjati,


dhammakamme dhammakammasaññī na paṭinissajjati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

1746Dhammakamme vematiko na paṭinissajjati, āpatti


dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa .
saṁghādisesassa.
dhammakamme adhammakammasaññī na paṭinissajjati, āpatti
1747Dhammakamme adhammakammasaññī na paṭinissajjati,
saṅghādisesassa .
429 āpatti saṁghādisesassa.
adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
1748Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
adhammakamme vematiko, āpatti dukkaṭassa.
1749Adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1750Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 430

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, 1751Anāpatti— asamanubhāsantassa, paṭinissajjantassa,


430 ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 431

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

431 . idaṃ vatthu cūḷava . 21 tena samayena buddho bhagavā


sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana 1.2.13. Kuladūsak
Kuladūsakasikkhāpada
asikkhāpada
samayena assajipunabbasukā nāma nāma bhikkhū ( ka . ) kīṭāgirismiṃ
āvāsikā honti alajjino pāpabhikkhū. te cūḷava . 293 evarūpaṃ Kuladūsak
Kuladūsakasikkhāpada
asikkhāpada
anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi , siñcantipi
siñcāpentipi , ocinantipi ocināpentipi , ganthentipi ganthāpentipi , 1753Tena samayena buddho bhagavā sāvatthiyaṁ viharati
ekatovaṇṭikamālaṃ karontipi kārāpentipi , ubhatovaṇṭikamālaṃ jetavane anāthapiṇḍikassa ārāme. 4V.21/14V.293/1
karontipi kārāpentipi , mañjarikaṃ karontipi kārāpentipi , vidhūtikaṃ Tena kho pana samayena assajipunabbasukā nāma nāma bhikkhū
karontipi kārāpentipi , vaṭaṃsakaṃ karontipi kārāpentipi , āveḷaṃ (Sika, Maka) kīṭāgirismiṁ āvāsikā honti alajjino pāpabhikkhū. Te
karontipi kārāpentipi , uracchadaṃ karontipi kārāpentipi . te evarūpaṁ anācāraṁ ācaranti— mālāvacchaṁ ropentipi ropāpentipi,
kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi
ekatovaṇṭikamālaṃ harantipi harāpentipi , ubhatovaṇṭikamālaṃ ganthāpentipi, ekatovaṇṭikamālaṁ karontipi kārāpentipi,
harantipi harāpentipi , mañjarikaṃ harantipi harāpentipi , vidhūtikaṃ ubhatovaṇṭikamālaṁ karontipi kārāpentipi, mañjarikaṁ karontipi
harantipi harāpentipi , vaṭaṃsakaṃ harantipi harāpentipi , āveḷaṃ kārāpentipi, vidhūtikaṁ karontipi kārāpentipi, vaṭaṁsakaṁ karontipi
harantipi harāpentipi , uracchadaṃ harantipi harāpentipi . te kulitthīhi kārāpentipi, āveḷaṁ karontipi kārāpentipi, uracchadaṁ karontipi
kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ kārāpentipi. Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ
431 kulasuṇhānaṁ kuladāsīnaṁ ekatovaṇṭikamālaṁ harantipi harāpentipi,
ekabhājanepi bhuñjanti , ekathālakepi pivanti , ekāsanepi nisīdanti ,
ekamañcepi tuvaṭṭenti , ekattharaṇāpi tuvaṭṭenti , ekapāvuraṇāpi ubhatovaṇṭikamālaṁ harantipi harāpentipi, mañjarikaṁ harantipi
tuvaṭṭenti , ekattharaṇapāvuraṇāpi tuvaṭṭenti , vikālepi bhuñjanti , harāpentipi, vidhūtikaṁ harantipi harāpentipi, vaṭaṁsakaṁ harantipi
majjampi pivanti , mālāgandhavilepanampi dhārenti , naccantipi harāpentipi, āveḷaṁ harantipi harāpentipi, uracchadaṁ harantipi
gāyantipi vādentipi lāsentipi , naccantiyāpi naccanti , naccantiyāpi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi
gāyanti , naccantiyāpi vādenti , naccantiyāpi lāsenti , gāyantiyāpi kuladāsīhi saddhiṁ ekabhājanepi bhuñjanti, ekathālakepi pivanti,
naccanti , gāyantiyāpi gāyanti , gāyantiyāpi vādenti , gāyantiyāpi ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti,
lāsenti , vādentiyāpi naccanti , vādentiyāpi gāyanti , vādentiyāpi ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi
vādenti , vādentiyāpi lāsenti , lāsentiyāpi naccanti , lāsentiyāpi gāyanti bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti,
, lāsentiyāpi vādenti , lāsentiyāpi lāsenti . aṭṭhapadepi kīḷanti , naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti,
dasapadepi kīḷanti , ākāsepi kīḷanti , parihārapathepi kīḷanti , naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti,
santikāyapi kīḷanti , khalikāyapi kīḷanti , ghaṭikāyapi kīḷanti , gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti,
salākahatthenapi kīḷanti , akkhenapi kīḷanti , paṅgacīrenapi kīḷanti , gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti,
vaṅkakenapi kīḷanti , mokkhacikāyapi kīḷanti , ciṅgulakenapi kīḷanti , vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti,
pattāḷhakenapi kīḷanti , rathakenapi kīḷanti , dhanukenapi kīḷanti , lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; 4V.21/
akkharikāyapi kīḷanti , manesikāyapi kīḷanti , yathāvajjenapi kīḷanti . 14V.293/1; 24Mn.161/1; 25Cn.2.127/1 aṭṭhapadepi kīḷanti, dasapadepi
kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti,
khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti,
akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti,
mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti,
hatthismimpi sikkhanti , assasmimpi sikkhanti , rathasmimpi sikkhanti
rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti,
, dhanusmimpi sikkhanti , tharusmimpi sikkhanti , hatthissapi purato
manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti,
dhāvanti , assassapi purato dhāvanti , rathassapi purato purato
assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti,
dhāvanti ( syā . ) dhāvantipi ādhāvantipi , usseḷentipi , apphoṭentipi ,
tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato
nibbujjhantipi , muṭṭhīhipi yujjhanti , raṅgamajjhepi saṅghāṭiṃ
dhāvanti, rathassapi purato purato dhāvanti (Si, Sya1-3, Pa1)
pattharitvā naccakiṃ naccantiṃ ( sī . syā . ) evaṃ vadanti – idha ,
dhāvantipi ādhāvantipi, usseḷentipi, apphoṭentipi, nibbujjhantipi,
bhagini , naccassūti , nalāṭikampi denti , vividhampi anācāraṃ
muṭṭhīhipi yujjhanti, raṅgamajjhepi saṅghāṭiṁ pattharitvā naccakiṁ
ācaranti.
naccantiṁ (Si, Sya1-3) evaṁ vadanti— “idha, bhagini, naccassū”ti,
nalāṭikampi denti, vividhampi anācāraṁ ācaranti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 432

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃvuṭṭho 1754Tena kho pana samayena aññataro bhikkhu kāsīsu
sāvatthiṃ gacchanto bhagavantaṃ dassanāya, yena kīṭāgiri tadavasari. vassaṁvuṭṭho sāvatthiṁ gacchanto bhagavantaṁ dassanāya, yena
atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiri tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṁ nivāsetvā
kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena pattacīvaramādāya kīṭāgiriṁ piṇḍāya pāvisi pāsādikena abhikkantena
ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu paṭikkantena ālokitena vilokitena samiñjitena pasāritena
iriyāpathasampanno. manussā taṃ bhikkhuṃ passitvā evamāhaṃsu – okkhittacakkhu iriyāpathasampanno. Manussā taṁ bhikkhuṁ passitvā
‘‘ kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya? evamāhaṁsu— “kvāyaṁ abalabalo viya mandamando viya
ko imassa upagatassa piṇḍakaṃ dassati? amhākaṃ pana ayyā bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakaṁ dassati?
assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā Amhākaṁ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā
ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. tesaṃ kho mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā
nāma piṇḍo dātabbo ’’ ti. pubbabhāsino. Tesaṁ kho nāma piṇḍo dātabbo”ti.

addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya 1755Addasā kho aññataro upāsako taṁ bhikkhuṁ kīṭāgirismiṁ
carantaṃ. disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā piṇḍāya carantaṁ. Disvāna yena so bhikkhu tenupasaṅkami;
taṃ bhikkhuṃ abhivādetvā etadavoca – ‘‘ api, bhante, piṇḍo labbhatī upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā etadavoca— “api, bhante,
’’ ti? ‘‘ na kho, āvuso, piṇḍo labbhatī ’’ ti. ‘‘ ehi, bhante, gharaṃ piṇḍo labbhatī”ti? “Na kho, āvuso, piṇḍo labbhatī”ti. “Ehi, bhante,
432
gamissāmā ’’ ti. atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā gharaṁ gamissāmā”ti. Atha kho so upāsako taṁ bhikkhuṁ gharaṁ
bhojetvā etadavoca – ‘‘ kahaṃ, bhante, ayyo gamissatī ’’ ti? ‘‘ netvā bhojetvā etadavoca— “kahaṁ, bhante, ayyo gamissatī”ti?
sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā ’’ ti. ‘‘ “Sāvatthiṁ kho ahaṁ, āvuso, gamissāmi bhagavantaṁ dassanāyā”ti.
tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca “Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca
vadehi – ‘ duṭṭho, bhante, kīṭāgirismiṃ āvāso. assajipunabbasukā vadehi— ‘duṭṭho, bhante, kīṭāgirismiṁ āvāso. Assajipunabbasukā
nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. te evarūpaṃ nāma kīṭāgirismiṁ āvāsikā alajjino pāpabhikkhū. Te evarūpaṁ
anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi anācāraṁ ācaranti— mālāvacchaṁ ropentipi ropāpentipi, siñcantipi
siñcāpentipi … pe … vividhampi anācāraṃ ācaranti. yepi te, bhante, siñcāpentipi…pe… vividhampi anācāraṁ ācaranti. Yepi te, bhante,
manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā manussā pubbe saddhā ahesuṁ pasannā tepi etarahi assaddhā
appasannā. yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi appasannā. Yānipi tāni saṁghassa pubbe dānapathāni tānipi etarahi
upacchinnāni. riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. sādhu, upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. Sādhu,
bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ bhante, bhagavā kīṭāgiriṁ bhikkhū pahiṇeyya yathāyaṁ kīṭāgirismiṁ
āvāso saṇṭhaheyyā ’’’ ti. āvāso saṇṭhaheyyā’ ”ti.

evamāvusoti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi 1756“Evamāvuso”ti kho so bhikkhu tassa upāsakassa paṭissutvā
tena pakkāmi. anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṁ
anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā
bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Āciṇṇaṁ kho panetaṁ
ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ
buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ
abhivādetvā ekamantaṃ nisīdi. āciṇṇaṃ kho panetaṃ buddhānaṃ
paṭisammodituṁ. Atha kho bhagavā taṁ bhikkhuṁ etadavoca—
bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. atha
“kacci, bhikkhu, khamanīyaṁ kacci yāpanīyaṁ, kaccisi
kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘ kacci, bhikkhu,
appakilamathena addhānaṁ āgato, kuto ca tvaṁ, bhikkhu,
khamanīyaṃ kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ
āgacchasī”ti? “Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā.
āgato, kuto ca tvaṃ bhikkhu āgacchasī ’’ ti? ‘‘ khamanīyaṃ, bhagavā,
Appakilamathena cāhaṁ, bhante, addhānaṁ āgato. Idhāhaṁ, bhante,
yāpanīyaṃ, bhagavā. appakilamathena cāhaṃ, bhante, addhānaṃ
kāsīsu vassaṁvuṭṭho sāvatthiṁ āgacchanto bhagavantaṁ dassanāya
āgato. idhāhaṃ, bhante, kāsīsu vassaṃvuṭṭho sāvatthiṃ āgacchanto
yena kīṭāgiri tadavasariṁ. Atha khvāhaṁ, bhante, pubbaṇhasamayaṁ
bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. atha khvāhaṃ,
nivāsetvā pattacīvaramādāya kīṭāgiriṁ piṇḍāya pāvisiṁ. Addasā kho
bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ
maṁ, bhante, aññataro upāsako kīṭāgirismiṁ piṇḍāya carantaṁ.
piṇḍāya pāvisiṃ. addasā kho maṃ, bhante, aññataro upāsako
Disvāna yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā
kīṭāgirismiṃ piṇḍāya carantaṃ. disvāna yenāhaṃ tenupasaṅkami;
etadavoca— ‘api, bhante, piṇḍo labbhatī’ti? ‘Na kho, āvuso, piṇḍo
upasaṅkamitvā maṃ abhivādetvā etadavoca – ‘ api, bhante, piṇḍo
labbhatī’ti. ‘Ehi, bhante, gharaṁ gamissāmā’ti. Atha kho, bhante, so
labbhatī ‘ ti? ‘ na kho, āvuso, piṇḍo labbhatī ‘ ti. ‘ ehi, bhante, gharaṃ
upāsako maṁ gharaṁ netvā bhojetvā etadavoca— ‘kahaṁ, bhante,
gamissāmā ‘ ti. atha kho, bhante, so upāsako maṃ gharaṃ netvā
ayyo gamissatī’ti? ‘Sāvatthiṁ kho ahaṁ, āvuso, gamissāmi
bhojetvā etadavoca – ‘ kahaṃ, bhante, ayyo gamissasī ’ ti? ‘ sāvatthiṃ
bhagavantaṁ dassanāyā’ti. Tena hi, bhante, mama vacanena
kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā ‘ ti. tena hi,
bhagavato pāde sirasā vanda, evañca vadehi— ‘duṭṭho, bhante,
bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi –
kīṭāgirismiṁ āvāso, assajipunabbasukā nāma kīṭāgirismiṁ āvāsikā
‘ duṭṭho, bhante, kīṭāgirismiṃ āvāso, assajipunabbasukā nāma
alajjino pāpabhikkhū. Te evarūpaṁ anācāraṁ ācaranti—
kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. te evarūpaṃ anācāraṃ
mālāvacchaṁ ropentipi ropāpentipi, siñcantipi siñcāpentipi…pe…
ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi
vividhampi anācāraṁ ācaranti. Yepi te, bhante, manussā pubbe saddhā
… pe … vividhampi anācāraṃ ācaranti. yepi te, bhante, manussā
ahesuṁ pasannā tepi etarahi assaddhā appasannā, yānipi tāni
pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā,
saṁghassa pubbe dānapathāni tānipi etarahi upacchinnāni, riñcanti
yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni,
pesalā bhikkhū nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā
riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. sādhu, bhante,
kīṭāgiriṁ bhikkhū pahiṇeyya yathāyaṁ kīṭāgirismiṁ āvāso
bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso
saṇṭhaheyyā’ti. Tato ahaṁ, bhagavā, āgacchāmī”ti.
saṇṭhaheyyā ‘ ti. tato ahaṃ, bhagavā, āgacchāmī ’’ ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 433

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ 1757Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
sannipātāpetvā bhikkhū paṭipucchi – ‘‘ saccaṃ kira, bhikkhave, bhikkhusaṁghaṁ sannipātāpetvā bhikkhū paṭipucchi— “saccaṁ kira,
assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te bhikkhave, assajipunabbasukā nāma kīṭāgirismiṁ āvāsikā alajjino
evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, pāpabhikkhū te evarūpaṁ anācāraṁ ācaranti— mālāvacchaṁ
siñcantipi siñcāpentipi … pe … vividhampi anācāraṃ ācaranti, yepi te, ropentipi ropāpentipi, siñcantipi siñcāpentipi…pe… vividhampi
bhikkhave, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi anācāraṁ ācaranti, yepi te, bhikkhave, manussā pubbe saddhā ahesuṁ
assaddhā appasannā; yānipi tāni saṅghassa pubbe dānapathāni tānipi pasannā tepi etarahi assaddhā appasannā; yānipi tāni saṁghassa
etarahi upacchinnāni; riñcanti pesalā bhikkhū nivasanti pāpabhikkhū ’’ pubbe dānapathāni tānipi etarahi upacchinnāni; riñcanti pesalā
ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … ‘‘ bhikkhū nivasanti pāpabhikkhū”ti? “Saccaṁ, bhagavā”ti. Vigarahi
kathañhi nāma te, bhikkhave, moghapurisā evarūpaṃ anācāraṃ buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā
ācarissanti – mālāvacchaṃ ropessantipi ropāpessantipi, sañcissantipi evarūpaṁ anācāraṁ ācarissanti— mālāvacchaṁ ropessantipi
siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ropāpessantipi, sañcissantipi siñcāpessantipi, ocinissantipi
ganthāpessantipi, ekatovaṇṭikamālaṃ karissantipi kārāpessantipi, ocināpessantipi, ganthissantipi ganthāpessantipi, ekatovaṇṭikamālaṁ
ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṁ karissantipi
karissantipi kārāpessantipi, vidhūtikaṃ karissantipi kārāpessantipi, kārāpessantipi, mañjarikaṁ karissantipi kārāpessantipi, vidhūtikaṁ
vaṭaṃsakaṃ karissantipi kārāpessantipi, āveḷaṃ karissantipi karissantipi kārāpessantipi, vaṭaṁsakaṁ karissantipi kārāpessantipi,
433
kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi. te kulitthīnaṃ āveḷaṁ karissantipi kārāpessantipi, uracchadaṁ karissantipi
kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ kārāpessantipi. Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ
ekatovaṇṭikamālaṃ harissantipi hārāpessantipi, ubhatovaṇṭikamālaṃ kulasuṇhānaṁ kuladāsīnaṁ ekatovaṇṭikamālaṁ harissantipi
harissantipi hārāpessantipi, mañjarikaṃ harissantipi hārāpessantipi , hārāpessantipi, ubhatovaṇṭikamālaṁ harissantipi hārāpessantipi,
vidhūtikaṃ harissantipi hārāpessantipi, vaṭaṃsakaṃ harissantipi mañjarikaṁ harissantipi hārāpessantipi, vidhūtikaṁ harissantipi
hārāpessantipi, āveḷaṃ harissantipi hārāpessantipi, uracchadaṃ hārāpessantipi, vaṭaṁsakaṁ harissantipi hārāpessantipi, āveḷaṁ
harissantipi hārāpessantipi. te kulitthīhi kuladhītāhi kulakumārīhi harissantipi hārāpessantipi, uracchadaṁ harissantipi hārāpessantipi. Te
kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ
ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi
tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāvuraṇāpi tuvaṭṭissanti, nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti,
ekattharaṇapāvuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi ekapāvuraṇāpi tuvaṭṭissanti, ekattharaṇapāvuraṇāpi tuvaṭṭissanti,
pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi
gāyissantipi vādessantipi lāsessantipi, naccantiyāpi naccissanti dhārissanti, naccissantipi gāyissantipi vādessantipi lāsessantipi,
naccantiyāpi gāyissanti naccantiyāpi vādessanti naccantiyāpi lāsessanti, naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi
gāyantiyāpi naccissanti gāyantiyāpi gāyissanti gāyantiyāpi vādessanti vādessanti naccantiyāpi lāsessanti, gāyantiyāpi naccissanti gāyantiyāpi
gāyantiyāpi lāsessanti, vādentiyāpi naccissanti vādentiyāpi gāyissanti gāyissanti gāyantiyāpi vādessanti gāyantiyāpi lāsessanti, vādentiyāpi
naccissanti vādentiyāpi gāyissanti vādentiyāpi vādessanti vādentiyāpi
lāsessanti, lāsentiyāpi naccissanti lāsentiyāpi gāyissanti lāsentiyāpi
vādentiyāpi vādessanti vādentiyāpi lāsessanti, lāsentiyāpi naccissanti
vādessanti lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti dasapadepi
lāsentiyāpi gāyissanti lāsentiyāpi vādessanti lāsentiyāpi lāsessanti,
kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi
aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti, akāsepi kīḷissanti,
kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti,
parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti,
salākahatthenapi kīḷissanti, akkhenapi kīḷissanti, paṅgacīrenapi
ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissanti,
kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti,
paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi
ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti, rathakenapi
kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti,
kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti,
rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti ,
manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi
manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi
sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti,
sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti,
dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi
dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi
purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato
purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato
dhāvissantipi purato dhāvissanti dhāvissantipi (Si, Sya1-3)
purato dhāvissanti ( syā . ) dhāvissantipi ādhāvissantipi, usseḷessantipi,
ādhāvissantipi, usseḷessantipi, apphoṭessantipi, nibbujjhissantipi,
apphoṭessantipi, nibbujjhissantipi, muṭṭhīhipi yujjhissanti,
muṭṭhīhipi yujjhissanti, raṅgamajjhepi saṅghāṭiṁ pattharitvā
raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti ‘‘ idha
naccakiṁ evaṁ vakkhanti “idha, bhagini, naccassū”ti nalāṭikampi
bhagini naccassū ’’ ti nalāṭikampi dassanti, vividhampi anācāraṃ
dassanti, vividhampi anācāraṁ ācarissanti. Netaṁ, bhikkhave,
ācarissanti ! netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe …
appasannānaṁ vā pasādāya…pe… vigarahitvā dhammiṁ kathaṁ
vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi – ‘‘
katvā sāriputtamoggallāne āmantesi— “gacchatha tumhe, sāriputtā,
gacchatha tumhe, sāriputtā, kīṭāgiriṃ gantvā assajipunabbasukānaṃ
kīṭāgiriṁ gantvā assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā
bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha. tumhākaṃ ete
pabbājanīyakammaṁ karotha. Tumhākaṁ ete saddhivihārikā”ti.
saddhivihārikā ’’ ti.

‘‘ kathaṃ mayaṃ, bhante, assajipunabbasukānaṃ bhikkhūnaṃ 1758“Kathaṁ mayaṁ, bhante, assajipunabbasukānaṁ


bhikkhūnaṁ kīṭāgirismā pabbājanīyakammaṁ karoma? Caṇḍā te
kīṭāgirismā pabbājanīyakammaṃ karoma? caṇḍā te bhikkhū pharusā ’’
bhikkhū pharusā”ti. “Tena hi tumhe, sāriputtā, bahukehi bhikkhūhi
ti. ‘‘ tena hi tumhe, sāriputtā, bahukehi bhikkhūhi saddhiṃ gacchathā
saddhiṁ gacchathā”ti. “Evaṁ, bhante”ti kho sāriputtamoggallānā
’’ ti. ‘‘ evaṃ, bhante ’’ ti kho sāriputtamoggallānā bhagavato
bhagavato paccassosuṁ. “Evañca pana, bhikkhave, kātabbaṁ.
paccassosuṃ. ‘‘ evañca pana, bhikkhave, kātabbaṃ. paṭhamaṃ
Paṭhamaṁ assajipunabbasukā bhikkhū codetabbā. Codetvā sāretabbā.
assajipunabbasukā bhikkhū codetabbā. codetvā sāretabbā. sāretvā
Sāretvā āpattiṁ āpatti (Si, Sya1-3) ropetabbā. Āpattiṁ ropetvā
āpattiṃ ropetabbā . āpattiṃ ropetvā byattena bhikkhunā paṭibalena
byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
saṅgho ñāpetabbo –
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 434

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1759‘Suṇātu me, bhante, saṁgho. Ime assajipunabbasukā


‘‘ suṇātu me, bhante, saṅgho . ime assajipunabbasukā bhikkhū
bhikkhū kuladūsakā pāpasamācārā. Imesaṁ pāpakā samācārā dissanti
kuladūsakā pāpasamācārā. imesaṃ pāpakā samācārā dissanti ceva
ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca.
suyyanti ca. kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. yadi
Yadi saṁghassa pattakallaṁ, saṁgho assajipunabbasukānaṁ
saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ
bhikkhūnaṁ kīṭāgirismā pabbājanīyakammaṁ kareyya— “na
kīṭāgirismā pabbājanīyakammaṃ kareyya – ‘ na assajipunabbasukehi
assajipunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabban”ti. Esā ñatti.
bhikkhūhi kīṭāgirismiṃ vatthabba ’ nti . esā ñatti.

1760Suṇātu me, bhante, saṁgho. Ime assajipunabbasukā bhikkhū


‘‘ suṇātu me, bhante, saṅgho . ime assajipunabbasukā bhikkhū
kuladūsakā pāpasamācārā. Imesaṁ pāpakā samācārā dissanti ceva
kuladūsakā pāpasamācārā. imesaṃ pāpakā samācārā dissanti ceva
suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca.
suyyanti ca. kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. saṅgho
Saṁgho assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ
pabbājanīyakammaṁ karoti— “na assajipunabbasukehi bhikkhūhi
karoti – ‘ na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba ’
kīṭāgirismiṁ vatthabban”ti. Yassāyasmato khamati
434 nti . yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ
assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājanīyakammassa
kīṭāgirismā pabbājanīyakammassa karaṇaṃ – ‘ na assajipunabbasukehi
karaṇaṁ— “na assajipunabbasukehi bhikkhūhi kīṭāgirismiṁ
bhikkhūhi kīṭāgirismiṃ vatthabba ’ nti , so tuṇhassa; yassa
vatthabban”ti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
nakkhamati, so bhāseyya.

1761Dutiyampi
etamatthaṁ vadāmi…pe… tatiyampi
‘‘ dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ
etamatthaṁ vadāmi— suṇātu me, bhante, saṁgho…pe… so
vadāmi – suṇātu me, bhante, saṅgho … pe … so bhāseyya.
bhāseyya.
‘‘ kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā
1762Kataṁ saṁghena assajipunabbasukānaṁ bhikkhūnaṁ
pabbājanīyakammaṃ – ‘ na assajipunabbasukehi bhikkhūhi
kīṭāgirismā pabbājanīyakammaṁ— “na assajipunabbasukehi
kīṭāgirismiṃ vatthabba ’ nti . khamati saṅghassa , tasmā tuṇhī,
bhikkhūhi kīṭāgirismiṁ vatthabban”ti. Khamati saṁghassa, tasmā
evametaṃ dhārayāmī ’’ ti.
tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 435

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1763Atha kho sāriputtamoggallānappamukho bhikkhusaṁgho


atha kho sāriputtamoggallānappamukho bhikkhusaṅgho kīṭāgiriṃ kīṭāgiriṁ gantvā assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā
gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā kīṭāgirismiṁ (Si), kīṭāgirismi (Sika), kiṭāgirismā (Sya1-3, Pa1)
pabbājanīyakammaṃ akāsi – ‘ na assajipunabbasukehi bhikkhūhi pabbājanīyakammaṁ akāsi— “na assajipunabbasukehi bhikkhūhi
kīṭāgirismiṃ vatthabba ’ nti . te saṅghena pabbājanīyakammakatā na kīṭāgirismiṁ vatthabban”ti. Te saṁghena pabbājanīyakammakatā na
sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, na bhikkhū sammā vattanti, na lomaṁ pātenti, na netthāraṁ vattanti, na bhikkhū
khamāpenti, akkosanti paribhāsanti chandagāmitā dosagāmitā khamāpenti, akkosanti paribhāsanti chandagāmitā dosagāmitā
mohagāmitā bhayagāmitā pāpenti, pakkamantipi, vibbhamantipi. ye te mohagāmitā bhayagāmitā pāpenti, pakkamantipi, vibbhamantipi. Ye te
bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi
kathañhi nāma assajipunabbasukā bhikkhū saṅghena nāma assajipunabbasukā bhikkhū saṁghena pabbājanīyakammakatā
pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na na sammā vattissanti, na lomaṁ pātessanti, na netthāraṁ vattissanti,
435
netthāraṃ vattissanti, na bhikkhū khamāpessanti , akkosissanti na bhikkhū khamāpessanti, akkosissanti paribhāsissanti, chandagāmitā
paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi
pāpessanti pakkamissantipi vibbhamissantipī ’’ ti ! atha kho te vibbhamissantipī”ti.
bhikkhū assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira, bhikkhave, 1764Atha kho te bhikkhū assajipunabbasuke bhikkhū
assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
sammā vattanti … pe … vibbhamantipī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. “saccaṁ kira, bhikkhave, assajipunabbasukā bhikkhū saṁghena
vigarahi buddho bhagavā … pe … evañca pana, bhikkhave, imaṃ pabbājanīyakammakatā na sammā vattanti…pe… vibbhamantipī”ti?
sikkhāpadaṃ uddiseyyātha – “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 436

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

436 . ‘‘ bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya 1765“Bhikkhu paneva aññataraṁ gāmaṁ vā nigamaṁ vā
viharati kuladūsako pāpasamācāro. tassa kho pāpakā samācārā dissanti upanissāya viharati kuladūsako pāpasamācāro. Tassa kho pāpakā
ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca. so samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti
bhikkhu bhikkhūhi evamassa vacanīyo – ‘ āyasmā kho kuladūsako ceva suyyanti ca. So bhikkhu bhikkhūhi evamassa vacanīyo— ‘āyasmā
pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā
ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva
pakkamatāyasmā imamhā āvāsā. alaṃ te idha vāsenā ‘ ti. evañca so suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṁ te alante (Si,
bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya – ‘ Sya1-3, Pa1) idha vāsenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno
chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca te bhikkhū evaṁ vadeyya— ‘chandagāmino ca bhikkhū dosagāmino ca
bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū tādisikāya
pabbājenti ekaccaṃ na pabbājentī ‘ ti, so bhikkhu bhikkhūhi evamassa āpattiyā ekaccaṁ pabbājenti ekaccaṁ na pabbājentī’ti, so bhikkhu
436
vacanīyo – ‘ māyasmā evaṃ avaca. na ca bhikkhū chandagāmino. na ca bhikkhūhi evamassa vacanīyo— ‘māyasmā evaṁ avaca. Na ca bhikkhū
bhikkhū dosagāmino. na ca bhikkhū mohagāmino. na ca bhikkhū chandagāmino. Na ca bhikkhū dosagāmino. Na ca bhikkhū
bhayagāmino. āyasmā kho kuladūsako pāpasamācāro. āyasmato kho mohagāmino. Na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako
pāpakā samācārā dissanti ceva suyyanti ca. kulāni cāyasmatā duṭṭhāni pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti
dissanti ceva suyyanti ca. pakkamatāyasmā imamhā āvāsā. alaṃ te ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca.
idha vāsenā ‘ ti. evañca so bhikkhu bhikkhūhi vuccamāno tatheva Pakkamatāyasmā imamhā āvāsā. Alaṁ te idha vāsenā’ti. Evañca so
paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu
tassa paṭinissaggāya. yāvatatiyañce samanubhāsīyamāno taṃ bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya.
paṭinissajjeyya , iccetaṃ kusalaṃ; no ce paṭinissajjeyya, saṅghādiseso Yāvatatiyañce samanubhāsiyamāno taṁ paṭinissajjeyya, iccetaṁ
’’ ti. kusalaṁ; no ce paṭinissajjeyya, saṁghādiseso”ti. (13:17)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 437

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

437 . bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi 1766Bhikkhu


paneva aññataraṁ gāmaṁ vā nigamaṁ vāti gāmopi
nigamopi nagarampi gāmo ceva nigamo ca. nigamopi nagarampi gāmo ceva nigamo ca.

upanissāya viharatīti tattha paṭibaddhā honti 1767Upanissāya viharatīti tattha paṭibaddhā honti
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā.

kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, 1768Kulaṁ nāma cattāri kulāni— khattiyakulaṁ,
vessakulaṃ, suddakulaṃ. brāhmaṇakulaṁ, vessakulaṁ, suddakulaṁ.

kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā 1769Kuladūsakotikulāni dūseti pupphena vā phalena vā cuṇṇena
mattikāya vā dantakaṭṭhena vā veḷuyā vā veḷunā vā ( syā . ) vejjikāya vā mattikāya vā dantakaṭṭhena vā veḷuyā vā veḷunā vā (Si, Sya1-3)
vā jaṅghapesanikena vā. vejjikāya vā jaṅghapesanikena vā.

pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, 1770Pāpasamācāroti mālāvacchaṁ ropetipi ropāpetipi, siñcatipi
ocinātipi ocināpetipi, ganthetipi ganthāpetipi. siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi.
437
dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te 1771Dissanti ceva suyyanti cāti ye saṁmukhā te passanti, ye
suṇanti. tirokkhā te suṇanti.

kulānica tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā 1772Kulānica tena duṭṭhānīti pubbe saddhā hutvā taṁ āgamma
honti, pasannā hutvā appasannā honti. assaddhā honti, pasannā hutvā appasannā honti.

dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te 1773Dissanticeva suyyanti cāti ye saṁmukhā te passanti, ye
suṇanti. tirokkhā te suṇanti.

so bhikkhūti yo so kuladūsako bhikkhu. 1774So bhikkhūti yo so kuladūsako bhikkhu.

bhikkhūhīti aññehi bhikkhūhi. ye passanti ye suṇanti. tehi vattabbo – 1775Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti. Tehi
‘‘ āyasmā kho kuladūsako pāpasamācāro. āyasmato kho pāpakā vattabbo— “āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho
samācārā dissanti ceva suyyanti ca. kulāni cāyasmatā duṭṭhāni dissanti pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni
ceva suyyanti ca. pakkamatāyasmā imamhā āvāsā. alaṃ te idha vāsenā dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṁ te
’’ ti. idha vāsenā”ti.
1776Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṁ
vadeyya— “chandagāmino ca bhikkhū, dosagāmino ca bhikkhū,
mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū. Tādisikāya
evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya – ‘‘
āpattiyā ekaccaṁ pabbājenti ekaccaṁ na pabbājentī”ti.
chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca
bhikkhū, bhayagāmino ca bhikkhū. tādisikāya āpattiyā ekaccaṃ
pabbājenti ekaccaṃ na pabbājentī ’’ ti. 1777So bhikkhūti yo so kammakato bhikkhu.

so bhikkhūti yo so kammakato bhikkhu. 1778Bhikkhūhīti aññehi bhikkhūhi.

bhikkhūhīti aññehi bhikkhūhi. ye passanti ye suṇanti tehi vattabbo – ‘‘ 1779Yepassanti ye suṇanti tehi vattabbo— “māyasmā evaṁ
avaca. Na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca
māyasmā evaṃ avaca. na ca bhikkhū chandagāmino, na ca bhikkhū
bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho
dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino.
kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti
āyasmā kho kuladūsako pāpasamācāro. āyasmato kho pāpakā
ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca.
samācārā dissanti ceva suyyanti ca. kulāni cāyasmatā duṭṭhāni dissanti
Pakkamatāyasmā imamhā āvāsā. Alaṁ te idha vāsenā”ti. Dutiyampi
ceva suyyanti ca. pakkamatāyasmā imamhā āvāsā. alaṃ te idha vāsenā
vattabbo. Tatiyampi vattabbo.
’’ ti. dutiyampi vattabbo. tatiyampi vattabbo.

sace paṭinissajjati, iccetaṃ kusalaṃ. no ce paṭinissajjati, āpatti 1780Sace paṭinissajjati, iccetaṁ kusalaṁ. No ce paṭinissajjati,
āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu
dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. so bhikkhu
saṁghamajjhampi ākaḍḍhitvā vattabbo— “māyasmā evaṁ avaca. Na
saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘ māyasmā evaṃ avaca. na
ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū
ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū
mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako
mohagāmino, na ca bhikkhū bhayagāmino. āyasmā kho kuladūsako
pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti
pāpasamācāro. āyasmato kho pāpakā samācārā dissanti ceva suyyanti
ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca.
ca. kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca.
Pakkamatāyasmā imamhā āvāsā. Alaṁ te idha vāsenā”ti. Dutiyampi
pakkamatāyasmā imamhā āvāsā. alaṃ te idha vāsenā ’’ ti. dutiyampi
vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṁ kusalaṁ.
vattabbo. tatiyampi vattabbo. sace paṭinissajjati, iccetaṃ kusalaṃ. no
No ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo.
ce paṭinissajjati, āpatti dukkaṭassa. so bhikkhu samanubhāsitabbo.
evañca pana, bhikkhave, samanubhāsitabbo. byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo – 1781“Evañcapana, bhikkhave, samanubhāsitabbo. Byattena
bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 438

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saṅghena 1782‘Suṇātume, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā saṁghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā
mohagāmitā bhayagāmitā pāpeti. so taṃ vatthuṃ na paṭinissajjati. mohagāmitā bhayagāmitā pāpeti. So taṁ vatthuṁ na paṭinissajjati.
yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ Yadi saṁghassa pattakallaṁ, saṁgho itthannāmaṁ bhikkhuṁ
samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti. samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu saṅghena 1783Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā saṁghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā
mohagāmitā bhayagāmitā pāpeti. so taṃ vatthuṃ na paṭinissajjati. mohagāmitā bhayagāmitā pāpeti. So taṁ vatthuṁ na paṭinissajjati.
saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa Saṁgho itthannāmaṁ bhikkhuṁ samanubhāsati tassa vatthussa
438 paṭinissaggāya. yassāyasmato khamati itthannāmassa bhikkhuno paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno
samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa
nakkhamati, so bhāseyya. nakkhamati, so bhāseyya.

‘‘ dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ 1784Dutiyampi


etamatthaṁ vadāmi…pe… tatiyampi
vadāmi … pe … . etamatthaṁ vadāmi…pe… .

‘‘ samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa 1785Samanubhaṭṭho saṁghena itthannāmo bhikkhu tassa
paṭinissaggāya. khamati saṅghassa , tasmā tuṇhī, evametaṃ vatthussa paṭinissaggāya. Khamati saṁghassa, tasmā tuṇhī, evametaṁ
dhārayāmī ’’ ti. dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 439

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, 1786Ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā,
kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ kammavācāpariyosāne āpatti saṁghādisesassa. Saṁghādisesaṁ
ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā ajjhāpajjantassa ñattiyā dukkaṭaṁ, dvīhi kammavācāhi thullaccayā
paṭippassambhanti. paṭippassambhanti.
439
saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya 1787Saṁghādisesoti saṁghova tassā āpattiyā parivāsaṁ deti,
paṭikassati, mānattaṃ deti, abbheti; na sambahulā, na ekapuggalo . mūlāya paṭikassati, mānattaṁ deti, abbheti; na sambahulā, na
tena vuccati – ‘ saṅghādiseso ’ ti, tasseva āpattinikāyassa ekapuggalo. Tena vuccati— “saṁghādiseso”ti, tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ. tenapi vuccati saṅghādisesoti . nāmakammaṁ adhivacanaṁ. Tenapi vuccati “saṁghādiseso”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 440

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1788Dhammakamme dhammakammasaññī na paṭinissajjati,


dhammakamme dhammakammasaññī na paṭinissajjati, āpatti
āpatti saṁghādisesassa.
saṅghādisesassa .

1789Dhammakamme vematiko na paṭinissajjati, āpatti


dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa .
saṁghādisesassa.
dhammakamme adhammakammasaññī na paṭinissajjati, āpatti
1790Dhammakamme adhammakammasaññī na paṭinissajjati,
saṅghādisesassa .
440 āpatti saṁghādisesassa.
adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
1791Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.
adhammakamme vematiko, āpatti dukkaṭassa.
1792Adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1793Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 441

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, 1794Anāpatti— asamanubhāsantassa, paṭinissajjantassa,


441 ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 442

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1796“Uddiṭṭhā kho, āyasmanto, terasa saṁghādisesā dhammā,


nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṁ bhikkhu
aññataraṁ vā aññataraṁ vā āpajjitvā yāvatīhaṁ jānaṁ paṭicchādeti
tāvatīhaṁ tena bhikkhunā akāmā parivattabbaṁ.
Parivutthaparivāsena bhikkhunā uttari chārattaṁ bhikkhumānattāya
paṭipajjitabbaṁ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo
uddiṭṭhā kho, āyasmanto, terasa saṅghādisesā dhammā, nava bhikkhusaṁgho tattha so bhikkhu abbhetabbo. Ekenapi ce ūno
paṭhamāpattikā, cattāro yāvatatiyakā. yesaṃ bhikkhu aññataraṃ vā vīsatigaṇo bhikkhusaṁgho taṁ bhikkhuṁ abbheyya, so ca bhikkhu
aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti tāvatīhaṃ tena anabbhito, te ca bhikkhū gārayhā, ayaṁ tattha sāmīci.
bhikkhunā akāmā parivatthabbaṃ . parivutthaparivāsena bhikkhunā Tatthāyasmante pucchāmi— ‘kaccittha parisuddhā’ ? Dutiyampi
uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. ciṇṇamānatto pucchāmi— ‘kaccittha parisuddhā’ ? Tatiyampi pucchāmi— ‘kaccittha
bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu parisuddhā’ ? Parisuddhetthāyasmanto. Tasmā tuṇhī, evametaṁ
442 abbhetabbo. ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ dhārayāmī”ti.
abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ
1799
tattha sāmīci. tatthāyasmante pucchāmi – ‘ kaccittha parisuddhā ‘ ? Vissaṭṭhi kāyasaṁsaggaṁ,
dutiyampi pucchāmi – ‘ kaccittha parisuddhā ‘ ? tatiyampi pucchāmi –
duṭṭhullaṁ attakāmañca;
‘ kaccittha parisuddhā ‘ ? parisuddhetthāyasmanto. tasmā tuṇhī,
Sañcarittaṁ kuṭī ceva,
evametaṃ dhārayāmīti .
vihāro ca amūlakaṁ.

1800
Kiñcilesañca bhedo ca,
tasseva anuvattakā;
Dubbacaṁ kuladūsañca,
saṁghādisesā terasāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 443

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane 1803Tena samayena buddho bhagavā sāvatthiyaṁ viharati
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. tena kho udāyī sāvatthiyaṁ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena
pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā
aññatarassa kulassa kumārakassa dinnā hoti. atha kho āyasmā udāyī aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena taṁ kulaṁ
tenupasaṅkami; upasaṅkamitvā manusse pucchi – ‘‘ kahaṃ itthannāmā tenupasaṅkami; upasaṅkamitvā manusse pucchi— “kahaṁ
’’ ti? te evamāhaṃsu – ‘‘ dinnā, bhante, amukassa kulassa itthannāmā”ti? Te evamāhaṁsu— “dinnā, bhante, amukassa kulassa
kumārakassā ’’ ti. tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ kumārakassā”ti. Tampi kho kulaṁ āyasmato udāyissa upaṭṭhākaṁ
hoti. atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami; hoti. Atha kho āyasmā udāyī yena taṁ kulaṁ tenupasaṅkami;
upasaṅkamitvā manusse pucchi – ‘‘ kahaṃ itthannāmā ’’ ti? te upasaṅkamitvā manusse pucchi— “kahaṁ itthannāmā”ti? Te
evamāhaṃsu – ‘‘ esāyya, ovarake nisinnā ’’ ti. atha kho āyasmā udāyī evamāhaṁsu— “esāyya, ovarake nisinnā”ti. Atha kho āyasmā udāyī
yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya
saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ saddhiṁ eko ekāya raho paṭicchanne āsane alaṁkammaniye nisajjaṁ
kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. kappesi kālayuttaṁ samullapanto kālayuttaṁ dhammaṁ bhaṇanto.
443
tena kho pana samayena visākhā migāramātā bahuputtā hoti 1804Tena kho pana samayena visākhā migāramātā bahuputtā
bahunattā arogaputtā aroganattā abhimaṅgalasammatā. manussā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā
yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ yaññesu chaṇesu ussavesu visākhaṁ migāramātaraṁ paṭhamaṁ
bhojenti. atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. bhojenti. Atha kho visākhā migāramātā nimantitā taṁ kulaṁ agamāsi.
addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā Addasā kho visākhā migāramātā āyasmantaṁ udāyiṁ tassā
kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane kumārikāya saddhiṁ ekaṁ ekāya raho paṭicchanne āsane
alaṃkammaniye nisinnaṃ. disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘ alaṁkammaniye nisinnaṁ. Disvāna āyasmantaṁ udāyiṁ etadavoca—
idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena “idaṁ, bhante, nacchannaṁ nappatirūpaṁ yaṁ ayyo mātugāmena
saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ saddhiṁ eko ekāya raho paṭicchanne āsane alaṁkammaniye nisajjaṁ
kappeti. kiñcāpi, bhante, ayyo anatthiko tena dhammena, apica kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, api ca
dussaddhāpayā appasannā manussā ’’ ti. evampi kho āyasmā udāyī dussaddhāpayā appasannā manussā”ti. Evampi kho āyasmā udāyī
visākhāya migāramātuyā vuccamāno nādiyi. atha kho visākhā visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā
migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. ye te migāramātā nikkhamitvā bhikkhūnaṁ etamatthaṁ ārocesi. Ye te
bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi
kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nāma āyasmā udāyī mātugāmena saddhiṁ eko ekāya raho paṭicchanne
paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī ’’ ti ! atha kho āsane alaṁkammaniye nisajjaṁ kappessatī”ti.
te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā 1805Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, udāyi,
tvaṁ, udāyi, mātugāmena saddhiṁ eko ekāya raho paṭicchanne āsane
mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane
alaṁkammaniye nisajjaṁ kappesī”ti? “Saccaṁ, bhagavā”ti. Vigarahi
alaṃkammaniye nisajjaṃ kappesī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti.
buddho bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa,
vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa,
mātugāmena saddhiṁ eko ekāya raho paṭicchanne āsane
mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane
alaṁkammaniye nisajjaṁ kappessasi. Netaṁ, moghapurisa,
alaṃkammaniye nisajjaṃ kappessasi ! netaṃ, moghapurisa,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave , imaṃ
sikkhāpadaṁ uddiseyyātha—
sikkhāpadaṃ uddiseyyātha –
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 444

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

444 . ‘‘ yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho 1806“Yo pana bhikkhu mātugāmena saddhiṁ eko ekāya raho
paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ paṭicchanne āsane alaṁkammaniye nisajjaṁ kappeyya, tamenaṁ
saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena saddheyyavacasā upāsikā disvā tiṇṇaṁ dhammānaṁ aññatarena
vadeyya – pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ vadeyya— pārājikena vā saṁghādisesena vā pācittiyena vā, nisajjaṁ
444 bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – bhikkhu paṭijānamāno tiṇṇaṁ dhammānaṁ aññatarena kāretabbo—
pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā pārājikena vā saṁghādisesena vā pācittiyena vā, yena vā sā
saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. ayaṃ saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṁ
dhammo aniyato ’’ ti. dhammo aniyato”ti. (1:18)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 445

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

445 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1807Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. 1808Mātugāmo nāma manussitthī, na yakkhī na petī na
antamaso tadahujātāpi dārikā, pageva mahattarī. tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

saddhinti ekato. 1809Saddhinti ekato.

eko ekāyāti bhikkhu ceva hoti mātugāmo ca. 1810Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

raho nāma cakkhussa raho, sotassa raho. cakkhussa rahonāma na 1811 2V.286/1
sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na
sīsaṃ vā ukkhipīyamāne passituṃ. sotassa rahonāma na sakkā hoti sakkā hoti akkhiṁ vā nikhaṇīyamāne bhamukaṁ vā ukkhipīyamāne
pakatikathā sotuṃ. sīsaṁ vā ukkhipīyamāne passituṁ. Sotassa raho nāma na sakkā hoti
pakatikathā sotuṁ.
paṭicchannaṃ nāma āsanaṃ kuṭṭena vā kuḍḍena vā ( sī . syā . ) 1812 1V.454/1; 2V.200/12V.286/12V.291/1
445
kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā Paṭicchannaṁ nāma āsanaṁ kuṭṭena vā kuḍḍena vā (Si, Sya1-3, Pa1)
kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti. kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā
kotthaḷiyā vā yena kenaci paṭicchannaṁ hoti.
alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ. 1813Alaṁkammaniyeti sakkā hoti methunaṁ dhammaṁ
paṭisevituṁ.
nisajjaṃkappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti
upanipanno vā. bhikkhu nisinne mātugāmo upanisinno vā hoti 1814Nisajjaṁ kappeyyāti mātugāme nisinne bhikkhu upanisinno
upanipanno vā. ubho vā nisinnā honti ubho vā nipannā. vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti
upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.
saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.
1815Saddheyyavacasā nāma āgataphalā abhisametāvinī
upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, viññātasāsanā.
saṅghaṃ saraṇaṃ gatā.
1816Upāsikānāma buddhaṁ saraṇaṁ gatā, dhammaṁ saraṇaṁ
disvāti passitvā. gatā, saṁghaṁ saraṇaṁ gatā.

1817Disvāti passitvā.
tiṇṇaṃ dhammānaṃ aññatarena vadeyya – pārājikena vā 1818Tiṇṇaṁ dhammānaṁ aññatarena vadeyya— pārājikena vā
saṅghādisesena vā pācittiyena vā. nisajjaṃ bhikkhu paṭijānamāno saṁghādisesena vā pācittiyena vā. Nisajjaṁ bhikkhu paṭijānamāno
tiṇṇaṃ dhammānaṃ aññatarena kāretabbo – pārājikena vā tiṇṇaṁ dhammānaṁ aññatarena kāretabbo— pārājikena vā
saṅghādisesena vā pācittiyena vā. yena vā sā saddheyyavacasā upāsikā saṁghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā
vadeyya tena so bhikkhu kāretabbo. upāsikā vadeyya tena so bhikkhu kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 446

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno mātugāmassa 1819Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nisinno
methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so ca taṁ
kāretabbo. sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno paṭijānāti, āpattiyā kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā
mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ diṭṭho nisinno mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so ce
vadeyya – ‘‘saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ evaṁ vadeyya— “saccāhaṁ nisinno, no ca kho methunaṁ dhammaṁ
paṭisevi’’nti, nisajjāya kāretabbo. sā ce evaṃ vadeyya – ‘‘ayyo mayā paṭisevin”ti, nisajjāya kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā
446
diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so diṭṭho nisinno mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so ce
ce evaṃ vadeyya – ‘‘nāhaṃ nisinno, apica kho nipanno’’ti, nipajjāya evaṁ vadeyya— “nāhaṁ nisinno, api ca kho nipanno”ti, nipajjāya
kāretabbo . sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nisinno kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nisinno
mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so ce evaṁ
vadeyya – ‘‘nāhaṃ nisinno apica kho ṭhito’’ti, na kāretabbo. vadeyya— “nāhaṁ nisinno, api ca kho ṭhito”ti, na kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 447

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1820Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nipanno


sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno mātugāmassa
mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so ca taṁ
methunaṃ dhammaṃ paṭisevanto’’ti, so ca taṃ paṭijānāti, āpattiyā
paṭijānāti, āpattiyā kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā
kāretabbo. sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno
diṭṭho nipanno mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so
mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so ce evaṃ
ce evaṁ vadeyya— “saccāhaṁ nipanno, no ca kho methunaṁ
vadeyya – ‘‘saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ
dhammaṁ paṭisevin”ti, nipajjāya kāretabbo. Sā ce evaṁ vadeyya—
paṭisevi’’nti, nipajjāya kāretabbo. sā ce evaṃ vadeyya – ‘‘ayyo mayā
447 “ayyo mayā diṭṭho nipanno mātugāmassa methunaṁ dhammaṁ
diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti, so
paṭisevanto”ti, so ce evaṁ vadeyya— “nāhaṁ nipanno, api ca kho
ce evaṃ vadeyya – ‘‘nāhaṃ nipanno, apica kho nisinno’’ti, nisajjāya
nisinno”ti, nisajjāya kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā
kāretabbo. sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho nipanno
diṭṭho nipanno mātugāmassa methunaṁ dhammaṁ paṭisevanto”ti, so
mātugāmassa methunaṃ dhammaṃ paṭisevanto’’ti , so ce evaṃ
ce evaṁ vadeyya— “nāhaṁ nipanno, api ca kho ṭhito”ti, na
vadeyya – ‘‘nāhaṃ nipanno apica kho ṭhito’’ti, na kāretabbo.
kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 448

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho nisinno mātugāmena 1821Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nisinno
saddhiṃ kāyasaṃsaggaṃ samāpajjanto ’’ ti, so ca taṃ paṭijānāti, mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjanto”ti, so ca taṁ
āpattiyā kāretabbo … pe … saccāhaṃ nisinno no ca kho paṭijānāti, āpattiyā kāretabbo…pe… “saccāhaṁ nisinno no ca kho
kāyasaṃsaggaṃ samāpajjinti , nisajjāya kāretabbo … pe … nāhaṃ kāyasaṁsaggaṁ samāpajjin”ti, nisajjāya kāretabbo…pe… “nāhaṁ
nisinno apica kho nipannoti , nipajjāya kāretabbo … pe … nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo…pe… “nāhaṁ
nisinno apica kho ṭhitoti , na kāretabbo. nisinno, api ca kho ṭhito”ti, na kāretabbo.
448
sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho nipanno mātugāmena 1822Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nipanno
saddhiṃ kāyasaṃsaggaṃ samāpajjanto ’’ ti, so ca taṃ paṭijānāti, mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjanto”ti, so ca taṁ
āpattiyā kāretabbo … pe … saccāhaṃ nipanno, no ca kho paṭijānāti, āpattiyā kāretabbo…pe… “saccāhaṁ nipanno, no ca kho
kāyasaṃsaggaṃ samāpajjinti , nipajjāya kāretabbo … pe … nāhaṃ kāyasaṁsaggaṁ samāpajjin”ti, nipajjāya kāretabbo…pe… “nāhaṁ
nipanno, apica kho nisinnoti , nisajjāya kāretabbo … pe … nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo…pe… “nāhaṁ
nipanno, apica kho ṭhitoti , na kāretabbo. nipanno, api ca kho ṭhito”ti, na kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 449

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho mātugāmena saddhiṃ eko 1823Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho mātugāmena
ekāya raho paṭicchanne āsane alaṃkammaniye nisinno ’’ ti , so ca taṃ saddhiṁ eko ekāya raho paṭicchanne āsane alaṁkammaniye nisinno”ti,
paṭijānāti, nisajjāya kāretabbo … pe … nāhaṃ nisinno apica kho so ca taṁ paṭijānāti, nisajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca
449
nipannoti , nipajjāya kāretabbo … pe … nāhaṃ nisinno, apica kho kho nipanno”ti, nipajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca kho
ṭhitoti , na kāretabbo. ṭhito”ti, na kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 450

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1824Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho mātugāmena


sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho mātugāmena saddhiṃ eko
saddhiṁ eko ekāya raho paṭicchanne āsane alaṁkammaniye nipanno”ti,
ekāya raho paṭicchanne āsane alaṃkammaniye nipanno ’’ ti, so ca taṃ
so ca taṁ paṭijānāti, nipajjāya kāretabbo…pe… “nāhaṁ nipanno, api
paṭijānāti, nipajjāya kāretabbo … pe … nāhaṃ nipanno, apica kho
ca kho nisinno”ti, nisajjāya kāretabbo…pe… “nāhaṁ nipanno, api ca
nisinnoti , nisajjāya kāretabbo … pe … nāhaṃ nipanno, apica kho
450 kho ṭhito”ti, na kāretabbo.
ṭhitoti , na kāretabbo.

1825Aniyatoti na niyato, pārājikaṁ vā saṁghādiseso vā


aniyatoti na niyato, pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.
pācittiyaṁ vā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 451

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1826Gamanaṁ paṭijānāti, nisajjaṁ paṭijānāti, āpattiṁ


gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā paṭijānāti, āpattiyā kāretabbo. Gamanaṁ paṭijānāti, nisajjaṁ na
kāretabbo. gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiṁ paṭijānāti, āpattiyā kāretabbo. Gamanaṁ
paṭijānāti, āpattiyā kāretabbo. gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, nisajjaṁ paṭijānāti, āpattiṁ na paṭijānāti, nisajjāya
paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. gamanaṃ kāretabbo. Gamanaṁ paṭijānāti, nisajjaṁ na paṭijānāti, āpattiṁ na
paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo. paṭijānāti, na kāretabbo.
451
kāretabbo. gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ 1827Gamanaṁ na paṭijānāti, nisajjaṁ paṭijānāti, āpattiṁ
paṭijānāti, āpattiyā kāretabbo. gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṁ na paṭijānāti, nisajjaṁ na
paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. gamanaṃ na paṭijānāti, āpattiṁ paṭijānāti, āpattiyā kāretabbo. Gamanaṁ na
paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na paṭijānāti, nisajjaṁ paṭijānāti, āpattiṁ na paṭijānāti, nisajjāya
kāretabboti. kāretabbo. Gamanaṁ na paṭijānāti, nisajjaṁ na paṭijānāti, āpattiṁ na
paṭijānāti, na kāretabboti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 452

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.3.2. Dutiy
Dutiyaaniy
aaniyatasikkhāpada
atasikkhāpada

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Dutiy


Dutiyaaniy
aaniyatasikkhāpada
atasikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā udāyī – ‘‘
1829Tena samayena buddho bhagavā sāvatthiyaṁ viharati
bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetu ’’ nti tassāyeva udāyī— “bhagavatā paṭikkhittaṁ mātugāmena saddhiṁ eko ekāya
kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ raho paṭicchanne āsane alaṁkammaniye nisajjaṁ kappetun”ti
samullapanto kālayuttaṃ dhammaṃ bhaṇanto. dutiyampi kho visākhā tassāyeva kumārikāya saddhiṁ eko ekāya raho nisajjaṁ kappesi
migāramātā nimantitā taṃ kulaṃ agamāsi. addasā kho visākhā kālayuttaṁ samullapanto kālayuttaṁ dhammaṁ bhaṇanto. Dutiyampi
migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ kho visākhā migāramātā nimantitā taṁ kulaṁ agamāsi. Addasā kho
ekāya raho nisinnaṃ. disvāna āyasmantaṃ udāyiṃ etadavoca – ‘‘ visākhā migāramātā āyasmantaṁ udāyiṁ tassāyeva kumārikāya
idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṁ ekaṁ ekāya raho nisinnaṁ. Disvāna āyasmantaṁ udāyiṁ
saddhiṃ eko ekāya raho nisajjaṃ kappeti. kiñcāpi, bhante, ayyo etadavoca— “idaṁ, bhante, nacchannaṁ nappatirūpaṁ yaṁ ayyo
anatthiko tena dhammena, apica dussaddhāpayā appasannā manussā ’’ mātugāmena saddhiṁ eko ekāya raho nisajjaṁ kappeti. Kiñcāpi,
452 ti. evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno bhante, ayyo anatthiko tena dhammena, api ca dussaddhāpayā
nādiyi. atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ appasannā manussā”ti. Evampi kho āyasmā udāyī visākhāya
etamatthaṃ ārocesi. ye te bhikkhū appicchā … pe … te ujjhāyanti migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā
khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā udāyī mātugāmena nikkhamitvā bhikkhūnaṁ etamatthaṁ ārocesi. Ye te bhikkhū
saddhiṃ eko ekāya raho nisajjaṃ kappessatī ’’ ti ! atha kho te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma
āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato āyasmā udāyī mātugāmena saddhiṁ eko ekāya raho nisajjaṁ
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, udāyi, kappessatī”ti.
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī ’’ ti? ‘‘ saccaṃ
bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ,
1830Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
kappessasi ! netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … tvaṁ, udāyi, mātugāmena saddhiṁ eko ekāya raho nisajjaṁ
evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – kappesī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
kathañhi nāma tvaṁ, moghapurisa, mātugāmena saddhiṁ eko ekāya
raho nisajjaṁ kappessasi. Netaṁ, moghapurisa, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 453

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

453 . ‘‘ na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃ 1831“Na heva kho pana paṭicchannaṁ āsanaṁ hoti
kammaniyaṃ , alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi nālaṅkammaniyaṁ, alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi
obhāsituṃ. yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ obhāsituṁ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṁ
eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā eko ekāya raho nisajjaṁ kappeyya, tamenaṁ saddheyyavacasā upāsikā
disvā dvinnaṃ dhammānaṃ aññatarena vadeyya – saṅghādisesena vā disvā dvinnaṁ dhammānaṁ aññatarena vadeyya— saṁghādisesena vā
453
pācittiyena vā. nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ pācittiyena vā. Nisajjaṁ bhikkhu paṭijānamāno dvinnaṁ dhammānaṁ
aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. yena vā aññatarena kāretabbo— saṁghādisesena vā pācittiyena vā. Yena vā
sāsaddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.
ayampi dhammo aniyato ’’ ti. Ayampi dhammo aniyato”ti. (2:19)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 454

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

454 . na hevakho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ 1832Na heva kho pana paṭicchannaṁ āsanaṁ hotīti
hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā appaṭicchannaṁ hoti kuṭṭena vā kavāṭena vā kilañjena vā
thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti. sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci
appaṭicchannaṁ hoti.
nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.
1833Nālaṅkammaniyanti na sakkā hoti methunaṁ dhammaṁ
alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti paṭisevituṁ.
mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.
1834Alañca kho hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsitunti
yopanāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe sakkā hoti mātugāmaṁ duṭṭhullāhi vācāhi obhāsituṁ.
adhippeto bhikkhūti.
1835Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
tathārūpe āsaneti evarūpe āsane. atthe adhippeto bhikkhūti.

mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, 1836Tathārūpe āsaneti evarūpe āsane.
viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
454
1837Mātugāmo nāma manussitthī, na yakkhī na petī na
saddhinti ekato. tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṁ
duṭṭhullāduṭṭhullaṁ ājānituṁ.
eko ekāyāti bhikkhu ceva hoti mātugāmo ca.
1838Saddhinti ekato.
raho nāma cakkhussa raho, sotassa raho. cakkhussa raho nāma na
sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne 1839Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.
sīsaṃ vā ukkhipīyamāne passituṃ. sotassa raho nāma na sakkā hoti
pakatikathā sotuṃ. 1840 1V.445/1; 2V.200/12V.286/12V.291/1
Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na
nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti sakkā hoti akkhiṁ vā nikhaṇīyamāne bhamukaṁ vā ukkhipīyamāne
upanipanno vā. bhikkhu nisinne mātugāmo upanisinno vā hoti sīsaṁ vā ukkhipīyamāne passituṁ. Sotassa raho nāma na sakkā hoti
upanipanno vā. ubho vā nisinnā honti ubho vā nipannā. pakatikathā sotuṁ.
1841Nisajjaṁ kappeyyāti mātugāme nisinne bhikkhu upanisinno
saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā. vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti
upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.
1842Saddheyyavacasā nāma āgataphalā abhisametāvinī
viññātasāsanā.
upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā,
saṅghaṃ saraṇaṃ gatā. 1843Upāsikānāma buddhaṁ saraṇaṁ gatā, dhammaṁ saraṇaṁ
gatā, saṁghaṁ saraṇaṁ gatā.
disvāti passitvā.
1844Disvāti passitvā.
dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā
pācittiyena vā. nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ 1845Dvinnaṁ dhammānaṁ aññatarena vadeyya saṁghādisesena
vā pācittiyena vā. Nisajjaṁ bhikkhu paṭijānamāno dvinnaṁ
aññatarena kāretabbo – saṅghādisesena vā pācittiyena vā. yena vā sā
dhammānaṁ aññatarena kāretabbo— saṁghādisesena vā pācittiyena
saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.
vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu
kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 455

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho nisinno mātugāmena 1846Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nisinno
saddhiṃ kāyasaṃsaggaṃ samāpajjanto ’’ ti, so ca taṃ paṭijānāti, mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjanto”ti, so ca taṁ
āpattiyā kāretabbo. sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho nisinno paṭijānāti, āpattiyā kāretabbo. Sā ce evaṁ vadeyya— “ayyo mayā
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto ’’ ti, so ce evaṃ diṭṭho nisinno mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjanto”ti,
vadeyya – ‘‘ saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji ’’ so ce evaṁ vadeyya— “saccāhaṁ nisinno, no ca kho kāyasaṁsaggaṁ
nti , nisajjāya kāretabbo … pe … nāhaṃ nisinno, apica kho nipannoti , samāpajjin”ti, nisajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca kho
nipajjāya kāretabbo … pe … nāhaṃ nisinno, apica kho ṭhitoti , na nipanno”ti, nipajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca kho
kāretabbo. ṭhito”ti, na kāretabbo.

sā ce evaṃ vadeyya – ‘‘ ayyo mayā diṭṭho nipanno mātugāmena 1847Sā ce evaṁ vadeyya— “ayyo mayā diṭṭho nipanno
saddhiṃ kāyasaṃsaggaṃ samāpajjanto ’’ ti, so ca taṃ paṭijānāti, mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjanto”ti, so ca taṁ
āpattiyā kāretabbo … pe … saccāhaṃ nipanno, no ca kho paṭijānāti, āpattiyā kāretabbo…pe… “saccāhaṁ nipanno, no ca kho
kāyasaṃsaggaṃ samāpajjinti , nipajjāya kāretabbo … pe … nāhaṃ kāyasaṁsaggaṁ samāpajjin”ti, nipajjāya kāretabbo…pe… “nāhaṁ
nipanno, apica kho nisinnoti , nisajjāya kāretabbo … pe … nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo…pe… “nāhaṁ
nipanno, apica kho ṭhitoti , na kāretabbo. nipanno, api ca kho ṭhito”ti, na kāretabbo.
455
sā ce evaṃ vadeyya – ‘‘ ayyassa mayā sutaṃ nisinnassa mātugāmaṃ 1848Sā ce evaṁ vadeyya— “ayyassa mayā sutaṁ nisinnassa
duṭṭhullāhi vācāhi obhāsantassā ’’ ti, so ca taṃ paṭijānāti, āpattiyā mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti, so ca taṁ paṭijānāti,
kāretabbo. sā ce evaṃ vadeyya – ‘‘ ayyassa mayā sutaṃ nisinnassa āpattiyā kāretabbo. Sā ce evaṁ vadeyya— “ayyassa mayā sutaṁ
mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā ’’ ti, so ce evaṃ vadeyya nisinnassa mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti, so ce evaṁ
– ‘‘ saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsi ’’ nti , vadeyya— “saccāhaṁ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsin”ti,
nisajjāya kāretabbo … pe … nāhaṃ nisinno, apica kho nipannoti , nisajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca kho nipanno”ti,
nipajjāya kāretabbo … pe … nāhaṃ nisinno, apica kho ṭhitoti , na nipajjāya kāretabbo…pe… “nāhaṁ nisinno, api ca kho ṭhito”ti, na
kāretabbo. kāretabbo.

sā ce evaṃ vadeyya – ‘‘ ayyassa mayā sutaṃ nipannassa mātugāmaṃ 1849Sā ce evaṁ vadeyya— “ayyassa mayā sutaṁ nipannassa
duṭṭhullāhi vācāhi obhāsantassā ’’ ti, so ca taṃ paṭijānāti, āpattiyā mātugāmaṁ duṭṭhullāhi vācāhi obhāsantassā”ti, so ca taṁ paṭijānāti,
kāretabbo … pe … saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi āpattiyā kāretabbo…pe… saccāhaṁ nipanno, no ca kho duṭṭhullāhi
obhāsinti, nipajjāya kāretabbo … pe … nāhaṃ nipanno, apica kho vācāhi obhāsinti, nipajjāya kāretabbo…pe… “nāhaṁ nipanno, api ca
nisinnoti , nisajjāya kāretabbo … pe … nāhaṃ nipanno, apica kho kho nisinno”ti, nisajjāya kāretabbo…pe… “nāhaṁ nipanno, api ca kho
ṭhitoti , na kāretabbo. ṭhito”ti, na kāretabbo.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 456

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko 1850Sā


ce evaṁ vadeyya— “ayyo mayā diṭṭho mātugāmena
ekāya raho nisinno’’ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo…pe… saddhiṁ eko ekāya raho nisinno”ti, so ca taṁ paṭijānāti, nisajjāya
nāhaṃ nisinno, apica kho nipannoti, nipajjāya kāretabbo…pe… nāhaṃ kāretabbo…pe… “nāhaṁ nisinno, api ca kho nipanno”ti, nipajjāya
nisinno, apica kho ṭhitoti, na kāretabbo. kāretabbo…pe… “nāhaṁ nisinno, api ca kho ṭhito”ti, na kāretabbo.

sā ce evaṃ vadeyya – ‘‘ayyo mayā diṭṭho mātugāmena saddhiṃ eko 1851Sā


ce evaṁ vadeyya— “ayyo mayā diṭṭho mātugāmena
ekāya raho nipanno’’ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo…pe… saddhiṁ eko ekāya raho nipanno”ti, so ca taṁ paṭijānāti, nipajjāya
456
nāhaṃ nipanno, apica kho nisinnoti, nisajjāya kāretabbo…pe… nāhaṃ kāretabbo…pe… nāhaṁ nipanno, api ca kho nisinnoti, nisajjāya
nipanno, apica kho ṭhitoti, na kāretabbo. kāretabbo…pe… nāhaṁ nipanno, api ca kho ṭhitoti, na kāretabbo.

ayampīti purimaṃ upādāya vuccati. 1852Ayampīti purimaṁ upādāya vuccati.

aniyatoti na niyato, saṅghādiseso vā pācittiyaṃ vā. 1853Aniyatoti na niyato, saṁghādiseso vā pācittiyaṁ vā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 457

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā 1854Gamanaṁ paṭijānāti nisajjaṁ paṭijānāti āpattiṁ paṭijānāti,
kāretabbo. gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ āpattiyā kāretabbo. Gamanaṁ paṭijānāti nisajjaṁ na paṭijānāti
paṭijānāti, āpattiyā kāretabbo. gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṁ paṭijānāti, āpattiyā kāretabbo. Gamanaṁ paṭijānāti nisajjaṁ
āpattiṃ na paṭijānāti, nisajjāya kāretabbo. gamanaṃ paṭijānāti paṭijānāti āpattiṁ na paṭijānāti, nisajjāya kāretabbo. Gamanaṁ
nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo. paṭijānāti nisajjaṁ na paṭijānāti āpattiṁ na paṭijānāti, na kāretabbo.

457 gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, 1855Gamanaṁ na paṭijānāti nisajjaṁ paṭijānāti āpattiṁ
āpattiyā kāretabbo. gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti paṭijānāti, āpattiyā kāretabbo. Gamanaṁ na paṭijānāti nisajjaṁ na
āpattiṃ paṭijānāti, āpattiyā kāretabbo. gamanaṃ na paṭijānāti paṭijānāti āpattiṁ paṭijānāti, āpattiyā kāretabbo. Gamanaṁ na
nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti , nisajjāya kāretabbo. paṭijānāti nisajjaṁ paṭijānāti āpattiṁ na paṭijānāti, nisajjāya
gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, kāretabbo. Gamanaṁ na paṭijānāti nisajjaṁ na paṭijānāti āpattiṁ na
na kāretabboti. paṭijānāti, na kāretabboti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 458

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1857Uddiṭṭhā kho āyasmanto dve aniyatā dhammā.


Tatthāyasmante pucchāmi— “kaccittha parisuddhā”? Dutiyampi
pucchāmi— “kaccittha parisuddhā”? Tatiyampi pucchāmi—
uddiṭṭhā kho āyasmanto dve aniyatā dhammā. tatthāyasmante “kaccittha parisuddhā”? Parisuddhetthāyasmanto; tasmā tuṇhī,
pucchāmi – ‘‘ kaccittha parisuddhā ’’ ? dutiyampi pucchāmi – ‘‘ evametaṁ dhārayāmīti.
458 kaccittha parisuddhā ’’ ? tatiyampi pucchāmi – ‘‘ kaccittha parisuddhā
1859
’’ ? parisuddhetthāyasmanto; tasmā tuṇhī, evametaṃ dhārayāmīti. Alaṁ kammaniyañceva,
tatheva ca naheva kho;
Aniyatā supaññattā,
buddhaseṭṭhena tādināti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 459

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1862Tena samayena buddho bhagavā vesāliyaṁ viharati


tene samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṁ
tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ ticīvaraṁ anuññātaṁ hoti. Chabbaggiyā bhikkhū— “bhagavatā
hoti. chabbaggiyā bhikkhū – ‘‘ bhagavatā ticīvaraṃ anuññāta ’’ nti ticīvaraṁ anuññātan”ti aññeneva ticīvarena gāmaṁ pavisanti, aññena
aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme ticīvarena ārāme acchanti, aññena ticīvarena nahānaṁ otaranti. Ye te
acchanti, aññena ticīvarena nahānaṃ otaranti. ye te bhikkhū appicchā bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi
… pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma nāma chabbaggiyā bhikkhū atirekacīvaraṁ dhāressantī”ti.
chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī ’’ ti ! atha kho te
459
bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato 1863Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave, vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
atirekacīvaraṃ dhārethā ’’ ti ? ‘‘ saccaṃ bhagavā ’’ ti. vigarahi buddho tumhe, bhikkhave, atirekacīvaraṁ dhārethā”ti? “Saccaṁ, bhagavā”ti.
bhagavā … pe … kathañhi nāma tumhe, moghapurisā, atirekacīvaraṃ Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā,
dhāressatha ! netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe atirekacīvaraṁ dhāressatha. Netaṁ, moghapurisā, appasannānaṁ vā
… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 460

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1864“Yo pana bhikkhu atirekacīvaraṁ dhāreyya, nissaggiyaṁ


460 . ‘‘ yo pana bhikkhu atirekacīvaraṃ dhāreyya, nissaggiyaṃ
pācittiyan”ti.
pācittiya ’’ nti .
460
1865Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 461

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1866 3V.347/1
461 . mahāva . 347 tena kho pana samayena āyasmato ānandassa
Tena kho pana samayena āyasmato ānandassa atirekacīvaraṁ
atirekacīvaraṃ uppannaṃ hoti. āyasmā ca ānando taṃ cīvaraṃ
uppannaṁ hoti. Āyasmā ca ānando taṁ cīvaraṁ āyasmato
āyasmato sāriputtassa dātukāmo hoti. āyasmā ca sāriputto sākete
sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha
viharati. atha kho āyasmato ānandassa etadahosi – ‘‘ bhagavatā
kho āyasmato ānandassa etadahosi— “bhagavatā sikkhāpadaṁ
sikkhāpadaṃ paññattaṃ – ‘ na atirekacīvaraṃ dhāretabba ’ nti .
paññattaṁ— ‘na atirekacīvaraṁ dhāretabban’ti. Idañca me
idañca me atirekacīvaraṃ uppannaṃ. ahañcimaṃ cīvaraṃ āyasmato
atirekacīvaraṁ uppannaṁ. Ahañcimaṁ cīvaraṁ āyasmato sāriputtassa
sāriputtassa dātukāmo. āyasmā ca sāriputto sākete viharati. kathaṃ
dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathaṁ nu kho mayā
461 nu kho mayā paṭipajjitabba ’’ nti ? atha kho āyasmā ānando
paṭipajjitabban”ti? Atha kho āyasmā ānando bhagavato etamatthaṁ
bhagavato etamatthaṃ ārocesi. ‘‘ kīvaciraṃ panānanda, sāriputto
ārocesi. “Kīvaciraṁ panānanda, sāriputto āgacchissatī”ti? “Navamaṁ
āgacchissatī ’’ ti? ‘‘ navamaṃ vā, bhagavā, divasaṃ dasamaṃ vā ’’ ti.
vā, bhagavā, divasaṁ dasamaṁ vā”ti. Atha kho bhagavā etasmiṁ
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū
kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave,
āmantesi— “anujānāmi, bhikkhave, dasāhaparamaṁ atirekacīvaraṁ
dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. evañca pana, bhikkhave,
dhāretuṁ. Evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
imaṃ sikkhāpadaṃ uddiseyyātha –
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 462

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

462 . ‘‘ niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine 1867“Niṭṭhitacīvarasmiṁ bhikkhunā ubbhatasmiṁ kathine


dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. taṃ atikkāmayato kaṭhine (Si, Sya1-3, Pa1) dasāhaparamaṁ atirekacīvaraṁ
462
nissaggiyaṃ pācittiya ’’ nti . dhāretabbaṁ. Taṁ atikkāmayato nissaggiyaṁ pācittiyan”ti. (1:20)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 463

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1868Niṭṭhitacīvarasminti
bhikkhuno cīvaraṁ kataṁ vā hoti
463 . niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ
naṭṭhaṁ vā vinaṭṭhaṁ vā daḍḍhaṁ vā cīvarāsā vā upacchinnā.
vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

1869Ubbhatasmiṁ kathineti aṭṭhannaṁ mātikānaṁ aññatarāya


ubbhatasmiṃ kathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya
mātikāya ubbhataṁ hoti, saṁghena vā antarā ubbhataṁ hoti.
ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

1870Dasāhaparamanti dasāhaparamatā dasāhaparamatāya (Sika)


dasāhaparamanti dasāhaparamatā dhāretabbaṃ.
dhāretabbaṁ.
atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappitaṃ.
1871Atirekacīvaraṁ nāma anadhiṭṭhitaṁ avikappitaṁ.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ,
1872Cīvaraṁ nāma channaṁ cīvarānaṁ aññataraṁ cīvaraṁ,
vikappanupagaṃ pacchimaṃ.
463 vikappanupagaṁ pacchimaṁ.
taṃ atikkāmayato nissaggiyaṃ hotīhotīti idaṃ padaṃ
1873Taṁ atikkāmayato nissaggiyaṁ hotīti hotīti idaṁ padaṁ
sabbapotthakesu atthi , sikkhāpade pana natthi , evamuparipi ti
sabbapotthakesu atthi, sikkhāpade pana natthi,
ekādase aruṇuggamane nissaggiyaṃ hoti . nissajjitabbaṃ saṅghassa vā
ekādase aruṇuggamane nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā
gaṇassa vā puggalassa vā . evañca pana , bhikkhave , nissajjitabbaṃ .
gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṁ.
tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
Tena bhikkhunā saṁghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ idaṃ me , bhante , cīvaraṃ
añjaliṁ paggahetvā evamassa vacanīyo— “idaṁ me, bhante, cīvaraṁ
dasāhātikkantaṃ nissaggiyaṃ , imāhaṃ saṅghassa nissajjāmī ’’ ti .
dasāhātikkantaṁ nissaggiyaṁ, imāhaṁ saṁghassa nissajjāmī”ti.
nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti
Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
paṭiggahetabbā. nissaṭṭhacīvaraṃ dātabbaṃ .
paṭiggahetabbā. Nissaṭṭhacīvaraṁ dātabbaṁ—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 464

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1874“Suṇātu me, bhante, saṁgho. Idaṁ cīvaraṁ itthannāmassa


‘‘ suṇātu me, bhante, saṅgho . idaṃ cīvaraṃ itthannāmassa bhikkhuno
bhikkhuno nissaggiyaṁ saṁghassa nissaṭṭhaṁ. Yadi saṁghassa
nissaggiyaṃ saṅghassa nissaṭṭhaṃ. yadi saṅghassa pattakallaṃ, saṅgho
464 pattakallaṁ, saṁgho imaṁ cīvaraṁ itthannāmassa bhikkhuno
imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā ’’ ti.
dadeyyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 465

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ 1875Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘‘ idaṃ vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassu
me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. imāhaṃ vacanīyā— “idaṁ me, bhante, cīvaraṁ dasāhātikkantaṁ nissaggiyaṁ.
465
āyasmantānaṃ nissajjāmī ’’ ti. nissajjitvā āpatti desetabbā. byattena Imāhaṁ āyasmantānaṁ nissajjāmī”ti. Nissajjitvā āpatti desetabbā.
bhikkhunā paṭibalena āpatti paṭiggahetabbā. nissaṭṭhacīvaraṃ Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.
dātabbaṃ . Nissaṭṭhacīvaraṁ dātabbaṁ—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 466

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

‘‘ suṇantu me āyasmantā. idaṃ cīvaraṃ itthannāmassa bhikkhuno 1876“Suṇantu me āyasmantā. Idaṁ cīvaraṁ itthannāmassa
nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ. yadāyasmantānaṃ bhikkhuno nissaggiyaṁ āyasmantānaṁ nissaṭṭhaṁ. Yadāyasmantānaṁ
466 pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno pattakallaṁ, āyasmantā imaṁ cīvaraṁ itthannāmassa bhikkhuno
dadeyyu ’’ nti . dadeyyun”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 467

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ 1877Tena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ
uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
evamassa vacanīyo – ‘‘ idaṃ me, āvuso, cīvaraṃ dasāhātikkantaṃ evamassa vacanīyo— “idaṁ me, āvuso, cīvaraṁ dasāhātikkantaṁ
467 nissaggiyaṃ. imāhaṃ āyasmato nissajjāmī ’’ ti. nissajjitvā āpatti nissaggiyaṁ. Imāhaṁ āyasmato nissajjāmī”ti. Nissajjitvā āpatti
desetabbā. tena bhikkhunā āpatti paṭiggahetabbā. nissaṭṭhacīvaraṃ desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṁ
dātabbaṃ – ‘‘ imaṃ cīvaraṃ āyasmato dammī ’’ ti. dātabbaṁ— “imaṁ cīvaraṁ āyasmato dammī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 468

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. dasāhātikkante 1878Dasāhātikkante atikkantasaññī, nissaggiyaṁ pācittiyaṁ.


vematiko, nissaggiyaṃ pācittiyaṃ. dasāhātikkante anatikkantasaññī, Dasāhātikkante vematiko, nissaggiyaṁ pācittiyaṁ. Dasāhātikkante
nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ anatikkantasaññī, nissaggiyaṁ pācittiyaṁ. Anadhiṭṭhite
pācittiyaṃ. avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. adhiṭṭhitasaññī, nissaggiyaṁ pācittiyaṁ. Avikappite vikappitasaññī,
avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. anaṭṭhe nissaggiyaṁ pācittiyaṁ. Avissajjite vissajjitasaññī, nissaggiyaṁ
naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. avinaṭṭhe vinaṭṭhasaññī, pācittiyaṁ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṁ pācittiyaṁ. Avinaṭṭhe
nissaggiyaṃ pācittiyaṃ. adaḍḍhe daḍḍhasaññī, nissaggiyaṃ vinaṭṭhasaññī, nissaggiyaṁ pācittiyaṁ. Adaḍḍhe daḍḍhasaññī,
468
pācittiyaṃ. avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Avilutte viluttasaññī, nissaggiyaṁ pācittiyaṁ.

nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. 1879Nissaggiyaṁcīvaraṁ anissajjitvā paribhuñjati, āpatti
dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. dasāhānatikkante dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. dasāhānatikkante anatikkantasaññī, Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante
anāpatti. anatikkantasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 469

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, 1880Anāpatti— antodasāhaṁ adhiṭṭheti, vikappeti, vissajjeti,
vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṁ gaṇhanti,
469
ummattakassa, ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 470

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1881Tena kho pana samayena chabbaggiyā bhikkhū


tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na nissaṭṭhacīvaraṁ na denti. Bhagavato etamatthaṁ ārocesuṁ. () ()
denti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ na , bhikkhave, Sya1-3 potthakesu
470
nissaṭṭhacīvaraṃ na dātabbaṃ. yo na dadeyya, āpatti dukkaṭassā ’’ ti. “Na, bhikkhave, nissaṭṭhacīvaraṁ na dātabbaṁ. Yo na dadeyya, āpatti
dukkaṭassā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 471

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.1.2. Udosita
Udosita((dutiy
dutiyak
akathina
athina))sikkhāpada

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Udosita(dutiy


Udosita(dutiyak
akathina)sikkhāpada
athina)sikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhū
1883Tena samayena buddho bhagavā sāvatthiyaṁ viharati
bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū
janapadacārikaṃ pakkamanti. tāni cīvarāni ciraṃ nikkhittāni bhikkhūnaṁ hatthe cīvaraṁ nikkhipitvā santaruttarena
kaṇṇakitāni honti. tāni bhikkhū otāpenti. addasā kho āyasmā ānando janapadacārikaṁ pakkamanti. Tāni cīvarāni ciraṁ nikkhittāni
senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. disvāna kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā ānando
yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca senāsanacārikaṁ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna
– ‘‘ kassimāni, āvuso, cīvarāni kaṇṇakitānī ’’ ti? atha kho te bhikkhū yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū
āyasmato ānandassa etamatthaṃ ārocesuṃ. āyasmā ānando ujjhāyati etadavoca— “kassimāni, āvuso, cīvarāni kaṇṇakitānī”ti? Atha kho te
khiyyati vipāceti – ‘‘ kathañhi nāma bhikkhū bhikkhūnaṃ hatthe bhikkhū āyasmato ānandassa etamatthaṁ ārocesuṁ. Āyasmā ānando
471 cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī ’’ ujjhāyati khiyyati vipāceti— “kathañhi nāma bhikkhū bhikkhūnaṁ
ti ! atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā hatthe cīvaraṁ nikkhipitvā santaruttarena janapadacārikaṁ
bhagavato etamatthaṃ ārocesi … pe … ‘‘ saccaṃ kira, bhikkhave, pakkamissantī”ti.
bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena
janapadacārikaṃ pakkamantī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi
1884Atha kho āyasmā ānando te bhikkhū anekapariyāyena
buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā vigarahitvā bhagavato etamatthaṁ ārocesi…pe… “saccaṁ kira,
bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena bhikkhave, bhikkhū bhikkhūnaṁ hatthe cīvaraṁ nikkhipitvā
janapadacārikaṃ pakkamissanti ! netaṃ, bhikkhave, appasannānaṃ vā santaruttarena janapadacārikaṁ pakkamantī”ti? “Saccaṁ, bhagavā”ti.
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave,
uddiseyyātha – moghapurisā bhikkhūnaṁ hatthe cīvaraṁ nikkhipitvā santaruttarena
janapadacārikaṁ pakkamissanti. Netaṁ, bhikkhave, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 472

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1885“Niṭṭhitacīvarasmiṁ
bhikkhunā ubbhatasmiṁ kathine
472 . ‘‘ niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine
ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṁ
ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṃ pācittiya
pācittiyan”ti.
’’ nti .
472
1886Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 473

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. 1887Tena kho pana samayena aññataro bhikkhu kosambiyaṁ
ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ – ‘‘ āgacchatu gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṁ pāhesuṁ—
bhadanto, mayaṃ, upaṭṭhahissāmā ’’ ti. bhikkhūpi evamāhaṃsu – ‘‘ “āgacchatu bhadanto, mayaṁ, upaṭṭhahissāmā”ti. Bhikkhūpi
gacchāvuso , ñātakā taṃ upaṭṭhahissantī ’’ ti. so evamāha – ‘‘ evamāhaṁsu— “gacchāvuso, ñātakā taṁ upaṭṭhahissantī”ti. So
bhagavatāvuso, sikkhāpadaṃ paññattaṃ – ‘ na ticīvarena evamāha— “bhagavatāvuso, sikkhāpadaṁ paññattaṁ— ‘na ticīvarena
vippavasitabba ’ nti . ahañcamhi gilāno. na sakkomi ticīvaraṃ ādāya vippavasitabban’ti. Ahañcamhi gilāno. Na sakkomi ticīvaraṁ ādāya
pakkamituṃ. nāhaṃ gamissāmī ’’ ti . bhagavato etamatthaṃ pakkamituṁ. Nāhaṁ gamissāmī”ti. Bhagavato etamatthaṁ ārocesuṁ.
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ
dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave, kathaṁ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, gilānassa
473
gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātuṃ. evañca bhikkhuno ticīvarena avippavāsasammutiṁ dātuṁ. Evañca pana,
pana, bhikkhave, dātabbā. tena gilānena bhikkhunā saṅghaṃ bhikkhave, dātabbā. Tena gilānena bhikkhunā saṁghaṁ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
evamassa vacanīyo – ‘ ahaṃ, bhante, gilāno. na sakkomi ticīvaraṃ evamassa vacanīyo— ‘ahaṁ, bhante, gilāno. Na sakkomi ticīvaraṁ
ādāya pakkamituṃ. sohaṃ, bhante, saṅghaṃ ticīvarena ādāya pakkamituṁ. Sohaṁ, bhante, saṁghaṁ ticīvarena
avippavāsasammutiṃ yācāmī ‘ ti. dutiyampi yācitabbā. tatiyampi avippavāsasammutiṁ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi
yācitabbā. byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – yācitabbā. Byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 474

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1888‘Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu


‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu gilāno. na
gilāno. Na sakkoti ticīvaraṁ ādāya pakkamituṁ. So saṁghaṁ
sakkoti ticīvaraṃ ādāya pakkamituṃ. so saṅghaṃ ticīvarena
ticīvarena avippavāsasammutiṁ yācati. Yadi saṁghassa pattakallaṁ,
avippavāsasammutiṃ yācati. yadi saṅghassa pattakallaṃ, saṅgho
saṁgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṁ
itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya.
dadeyya. Esā ñatti.
esā ñatti.

1889Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu


‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu gilāno. na
gilāno. Na sakkoti ticīvaraṁ ādāya pakkamituṁ. So saṁghaṁ
sakkoti ticīvaraṃ ādāya pakkamituṃ. so saṅghaṃ ticīvarena
ticīvarena avippavāsasammutiṁ yācati. Saṁgho itthannāmassa
avippavāsasammutiṃ yācati. saṅgho itthannāmassa bhikkhuno
bhikkhuno ticīvarena avippavāsasammutiṁ deti. Yassāyasmato
474 ticīvarena avippavāsasammutiṃ deti. yassāyasmato khamati
khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā
itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so
dānaṁ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
tuṇhassa; yassa nakkhamati, so bhāseyya.

1890Dinnā saṁghena itthannāmassa bhikkhuno ticīvarena


‘‘ dinnā saṅghena itthannāmassa bhikkhuno ticīvarena
avippavāsasammuti. Khamati saṁghassa, tasmā tuṇhī, evametaṁ
avippavāsasammuti. khamati saṅghassa , tasmā tuṇhī, evametaṃ
dhārayāmī’ti.
dhārayāmī ’’ ti.

1891Evañca pana, bhikkhave, imaṁ sikkhāpadaṁ


evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 475

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

475 . ‘‘ niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine 1892“Niṭṭhitacīvarasmiṁ bhikkhunā ubbhatasmiṁ kathine


ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra
475
bhikkhusammutiyā, nissaggiyaṃ pācittiya ’’ nti . bhikkhusammutiyā sammatiyā (), nissaggiyaṁ pācittiyan”ti. (2:21)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 476

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1893Niṭṭhitacīvarasminti
bhikkhuno cīvaraṁ kataṁ vā hoti
476 . ‘‘ niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ
naṭṭhaṁ vā vinaṭṭhaṁ vā daḍḍhaṁ vā cīvarāsā vā upacchinnā.
vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

1894Ubbhatasmiṁ kathineti aṭṭhannaṁ mātikānaṁ aññatarāya


ubbhatasmiṃkathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya
mātikāya ubbhataṁ hoti, saṁghena vā antarā ubbhataṁ hoti.
ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

1895Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti


ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā
saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.
uttarāsaṅgena vā antaravāsakena vā.
476 1896Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṁ.
aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

1897Nissaggiyaṁ hotīti saha aruṇuggamanā aruṇuggamanena (Si,


nissaggiyaṃ hotīti saha aruṇuggamanā aruṇuggamanena ( sī . syā . )
Sya1-3) nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā
nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa
puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ
vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante ,
me, bhante, cīvaraṁ rattivippavutthaṁ rattiṁ vippavutthaṁ (Si, Pa1)
cīvaraṃ rattivippavutthaṃ rattiṃ vippavutthaṃ ( sī . ) aññatra
aññatra bhikkhusammutiyā nissaggiyaṁ, imāhaṁ saṁghassa
bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti … pe
nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
… dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 477

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1898Gāmo ekūpacāro nānūpacāro. Nivesanaṁ ekūpacāraṁ


gāmo ekūpacāro nānūpacāro. nivesanaṃ ekūpacāraṃ nānūpacāraṃ.
nānūpacāraṁ. Udosito uddosito (Si, Sya1-3, Pa1) ekūpacāro
udosito ekūpacāro nānūpacāro. aṭṭo ekūpacāro nānūpacāro. māḷo
nānūpacāro. Aṭṭo ekūpacāro nānūpacāro. Māḷo ekūpacāro nānūpacāro.
ekūpacāro nānūpacāro. pāsādo ekūpacāro nānūpacāro. hammiyaṃ
Pāsādo ekūpacāro nānūpacāro. Hammiyaṁ ekūpacāraṁ nānūpacāraṁ.
ekūpacāraṃ nānūpacāraṃ. nāvā ekūpacārā nānūpacārā. sattho
Nāvā ekūpacārā nānūpacārā. Sattho ekūpacāro nānūpacāro. Khettaṁ
477 ekūpacāro nānūpacāro. khettaṃ ekūpacāraṃ nānūpacāraṃ.
ekūpacāraṁ nānūpacāraṁ. Dhaññakaraṇaṁ ekūpacāraṁ
dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ. ārāmo ekūpacāro
nānūpacāraṁ. Ārāmo ekūpacāro nānūpacāro. Vihāro ekūpacāro
nānūpacāro. vihāro ekūpacāro nānūpacāro. rukkhamūlaṃ ekūpacāraṃ
nānūpacāro. Rukkhamūlaṁ ekūpacāraṁ nānūpacāraṁ. Ajjhokāso
nānūpacāraṃ. ajjhokāso ekūpacāro nānūpacāro.
ekūpacāro nānūpacāro.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 478

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

478 . gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca . 1899Gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca.
antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. aparikkhitto Antogāme cīvaraṁ nikkhipitvā antogāme vatthabbaṁ. Aparikkhitto
478 hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare hoti, yasmiṁ ghare cīvaraṁ nikkhittaṁ hoti tasmiṁ ghare
vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 479

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

nānākulassa gāmo hoti parikkhitto ca. yasmiṃ ghare cīvaraṃ 1900Nānākulassa gāmo hoti parikkhitto ca. Yasmiṁ ghare
nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā, cīvaraṁ nikkhittaṁ hoti tasmiṁ ghare vatthabbaṁ sabhāye vā
hatthapāsā vā na vijahitabbaṃ. sabhāyaṃ gacchantena hatthapāse dvāramūle vā, hatthapāsā vā na vijahitabbaṁ. Sabhāyaṁ gacchantena
cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā hatthapāse cīvaraṁ nikkhipitvā sabhāye vā vatthabbaṁ dvāramūle vā,
479 vā na vijahitabbaṃ. sabhāye cīvaraṃ nikkhipitvā sabhāye vā hatthapāsā vā na vijahitabbaṁ. Sabhāye cīvaraṁ nikkhipitvā sabhāye
vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. vā vatthabbaṁ dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ Aparikkhitto hoti, yasmiṁ ghare cīvaraṁ nikkhittaṁ hoti tasmiṁ
ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. ghare vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 480

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. 1901Ekakulassanivesanaṁ hoti parikkhittañca, nānāgabbhā
antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. nānāovarakā. Antonivesane cīvaraṁ nikkhipitvā antonivesane
480 aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ vatthabbaṁ. Aparikkhittaṁ hoti, yasmiṁ gabbhe cīvaraṁ nikkhittaṁ
gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. hoti tasmiṁ gabbhe vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 481

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

nānākulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. 1902Nānākulassa nivesanaṁ hoti parikkhittañca, nānāgabbhā
yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ nānāovarakā. Yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe
dvāramūle vā, hatthapāsā vā na vijahitabbaṃ . aparikkhittaṃ hoti, vatthabbaṁ dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
481
yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, Aparikkhittaṁ hoti, yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ
hatthapāsā vā na vijahitabbaṃ. gabbhe vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 482

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1903Ekakulassa udosito uddosito (Si, Sya1-3, Pa1) hoti


ekakulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā .
parikkhitto ca, nānāgabbhā nānāovarakā. Antoudosite cīvaraṁ
antoudosite cīvaraṃ nikkhipitvā antoudosite vatthabbaṃ. aparikkhitto
nikkhipitvā antoudosite vatthabbaṁ. Aparikkhitto hoti, yasmiṁ
482 hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe
gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe vatthabbaṁ,
vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.
hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 483

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

nānākulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā. 1904Nānākulassa udosito hoti parikkhitto ca, nānāgabbhā
yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ nānāovarakā. Yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe
dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. aparikkhitto hoti, vatthabbaṁ dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
483
yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, Aparikkhitto hoti, yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ
hatthapāsā vā na vijahitabbaṃ. gabbhe vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 484

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe 1905Ekakulassaaṭṭo hoti, antoaṭṭe cīvaraṁ nikkhipitvā antoaṭṭe
vatthabbaṃ. nānākulassa aṭṭo hoti, nānāgabbhā nānāovarakā. yasmiṃ vatthabbaṁ. Nānākulassa aṭṭo hoti, nānāgabbhā nānāovarakā. Yasmiṁ
484 gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe vatthabbaṁ
dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 485

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa māḷo hoti, antomāḷe cīvaraṃ nikkhipitvā antomāḷe 1906Ekakulassamāḷo hoti, antomāḷe cīvaraṁ nikkhipitvā
vatthabbaṃ. nānākulassa māḷo hoti nānāgabbhā nānāovarakā, yasmiṃ antomāḷe vatthabbaṁ. Nānākulassa māḷo hoti nānāgabbhā
485 gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ nānāovarakā, yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe
dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. vatthabbaṁ dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 486

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde 1907Ekakulassapāsādo hoti, antopāsāde cīvaraṁ nikkhipitvā
vatthabbaṃ. nānākulassa pāsādo hoti, nānāgabbhā nānāovarakā. antopāsāde vatthabbaṁ. Nānākulassa pāsādo hoti, nānāgabbhā
486 yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ nānāovarakā. Yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti tasmiṁ gabbhe
dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. vatthabbaṁ dvāramūle vā, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 487

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1908Ekakulassahammiyaṁ hoti. Antohammiye cīvaraṁ


ekakulassa hammiyaṃ hoti. antohammiye cīvaraṃ nikkhipitvā
nikkhipitvā antohammiye vatthabbaṁ. Nānākulassa hammiyaṁ hoti,
antohammiye vatthabbaṃ. nānākulassa hammiyaṃ hoti, nānāgabbhā
nānāgabbhā nānāovarakā. Yasmiṁ gabbhe cīvaraṁ nikkhittaṁ hoti
487 nānāovarakā. yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe
tasmiṁ gabbhe vatthabbaṁ dvāramūle vā, hatthapāsā vā na
vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.
vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 488

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa nāvā hoti. antonāvāya cīvaraṃ nikkhipitvā antonāvāya 1909Ekakulassanāvā hoti. Antonāvāya cīvaraṁ nikkhipitvā
vatthabbaṃ . nānākulassa nāvā hoti nānāgabbhā nānāovarakā. yasmiṃ antonāvāya vatthabbaṁ. Nānākulassa nāvā hoti nānāgabbhā
488 ovarake cīvaraṃ nikkhittaṃ hoti tasmiṃ ovarake vatthabbaṃ, nānāovarakā. Yasmiṁ ovarake cīvaraṁ nikkhittaṁ hoti tasmiṁ
hatthapāsā vā na vijahitabbaṃ. ovarake vatthabbaṁ, hatthapāsā vā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 489

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa sattho hoti. satthe cīvaraṃ nikkhipitvā purato vā pacchato 1910Ekakulassa sattho hoti. Satthe cīvaraṁ nikkhipitvā purato
vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṁ
489 vijahitabbaṃ. nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā na vijahitabbaṁ. Nānākulassa sattho hoti, satthe cīvaraṁ nikkhipitvā
hatthapāsā na vijahitabbaṃ. hatthapāsā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 490

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa khettaṃ hoti parikkhittañca. antokhette cīvaraṃ 1911Ekakulassa khettaṁ hoti parikkhittañca. Antokhette cīvaraṁ
nikkhipitvā antokhette vatthabbaṃ. aparikkhittaṃ hoti, hatthapāsā na nikkhipitvā antokhette vatthabbaṁ. Aparikkhittaṁ hoti, hatthapāsā
vijahitabbaṃ. nānākulassa khettaṃ hoti parikkhittañca. antokhette na vijahitabbaṁ. Nānākulassa khettaṁ hoti parikkhittañca.
490
cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na Antokhette cīvaraṁ nikkhipitvā dvāramūle vā vatthabbaṁ, hatthapāsā
vijahitabbaṃ. aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. vā na vijahitabbaṁ. Aparikkhittaṁ hoti, hatthapāsā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 491

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa dhaññakaraṇaṃ hoti parikkhittañca. antodhaññakaraṇe 1912Ekakulassa dhaññakaraṇaṁ hoti parikkhittañca.


cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. aparikkhittaṃ Antodhaññakaraṇe cīvaraṁ nikkhipitvā antodhaññakaraṇe
hoti, hatthapāsā na vijahitabbaṃ. nānākulassa dhaññakaraṇaṃ hoti vatthabbaṁ. Aparikkhittaṁ hoti, hatthapāsā na vijahitabbaṁ.
491 parikkhittañca. antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā Nānākulassa dhaññakaraṇaṁ hoti parikkhittañca. Antodhaññakaraṇe
vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. aparikkhittaṃ hoti, cīvaraṁ nikkhipitvā dvāramūle vā vatthabbaṁ, hatthapāsā vā na
hatthapāsā na vijahitabbaṃ. vijahitabbaṁ. Aparikkhittaṁ hoti, hatthapāsā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 492

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa ārāmo hoti parikkhitto ca. antoārāme cīvaraṃ nikkhipitvā 1913Ekakulassa ārāmo hoti parikkhitto ca. Antoārāme cīvaraṁ
antoārāme vatthabbaṃ. aparikkhitto hoti, hatthapāsā na nikkhipitvā antoārāme vatthabbaṁ. Aparikkhitto hoti, hatthapāsā na
vijahitabbaṃ. nānākulassa ārāmo hoti parikkhitto ca. antoārāme vijahitabbaṁ. Nānākulassa ārāmo hoti parikkhitto ca. Antoārāme
492
cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na cīvaraṁ nikkhipitvā dvāramūle vā vatthabbaṁ, hatthapāsā vā na
vijahitabbaṃ. aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. vijahitabbaṁ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 493

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

ekakulassa vihāro hoti parikkhitto ca. antovihāre cīvaraṃ nikkhipitvā 1914Ekakulassa vihāro hoti parikkhitto ca. Antovihāre cīvaraṁ
antovihāre vatthabbaṃ. aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṁ. Aparikkhitto hoti, yasmiṁ vihāre
nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na cīvaraṁ nikkhittaṁ hoti tasmiṁ vihāre vatthabbaṁ, hatthapāsā vā na
vijahitabbaṃ. nānākulassa vihāro hoti parikkhitto ca. yasmiṃ vihāre vijahitabbaṁ. Nānākulassa vihāro hoti parikkhitto ca. Yasmiṁ vihāre
493 cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ dvāramūle vā, cīvaraṁ nikkhittaṁ hoti tasmiṁ vihāre vatthabbaṁ dvāramūle vā,
hatthapāsā vā na vijahitabbaṃ. aparikkhitto hoti , yasmiṃ vihāre hatthapāsā vā na vijahitabbaṁ. Aparikkhitto hoti, yasmiṁ vihāre
cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na cīvaraṁ nikkhittaṁ hoti tasmiṁ vihāre vatthabbaṁ, hatthapāsā vā na
vijahitabbaṃ. vijahitabbaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 494

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1915Ekakulassarukkhamūlaṁ hoti, yaṁ majjhanhike kāle


ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhike kāle samantā chāyā
samantā chāyā pharati, antochāyāya cīvaraṁ nikkhipitvā antochāyāya
pharati, antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ.
vatthabbaṁ. Nānākulassa rukkhamūlaṁ hoti, hatthapāsā na
nānākulassa rukkhamūlaṃ hoti, hatthapāsā na vijahitabbaṃ.
vijahitabbaṁ.
494
ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā
1916Ajjhokāsoekūpacāro nāma agāmake araññe samantā
ekūpacāro, tato paraṃ nānūpacāro.
sattabbhantarā ekūpacāro, tato paraṁ nānūpacāro.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 495

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, 1917Vippavutthevippavutthasaññī aññatra bhikkhusammutiyā,


nissaggiyaṃ pācittiyaṃ. vippavutthe vematiko, aññatra nissaggiyaṁ pācittiyaṁ. Vippavutthe vematiko, aññatra
bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. vippavutthe bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ. Vippavutthe
avippavutthasaññī, aññatra bhikkhusammutiyā, nissaggiyaṃ avippavutthasaññī, aññatra bhikkhusammutiyā, nissaggiyaṁ
pācittiyaṃ. appaccuddhaṭe paccuddhaṭasaññī … pe … avissajjite pācittiyaṁ. Appaccuddhaṭe paccuddhaṭasaññī…pe… avissajjite
vissajjitasaññī … anaṭṭhe naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī … vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī…
adaḍḍhe daḍḍhasaññī … pe … avilutte viluttasaññī, aññatra adaḍḍhe daḍḍhasaññī avilutte viluttasaññī, aññatra
495
bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.

nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa . 1918Nissaggiyaṁcīvaraṁ anissajjitvā paribhuñjati, āpatti
avippavutthe vippavutthasaññī, āpatti dukkaṭassa. avippavutthe dukkaṭassa. Avippavutthe vippavutthasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. avippavutthe avippavutthasaññī, Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe
anāpatti. avippavutthasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 496

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti antoaruṇe paccuddharati, vissajjeti, nassati, vinassati, 1919Anāpatti— antoaruṇe paccuddharati, vissajjeti, nassati,
ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṁ gaṇhanti,
496
ummattakassa, ādikammikassāti. bhikkhusammutiyā, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 497

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.1.3. Tatiy
atiyak
akathinasikkhāpada
athinasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa Tatiy
atiyak
akathinasikkhāpada
athinasikkhāpada akālacīv
akālacīvarasikkhāpada
arasikkhāpada (k
(kaṅkhāvitāraṇī)
aṅkhāvitāraṇī)
bhikkhuno akālacīvaraṃ uppannaṃ hoti. tassa taṃ cīvaraṃ
1921Tena samayena buddho bhagavā sāvatthiyaṁ viharati
kayiramānaṃ nappahoti. atha kho so bhikkhu taṃ cīvaraṃ ussāpetvā jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
punappunaṃ vimajjati. addasā kho bhagavā senāsanacārikaṃ aññatarassa bhikkhuno akālacīvaraṁ uppannaṁ hoti. Tassa taṁ
āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ cīvaraṁ kayiramānaṁ nappahoti. Atha kho so bhikkhu taṁ cīvaraṁ
vimajjantaṃ. disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā ussāpetvā punappunaṁ vimajjati. Addasā kho bhagavā
taṃ bhikkhuṃ etadavoca – ‘‘ kissa tvaṃ, bhikkhu, imaṃ cīvaraṃ senāsanacārikaṁ āhiṇḍanto taṁ bhikkhuṁ taṁ cīvaraṁ ussāpetvā
497
ussāpetvā punappunaṃ vimajjasī ’’ ti? ‘‘ idaṃ me, bhante, punappunaṁ vimajjantaṁ. Disvāna yena so bhikkhu tenupasaṅkami;
akālacīvaraṃ uppannaṃ. kayiramānaṃ nappahoti. tenāhaṃ imaṃ upasaṅkamitvā taṁ bhikkhuṁ etadavoca— “kissa tvaṁ, bhikkhu,
cīvaraṃ ussāpetvā punappunaṃ vimajjāmī ’’ ti. ‘‘ atthi pana te, imaṁ cīvaraṁ ussāpetvā punappunaṁ vimajjasī”ti? “Idaṁ me, bhante,
bhikkhu, cīvarapaccāsā ’’ ti? ‘‘ atthi, bhagavā ’’ ti. atha kho bhagavā akālacīvaraṁ uppannaṁ. Kayiramānaṁ nappahoti. Tenāhaṁ imaṁ
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā, bhikkhū cīvaraṁ ussāpetvā punappunaṁ vimajjāmī”ti. “Atthi pana te, bhikkhu,
āmantesi – ‘‘ anujānāmi, bhikkhave, akālacīvaraṃ paṭiggahetvā cīvarapaccāsā”ti? “Atthi, bhagavā”ti. Atha kho bhagavā etasmiṁ
cīvarapaccāsā nikkhipitu ’’ nti . nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā, bhikkhū
āmantesi— “anujānāmi, bhikkhave, akālacīvaraṁ paṭiggahetvā
cīvarapaccāsā nikkhipitun”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 498

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1922Tena kho pana samayena bhikkhū— “bhagavatā anuññātaṁ


tena kho pana samayena bhikkhū – ‘‘ bhagavatā anuññātaṃ akālacīvaraṁ paṭiggahetvā cīvarapaccāsā nikkhipitun”ti akālacīvarāni
akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitu ’’ nti akālacīvarāni paṭiggahetvā atirekamāsaṁ nikkhipanti. Tāni cīvarāni cīvaravaṁse
paṭiggahetvā atirekamāsaṃ nikkhipanti. tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando
bhaṇḍikābaddhāni tiṭṭhanti. addasā kho āyasmā ānando senāsanacārikaṁ āhiṇḍanto tāni cīvarāni cīvaravaṁse
senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi— “kassimāni,
bhaṇḍikābaddhāni tiṭṭhante. disvāna bhikkhū āmantesi – ‘‘ kassimāni, āvuso, cīvarāni cīvaravaṁse bhaṇḍikābaddhāni tiṭṭhantī”ti?
āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī ’’ ti? ‘‘ “Amhākaṁ, āvuso, akālacīvarāni cīvarapaccāsā nikkhittānī”ti.
amhākaṃ, āvuso, akālacīvarāni cīvarapaccāsā nikkhittānī ’’ ti. ‘‘ “Kīvaciraṁ panāvuso, imāni cīvarāni nikkhittānī”ti? “Atirekamāsaṁ,
kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī ’’ ti? ‘‘ atirekamāsaṃ, āvuso”ti. Āyasmā ānando ujjhāyati khiyyati vipāceti— “kathañhi
āvuso ’’ ti. āyasmā ānando ujjhāyati khiyyati vipāceti – ‘‘ kathañhi nāma bhikkhū akālacīvaraṁ paṭiggahetvā atirekamāsaṁ
498
nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī nikkhipissantī”ti.
’’ ti ! atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā
bhagavato etamatthaṃ ārocesi … pe … ‘‘ saccaṃ kira, bhikkhave, 1923Atha kho āyasmā ānando te bhikkhū anekapariyāyena
bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī ’’ ti? ‘‘ vigarahitvā bhagavato etamatthaṁ ārocesi…pe… “saccaṁ kira,
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi bhikkhave, bhikkhū akālacīvaraṁ paṭiggahetvā atirekamāsaṁ
nāma te, bhikkhave, moghapurisā akālacīvaraṃ paṭiggahetvā nikkhipantī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
atirekamāsaṃ nikkhipissanti ! netaṃ, bhikkhave, appasannānaṃ vā kathañhi nāma te, bhikkhave, moghapurisā akālacīvaraṁ paṭiggahetvā
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ atirekamāsaṁ nikkhipissanti. Netaṁ, bhikkhave, appasannānaṁ vā
uddiseyyātha – pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 499

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1924“Niṭṭhitacīvarasmiṁ bhikkhunā ubbhatasmiṁ kathine


499.‘‘niṭṭhitacīvarasmiṃbhikkhunā ubbhatasmiṃ kathine bhikkhuno
bhikkhuno paneva akālacīvaraṁ uppajjeyya, ākaṅkhamānena
paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā
bhikkhunā paṭiggahetabbaṁ. Paṭiggahetvā khippameva kāretabbaṁ.
paṭiggahetabbaṃ. paṭiggahetvā khippameva kāretabbaṃ. nocassa
No cassa pāripūri, māsaparamaṁ tena māsaparamantena (Sya1-3, Pa1)
499 pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ
bhikkhunā taṁ cīvaraṁ nikkhipitabbaṁ ūnassa pāripūriyā satiyā
ūnassa pāripūriyā satiyā paccāsāya. tato ce uttari uttariṃ (sī. syā.)
paccāsāya. Tato ce uttari uttariṁ (Si, Sya1-3, Pa1) nikkhipeyya,
nikkhipeyya, satiyāpi paccāsāya, nissaggiyaṃ pācittiya’’nti.
satiyāpi paccāsāya, nissaggiyaṁ pācittiyan”ti. (3:22)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 500

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

500 . niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ 1925Niṭṭhitacīvarasminti


bhikkhuno cīvaraṁ kataṁ vā hoti
vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā. naṭṭhaṁ vā vinaṭṭhaṁ vā daḍḍhaṁ vā cīvarāsā vā upacchinnā.

ubbhatasmiṃ kathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya 1926Ubbhatasmiṁ kathineti aṭṭhannaṁ mātikānaṁ aññatarāya
ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti. mātikāya ubbhataṁ hoti, saṁghena vā antarā ubbhataṁ hoti.

akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate 1927Akālacīvaraṁ nāma anatthate kathine ekādasamāse
kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ uppannaṁ, atthate kathine sattamāse uppannaṁ, kālepi ādissa
akālacīvaraṃ nāma. dinnaṁ, etaṁ akālacīvaraṁ nāma.

uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā 1928Uppajjeyyāti


uppajjeyya saṁghato vā gaṇato vā ñātito vā
paṃsukūlaṃ vā attano vā dhanena. mittato vā paṁsukūlaṁ vā attano vā dhanena.

ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ. 1929Ākaṅkhamānenāti icchamānena paṭiggahetabbaṁ.

paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ. 1930Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṁ.
500
no cassa pāripūrīti kayiramānaṃ nappahoti. 1931No cassa pāripūrīti kayiramānaṁ nappahoti.

māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti 1932Māsaparamaṁ tena bhikkhunā taṁ cīvaraṁ
māsaparamatā nikkhipitabbaṃ. nikkhipitabbanti māsaparamatā nikkhipitabbaṁ.

ūnassa pāripūriyāti ūnassa pāripūratthāya. 1933Ūnassa pāripūriyāti ūnassa pāripūratthāya.

satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā 1934Satiyā paccāsāyāti paccāsā hoti saṁghato vā gaṇato vā
mittato vā paṃsukūlaṃ vā attano vā dhanena. ñātito vā mittato vā paṁsukūlaṁ vā attano vā dhanena.

tato ce uttari nikkhipeyya satiyāpi paccāsāyāti tadahuppanne 1935Tatoce uttari nikkhipeyya satiyāpi paccāsāyāti
mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. tadahuppanne mūlacīvare paccāsācīvaraṁ uppajjati, dasāhā
dvīhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṁ. Dvīhuppanne mūlacīvare paccāsācīvaraṁ uppajjati,
kāretabbaṃ. tīhuppanne mūlacīvare … pe … catūhuppanne … dasāhā kāretabbaṁ. Tīhuppanne mūlacīvare…pe… catūhuppanne…
pañcāhuppanne … chāhuppanne … sattāhuppanne … aṭṭhāhuppanne … pañcāhuppanne… chāhuppanne… sattāhuppanne… aṭṭhāhuppanne…
navāhuppanne… dasāhuppanne mūlacīvare paccāsācīvaraṁ uppajjati,
navāhuppanne … dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati,
dasāhā kāretabbaṁ. Ekādase uppanne…pe… dvādase uppanne…
dasāhā kāretabbaṃ . ekādase uppanne … pe … dvādase uppanne …
terase uppanne… cuddase uppanne… pannarase uppanne… soḷase
terase uppanne … cuddase uppanne … pannarase uppanne … soḷase
uppanne… sattarase uppanne… aṭṭhārase uppanne… ekūnavīse
uppanne … sattarase uppanne … aṭṭhārase uppanne … ekūnavīse
uppanne… vīse uppanne mūlacīvare paccāsācīvaraṁ uppajjati, dasāhā
uppanne … vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā
kāretabbaṁ. Ekavīse uppanne mūlacīvare paccāsācīvaraṁ uppajjati,
kāretabbaṃ. ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati,
navāhā kāretabbaṁ. Dvāvīse uppanne…pe… tevīse uppanne…
navāhā kāretabbaṃ. dvāvīse uppanne … pe … tevīse uppanne …
catuvīse uppanne… pañcavīse uppanne… chabbīse uppanne…
catuvīse uppanne … pañcavīse uppanne … chabbīse uppanne …
sattavīse uppanne… aṭṭhavīse uppanne… ekūnatiṁse uppanne
sattavīse uppanne … aṭṭhavīse uppanne … ekūnatiṃse uppanne
mūlacīvare paccāsācīvaraṁ uppajjati, ekāhaṁ kāretabbaṁ… tiṁse
mūlacīvare paccāsācīvaraṃ uppajjati, ekāhaṃ kāretabbaṃ … tiṃse
uppanne mūlacīvare paccāsācīvaraṁ uppajjati, tadaheva
uppanne mūlacīvare paccāsācīvaraṃ uppajjati , tadaheva
adhiṭṭhātabbaṁ vikappetabbaṁ vissajjetabbaṁ. No ce adhiṭṭheyya vā
adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ. no ce adhiṭṭheyya vā
vikappeyya vā vissajjeyya vā, ekatiṁse aruṇuggamane nissaggiyaṁ
vikappeyya vā vissajjeyya vā, ekatiṃse aruṇuggamane nissaggiyaṃ
hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca
hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca
pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante, akālacīvaraṁ
pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante,
māsātikkantaṁ nissaggiyaṁ, imāhaṁ saṁghassa nissajjāmīti…pe…
akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa
dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato
dammīti.
1936Visabhāge uppanne mūlacīvare paccāsācīvaraṁ uppajjati,
rattiyo ca sesā honti, na akāmā kāretabbaṁ.
visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati, rattiyo ca
sesā honti, na akāmā kāretabbaṃ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 501

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. māsātikkante 1937Māsātikkante atikkantasaññī, nissaggiyaṁ pācittiyaṁ.


vematiko nissaggiyaṃ pācittiyaṃ. māsātikkante anatikkantasaññī Māsātikkante vematiko nissaggiyaṁ pācittiyaṁ. Māsātikkante
nissaggiyaṃ pācittiyaṃ. anadhiṭṭhite adhiṭṭhitasaññī … pe … anatikkantasaññī nissaggiyaṁ pācittiyaṁ. Anadhiṭṭhite
avikappite vikappitasaññī … avissajjite vissajjitasaññī … anaṭṭhe adhiṭṭhitasaññī…pe… avikappite vikappitasaññī… avissajjite
naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī … adaḍḍhe daḍḍhasaññī … vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī…
avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ. adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī, nissaggiyaṁ pācittiyaṁ.
501
nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. 1938Nissaggiyaṁcīvaraṁ anissajjitvā paribhuñjati, āpatti
māsānatikkante atikkantasaññī, āpatti dukkaṭassa. māsānatikkante dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. māsānatikkante anatikkantasaññī, Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante
anāpatti. anatikkantasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 502

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti antomāse adhiṭṭheti, vikappeti, vissajjeti, nassati , vinassati, 1939Anāpatti— antomāse adhiṭṭheti, vikappeti, vissajjeti,
ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṁ gaṇhanti,
502
ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 503

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato udāyissa 1.4.1.4. Purāṇacīv
Purāṇacīvarasikkhāpada
arasikkhāpada
purāṇadutiyikā bhikkhunīsu pabbajitā hoti. sā āyasmato udāyissa
santike abhikkhaṇaṃ āgacchati. āyasmāpi udāyī tassā bhikkhuniyā Purāṇacīv
Purāṇacīvarasikkhāpada
arasikkhāpada
santike abhikkhaṇaṃ gacchati. tena kho pana samayena āyasmā udāyī
tassā bhikkhuniyā santike bhattavissaggaṃ karoti. atha kho āyasmā 1941Tena samayena buddho bhagavā sāvatthiyaṁ viharati
udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sā jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato
bhikkhunī tenupasaṅkami; upasaṅkamitvā tassā bhikkhuniyā purato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmato
aṅgajātaṃ vivaritvā āsane nisīdi. sāpi kho bhikkhunī āyasmato udāyissa santike abhikkhaṇaṁ āgacchati. Āyasmāpi udāyī tassā
udāyissa purato aṅgajātaṃ vivaritvā āsane nisīdi. atha kho āyasmā bhikkhuniyā santike abhikkhaṇaṁ gacchati. Tena kho pana samayena
udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi. tassa asuci āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaṁ karoti.
mucci. atha kho āyasmā udāyī taṃ bhikkhuniṃ etadavoca – ‘‘ gaccha,
bhagini, udakaṃ āhara, antaravāsakaṃ dhovissāmī ’’ ti. ‘‘ āharayya , 1942Atha kho āyasmā udāyī pubbaṇhasamayaṁ nivāsetvā
ahameva dhovissāmī ’’ ti taṃ asuciṃ ekadesaṃ mukhena aggahesi pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā
ekadesaṃ aṅgajāte pakkhipi. sā tena gabbhaṃ gaṇhi. bhikkhuniyo tassā bhikkhuniyā purato aṅgajātaṁ vivaritvā āsane nisīdi. Sāpi kho
evamāhaṃsu – ‘‘ abrahmacārinī ayaṃ bhikkhunī, gabbhinī ’’ ti. ‘‘ bhikkhunī āyasmato udāyissa purato aṅgajātaṁ vivaritvā āsane nisīdi.
503 Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṁ
nāhaṃ, ayye, abrahmacārinī ’’ ti bhikkhunīnaṃ etamatthaṃ ārocesi.
bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma ayyo upanijjhāyi. Tassa asuci mucci. Atha kho āyasmā udāyī taṁ
udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī ’’ ti ! atha kho tā bhikkhuniṁ etadavoca— “gaccha, bhagini, udakaṁ āhara,
bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. ye te bhikkhū antaravāsakaṁ dhovissāmī”ti. “Āharayya, ahameva dhovissāmī”ti taṁ
appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma asuciṁ ekadesaṁ mukhena aggahesi ekadesaṁ aṅgajāte pakkhipi. Sā
āyasmā udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī ’’ ti ! atha kho tena gabbhaṁ gaṇhi. Bhikkhuniyo evamāhaṁsu— “abrahmacārinī
te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā ayaṁ bhikkhunī, gabbhinī”ti. “Nāhaṁ, ayye, abrahmacārinī”ti
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, udāyi, bhikkhunīnaṁ etamatthaṁ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti
bhikkhuniyā purāṇacīvaraṃ dhovāpesī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. ‘‘ vipācenti— “kathañhi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṁ
ñātikā te, udāyi, aññātikā ’’ ti? ‘‘ aññātikā, bhagavā ’’ ti. ‘‘ aññātako, dhovāpessatī”ti. Atha kho tā bhikkhuniyo bhikkhūnaṁ etamatthaṁ
moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā ārocesuṁ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti
pāsādikaṃ vā apāsādikaṃ vā. tattha nāma tvaṃ, moghapurisa, vipācenti— “kathañhi nāma āyasmā udāyī bhikkhuniyā
aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi ! netaṃ, purāṇacīvaraṁ dhovāpessatī”ti.
moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – 1943Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
tvaṁ, udāyi, bhikkhuniyā purāṇacīvaraṁ dhovāpesī”ti? “Saccaṁ,
bhagavā”ti. “Ñātikā te, udāyi, aññātikā”ti? “Aññātikā, bhagavā”ti.
“Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṁ vā
appatirūpaṁ vā pāsādikaṁ vā apāsādikaṁ vā. Tattha nāma tvaṁ,
moghapurisa, aññātikāya bhikkhuniyā purāṇacīvaraṁ dhovāpessasi.
Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 504

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

504 . ‘‘ yopana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ 1944“Yopana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṁ
dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiya ’’ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṁ pācittiyan”ti.
504
nti . (4:23)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 505

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1945Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ


505 . yopanāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.

1946Aññātikā nāma mātito vā pitito vā yāva sattamā


aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā
pitāmahayugā asambaddhā.
asambaddhā.

1947Bhikkhunī nāma ubhatosaṁghe upasampannā.


bhikkhunī nāma ubhatosaṅghe upasampannā.

1948Purāṇacīvaraṁ nāma sakiṁ nivatthampi sakiṁ pārutampi.


purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.
505
1949Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṁ nissaggiyaṁ
dhovāti āṇāpeti, āpatti dukkaṭassa. dhotaṃ nissaggiyaṃ hoti. rajāti
hoti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattaṁ nissaggiyaṁ hoti.
āṇāpeti, āpatti dukkaṭassa. rattaṃ nissaggiyaṃ hoti. ākoṭehīti āṇāpeti,
Ākoṭehīti āṇāpeti, āpatti dukkaṭassa. Sakiṁ pāṇippahāraṁ vā
āpatti dukkaṭassa. sakiṃ pāṇippahāraṃ vā muggarappahāraṃ vā
muggarappahāraṁ vā dinne nissaggiyaṁ hoti. Nissajjitabbaṁ
dinne nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā
saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ
nissajjitabbaṁ…pe… idaṁ me, bhante, purāṇacīvaraṁ aññātikāya
me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ
bhikkhuniyā dhovāpitaṁ nissaggiyaṁ. Imāhaṁ saṁghassa
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe
nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
… dadeyyunti … pe … āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 506

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1950Aññātikāya aññātikasaññī purāṇacīvaraṁ dhovāpeti,


aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti, nissaggiyaṃ
nissaggiyaṁ pācittiyaṁ. Aññātikāya aññātikasaññī purāṇacīvaraṁ
pācittiyaṃ. aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti
dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
rajāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī
aññātikasaññī purāṇacīvaraṁ dhovāpeti ākoṭāpeti, nissaggiyena āpatti
purāṇacīvaraṃ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa.
dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṁ dhovāpeti
aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti,
rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṁ dukkaṭānaṁ.
nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

1951Aññātikāya aññātikasaññī purāṇacīvaraṁ rajāpeti,


aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ
nissaggiyaṁ pācittiyaṁ. Aññātikāya aññātikasaññī purāṇacīvaraṁ
pācittiyaṃ. aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti
rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī
aññātikasaññī purāṇacīvaraṁ rajāpeti dhovāpeti, nissaggiyena āpatti
purāṇacīvaraṃ rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa.
dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṁ rajāpeti
aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti dhovāpeti,
ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṁ dukkaṭānaṁ.
nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.
506
1952Aññātikāya aññātikasaññī purāṇacīvaraṁ ākoṭāpeti,
aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ
nissaggiyaṁ pācittiyaṁ. Aññātikāya aññātikasaññī purāṇacīvaraṁ
pācittiyaṃ. aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti
ākoṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
dhovāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī
aññātikasaññī purāṇacīvaraṁ ākoṭāpeti rajāpeti, nissaggiyena āpatti
purāṇacīvaraṃ ākoṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa.
dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṁ ākoṭāpeti
aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti rajāpeti,
dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṁ dukkaṭānaṁ.
nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

1953Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe…


aññātikāya vematiko … pe … aññātikāya ñātikasaññī … pe … aññassa
aññassa purāṇacīvaraṁ dhovāpeti, āpatti dukkaṭassa.
purāṇacīvaraṃ dhovāpeti, āpatti dukkaṭassa. nisīdanapaccattharaṇaṃ
Nisīdanapaccattharaṇaṁ dhovāpeti, āpatti dukkaṭassa.
dhovāpeti, āpatti dukkaṭassa. ekatoupasampannāya dhovāpeti, āpatti
Ekatoupasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya
dukkaṭassa. ñātikāya aññātikasaññī, āpatti dukkaṭassa . ñātikāya
aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti
vematiko, āpatti dukkaṭassa. ñātikāya ñātikasaññī, anāpatti.
dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 507

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, 1954Anāpatti— ñātikāya dhovantiyā aññātikā dutiyā hoti,
aparibhuttaṃ dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ avuttā dhovati, aparibhuttaṁ dhovāpeti, cīvaraṁ ṭhapetvā aññaṁ
507 dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, parikkhāraṁ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa,
ādikammikassāti. ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 508

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā rājagahe viharati veḷuvane


kalandakanivāpe. tena kho pana samayena uppalavaṇṇā bhikkhunī 1.4.1.5. Cīv
Cīvarapaṭiggahaṇasikkhāpada
arapaṭiggahaṇasikkhāpada
sāvatthiyaṃ viharati. atha kho uppalavaṇṇā bhikkhunī
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya Cīv
Cīvarapaṭiggahaṇasikkhāpada
arapaṭiggahaṇasikkhāpada
pāvisi. sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātappaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. 1956Tena samayena buddho bhagavā rājagahe viharati veḷuvane
andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī
nisīdi. tena kho pana samayena corā katakammā gāviṃ vadhitvā sāvatthiyaṁ viharati. Atha kho uppalavaṇṇā bhikkhunī
maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. addasā kho coragāmaṇiko pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya
uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ
nisinnaṃ. disvānassa etadahosi – ‘‘ sace me puttabhātukā passissanti piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami divāvihārāya.
viheṭhissanti imaṃ bhikkhuni ’’ nti aññena maggena agamāsi. atha kho Andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ
so coragāmaṇiko maṃse pakke varamaṃsāni gahetvā paṇṇapuṭaṃ nisīdi. Tena kho pana samayena corā katakammā gāviṁ vadhitvā
paṇṇena puṭaṃ ( syā . ) bandhitvā uppalavaṇṇāya bhikkhuniyā maṁsaṁ gahetvā andhavanaṁ pavisiṁsu. Addasā kho coragāmaṇiko
avidūre rukkhe ālaggetvā – ‘‘ yo passati samaṇo vā brāhmaṇo vā uppalavaṇṇaṁ bhikkhuniṁ aññatarasmiṁ rukkhamūle divāvihāraṁ
dinnaṃyeva haratū ’’ ti, vatvā pakkāmi. assosi kho uppalavaṇṇā nisinnaṁ. Disvānassa etadahosi— “sace me puttabhātukā passissanti
508 viheṭhissanti imaṁ bhikkhunin”ti aññena maggena agamāsi. Atha kho
bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ
vācaṃ bhāsamānassa. atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ so coragāmaṇiko maṁse pakke varamaṁsāni gahetvā paṇṇapuṭaṁ
gahetvā upassayaṃ agamāsi. atha kho uppalavaṇṇā bhikkhunī tassā paṇṇena puṭaṁ (Sya1-3) bandhitvā uppalavaṇṇāya bhikkhuniyā
rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ avidūre rukkhe ālaggetvā— “yo passati samaṇo vā brāhmaṇo vā
bandhitvā vehāsaṃ abbhuggantvā veḷuvane paccuṭṭhāsi paccupaṭṭhāsi dinnaṁyeva haratū”ti, vatvā pakkāmi. Assosi kho uppalavaṇṇā
(?). bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṁ
vācaṁ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṁ maṁsaṁ
tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. gahetvā upassayaṁ agamāsi. Atha kho uppalavaṇṇā bhikkhunī tassā
āyasmā udāyī ohiyyako hoti vihārapālo. atha kho uppalavaṇṇā rattiyā accayena taṁ maṁsaṁ sampādetvā uttarāsaṅgena bhaṇḍikaṁ
bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā bandhitvā vehāsaṁ abbhuggantvā veḷuvane paccuṭṭhāsi paccupaṭṭhāsi
āyasmantaṃ udāyiṃ etadavoca – ‘‘ kahaṃ, bhante, bhagavā ’’ ti? ‘‘ (?).
paviṭṭho, bhagini, bhagavā gāmaṃ piṇḍāyā ’’ ti. ‘‘ imaṃ, bhante,
maṃsaṃ bhagavato dehī ’’ ti. ‘‘ santappito tayā, bhagini, bhagavā 1957Tena kho pana samayena bhagavā gāmaṁ piṇḍāya paviṭṭho
maṃsena. sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā
santappito bhaveyyaṃ antaravāsakenā ’’ ti. ‘‘ mayaṃ kho, bhante, bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā
mātugāmā nāma kicchalābhā. idañca me antimaṃ pañcamaṃ cīvaraṃ. āyasmantaṁ udāyiṁ etadavoca— “kahaṁ, bhante, bhagavā”ti?
“Paviṭṭho, bhagini, bhagavā gāmaṁ piṇḍāyā”ti. “Imaṁ, bhante,
maṁsaṁ bhagavato dehī”ti. “Santappito tayā, bhagini, bhagavā
maṁsena. Sace me tvaṁ antaravāsakaṁ dadeyyāsi, evaṁ ahampi
santappito bhaveyyaṁ antaravāsakenā”ti. “Mayaṁ kho, bhante,
mātugāmā nāma kicchalābhā. Idañca me antimaṁ pañcamaṁ cīvaraṁ.
nāhaṃ dassāmī ’’ ti. ‘‘ seyyathāpi, bhagini, puriso hatthiṃ datvā
Nāhaṁ dassāmī”ti. “Seyyathāpi, bhagini, puriso hatthiṁ datvā kacche
kacche sajjeyya vissajjeyya ( syā . ) evameva kho tvaṃ bhagini
sajjeyya vissajjeyya (Sya1-3); evameva kho tvaṁ, bhagini, bhagavato
bhagavato maṃsaṃ datvā mayi antaravāsake sajjasī ’’ ti
maṁsaṁ datvā mayi antaravāsake sajjasī”ti antaravāsakaṁ na sajjasīti
antaravāsakaṃ na sajjasīti ( ka . ) , mayhaṃ antaravāsakaṃ
(Sika, Maka), mayhaṁ antaravāsakaṁ vissajjehīti (Sya1-3),
vissajjehīti ( syā . ) . atha kho uppalavaṇṇā bhikkhunī āyasmatā
antaravāsakaṁ na sajjesīti (Pa1). Atha kho uppalavaṇṇā bhikkhunī
udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi .
āyasmatā udāyinā nippīḷiyamānā antaravāsakaṁ datvā upassayaṁ
bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ
agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṁ
paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ – ‘‘ kahaṃ te
paṭiggaṇhantiyo uppalavaṇṇaṁ bhikkhuniṁ etadavocuṁ— “kahaṁ te,
, ayye , antaravāsako ’’ ti ? uppalavaṇṇā bhikkhunī bhikkhunīnaṃ
ayye, antaravāsako”ti? Uppalavaṇṇā bhikkhunī bhikkhunīnaṁ
etamatthaṃ ārocesi . bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘
etamatthaṁ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti—
kathañhi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati
“kathañhi nāma ayyo udāyī bhikkhuniyā cīvaraṁ paṭiggahessati
kicchalābho mātugāmo ’’ ti . atha kho tā bhikkhuniyo bhikkhūnaṃ
kicchalābho mātugāmo”ti. Atha kho tā bhikkhuniyo bhikkhūnaṁ
etamatthaṃ ārocesuṃ . ye te bhikkhū appicchā … pe … te ujjhāyanti
etamatthaṁ ārocesuṁ. Ye te bhikkhū appicchā…pe… te ujjhāyanti
khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā udāyī bhikkhuniyā
khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī bhikkhuniyā
cīvaraṃ paṭiggahessatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ udāyiṃ
cīvaraṁ paṭiggahessatī”ti.
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …
‘‘ saccaṃ kira tvaṃ , udāyi , bhikkhuniyā cīvaraṃ paṭiggahesī ’’ ti ? ‘‘
saccaṃ , bhagavā ’’ ti . ‘‘ ñātikā te , udāyi , aññātikā ’’ ti ? ‘‘ aññātikā 1958Atha kho te bhikkhū āyasmantaṁ udāyiṁ anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
, bhagavā ’’ ti . ‘‘ aññātako , moghapurisa , aññātikāya na jānāti
tvaṁ, udāyi, bhikkhuniyā cīvaraṁ paṭiggahesī”ti? “Saccaṁ, bhagavā”ti.
patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā . tattha nāma
“Ñātikā te, udāyi, aññātikā”ti? “Aññātikā, bhagavā”ti. “Aññātako,
tvaṃ , moghapurisa , aññātikāya bhikkhuniyā hatthato cīvaraṃ
moghapurisa, aññātikāya na jānāti patirūpaṁ vā appatirūpaṁ vā
paṭiggahessasi ! netaṃ moghapurisa , appasannānaṃ vā pasādāya …
santaṁ vā asantaṁ vā. Tattha nāma tvaṁ, moghapurisa, aññātikāya
pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
bhikkhuniyā hatthato cīvaraṁ paṭiggahessasi. Netaṁ moghapurisa,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 509

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1959“Yo
pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṁ
509 . ‘‘ yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ
paṭiggaṇheyya, nissaggiyaṁ pācittiyan”ti.
paṭiggaṇheyya, nissaggiyaṃ pācittiya ’’ nti .
509
1960Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 510

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1961Tena kho pana samayena bhikkhū kukkuccāyantā


tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ
bhikkhunīnaṁ pārivattakacīvaraṁ na paṭiggaṇhanti. Bhikkhuniyo
pārivattakacīvaraṃ na paṭiggaṇhanti. bhikkhuniyo ujjhāyanti khiyyanti
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayyā amhākaṁ
vipācenti – ‘‘ kathañhi nāma ayyā amhākaṃ pārivattakacīvaraṃ na
pārivattakacīvaraṁ na paṭiggahessantī”ti.
paṭiggahessantī ’’ ti ! assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ
ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. atha kho te bhikkhū
1962Assosuṁ kho bhikkhū tāsaṁ bhikkhunīnaṁ ujjhāyantīnaṁ
bhagavato etamatthaṃ ārocesu . atha kho bhagavā etasmiṃ nidāne
khiyyantīnaṁ vipācentīnaṁ. Atha kho te bhikkhū bhagavato
510 etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘
etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ
anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ paṭiggahetuṃ –
pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi,
bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā.
bhikkhave, pañcannaṁ pārivattakaṁ paṭiggahetuṁ— bhikkhussa,
anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ
bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. Anujānāmi,
paṭiggahetuṃ. evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
bhikkhave, imesaṁ pañcannaṁ pārivattakaṁ paṭiggahetuṁ. Evañca
uddiseyyātha .
pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 511

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1963“Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṁ


511 . ‘‘ yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ
paṭiggaṇheyya, aññatra pārivattakā pārivaṭṭakā (Sya1-3), nissaggiyaṁ
511 paṭiggaṇheyya, aññatra pārivattakā, nissaggiyaṃ pācittiya ’’ nti .
pācittiyan”ti. (5:24)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 512

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

512 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1964Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā 1965Aññātikā nāma mātito vā pitito vā yāva sattamā
asambaddhā. pitāmahayugā asambaddhā.

bhikkhunī nāma ubhatosaṅghe upasampannā. 1966Bhikkhunī nāma ubhatosaṁghe upasampannā.

cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ 1967Cīvaraṁ nāma channaṁ cīvarānaṁ aññataraṁ cīvaraṁ
vikappanupagaṃ pacchimaṃ. vikappanupagaṁ pacchimaṁ.
512
aññatra pārivattakāti ṭhapetvā pārivattakaṃ. 1968Aññatra pārivattakāti ṭhapetvā pārivattakaṁ.

paṭiggaṇhāti, payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti. 1969Paṭiggaṇhāti, payoge dukkaṭaṁ. Paṭilābhena nissaggiyaṁ
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca
bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante, cīvaraṁ
aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ, aññatra pārivattakā, aññātikāya bhikkhuniyā hatthato paṭiggahitaṁ, aññatra pārivattakā,
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmīti…pe… dadeyyāti…pe…
… dadeyyunti … pe … āyasmato dammīti. dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 513

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1970Aññātikāya aññātikasaññī cīvaraṁ paṭiggaṇhāti, aññatra


aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā,
pārivattakā, nissaggiyaṁ pācittiyaṁ. Aññātikāya vematiko cīvaraṁ
nissaggiyaṃ pācittiyaṃ. aññātikāya vematiko cīvaraṃ paṭiggaṇhāti,
paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṁ pācittiyaṁ.
aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. aññātikāya ñātikasaññī
Aññātikāya ñātikasaññī cīvaraṁ paṭiggaṇhāti, aññatra pārivattakā,
cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.
nissaggiyaṁ pācittiyaṁ.
513
ekatoupasampannāya hatthato cīvaraṃ paṭiggaṇhāti, aññatra
1971Ekatoupasampannāya hatthato cīvaraṁ paṭiggaṇhāti,
pārivattakā, āpatti dukkaṭassa. ñātikāya aññātikasaññī, āpatti
aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti
dukkaṭassa. ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya
dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya
ñātikasaññī, anāpatti.
ñātikasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 514

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā 1972Anāpatti— ñātikāya, pārivattakaṁ parittena vā vipulaṁ,
parittaṃ, bhikkhu vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti , cīvaraṃ vipulena vā parittaṁ, bhikkhu vissāsaṁ gaṇhāti, tāvakālikaṁ gaṇhāti,
514 ṭhapetvā aññaṃ parikkhāraṃ gaṇhāti, sikkhamānāya, sāmaṇeriyā, cīvaraṁ ṭhapetvā aññaṁ parikkhāraṁ gaṇhāti, sikkhamānāya,
ummattakassa, ādikammikassāti. sāmaṇeriyā, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 515

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando 1.4.1.6. Aññātak
Aññātakaaviññattisikkhāpada
sakyaputto paṭṭo paṭṭho ( syā . ka . ) hoti dhammiṃ kathaṃ kātuṃ.
atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto Aññātak
Aññātakaaviññattisikkhāpada
tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho taṃ 1974Tena samayena buddho bhagavā sāvatthiyaṁ viharati
seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho so upanando sakyaputto paṭṭo paṭṭho (Sya1-3, Pa1, Maka) hoti
seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya dhammiṁ kathaṁ kātuṁ. Atha kho aññataro seṭṭhiputto yenāyasmā
sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
upanandaṃ sakyaputtaṃ etadavoca – ‘‘ vadeyyātha, bhante, yena upanandaṁ sakyaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ
attho. paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ nisinnaṁ kho taṁ seṭṭhiputtaṁ āyasmā upanando sakyaputto
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra ’’ nti . ‘‘ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
sace me tvaṃ, āvuso, dātukāmosi, ito ekaṃ sāṭakaṃ dehī ’’ ti. ‘‘ Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena
amhākaṃ kho, bhante, kulaputtānaṃ kismiṃ viya ekasāṭakaṃ dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito
gantuṃ. āgamehi, bhante, yāva gharaṃ gacchāmi. gharaṃ gato ito vā āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca— “vadeyyātha,
515 bhante, yena attho. Paṭibalā mayaṁ ayyassa dātuṁ yadidaṁ
ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundaratara ’’ nti . dutiyampi kho
āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca ‘‘ sace me cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāran”ti. “Sace
tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehī ’’ ti. amhākaṃ kho me tvaṁ, āvuso, dātukāmosi, ito ekaṁ sāṭakaṁ dehī”ti. “Amhākaṁ
bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi kho, bhante, kulaputtānaṁ kismiṁ viya ekasāṭakaṁ gantuṁ. Āgamehi,
bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ bhante, yāva gharaṁ gacchāmi. Gharaṁ gato ito vā ekaṁ sāṭakaṁ
pahiṇissāmi ito vā sundarataranti. tatiyampi kho āyasmā upanando pahiṇissāmi ito vā sundarataran”ti.
sakyaputto taṃ seṭṭhiputtaṃ etadavoca ‘‘ sace me tvaṃ āvuso
dātukāmosi, ito ekaṃ sāṭakaṃ dehī ’’ ti. amhākaṃ kho bhante 1975Dutiyampi kho āyasmā upanando sakyaputto taṁ
kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva seṭṭhiputtaṁ etadavoca— “sace me tvaṁ, āvuso, dātukāmosi ito ekaṁ
gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito sāṭakaṁ dehī”ti. Amhākaṁ kho bhante kulaputtānaṁ kismiṁ viya
vā sundarataranti. ‘‘ kiṃ pana tayā, āvuso, adātukāmena pavāritena ekasāṭakaṁ gantuṁ, āgamehi, bhante yāva gharaṁ gacchāmi, gharaṁ
yaṃ tvaṃ pavāretvā na desī ’’ ti. gato ito vā ekaṁ sāṭakaṁ pahiṇissāmi ito vā sundarataranti.

atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena 1976Tatiyampi kho āyasmā upanando sakyaputto taṁ
nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. manussā taṃ seṭṭhiputtaṁ etadavoca— “sace me tvaṁ, āvuso, dātukāmosi, ito
seṭṭhiputtaṃ etadavocuṃ – ‘‘ kissa tvaṃ ayyo ekasāṭako āgacchasī ’’ ekaṁ sāṭakaṁ dehī”ti. Amhākaṁ kho, bhante, kulaputtānaṁ kismiṁ
viya ekasāṭakaṁ gantuṁ, āgamehi, bhante yāva gharaṁ gacchāmi,
gharaṁ gato ito vā ekaṁ sāṭakaṁ pahiṇissāmi ito vā sundarataranti.
“Kiṁ pana tayā, āvuso, adātukāmena pavāritena yaṁ tvaṁ pavāretvā
na desī”ti.

1977Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena


nippīḷiyamāno ekaṁ sāṭakaṁ datvā agamāsi. Manussā taṁ
ti? atha kho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi.
seṭṭhiputtaṁ etadavocuṁ— “kissa tvaṁ, ayyo, ekasāṭako āgacchasī”ti?
manussā ujjhāyanti khiyyanti vipācenti – ‘‘ mahicchā ime samaṇā
Atha kho so seṭṭhiputto tesaṁ manussānaṁ etamatthaṁ ārocesi.
sakyaputtiyā asantuṭṭhā. nayimesaṃ sukarā dhammanimantanāpi
Manussā ujjhāyanti khiyyanti vipācenti— “mahicchā ime samaṇā
kātuṃ nayime sukarā dhammanimantanāyapi kātuṃ ( syā . ) .
sakyaputtiyā asantuṭṭhā. Nayimesaṁ sukarā dhammanimantanāpi
kathañhi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya
kātuṁ nayime sukarā dhammanimantanāya kātuṁ (Sya1-3). Kathañhi
sāṭakaṃ gahessantī ’’ ti ! assosuṃ kho bhikkhū tesaṃ manussānaṃ
nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaṁ
ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā …
gahessantī”ti.
pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma āyasmā
upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī ’’ ti ! atha
kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ 1978Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando
‘‘ saccaṃ kira tvaṃ, upananda, seṭṭhiputtaṃ cīvaraṃ viññāpesī ’’ ti? ‘‘
sakyaputto seṭṭhiputtaṁ cīvaraṁ viññāpessatī”ti.
saccaṃ, bhagavā ’’ ti. ‘‘ ñātako te, upananda, aññātako ’’ ti? ‘‘
aññātako, bhagavā ’’ ti. ‘‘ aññātako, moghapurisa, aññātakassa na
jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. tattha 1979Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
nāma tvaṃ, moghapurisa, aññātakaṃ seṭṭhiputtaṃ cīvaraṃ
“saccaṁ kira tvaṁ, upananda, seṭṭhiputtaṁ cīvaraṁ viññāpesī”ti?
viññāpessasi ! netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe
“Saccaṁ, bhagavā”ti. “Ñātako te, upananda, aññātako”ti? “Aññātako,
… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
bhagavā”ti. “Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṁ
vā appatirūpaṁ vā santaṁ vā asantaṁ vā. Tattha nāma tvaṁ,
moghapurisa, aññātakaṁ seṭṭhiputtaṁ cīvaraṁ viññāpessasi. Netaṁ,
moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 516

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1980“Yo
pana bhikkhu aññātakaṁ gahapatiṁ vā gahapatāniṁ vā
516 . ‘‘ yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā
cīvaraṁ viññāpeyya, nissaggiyaṁ pācittiyan”ti.
cīvaraṃ viññāpeyya, nissaggiyaṃ pācittiya ’’ nti .
516
1981Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 517

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1982Tena kho pana samayena sambahulā bhikkhū sāketā


tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ 2 sāvatthiṁ addhānamaggappaṭipannā honti. Antarāmagge corā
addhānamaggappaṭipannā honti. antarāmagge corā nikkhamitvā te nikkhamitvā te bhikkhū acchindiṁsu. Atha kho te bhikkhū—
bhikkhū acchindiṃsu. atha kho te bhikkhū – ‘‘ bhagavatā paṭikkhittaṃ “bhagavatā paṭikkhittaṁ aññātakaṁ gahapatiṁ vā gahapatāniṁ vā
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetu ’’ nti , cīvaraṁ viññāpetun”ti, kukkuccāyantā na viññāpesuṁ. Yathānaggāva
kukkuccāyantā na viññāpesuṃ. yathānaggāva sāvatthiṃ gantvā sāvatthiṁ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaṁsu—
bhikkhū abhivādenti. bhikkhū evamāhaṃsu – ‘‘ sundarā kho ime, “sundarā kho ime, āvuso, ājīvakā ye ime bhikkhūsu abhivādentī”ti. Te
āvuso, ājīvakā ye ime bhikkhūsu abhivādentī ’’ ti. te evamāhaṃsu – ‘‘ evamāhaṁsu— “na mayaṁ, āvuso, ājīvakā, bhikkhū mayan”ti.
na mayaṃ, āvuso, ājīvakā, bhikkhū maya ’’ nti . bhikkhū āyasmantaṃ Bhikkhū āyasmantaṁ upāliṁ etadavocuṁ— “iṅghāvuso upāli, ime
upāliṃ etadavocuṃ – ‘‘ iṅghāvuso upāli, ime anuyuñjāhī ’’ ti. atha kho anuyuñjāhī”ti. Atha kho āyasmatā upālinā anuyuñjiyamānā te bhikkhū
āyasmatā upālinā anuyuñjiyamānā te bhikkhū etamatthaṃ ārocesuṃ. etamatthaṁ ārocesuṁ. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā
atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca – ‘‘ bhikkhū etadavoca— “bhikkhū ime, āvuso. Detha nesaṁ cīvarānī”ti.
bhikkhū ime, āvuso. detha nesaṃ cīvarānī ’’ ti. ye te bhikkhū appicchā Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
… pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhū “kathañhi nāma bhikkhū naggā āgacchissanti. Nanu nāma tiṇena vā
517 naggā āgacchissanti ! nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā paṇṇena vā paṭicchādetvā āgantabban”ti.
āgantabba ’’ nti . atha kho te bhikkhū te anekapariyāyena vigarahitvā
bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne 1983Atha kho te bhikkhū te anekapariyāyena vigarahitvā
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘ bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne
anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi—
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. yaṃ “anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā
āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa aññātakaṁ gahapatiṁ vā gahapatāniṁ vā cīvaraṁ viññāpetuṁ. Yaṁ
vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi āvāsaṁ paṭhamaṁ upagacchati, sace tattha hoti saṁghassa
vā, taṃ gahetvā pārupituṃ labhitvā odahissāmī ’’ ti . no ce hoti vihāracīvaraṁ vā uttarattharaṇaṁ vā bhūmattharaṇaṁ vā bhisicchavi
saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhumattharaṇaṃ vā vā, taṁ gahetvā pārupituṁ ‘labhitvā odahissāmī’ti. No ce hoti
bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ; na saṁghassa vihāracīvaraṁ vā uttarattharaṇaṁ vā bhūmattharaṇaṁ vā
tveva naggena āgantabbaṃ. yo āgaccheyya, āpatti dukkaṭassa. evañca bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṁ; na
pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – tveva naggena āgantabbaṁ. Yo āgaccheyya, āpatti dukkaṭassa. Evañca
pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 518

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

518 . ‘‘ yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā 1984“Yopana bhikkhu aññātakaṁ gahapatiṁ vā gahapatāniṁ vā
cīvaraṃ viññāpeyya, aññatra samayā, nissaggiyaṃ pācittiyaṃ. cīvaraṁ viññāpeyya, aññatra samayā, nissaggiyaṁ pācittiyaṁ.
518 tatthāyaṃ samayo – acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Tatthāyaṁ samayo— acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā.
ayaṃ tattha samayo ’’ ti. Ayaṁ tattha samayo”ti. (6:25)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 519

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

519 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 1985Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā 1986Aññātako nāma mātito vā pitito vā yāva sattamā
asambaddho. pitāmahayugā asambaddho.

gahapati nāma yo koci agāraṃ ajjhāvasati. 1987Gahapati nāma yo koci agāraṁ ajjhāvasati.

gahapatānī nāma yā kāci agāraṃ ajjhāvasati. 1988Gahapatānī nāma yā kāci agāraṁ ajjhāvasati.

cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ 1989Cīvaraṁ


nāma channaṁ cīvarānaṁ aññataraṁ cīvaraṁ
vikappanupagaṃ pacchimaṃ. vikappanupagaṁ pacchimaṁ.

aññatra samayāti ṭhapetvā samayaṃ. 1990Aññatra samayāti ṭhapetvā samayaṁ.


519
acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā 1991Acchinnacīvaro nāma bhikkhussa cīvaraṁ acchinnaṁ hoti
corehi vā dhuttehi vā, yehi kehici vā acchinnaṃ hoti. rājūhi vā corehi vā dhuttehi vā, yehi kehici vā acchinnaṁ hoti.

naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, 1992Naṭṭhacīvaro nāma bhikkhussa cīvaraṁ agginā vā daḍḍhaṁ
udakena vā vuḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti, hoti, udakena vā vūḷhaṁ hoti, undūrehi vā upacikāhi vā khāyitaṁ
paribhogajiṇṇaṃ vā hoti. hoti, paribhogajiṇṇaṁ vā hoti.

aññatra samayā viññāpeti, payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ 1993Aññatra samayā viññāpeti, payoge dukkaṭaṁ. Paṭilābhena
hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa
pana, bhikkhave , nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante,
aññātakaṃ gahapatikaṃ, aññatra samayā viññāpitaṃ, nissaggiyaṃ. cīvaraṁ aññātakaṁ gahapatikaṁ, aññatra samayā viññāpitaṁ,
imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmīti…pe… dadeyyāti…pe…
… pe … āyasmato dammīti. dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 520

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātake aññātakasaññī, aññatra samayā , cīvaraṃ viññāpeti , 1994Aññātake aññātakasaññī aññatra samayā cīvaraṁ viññāpeti,
nissaggiyaṃ pācittiyaṃ . aññātake vematiko, aññatra samayā , cīvaraṃ nissaggiyaṁ pācittiyaṁ. Aññātake vematiko aññatra samayā cīvaraṁ
viññāpeti , nissaggiyaṃ pācittiyaṃ . aññātake ñātakasaññī, aññatra viññāpeti, nissaggiyaṁ pācittiyaṁ. Aññātake ñātakasaññī aññatra
samayā , cīvaraṃ viññāpeti , nissaggiyaṃ pācittiyaṃ . samayā cīvaraṁ viññāpeti, nissaggiyaṁ pācittiyaṁ.
520
ñātake aññātakasaññī , āpatti dukkaṭassa . ñātake vematiko , āpatti 1995Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko,
dukkaṭassa . ñātake ñātakasaññī , anāpatti. āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 521

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano 1996Anāpatti— samaye, ñātakānaṁ, pavāritānaṁ,
521 dhanena, ummattakassa, ādikammikassāti. aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 522

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane 1.4.1.7. Tatuttarisikkhāpada


anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā
bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadanti – ‘‘ Tatuttarisikkhāpada
bhagavatā, āvuso, anuññātaṃ – ‘ acchinnacīvarassa vā naṭṭhacīvarassa
vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ ‘ ; 1998Tena samayena buddho bhagavā sāvatthiyaṁ viharati
viññāpetha, āvuso, cīvara ’’ nti . ‘‘ alaṃ, āvuso, laddhaṃ amhehi jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
cīvara ’’ nti . ‘‘ mayaṃ āyasmantānaṃ viññāpemā ’’ ti. ‘‘ viññāpetha, chabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṁ
āvuso ’’ ti. atha kho chabbaggiyā bhikkhū gahapatike upasaṅkamitvā vadanti— “bhagavatā, āvuso, anuññātaṁ— ‘acchinnacīvarassa vā
etadavocuṃ – ‘‘ acchinnacīvarakā, āvuso, bhikkhū āgatā. detha nesaṃ naṭṭhacīvarassa vā aññātakaṁ gahapatiṁ vā gahapatāniṁ vā cīvaraṁ
cīvarānī ’’ ti, bahuṃ cīvaraṃ viññāpesuṃ. viññāpetuṁ’; viññāpetha, āvuso, cīvaran”ti. “Alaṁ, āvuso, laddhaṁ
amhehi cīvaran”ti. “Mayaṁ āyasmantānaṁ viññāpemā”ti. “Viññāpetha,
tena kho pana samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ āvuso”ti. Atha kho chabbaggiyā bhikkhū gahapatike upasaṅkamitvā
purisaṃ etadavoca – ‘‘ acchinnacīvarakā ayyo bhikkhū āgatā. tesaṃ etadavocuṁ— “acchinnacīvarakā, āvuso, bhikkhū āgatā. Detha nesaṁ
mayā cīvaraṃ dinna ’’ nti . sopi evamāha – ‘‘ mayāpi dinna ’’ nti . cīvarānī”ti, bahuṁ cīvaraṁ viññāpesuṁ.
aparopi evamāha – ‘‘ mayāpi dinna ’’ nti . te ujjhāyanti khiyyanti
522
vipācenti – ‘‘ kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā 1999Tena kho pana samayena aññataro puriso sabhāyaṁ nisinno
bahuṃ cīvaraṃ viññāpessanti, dussavāṇijjaṃ vā samaṇā sakyaputtiyā aññataraṁ purisaṁ etadavoca— “acchinnacīvarakā ayyo bhikkhū
karissanti, paggāhikasālaṃ paṭaggāhikasālaṃ ( ? ) vā pasāressantī ’’ ti āgatā. Tesaṁ mayā cīvaraṁ dinnan”ti. Sopi evamāha— “mayāpi
! assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ dinnan”ti. Aparopi evamāha— “mayāpi dinnan”ti. Te ujjhāyanti
khiyyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā … pe … te khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā na
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū mattaṁ jānitvā bahuṁ cīvaraṁ viññāpessanti, dussavāṇijjaṁ vā
na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantī ’’ ti ! atha kho te samaṇā sakyaputtiyā karissanti, paggāhikasālaṁ paṭaggāhikasālaṁ (?)
bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato vā pasāressantī”ti.
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe , bhikkhave, na
mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā ’’ ti ? ‘‘ saccaṃ , bhagavā 2000Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
’’ ti . vigarahi buddho bhagavā … pe … kathañhi nāma tumhe , khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
moghapurisā , na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha ! ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
netaṃ , moghapurisā , appasannānaṃ vā pasādāya … pe … evañca na mattaṁ jānitvā bahuṁ cīvaraṁ viññāpessantī”ti.
pana , bhikkhave , imaṃ sikkhāpadaṃ uddiseyyātha –
2001Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
tumhe, bhikkhave, na mattaṁ jānitvā bahuṁ cīvaraṁ viññāpethā”ti?
“Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma
tumhe, moghapurisā, na mattaṁ jānitvā bahuṁ cīvaraṁ
viññāpessatha. Netaṁ, moghapurisā, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 523

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

523 . ‘‘ tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi 2002“Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi
abhihaṭṭhuṃ pavāreyya santaruttaraparamaṃ tena bhikkhunā tato abhihaṭṭhuṁ pavāreyya santaruttaraparamaṁ tena paramantena ()
523 cīvaraṃ sāditabbaṃ. tato ce uttari sādiyeyya, nissaggiyaṃ pācittiya ’’ bhikkhunā tato cīvaraṁ sāditabbaṁ. Tato ce uttari uttariṁ (Si,
nti . Sya1-3, Pa1) sādiyeyya, nissaggiyaṁ pācittiyan”ti. (7:26)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 524

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2003Tañceti acchinnacīvarakaṁ bhikkhuṁ.


524 . tañceti acchinnacīvarakaṃ bhikkhuṃ.
2004Aññātako
nāma mātito vā pitito vā yāva sattamā
aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā pitāmahayugā asambaddho.
asambaddho.
2005Gahapati nāma yo koci agāraṁ ajjhāvasati.
gahapati nāma yo koci agāraṃ ajjhāvasati.
2006Gahapatānī nāma yā kāci agāraṁ ajjhāvasati.
gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
2007Bahūhi cīvarehīti bahukehi cīvarehi.
bahūhi cīvarehīti bahukehi cīvarehi.
2008Abhihaṭṭhuṁ pavāreyyāti yāvatakaṁ icchasi tāvatakaṁ
abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti. gaṇhāhīti.
524
santaruttaraparamaṃtena bhikkhunā tato cīvaraṃ sāditabbanti sace 2009Santaruttaraparamaṁ tena bhikkhunā tato cīvaraṁ
tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, sāditabbanti sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni
ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ. ekaṁ sāditabbaṁ, ekaṁ naṭṭhaṁ na kiñci sāditabbaṁ.

tato ce uttari sādiyeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. 2010Tato ce uttari sādiyeyyāti tatuttari viññāpeti, payoge
paṭilābhena nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā dukkaṭaṁ. Paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā
puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā tatuttari nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ aññātakaṁ
viññāpitaṃ nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe … gahapatikaṁ upasaṅkamitvā tatuttari viññāpitaṁ nissaggiyaṁ.
dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti. Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 525

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ 2011Aññātake aññātakasaññī tatuttari cīvaraṁ viññāpeti,
pācittiyaṃ. aññātake vematiko tatuttari cīvaraṃ viññāpeti, nissaggiyaṁ pācittiyaṁ. Aññātake vematiko tatuttari cīvaraṁ
nissaggiyaṃ pācittiyaṃ. aññātake ñātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṁ pācittiyaṁ. Aññātake ñātakasaññī tatuttari
viññāpeti, nissaggiyaṃ pācittiyaṃ. cīvaraṁ viññāpeti, nissaggiyaṁ pācittiyaṁ.
525
ñātake aññātakasaññī, āpatti dukkaṭassa. ñātake vematiko, āpatti 2012Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko,
dukkaṭassa. ñātake ñātakasaññī, anāpatti. āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 526

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – ‘‘ sesakaṃ āharissāmī ’’ ti haranto gacchati, ‘‘ sesakaṃ 2013Anāpatti— “sesakaṁ āharissāmī”ti haranto gacchati,
tuyheva hotū ’’ ti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā “sesakaṁ tuyheva hotū”ti denti, na acchinnakāraṇā denti, na
526 denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, naṭṭhakāraṇā denti, ñātakānaṁ, pavāritānaṁ, attano dhanena,
ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 527

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro puriso 1.4.1.8. Upakkhaṭasikkhāpada
pajāpatiṃ etadavoca – ‘‘ ayyaṃ upanandaṃ cīvarena acchādessāmī ’’
ti. assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ Upakkhaṭasikkhāpada
vācaṃ bhāsamānassa. atha kho so bhikkhu yenāyasmā upanando
sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ 2015Tena samayena buddho bhagavā sāvatthiyaṁ viharati
sakyaputtaṃ etadavoca – ‘‘ mahāpuññosi tvaṃ, āvuso upananda , jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro
amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca – ‘‘ ayyaṃ puriso pajāpatiṁ etadavoca— “ayyaṁ upanandaṁ cīvarena
upanandaṃ cīvarena acchādessāmī ’’’ ti. ‘‘ atthāvuso, maṃ so acchādessāmī”ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa
upaṭṭhāko ’’ ti. atha kho āyasmā upanando sakyaputto yena so puriso purisassa imaṁ vācaṁ bhāsamānassa. Atha kho so bhikkhu yenāyasmā
tenupasaṅkami; upasaṅkamitvā taṃ purisaṃ etadavoca – ‘‘ saccaṃ upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
kira maṃ tvaṃ, āvuso, cīvarena acchādetukāmosī ’’ ti? ‘‘ api meyya, upanandaṁ sakyaputtaṁ etadavoca— “mahāpuññosi tvaṁ, āvuso
evaṃ hoti – ‘ ayyaṃ upanandaṃ cīvarena acchādessāmī ’’’ ti. ‘‘ sace upananda. Amukasmiṁ okāse aññataro puriso pajāpatiṁ etadavoca—
kho maṃ tvaṃ, āvuso, cīvarena acchādetukāmosi, evarūpena cīvarena ‘ayyaṁ upanandaṁ cīvarena acchādessāmī’ ”ti. “Atthāvuso, maṁ so
acchādehi. kyāhaṃ tena acchannopi karissāmi yāhaṃ na upaṭṭhāko”ti.
paribhuñjissāmī ’’ ti.
527
2016Atha kho āyasmā upanando sakyaputto yena so puriso
atha kho so puriso ujjhāyati khiyyati vipāceti – ‘‘ mahicchā ime tenupasaṅkami; upasaṅkamitvā taṁ purisaṁ etadavoca— “saccaṁ
samaṇā sakyaputtiyā asantuṭṭhā. nayime sukarā cīvarena acchādetuṃ. kira maṁ tvaṁ, āvuso, cīvarena acchādetukāmosī”ti? “Api meyya
kathañhi nāma ayyo upanando mayā pubbe appavārito maṃ mayya (Si, Sya1-3, Pa1), evaṁ hoti— ‘ayyaṁ upanandaṁ cīvarena
upasaṅkamitvā cīvare vikappaṃ āpajjissatī ’’ ti ! assosuṃ kho bhikkhū acchādessāmī’ ”ti. “Sace kho maṁ tvaṁ, āvuso, cīvarena
tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. ye te bhikkhū acchādetukāmosi, evarūpena cīvarena acchādehi. Kyāhaṁ tena
appicchā … pe … te ujjhāyyanti khiyyanti vipācenti – ‘‘ kathañhi nāma acchannopi karissāmi yāhaṁ na paribhuñjissāmī”ti. Atha kho so puriso
āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ ujjhāyati khiyyati vipāceti— “mahicchā ime samaṇā sakyaputtiyā
upasaṅkamitvā cīvare vikappaṃ āpajjissatī ’’ ti ! atha kho te bhikkhū asantuṭṭhā. Nayime sukarā cīvarena acchādetuṁ. Kathañhi nāma ayyo
āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā upanando mayā pubbe appavārito maṁ upasaṅkamitvā cīvare
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, vikappaṁ āpajjissatī”ti.
upananda, pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare
vikappaṃ āpajjasī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. ‘‘ ñātako te, 2017Assosuṁ kho bhikkhū tassa purisassa ujjhāyantassa
upananda, aññātako ’’ ti? ‘‘ aññātako, bhagavā ’’ ti. ‘‘ aññātako, khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto
santaṃ vā asantaṃ vā. tattha nāma tvaṃ, moghapurisa, pubbe pubbe appavārito gahapatikaṁ upasaṅkamitvā cīvare vikappaṁ
āpajjissatī”ti.
2018Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
“saccaṁ kira tvaṁ, upananda, pubbe appavārito gahapatikaṁ
upasaṅkamitvā cīvare vikappaṁ āpajjasī”ti? “Saccaṁ, bhagavā”ti.
appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ “Ñātako te, upananda, aññātako”ti? “Aññātako, bhagavā”ti. “Aññātako,
āpajjissasi ! netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … moghapurisa, aññātakassa na jānāti patirūpaṁ vā appatirūpaṁ vā
evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – santaṁ vā asantaṁ vā. Tattha nāma tvaṁ, moghapurisa, pubbe
appavārito aññātakaṁ gahapatikaṁ gahapatiṁ (Si) upasaṅkamitvā
cīvare vikappaṁ āpajjissasi. Netaṁ, moghapurisa, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 528

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

528 . ‘‘ bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā 2019“Bhikkhuṁ paneva uddissa aññātakassa gahapatissa vā
gahapatāniyā vā cīvaracetāpannaṃ cīvaracetāpanaṃ ( syā . ) gahapatāniyā vā cīvaracetāpannaṁ cīvaracetāpanaṁ (Sya1-3, Pa1)
upakkhaṭaṃ hoti – ‘ iminā cīvaracetāpannena cīvaraṃ cetāpetvā upakkhaṭaṁ hoti— ‘iminā cīvaracetāpannena cīvaraṁ cetāpetvā
itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī ‘ ti; tatra ce so itthannāmaṁ bhikkhuṁ cīvarena acchādessāmī’ti; tatra ce so bhikkhu
528 bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya – pubbe appavārito upasaṅkamitvā cīvare vikappaṁ āpajjeyya— ‘sādhu
‘ sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā vata maṁ āyasmā iminā cīvaracetāpannena evarūpaṁ vā evarūpaṁ vā
evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī ‘ ti, kalyāṇakamyataṃ cīvaraṁ cetāpetvā acchādehī’ti, kalyāṇakamyataṁ upādāya,
upādāya, nissaggiyaṃ pācittiya ’’ nti . nissaggiyaṁ pācittiyan”ti. (8:27)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 529

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

529 . bhikkhuṃpaneva uddissāti bhikkhussatthāya, bhikkhuṃ 2020Bhikkhuṁpaneva uddissāti bhikkhussatthāya, bhikkhuṁ


ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo. ārammaṇaṁ karitvā, bhikkhuṁ acchādetukāmo.

aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā 2021Aññātako nāma mātito vā pitito vā yāva sattamā
asambaddho. pitāmahayugā asambaddho.

gahapati nāma yo koci agāraṃ ajjhāvasati. 2022Gahapati nāma yo koci agāraṁ ajjhāvasati.

gahapatānī nāma yā kāci agāraṃ ajjhāvasati. 2023Gahapatānī nāma yā kāci agāraṁ ajjhāvasati.

cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā 2024Cīvaracetāpannaṁ nāma hiraññaṁ vā suvaṇṇaṁ vā muttā
pavāḷo vā phaliko vā paṭako vā suttaṃ vā kappāso vā. vā maṇi vā pavāḷo vā phaliko vā paṭako vā suttaṁ vā kappāso vā.

iminā cīvaracetāpannenāti paccupaṭṭhitena. 2025Iminā cīvaracetāpannenāti paccupaṭṭhitena.

cetāpetvāti parivattetvā. 2026Cetāpetvāti parivattetvā.


529
acchādessāmīti dassāmi. 2027Acchādessāmīti dassāmi.

tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ 2028Tatrace so bhikkhūti yaṁ bhikkhuṁ uddissa
upakkhaṭaṃ hoti so bhikkhu. cīvaracetāpannaṁ upakkhaṭaṁ hoti so bhikkhu.

pubbe appavāritoti pubbe avutto hoti – ‘‘ kīdisena te, bhante, cīvarena 2029Pubbe appavāritoti pubbe avutto hoti— “kīdisena te,
attho, kīdisaṃ te cīvaraṃ cetāpemī ’’ ti? bhante, cīvarena attho, kīdisaṁ te cīvaraṁ cetāpemī”ti?

upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā . 2030Upasaṅkamitvāti gharaṁ gantvā yattha katthaci
upasaṅkamitvā.
cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā
saṇhaṃ vā. 2031Cīvare vikappaṁ āpajjeyyāti āyataṁ vā hotu vitthataṁ vā
appitaṁ vā saṇhaṁ vā.
iminācīvaracetāpannenāti paccupaṭṭhitena.
2032Iminā cīvaracetāpannenāti paccupaṭṭhitena.
2033Evarūpaṁ vā evarūpaṁ vāti. Āyataṁ vā vitthataṁ vā
evarūpaṃvā evarūpaṃ vāti. āyataṃ vā vitthataṃ vā appitaṃ vā appitaṁ vā saṇhaṁ vā.
saṇhaṃ vā.
2034Cetāpetvāti parivattetvā.
cetāpetvāti parivattetvā.
2035Acchādehīti dajjehi.
acchādehīti dajjehi.
2036Kalyāṇakamyataṁ upādāyāti sādhatthiko sādhutthiko
kalyāṇakamyataṃ upādāyāti sādhatthiko sādhutthiko ( syā . ) (Sya1-3) mahagghatthiko. Tassa vacanena āyataṁ vā vitthataṁ vā
mahagghatthiko. tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā appitaṁ vā saṇhaṁ vā cetāpeti, payoge dukkaṭaṁ. Paṭilābhena
saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti. nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ me, bhante,
bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ pubbe cīvaraṁ pubbe appavārito aññātakaṁ gahapatikaṁ upasaṅkamitvā
appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ cīvare vikappaṁ āpannaṁ nissaggiyaṁ, imāhaṁ saṁghassa
āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti … pe … nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti. dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 530

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātake aññātakasaññī pubbe appavārito gahapatikaṃ 2037Aññātake aññātakasaññī pubbe appavārito gahapatikaṁ
upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. upasaṅkamitvā cīvare vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ.
aññātake vematiko pubbe appavārito gahapatikaṃ upasaṅkamitvā Aññātake vematiko pubbe appavārito gahapatikaṁ upasaṅkamitvā
cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. aññātake cīvare vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ. Aññātake
ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare ñātakasaññī pubbe appavārito gahapatikaṁ upasaṅkamitvā cīvare
530
vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ.

ñātake aññātakasaññī, āpatti dukkaṭassa. ñātake vematiko, āpatti 2038Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko,
dukkaṭassa. ñātake ñātakasaññī, anāpatti. āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 531

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, 2039Anāpatti— ñātakānaṁ, pavāritānaṁ, aññassatthāya, attano
mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, dhanena, mahagghaṁ cetāpetukāmassa appagghaṁ cetāpeti,
531
ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 532

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro puriso 1.4.1.9. Dutiy
Dutiyaupakkhaṭasikkhāpada
aupakkhaṭasikkhāpada
aññataraṃ purisaṃ etadavoca – ‘‘ ayyaṃ upanandaṃ cīvarena
acchādessāmī ’’ ti. sopi evamāha – ‘‘ ahampi ayyaṃ upanandaṃ
cīvarena acchādessāmī ’’ ti. assosi kho aññataro piṇḍacāriko bhikkhu Dutiy
Dutiyaupakkhaṭasikkhāpada
aupakkhaṭasikkhāpada
tesaṃ purisānaṃ imaṃ kathāsallāpaṃ. atha kho so bhikkhu
2041Tena samayena buddho bhagavā sāvatthiyaṁ viharati
yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro
āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘ mahāpuññosi puriso aññataraṁ purisaṁ etadavoca— “ayyaṁ ahaṁ ayyaṁ (Si, Pa1)
tvaṃ, āvuso upananda. amukasmiṃ okāse aññataro puriso aññataraṃ upanandaṁ cīvarena acchādessāmī”ti. Sopi evamāha— “ahampi ayyaṁ
purisaṃ etadavoca – ‘ ayyaṃ upanandaṃ cīvarena acchādessāmī ‘ ti. upanandaṁ cīvarena acchādessāmī”ti. Assosi kho aññataro piṇḍacāriko
sopi evamāha – ‘ ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī ’’’ bhikkhu tesaṁ purisānaṁ imaṁ kathāsallāpaṁ. Atha kho so bhikkhu
ti. ‘‘ atthāvuso, maṃ te upaṭṭhākā ’’ ti. yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā
āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca— “mahāpuññosi
atha kho āyasmā upanando sakyaputto yena te purisā tenupasaṅkami; tvaṁ, āvuso upananda. Amukasmiṁ okāse aññataro puriso aññataraṁ
upasaṅkamitvā te purise etadavoca – ‘‘ saccaṃ kira maṃ tumhe, purisaṁ etadavoca— ‘ayyaṁ upanandaṁ cīvarena acchādessāmī’ti.
āvuso, cīvarehi acchādetukāmātthā ’’ ti? ‘‘ api nayya, evaṃ hoti – ‘ Sopi evamāha— ‘ahampi ayyaṁ upanandaṁ cīvarena
532
ayyaṃ upanandaṃ cīvarehi acchādessāmā ’’’ ti. ‘‘ sace kho maṃ tumhe acchādessāmī’ ”ti. “Atthāvuso, maṁ te upaṭṭhākā”ti.
, āvuso, cīvarehi acchādetukāmāttha, evarūpena cīvarena acchādetha,
kyāhaṃ tehi acchannopi karissāmi, yānāhaṃ na paribhuñjissāmī ’’ ti .
2042Atha kho āyasmā upanando sakyaputto yena te purisā
atha kho te purisā ujjhāyanti khiyyanti vipācenti – ‘‘ mahicchā ime tenupasaṅkami; upasaṅkamitvā te purise etadavoca— “saccaṁ kira
samaṇā sakyaputtiyā asantuṭṭhā. nayime sukarā cīvarehi acchādetuṃ. maṁ tumhe, āvuso, cīvarehi acchādetukāmātthā”ti? “Api nayya, evaṁ
kathañhi nāma ayyo upanando amhehi pubbe appavārito hoti— ‘ayyaṁ upanandaṁ cīvarehi acchādessāmā’ ”ti. “Sace kho maṁ
upasaṅkamitvā cīvare vikappaṃ āpajjissatī ’’ ti ! tumhe, āvuso, cīvarehi acchādetukāmāttha, evarūpena cīvarena
acchādetha, kyāhaṁ tehi acchannopi karissāmi, yānāhaṁ na
assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khiyyantānaṃ paribhuñjissāmī”ti. Atha kho te purisā ujjhāyanti khiyyanti
vipācentānaṃ. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime
vipācenti – ‘‘ kathañhi nāma āyasmā upanando sakyaputto pubbe sukarā cīvarehi acchādetuṁ. Kathañhi nāma ayyo upanando amhehi
appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī ’’ ti pubbe appavārito upasaṅkamitvā cīvare vikappaṁ āpajjissatī”ti.
! atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …
2043Assosuṁ kho bhikkhū tesaṁ purisānaṁ ujjhāyantānaṁ
‘‘ saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatike khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
upasaṅkamitvā cīvare vikappaṃ āpajjasī ’’ ti? ‘‘ saccaṃ, bhagavā ’’ ti. ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando
sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare
vikappaṁ āpajjissatī”ti.

‘‘ ñātakā te, upananda, aññātakā ’’ ti? ‘‘ aññātakā, bhagavā ’’ ti. ‘‘ 2044Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
aññātako, moghapurisa, aññātakānaṃ na jānāti patirūpaṃ vā
“saccaṁ kira tvaṁ, upananda, pubbe appavārito gahapatike
appatirūpaṃ vā santaṃ vā asantaṃ vā. tattha nāma tvaṃ,
upasaṅkamitvā cīvare vikappaṁ āpajjasī”ti? “Saccaṁ, bhagavā”ti.
moghapurisa, pubbe appavārito aññātake gahapatike upasaṅkamitvā
“Ñātakā te, upananda, aññātakā”ti? “Aññātakā, bhagavā”ti. “Aññātako,
cīvare vikappaṃ āpajjissasi ! netaṃ, moghapurisa, appasannānaṃ vā
moghapurisa, aññātakānaṁ na jānāti patirūpaṁ vā appatirūpaṁ vā
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
santaṁ vā asantaṁ vā. Tattha nāma tvaṁ, moghapurisa, pubbe
uddiseyyātha –
appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṁ
āpajjissasi. Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe…
evañca pana, bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 533

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

533 . ‘‘ bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ 2045“Bhikkhuṁ paneva uddissa ubhinnaṁ aññātakānaṁ
gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni gahapatīnaṁ vā gahapatānīnaṁ vā paccekacīvaracetāpannāni
upakkhaṭāni honti – ‘ imehi mayaṃ paccekacīvaracetāpannehi upakkhaṭāni cetāpannā upakkhaṭā (), cetāpanā upakkhaṭā () honti—
paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi ‘imehi mayaṁ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā
acchādessāmā ‘ ti ; tatra ce so bhikkhu pubbe appavārito itthannāmaṁ bhikkhuṁ cīvarehi acchādessāmā’ti; tatra ce so bhikkhu
533
upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘ sādhu vata maṃ pubbe appavārito upasaṅkamitvā cīvare vikappaṁ āpajjeyya— ‘sādhu
āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā vata maṁ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṁ vā
cīvaraṃ cetāpetvā acchādetha, ubhova santā ekenā ‘ ti, evarūpaṁ vā cīvaraṁ cetāpetvā acchādetha, ubhova santā ekenā’ti,
kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya ’’ nti . kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyan”ti. (9:28)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 534

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

534 . bhikkhuṃpaneva uddissāti bhikkhussatthāya, bhikkhuṃ 2046Bhikkhuṁpaneva uddissāti bhikkhussatthāya, bhikkhuṁ


ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā. ārammaṇaṁ karitvā, bhikkhuṁ acchādetukāmā.

ubhinnanti dvinnaṃ. 2047Ubhinnanti dvinnaṁ.

aññātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā 2048Aññātakānāma mātito vā pitito vā yāva sattamā
asambaddhā. pitāmahayugā asambaddhā.

gahapatī nāma ye keci agāra ajjhāvasanti. 2049Gahapatī nāma ye keci agāraṁ ajjhāvasanti.

gahapatāniyo nāma yā kāci agāraṃ ajjhāvasanti. 2050Gahapatāniyo nāma yā kāci agāraṁ ajjhāvasanti.

cīvaracetāpannāni nāma hiraññā vā suvaṇṇā vā muttā vā maṇī vā 2051Cīvaracetāpannāni nāma hiraññā vā suvaṇṇā vā muttā vā
pavāḷā vā phalikā vā paṭakā vā suttā vā kappāsā vā. maṇī vā pavāḷā vā phalikā vā paṭakā vā suttā vā kappāsā vā.

imehi paccekacīvaracetāpannehiti paccupaṭṭhitehi. 2052Imehi paccekacīvaracetāpannehīti paccupaṭṭhitehi.


534
cetāpetvāti parivattetvā. 2053Cetāpetvāti parivattetvā.

acchādessāmāti dassāma. 2054Acchādessāmāti dassāma.

tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannāni 2055Tatra ce so bhikkhūti yaṁ bhikkhuṁ uddissa
upakkhaṭāni honti so bhikkhu. cīvaracetāpannāni upakkhaṭāni honti so bhikkhu.

pubbe appavāritoti pubbe avutto hoti – ‘‘ kīdisena te, bhante, cīvarena 2056Pubbe appavāritoti pubbe avutto hoti— “kīdisena te,
attho, kīdisaṃ te cīvaraṃ cetāpemā ’’ ti. bhante, cīvarena attho, kīdisaṁ te cīvaraṁ cetāpemā”ti.

upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā. 2057Upasaṅkamitvāti gharaṁ gantvā yattha katthaci
upasaṅkamitvā.
cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā
saṇhaṃ vā. 2058Cīvarevikappaṁ āpajjeyyāti āyataṁ vā hotu vitthataṁ vā
appitaṁ vā saṇhaṁ vā.
imehi paccekacīvaracetāpannehīti paccupaṭṭhitehi. 2059Imehi paccekacīvaracetāpannehīti paccupaṭṭhitehi.

evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā 2060Evarūpaṁ vā evarūpaṁ vāti āyataṁ vā vitthataṁ vā
appitaṁ vā saṇhaṁ vā.
saṇhaṃ vā.

cetāpetvāti parivattetvā. 2061Cetāpetvāti parivattetvā.

acchādethāti dajjetha. 2062Acchādethāti dajjetha.

ubhova santā ekenāti dvepi janā ekena. 2063Ubhova santā ekenāti dvepi janā ekena.

kalyāṇakamyataṃ upādāyāti sādhatthiko mahagghatthiko. 2064Kalyāṇakamyataṁ upādāyāti sādhatthiko mahagghatthiko.

tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā 2065Tassa vacanena āyataṁ vā vitthataṁ vā appitaṁ vā saṇhaṁ
vā cetāpenti, payoge dukkaṭaṁ. Paṭilābhena nissaggiyaṁ hoti.
cetāpenti, payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti.
Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana,
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana,
bhikkhave, nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ pubbe
bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ pubbe
appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṁ
appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ
āpannaṁ nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmī”ti…pe…
āpannaṃ nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe …
dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 535

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā 2066Aññātake aññātakasaññī pubbe appavārito gahapatike
cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. aññātake vematiko upasaṅkamitvā cīvare vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ.
pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, Aññātake vematiko pubbe appavārito gahapatike upasaṅkamitvā
nissaggiyaṃ pācittiyaṃ. aññātake ñātakasaññī pubbe appavārito cīvare vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ. Aññātake
gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare
535
pācittiyaṃ. vikappaṁ āpajjati, nissaggiyaṁ pācittiyaṁ.

ñātake aññātakasaññī, āpatti dukkaṭassa. ñātake vematiko, āpatti 2067Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko,
dukkaṭassa. ñātake ñātakasaññī, anāpatti. āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 536

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, 2068Anāpatti— ñātakānaṁ, pavāritānaṁ, aññassatthāya, attano
mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, dhanena, mahagghaṁ cetāpetukāmānaṁ appagghaṁ cetāpeti,
536
ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 537

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato 1.4.1.10. Rājasikkhāpada
upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato
upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi – ‘‘ iminā Rājasikkhāpada
cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena
acchādehī ’’ ti. atha kho so dūto yenāyasmā upanando sakyaputto 2070Tena samayena buddho bhagavā sāvatthiyaṁ viharati
tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato
etadavoca – ‘‘ idaṃ kho, bhante, āyasmantaṃ uddissa upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato
cīvaracetāpannaṃ ābhataṃ. paṭiggaṇhātu āyasmā cīvaracetāpanna ’’ upanandassa sakyaputtassa dūtena cīvaracetāpannaṁ pāhesi— “iminā
nti . evaṃ vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca – cīvaracetāpannena cīvaraṁ cetāpetvā ayyaṁ upanandaṁ cīvarena
‘‘ na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca acchādehī”ti. Atha kho so dūto yenāyasmā upanando sakyaputto
kho mayaṃ paṭiggaṇhāma kālena kappiya ’’ nti . evaṃ vutte so dūto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ upanandaṁ sakyaputtaṁ
āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘ atthi etadavoca— “idaṁ kho, bhante, āyasmantaṁ uddissa
panāyasmato koci veyyāvaccakaro ’’ ti ? tena kho pana samayena cīvaracetāpannaṁ ābhataṁ. Paṭiggaṇhātu āyasmā cīvaracetāpannan”ti.
aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena. atha kho Evaṁ vutte āyasmā upanando sakyaputto taṁ dūtaṁ etadavoca—
āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca – ‘‘ eso kho, “na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca
537 kho mayaṁ paṭiggaṇhāma kālena kappiyan”ti. Evaṁ vutte, so dūto
āvuso, upāsako bhikkhūnaṃ veyyāvaccakaro ’’ ti. atha kho so dūto
taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca— “atthi
tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ panāyasmato koci veyyāvaccakaro”ti? Tena kho pana samayena
etadavoca – ‘‘ yaṃ kho , bhante , āyasmā veyyāvaccakaraṃ niddisi aññataro upāsako ārāmaṁ agamāsi kenacideva karaṇīyena. Atha kho
saññatto so mayā . upasaṅkamatu āyasmā kālena , cīvarena taṃ āyasmā upanando sakyaputto taṁ dūtaṁ etadavoca— “eso kho,
acchādessatī ’’ ti . āvuso, upāsako bhikkhūnaṁ veyyāvaccakaro”ti. Atha kho so dūto taṁ
upāsakaṁ saññāpetvā yenāyasmā upanando sakyaputto
tena kho pana samayena so mahāmatto āyasmato upanandassa tenupasaṅkami; upasaṅkamitvā āyasmantaṁ upanandaṁ sakyaputtaṁ
sakyaputtassa santike dūtaṃ pāhesi – ‘‘ paribhuñjatu ayyo taṃ etadavoca— “yaṁ kho, bhante, āyasmā veyyāvaccakaraṁ niddisi
cīvaraṃ , icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta ’’ nti . atha saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṁ
kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . acchādessatī”ti.
dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa
santike dūtaṃ pāhesi – ‘‘ paribhuñjatu ayyo taṃ cīvaraṃ , icchāma 2071Tena kho pana samayena so mahāmatto āyasmato
mayaṃ ayyena taṃ cīvaraṃ paribhutta ’’ nti . dutiyampi kho āyasmā upanandassa sakyaputtassa santike dūtaṁ pāhesi— “paribhuñjatu
upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi . tatiyampi kho ayyo taṁ cīvaraṁ, icchāma mayaṁ ayyena taṁ cīvaraṁ
so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ paribhuttan”ti. Atha kho āyasmā upanando sakyaputto taṁ upāsakaṁ
na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa
sakyaputtassa santike dūtaṁ pāhesi— “paribhuñjatu ayyo taṁ
cīvaraṁ, icchāma mayaṁ ayyena taṁ cīvaraṁ paribhuttan”ti.
pāhesi – ‘‘ paribhuñjatu ayyo taṃ cīvaraṃ , icchāma mayaṃ ayyena Dutiyampi kho āyasmā upanando sakyaputto taṁ upāsakaṁ na kiñci
taṃ cīvaraṃ paribhutta ’’ nti . avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa
sakyaputtassa santike dūtaṁ pāhesi— “paribhuñjatu ayyo taṁ
tena kho pana samayena negamassa samayo hoti . negamena ca katikā cīvaraṁ, icchāma mayaṁ ayyena taṁ cīvaraṁ paribhuttan”ti.
katā hoti – ‘‘ yo pacchā āgacchati paññāsaṃ baddho ’’ ti . atha kho
āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami; 2072Tena kho pana samayena negamassa samayo hoti. Negamena
upasaṅkamitvā taṃ upāsakaṃ etadavoca – ‘‘ attho me, āvuso, cīvarenā ca katikā katā hoti— “yo pacchā āgacchati paññāsaṁ baddho”ti. Atha
’’ ti. ‘‘ ajjaṇho, bhante , āgamehi, ajja negamassa samayo. negamena kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami;
ca katikā katā hoti – ‘ yo pacchā āgacchati paññāsaṃ baddho ’’’ ti. ‘‘ upasaṅkamitvā taṁ upāsakaṁ etadavoca— “attho me, āvuso,
ajjeva me, āvuso, cīvaraṃ dehī ’’ ti ovaṭṭikāya parāmasi. atha kho so cīvarenā”ti. “Ajjaṇho, bhante, āgamehi, ajja negamassa samayo.
upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato Negamena ca katikā katā hoti— ‘yo pacchā āgacchati paññāsaṁ
upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. baddho’ ”ti. “Ajjeva me, āvuso, cīvaraṁ dehī”ti ovaṭṭikāya parāmasi.
manussā taṃ upāsakaṃ etadavocuṃ – ‘‘ kissa tvaṃ, ayyo, pacchā Atha kho so upāsako āyasmatā upanandena sakyaputtena
āgato, paññāsaṃ jīnosī ’’ ti. nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṁ cetāpetvā
pacchā agamāsi. Manussā taṁ upāsakaṁ etadavocuṁ— “kissa tvaṁ,
atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. manussā ayyo, pacchā āgato, paññāsaṁ jīnosī”ti.
ujjhāyanti khiyyanti vipācenti – ‘‘ mahicchā ime samaṇā sakyaputtiyā
asantuṭṭhā . nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. kathañhi 2073Atha kho so upāsako tesaṁ manussānaṁ etamatthaṁ
nāma āyasmā upanando upāsakena – ‘ ajjaṇho, bhante, āgamehī ‘ ti ārocesi. Manussā ujjhāyanti khiyyanti vipācenti— “mahicchā ime
vuccamāno nāgamessatī ’’ ti ! assosuṃ kho bhikkhū tesaṃ samaṇā sakyaputtiyā asantuṭṭhā. Nayimesaṁ sukaraṁ veyyāvaccampi
manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te kātuṁ. Kathañhi nāma āyasmā upanando upāsakena— ‘ajjaṇho,
bhikkhū appicchā … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi bhante, āgamehī’ti vuccamāno nāgamessatī”ti.
nāma āyasmā upanando sakyaputto upāsakena – ‘ ajjaṇho, bhante,
āgamehī ‘ ti vuccamāno nāgamessatī ’’ ti ! atha kho te bhikkhū 2074Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando
upananda, upāsakena – ‘ ajjaṇho, bhante, āgamehī ‘ ti vuccamāno sakyaputto upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno
nāgamesī ’’ ti ? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … nāgamessatī”ti.
pe … kathañhi nāma tvaṃ, moghapurisa, upāsakena – ‘ ajjaṇho,
bhante, āgamehī ‘ ti vuccamāno nāgamessasi ! netaṃ, moghapurisa, 2075Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
sikkhāpadaṃ uddiseyyātha – “saccaṁ kira tvaṁ, upananda, upāsakena— ‘ajjaṇho, bhante,
āgamehī’ti vuccamāno nāgamesī”ti? “Saccaṁ, bhagavā”ti. Vigarahi
buddho bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa,
upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessasi.
Netaṁ, moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 538

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2076“Bhikkhuṁ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo


538 . ‘‘ bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā vā gahapatiko vā dūtena cīvaracetāpannaṁ pahiṇeyya— ‘iminā
gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya – ‘ iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuṁ cīvarena
cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’ti. So ce dūto taṁ bhikkhuṁ upasaṅkamitvā evaṁ
acchādehī ‘ ti. so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya vadeyya— ‘idaṁ kho, bhante, āyasmantaṁ uddissa cīvaracetāpannaṁ
– ‘ idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṁ, paṭiggaṇhātu āyasmā cīvaracetāpannan’ti, tena bhikkhunā so
ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna ’ nti , tena bhikkhunā dūto evamassa vacanīyo— ‘na kho mayaṁ, āvuso, cīvaracetāpannaṁ
so dūto evamassa vacanīyo – ‘ na kho mayaṃ, āvuso, paṭiggaṇhāma. Cīvarañca kho mayaṁ paṭiggaṇhāma, kālena
cīvaracetāpannaṃ paṭiggaṇhāma. cīvarañca kho mayaṃ paṭiggaṇhāma, kappiyan’ti. So ce dūto taṁ bhikkhuṁ evaṁ vadeyya— ‘atthi
kālena kappiya ’ nti . so ce dūto taṃ bhikkhuṃ evaṃ vadeyya – ‘ atthi panāyasmato koci veyyāvaccakaro’ti, cīvaratthikena, bhikkhave,
panāyasmato koci veyyāvaccakaro ‘ ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā— ‘eso
bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā – ‘ eso kho, āvuso, bhikkhūnaṁ veyyāvaccakaro’ti. So ce dūto taṁ
kho, āvuso, bhikkhūnaṃ veyyāvaccakaro ‘ ti. so ce dūto taṃ veyyāvaccakaraṁ saññāpetvā taṁ bhikkhuṁ upasaṅkamitvā evaṁ
veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya— ‘yaṁ kho, bhante, āyasmā veyyāvaccakaraṁ niddisi
vadeyya – ‘ yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṁ
saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro
538
acchādessatī ‘ ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṁ dvittikkhattuṁ (Sya1-3, Pa1)
upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo – ‘ attho me, codetabbo sāretabbo— ‘attho me, āvuso, cīvarenā’ti. Dvattikkhattuṁ
āvuso, cīvarenā ‘ ti. dvattikkhattuṃ codayamāno sārayamāno taṃ codayamāno sārayamāno taṁ cīvaraṁ abhinipphādeyya, iccetaṁ
cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ; no ce abhinipphādeyya, kusalaṁ; no ce abhinipphādeyya, catukkhattuṁ pañcakkhattuṁ
catukkhattuṃpañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena chakkhattuparamaṁ chakkhattuṁ paramaṁ (Si) tuṇhībhūtena uddissa
uddissa ṭhātabbaṃ. catukkhattuṃ pañcakkhattuṃ ṭhātabbaṁ. Catukkhattuṁ pañcakkhattuṁ chakkhattuparamaṁ
chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ tuṇhībhūto uddissa tiṭṭhamāno taṁ cīvaraṁ abhinipphādeyya, iccetaṁ
abhinipphādeyya, iccetaṃ kusalaṃ; tato ce uttarivāyamamāno taṃ kusalaṁ; tato kusalaṁ no ce abhinipphādeyya tato () ce uttari uttariṁ
cīvara abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. no ce (Sya1-3, Pa1) vāyamamāno taṁ cīvaraṁ abhinipphādeyya,
abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ nissaggiyaṁ pācittiyaṁ. No ce abhinipphādeyya, yatassa
vā gantabbaṃ dūto vā pāhetabbo – ‘ yaṃ kho tumhe āyasmanto cīvaracetāpannaṁ ābhataṁ, tattha sāmaṁ vā gantabbaṁ dūto vā
bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa pāhetabbo— ‘yaṁ kho tumhe āyasmanto bhikkhuṁ uddissa
bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo cīvaracetāpannaṁ pahiṇittha, na taṁ tassa bhikkhuno kiñci atthaṁ
sakaṃ vinassā ‘ ti, ayaṃ tattha sāmīcī ’’ ti. anubhoti, yuñjantāyasmanto sakaṁ, mā vo sakaṁ vinassā’ti, ayaṁ
tattha sāmīcī”ti. (10:29)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 539

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

539 . bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ


2077Bhikkhuṁ paneva uddissāti bhikkhussatthāya, bhikkhuṁ
ārammaṇaṃ karitvā , bhikkhuṃ acchādetukāmo.
ārammaṇaṁ karitvā, bhikkhuṁ acchādetukāmo.
rājā nāma yo koci rajjaṃ kāreti.
2078Rājā nāma yo koci rajjaṁ kāreti.
rājabhoggo nāma yo koci rañño bhattavetanāhāro.
2079Rājabhoggo nāma yo koci rañño bhattavetanāhāro.
brāhmaṇo nāma jātiyā brāhmaṇo.
2080Brāhmaṇo nāma jātiyā brāhmaṇo.
gahapatiko nāma ṭhapetvā rājaṃ rājabhoggaṃ brāhmaṇaṃ avaseso
2081Gahapatikonāma ṭhapetvā rājaṁ rājabhoggaṁ brāhmaṇaṁ
gahapatiko nāma.
avaseso gahapatiko nāma.
cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.
2082Cīvaracetāpannaṁ nāma hiraññaṁ vā suvaṇṇaṁ vā muttā
vā maṇi vā.
iminā cīvaracetāpannenāti paccupaṭṭhitena.
539 2083Iminā cīvaracetāpannenāti paccupaṭṭhitena.
cetāpetvāti parivattetvā.

2084Cetāpetvāti parivattetvā.
acchādehīti dajjehi.

2085Acchādehīti dajjehi.
so ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘‘ idaṃ kho,
bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ.
2086So ce dūto taṁ bhikkhuṁ upasaṅkamitvā evaṁ vadeyya—
paṭiggaṇhātu āyasmā cīvaracetāpanna ’’ nti , tena bhikkhunā so dūto
“idaṁ kho, bhante, āyasmantaṁ uddissa cīvaracetāpannaṁ ābhataṁ.
evamassa vacanīyo – ‘‘ na kho mayaṃ, āvuso, cīvaracetāpannaṃ
Paṭiggaṇhātu āyasmā cīvaracetāpannan”ti, tena bhikkhunā so dūto
paṭiggaṇhāma. cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiya ’’
evamassa vacanīyo— “na kho mayaṁ, āvuso, cīvaracetāpannaṁ
nti . so ce dūto taṃ bhikkhuṃ evaṃ vadeyya – ‘‘ atthi panāyasmato
paṭiggaṇhāma. Cīvarañca kho mayaṁ paṭiggaṇhāma, kālena
koci veyyāvaccakaro ’’ ti? cīvaratthikena, bhikkhave, bhikkhunā
kappiyan”ti. So ce dūto taṁ bhikkhuṁ evaṁ vadeyya— “atthi
veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā – ‘‘ eso kho, āvuso
panāyasmato koci veyyāvaccakaro”ti? Cīvaratthikena, bhikkhave,
, bhikkhūnaṃ veyyāvaccakaro ’’ ti. na vattabbo – ‘‘ tassa dehīti vā, so
bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā— “eso
vā nikkhipissati, so vā parivattessati, so vā cetāpessatī ’’ ti.
kho, āvuso, bhikkhūnaṁ veyyāvaccakaro”ti. Na vattabbo— “tassa
dehīti vā, so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī”ti.
so ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ
2087So ce dūto taṁ veyyāvaccakaraṁ saññāpetvā taṁ bhikkhuṁ
upasaṅkamitvā evaṁ vadeyya— “yaṁ kho, bhante, āyasmā
veyyāvaccakaraṁ niddisi saññatto so mayā. Upasaṅkamatu āyasmā
upasaṅkamitvā evaṃ vadeyya – ‘‘ yaṃ kho, bhante, āyasmā kālena, cīvarena taṁ acchādessatī”ti. Cīvaratthikena, bhikkhave,
veyyāvaccakaraṃ niddisi saññatto so mayā. upasaṅkamatu āyasmā bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṁ codetabbo
kālena, cīvarena taṃ acchādessatī ’’ ti , cīvaratthikena, bhikkhave, sāretabbo— “attho me, āvuso, cīvarenā”ti. Na vattabbo— “dehi me
bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo cīvaraṁ, āhara me cīvaraṁ, parivattehi me cīvaraṁ, cetāpehi me
sāretabbo – ‘‘ attho me, āvuso, cīvarenā ’’ ti. na vattabbo – ‘‘ dehi me cīvaran”ti.
cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me
cīvara ’’ nti . dutiyampi vattabbo. tatiyampi vattabbo. sace 2088Dutiyampi vattabbo. Tatiyampi vattabbo. Sace
abhinipphādeti, iccetaṃ kusalaṃ; no ce abhinipphādeti, tattha gantvā abhinipphādeti, iccetaṁ kusalaṁ; no ce abhinipphādeti, tattha gantvā
tuṇhībhūtena uddissa ṭhātabbaṃ. na āsane nisīditabbaṃ. na āmisaṃ tuṇhībhūtena uddissa ṭhātabbaṁ. Na āsane nisīditabbaṁ. Na āmisaṁ
paṭiggahetabbaṃ. na dhammo bhāsitabbo. ‘‘ kiṃ kāraṇā āgatosī ’’ ti paṭiggahetabbaṁ. Na dhammo bhāsitabbo. “Kiṁ kāraṇā āgatosī”ti
pucchiyamāno ‘‘ jānāhi, āvuso ’’ ti vattabbo. sace āsane vā nisīdati , pucchiyamāno “jānāhi, āvuso”ti vattabbo. Sace āsane vā nisīdati,
āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. āmisaṁ vā paṭiggaṇhāti, dhammaṁ vā bhāsati, ṭhānaṁ bhañjati.
dutiyampi ṭhātabbaṃ. tatiyampi ṭhātabbaṃ. catukkhattuṃ codetvā
catukkhattuṃ ṭhātabbaṃ. pañcakkhatuṃ codetvā dvikkhattuṃ 2089Dutiyampi ṭhātabbaṁ. Tatiyampi ṭhātabbaṁ.
ṭhātabbaṃ. chakkhattuṃ codetvā na ṭhātabbaṃ. tato ce uttari Catukkhattuṁ codetvā catukkhattuṁ ṭhātabbaṁ. Pañcakkhattuṁ
vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. codetvā dvikkhattuṁ ṭhātabbaṁ. Chakkhattuṁ codetvā na
paṭilābhena nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā ṭhātabbaṁ. Tato ce uttari vāyamamāno taṁ cīvaraṁ abhinipphādeti,
puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ payoge dukkaṭaṁ. Paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ
me , bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
ṭhānena abhinipphāditaṃ nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ atirekatikkhattuṁ
… pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti. codanāya atirekachakkhattuṁ ṭhānena abhinipphāditaṁ nissaggiyaṁ.
Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
no ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ tattha dadeyyunti…pe… āyasmato dammīti.
sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘ yaṃ kho tumhe
āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha na taṃ 2090No ce abhinipphādeyya, yatassa cīvaracetāpannaṁ ābhataṁ
tassa bhikkhuno kiñci atthaṃ anubhoti. yuñjantāyasmanto sakaṃ, mā tattha sāmaṁ vā gantabbaṁ dūto vā pāhetabbo— “yaṁ kho tumhe,
vo sakaṃ vinassā ’’ ti. āyasmanto, bhikkhuṁ uddissa cīvaracetāpannaṁ pahiṇittha na taṁ
tassa bhikkhuno kiñci atthaṁ anubhoti. Yuñjantāyasmanto sakaṁ, mā
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. vo sakaṁ vinassā”ti.

2091Ayaṁ tattha sāmīcīti ayaṁ tattha anudhammatā.


1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 540

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2092Atirekatikkhattuṁ codanāya atirekachakkhattuṁ ṭhānena


atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena atirekasaññī atirekasaññī abhinipphādeti, nissaggiyaṁ pācittiyaṁ.
abhinipphādeti, nissaggiyaṃ pācittiyaṃ. atirekatikkhattuṃ codanāya Atirekatikkhattuṁ codanāya atirekachakkhattuṁ ṭhānena vematiko
atirekachakkhattuṃ ṭhānena vematiko abhinipphādeti, nissaggiyaṃ abhinipphādeti, nissaggiyaṁ pācittiyaṁ. Atirekatikkhattuṁ codanāya
pācittiyaṃ. atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena atirekachakkhattuṁ ṭhānena ūnakasaññī abhinipphādeti, nissaggiyaṁ
ūnakasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. pācittiyaṁ.
540
ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī, 2093Ūnakatikkhattuṁ codanāya ūnakachakkhattuṁ ṭhānena
āpatti dukkaṭassa. ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ atirekasaññī, āpatti dukkaṭassa. Ūnakatikkhattuṁ codanāya
ṭhānena vematiko, āpatti dukkaṭassa. ūnakatikkhattuṃ codanāya ūnakachakkhattuṁ ṭhānena vematiko, āpatti dukkaṭassa.
ūnakachakkhattuṃ ṭhānena ūnakasaññī anāpatti. Ūnakatikkhattuṁ codanāya ūnakachakkhattuṁ ṭhānena ūnakasaññī
anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 541

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2094Anāpatti— tikkhattuṁ codanāya, chakkhattuṁ ṭhānena,


ūnakatikkhattuṁ codanāya, ūnakachakkhattuṁ ṭhānena, acodiyamāno
deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.
anāpatti – tikkhattuṃ codanāya, chakkhattuṃ ṭhānena,
ūnakatikkhattuṃ codanāya, ūnakachakkhattuṃ ṭhānena, acodiyamāno 2097
541 Ubbhataṁ kathinaṁ tīṇi,
deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.
dhovanañca paṭiggaho;
Aññātakāni tīṇeva,
ubhinnaṁ dūtakena cāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 542

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2. Kosiy
osiyaavagga

tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. tena Kosiy
osiyaavagga
kho pana samayena chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā
evaṃ vadanti – ‘‘ bahū, āvuso, kosakārake pacatha, amhākampi
dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu ’’ nti . te 1.4.2.1. Kosiy
osiyasikkhāpada
asikkhāpada
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma samaṇā sakyaputtiyā
amhe upasaṅkamitvā evaṃ vakkhanti – ‘ bahū, āvuso, kosakārake
pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ Kosiy
osiyasikkhāpada
asikkhāpada
santhataṃ kātu ’ nti ! amhākampi alābhā, amhākampi dulladdhaṃ, ye 2098Tena samayena buddho bhagavā āḷaviyaṁ viharati aggāḷave
mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū khuddake pāṇe cetiye. Tena kho pana samayena chabbaggiyā bhikkhū kosiyakārake
saṅghātaṃ āpādemā ’’ ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ upasaṅkamitvā evaṁ vadanti— “bahū, āvuso, kosakārake pacatha,
ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … amhākampi dassatha, mayampi icchāma kosiyamissakaṁ santhataṁ
pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā kātun”ti. Te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā
bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti – ‘ bahū, āvuso, sakyaputtiyā amhe upasaṅkamitvā evaṁ vakkhanti— ‘bahū, āvuso,
542
kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosakārake pacatha, amhākampi dassatha, mayampi icchāma
kosiyamissakaṃ santhataṃ kātu ’’’ nti ! atha kho te bhikkhū kosiyamissakaṁ santhataṁ kātun’ti. Amhākampi alābhā, amhākampi
chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato dulladdhaṁ, ye mayaṁ ājīvassa hetu puttadārassa kāraṇā bahū
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave, khuddake pāṇe pāṇake (Si) saṅghātaṁ āpādemā”ti.
kosiyakārake upasaṅkamitvā evaṃ vadetha – ‘ bahū, āvuso, kosakārake
pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ 2099Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
santhataṃ kātu ’’’ nti ? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
bhagavā … pe … kathañhi nāma tumhe, moghapurisā, kosiyakārake ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
upasaṅkamitvā evaṃ vakkhatha – bahū, āvuso, kosakārake pacatha, kosiyakārake upasaṅkamitvā evaṁ vakkhanti— ‘bahū, āvuso,
amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kosakārake pacatha, amhākampi dassatha, mayampi icchāma
kātunti . netaṃ , moghapurisā, appasannānaṃ vā pasādāya … pe … kosiyamissakaṁ santhataṁ kātun’ ”ti.
evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
2100Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
tumhe, bhikkhave, kosiyakārake upasaṅkamitvā evaṁ vadetha—
‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi
icchāma kosiyamissakaṁ santhataṁ kātun’ ”ti? “Saccaṁ, bhagavā”ti.
Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā,
kosiyakārake upasaṅkamitvā evaṁ vakkhatha— ‘bahū, āvuso,
kosakārake pacatha, amhākampi dassatha, mayampi icchāma
kosiyamissakaṁ santhataṁ kātun’ti. Netaṁ, moghapurisā,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 543

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

543 . ‘‘ yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, 2101“Yopana bhikkhu kosiyamissakaṁ santhataṁ kārāpeyya,
543 nissaggiyaṃ pācittiya ’’ nti . nissaggiyaṁ pācittiyan”ti. (11:30)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 544

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2102Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ


544 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.

2103Santhataṁ nāma santharitvā kataṁ hoti avāyimaṁ.


santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

2104Kārāpeyyāti ekenapi kosiyaṁsunā missitvā karoti vā


kārāpeyyāti ekenapi kosiyaṃsunā missitvā karoti vā kārāpeti vā,
544 kārāpeti vā, payoge dukkaṭaṁ. Paṭilābhena nissaggiyaṁ hoti.
payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti. nissajjitabbaṃ
Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana,
saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, bhikkhave,
bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante, kosiyamissakaṁ
nissajjitabba … pe … idaṃ me, bhante, kosiyamissakaṃ santhataṃ
santhataṁ kārāpitaṁ nissaggiyaṁ. Imāhaṁ saṁghassa
kārāpitaṃ nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe …
nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 545

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2105Attanā vippakataṁ attanā pariyosāpeti, nissaggiyaṁ


attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Attanā vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ attanā pariyosāpeti, nissaggiyaṁ
vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
545 pācittiyaṁ.
aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa . aññena kataṃ
2106Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Aññena kataṁ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 546

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā 2107Anāpatti— vitānaṁ vā bhūmattharaṇaṁ vā sāṇipākāraṁ


546 bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti. vā bhisiṁ vā bibbohanaṁ vā karoti, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 547

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2.2. Suddhakāḷak
Suddhakāḷakasikkhāpada
asikkhāpada

Suddhakāḷak
Suddhakāḷakasikkhāpada
asikkhāpada
tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane
2109Tenasamayena buddho bhagavā vesāliyaṁ viharati
kūṭāgārasālāyaṃ. tena kho pana samayena chabbaggiyā bhikkhū mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena chabbaggiyā
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. manussā bhikkhū suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpenti.
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘ Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khiyyanti
kathañhi nāma samaṇā sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ vipācenti— “kathañhi nāma samaṇā sakyaputtiyā suddhakāḷakānaṁ
santhataṃ kārāpessanti, seyyathāpi gihī kāmabhogino ’’ ti ! assosuṃ eḷakalomānaṁ santhataṁ kārāpessanti, seyyathāpi gihī
kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ kāmabhogino”ti.
vipācentānaṃ. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti
vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū suddhakāḷakānaṃ
547 2110Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
eḷakalomānaṃ santhataṃ kārāpessantī ’’ ti ! atha kho te bhikkhū khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave, suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpessantī”ti.
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā ’’ ti? ‘‘ saccaṃ,
bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi nāma tumhe,
2111Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
moghapurisā, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
kārāpessatha ! netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe tumhe, bhikkhave, suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ
… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – kārāpethā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
kathañhi nāma tumhe, moghapurisā, suddhakāḷakānaṁ eḷakalomānaṁ
santhataṁ kārāpessatha. Netaṁ, moghapurisā, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 548

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

548 . ‘‘ yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ 2112“Yopana bhikkhu suddhakāḷakānaṁ eḷakalomānaṁ
548 kārāpeyya, nissaggiyaṃ pācittiya ’’ nti . santhataṁ kārāpeyya, nissaggiyaṁ pācittiyan”ti. (12:31)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 549

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2113Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ


549 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.

2114Kāḷakaṁ nāma dve kāḷakāni— jātiyā kāḷakaṁ vā


kāḷakaṃ nāma dve kāḷakāni – jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā.
rajanakāḷakaṁ vā.
santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
2115Santhataṁ nāma santharitvā kataṁ hoti avāyimaṁ.
549
kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. paṭilābhena
2116Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṁ.
nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa
Paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā
vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante,
puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ.
me, bhante, suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpitaṁ
imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti
nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
… pe … āyasmato dammīti.
dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 550

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2117Attanā vippakataṁ attanā pariyosāpeti, nissaggiyaṁ


attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Attanā vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ attanā pariyosāpeti, nissaggiyaṁ
vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
550 pācittiyaṁ.
aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ
2118Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Aññena kataṁ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 551

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā 2119Anāpatti— vitānaṁ vā bhūmattharaṇaṁ vā sāṇipākāraṁ


551 bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti. vā bhisiṁ vā bibbohanaṁ vā karoti, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 552

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2.3. Dv
Dvebhāgasikkhāpada
ebhāgasikkhāpada

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Dv


Dvebhāgasikkhāpada
ebhāgasikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā
2121Tena samayena buddho bhagavā sāvatthiyaṁ viharati
bhikkhū – ‘‘ bhagavatā paṭikkhittaṃ suddhakāḷakānaṃ eḷakalomānaṃ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
santhataṃ kārāpetu ’’ nti , te thokaṃyeva odātaṃ ante ādiyitvā chabbaggiyā bhikkhū— “bhagavatā paṭikkhittaṁ suddhakāḷakānaṁ
tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. ye te eḷakalomānaṁ santhataṁ kārāpetun”ti, te thokaññeva odātaṁ ante
bhikkhū appicchā … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi ādiyitvā tatheva suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ
nāma chabbaggiyā bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva kārāpenti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī ’’ ti ! atha vipācenti— “kathañhi nāma chabbaggiyā bhikkhū thokaññeva odātaṁ
kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā ante ādiyitvā tatheva suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ
552
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, kārāpessantī”ti.
bhikkhave, thokaṃyeva odātaṃ ante ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā ’’ ti? ‘‘ saccaṃ,
2122Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
moghapurisā, thokaṃyeva odātaṃ ante ādiyitvā tatheva tumhe, bhikkhave, thokaññeva odātaṁ ante ādiyitvā tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha ! netaṃ, suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpethā”ti? “Saccaṁ,
moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – moghapurisā, thokaññeva odātaṁ ante ādiyitvā tatheva
suddhakāḷakānaṁ eḷakalomānaṁ santhataṁ kārāpessatha. Netaṁ,
moghapurisā, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 553

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

553 . ‘‘ navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā 2123“Navaṁ pana bhikkhunā santhataṁ kārayamānena dve
suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ bhāgā suddhakāḷakānaṁ eḷakalomānaṁ ādātabbā tatiyaṁ odātānaṁ
catutthaṃ gocariyānaṃ . anādā ce bhikkhu dve bhāge catutthaṁ gocariyānaṁ. Anādā ce bhikkhu dve bhāge
553 suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ suddhakāḷakānaṁ eḷakalomānaṁ tatiyaṁ odātānaṁ catutthaṁ
gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya ’’ nti gocariyānaṁ navaṁ santhataṁ kārāpeyya, nissaggiyaṁ pācittiyan”ti.
. (13:32)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 554

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2124Navaṁ nāma karaṇaṁ upādāya vuccati.


554 . navaṃ nāma karaṇaṃ upādāya vuccati.

2125Santhataṁ nāma santharitvā kataṁ hoti avāyimaṁ.


santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

2126Kārayamānenāti karonto vā kārāpento vā.


kārayamānenāti karonto vā kārāpento vā.

2127Dve bhāgā suddhakāḷakānaṁ eḷakalomānaṁ ādātabbāti


dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbāti dhārayitvā dve
dhārayitvā dve tulā ādātabbā.
tulā ādātabbā.

2128Tatiyaṁ odātānanti tulaṁ odātānaṁ.


tatiyaṃ odātānanti tulaṃ odātānaṃ.

2129Catutthaṁ gocariyānanti tulaṁ gocariyānaṁ.


catutthaṃ gocariyānanti tulaṃ gocariyānaṃ.
554
2130Anādā ce bhikkhu dve bhāge suddhakāḷakānaṁ
anādāce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ
eḷakalomānaṁ tatiyaṁ odātānaṁ catutthaṁ gocariyānanti. Anādiyitvā
odātānaṃ catutthaṃ gocariyānanti. anādiyitvā dve tule
dve tule suddhakāḷakānaṁ eḷakalomānaṁ tulaṁ odātānaṁ tulaṁ
suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ odātānaṃ tulaṃ gocariyānaṃ
gocariyānaṁ navaṁ santhataṁ karoti vā kārāpeti vā payoge
navaṃ santhataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ, paṭilābhena
dukkaṭaṁ, paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā
nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa
gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante,
nissajjitabbaṁ…pe… “idaṁ me, bhante, santhataṁ anādiyitvā dve
santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ
tule suddhakāḷakānaṁ eḷakalomānaṁ tulaṁ odātānaṁ tulaṁ
odātānaṃ tulaṃ gocariyānaṃ kārāpitaṃ nissaggiyaṃ. imāhaṃ
gocariyānaṁ kārāpitaṁ nissaggiyaṁ. Imāhaṁ saṁghassa
saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe …
nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 555

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2131Attanā vippakataṁ attanā pariyosāpeti, nissaggiyaṁ


attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Attanā vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ attanā pariyosāpeti, nissaggiyaṁ
vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ . parehi
pācittiyaṁ. Parehi vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
555 pācittiyaṁ.
aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ
2132Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Aññena kataṁ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 556

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karoti, 2133Anāpatti— tulaṁ odātānaṁ tulaṁ gocariyānaṁ ādiyitvā
bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, karoti, bahutaraṁ odātānaṁ bahutaraṁ gocariyānaṁ ādiyitvā karoti,
suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karoti, vitānaṃ vā suddhaṁ odātānaṁ suddhaṁ gocariyānaṁ ādiyitvā karoti, vitānaṁ vā
556
bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, bhūmattharaṇaṁ vā sāṇipākāraṁ vā bhisiṁ vā bibbohanaṁ vā karoti,
ummattakassa, ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 557

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2.4. Chabbassasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhū anuvassaṃ Chabbassasikkhāpada
santhataṃ kārāpenti. te yācanabahulā viññattibahulā viharanti – ‘‘
2135Tena samayena buddho bhagavā sāvatthiyaṁ viharati
eḷakalomāni detha. eḷakalomehi attho ’’ ti. manussā ujjhāyanti
jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū
khiyyanti vipācenti – ‘‘ kathañhi nāma samaṇā sakyaputtiyā
anuvassaṁ santhataṁ kārāpenti. Te yācanabahulā viññattibahulā
anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā
viharanti— “eḷakalomāni detha. Eḷakalomehi attho”ti. Manussā
viharissanti – ‘ eḷakalomāni detha, eḷakalomehi attho ’’’ ti ! amhākaṃ
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā
pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no
anuvassaṁ santhataṁ kārāpessanti, yācanabahulā viññattibahulā
dārakā uhadantipi ummihantipi undūrehipi khajjanti. ime pana
viharissanti— ‘eḷakalomāni detha, eḷakalomehi attho’ti. Amhākaṁ
samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpenti, yācanabahulā
pana sakiṁ katāni santhatāni pañcapi chapi vassāni honti, yesaṁ no
viññattibahulā viharanti – ‘‘ eḷakalomāni detha, eḷakalomehi attho ’’ ti
dārakā uhadantipi ummihantipi undūrehipi khajjanti. Ime pana
!
samaṇā sakyaputtiyā anuvassaṁ santhataṁ kārāpenti, yācanabahulā
viññattibahulā viharanti— ‘eḷakalomāni detha, eḷakalomehi attho’ ”ti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
557
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te
2136Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhū anuvassaṃ
khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti – ‘
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū anuvassaṁ
eḷakalomāni detha, eḷakalomehi attho ’’’ ti ! atha kho te bhikkhū te
santhataṁ kārāpessanti, yācanabahulā viññattibahulā viharissanti—
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …
‘eḷakalomāni detha, eḷakalomehi attho’ ”ti.
saccaṃ kira, bhikkhave, bhikkhū anuvassaṃ santhataṃ kārāpenti,
yācanabahulā viññattibahulā viharanti – ‘ eḷakalomāni detha,
2137Atha kho te bhikkhū te anekapariyāyena vigarahitvā
eḷakalomehi attho ‘ ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho
bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira, bhikkhave,
bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā
bhikkhū anuvassaṁ santhataṁ kārāpenti, yācanabahulā viññattibahulā
anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā
viharanti— ‘eḷakalomāni detha, eḷakalomehi attho’ ”ti? “Saccaṁ,
viharissanti – ‘ eḷakalomāni detha, eḷakalomehi attho ‘ ti ! netaṃ,
bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te,
bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana,
bhikkhave, moghapurisā anuvassaṁ santhataṁ kārāpessanti,
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
yācanabahulā viññattibahulā viharissanti— ‘eḷakalomāni detha,
eḷakalomehi attho’ti. Netaṁ, bhikkhave, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 558

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2138“Navaṁ pana bhikkhunā santhataṁ kārāpetvā chabbassāni


558 . ‘‘ navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni
dhāretabbaṁ. Orena ce channaṁ vassānaṁ taṁ santhataṁ vissajjetvā
dhāretabbaṃ. orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā
vā avissajjetvā vā aññaṁ navaṁ santhataṁ kārāpeyya, nissaggiyaṁ
vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ
pācittiyan”ti.
558 pācittiya ’’ nti .

2139Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ


evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 559

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2140Tena kho pana samayena aññataro bhikkhu kosambiyaṁ


tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṁ pāhesuṁ—
ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ – ‘‘ āgacchatu , “āgacchatu bhadanto mayaṁ upaṭṭhahissāmā”ti. Bhikkhūpi
bhadanto mayaṃ upaṭṭhahissāmā ’’ ti. bhikkhūpi evamāhaṃsu – ‘‘ evamāhaṁsu— “gacchāvuso, ñātakā taṁ upaṭṭhahissantī”ti. So
gacchāvuso, ñātakā taṃ upaṭṭhahissantī ’’ ti. so evamāha – ‘‘ evamāha— “bhagavatā, āvuso, sikkhāpadaṁ paññattaṁ— ‘navaṁ
bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ – ‘ navaṃ pana bhikkhunā pana bhikkhunā santhataṁ kārāpetvā chabbassāni dhāretabban’ti.
santhataṃ kārāpetvā chabbassāni dhāretabba ’ nti . ahañcamhi gilāno, Ahañcamhi gilāno, na sakkomi santhataṁ ādāya pakkamituṁ.
na sakkomi santhataṃ ādāya pakkamituṃ. mayhañca vinā santhatā na Mayhañca vinā santhatā na phāsu hoti. Nāhaṁ gamissāmī”ti.
phāsu hoti. nāhaṃ gamissāmī ’’ ti. bhagavato etamatthaṃ ārocesuṃ. Bhagavato etamatthaṁ ārocesuṁ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
559 kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave, gilānassa 2141Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
bhikkhuno santhatasammutiṃ dātuṃ. evañca pana , bhikkhave, dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave,
dātabbā. tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ gilānassa bhikkhuno santhatasammutiṁ dātuṁ. Evañca pana,
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā bhikkhave, dātabbā. Tena gilānena bhikkhunā saṁghaṁ
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ ahaṃ, upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ
bhante, gilāno . na sakkomi santhataṃ ādāya pakkamituṃ. sohaṃ, bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
bhante, saṅghaṃ santhatasammutiṃ yācāmī ‘ ti. dutiyampi yācitabbā. evamassa vacanīyo— ‘ahaṁ, bhante, gilāno na sakkomi santhataṁ
tatiyampi yācitabbā. byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ādāya pakkamituṁ. Sohaṁ, bhante, saṁghaṁ santhatasammutiṁ
– yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena
bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 560

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2142‘Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu


gilāno na sakkoti santhataṁ ādāya pakkamituṁ. So saṁghaṁ
‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu gilāno . na
santhatasammutiṁ yācati. Yadi saṁghassa pattakallaṁ, saṁgho
sakkoti santhataṃ ādāya pakkamituṃ. so saṅghaṃ santhatasammutiṃ
itthannāmassa bhikkhuno santhatasammutiṁ dadeyya. Esā ñatti.
yācati. yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno
santhatasammutiṃ dadeyya. esā ñatti.
2143Suṇātu me, bhante, saṁgho. Ayaṁ itthannāmo bhikkhu
gilāno na sakkoti santhataṁ ādāya pakkamituṁ. So saṁghaṁ
‘‘ suṇātu me, bhante, saṅgho . ayaṃ itthannāmo bhikkhu gilāno . na
santhatasammutiṁ yācati. Saṁgho itthannāmassa bhikkhuno
sakkoti santhataṃ ādāya pakkamituṃ. so saṅghaṃ santhatasammutiṃ
santhatasammutiṁ deti. Yassāyasmato khamati itthannāmassa
yācati. saṅgho itthannāmassa bhikkhuno santhatasammutiṃ deti.
560 bhikkhuno santhatasammutiyā dānaṁ, so tuṇhassa; yassa nakkhamati,
yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā
so bhāseyya.
dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

2144Dinnāsaṁghena itthannāmassa bhikkhuno


‘‘ dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. khamati
santhatasammuti. Khamati saṁghassa, tasmā tuṇhī, evametaṁ
saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti.
dhārayāmī’ti.
evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
2145Evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 561

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

561 . ‘‘ navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni 2146“Navaṁ pana bhikkhunā santhataṁ kārāpetvā chabbassāni
dhāretabbaṃ. orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā dhāretabbaṁ. Orena ce channaṁ vassānaṁ taṁ santhataṁ vissajjetvā
561 vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra vā avissajjetvā vā aññaṁ navaṁ santhataṁ kārāpeyya, aññatra
bhikkhusammutiyā , nissaggiyaṃ pācittiya ’’ nti . bhikkhusammutiyā, nissaggiyaṁ pācittiyan”ti. (14:33)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 562

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2147Navaṁ nāma karaṇaṁ upādāya vuccati.


562 . navaṃ nāma karaṇaṃ upādāya vuccati.
2148Santhataṁ nāma santharitvā kataṁ hoti avāyimaṁ.
santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
2149Kārāpetvāti karitvā vā kārāpetvā vā.
kārāpetvāti karitvā vā kārāpetvā vā.
2150Chabbassāni dhāretabbanti chabbassaparamatā
chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ. dhāretabbaṁ.

orena ce channaṃ vassānanti ūnakachabbassāni. 2151Orena ce channaṁ vassānanti ūnakachabbassāni.

taṃ santhataṃ vissajjetvāti aññesaṃ datvā. 2152Taṁ santhataṁ vissajjetvāti aññesaṁ datvā.
562
avissajjetvāti na kassaci datvā. 2153Avissajjetvāti na kassaci datvā.

aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ aññaṃ 2154Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṁ


navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. paṭilābhena aññaṁ navaṁ santhataṁ karoti vā kārāpeti vā, payoge dukkaṭaṁ.
nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa Paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā
vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ
santhataṃ ūnakachabbassāni kārāpitaṃ, aññatra bhikkhusammutiyā, me, bhante, santhataṁ ūnakachabbassāni kārāpitaṁ, aññatra
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe bhikkhusammutiyā, nissaggiyaṁ. Imāhaṁ saṁghassa
… dadeyyunti … pe … āyasmato dammīti. nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 563

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2155Attanā vippakataṁ attanā pariyosāpeti, nissaggiyaṁ


attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Attanā vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ .
pācittiyaṁ. Parehi vippakataṁ attanā pariyosāpeti, nissaggiyaṁ
563 parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 564

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti chabbassāni karoti, atirekachabbassāni karoti, aññassatthāya 2156Anāpatti— chabbassāni karoti, atirekachabbassāni karoti,
karoti vā kārāpeti vā, aññena kataṃ paṭilabhitvā paribhuñjati , aññassatthāya karoti vā kārāpeti vā, aññena kataṁ paṭilabhitvā
vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā paribhuñjati, vitānaṁ vā bhūmattharaṇaṁ vā sāṇipākāraṁ vā bhisiṁ
564
bibbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, vā bibbohanaṁ vā karoti, bhikkhusammutiyā, ummattakassa,
ādikammikassāti. ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 565

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. atha kho bhagavā bhikkhū āmantesi – ‘‘ 1.4.2.5. Nisīdanasan
Nisīdanasanthatasikkhāpada
thatasikkhāpada
icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. namhi kenaci
upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā ’’ ti. ‘‘ evaṃ, Nisīdanasan
Nisīdanasanthatasikkhāpada
thatasikkhāpada
bhante , ’’ ti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci
bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. tena 2158Tena samayena buddho bhagavā sāvatthiyaṁ viharati
kho pana samayena sāvatthiyā saṅghena katikā katā hoti – ‘‘ jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū
icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. na bhagavā kenaci āmantesi— “icchāmahaṁ, bhikkhave, temāsaṁ paṭisallīyituṁ. Namhi
upasaṅkamitabbo , aññatra ekena piṇḍapātanīhārakena. yo kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.
bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo ’’ ti. atha kho “Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci
āyasmā upaseno vaṅgantaputto, sapariso yena bhagavā tenupasaṅkami; bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Tena
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. āciṇṇaṃ kho pana samayena sāvatthiyā saṁghena katikā katā hoti—
kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi “icchatāvuso, bhagavā temāsaṁ paṭisallīyituṁ. Na bhagavā kenaci
saddhiṃ paṭisammodituṃ. atha kho bhagavā āyasmantaṃ upasenaṃ upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo
vaṅgantaputtaṃ etadavoca – ‘‘ kacci vo, upasena, khamanīyaṃ kacci bhagavantaṁ upasaṅkamati so pācittiyaṁ desāpetabbo”ti.
yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā ’’ ti? ‘‘
565 28Mi.221/1
khamanīyaṃ , bhagavā, yāpanīyaṃ, bhagavā. appakilamathena ca 2159
mayaṃ, bhante, addhānaṃ āgatā ’’ ti. Atha kho āyasmā upaseno vaṅgantaputto, sapariso yena bhagavā
tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ
tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa nisīdi. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi
saddhivihāriko bhikkhu bhagavato avidūre nisinno hoti. atha kho bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā āyasmantaṁ
bhagavā taṃ bhikkhuṃ etadavoca – ‘‘ manāpāni te, bhikkhu, upasenaṁ vaṅgantaputtaṁ etadavoca— “kacci vo, upasena,
paṃsukūlānī ’’ ti? ‘‘ na kho me, bhante, manāpāni paṃsukūlānī ’’ ti. ‘‘ khamanīyaṁ kacci yāpanīyaṁ, kaccittha appakilamathena addhānaṁ
kissa pana tvaṃ, bhikkhu, paṃsukūliko ’’ ti? ‘‘ upajjhāyo me, bhante, āgatā”ti? “Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā.
paṃsukūliko. evaṃ ahampi paṃsukūliko ’’ ti. atha kho bhagavā Appakilamathena ca mayaṁ, bhante, addhānaṁ āgatā”ti.
āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca – ‘‘ pāsādikā kho 2160Tena kho pana samayena āyasmato upasenassa
tyāyaṃ, upasena, parisā. kathaṃ tvaṃ, upasena, parisaṃ vinesī ’’ ti? ‘‘ vaṅgantaputtassa saddhivihāriko bhikkhu bhagavato avidūre nisinno
yo maṃ, bhante, upasampadaṃ yācati tamahaṃ tāhaṃ ( ka . ) evaṃ hoti. Atha kho bhagavā taṁ bhikkhuṁ etadavoca— “manāpāni te,
vadāmi – ‘ ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. sace bhikkhu, paṁsukūlānī”ti? “Na kho me, bhante, manāpāni
tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ taṃ paṁsukūlānī”ti. “Kissa pana tvaṁ, bhikkhu, paṁsukūliko”ti?
upasampādessāmī ‘ ti. sace me paṭissuṇāti upasampādemi, no ce me “Upajjhāyo me, bhante, paṁsukūliko. Evaṁ ahampi paṁsukūliko”ti.
paṭissuṇāti na upasampādemi. yo maṃ nissayaṃ yācati tamahaṃ Atha kho bhagavā āyasmantaṁ upasenaṁ vaṅgantaputtaṁ
etadavoca— “pāsādikā kho tyāyaṁ, upasena, parisā. Kathaṁ tvaṁ,
upasena, parisaṁ vinesī”ti? “Yo maṁ, bhante, upasampadaṁ yācati
tamahaṁ tāhaṁ (Si, Pa1, Maka) evaṁ vadāmi— ‘ahaṁ kho, āvuso,
āraññiko piṇḍapātiko paṁsukūliko. Sace tvampi āraññiko bhavissasi
piṇḍapātiko paṁsukūliko, evāhaṁ taṁ upasampādessāmī’ti. Sace me
tāhaṃ ( ka . ) evaṃ vadāmi – ‘ ahaṃ kho, āvuso, āraññiko piṇḍapātiko
paṭissuṇāti upasampādemi, no ce me paṭissuṇāti na upasampādemi. Yo
paṃsukūliko. sace tvampi āraññiko bhavissasi piṇḍapātiko
maṁ nissayaṁ yācati tamahaṁ tāhaṁ (Si, Pa1, Maka) evaṁ
paṃsukūliko, evāhaṃ te nissayaṃ dassāmī ‘ ti. sace me paṭissuṇāti
vadāmi— ‘ahaṁ kho, āvuso, āraññiko piṇḍapātiko paṁsukūliko. Sace
nissayaṃ demi, no ce me paṭissuṇāti na nissayaṃ demi. evaṃ kho
tvampi āraññiko bhavissasi piṇḍapātiko paṁsukūliko, evāhaṁ te
ahaṃ, bhante, parisaṃ vinemī ’’ ti.
nissayaṁ dassāmī’ti. Sace me paṭissuṇāti nissayaṁ demi, no ce me
paṭissuṇāti na nissayaṁ demi. Evaṁ kho ahaṁ, bhante, parisaṁ
‘‘ sādhu sādhu, upasena. sādhu kho tvaṃ, upasena, parisaṃ vinesi .
vinemī”ti.
jānāsi pana tvaṃ, upasena, sāvatthiyā saṅghassa katika ’’ nti ? ‘‘ na
kho ahaṃ, bhante, jānāmi sāvatthiyā saṅghassa katika ’’ nti . ‘‘
sāvatthiyā kho, upasena, saṅghena katikā katā – ‘ icchatāvuso, 2161“Sādhu sādhu, upasena. Sādhu kho tvaṁ, upasena, parisaṁ
vinesi. Jānāsi pana tvaṁ, upasena, sāvatthiyā saṁghassa katikan”ti?
bhagavā temāsaṃ paṭisallīyituṃ. na bhagavā kenaci upasaṅkamitabbo,
“Na kho ahaṁ, bhante, jānāmi sāvatthiyā saṁghassa katikan”ti.
aññatra ekena piṇḍapātanīhārakena. yo bhagavantaṃ upasaṅkamati so
“Sāvatthiyā kho, upasena, saṁghena katikā katā— ‘icchatāvuso,
pācittiyaṃ desāpetabbo ‘ ti. ‘‘ paññāyissati, bhante, sāvatthiyā saṅgho
bhagavā temāsaṁ paṭisallīyituṁ. Na bhagavā kenaci
sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā
upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo
na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya
bhagavantaṁ upasaṅkamati so pācittiyaṁ desāpetabbo’ ”ti.
vattissāmā ’’ ti. ‘‘ sādhu sādhu, upasena, apaññattaṃ na
“Paññāyissati, bhante, sāvatthiyā saṁgho sakāya katikāya, na mayaṁ
paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ,
apaññattaṁ paññapessāma paññattaṁ vā na samucchindissāma,
yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ. anujānāmi,
yathāpaññattesu sikkhāpadesu samādāya vattissāmā”ti. “Sādhu sādhu,
upasena, ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā
upasena, apaññattaṁ na paññapetabbaṁ, paññattaṁ vā na
yathāsukhaṃ maṃ dassanāya upasaṅkamantū ’’ ti .
samucchinditabbaṁ, yathāpaññattesu sikkhāpadesu samādāya
vattitabbaṁ. Anujānāmi, upasena, ye te bhikkhū āraññikā piṇḍapātikā
paṁsukūlikā yathāsukhaṁ maṁ dassanāya upasaṅkamantū”ti .
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 566

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā


2162Tena kho pana samayena sambahulā bhikkhū
honti – ‘‘ mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ
bahidvārakoṭṭhake ṭhitā honti— “mayaṁ āyasmantaṁ upasenaṁ
desāpessāmā ’’ ti . atha kho āyasmā upaseno vaṅgantaputto sapariso
vaṅgantaputtaṁ pācittiyaṁ desāpessāmā”ti. Atha kho āyasmā upaseno
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṁ abhivādetvā
atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ
padakkhiṇaṁ katvā pakkāmi. Atha kho te bhikkhū āyasmantaṁ
etadavocuṃ – ‘‘ jānāsi tvaṃ, āvuso upasena, sāvatthiyā saṅghassa
upasenaṁ vaṅgantaputtaṁ etadavocuṁ— “jānāsi tvaṁ, āvuso
katika ’’ nti . ‘‘ bhagavāpi maṃ, āvuso, evamāha – ‘ jānāsi pana tvaṃ,
upasena, sāvatthiyā saṁghassa katikan”ti. “Bhagavāpi maṁ, āvuso,
upasena, sāvatthiyā saṅghassa katika ’ nti ? na kho ahaṃ, bhante,
evamāha— ‘jānāsi pana tvaṁ, upasena, sāvatthiyā saṁghassa
jānāmi sāvatthiyā saṅghassa katika ’’ nti . ‘‘ sāvatthiyā kho, upasena,
katikan’ti? ‘Na kho ahaṁ, bhante, jānāmi sāvatthiyā saṁghassa
saṅghena katikā katā – icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ.
katikan’ti. ‘Sāvatthiyā kho, upasena, saṁghena katikā katā—
na bhagavā kenaci upasaṅkamitabbo, aññatra ekena
icchatāvuso, bhagavā temāsaṁ paṭisallīyituṁ. Na bhagavā kenaci
piṇḍapātanīhārakena. yo bhagavantaṃ upasaṅkamati so pācittiyaṃ
upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo
desāpetabbo ’’ ti. ‘‘ paññāyissati, bhante, sāvatthiyā saṅgho sakāya
bhagavantaṁ upasaṅkamati so pācittiyaṁ desāpetabbo’ti.
katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na
‘Paññāyissati, bhante, sāvatthiyā saṁgho sakāya katikāya, na mayaṁ
samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya
apaññattaṁ paññapessāma paññattaṁ vā na samucchindissāma,
vattissāmāti . anuññātāvuso, bhagavatā – ‘ ye te bhikkhū āraññikā
566 yathāpaññattesu sikkhāpadesu samādāya vattissāmā’ti. Anuññātāvuso,
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya
bhagavatā— ‘ye te bhikkhū āraññikā piṇḍapātikā paṁsukūlikā
upasaṅkamantū ’’’ ti.
yathāsukhaṁ maṁ dassanāya upasaṅkamantū’ ”ti.
atha kho te bhikkhū – ‘‘ saccaṃ kho āyasmā upaseno āha – ‘ na
2163Atha kho te bhikkhū— “saccaṁ kho āyasmā upaseno āha—
apaññattaṃ paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ,
‘na apaññattaṁ paññapetabbaṁ, paññattaṁ vā na
yathāpaññattesu sikkhāpadesu samādāya vattitabba ’’’ nti . assosuṃ
samucchinditabbaṁ, yathāpaññattesu sikkhāpadesu samādāya
kho bhikkhū – ‘‘ anuññātā kira bhagavatā – ‘ ye te bhikkhū āraññikā
vattitabban’ ”ti. Assosuṁ kho bhikkhū— “anuññātā kira bhagavatā—
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya
‘ye te bhikkhū āraññikā piṇḍapātikā paṁsukūlikā yathāsukhaṁ maṁ
upasaṅkamantū ’’’ ti. te bhagavantaṃ dassanaṃ pihentā dassanāya
dassanāya upasaṅkamantū’ ”ti. Te bhagavantaṁ dassanaṁ pihentā
pihayamānā ( syā . ) santhatāni ujjhitvā āraññikaṅgaṃ
dassanāya pihayantā (Sya1-3), dassanaṁ pihantā (Pa1) santhatāni
piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu. atha kho bhagavā
ujjhitvā āraññikaṅgaṁ piṇḍapātikaṅgaṁ paṁsukūlikaṅgaṁ
sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa
samādiyiṁsu. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṁ
santhatāni tahaṃ tahaṃ ujjhitāni. passitvā bhikkhū āmantesi – ‘‘
senāsanacārikaṁ āhiṇḍanto addasa santhatāni tahaṁ tahaṁ ujjhitāni.
kassimāni, bhikkhave, santhatāni tahaṃ tahaṃ ujjhitānī ’’ ti? atha kho
Passitvā bhikkhū āmantesi— “kassimāni, bhikkhave, santhatāni tahaṁ
te bhikkhū bhagavato etamatthaṃ ārocesuṃ. atha kho bhagavā
tahaṁ ujjhitānī”ti?
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
2164Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha
kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ
āmantesi – ‘‘ tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ
katvā bhikkhū āmantesi— “tena hi, bhikkhave, bhikkhūnaṁ
paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya ,
sikkhāpadaṁ paññapessāmi dasa atthavase paṭicca—
saṅghaphāsutāya , … pe … evañca pana, bhikkhave, imaṃ
saṁghasuṭṭhutāya, saṁghaphāsutāya…pe… evañca pana, bhikkhave,
sikkhāpadaṃ uddiseyyātha –
imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 567

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

567.‘‘nisīdanasanthataṃpana bhikkhunā kārayamānena 2165“Nisīdanasanthataṁ pana bhikkhunā kārayamānena


purāṇasanthatassa sāmantā sugatavidatthi ādātabbā purāṇasanthatassa sāmantā sugatavidatthi ādātabbā
dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā
567
sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ sugatavidatthiṁ navaṁ nisīdanasanthataṁ kārāpeyya, nissaggiyaṁ
pācittiya’’nti. pācittiyan”ti. (15:34)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 568

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2166Nisīdanaṁ nāma sadasaṁ vuccati.


568 . nisīdanaṃ nāma sadasaṃ vuccati.
2167Santhataṁ nāma santharitvā kataṁ hoti avāyimaṁ.
santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.
2168Kārayamānenāti karonto vā kārāpento vā.
kārayamānenāti karonto vā kārāpento vā.
2169Purāṇasanthataṁ nāma sakiṁ nivatthampi sakiṁ
purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampi. pārutampi.

sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti thirabhāvāya 2170Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti


vaṭṭaṃ vā caturassaṃ vā chinditvā ekadese vā santharitabbaṃ thirabhāvāya vaṭṭaṁ vā caturassaṁ vā chinditvā ekadese vā
568 vijaṭetvā vā santharitabbaṃ. santharitabbaṁ vijaṭetvā vā santharitabbaṁ.

anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti 2171Anādā ce bhikkhu purāṇasanthatassa sāmantā


anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā
nisīdanasanthataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ, sugatavidatthiṁ navaṁ nisīdanasanthataṁ karoti vā kārāpeti vā,
paṭilābhena nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā payoge dukkaṭaṁ, paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ
puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā nissajjitabbaṁ…pe… “idaṁ me, bhante, nisīdanasanthataṁ anādiyitvā
sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. imāhaṃ saṅghassa purāṇasanthatassa sāmantā sugatavidatthiṁ kārāpitaṁ nissaggiyaṁ.
nissajjāmīti … pe … dadeyyāti … pe … āyasmato dammīti. Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 569

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2172Attanā vippakataṁ attanā pariyosāpeti, nissaggiyaṁ


attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Attanā vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ attanā pariyosāpeti, nissaggiyaṁ
vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. parehi
pācittiyaṁ. Parehi vippakataṁ parehi pariyosāpeti, nissaggiyaṁ
569 vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
2173Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 570

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā 2174Anāpatti— purāṇasanthatassa sāmantā sugatavidatthiṁ


karoti, alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā ādiyitvā karoti, alabhanto thokataraṁ ādiyitvā karoti, alabhanto
karoti, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā anādiyitvā karoti, aññena kataṁ paṭilabhitvā paribhuñjati, vitānaṁ vā
570
bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, bhūmattharaṇaṁ vā sāṇipākāraṁ vā bhisiṁ vā bibbohanaṁ vā karoti,
ummattakassa ādikammikassāti. ummattakassa ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 571

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2.6. Eḷak
Eḷakalomasikkhāpada
alomasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Eḷak
Eḷakalomasikkhāpada
alomasikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena aññatarassa
bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge 2176Tena samayena buddho bhagavā sāvatthiyaṁ viharati
eḷakalomāni uppajjiṃsu. atha kho so bhikkhu tāni eḷakalomāni jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. manussā taṃ bhikkhuṃ aññatarassa bhikkhuno kosalesu janapade sāvatthiṁ gacchantassa
passitvā uppaṇḍesuṃ – ‘‘ kittakena te, bhante, kītāni? kittako udayo antarāmagge eḷakalomāni uppajjiṁsu. Atha kho so bhikkhu tāni
bhavissatī ’’ ti? so bhikkhu tehi manussehi uppaṇḍiyamāno maṅku eḷakalomāni uttarāsaṅgena bhaṇḍikaṁ bandhitvā agamāsi. Manussā
ahosi. atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni taṁ bhikkhuṁ passitvā uppaṇḍesuṁ— “kittakena te, bhante, kītāni?
ṭhitakova āsumbhi. bhikkhū taṃ bhikkhuṃ etadavocuṃ – ‘‘ kissa Kittako udayo bhavissatī”ti? So bhikkhu tehi manussehi
tvaṃ, āvuso, imāni eḷakalomāni ṭhitakova āsumbhasī ’’ ti? ‘‘ tathā hi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṁ gantvā
panāhaṃ, āvuso, imesaṃ eḷakalomānaṃ kāraṇā manussehi uppaṇḍito ’’ tāni eḷakalomāni ṭhitakova āsumbhi. Bhikkhū taṁ bhikkhuṁ
571 ti. ‘‘ kīva dūrato pana tvaṃ, āvuso, imāni eḷakalomāni āharī ’’ ti? ‘‘ etadavocuṁ— “kissa tvaṁ, āvuso, imāni eḷakalomāni ṭhitakova
atirekatiyojanaṃ, āvuso ’’ ti. ye te bhikkhū appicchā … pe … te āsumbhasī”ti? “Tathā hi panāhaṁ, āvuso, imesaṁ eḷakalomānaṁ
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhu kāraṇā manussehi uppaṇḍito”ti. “Kīva dūrato pana tvaṁ, āvuso, imāni
atirekatiyojanaṃ eḷakalomāni āharissatī ’’ ti ! atha kho te bhikkhū taṃ eḷakalomāni āharī”ti? “Atirekatiyojanaṁ, āvuso”ti. Ye te bhikkhū
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma
ārocesuṃ … pe … saccaṃ kira tvaṃ, bhikkhu, atirekatiyojanaṃ bhikkhu atirekatiyojanaṁ eḷakalomāni āharissatī”ti.
eḷakalomāni āharīti ? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā
… pe … kathañhi nāma tvaṃ, moghapurisa, atirekatiyojanaṃ 2177Atha kho te bhikkhū taṁ bhikkhuṁ anekapariyāyena
eḷakalomāni āharissasi ! netaṃ moghapurisa, appasannānaṃ vā vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ tvaṁ, bhikkhu, atirekatiyojanaṁ eḷakalomāni āharī”ti? “Saccaṁ,
uddiseyyātha – bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṁ,
moghapurisa, atirekatiyojanaṁ eḷakalomāni āharissasi. Netaṁ
moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 572

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2178“Bhikkhuno paneva addhānamaggappaṭipannassa


572 . ‘‘ bhikkhunopaneva addhānamaggappaṭipannassa eḷakalomāni
maggapaṭipannassa () eḷakalomāni uppajjeyyuṁ. Ākaṅkhamānena
uppajjayyuṃ . ākaṅkhamānena bhikkhunā paṭiggahetabbāni.
bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṁ sahatthā
paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni hāretabbāni ( sī .
572 haritabbāni hāretabbāni (Sika, Sya1-3, Pa1, Maka), asante hārake.
syā . ka . ) , asante hārake. tato ce uttari hareyya, asantepi hārake,
Tato ce uttari uttariṁ (Si, Sya1-3, Pa1) hareyya, asantepi hārake,
nissaggiyaṃ pācittiya ’’ nti .
nissaggiyaṁ pācittiyan”ti. (16:35)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 573

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

573 . bhikkhunopaneva addhānamaggappaṭipannassāti panthaṃ 2179Bhikkhuno paneva addhānamaggappaṭipannassāti panthaṁ


gacchantassa. gacchantassa.

eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito 2180Eḷakalomāni uppajjeyyunti uppajjeyyuṁ saṁghato vā
vā mittato vā paṃsukūlaṃ vā attano vā dhanena. gaṇato vā ñātito vā mittato vā paṁsukūlaṁ vā attano vā dhanena.

ākaṅkhamānenāti icchamānena paṭiggahetabbāni. 2181Ākaṅkhamānenāti icchamānena paṭiggahetabbāni.

paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānīti 2182Paṭiggahetvā tiyojanaparamaṁ sahatthā haritabbānīti


tiyojanaparamatā sahatthā haritabbāni. tiyojanaparamatā sahatthā haritabbāni.

asante hāraketi nāñño koci hārako hoti itthī vā puriso vā gahaṭṭho vā 2183Asante hāraketi nāñño koci hārako hoti itthī vā puriso vā
573 pabbajito vā. gahaṭṭho vā pabbajito vā.

tato ce uttari hareyya, asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ 2184Tato ce uttari hareyya, asantepi hāraketi paṭhamaṁ pādaṁ
atikkāmeti, āpatti dukkaṭassa. dutiyaṃ pādaṃ atikkāmeti, tiyojanaṁ atikkāmeti, āpatti dukkaṭassa. Dutiyaṁ pādaṁ atikkāmeti,
nissaggiyaṃ pācittiyaṃ nissaggiyāni honti ( syā . ) . antotiyojane ṭhito nissaggiyaṁ pācittiyaṁ nissaggiyāni honti (Sya1-3). Antotiyojane ṭhito
bahitiyojanaṃ pāteti , nissaggiyaṃ pācittiyaṃ nissaggiyāni honti ( syā bahitiyojanaṁ pāteti, nissaggiyaṁ pācittiyaṁ nissaggiyāni honti
. ) . aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ (Sya1-3). Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā
atikkāmeti , nissaggiyāni honti . nissajjitabbāni saṅghassa vā gaṇassa tiyojanaṁ atikkāmeti, nissaggiyāni honti. Nissajjitabbāni saṁghassa vā
vā puggalassa vā . evañca pana , bhikkhave , nissajjitabbāni … pe … gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
imāni me , bhante , eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni . nissajjitabbāni…pe… “imāni me, bhante, eḷakalomāni tiyojanaṁ
imānāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe … atikkāmitāni nissaggiyāni. Imānāhaṁ saṁghassa nissajjāmī”ti…pe…
dadeyyunti … pe … āyasmato dammīti. dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 574

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2185Atirekatiyojane atirekasaññī atikkāmeti tiyojanaṁ


atirekatiyojane atirekasaññī atikkāmeti tiyojanaṃ atikkāmeti ( syā . ) ,
atikkāmeti (Sya1-3), nissaggiyaṁ pācittiyaṁ. Atirekatiyojane vematiko
nissaggiyaṃ pācittiyaṃ. atirekatiyojane vematiko atikkāmeti
atikkāmeti tiyojanaṁ atikkāmeti (Sya1-3), nissaggiyaṁ pācittiyaṁ.
tiyojanaṃ atikkāmeti ( syā . ) , nissaggiyaṃ pācittiyaṃ.
Atirekatiyojane ūnakasaññī atikkāmeti tiyojanaṁ atikkāmeti (Sya1-3),
atirekatiyojane ūnakasaññī atikkāmeti tiyojanaṃ atikkāmeti ( syā . ) ,
nissaggiyaṁ pācittiyaṁ.
574 nissaggiyaṃ pācittiyaṃ.

2186Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa.


ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. ūnakatiyojane
Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane
vematiko, āpatti dukkaṭassa. ūnakatiyojane ūnakasaññī, anāpatti.
ūnakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 575

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2187Anāpatti— tiyojanaṁ harati, ūnakatiyojanaṁ harati,


anāpatti tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi,
tiyojanaṁ haratipi, paccāharatipi, tiyojanaṁ vāsādhippāyo gantvā
paccāharatipi, tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati,
tato paraṁ harati, acchinnaṁ paṭilabhitvā harati, nissaṭṭhaṁ
575 acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ paṭilabhitvā harati, aññaṃ
paṭilabhitvā harati, aññaṁ harāpeti katabhaṇḍaṁ, ummattakassa,
harāpeti katabhaṇḍaṃ, ummattakassa, ādikammikassāti.
ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 576

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ 1.4.2.7. Eḷak


Eḷakalomadho
alomadhovāpanasikkhāpada
vāpanasikkhāpada
nigrodhārāme. tena kho pana samayena chabbaggiyā bhikkhū
bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. Eḷak
Eḷakalomadho
alomadhovāpanasikkhāpada
vāpanasikkhāpada
bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti
uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. atha kho 2189Tena samayena buddho bhagavā sakkesu viharati
mahāpajāpati gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā kapilavatthusmiṁ nigrodhārāme. Tena kho pana samayena
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni dhovāpentipi
mahāpajāpatiṃ gotamiṃ bhagavā etadavoca – ‘‘ kacci, gotami, rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo
bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī ’’ ti? ‘‘ kuto, rajantiyo vijaṭentiyo riñcanti uddesaṁ paripucchaṁ adhisīlaṁ
bhante, bhikkhunīnaṃ appamādo ! ayyā chabbaggiyā bhikkhunīhi adhicittaṁ adhipaññaṁ. Atha kho mahāpajāpati gotamī yena bhagavā
eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. bhikkhuniyo tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ
eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho mahāpajāpatiṁ gotamiṁ bhagavā
paripucchaṃ adhisīlaṃ adhicittaṃ adhipañña ’’ nti . etadavoca— “kacci, gotami, bhikkhuniyo appamattā ātāpiniyo
pahitattā viharantī”ti? “Kuto, bhante, bhikkhunīnaṁ appamādo. Ayyā
atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi
576 vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo
sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho
mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā vijaṭentiyo riñcanti uddesaṁ paripucchaṁ adhisīlaṁ adhicittaṁ
samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā adhipaññan”ti.
padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye 2190Atha kho bhagavā mahāpajāpatiṁ gotamiṁ dhammiyā
bhikkhū paṭipucchi – ‘‘ saccaṃ kira tumhe, bhikkhave, bhikkhunīhi kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho
eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapī ’’ ti ? ‘‘ saccaṃ, mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā
bhagavā ’’ ti. ‘‘ ñātikāyo tumhākaṃ, bhikkhave, aññātikāyo ’’ ti? ‘‘ samādapitā samuttejitā sampahaṁsitā bhagavantaṁ abhivādetvā
aññātikāyo, bhagavā ’’ ti. ‘‘ aññātakā, moghapurisā, aññātikānaṃ na padakkhiṇaṁ katvā pakkāmi.
jānanti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ .
tattha nāma tumhe, moghapurisā, aññātikāhi bhikkhunīhi eḷakalomāni 2191Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
dhovāpessathapi rajāpessathapi vijaṭāpessathapi ! netaṃ, bhikkhusaṁghaṁ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi—
moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, “saccaṁ kira tumhe, bhikkhave, bhikkhunīhi eḷakalomāni dhovāpethapi
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – rajāpethapi vijaṭāpethapī”ti? “Saccaṁ, bhagavā”ti. “Ñātikāyo
tumhākaṁ, bhikkhave, aññātikāyo”ti? “Aññātikāyo, bhagavā”ti.
“Aññātakā, moghapurisā, aññātikānaṁ na jānanti patirūpaṁ vā
appatirūpaṁ vā pāsādikaṁ vā apāsādikaṁ vā. Tattha nāma tumhe,
moghapurisā, aññātikāhi bhikkhunīhi eḷakalomāni dhovāpessathapi
rajāpessathapi vijaṭāpessathapi. Netaṁ, moghapurisā, appasannānaṁ
vā pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 577

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

577 . ‘‘ yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni 2192“Yopana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni
dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiya ’’ dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṁ pācittiyan”ti.
577
nti . (17:36)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 578

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

578 . yopanāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 2193Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā 2194Aññātikā nāma mātito vā pitito vā yāva sattamā
asambaddhā. pitāmahayugā asambaddhā.

bhikkhunī nāma ubhatosaṅghe upasampannā. 2195Bhikkhunī nāma ubhatosaṁghe upasampannā.

578 dhovāti āṇāpeti, āpatti dukkaṭassa. dhotāni nissaggiyāni honti. rajāti 2196Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni
āṇāpeti, āpatti dukkaṭassa. rattāni nissaggiyāni honti. vijaṭehīti honti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattāni nissaggiyāni honti.
āṇāpeti, āpatti dukkaṭassa. vijaṭitāni nissaggiyāni honti. Vijaṭehīti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni nissaggiyāni honti.
nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, Nissajjitabbāni saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana,
bhikkhave, nissajjitabbāni … pe … imāni me, bhante, eḷakalomāni bhikkhave, nissajjitabbāni…pe… “imāni me, bhante, eḷakalomāni
aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni. imānāhaṃ aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni. Imānāhaṁ
saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe…
āyasmato dammīti. āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 579

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaṃ 2197Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti,


pācittiyaṃ. aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyaṁ pācittiyaṁ. Aññātikāya aññātikasaññī eḷakalomāni
nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti
aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti
āpatti dvinnaṃ dukkaṭānaṃ. vijaṭāpeti, nissaggiyena āpatti dvinnaṁ dukkaṭānaṁ.

aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṃ 2198Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṁ
pācittiyaṃ. aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti, pācittiyaṁ. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti,
nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī eḷakalomāni nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni
579 rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena
āpatti dvinnaṃ dukkaṭānaṃ. āpatti dvinnaṁ dukkaṭānaṁ.

aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaṃ 2199Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti,


pācittiyaṃ. aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti nissaggiyaṁ pācittiyaṁ. Aññātikāya aññātikasaññī eḷakalomāni
dhovāpeti, nissaggiyena āpatti dukkaṭassa. aññātikāya aññātikasaññī vijaṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya
eḷakalomāni vijaṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa . aññātikasaññī eḷakalomāni vijaṭāpeti rajāpeti, nissaggiyena āpatti
aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti rajāpeti, dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti
nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṁ dukkaṭānaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 580

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

aññātikāya vematiko … pe … aññātikāya ñātikasaññī … pe … aññassa 2200Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe…


eḷakalomāni dhovāpeti, āpatti dukkaṭassa. ekato upasampannāya aññassa eḷakalomāni dhovāpeti, āpatti dukkaṭassa. Ekato
dhovāpeti, āpatti dukkaṭassa. ñātikāya aññātikasaññī, āpatti upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī,
580
dukkaṭassa. ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya
ñātikasaññī, anāpatti. ñātikasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 581

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ñātikāya dhāvantiyā aññātikā dutiyā hoti, avuttā dhovati, 2201Anāpatti— ñātikāya dhovantiyā aññātikā dutiyā hoti,
aparibhuttaṃ katabhaṇḍaṃ dhovāpeti, sikkhamānāya sāmaṇeriyā avuttā dhovati, aparibhuttaṁ katabhaṇḍaṁ dhovāpeti, sikkhamānāya
581
ummattakassa ādikammikassāti. sāmaṇeriyā ummattakassa ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 582

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā rājagahe viharati veḷuvane


kalandakanivāpe. tena kho pana samayena āyasmā upanando 1.4.2.8. Rūpiy
Rūpiyasikkhāpada
asikkhāpada
sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko. yaṃ
tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato Rūpiy
Rūpiyasikkhāpada
asikkhāpada
upanandassa sakyaputtassa paṭiviso ṭhapiyyati. tena kho pana
samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. tato āyasmato 2203 4V.449/1
upanandassa sakyaputtassa paṭiviso ṭhapito hoti. tassa kulassa dārako Tena samayena buddho bhagavā rājagahe viharati veḷuvane
rattiyā paccūsasamayaṃ paccuṭṭhāya rodati – ‘‘ maṃsaṃ me dethā ’’ kalandakanivāpe. Tena kho pana samayena āyasmā upanando
ti. atha kho so puriso pajāpatiṃ etadavoca – ‘‘ ayyassa paṭivisaṃ sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko. Yaṁ
dārakassa dehi. aññaṃ cetāpetvā ayyassa dassāmā ’’ ti. tasmiṁ kule uppajjati khādanīyaṁ vā bhojanīyaṁ vā tato āyasmato
upanandassa sakyaputtassa paṭiviso ṭhapiyyati. Tena kho pana
atha kho āyasmā upanando sakyaputto pubbaṇhasamayaṃ nivāsetvā samayena sāyaṁ tasmiṁ kule maṁsaṁ uppannaṁ hoti. Tato āyasmato
pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā upanandassa sakyaputtassa paṭiviso paṭiviṁso (Si) ṭhapito hoti. Tassa
paññatte āsane nisīdi. atha kho so puriso yenāyasmā upanando kulassa dārako rattiyā paccūsasamayaṁ paccuṭṭhāya rodati—
sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ “maṁsaṁ me dethā”ti. Atha kho so puriso pajāpatiṁ etadavoca—
sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho “ayyassa paṭivisaṁ dārakassa dehi. Aññaṁ cetāpetvā ayyassa
582 dassāmā”ti.
so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘ hiyyo
kho, bhante, sāyaṃ maṃsaṃ uppannaṃ ahosi. tato ayyassa paṭiviso 2204Atha kho āyasmā upanando sakyaputto pubbaṇhasamayaṁ
ṭhapito. ayaṃ , bhante, dārako rattiyā paccūsasamayaṃ paccuṭṭhāya nivāsetvā pattacīvaraṁ ādāya yena taṁ kulaṁ tenupasaṅkami;
rodati – ‘ maṃsaṃ me dethā ‘ ti. ayyassa paṭiviso dārakassa dinno. upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā
kahāpaṇena, bhante, kiṃ āhariyyatū ’’ ti? ‘‘ pariccatto me, āvuso, upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
kahāpaṇo ’’ ti? ‘‘ āma, bhante, pariccatto ’’ ti. ‘‘ taññeva me, āvuso, upanandaṁ sakyaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ
kahāpaṇaṃ dehī ’’ ti. nisinno kho so puriso āyasmantaṁ upanandaṁ sakyaputtaṁ
etadavoca— “hiyyo kho, bhante, sāyaṁ maṁsaṁ uppannaṁ ahosi.
atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ Tato ayyassa paṭiviso ṭhapito. Ayaṁ, bhante, dārako rattiyā
datvā ujjhāyati khiyyati vipāceti – ‘‘ tatheva mayaṃ rūpiyaṃ paccūsasamayaṁ paccuṭṭhāya rodati— ‘maṁsaṁ me dethā’ti. Ayyassa
paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantī paṭiviso dārakassa dinno. Kahāpaṇena, bhante, kiṁ āhariyyatū”ti?
’’ ti. assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa “Pariccatto me, āvuso, kahāpaṇo”ti? “Āma, bhante, pariccatto”ti.
vipācentassa. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti “Taññeva me, āvuso, kahāpaṇaṁ dehī”ti.
vipācenti – ‘‘ kathañhi nāma āyasmā upanando sakyaputto rūpiyaṃ
paṭiggahessatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ upanandaṃ 2205Atha kho so puriso āyasmato upanandassa sakyaputtassa
sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ kahāpaṇaṁ datvā ujjhāyati khiyyati vipāceti— “Yatheva mayaṁ
rūpiyaṁ paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṁ
paṭiggaṇhantī”ti. Assosuṁ kho bhikkhū tassa purisassa ujjhāyantassa
khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto
rūpiyaṁ paṭiggahessatī”ti.
ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, upananda, rūpiyaṃ paṭiggahesī
’’ ti paṭiggaṇhāsīti ( syā . ) ? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho 2206Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, rūpiyaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
paṭiggahessasi ! netaṃ, moghapurisa, appasannānaṃ vā pasādāya … “saccaṁ kira tvaṁ, upananda, rūpiyaṁ paṭiggahesī”ti paṭiggaṇhāsīti
pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – (Sya1-3)? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
kathañhi nāma tvaṁ, moghapurisa, rūpiyaṁ paṭiggahessasi. Netaṁ,
moghapurisa, appasannānaṁ vā pasādāya…pe… evañca pana,
bhikkhave, imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 583

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

583 . ‘‘ yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā 2207“Yo pana bhikkhu jātarūparajataṁ uggaṇheyya vā
uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiya ’’ uggaṇhāpeyya vā upanikkhittaṁ vā sādiyeyya, nissaggiyaṁ
583
nti . pācittiyan”ti. (18:37)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 584

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

584.yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe 2208Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

jātarūpaṃ nāma satthuvaṇṇo vuccati . 2209Jātarūpaṁ nāma satthuvaṇṇo vuccati.

rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako ye 2210Rajataṁ nāma kahāpaṇo lohamāsako dārumāsako
vohāraṃ gacchanti. jatumāsako ye vohāraṁ gacchanti.

uggaṇheyyāti sayaṃ gaṇhāti nissaggiyaṃ pācittiyaṃ nissaggiyaṃ hoti 2211Uggaṇheyyāti sayaṁ gaṇhāti nissaggiyaṁ pācittiyaṁ
(syā.). nissaggiyaṁ hoti (Sya1-3).

uggaṇhāpeyyāti aññaṃ gāhāpeti nissaggiyaṃ pācittiyaṃ nissaggiyaṃ 2212Uggaṇhāpeyyāti aññaṁ gāhāpeti nissaggiyaṁ pācittiyaṁ
hoti (syā.). nissaggiyaṁ hoti (Sya1-3).

upanikkhittaṃvā sādiyeyyāti idaṃ ayyassa hotūti upanikkhittaṃ 2213Upanikkhittaṁ vā sādiyeyyāti idaṁ ayyassa hotūti
sādiyati, nissaggiyaṃ hoti. saṅghamajjhe nissajjitabbaṃ. evañca pana, upanikkhittaṁ sādiyati, nissaggiyaṁ hoti. Saṁghamajjhe
584
bhikkhave, nissajjitabbaṃ – tena bhikkhunā saṅghaṃ upasaṅkamitvā nissajjitabbaṁ. Evañca pana, bhikkhave, nissajjitabbaṁ— tena
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde bhikkhunā saṁghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ
‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ. idaṃ me nissaggiyaṃ. imāhaṃ paggahetvā evamassa vacanīyo— “ahaṁ, bhante, rūpiyaṁ
saṅghassa nissajjāmī’’ti. nissajjitvā āpatti desetabbā. byattena paṭiggahesiṁ. Idaṁ me nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmī”ti.
bhikkhunā paṭibalena āpatti paṭiggahetabbā. sace tattha āgacchati Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
ārāmiko vā upāsako vā so vattabbo – ‘‘āvuso, imaṃ jānāhī’’ti. sace so paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so
bhaṇati – ‘‘iminā kiṃ āhariyyatū’’ti, na vattabbo – ‘‘imaṃ vā imaṃ vā vattabbo— “āvuso, imaṁ jānāhī”ti. Sace so bhaṇati— “iminā kiṁ
āharā’’ti. kappiyaṃ ācikkhitabbaṃ – sappi vā telaṃ vā madhu vā āhariyyatū”ti, na vattabbo— “imaṁ vā imaṁ vā āharā”ti. Kappiyaṁ
phāṇitaṃ vā. sace so tena parivattetvā kappiyaṃ āharati ācikkhitabbaṁ— sappi vā telaṁ vā madhu vā phāṇitaṁ vā. Sace so
rūpiyappaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. tena parivattetvā kappiyaṁ āharati rūpiyappaṭiggāhakaṁ ṭhapetvā
evañcetaṃ labhetha, iccetaṃ kusalaṃ; no ce labhetha, so vattabbo – sabbeheva paribhuñjitabbaṁ. Evañcetaṁ labhetha, iccetaṁ kusalaṁ;
‘‘āvuso, imaṃ chaḍḍehī’’ti. sace so chaḍḍeti, iccetaṃ kusalaṃ; no ce no ce labhetha, so vattabbo— “āvuso, imaṁ chaḍḍehī”ti. Sace so
chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako chaḍḍeti, iccetaṁ kusalaṁ; no ce chaḍḍeti, pañcahaṅgehi samannāgato
sammannitabbo – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ bhikkhu rūpiyachaḍḍako sammannitabbo— yo na chandāgatiṁ
gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na
bhayāgatiṁ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. “Evañca pana,
chaḍḍitāchaḍḍitañca jāneyya. evañca pana, bhikkhave, bhikkhave, sammannitabbo. Paṭhamaṁ bhikkhu yācitabbo. Yācitvā
sammannitabbo. paṭhamaṃ bhikkhu yācitabbo. yācitvā byattena byattena bhikkhunā paṭibalena saṁgho ñāpetabbo—
bhikkhunā paṭibalena saṅgho ñāpetabbo –
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 585

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2214‘Suṇātu
me, bhante, saṁgho. Yadi saṁghassa pattakallaṁ,
‘‘ suṇātu me, bhante, saṅgho . yadi saṅghassa pattakallaṃ, saṅgho
saṁgho itthannāmaṁ bhikkhuṁ rūpiyachaḍḍakaṁ sammanneyya. Esā
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. esā ñatti.
ñatti.
‘‘ suṇātu me, bhante, saṅgho . saṅgho itthannāmaṃ bhikkhuṃ
2215Suṇātume, bhante, saṁgho. Saṁgho itthannāmaṁ
rūpiyachaḍḍakaṃ sammannati. yassāyasmato khamati itthannāmassa
bhikkhuṁ rūpiyachaḍḍakaṁ sammannati. Yassāyasmato khamati
bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa; yassa
itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa;
nakkhamati, so bhāseyya.
585 yassa nakkhamati, so bhāseyya.
‘‘ sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. khamati
2216Sammato saṁghena itthannāmo bhikkhu rūpiyachaḍḍako.
saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti.
Khamati saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. sace
2217Tena sammatena bhikkhunā animittaṁ katvā pātetabbaṁ.
nimittaṃ katvā pāteti, āpatti dukkaṭassa.
Sace nimittaṁ katvā pāteti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 586

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2218Rūpiyerūpiyasaññī rūpiyaṁ paṭiggaṇhāti, nissaggiyaṁ


rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Rūpiye vematiko rūpiyaṁ paṭiggaṇhāti, nissaggiyaṁ
rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. rūpiye
pācittiyaṁ. Rūpiye arūpiyasaññī rūpiyaṁ paṭiggaṇhāti, nissaggiyaṁ
arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
arūpiye rūpiyasaññī, āpatti dukkaṭassa. arūpiye vematiko, āpatti
2219Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko,
586 dukkaṭassa. arūpiye arūpiyasaññī, anāpatti.
āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.
anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā
2220Anāpatti— ajjhārāme vā ajjhāvasathe vā uggahetvā vā
nikkhipati – yassa bhavissati so harissatīti, ummattakassa,
uggahāpetvā vā nikkhipati— yassa bhavissati so harissatīti,
ādikammikassāti.
ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 587

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.2.9. Rūpiy
Rūpiyasaṁv
asaṁvohārasikkhāpada
ohārasikkhāpada

Rūpiy
Rūpiyasaṁv
asaṁvohārasikkhāpada
ohārasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
2222Tena samayena buddho bhagavā sāvatthiyaṁ viharati
anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanti. manussā chabbaggiyā bhikkhū nānappakārakaṁ rūpiyasaṁvohāraṁ
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma samaṇā sakyaputtiyā samāpajjanti. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti, seyyathāpi gihī nāma samaṇā sakyaputtiyā nānappakārakaṁ rūpiyasaṁvohāraṁ
kāmabhogino ’’ ti ! assosuṃ kho bhikkhū tesaṃ manussānaṃ samāpajjissanti, seyyathāpi gihī kāmabhogino”ti.
ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā …
pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā
2223Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
587 bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantī ’’ ti ! khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, nānappakārakaṁ rūpiyasaṁvohāraṁ samāpajjissantī”ti.
bhikkhave, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathā ’’ ti? ‘‘
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi
2224Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
nāma tumhe, moghapurisā, nānappakārakaṃ rūpiyasaṃvohāraṃ vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
samāpajjissatha ! netaṃ, moghapurisā, appasannānaṃ vā pasādāya … tumhe, bhikkhave, nānappakārakaṁ rūpiyasaṁvohāraṁ
pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – samāpajjathā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
bhagavā…pe… kathañhi nāma tumhe, moghapurisā, nānappakārakaṁ
rūpiyasaṁvohāraṁ samāpajjissatha. Netaṁ, moghapurisā,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 588

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

588 . ‘‘ yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ 2225“Yopana bhikkhu nānappakārakaṁ rūpiyasaṁvohāraṁ


588 samāpajjeyya, nissaggiyaṃ pācittiya ’’ nti . samāpajjeyya, nissaggiyaṁ pācittiyan”ti. (19:38)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 589

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

589 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 2226Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

nānappakārakaṃ nāma katampi akatampi katākatampi. kataṃ nāma 2227Nānappakārakaṁ nāma katampi akatampi katākatampi.
sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ. akataṃ Kataṁ nāma sīsūpagaṁ gīvūpagaṁ hatthūpagaṁ pādūpagaṁ
nāma ghanakataṃ vuccati. katākataṃ nāma tadubhayaṃ. kaṭūpagaṁ. Akataṁ nāma ghanakataṁ vuccati. Katākataṁ nāma
tadubhayaṁ.
rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo, lohamāsako, dārumāsako,
jatumāsako ye vohāraṃ gacchanti. 2228Rūpiyaṁ nāma satthuvaṇṇo kahāpaṇo, lohamāsako,
dārumāsako, jatumāsako ye vohāraṁ gacchanti.
samāpajjeyyāti katena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ
nissaggiyaṃ hoti ( syā . ) . katena akataṃ cetāpeti, nissaggiyaṃ 2229Samāpajjeyyāti katena kataṁ cetāpeti, nissaggiyaṁ
pācittiyaṃ. katena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. pācittiyaṁ nissaggiyaṁ hoti (Sya1-3). Katena akataṁ cetāpeti,
akatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. akatena akataṃ nissaggiyaṁ pācittiyaṁ. Katena katākataṁ cetāpeti, nissaggiyaṁ
cetāpeti, nissaggiyaṃ pācittiyaṃ. akatena katākataṃ cetāpeti, pācittiyaṁ. Akatena kataṁ cetāpeti, nissaggiyaṁ pācittiyaṁ. Akatena
nissaggiyaṃ pācittiyaṃ. katākatena kataṃ cetāpeti, nissaggiyaṃ akataṁ cetāpeti, nissaggiyaṁ pācittiyaṁ. Akatena katākataṁ cetāpeti,
589
pācittiyaṃ. katākatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Katākatena kataṁ cetāpeti, nissaggiyaṁ
katākatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. saṅghamajjhe pācittiyaṁ. Katākatena akataṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
nissajjitabbaṃ. evañca pana, bhikkhave, nissajjitabbaṃ. tena Katākatena katākataṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā Saṁghamajjhe nissajjitabbaṁ. Evañca pana, bhikkhave,
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ nissajjitabbaṁ. Tena bhikkhunā saṁghaṁ upasaṅkamitvā ekaṁsaṁ
paggahetvā evamassa vacanīyo – ‘‘ ahaṃ, bhante, nānappakārakaṃ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā
rūpiyasaṃvohāraṃ samāpajjiṃ. idaṃ me nissaggiyaṃ. imāhaṃ ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo— “ahaṁ,
saṅghassa nissajjāmī ’’ ti. nissajjitvā āpatti desetabbā. byattena bhante, nānappakārakaṁ rūpiyasaṁvohāraṁ samāpajjiṁ. Idaṁ me
bhikkhunā paṭibalena āpatti paṭiggahetabbā. sace tattha āgacchati nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmī”ti. Nissajjitvā āpatti
ārāmiko vā upāsako vā so vattabbo – ‘‘ āvuso, imaṃ jānāhī ’’ ti. sace desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace
so bhaṇati – ‘‘ iminā kiṃ āhariyyatū ’’ ti, na vattabbo – ‘‘ imaṃ vā tattha āgacchati ārāmiko vā upāsako vā so vattabbo— “āvuso, imaṁ
imaṃ vā āharā ’’ ti. kappiyaṃ ācikkhitabbaṃ – sappi vā telaṃ vā jānāhī”ti. Sace so bhaṇati— “iminā kiṁ āhariyyatū”ti, na vattabbo—
madhu vā phāṇitaṃ vā. sace so tena parivattetvā kappiyaṃ āharati, “imaṁ vā imaṁ vā āharā”ti. Kappiyaṁ ācikkhitabbaṁ— sappi vā
rūpiyacetāpakaṃ ṭhapetvā, sabbeheva paribhuñjitabbaṃ. evañcetaṃ telaṁ vā madhu vā phāṇitaṁ vā. Sace so tena parivattetvā kappiyaṁ
labhetha, iccetaṃ kusalaṃ; no ce labhetha, so vattabbo – ‘‘ āvuso, āharati, rūpiyacetāpakaṁ ṭhapetvā, sabbeheva paribhuñjitabbaṁ.
imaṃ chaḍḍehī ’’ ti. sace so chaḍḍeti, iccetaṃ kusalaṃ; no ce chaḍḍeti, Evañcetaṁ labhetha, iccetaṁ kusalaṁ; no ce labhetha, so vattabbo—
“āvuso, imaṁ chaḍḍehī”ti. Sace so chaḍḍeti, iccetaṁ kusalaṁ; no ce
chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako
pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo – sammannitabbo— yo na chandāgatiṁ gaccheyya, na dosāgatiṁ
yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya,
gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. chaḍḍitāchaḍḍitañca jāneyya. “Evañca pana, bhikkhave,
evañca pana, bhikkhave, sammannitabbo. paṭhamaṃ bhikkhu sammannitabbo. Paṭhamaṁ bhikkhu yācitabbo. Yācitvā byattena
yācitabbo. yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – bhikkhunā paṭibalena saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 590

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2230‘Suṇātu
me, bhante, saṁgho. Yadi saṁghassa pattakallaṁ,
‘‘ suṇātu me, bhante, saṅgho . yadi saṅghassa pattakallaṃ, saṅgho
saṁgho itthannāmaṁ bhikkhuṁ rūpiyachaḍḍakaṁ sammanneyya. Esā
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. esā ñatti.
ñatti.
‘‘ suṇātu me, bhante, saṅgho . saṅgho itthannāmaṃ bhikkhuṃ
2231Suṇātume, bhante, saṁgho. Saṁgho itthannāmaṁ
rūpiyachaḍḍakaṃ sammannati. yassāyasmato khamati itthannāmassa
bhikkhuṁ rūpiyachaḍḍakaṁ sammannati. Yassāyasmato khamati
bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa; yassa
itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa;
nakkhamati, so bhāseyya.
590 yassa nakkhamati, so bhāseyya.
‘‘ sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. khamati
2232Sammato saṁghena itthannāmo bhikkhu rūpiyachaḍḍako.
saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti.
Khamati saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. sace
2233Tena sammatena bhikkhunā animittaṁ katvā pātetabbaṁ.
nimittaṃ katvā pāteti, āpatti dukkaṭassa.
Sace nimittaṁ katvā pāteti, āpatti dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 591

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2234Rūpiye rūpiyasaññī rūpiyaṁ cetāpeti, nissaggiyaṁ


rūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. rūpiye
pācittiyaṁ. Rūpiye vematiko rūpiyaṁ cetāpeti, nissaggiyaṁ
vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. rūpiye
pācittiyaṁ. Rūpiye arūpiyasaññī rūpiyaṁ cetāpeti, nissaggiyaṁ
arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. arūpiye
pācittiyaṁ. Arūpiye rūpiyasaññī rūpiyaṁ cetāpeti, nissaggiyaṁ
rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ . arūpiye
pācittiyaṁ. Arūpiye vematiko rūpiyaṁ cetāpeti, nissaggiyaṁ
vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. arūpiye
591 pācittiyaṁ. Arūpiye arūpiyasaññī rūpiyaṁ cetāpeti, nissaggiyaṁ
arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
arūpiye rūpiyasaññī, āpatti dukkaṭassa. arūpiye vematiko, āpatti
2235Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko,
dukkaṭassa. arūpiye arūpiyasaññī, anāpatti.
āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 592

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ummattakassa, ādikammikassāti. 2236Anāpatti— ummattakassa, ādikammikassāti.


592
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 593

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane 1.4.2.10. Ka


Kay
yavikk
vikkaayasikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā upanando
sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. so paṭapilotikānaṃ
saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi. atha Ka
Kay
yavikk
vikkaayasikkhāpada
kho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā
2238Tena samayena buddho bhagavā sāvatthiyaṁ viharati
upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
upanandaṃ sakyaputtaṃ etadavoca – ‘‘ sundarā kho tyāyaṃ, āvuso, upanando sakyaputto paṭṭo hoti cīvarakammaṁ kātuṁ. So
saṅghāṭi; dehi me paṭenā ’’ ti. ‘‘ jānāhi, āvuso ’’ ti. ‘‘ āmāvuso, jānāmī paṭapilotikānaṁ saṅghāṭiṁ karitvā surattaṁ suparikammakataṁ katvā
’’ ti. ‘‘ handāvuso ’’ ti, adāsi. atha kho so paribbājako taṃ saṅghāṭiṃ pārupi. Atha kho aññataro paribbājako mahagghaṁ paṭaṁ pārupitvā
pārupitvā paribbājakārāmaṃ agamāsi. paribbājakā taṃ paribbājakaṃ yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā
etadavocuṃ – ‘‘ sundarā kho tyāyaṃ, āvuso, saṅghāṭi; kuto tayā āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca— “sundarā kho
laddhā ’’ ti? ‘‘ tena me, āvuso, paṭena parivattitā ’’ ti. ‘‘ katihipi tyāyaṁ, āvuso, saṅghāṭi; dehi me paṭenā”ti. “Jānāhi, āvuso”ti.
tyāyaṃ, āvuso, saṅghāṭi bhavissati, soyeva te paṭo varo ’’ ti. “Āmāvuso, jānāmī”ti. “Handāvuso”ti, adāsi. Atha kho so paribbājako
taṁ saṅghāṭiṁ pārupitvā paribbājakārāmaṁ agamāsi. Paribbājakā
atha kho so paribbājako – ‘‘ saccaṃ kho paribbājakā āhaṃsu – ‘ taṁ paribbājakaṁ etadavocuṁ— “sundarā kho tyāyaṁ, āvuso,
593 katihipi myāyaṃ saṅghāṭi bhavissati ! soyeva me paṭo varo ’’’ ti saṅghāṭi; kuto tayā laddhā”ti? “Tena me, āvuso, paṭena parivattitā”ti.
yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā “Katihipi tyāyaṁ, āvuso, saṅghāṭi bhavissati, soyeva te paṭo varo”ti.
āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘ handa te, āvuso,
saṅghāṭi saṅghāṭiṃ ( syā . ka . ) ; dehi me paṭa ’’ nti . ‘‘ nanu tvaṃ,
2239Atha kho so paribbājako— “saccaṁ kho paribbājakā
āvuso, mayā vutto – ‘ jānāhi, āvuso ‘ ti ! nāha dassāmī ’’ ti. atha kho āhaṁsu— ‘katihipi myāyaṁ saṅghāṭi bhavissati. Soyeva me paṭo
so paribbājako ujjhāyati khiyyati vipāceti – ‘‘ gihīpi naṃ gihissa varo’ ”ti yenāyasmā upanando sakyaputto tenupasaṅkami;
vippaṭisārissa denti, kiṃ pana pabbajito pabbajitassa na dassatī ’’ ti ! upasaṅkamitvā āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca—
assosuṃ kho bhikkhū tassa paribbājakassa ujjhāyantassa khiyyantassa “handa te, āvuso, saṅghāṭi saṅghāṭiṁ (Sya1-3, Pa1, Maka); dehi me
vipācentassa. ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti paṭan”ti. “Nanu tvaṁ, āvuso, mayā vutto— ‘jānāhi, āvuso’ti. Nāhaṁ
vipācenti – ‘‘ kathañhi nāma āyasmā upanando sakyaputto dassāmī”ti. Atha kho so paribbājako ujjhāyati khiyyati vipāceti—
paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatī ’’ ti ! atha kho te “gihīpi naṁ gihissa vippaṭisārissa denti, kiṁ pana pabbajito
bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena pabbajitassa na dassatī”ti.
vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira
tvaṃ, upananda, paribbājakena saddhiṃ kayavikkayaṃ samāpajjasī ’’
2240Assosuṁ kho bhikkhū tassa paribbājakassa ujjhāyantassa
ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
nāma tvaṃ, moghapurisa, paribbājakena saddhiṃ kayavikkayaṃ khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto
paribbājakena saddhiṁ kayavikkayaṁ samāpajjissatī”ti.
2241Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
“saccaṁ kira tvaṁ, upananda, paribbājakena saddhiṁ kayavikkayaṁ
samāpajjissasi ! netaṃ, moghapurisa, appasannānaṃ vā pasādāya … samāpajjasī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – kathañhi nāma tvaṁ, moghapurisa, paribbājakena saddhiṁ
kayavikkayaṁ samāpajjissasi. Netaṁ, moghapurisa, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 594

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

594 . ‘‘ yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ 2242“Yopana bhikkhu nānappakārakaṁ kayavikkayaṁ


594 samāpajjeyya, nissaggiyaṃ pācittiya ’’ nti . samāpajjeyya, nissaggiyaṁ pācittiyan”ti. (20:39)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 595

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

595 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 2243Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

nānappakārakaṃ nāma 2244Nānappakārakaṁ nāma


cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso
cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi. cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

kayavikkayaṃ samāpajjeyyāti iminā imaṃ dehi, iminā imaṃ āhara, 2245Kayavikkayaṁ samāpajjeyyāti iminā imaṁ dehi, iminā imaṁ
595 iminā imaṃ parivattehi, iminā imaṃ cetāpehīti. ajjhācarati, āpatti āhara, iminā imaṁ parivattehi, iminā imaṁ cetāpehīti. Ajjhācarati,
dukkaṭassa. yato kayitañca hoti vikkayitañca attano bhaṇḍaṃ āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca attano bhaṇḍaṁ
parahatthagataṃ parabhaṇḍaṃ attano hatthagataṃ, nissaggiyaṃ hoti. parahatthagataṁ parabhaṇḍaṁ attano hatthagataṁ, nissaggiyaṁ hoti.
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana,
bhikkhave, nissajjitabbaṃ … pe … ahaṃ, bhante, nānappakārakaṃ bhikkhave, nissajjitabbaṁ…pe… “ahaṁ, bhante, nānappakārakaṁ
kayavikkayaṃ samāpajjiṃ. idaṃ me nissaggiyaṃ. imāhaṃ saṅghassa kayavikkayaṁ samāpajjiṁ. Idaṁ me nissaggiyaṁ. Imāhaṁ saṁghassa
nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
dammīti. dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 596

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. kayavikkaye 2246Kayavikkaye kayavikkayasaññī, nissaggiyaṁ pācittiyaṁ.


vematiko , nissaggiyaṃ pācittiyaṃ. kayavikkaye nakayavikkayasaññī, Kayavikkaye vematiko, nissaggiyaṁ pācittiyaṁ. Kayavikkaye
nissaggiyaṃ pācittiyaṃ. nakayavikkayasaññī, nissaggiyaṁ pācittiyaṁ.
596
nakayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. nakayavikkaye 2247Nakayavikkaye kayavikkayasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. nakayavikkaye nakayavikkayasaññī, Nakayavikkaye vematiko, āpatti dukkaṭassa. Nakayavikkaye
anāpatti. nakayavikkayasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 597

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2248Anāpatti— agghaṁ pucchati, kappiyakārakassa ācikkhati,


“idaṁ amhākaṁ atthi, amhākañca iminā ca iminā ca attho”ti bhaṇati,
ummattakassa, ādikammikassāti.
anāpatti – agghaṃ pucchati, kappiyakārakassa ācikkhati, ‘‘ idaṃ
amhākaṃ atthi, amhākañca iminā ca iminā ca attho ’’ ti bhaṇati, 2251
597 Kosiyā suddhadvebhāgā,
ummattakassa, ādikammikassāti.
chabbassāni nisīdanaṁ;
Dve ca lomāni uggaṇhe,
ubho nānappakārakāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 598

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3. Patta
attav
vagga

Patta
attav
vagga

1.4.3.1. Pattasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā
bhikkhū bahū patte sannicayaṃ karonti. manussā vihāracārikaṃ Pattasikkhāpada
āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma 2252Tena samayena buddho bhagavā sāvatthiyaṁ viharati
samaṇā sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena
vā samaṇā sakyaputtiyā karissanti āmattikāpaṇaṃ vā pasāressantī ’’ ti chabbaggiyā bhikkhū bahū patte sannicayaṁ karonti. Manussā
! assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti—
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te “kathañhi nāma samaṇā sakyaputtiyā bahū patte sannicayaṁ
598 ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū karissanti, pattavāṇijjaṁ vā samaṇā sakyaputtiyā karissanti
atirekapattaṃ dhāressantī ’’ ti ! atha kho te bhikkhū chabbaggiye āmattikāpaṇaṁ vā pasāressantī”ti.
bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ
… pe … ‘‘ saccaṃ kira tumhe, bhikkhave, atirekapattaṃ dhārethā ’’ ti? 2253Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
nāma tumhe, moghapurisā, atirekapattaṃ dhāressatha ! netaṃ, ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, atirekapattaṁ dhāressantī”ti.
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
2254Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
tumhe, bhikkhave, atirekapattaṁ dhārethā”ti? “Saccaṁ, bhagavā”ti.
Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā,
atirekapattaṁ dhāressatha. Netaṁ, moghapurisā, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 599

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2255“Yo pana bhikkhu atirekapattaṁ dhāreyya, nissaggiyaṁ


599 . ‘‘ yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ
pācittiyan”ti.
pācittiya ’’ nti .
599
2256Evañcidaṁ bhagavatā bhikkhūnaṁ sikkhāpadaṁ paññattaṁ
evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
hoti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 600

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āyasmato ānandassa atirekapatto uppanno 2257Tena kho pana samayena āyasmato ānandassa atirekapatto
hoti. āyasmā ca ānando taṃ pattaṃ āyasmato sāriputtassa dātukāmo uppanno hoti. Āyasmā ca ānando taṁ pattaṁ āyasmato sāriputtassa
hoti. āyasmā ca sāriputto sākete viharati. atha kho āyasmato dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho
ānandassa etadahosi – ‘‘ bhagavatā sikkhāpadaṃ paññattaṃ – ‘ na āyasmato ānandassa etadahosi— “bhagavatā sikkhāpadaṁ
atirekapatto dhāretabbo ‘ ti. ayañca me atirekapatto uppanno. paññattaṁ— ‘na atirekapatto dhāretabbo’ti. Ayañca me atirekapatto
ahañcimaṃ pattaṃ āyasmato sāriputtassa dātukāmo. āyasmā ca uppanno. Ahañcimaṁ pattaṁ āyasmato sāriputtassa dātukāmo.
sāriputto sākete viharati. kathaṃ nu kho mayā paṭipajjitabba ’’ nti ? Āyasmā ca sāriputto sākete viharati. Kathaṁ nu kho mayā
600
bhagavato etamatthaṃ ārocesi. ‘‘ kīvaciraṃ panānanda, sāriputto paṭipajjitabban”ti? Bhagavato etamatthaṁ ārocesi. “Kīvaciraṁ
āgacchissatī ’’ ti? ‘‘ navamaṃ vā, bhagavā, divasaṃ dasamaṃ vā ’’ ti. panānanda, sāriputto āgacchissatī”ti? “Navamaṁ vā, bhagavā, divasaṁ
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ dasamaṁ vā”ti. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave , dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave,
dasāhaparamaṃ atirekapattaṃ dhāretuṃ. evañca pana, bhikkhave, dasāhaparamaṁ atirekapattaṁ dhāretuṁ. Evañca pana, bhikkhave,
imaṃ sikkhāpadaṃ uddiseyyātha – imaṁ sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 601

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

601 . ‘‘ dasāhaparamaṃ atirekapatto dhāretabbo. taṃ atikkāmayato 2258“Dasāhaparamaṁ atirekapatto dhāretabbo. Taṁ
601 nissaggiyaṃ pācittiya ’’ nti . atikkāmayato nissaggiyaṁ pācittiyan”ti. (21:40)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 602

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

602 . dasāhaparamanti dasāhaparamatā dhāretabbo. 2259Dasāhaparamanti dasāhaparamatā dhāretabbo.

atirekapatto nāma anadhiṭṭhito avikappito. 2260Atirekapatto nāma anadhiṭṭhito avikappito.

patto nāma dve pattā ayopatto mattikāpattoti. 2261Patto nāma dve pattā ayopatto mattikāpattoti.

tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. 2262Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako
ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṁ gaṇhāti catubhāgaṁ
khādanaṃ tadupiyaṃ byañjanaṃ. majjhimo nāma patto nāḷikodanaṃ khādanaṁ tadupiyaṁ byañjanaṁ. Majjhimo nāma patto nāḷikodanaṁ
gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. omako nāma gaṇhāti catubhāgaṁ khādanaṁ tadupiyaṁ byañjanaṁ. Omako nāma
patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ patto patthodanaṁ gaṇhāti catubhāgaṁ khādanaṁ tadupiyaṁ
602 byañjanaṃ. tato ukkaṭṭho apatto, omako apatto. byañjanaṁ. Tato ukkaṭṭho apatto, omako apatto.

taṃ atikkāmayato nissaggiyo hotīti ekādase aruṇuggamane nissaggiyo 2263Taṁ atikkāmayato nissaggiyo hotīti ekādase aruṇuggamane
hoti. nissajjitabbo saṅghassa vā gaṇassa vā puggalassa vā. evañca nissaggiyo hoti. Nissajjitabbo saṁghassa vā gaṇassa vā puggalassa vā.
pana, bhikkhave, nissajjitabbo. tena bhikkhunā saṅghaṃ Evañca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṁghaṁ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
evamassa vacanīyo – ‘‘ ayaṃ me, bhante, patto dasāhātikkanto evamassa vacanīyo— “ayaṁ me, bhante, patto dasāhātikkanto
nissaggiyo. imāhaṃ saṅghassa nissajjāmī ’’ ti. nissajjitvā āpatti nissaggiyo. Imāhaṁ saṁghassa nissajjāmī”ti. Nissajjitvā āpatti
desetabbā. byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā,
nissaṭṭhapatto dātabbo . nissaṭṭhapatto dātabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 603

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2264“Suṇātu me, bhante, saṁgho. Ayaṁ patto itthannāmassa


‘‘ suṇātu me, bhante, saṅgho . ayaṃ patto itthannāmassa bhikkhuno
bhikkhuno nissaggiyo saṁghassa nissaṭṭho. Yadi saṁghassa
nissaggiyo saṅghassa nissaṭṭho. yadi saṅghassa pattakallaṃ, saṅgho
603 pattakallaṁ, saṁgho imaṁ pattaṁ itthannāmassa bhikkhuno
imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyā ’’ ti.
dadeyyā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 604

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2265Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā


tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ
ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassu
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘‘ ayaṃ
vacanīyā— “ayaṁ me, bhante, patto dasāhātikkanto nissaggiyo.
604 me, bhante, patto dasāhātikkanto nissaggiyo. imāhaṃ āyasmantānaṃ
Imāhaṁ āyasmantānaṁ nissajjāmī”ti. Nissajjitvā āpatti desetabbā.
nissajjāmī ’’ ti. nissajjitvā āpatti desetabbā. byattena bhikkhunā
Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto
paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo .
dātabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 605

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2266“Suṇantu me āyasmantā. Ayaṁ patto itthannāmassa


‘‘ suṇantu me āyasmantā. ayaṃ patto itthannāmassa bhikkhuno
bhikkhuno nissaggiyo āyasmantānaṁ nissaṭṭho. Yadāyasmantānaṁ
nissaggiyo āyasmantānaṃ nissaṭṭho. yadāyasmantānaṃ pattakallaṃ,
605 pattakallaṁ, āyasmantā imaṁ pattaṁ itthannāmassa bhikkhuno
āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyu ’’ nti .
dadeyyun”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 606

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ 2267Tena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ
uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
evamassa vacanīyo – ‘‘ ayaṃ me, āvuso, patto dasāhātikkanto evamassa vacanīyo— “ayaṁ me, āvuso, patto dasāhātikkanto
606 nissaggiyo. imāhaṃ āyasmato nissajjāmī ’’ ti. nissajjitvā āpatti nissaggiyo. Imāhaṁ āyasmato nissajjāmī”ti. Nissajjitvā āpatti
desetabbā. tena bhikkhunā āpatti paṭiggahetabbā, nissaṭṭhapatto desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā, nissaṭṭhapatto
dātabbo – ‘‘ imaṃ pattaṃ āyasmato dammī ’’ ti. dātabbo— “imaṁ pattaṁ āyasmato dammī”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 607

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. dasāhātikkante 2268Dasāhātikkante atikkantasaññī, nissaggiyaṁ pācittiyaṁ.


vematiko, nissaggiyaṃ pācittiyaṃ. dasāhātikkante anatikkantasaññī, Dasāhātikkante vematiko, nissaggiyaṁ pācittiyaṁ. Dasāhātikkante
nissaggiyaṃ pācittiyaṃ. anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ anatikkantasaññī, nissaggiyaṁ pācittiyaṁ. Anadhiṭṭhite
pācittiyaṃ. avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. adhiṭṭhitasaññī, nissaggiyaṁ pācittiyaṁ. Avikappite vikappitasaññī,
avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. anaṭṭhe naṭṭhasaññī nissaggiyaṁ pācittiyaṁ. Avissajjite vissajjitasaññī, nissaggiyaṁ
nissaggiyaṃ pācittiyaṃ. avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṁ. Anaṭṭhe naṭṭhasaññī nissaggiyaṁ pācittiyaṁ. Avinaṭṭhe
pācittiyaṃ . abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. avilutte vinaṭṭhasaññī, nissaggiyaṁ pācittiyaṁ. Abhinne bhinnasaññī,
607
viluttasaññī, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Avilutte viluttasaññī, nissaggiyaṁ pācittiyaṁ.

nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. 2269Nissaggiyaṁpattaṁ anissajjitvā paribhuñjati, āpatti
dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. dasāhānatikkante dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. dasāhānatikkante anatikkantasaññī, Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante
anāpatti. anatikkantasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 608

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2270Anāpatti— antodasāhaṁ adhiṭṭheti adhiṭṭhāti (Si),


anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati,
vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti,
vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti,
vissāsaṁ gaṇhanti, ummattakassa, ādikammikassāti.
ummattakassa, ādikammikassāti.
608 2271Tena kho pana samayena chabbaggiyā bhikkhū
tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na
nissaṭṭhapattaṁ na denti. Bhagavato etamatthaṁ ārocesuṁ. “Na,
denti. bhagavato etamatthaṃ ārocesuṃ. ‘‘ na, bhikkhave,
bhikkhave, nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti
nissaṭṭhapatto na dātabbo. yo na dadeyya, āpatti dukkaṭassā ’’ ti.
dukkaṭassā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 609

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.2. Ūnapañcabandhanasikkhāpada

tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ Ūnapañcabandhanasikkhāpada


nigrodhārāme. tena kho pana samayena aññatarena kumbhakārena
2273Tena samayena buddho bhagavā sakkesu viharati
bhikkhū pavāritā honti – ‘‘ yesaṃ ayyānaṃ pattena attho ahaṃ kapilavatthusmiṁ nigrodhārāme. Tena kho pana samayena aññatarena
pattenā ’’ ti. tena kho pana samayena bhikkhū na mattaṃ jānitvā kumbhakārena bhikkhū pavāritā honti— “yesaṁ ayyānaṁ pattena
bahū patte viññāpenti. yesaṃ khuddakā pattā te mahante patte attho ahaṁ pattenā”ti. Tena kho pana samayena bhikkhū na mattaṁ
viññāpenti. yesaṃ mahantā pattā te khuddake patte viññāpenti. atha jānitvā bahū patte viññāpenti. Yesaṁ khuddakā pattā te mahante
kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ patte viññāpenti. Yesaṁ mahantā pattā te khuddake patte viññāpenti.
vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa Atha kho so kumbhakāro bhikkhūnaṁ bahū patte karonto na sakkoti
kilamanti. manussā ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma aññaṁ vikkāyikaṁ bhaṇḍaṁ kātuṁ, attanāpi na yāpeti,
samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti ! puttadārāpissa kilamanti. Manussā ujjhāyanti khiyyanti vipācenti—
ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ “kathañhi nāma samaṇā sakyaputtiyā na mattaṁ jānitvā bahū patte
bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī ’’ ti. viññāpessanti. Ayaṁ imesaṁ bahū patte karonto na sakkoti aññaṁ
609 vikkāyikaṁ bhaṇḍaṁ kātuṁ, attanāpi na yāpeti, puttadārāpissa
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ kilamantī”ti.
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhū na mattaṃ
2274Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
jānitvā bahū patte viññāpessantī ’’ ti ! atha kho te bhikkhū te khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū na mattaṁ
saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū patte jānitvā bahū patte viññāpessantī”ti.
viññāpentīti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe
… kathañhi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū
2275Atha kho te bhikkhū te anekapariyāyena vigarahitvā
patte viññāpessanti ! netaṃ, bhikkhave, appasannānaṃ vā pasādāya … bhagavato etamatthaṁ ārocesuṁ…pe… saccaṁ kira, bhikkhave,
pe … vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘ na, bhikkhū na mattaṁ jānitvā bahū patte viññāpentīti? “Saccaṁ,
bhikkhave, patto viññāpetabbo. yo viññāpeyya, āpatti dukkaṭassā ’’ ti. bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te,
bhikkhave, moghapurisā na mattaṁ jānitvā bahū patte viññāpessanti.
Netaṁ, bhikkhave, appasannānaṁ vā pasādāya…pe… vigarahitvā
dhammiṁ kathaṁ katvā bhikkhū āmantesi— “na, bhikkhave, patto
viññāpetabbo. Yo viññāpeyya, āpatti dukkaṭassā”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 610

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2276Tena kho pana samayena aññatarassa bhikkhuno patto


tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti.
bhinno hoti. Atha kho so bhikkhu— “bhagavatā paṭikkhittaṁ pattaṁ
atha kho so bhikkhu – ‘‘ bhagavatā paṭikkhittaṃ pattaṃ viññāpetu ’’
viññāpetun”ti kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati.
nti kukkuccāyanto na viññāpeti. hatthesu piṇḍāya carati. manussā
Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma samaṇā sakyaputtiyā
sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi titthiyā”ti.
hatthesu piṇḍāya carissanti, seyyathāpi titthiyā ’’ ti ! assosuṃ kho
610 bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ
2277Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
vipācentānaṃ. atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
khiyyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ
kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave,
pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi,
naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetu ’’ nti .
bhikkhave, naṭṭhapattassa vā bhinnapattassa vā pattaṁ viññāpetun”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 611

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2278Tena kho pana samayena chabbaggiyā bhikkhū—


tena kho pana samayena chabbaggiyā bhikkhū – ‘‘ bhagavatā
“bhagavatā anuññātaṁ naṭṭhapattassa vā bhinnapattassa vā pattaṁ
anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetu ’’
viññāpetun”ti appamattakenapi bhinnena appamattakenapi khaṇḍena
nti appamattakenapi bhinnena appamattakenapi khaṇḍena
vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro
vilikhitamattenapi bahū patte viññāpenti . atha kho so kumbhakāro
bhikkhūnaṁ tatheva bahū patte karonto na sakkoti aññaṁ vikkāyikaṁ
bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ
bhaṇḍaṁ kātuṁ, attanāpi na yāpeti, puttadārāpissa kilamanti.
bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti.
Manussā tatheva ujjhāyanti khiyyanti vipācenti— “kathañhi nāma
manussā tatheva ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma
samaṇā sakyaputtiyā na mattaṁ jānitvā bahū patte viññāpessanti.
samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti !
Ayaṁ imesaṁ bahū patte karonto na sakkoti aññaṁ vikkāyikaṁ
ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ
bhaṇḍaṁ kātuṁ, attanāpi na yāpeti, puttadārāpissa kilamantī”ti.
bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī ’’ ti.

2279Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ


assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … pe … te
611 ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū
appamattakenapi bhinnena appamattakenapi khaṇḍena
appamattakenapi bhinnena appamattakenapi khaṇḍena
vilikhitamattenapi bahū patte viññāpessantī”ti.
vilikhitamattenapi bahū patte viññāpessantī ’’ ti ! atha kho te bhikkhū
chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato
2280Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave,
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
appamattakenapi bhinnena appamattakenapi khaṇḍena
tumhe, bhikkhave, appamattakenapi bhinnena appamattakenapi
vilikhitamattenapi bahū patte viññāpethā ’’ ti? ‘‘ saccaṃ, bhagavā ’’
khaṇḍena vilikhitamattenapi bahū patte viññāpethā”ti? “Saccaṁ,
ti. vigarahi buddho bhagavā … pe … kathañhi nāma tumhe,
bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe,
moghapurisā, appamattakenapi bhinnena appamattakenapi khaṇḍena
moghapurisā, appamattakenapi bhinnena appamattakenapi khaṇḍena
vilikhitamattenapi bahū patte viññāpessatha ! netaṃ, moghapurisā,
vilikhitamattenapi bahū patte viññāpessatha. Netaṁ, moghapurisā,
appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṃ uddiseyyātha –
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 612

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2281“Yo pana bhikkhu ūnapañcabandhanena pattena aññaṁ


612 . ‘‘ yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ
navaṁ pattaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ. Tena bhikkhunā so
pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. tena bhikkhunā so patto
patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya
bhikkhuparisāya nissajjitabbo. yo ca tassā bhikkhuparisāya
612 pattapariyanto so so ca (Sya1-3) tassa bhikkhuno padātabbo— ‘ayaṁ
pattapariyanto so tassa bhikkhuno padātabbo – ‘ ayaṃ te, bhikkhu,
te ayante (Sya1-3), bhikkhu, patto yāva bhedanāya dhāretabbo’ti.
patto yāva bhedanāya dhāretabbo ‘ ti. ayaṃ tattha sāmīcī ’’ ti.
Ayaṁ tattha sāmīcī”ti. (22:41)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 613

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2282Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ


613 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.

2283Ūnapañcabandhano nāma patto abandhano vā ekabandhano


ūnapañcabandhano nāma patto abandhano vā ekabandhano vā
vā dvibandhano vā tibandhano vā catubandhano vā. Abandhanokāso
dvibandhano vā tibandhano vā catubandhano vā. abandhanokāso
nāma patto yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto
nāma patto yassa dvaṅgulā rāji na hoti. bandhanokāso nāma patto
yassa dvaṅgulā rāji hoti. Navo nāma patto viññattiṁ upādāya vuccati.
yassa dvaṅgulā rāji hoti. navo nāma patto viññattiṃ upādāya vuccati.

2284Cetāpeyyāti viññāpeti, payoge dukkaṭaṁ. Paṭilābhena


cetāpeyyāti viññāpeti, payoge dukkaṭaṃ. paṭilābhena nissaggiyo hoti.
nissaggiyo hoti. Saṁghamajjhe nissajjitabbo. Sabbeheva
saṅghamajjhe nissajjitabbo. sabbeheva adhiṭṭhitapattaṃ gahetvā
adhiṭṭhitapattaṁ gahetvā sannipatitabbaṁ. Na lāmako patto
sannipatitabbaṃ. na lāmako patto adhiṭṭhātabbo – ‘‘ mahagghaṃ
adhiṭṭhātabbo— “mahagghaṁ pattaṁ gahessāmī”ti. Sace lāmakaṁ
pattaṃ gahessāmī ’’ ti. sace lāmakaṃ pattaṃ adhiṭṭheti – ‘‘
pattaṁ adhiṭṭheti— “mahagghaṁ pattaṁ gahessāmī”ti, āpatti
613 mahagghaṃ pattaṃ gahessāmī ’’ ti, āpatti dukkaṭassa. evañca pana,
dukkaṭassa. Evañca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā
bhikkhave, nissajjitabbo. tena bhikkhunā saṅghaṃ upasaṅkamitvā
saṁghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde
bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –
evamassa vacanīyo— “ayaṁ me, bhante, patto ūnapañcabandhanena
‘‘ ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito
pattena cetāpito nissaggiyo. Imāhaṁ saṁghassa nissajjāmī”ti.
nissaggiyo. imāhaṃ saṅghassa nissajjāmī ’’ ti. nissajjitvā āpatti
Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti
desetabbā. byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.
paṭiggahetabbā. Pañcahaṅgehi samannāgato bhikkhu pattaggāhāpako
pañcahaṅgehi samannāgato bhikkhu pattaggāhāpako sammannitabbo –
sammannitabbo— yo na chandāgatiṁ gaccheyya, na dosāgatiṁ
yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya,
gaccheyya, na bhayāgatiṃ gaccheyya, gāhitāgāhitañca jāneyya . evañca
gāhitāgāhitañca jāneyya. “Evañca pana, bhikkhave, sammannitabbo.
pana, bhikkhave, sammannitabbo. paṭhamaṃ bhikkhu yācitabbo.
Paṭhamaṁ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena
yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
saṁgho ñāpetabbo—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 614

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2285‘Suṇātu
me, bhante, saṁgho. Yadi saṁghassa pattakallaṁ,
‘‘ suṇātu me, bhante, saṅgho . yadi saṅghassa pattakallaṃ, saṅgho
saṁgho itthannāmaṁ bhikkhuṁ pattaggāhāpakaṁ sammanneyya. Esā
itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya. esā ñatti.
ñatti.
‘‘ suṇātu me, bhante, saṅgho . saṅgho itthannāmaṃ bhikkhuṃ
2286Suṇātume, bhante, saṁgho. Saṁgho itthannāmaṁ
pattaggāhāpakaṃ sammannati. yassāyasmato khamati itthannāmassa
bhikkhuṁ pattaggāhāpakaṁ sammannati. Yassāyasmato khamati
614 bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa; yassa
itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa;
nakkhamati, so bhāseyya.
yassa nakkhamati, so bhāseyya.
‘‘ sammato saṅghena itthannāmo bhikkhu pattaggāhāpako. khamati
2287Sammato saṁghena itthannāmo bhikkhu pattaggāhāpako.
saṅghassa , tasmā tuṇhī, evametaṃ dhārayāmī ’’ ti.
Khamati saṁghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ ”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 615

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena sammatena bhikkhunā patto gāhetabbo. thero vattabbo – ‘‘ 2288Tena sammatena bhikkhunā patto gāhetabbo. Thero
gaṇhātu, bhante, thero patta ’’ nti . sace thero gaṇhāti, therassa patto vattabbo— “gaṇhātu, bhante, thero pattan”ti. Sace thero gaṇhāti,
dutiyassa gāhetabbo. na ca tassa anuddayatāya na gahetabbo. yo na therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na
gaṇheyya, āpatti dukkaṭassa. apattakassa na gāhetabbo. eteneva gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na
upāyena yāva saṅghanavakā gāhetabbā . yo ca tassā bhikkhuparisāya gāhetabbo. Eteneva upāyena yāva saṁghanavakā gāhetabbo. Yo ca
pattapariyanto, so tassa bhikkhuno padātabbo – ‘‘ ayaṃ te, bhikkhu, tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno
patto yāva bhedanāya dhāretabbo ’’ ti. padātabbo— “ayaṁ te, bhikkhu, patto yāva bhedanāya dhāretabbo”ti.
615
tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena 2289Tena bhikkhunā so patto na adese nikkhipitabbo, na
bhuñjitabbo, na vissajjetabbo – ‘‘ kathāyaṃ patto nasseyya vā abhogena bhuñjitabbo, na vissajjetabbo— “kathāyaṁ patto nasseyya
vinasseyya vā bhijjeyya vā ’’ ti? sace adese vā nikkhipati abhogena vā vā vinasseyya vā bhijjeyya vā”ti? Sace adese vā nikkhipati abhogena
bhuñjati vissajjeti vā, āpatti dukkaṭassa. vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.

ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. 2290Ayaṁ tattha sāmīcīti ayaṁ tattha anudhammatā.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 616

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ


2291Abandhanena pattena abandhanaṁ pattaṁ cetāpeti,
pācittiyaṃ. abandhanena pattena ekabandhanaṃ pattaṃ cetāpeti,
nissaggiyaṁ pācittiyaṁ. Abandhanena pattena ekabandhanaṁ pattaṁ
nissaggiyaṃ pācittiyaṃ. abandhanena pattena dvibandhanaṃ pattaṃ
cetāpeti, nissaggiyaṁ pācittiyaṁ. Abandhanena pattena
cetāpeti, nissaggiyaṃ pācittiyaṃ. abandhanena pattena tibandhanaṃ
dvibandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ. Abandhanena
pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. abandhanena pattena
pattena tibandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Abandhanena pattena catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ
pācittiyaṁ.
ekabandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ
pācittiyaṃ. ekabandhanena pattena ekabandhanaṃ pattaṃ cetāpeti,
2292Ekabandhanena pattena abandhanaṁ pattaṁ cetāpeti,
nissaggiyaṃ pācittiyaṃ. ekabandhanena pattena dvibandhanaṃ
nissaggiyaṁ pācittiyaṁ. Ekabandhanena pattena ekabandhanaṁ
pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. ekabandhanena pattena
pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ. Ekabandhanena pattena
tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. ekabandhanena
dvibandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
Ekabandhanena pattena tibandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ
pācittiyaṁ. Ekabandhanena pattena catubandhanaṁ pattaṁ cetāpeti,
dvibandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ
nissaggiyaṁ pācittiyaṁ.
pācittiyaṃ. dvibandhanena pattena ekabandhanaṃ pattaṃ … pe …
616
dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ
2293Dvibandhanena pattena abandhanaṁ pattaṁ cetāpeti,
pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
nissaggiyaṁ pācittiyaṁ. Dvibandhanena pattena ekabandhanaṁ
pattaṁ…pe… dvibandhanaṁ pattaṁ… tibandhanaṁ pattaṁ…
tibandhanena pattena abandhanaṃ pattaṃ … pe … ekabandhanaṃ
catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
pattaṃ … pe … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ …
catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
2294Tibandhanena
pattena abandhanaṁ pattaṁ…pe…
ekabandhanaṁ pattaṁ dvibandhanaṁ pattaṁ… tibandhanaṁ
catubandhanena pattena abandhanaṃ pattaṃ … pe … ekabandhanaṃ
pattaṁ… catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
pattaṃ … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ …
catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
2295Catubandhanena pattena abandhanaṁ pattaṁ…pe…
ekabandhanaṁ pattaṁ… dvibandhanaṁ pattaṁ… tibandhanaṁ
abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ
pattaṁ… catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
pācittiyaṃ. abandhanena pattena ekabandhanokāsaṃ pattaṃ … pe …
dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ …
2296Abandhanena pattena abandhanokāsaṁ pattaṁ cetāpeti,
catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
nissaggiyaṁ pācittiyaṁ. Abandhanena pattena ekabandhanokāsaṁ
pattaṁ…pe… dvibandhanokāsaṁ pattaṁ… tibandhanokāsaṁ
pattaṁ… catubandhanokāsaṁ pattaṁ cetāpeti, nissaggiyaṁ
ekabandhanena pattena abandhanokāsaṃ pattaṃ … pe … pācittiyaṁ.
ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ …
tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, 2297Ekabandhanena pattena abandhanokāsaṁ pattaṁ…pe…
nissaggiyaṃ pācittiyaṃ. ekabandhanokāsaṁ pattaṁ… dvibandhanokāsaṁ pattaṁ…
tibandhanokāsaṁ pattaṁ… catubandhanokāsaṁ pattaṁ cetāpeti,
dvibandhanena pattena abandhanokāsaṃ pattaṃ … pe … nissaggiyaṁ pācittiyaṁ.
catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
2298Dvibandhanenapattena abandhanokāsaṁ pattaṁ…pe…
tibandhanena pattena abandhanokāsaṃ pattaṃ … pe … catubandhanokāsaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.
2299Tibandhanenapattena abandhanokāsaṁ pattaṁ…pe…
catubandhanena pattena abandhanokāsaṃ pattaṃ … pe … catubandhanokāsaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ …
tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, 2300Catubandhanenapattena abandhanokāsaṁ pattaṁ…pe…
nissaggiyaṃ pācittiyaṃ. ekabandhanokāsaṁ pattaṁ… dvibandhanokāsaṁ pattaṁ…
tibandhanokāsaṁ pattaṁ… catubandhanokāsaṁ pattaṁ cetāpeti,
abandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ nissaggiyaṁ pācittiyaṁ.
pācittiyaṃ. abandhanokāsena pattena ekabandhanaṃ pattaṃ … pe …
dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ 2301Abandhanokāsena pattena abandhanaṁ pattaṁ cetāpeti,
pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Abandhanokāsena pattena ekabandhanaṁ
pattaṁ…pe… dvibandhanaṁ pattaṁ… tibandhanaṁ pattaṁ…
catubandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
nissaggiyaṃ pācittiyaṃ. catubandhanokāsena pattena ekabandhanaṃ
pattaṃ … pe … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … 2302Catubandhanokāsena pattena abandhanaṁ pattaṁ cetāpeti,
catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Catubandhanokāsena pattena ekabandhanaṁ
pattaṁ…pe… dvibandhanaṁ pattaṁ… tibandhanaṁ pattaṁ…
abandhanokāsena pattena abandhanokāsaṃ pattaṃ … pe … catubandhanaṁ pattaṁ cetāpeti, nissaggiyaṁ pācittiyaṁ.
ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ …
tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, 2303Abandhanokāsena
pattena abandhanokāsaṁ pattaṁ…pe…
nissaggiyaṃ pācittiyaṃ. ekabandhanokāsaṁ pattaṁ… dvibandhanokāsaṁ pattaṁ…
tibandhanokāsaṁ pattaṁ… catubandhanokāsaṁ pattaṁ cetāpeti,
catubandhanokāsena pattena abandhanokāsaṃ pattaṃ … pe … nissaggiyaṁ pācittiyaṁ.
ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ …
tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, 2304Catubandhanokāsena pattena abandhanokāsaṁ
nissaggiyaṃ pācittiyaṃ. pattaṁ…pe… ekabandhanokāsaṁ pattaṁ… dvibandhanokāsaṁ
pattaṁ… tibandhanokāsaṁ pattaṁ… catubandhanokāsaṁ pattaṁ
cetāpeti, nissaggiyaṁ pācittiyaṁ.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 617

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2305Anāpatti— naṭṭhapattassa, bhinnapattassa, ñātakānaṁ


anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ pavāritānaṃ,
pavāritānaṁ, aññassatthāya, attano dhanena, ummattakassa,
617 aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.
ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 618

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.3. Bhesa
Bhesajjasikkhāpada
jjasikkhāpada
618 . idaṃ vatthu mahāva . 270 tena samayena buddho bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. tena kho pana Bhesa
Bhesajjasikkhāpada
jjasikkhāpada
samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ 3V.270/1
2307
kattukāmo. atha kho rājā māgadho seniyo bimbisāro yenāyasmā Tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane
pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno pilindavaccho rājagahe pabbhāraṁ sodhāpeti leṇaṁ kattukāmo. Atha
kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho
etadavoca – ‘‘ kiṃ, bhante, thero kārāpetī ’’ ti? ‘‘ pabbhāraṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ pilindavacchaṁ
mahārāja, sodhāpemi leṇaṃ kattukāmo ’’ ti. ‘‘ attho, bhante, ayyassa abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho
ārāmikenā ’’ ti? ‘‘ na kho, mahārāja, bhagavatā ārāmiko anuññāto ’’ ti. seniyo bimbisāro āyasmantaṁ pilindavacchaṁ etadavoca— “kiṁ,
618
‘‘ tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā ’’ ti. bhante, thero kārāpetī”ti? “Pabbhāraṁ, mahārāja, sodhāpemi leṇaṁ
‘‘ evaṃ mahārājā ’’ ti kho āyasmā pilindavaccho rañño māgadhassa kattukāmo”ti. “Attho, bhante, ayyassa ārāmikenā”ti? “Na kho,
seniyassa bimbisārassa paccassosi. atha kho āyasmā pilindavaccho mahārāja, bhagavatā ārāmiko anuññāto”ti. “Tena hi, bhante,
rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya bhagavantaṁ paṭipucchitvā mama āroceyyāthā”ti. “Evaṁ, mahārājā”ti
sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho rājā kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa
māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā paccassosi. Atha kho āyasmā pilindavaccho rājānaṁ māgadhaṁ
kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā seniyaṁ bimbisāraṁ dhammiyā kathāya sandassesi samādapesi
āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā samuttejesi sampahaṁsesi. Atha kho rājā māgadho seniyo bimbisāro
pakkāmi. āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito
samuttejito sampahaṁsito uṭṭhāyāsanā āyasmantaṁ pilindavacchaṁ
abhivādetvā padakkhiṇaṁ katvā pakkāmi.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 619

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi – ‘‘ 2308Atha kho āyasmā pilindavaccho bhagavato santike dūtaṁ
rājā, bhante , māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. kathaṃ pāhesi— “rājā, bhante, māgadho seniyo bimbisāro ārāmikaṁ
nu kho, bhante, mayā paṭipajjitabba ’’ nti ? atha kho bhagavā dātukāmo. Kathaṁ nu kho, bhante, mayā paṭipajjitabban”ti? Atha
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ
āmantesi – ‘‘ anujānāmi, bhikkhave, ārāmika ’’ nti . dutiyampi kho katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, ārāmikan”ti.
rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā
tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā māgadho pilindavacchaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno
seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘ anuññāto, kho rājā māgadho seniyo bimbisāro āyasmantaṁ pilindavacchaṁ
bhante, bhagavatā ārāmiko ’’ ti? ‘‘ evaṃ, mahārājā ’’ ti. ‘‘ tena hi, etadavoca— “anuññāto, bhante, bhagavatā ārāmiko”ti? “Evaṁ,
bhante, ayyassa ārāmikaṃ dammī ’’ ti. atha kho rājā māgadho seniyo mahārājā”ti. “Tena hi, bhante, ayyassa ārāmikaṁ dammī”ti. Atha kho
bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṁ
619
cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ paṭissuṇitvā vissaritvā cirena satiṁ paṭilabhitvā aññataraṁ
āmantesi – ‘‘ yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so sabbatthakaṁ mahāmattaṁ āmantesi— “yo mayā, bhaṇe, ayyassa
ārāmiko ’’ ti? ‘‘ na kho, deva, ayyassa ārāmiko dinno ’’ ti. ‘‘ kīvaciraṃ ārāmiko paṭissuto, dinno so ārāmiko”ti? “Na kho, deva, ayyassa
nu kho, bhaṇe, ito hi taṃ hotī ’’ ti? atha kho so mahāmatto rattiyo ārāmiko dinno”ti. “Kīvaciraṁ nu kho, bhaṇe, ito hi taṁ hotī”ti? Atha
gaṇetvā vigaṇetvā ( ka . ) rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ kho so mahāmatto rattiyo gaṇetvā vigaṇetvā (Si, Pa1, Maka) rājānaṁ
etadavoca – ‘‘ pañca, deva, rattisatānī ’’ ti. ‘‘ tena hi, bhaṇe, ayyassa māgadhaṁ seniyaṁ bimbisāraṁ etadavoca— “pañca, deva,
pañca ārāmikasatāni dehī ’’ ti. ‘‘ evaṃ, devā ’’ ti kho so mahāmatto rattisatānī”ti. “Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehī”ti.
rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato “Evaṁ, devā”ti kho so mahāmatto rañño māgadhassa seniyassa
pilindavacchassa pañca ārāmikasatāni pādāsi adāsi ( syā . ) , pāṭiyekko bimbisārassa paṭissuṇitvā āyasmato pilindavacchassa pañca
gāmo nivisi. ārāmikagāmakotipi naṃ āhaṃsu, pilindagāmakotipi naṃ ārāmikasatāni pādāsi adāsi (Sya1-3), pāṭiyekko gāmo nivisi.
āhaṃsu. Ārāmikagāmakotipi naṁ āhaṁsu, pilindagāmakotipi naṁ āhaṁsu.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 620

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake


2309Tena kho pana samayena āyasmā pilindavaccho tasmiṁ
kulūpako hoti. atha kho āyasmā pilindavaccho pubbaṇhasamayaṃ
gāmake kulūpako hoti. Atha kho āyasmā pilindavaccho
nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. tena
pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya pilindagāmakaṁ
kho pana samayena tasmiṃ gāmake ussavo hoti. dārakā alaṅkatā
piṇḍāya pāvisi. Tena kho pana samayena tasmiṁ gāmake ussavo hoti.
mālākitā kīḷanti. atha kho āyasmā pilindavaccho pilindagāmake
Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā pilindavaccho
sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ
pilindagāmake sapadānaṁ piṇḍāya caramāno yena aññatarassa
tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. tena kho pana
ārāmikassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane
samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite
nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake
passitvā rodati – ‘‘ mālaṃ me detha, alaṅkāraṃ me dethā ’’ ti. atha
alaṅkate mālākite passitvā rodati— “mālaṁ me detha, alaṅkāraṁ me
kho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca – ‘‘ kissāyaṃ
dethā”ti. Atha kho āyasmā pilindavaccho taṁ ārāmikiniṁ etadavoca—
dārikā rodatī ’’ ti? ‘‘ ayaṃ, bhante, dārikā aññe dārake alaṅkate
“kissāyaṁ dārikā rodatī”ti? “Ayaṁ, bhante, dārikā aññe dārake
mālākite passitvā rodati – ‘ mālaṃ me detha, alaṅkāraṃ me dethā ‘ ti.
alaṅkate mālākite passitvā rodati— ‘mālaṁ me detha, alaṅkāraṁ me
kuto amhākaṃ duggatānaṃ mālā kuto, alaṅkāro ’’ ti? atha kho
dethā’ti. Kuto amhākaṁ duggatānaṁ mālā kuto, alaṅkāro”ti? Atha
āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ
kho āyasmā pilindavaccho aññataraṁ tiṇaṇḍupakaṁ gahetvā taṁ
ārāmikiniṃ etadavoca – ‘‘ handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse
620 ārāmikiniṁ etadavoca— “handimaṁ tiṇaṇḍupakaṁ tassā dārikāya sīse
paṭimuñcā ’’ ti. atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā
paṭimuñcā”ti. Atha kho sā ārāmikinī taṁ tiṇaṇḍupakaṁ gahetvā tassā
tassā dārikāya sīse paṭimuñci. sā ahosi suvaṇṇamālā abhirūpā
dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā
dassanīyā pāsādikā. natthi tādisā raññopi antepure suvaṇṇamālā.
pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño
manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ – ‘‘
māgadhassa seniyassa bimbisārassa ārocesuṁ— “amukassa, deva,
amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā
ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi
pāsādikā. natthi tādisā devassāpi antepure suvaṇṇamālā. kuto tassa
tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa.
duggatassa ! nissaṃsayaṃ corikāya ābhatā ’’ ti ! ! atha kho rājā
Nissaṁsayaṁ corikāya ābhatā”ti. Atha kho rājā māgadho seniyo
māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi. dutiyampi
bimbisāro taṁ ārāmikakulaṁ bandhāpesi. Dutiyampi kho āyasmā
kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
pilindavaccho pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya
ādāya pilindagāmakaṃ piṇḍāya pāvisi. pilindagāmake sapadānaṃ
pilindagāmakaṁ piṇḍāya pāvisi. Pilindagāmake sapadānaṁ piṇḍāya
piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami;
caramāno yena tassa ārāmikassa nivesanaṁ tenupasaṅkami;
upasaṅkamitvā paṭivissake pucchi – ‘‘ kahaṃ imaṃ ārāmikakulaṃ gata
upasaṅkamitvā paṭivissake pucchi— “kahaṁ imaṁ ārāmikakulaṁ
’’ nti ? ‘‘ etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita ’’ nti
gatan”ti? “Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpitan”ti.
.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 621

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atha kho āyasmā pilindavaccho yena rañño māgadhassa seniyassa 2310Atha kho āyasmā pilindavaccho yena rañño māgadhassa
bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte seniyassa bimbisārassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā
āsane nisīdi. atha kho rājā māgadho seniyo bimbisāro yenāyasmā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro
pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṁ
pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ pilindavacchaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ
kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho kho rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ āyasmā pilindavaccho
etadavoca – ‘‘ kissa, mahārāja, ārāmikakulaṃ bandhāpita ’’ nti ? ‘‘ etadavoca— “kissa, mahārāja, ārāmikakulaṁ bandhāpitan”ti? “Tassa,
tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā.
pāsādikā. natthi tādisā amhākampi antepure suvaṇṇamālā. kuto tassa Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa
duggatassa ! nissaṃsayaṃ corikāya ābhatā ’’ ti ! ! atha kho āyasmā duggatassa. Nissaṁsayaṁ corikāya ābhatā”ti. Atha kho āyasmā
pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṁ
suvaṇṇanti adhimucci. so ahosi sabbasovaṇṇamayo. ‘‘ idaṃ pana te, suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. “Idaṁ pana te,
mahārāja, tāva bahuṃ suvaṇṇaṃ kuto ’’ ti? ‘‘ aññātaṃ, bhante, mahārāja, tāva bahuṁ suvaṇṇaṁ kuto”ti? “Aññātaṁ, bhante,
ayyasseveso iddhānubhāvo ’’ ti. taṃ ārāmikakulaṃ muñcāpesi. ayyasseveso iddhānubhāvo”ti. Taṁ ārāmikakulaṁ muñcāpesi.
manussā – ‘‘ ayyena kira pilindavacchena sarājikāya parisāya
uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassita ’’ nti , attamanā 2311Manussā— “ayyena kira pilindavacchena sarājikāya parisāya
621
abhippasannā āyasmato pilindavacchassa pañca bhesajjāni uttarimanussadhammaṁ uttarimanussadhammā (Si) iddhipāṭihāriyaṁ
abhihariṃsu, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ. dassitan”ti, attamanā abhippasannā āyasmato pilindavacchassa pañca
pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjāni abhihariṁsu, seyyathidaṁ— sappi navanītaṁ telaṁ madhu
bhesajjānaṃ. laddhaṃ laddhaṃ parisāya vissajjeti. parisā cassa hoti phāṇitaṁ. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṁ
bāhullikā. laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti, bhesajjānaṁ. Laddhaṁ laddhaṁ parisāya vissajjeti. Parisā cassa hoti
parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. tāni bāhullikā. Laddhaṁ laddhaṁ kolambepi ghaṭepi pūretvā paṭisāmeti,
olīnavilīnāni tiṭṭhanti. undūrehipi vihārā okiṇṇavikiṇṇā honti. manussā parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘ olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti.
antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khiyyanti
seniyo bimbisāro ’’ ti ! assosuṃ kho bhikkhū tesaṃ manussānaṃ vipācenti— “antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi
ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … rājā māgadho seniyo bimbisāro”ti.
pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhū
evarūpāya bāhullāya cetessantī ’’ ti ! atha kho te bhikkhū te 2312Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
‘‘ saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī ’’ ti? ‘‘ ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū evarūpāya
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi bāhullāya cetessantī”ti.
2313Atha kho te bhikkhū te anekapariyāyena vigarahitvā
bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira, bhikkhave,
bhikkhū evarūpāya bāhullāya cetentī”ti? “Saccaṁ, bhagavā”ti. Vigarahi
nāma te, bhikkhave, moghapurisā evarūpāya bāhullāya cetessanti !
buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā
netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana,
evarūpāya bāhullāya cetessanti. Netaṁ, bhikkhave, appasannānaṁ vā
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 622

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2314“Yāni kho pana tāni gilānānaṁ bhikkhūnaṁ paṭisāyanīyāni


622 . ‘‘ yānikho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni
bhesajjāni, seyyathidaṁ— sappi navanītaṁ telaṁ madhu phāṇitaṁ,
bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ,
tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ
622 tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ
paribhuñjitabbāni. Taṁ atikkāmayato nissaggiyaṁ pācittiyan”ti.
paribhuñjitabbāni. taṃ atikkāmayato nissaggiyaṃ pācittiya ’’ nti .
(23:42)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 623

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

623 . yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni 2315Yāni kho pana tāni gilānānaṁ bhikkhūnaṁ paṭisāyanīyāni
bhessajjānīti sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi bhesajjānīti sappi nāma gosappi vā ajikāsappi vā mahiṁsasappi
mahisasappi ( sī . syā . ) vā yesaṃ maṃsaṃ kappati tesaṃ sappi. mahisasappi (Si, Sya1-3), mahisaṁ vā sappi (Pa1) vā yesaṁ maṁsaṁ
navanītaṃ nāma tesaṃ yeva navanītaṃ. telaṃ nāma tilatelaṃ kappati tesaṁ sappi. Navanītaṁ nāma tesaṁyeva navanītaṁ. Telaṁ
sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. madhu nāma nāma tilatelaṁ sāsapatelaṁ madhukatelaṁ eraṇḍatelaṁ vasātelaṁ.
makkhikāmadhu. phāṇitaṃ nāma ucchumhā nibbattaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṁ nāma ucchumhā nibbattaṁ.

tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ 2316Tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ


623 paribhuñjitabbānīti sattāhaparamatā paribhuñjitabbāni. paribhuñjitabbānīti sattāhaparamatā paribhuñjitabbāni.

taṃ atikkāmayato nissaggiyaṃhotīti aṭṭhame aruṇuggamane 2317Taṁ atikkāmayato nissaggiyaṁ hotīti aṭṭhame
nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa aruṇuggamane nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa
vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ
bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa me, bhante, bhesajjaṁ sattāhātikkantaṁ nissaggiyaṁ, imāhaṁ
nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato saṁghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe…
dammīti. āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 624

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. 2318Sattāhātikkante atikkantasaññī, nissaggiyaṁ pācittiyaṁ.


sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. sattāhātikkante Sattāhātikkante vematiko, nissaggiyaṁ pācittiyaṁ. Sattāhātikkante
anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. anadhiṭṭhite anatikkantasaññī, nissaggiyaṁ pācittiyaṁ. Anadhiṭṭhite
adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. avissajjite vissajjitasaññī, adhiṭṭhitasaññī, nissaggiyaṁ pācittiyaṁ. Avissajjite vissajjitasaññī,
nissaggiyaṃ pācittiyaṃ. anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṁ pācittiyaṁ.
avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. adaḍḍhe Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṁ pācittiyaṁ. Adaḍḍhe
daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. avilutte viluttasaññī, daḍḍhasaññī, nissaggiyaṁ pācittiyaṁ. Avilutte viluttasaññī,
nissaggiyaṃ pācittiyaṃ. nissaggiyaṁ pācittiyaṁ.
624
nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ, 2319Nissaṭṭhaṁ paṭilabhitvā na kāyikena paribhogena
na ajjhoharitabbaṃ, padīpe vā kāḷavaṇṇe vā upanetabbaṃ, aññena paribhuñjitabbaṁ, na ajjhoharitabbaṁ, padīpe vā kāḷavaṇṇe vā
bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na upanetabbaṁ, aññena bhikkhunā kāyikena paribhogena
ajjhoharitabbaṃ. paribhuñjitabbaṁ, na ajjhoharitabbaṁ.

sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. 2320Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa.


sattāhānatikkante vematiko, āpatti dukkaṭassa. sattāhānatikkante Sattāhānatikkante vematiko, āpatti dukkaṭassa. Sattāhānatikkante
anatikkantasaññī, anāpatti. anatikkantasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 625

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, 2321Anāpatti— antosattāhaṁ adhiṭṭheti, vissajjeti, nassati,
acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṁ gaṇhanti,
625 vantena muttena anapekkho datvā paṭilabhitvā paribhuñjati, anupasampannassa cattena vantena muttena anapekkho datvā
ummattakassa, ādikammikassāti. paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 626

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.4. Vassik
assikasāṭik
asāṭikasikkhāpada
asikkhāpada

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Vassik


assikasāṭik
asāṭikasikkhāpada
asikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena bhagavatā
2323Tena samayena buddho bhagavā sāvatthiyaṁ viharati
bhikkhūnaṃ vassikasāṭikā anuññātā hoti. chabbaggiyā bhikkhū – ‘‘ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā
bhagavatā vassikasāṭikā anuññātā ’’ ti, paṭikacceva paṭigacceva ( sī . ) bhikkhūnaṁ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū—
vassikasāṭikacīvaraṃ pariyesanti, paṭikacceva katvā nivāsenti, jiṇṇāya “bhagavatā vassikasāṭikā anuññātā”ti, paṭikacceva paṭigacceva (Si,
vassikasāṭikāya naggā kāyaṃ ovassāpenti. ye te bhikkhū appicchā … te Pa1) vassikasāṭikacīvaraṁ pariyesanti, paṭikacceva katvā nivāsenti,
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū jiṇṇāya vassikasāṭikāya naggā kāyaṁ ovassāpenti. Ye te bhikkhū
paṭikacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭikacceva katvā appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma
nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī ’’ ti ! chabbaggiyā bhikkhū paṭikacceva vassikasāṭikacīvaraṁ pariyesissanti,
atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā paṭikacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṁ
626
bhagavato etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, ovassāpessantī”ti.
bhikkhave, paṭikacceva vassikasāṭikacīvaraṃ pariyesatha? paṭikacceva
katvā nivāsetha? jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā ’’
2324Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
ti? ‘‘ saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
nāma tumhe moghapurisā, paṭikacceva vassikasāṭikacīvaraṃ tumhe, bhikkhave, paṭikacceva vassikasāṭikacīvaraṁ pariyesatha?
pariyesissatha, paṭikacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya Paṭikacceva katvā nivāsetha? Jiṇṇāya vassikasāṭikāya naggā kāyaṁ
naggā kāyaṃ ovassāpessatha ! netaṃ, moghapurisā, appasannānaṃ vā ovassāpethā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ kathañhi nāma tumhe moghapurisā, paṭikacceva vassikasāṭikacīvaraṁ
uddiseyyātha – pariyesissatha, paṭikacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya
naggā kāyaṁ ovassāpessatha. Netaṁ, moghapurisā, appasannānaṁ vā
pasādāya…pe… evañca pana, bhikkhave, imaṁ sikkhāpadaṁ
uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 627

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2325“ ‘Māsoseso gimhānan’ti bhikkhunā vassikasāṭikacīvaraṁ


627.‘‘māso seso gimhāna’nti bhikkhunā vassikasāṭikacīvaraṃ
pariyesitabbaṁ; ‘addhamāso aḍdhamāso (Sya1-3) seso gimhānan’ti
pariyesitabbaṃ; ‘addhamāsoseso gimhāna’nti katvā nivāsetabbaṃ.
katvā nivāsetabbaṁ. ‘Orena ce māso seso gimhānan’ti
‘orena ce māso seso gimhāna’nti vassikasāṭikacīvaraṃ pariyeseyya,
627 vassikasāṭikacīvaraṁ pariyeseyya, ‘orenaddhamāso orenaḍdhamāso
‘orenaddhamāso seso gimhāna’nti katvā nivāseyya, nissaggiyaṃ
(Sya1-3) seso gimhānan’ti katvā nivāseyya, nissaggiyaṁ pācittiyan”ti.
pācittiya’’nti.
(24:43)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 628

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2326“Māso seso gimhānan”ti bhikkhunā vassikasāṭikacīvaraṁ


628 . ‘ māso seso gimhāna ’ nti bhikkhunā vassikasāṭikacīvaraṃ
pariyesitabbanti. Ye manussā pubbepi vassikasāṭikacīvaraṁ denti te
pariyesitabbanti. ye manussā pubbepi vassikasāṭikacīvaraṃ denti te
upasaṅkamitvā evamassu vacanīyā— “kālo vassikasāṭikāya, samayo
upasaṅkamitvā evamassu vacanīyā – ‘‘ kālo vassikasāṭikāya, samayo
vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṁ dentī”ti. Na
vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī ’’ ti. na
vattabbā— “detha me vassikasāṭikacīvaraṁ, āharatha me
vattabbā – ‘‘ detha me vassikasāṭikacīvaraṃ, āharatha me
vassikasāṭikacīvaraṁ, parivattetha me vassikasāṭikacīvaraṁ, cetāpetha
vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha
me vassikasāṭikacīvaran”ti.
me vassikasāṭikacīvara ’’ nti .

2327“Addhamāso seso gimhānan”ti katvā nivāsetabbanti.


‘ addhamāso seso gimhāna ’ nti katvā nivāsetabbanti. addhamāse sese
Addhamāse sese gimhāne katvā nivāsetabbaṁ.
gimhāne katvā nivāsetabbaṃ.
628 2328“Orena ce māso seso gimhānan”ti atirekamāse sese gimhāne
‘ orena ce māso seso gimhāna ’ nti atirekamāse sesa gimhāne
vassikasāṭikacīvaraṁ pariyesati, nissaggiyaṁ pācittiyaṁ.
vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

2329“Orenaddhamāso seso gimhānan”ti atirekaddhamāse sese


‘ orenaddhamāso seso gimhāna ’ nti atirekaddhamāse sese gimhāne
gimhāne katvā nivāseti, nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa
katvā nivāseti, nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā gaṇassa
vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
vā puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … pe …
nissajjitabbaṁ…pe… “idaṁ me, bhante, vassikasāṭikacīvaraṁ
idaṃ me, bhante , vassikasāṭikacīvaraṃ atirekamāse sese gimhāne
atirekamāse sese gimhāne pariyiṭṭhaṁ atirekaddhamāse sese gimhāne
pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ
katvā paridahitaṁ nissaggiyaṁ. Imāhaṁ saṁghassa
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti . … pe … dadeyyāti … pe
nissajjāmī”ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
… dadeyyunti … pe … āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 629

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ pariyesati, 2330Atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṁ
nissaggiyaṃ pācittiyaṃ. atirekamāse sese gimhāne vematiko pariyesati, nissaggiyaṁ pācittiyaṁ. Atirekamāse sese gimhāne
vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. atirekamāse vematiko vassikasāṭikacīvaraṁ pariyesati, nissaggiyaṁ pācittiyaṁ.
sese gimhāne ūnakasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ Atirekamāse sese gimhāne ūnakasaññī vassikasāṭikacīvaraṁ pariyesati,
pācittiyaṃ. nissaggiyaṁ pācittiyaṁ.

atirekaddhamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ 2331Atirekaddhamāse sese gimhāne atirekasaññī katvā nivāseti,
pācittiyaṃ. atirekaddhamāse sese gimhāne vematiko katvā nivāseti, nissaggiyaṁ pācittiyaṁ. Atirekaddhamāse sese gimhāne vematiko
nissaggiyaṃ pācittiyaṃ . atirekaddhamāse sese gimhāne ūnakasaññī katvā nivāseti, nissaggiyaṁ pācittiyaṁ. Atirekaddhamāse sese gimhāne
katvā nivāseti, nissaggiyaṃ pācittiyaṃ. ūnakasaññī katvā nivāseti, nissaggiyaṁ pācittiyaṁ.
629
satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. 2332Satiyā vassikasāṭikāya naggo kāyaṁ ovassāpeti, āpatti
ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. ūnakamāse dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa.
sese gimhāne vematiko, āpatti dukkaṭassa. ūnakamāse sese gimhāne Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese
ūnakasaññī, anāpatti. gimhāne ūnakasaññī, anāpatti.

ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. 2333Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti
ūnakaddhamāse sese gimhāne vematiko , āpatti dukkaṭassa. dukkaṭassa. Ūnakaddhamāse sese gimhāne vematiko, āpatti
ūnakaddhamāse sese gimhāne ūnakasaññī, anāpatti. dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 630

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti ‘ māso seso gimhāna ’ nti vassikasāṭikacīvaraṃ pariyesati , ‘ 2334Anāpatti— “māso seso gimhānan”ti vassikasāṭikacīvaraṁ
addhamāso seso gimhāna ’ nti katvā nivāseti, ‘ ūnakamāso seso pariyesati, “addhamāso seso gimhānan”ti katvā nivāseti, “ūnakamāso
gimhāna ’ nti vassikasāṭikacīvaraṃ pariyesati, ‘ ūnakaddhamāso seso seso gimhānan”ti vassikasāṭikacīvaraṁ pariyesati, “ūnakaddhamāso seso
gimhāna ’ nti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ gimhānan”ti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṁ
630
ukkaḍḍhiyyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, ukkaḍḍhiyyati, nivatthāya vassikasāṭikāya vassaṁ ukkaḍḍhiyyati,
dhovitvā nikkhipitabbaṃ; samaye nivāsetabbaṃ, acchinnacīvarassa, dhovitvā nikkhipitabbaṁ; samaye nivāsetabbaṁ, acchinnacīvarassa,
naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti. naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 631

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.5. Cīv
Cīvaraacc
araacchindanasikkhāpada
hindanasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā upanando
sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca – ‘‘ Cīv
Cīvaraacc
araacchindanasikkhāpada
hindanasikkhāpada
ehāvuso, janapadacārikaṃ pakkamissāmā ’’ ti. ‘‘ nāhaṃ, bhante,
2336Tena samayena buddho bhagavā sāvatthiyaṁ viharati
gamissāmi; dubbalacīvaromhī ’’ ti. ‘‘ ehāvuso, ahaṃ te cīvaraṃ
jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
dassāmī ’’ ti tassa cīvaraṃ adāsi. assosi kho so bhikkhu – ‘‘ bhagavā
upanando sakyaputto bhātuno saddhivihārikaṁ bhikkhuṁ
kira janapadacārikaṃ pakkamissatī ’’ ti. atha kho tassa bhikkhuno
etadavoca— “ehāvuso, janapadacārikaṁ pakkamissāmā”ti. “Nāhaṁ,
etadahosi – ‘‘ na dānāhaṃ āyasmatā upanandena sakyaputtena
bhante, gamissāmi; dubbalacīvaromhī”ti. “Ehāvuso, ahaṁ te cīvaraṁ
saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ
dassāmī”ti tassa cīvaraṁ adāsi. Assosi kho so bhikkhu— “bhagavā kira
janapadacārikaṃ pakkamissāmī ’’ ti. atha kho āyasmā upanando
janapadacārikaṁ pakkamissatī”ti. Atha kho tassa bhikkhuno
sakyaputto taṃ bhikkhuṃ etadavoca – ‘‘ ehi dāni, āvuso,
etadahosi— “na dānāhaṁ āyasmatā upanandena sakyaputtena
janapadacārikaṃ pakkamissāmā ’’ ti. ‘‘ nāhaṃ, bhante, tayā saddhiṃ
saddhiṁ janapadacārikaṁ pakkamissāmi, bhagavatā saddhiṁ
janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ
janapadacārikaṁ pakkamissāmī”ti. Atha kho āyasmā upanando
pakkamissāmī ’’ ti. ‘‘ yampi tyāhaṃ, āvuso, cīvaraṃ adāsiṃ, mayā
sakyaputto taṁ bhikkhuṁ etadavoca— “ehi dāni, āvuso,
saddhiṃ janapadacārikaṃ pakkamissatī ’’ ti, kupito anattamano
631 janapadacārikaṁ pakkamissāmā”ti. “Nāhaṁ, bhante, tayā saddhiṁ
acchindi.
janapadacārikaṁ pakkamissāmi, bhagavatā saddhiṁ janapadacārikaṁ
pakkamissāmī”ti. “Yampi tyāhaṁ, āvuso, cīvaraṁ adāsiṁ, mayā
atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. ye te bhikkhū
saddhiṁ janapadacārikaṁ pakkamissatī”ti, kupito anattamano
appicchā … pe … te ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma
acchindi. Atha kho so bhikkhu bhikkhūnaṁ etamatthaṁ ārocesi. Ye te
āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito
bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi
anattamano acchindissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ
nāma āyasmā upanando sakyaputto bhikkhussa sāmaṁ cīvaraṁ datvā
upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato
kupito anattamano acchindissatī”ti.
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ, upananda,
bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī ’’ ti? ‘‘
2337Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi
anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
nāma tvaṃ, moghapurisa , bhikkhussa sāmaṃ cīvaraṃ datvā kupito
“saccaṁ kira tvaṁ, upananda, bhikkhussa sāmaṁ cīvaraṁ datvā
anattamano acchindissasi ! netaṃ, moghapurisa, appasannānaṃ vā
kupito anattamano acchindī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
bhagavā…pe… kathañhi nāma tvaṁ, moghapurisa, bhikkhussa sāmaṁ
uddiseyyātha –
cīvaraṁ datvā kupito anattamano acchindissasi. Netaṁ, moghapurisa,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 632

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

632 . ‘‘ yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito 2338“Yo pana bhikkhu bhikkhussa sāmaṁ cīvaraṁ datvā kupito
anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiya ’’ anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṁ
632
nti . pācittiyan”ti. (25:44)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 633

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

633 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 2339Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

bhikkhussāti aññassa bhikkhussa. 2340Bhikkhussāti aññassa bhikkhussa.

sāmanti sayaṃ datvā. 2341Sāmanti sayaṁ datvā.

cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, 2342Cīvaraṁ


nāma channaṁ cīvarānaṁ aññataraṁ cīvaraṁ,
vikappanupagaṃ pacchimaṃ. vikappanupagaṁ pacchimaṁ.

kupitoanattamanoti anabhiraddho āhatacitto khilajāto. 2343Kupito anattamanoti anabhiraddho āhatacitto khilajāto.


633
acchindeyyāti sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ nissaggiyaṃ 2344Acchindeyyāti sayaṁ acchindati, nissaggiyaṁ pācittiyaṁ
hoti ( syā . ) . nissaggiyaṁ hoti (Sya1-3).

acchindāpeyyāti aññaṃ āṇāpeti , āpatti dukkaṭassa . sakiṃ āṇatto 2345Acchindāpeyyāti aññaṁ āṇāpeti, āpatti dukkaṭassa. Sakiṁ
bahukampi acchindati , nissaggiyaṃ hoti . nissajjitabbaṃ saṅghassa vā āṇatto bahukampi acchindati, nissaggiyaṁ hoti. Nissajjitabbaṁ
gaṇassa vā puggalassa vā . evañca pana , bhikkhave , nissajjitabbaṃ … saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
pe … idaṃ me , bhante , cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ bhikkhussa sāmaṁ
nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe … datvā acchinnaṁ nissaggiyaṁ imāhaṁ saṁghassa nissajjāmī”ti…pe…
dadeyyunti … pe … āyasmato dammīti. dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 634

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano 2346Upasampanne upasampannasaññī cīvaraṁ datvā kupito
acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. upasampanne anattamano acchindati vā acchindāpeti vā, nissaggiyaṁ pācittiyaṁ.
vematiko cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti Upasampanne vematiko cīvaraṁ datvā kupito anattamano acchindati
vā, nissaggiyaṃ pācittiyaṃ. upasampanne anupasampannasaññī vā acchindāpeti vā, nissaggiyaṁ pācittiyaṁ. Upasampanne
cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, anupasampannasaññī cīvaraṁ datvā kupito anattamano acchindati vā
nissaggiyaṃ pācittiyaṃ. acchindāpeti vā, nissaggiyaṁ pācittiyaṁ.

634 aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā 2347Aññaṁ parikkhāraṁ datvā kupito anattamano acchindati vā
acchindāpeti vā, āpatti dukkaṭassa. anupasampannassa cīvaraṃ vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṁ vā
aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā aññaṁ vā parikkhāraṁ datvā kupito anattamano acchindati vā
acchindāpeti vā, āpatti dukkaṭassa. anupasampanne acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne
upasampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko, upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko,
āpatti dukkaṭassa. anupasampanne anupasampannasaññī, āpatti āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti
dukkaṭassa. dukkaṭassa.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 635

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa 2348Anāpatti— so vā deti, tassa vā vissasanto gaṇhāti,
635 ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 636

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.6. Sutta
Suttaviññattisikkhāpada
viññattisikkhāpada
tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe. tena kho pana samayena chabbaggiyā bhikkhū Sutta
Suttaviññattisikkhāpada
viññattisikkhāpada
cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. katepi cīvare bahuṃ
2350Tena samayena buddho bhagavā rājagahe viharati veḷuvane
suttaṃ avasiṭṭhaṃ hoti. atha kho chabbaggiyānaṃ bhikkhūnaṃ
kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū
etadahosi – ‘‘ handa mayaṃ, āvuso, aññampi suttaṃ viññāpetvā
cīvarakārasamaye bahuṁ suttaṁ viññāpesuṁ. Katepi cīvare bahuṁ
tantavāyehi cīvaraṃ vāyāpemā ’’ ti. atha kho chabbaggiyā bhikkhū
suttaṁ avasiṭṭhaṁ hoti. Atha kho chabbaggiyānaṁ bhikkhūnaṁ
aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. vītepi
etadahosi— “handa mayaṁ, āvuso, aññampi suttaṁ viññāpetvā
cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. dutiyampi kho chabbaggiyā
tantavāyehi cīvaraṁ vāyāpemā”ti. Atha kho chabbaggiyā bhikkhū
bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ.
aññampi suttaṁ viññāpetvā tantavāyehi cīvaraṁ vāyāpesuṁ. Vītepi
vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. tatiyampi kho
cīvare bahuṁ suttaṁ bahusuttaṁ (Si, Sya1-3, Pa1) avasiṭṭhaṁ hoti.
chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ
Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṁ viññāpetvā
vāyāpesuṃ. manussā ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma
tantavāyehi cīvaraṁ vāyāpesuṁ. Vītepi cīvare bahuṁ suttaṁ
samaṇā sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ
avasiṭṭhaṁ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṁ
vāyāpessantī ’’ ti !
636 viññāpetvā tantavāyehi cīvaraṁ vāyāpesuṁ. Manussā ujjhāyanti
khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā sāmaṁ
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
suttaṁ viññāpetvā tantavāyehi cīvaraṁ vāyāpessantī”ti.
khiyyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā … te ujjhāyanti
khiyyanti vipācenti – ‘‘ kathañhi nāma chabbaggiyā bhikkhū sāmaṃ
2351Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ
suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī ’’ ti ! atha kho te
khiyyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā…pe… te
bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato
ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave ,
sāmaṁ suttaṁ viññāpetvā tantavāyehi cīvaraṁ vāyāpessantī”ti.
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethā ’’ ti? ‘‘
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi
2352Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
nāma tumhe, moghapurisā, sāmaṃ suttaṃ viññāpetvā tantavāyehi
vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
cīvaraṃ vāyāpessatha ! netaṃ, moghapurisā, appasannānaṃ vā
tumhe, bhikkhave, sāmaṁ suttaṁ viññāpetvā tantavāyehi cīvaraṁ
pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ
vāyāpethā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
uddiseyyātha –
kathañhi nāma tumhe, moghapurisā, sāmaṁ suttaṁ viññāpetvā
tantavāyehi cīvaraṁ vāyāpessatha. Netaṁ, moghapurisā,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 637

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

637 . ‘‘ yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi 2353“Yopana bhikkhu sāmaṁ suttaṁ viññāpetvā tantavāyehi
637 cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiya ’’ nti . cīvaraṁ vāyāpeyya, nissaggiyaṁ pācittiyan”ti. (26:45)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 638

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

638 . yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ 2354Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti. atthe adhippeto bhikkhūti.

sāmanti sayaṃ viññāpetvā. 2355Sāmanti sayaṁ viññāpetvā.

suttaṃ nāma cha suttāni – khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ 2356Suttaṁ


nāma cha suttāni— khomaṁ kappāsikaṁ koseyyaṁ
sāṇaṃ bhaṅgaṃ. kambalaṁ sāṇaṁ bhaṅgaṁ.
638
tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ vāyāpeti , 2357Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṁ
payoge dukkaṭaṃ ( syā . ) . paṭilābhena nissaggiyaṃ hoti. vāyāpeti, payoge dukkaṭaṁ (Sya1-3, Pa1). Paṭilābhena nissaggiyaṁ
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana, hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa vā. Evañca
bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ sāmaṃ pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ
suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ. imāhaṃ sāmaṁ suttaṁ viññāpetvā tantavāyehi vāyāpitaṁ nissaggiyaṁ.
saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
āyasmato dammīti. dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 639

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

vāyāpite vāyāpitasaññī, nissaggiyaṃ pācittiyaṃ. vāyāpite vematiko, 2358Vāyāpite vāyāpitasaññī, nissaggiyaṁ pācittiyaṁ. Vāyāpite
nissaggiyaṃ pācittiyaṃ. vāyāpite avāyāpitasaññī, nissaggiyaṃ vematiko, nissaggiyaṁ pācittiyaṁ. Vāyāpite avāyāpitasaññī,
pācittiyaṃ. nissaggiyaṁ pācittiyaṁ.
639
avāyāpite vāyāpitasaññī, āpatti dukkaṭassa. avāyāpite vematiko, āpatti 2359Avāyāpite vāyāpitasaññī, āpatti dukkaṭassa. Avāyāpite
dukkaṭassa. avāyāpite avāyāpitasaññī, anāpatti. vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 640

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsabandhake 2360Anāpatti— cīvaraṁ sibbetuṁ, āyoge, kāyabandhane,
aṃsavaṭṭake ( sī . ) , pattatthavikāya, parissāvane, ñātakānaṃ, aṁsabaddhake aṁsavaṭṭake (Si), aṁsabandhake (Sya1-3, Pa1),
640 pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, pattatthavikāya, parissāvane, ñātakānaṁ, pavāritānaṁ, aññassatthāya,
ādikammikassāti. attano dhanena, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 641

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane


anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro puriso 1.4.3.7. Mahāp
Mahāpesakārasikkhāpada
esakārasikkhāpada
pavāsaṃ gacchanto pajāpatiṃ etadavoca – ‘‘ suttaṃ dhārayitvā
amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato Mahāp
Mahāpesakārasikkhāpada
esakārasikkhāpada
ayyaṃ upanandaṃ cīvarena acchādessāmī ’’ ti. assosi kho aññataro
piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. atha 2362Tena samayena buddho bhagavā sāvatthiyaṁ viharati
kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro
upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘ puriso pavāsaṁ gacchanto pajāpatiṁ etadavoca— “suttaṁ dhārayitvā
mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro amukassa tantavāyassa dehi, cīvaraṁ vāyāpetvā nikkhipa, āgato
puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca – ‘‘ suttaṃ dhārayitvā ayyaṁ upanandaṁ cīvarena acchādessāmī”ti. Assosi kho aññataro
amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato piṇḍacāriko bhikkhu tassa purisassa imaṁ vācaṁ bhāsamānassa. Atha
ayyaṃ upanandaṃ cīvarena acchādessāmī ’’ ti. ‘‘ atthāvuso, maṃ so kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami;
upaṭṭhāko ’’ ti. sopi kho tantavāyo āyasmato upanandassa upasaṅkamitvā āyasmantaṁ upanandaṁ sakyaputtaṁ etadavoca—
sakyaputtassa upaṭṭhāko hoti. atha kho āyasmā upanando sakyaputto “mahāpuññosi tvaṁ, āvuso upananda, amukasmiṁ okāse aññataro
yena so tantavāyo tenupasaṅkami; upasaṅkamitvā taṃ tantavāyaṃ puriso pavāsaṁ gacchanto pajāpatiṁ etadavoca— ‘suttaṁ dhārayitvā
etadavoca – ‘‘ idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati; amukassa tantavāyassa dehi, cīvaraṁ vāyāpetvā nikkhipa, āgato
641 ayyaṁ upanandaṁ cīvarena acchādessāmī’ ”ti. “Atthāvuso, maṁ so
āyatañca karohi vitthatañca. appitañca suvītañca suppavāyitañca
suvilekhitañca suvitacchitañca karohī ’’ ti. ‘‘ ete kho me, bhante, upaṭṭhāko”ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa
suttaṃ dhārayitvā adaṃsu; iminā suttena cīvaraṃ vināhī ’’ ti. ‘‘ na, upaṭṭhāko hoti.
bhante, sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ. sakkā ca
kho, bhante, suvītañca suppavāyitañca suvilekhitañca suvitacchitañca 2363Atha kho āyasmā upanando sakyaputto yena so tantavāyo
kātu ’’ nti . ‘‘ iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca tenupasaṅkami; upasaṅkamitvā taṁ tantavāyaṁ etadavoca— “idaṁ
appitañca. na tena suttena paṭibaddhaṃ bhavissatī ’’ ti. kho, āvuso, cīvaraṁ maṁ uddissa viyyati; āyatañca karohi vitthatañca.
Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca
atha kho so tantavāyo yathābhataṃ suttaṃ tante upanetvā yena sā karohī”ti. “Ete kho me, bhante, suttaṁ dhārayitvā adaṁsu; iminā
itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – ‘‘ suttena, suttena cīvaraṁ vināhī”ti. “Na, bhante, sakkā āyataṁ vā vitthataṁ vā
ayye, attho ’’ ti. ‘‘ nanu tvaṃ ayyo ayya ( syā . ) mayā vutto – ‘ iminā appitaṁ vā kātuṁ. Sakkā ca kho, bhante, suvītañca suppavāyitañca
suttena cīvaraṃ vināhī ’’’ ti. ‘‘ saccāhaṃ, ayye, tayā vutto – ‘ iminā suvilekhitañca suvitacchitañca kātun”ti. “Iṅgha tvaṁ, āvuso, āyatañca
suttena cīvaraṃ vināhī ‘ ti. apica , maṃ ayyo upanando evamāha – ‘ karohi vitthatañca appitañca. Na tena suttena paṭibaddhaṁ
iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca appitañca, na tena bhavissatī”ti.
suttena paṭibaddhaṃ bhavissatī ’’’ ti. atha kho sā itthī yattakaṃyeva
suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi. assosi kho āyasmā 2364Atha kho so tantavāyo yathābhataṁ suttaṁ tante upanetvā
yena sā itthī tenupasaṅkami; upasaṅkamitvā taṁ itthiṁ etadavoca—
“suttena, ayye, attho”ti. “Nanu tvaṁ ayyo ayya (Sya1-3) mayā vutto—
‘iminā suttena cīvaraṁ vināhī’ ”ti. “Saccāhaṁ, ayye, tayā vutto—
‘iminā suttena cīvaraṁ vināhī’ti. Api ca maṁ ayyo upanando
upanando sakyaputto – ‘‘ so kira puriso pavāsato āgato ’’ ti. atha kho evamāha— ‘iṅgha tvaṁ, āvuso, āyatañca karohi vitthatañca
āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ appitañca, na tena suttena paṭibaddhaṁ bhavissatī’ ”ti. Atha kho sā
tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. atha kho so itthī yattakaṁyeva suttaṁ paṭhamaṁ adāsi tattakaṁ pacchā adāsi.
puriso yenāyasmā upanando sakyaputto tenupasaṅkami; Assosi kho āyasmā upanando sakyaputto— “so kira puriso pavāsato
upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā āgato”ti. Atha kho āyasmā upanando sakyaputto yena tassa purisassa
ekamantaṃ nisīdi. ekamantaṃ nisinno kho so puriso pajāpatiṃ nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha
etadavoca – ‘‘ vītaṃ taṃ cīvara ’’ nti ? ‘‘ āmāyya, vītaṃ taṃ cīvara ’’ kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami;
nti . ‘‘ āhara, ayyaṃ upanandaṃ cīvarena acchādessāmī ’’ ti. atha kho upasaṅkamitvā āyasmantaṁ upanandaṁ sakyaputtaṁ abhivādetvā
sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso pajāpatiṁ
atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraṃ etadavoca— “vītaṁ taṁ cīvaran”ti? “Āmāyya, vītaṁ taṁ cīvaran”ti.
datvā ujjhāyati khiyyati vipāceti – ‘‘ mahicchā ime samaṇā “Āhara, ayyaṁ upanandaṁ cīvarena acchādessāmī”ti. Atha kho sā itthī
sakyaputtiyā asantuṭṭhā. nayime sukarā cīvarena acchādetuṃ. taṁ cīvaraṁ nīharitvā sāmikassa datvā etamatthaṁ ārocesi. Atha kho
kathañhi nāma ayyo upanando mayā pubbe appavārito tantavāye so puriso āyasmato upanandassa sakyaputtassa cīvaraṁ datvā
gahapatikassa tantavāye ( ka . ) upasaṅkamitvā cīvare vikappaṃ ujjhāyati khiyyati vipāceti— “mahicchā ime samaṇā sakyaputtiyā
āpajjissatī ’’ ti. asantuṭṭhā. Nayime sukarā cīvarena acchādetuṁ. Kathañhi nāma ayyo
upanando mayā pubbe appavārito tantavāye gahapatikassa tantavāye
assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa (Pa1, Maka) upasaṅkamitvā cīvare vikappaṁ āpajjissatī”ti.
vipācentassa . ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti
vipācenti – ‘‘ kathañhi nāma āyasmā upanando sakyaputto pubbe 2365Assosuṁ kho bhikkhū tassa purisassa ujjhāyantassa
appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti
āpajjissatī ’’ ti ! atha kho te bhikkhū āyasmantaṃ upanandaṃ khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto
sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare
ārocesuṃ … pe … ‘‘ saccaṃ kira tvaṃ , upananda , pubbe appavārito vikappaṁ āpajjissatī”ti.
gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjī ’’ ti ?
‘‘ saccaṃ , bhagavā ’’ ti . ‘‘ ñātako te , upananda , aññātako ’’ ti ? ‘‘ 2366Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ
aññātako , bhagavā ’’ ti . ‘‘ aññātako , moghapurisa , aññātakassa na anekapariyāyena vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe…
jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā . tattha “saccaṁ kira tvaṁ, upananda, pubbe appavārito gahapatikassa
nāma tvaṃ , moghapurisa , pubbe appavārito aññātakassa tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjī”ti? “Saccaṁ,
gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissasi ! bhagavā”ti. “Ñātako te, upananda, aññātako”ti? “Aññātako, bhagavā”ti.
netaṃ , moghapurisa , appasannānaṃ vā pasādāya … pe … evañca “Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṁ vā
pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – appatirūpaṁ vā santaṁ vā asantaṁ vā. Tattha nāma tvaṁ,
moghapurisa, pubbe appavārito aññātakassa gahapatikassa tantavāye
upasaṅkamitvā cīvare vikappaṁ āpajjissasi. Netaṁ, moghapurisa,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 642

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

642 . ‘‘ bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā 2367“Bhikkhuṁ paneva uddissa aññātako gahapati vā gahapatānī
tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito vā tantavāyehi cīvaraṁ vāyāpeyya, tatra ce so bhikkhu pubbe
tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘ idaṃ kho, appavārito tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjeyya—
āvuso, cīvaraṃ maṃ uddissa viyyati. āyatañca karotha vitthatañca. ‘idaṁ kho, āvuso, cīvaraṁ maṁ uddissa viyyati vīyati (Sya1-3).
appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca Āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca
642
karotha. appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi
anupadajjeyyāmā ‘ ti. evañca so bhikkhu vatvā kiñcimattaṃ āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā’ti. Evañca so bhikkhu
anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiya ’’ vatvā kiñcimattaṁ anupadajjeyya antamaso piṇḍapātamattampi,
nti . nissaggiyaṁ pācittiyan”ti. (27:46)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 643

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

643 . bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ


2368Bhikkhuṁ paneva uddissāti bhikkhussatthāya bhikkhuṁ
ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.
ārammaṇaṁ karitvā bhikkhuṁ acchādetukāmo.
aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā
2369Aññātako nāma mātito vā pitito vā yāva sattamā
asambaddho.
pitāmahayugā asambaddho.
gahapati nāma yo koci agāraṃ ajjhāvasati.
2370Gahapati nāma yo koci agāraṁ ajjhāvasati.
gahapatānī nāma yā kāci agāraṃ ajjhāvasati.
2371Gahapatānī nāma yā kāci agāraṁ ajjhāvasati.
tantavāyehīti pesakārehi.
2372Tantavāyehīti pesakārehi.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
2373Cīvaraṁ
nāma channaṁ cīvarānaṁ aññataraṁ cīvaraṁ
vikappanupagaṃ pacchimaṃ.
vikappanupagaṁ pacchimaṁ.
vāyāpeyyāti vināpeti.
643 2374Vāyāpeyyāti vināpeti.
tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so
2375Tatra ce so bhikkhūti yaṁ bhikkhuṁ uddissa cīvaraṁ
bhikkhu.
viyyati so bhikkhu.
pubbe appavāritoti pubbe avutto hoti – ‘‘ kīdisena te, bhante, cīvarena
2376Pubbe appavāritoti pubbe avutto hoti— “kīdisena te,
attho, kīdisaṃ te cīvaraṃ vāyāpemī ’’ ti?
bhante, cīvarena attho, kīdisaṁ te cīvaraṁ vāyāpemī”ti?
tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci
2377Tantavāye upasaṅkamitvāti gharaṁ gantvā yattha katthaci
upasaṅkamitvā.
upasaṅkamitvā.
cīvare vikappaṃ āpajjeyyāti – ‘‘ idaṃ kho, āvuso, cīvaraṃ maṃ
2378Cīvarevikappaṁ āpajjeyyāti— “idaṁ kho, āvuso, cīvaraṁ
uddissa viyyati, āyatañca karotha vitthatañca. appitañca suvītañca
maṁ uddissa viyyati, āyatañca karotha vitthatañca. Appitañca
suppavāyitañca suvilekhitañca suvitacchitañca karotha. appeva nāma
suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha.
mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā ’’ ti.
Appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ
anupadajjeyyāmā”ti.
evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso
2379Evañca so bhikkhu vatvā kiñcimattaṁ anupadajjeyya
piṇḍapātamattampīti. piṇḍapāto nāma yāgupi bhattampi antamaso piṇḍapātamattampīti. Piṇḍapāto nāma yāgupi bhattampi
khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi,
antamaso dhammampi bhaṇati. antamaso dhammampi bhaṇati.

tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge 2380Tassa vacanena āyataṁ vā vitthataṁ vā appitaṁ vā karoti,
dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti. nissajjitabbaṃ saṅghassa vā payoge dukkaṭaṁ. Paṭilābhena nissaggiyaṁ hoti. Nissajjitabbaṁ
gaṇassa vā puggalassa vā. evañca pana, bhikkhave, nissajjitabbaṃ … saṁghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave,
pe … idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakassa nissajjitabbaṁ…pe… “idaṁ me, bhante, cīvaraṁ pubbe appavārito
gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṁ
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmīti … pe … dadeyyāti … pe āpannaṁ nissaggiyaṁ. Imāhaṁ saṁghassa nissajjāmī”ti…pe…
… dadeyyunti … pe … āyasmato dammīti. dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 644

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2381Aññātake aññātakasaññī pubbe appavārito gahapatikassa


aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye
tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjati, nissaggiyaṁ
upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Aññātake vematiko pubbe appavārito gahapatikassa
aññātake vematiko pubbe appavārito gahapatikassa tantavāye
tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjati, nissaggiyaṁ
upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ. Aññātake ñātakasaññī pubbe appavārito gahapatikassa
aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye
644 tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjati, nissaggiyaṁ
upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
ñātake añātakasaññī, āpatti dukkaṭassa. ñātake vematiko, āpatti
2382Ñātake añātakasaññī, āpatti dukkaṭassa. Ñātake vematiko,
dukkaṭassa. ñātake ñātakasaññī, anāpatti.
āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 645

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, 2383Anāpatti— ñātakānaṁ, pavāritānaṁ, aññassatthāya, attano
mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, dhanena, mahagghaṁ vāyāpetukāmassa appagghaṁ vāyāpeti,
645
ādikammikassāti. ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 646

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.8. Accek
ccekacīv
acīvarasikkhāpada
arasikkhāpada

tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane Accek


ccekacīv
acīvarasikkhāpada
arasikkhāpada
anāthapiṇḍikassa ārāme. tena kho pana samayena aññataro
2385Tena samayena buddho bhagavā sāvatthiyaṁ viharati
mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi – ‘‘ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro
āgacchantu bhadantā vassāvāsikaṃ dassāmī ’’ ti. bhikkhū – ‘ mahāmatto pavāsaṁ gacchanto bhikkhūnaṁ santike dūtaṁ pāhesi—
vassaṃvuṭṭhānaṃ bhagavatā vassāvāsikaṃ anuññāta ’ nti , “āgacchantu bhadantā vassāvāsikaṁ dassāmī”ti. Bhikkhū—
kukkuccāyantā nāgamaṃsu. atha kho so mahāmatto ujjhāyati khiyyati “vassaṁvuṭṭhānaṁ bhagavatā vassāvāsikaṁ anuññātan”ti,
vipāceti – ‘‘ kathañhi nāma bhadantā mayā dūte pahite nāgacchissanti kukkuccāyantā nāgamaṁsu. Atha kho so mahāmatto ujjhāyati
646
! ahañhi senāya gacchāmi. dujjānaṃ jīvitaṃ dujjānaṃ maraṇa ’’ nti . khiyyati vipāceti— “kathañhi nāma bhadantā mayā dūte pahite
assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khiyyantassa nāgacchissanti. Ahañhi senāya gacchāmi. Dujjānaṁ jīvitaṁ dujjānaṁ
vipācentassa. atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. maraṇan”ti.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave,
2386Assosuṁ kho bhikkhū tassa mahāmattassa ujjhāyantassa
accekacīvaraṃ paṭiggahetvā nikkhipitu ’’ nti . khiyyantassa vipācentassa. Atha kho te bhikkhū bhagavato
etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ
pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi,
bhikkhave, accekacīvaraṁ paṭiggahetvā nikkhipitun”ti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 647

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2387Tena kho pana samayena bhikkhū— “bhagavatā anuññātaṁ


tena kho pana samayena bhikkhū – ‘‘ bhagavatā anuññātaṃ accekacīvaraṁ paṭiggahetvā nikkhipitun”ti, accekacīvarāni
accekacīvaraṃ paṭiggahetvā nikkhipitu ’’ nti , accekacīvarāni paṭiggahetvā cīvarakālasamayaṁ atikkāmenti. Tāni cīvarāni
paṭiggahetvā cīvarakālasamayaṃ atikkāmenti. tāni cīvarāni cīvaravaṁse bhaṇḍikābaddhāni tiṭṭhanti. Addasa addasā (Si, Sya1-3,
cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. addasa kho āyasmā ānando Pa1) kho āyasmā ānando senāsanacārikaṁ āhiṇḍanto tāni cīvarāni
senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse cīvaravaṁse bhaṇḍikābaddhāni tiṭṭhante disvā bhikkhū etadavoca—
bhaṇḍikābaddhāni . tiṭṭhante disvā bhikkhū etadavoca – ‘‘ kassimāni, “kassimāni, āvuso, cīvarāni cīvaravaṁse bhaṇḍikābaddhāni tiṭṭhantī”ti?
āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī ’’ ti? ‘‘ “Amhākaṁ, āvuso, accekacīvarānī”ti. “Kīvaciraṁ panāvuso, imāni
amhākaṃ, āvuso, accekacīvarānī ’’ ti. ‘‘ kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī”ti? Atha kho te bhikkhū āyasmato ānandassa
cīvarāni nikkhittānī ’’ ti? atha kho te bhikkhū āyasmato ānandassa yathānikkhittaṁ ārocesuṁ. Āyasmā ānando ujjhāyati khiyyati
yathānikkhittaṃ ārocesuṃ. āyasmā ānando ujjhāyati khiyyati vipāceti vipāceti— “kathañhi nāma bhikkhū accekacīvaraṁ paṭiggahetvā
647
– ‘‘ kathañhi nāma bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṁ atikkāmessantī”ti.
cīvarakālasamayaṃ atikkāmessantī ’’ ti ! atha kho āyasmā ānando te
bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesi 2388Atha kho āyasmā ānando te bhikkhū anekapariyāyena
… pe … – ‘‘ saccaṃ kira, bhikkhave, bhikkhū accekacīvaraṃ vigarahitvā bhagavato etamatthaṁ ārocesi…pe… — “saccaṁ kira,
paṭiggahetvā cīvarakālasamayaṃ atikkāmentī ’’ ti? ‘‘ saccaṃ, bhagavā bhikkhave, bhikkhū accekacīvaraṁ paṭiggahetvā cīvarakālasamayaṁ
’’ ti. vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, atikkāmentī”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ kathañhi nāma te, bhikkhave, moghapurisā accekacīvaraṁ
atikkāmessanti ! netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe paṭiggahetvā cīvarakālasamayaṁ atikkāmessanti. Netaṁ, bhikkhave,
… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 648

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2389“Dasāhānāgataṁ kattikatemāsikapuṇṇamaṁ
648 . ‘‘ dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva
kattikatemāsipuṇṇamaṁ (Sya1-3) bhikkhuno paneva accekacīvaraṁ
accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā
uppajjeyya, accekaṁ maññamānena bhikkhunā paṭiggahetabbaṁ,
paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ
648 paṭiggahetvā yāva cīvarakālasamayaṁ yāvacīvara ... (Sya1-3)
nikkhipitabbaṃ. tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiya ’’
nikkhipitabbaṁ. Tato ce uttari uttariṁ (Si, Sya1-3, Pa1) nikkhipeyya,
nti .
nissaggiyaṁ pācittiyan”ti. (28:47)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 649

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

649 . dasāhānāgatanti dasāhānāgatāya pavāraṇāya. 2390Dasāhānāgatanti dasāhānāgatāya pavāraṇāya.

kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati. 2391Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

accekacīvaraṃ nāma senāya vā gantukāmo hoti, pavāsaṃ vā 2392Accekacīvaraṁ nāma senāya vā gantukāmo hoti, pavāsaṁ vā
gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti, assaddhassa vā gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti, assaddhassa vā
saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti, so ce saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti, so ce
bhikkhūnaṃ santike dūtaṃ pahiṇeyya – ‘‘ āgacchantu bhadantā bhikkhūnaṁ santike dūtaṁ pahiṇeyya— “āgacchantu bhadantā
vassāvāsikaṃ dassāmī ’’ ti, etaṃ accekacīvaraṃ nāma. vassāvāsikaṁ dassāmī”ti, etaṁ accekacīvaraṁ nāma.

accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā 2393Accekaṁ maññamānena bhikkhunā paṭiggahetabbaṁ


yāva cīvarakālasamayaṃ nikkhipitabbanti saññāṇaṃ katvā paṭiggahetvā yāva cīvarakālasamayaṁ nikkhipitabbanti saññāṇaṁ
nikkhipitabbaṃ – ‘‘ idaṃ accekacīvara ’’ nti . katvā nikkhipitabbaṁ— “idaṁ accekacīvaran”ti.
649
cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, 2394Cīvarakālasamayo nāma anatthate kathine vassānassa
atthate kathine pañcamāsā. pacchimo māso, atthate kathine pañcamāsā.

tatoce uttari nikkhipeyyāti anatthate kathine vassānassa pacchimaṃ 2395Tato ce uttari nikkhipeyyāti anatthate kathine vassānassa
divasaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ nissaggiyaṃ hoti ( syā . ) pacchimaṁ divasaṁ atikkāmeti, nissaggiyaṁ pācittiyaṁ nissaggiyaṁ
. atthate kathine kathinuddhāradivasaṃ atikkāmeti , nissaggiyaṃ hoti hoti (Sya1-3). Atthate kathine kathinuddhāradivasaṁ atikkāmeti,
. nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana , nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa
bhikkhave , nissajjitabbaṃ … pe … idaṃ me , bhante , accekacīvaraṃ vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante,
cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ . imāhaṃ saṅghassa accekacīvaraṁ cīvarakālasamayaṁ atikkāmitaṁ nissaggiyaṁ. Imāhaṁ
nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato saṁghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe…
dammīti. āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 650

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, 2396Accekacīvare accekacīvarasaññī cīvarakālasamayaṁ


nissaggiyaṃ pācittiyaṃ. accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṁ pācittiyaṁ. Accekacīvare vematiko
atikkāmeti, nissaggiyaṃ pācittiyaṃ. accekacīvare anaccekacīvarasaññī cīvarakālasamayaṁ atikkāmeti, nissaggiyaṁ pācittiyaṁ. Accekacīvare
cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. anadhiṭṭhite anaccekacīvarasaññī cīvarakālasamayaṁ atikkāmeti, nissaggiyaṁ
adhiṭṭhitasaññī … pe … avikappite vikappitasaññī … avissajjite pācittiyaṁ. Anadhiṭṭhite adhiṭṭhitasaññī…pe… avikappite
vissajjitasaññī … anaṭṭhe naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī … vikappitasaññī… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī…
adaḍḍhe daḍḍhasaññī … avilutte viluttasaññī cīvarakālasamayaṃ avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte
650
atikkāmeti, nissaggiyaṃ pācittiyaṃ. viluttasaññī cīvarakālasamayaṁ atikkāmeti, nissaggiyaṁ pācittiyaṁ.

nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. 2397Nissaggiyaṁ cīvaraṁ anissajjitvā paribhuñjati, āpatti
anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. anaccekacīvare dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa.
vematiko, āpatti dukkaṭassa. anaccekacīvare anaccekacīvarasaññī, Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare
anāpatti. anaccekacīvarasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 651

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – antosamaye adhiṭṭheti, vikappeti, vissajjeti, nassati, 2398Anāpatti— antosamaye antosamayaṁ (Si, Sya1-3, Pa1)
vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā
651
ummattakassa, ādikammikassāti. gaṇhanti, vissāsaṁ gaṇhanti, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 652

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.9. Sāsaṅk
Sāsaṅkasikkhāpada
asikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhū vutthavassā
āraññakesu senāsanesu viharanti. kattikacorakā bhikkhū – ‘‘ Sāsaṅk
Sāsaṅkasikkhāpada
asikkhāpada
laddhalābhā ’’ ti paripātenti. bhagavato etamatthaṃ ārocesuṃ. atha
2400Tena samayena buddho bhagavā sāvatthiyaṁ viharati
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū
katvā bhikkhū āmantesi – ‘‘ anujānāmi, bhikkhave, āraññakesu vutthavassā āraññakesu senāsanesu viharanti. Kattikacorakā
senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ bhikkhū— “laddhalābhā”ti paripātenti. Bhagavato etamatthaṁ
antaraghare nikkhipitu ’’ nti . ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe
dhammiṁ kathaṁ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave,
tena kho pana samayena bhikkhū – ‘‘ bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṁ cīvarānaṁ aññataraṁ
āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṁ antaraghare nikkhipitun”ti.
cīvaraṃ antaraghare nikkhipitu ’’ nti tiṇṇaṃ cīvarānaṃ aññataraṃ
cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. tāni
2401Tena kho pana samayena bhikkhū— “bhagavatā anuññātaṁ
cīvarāni nassantipi vinassantipi ḍayhantipi undūrehipi khajjanti. āraññakesu senāsanesu viharantena tiṇṇaṁ cīvarānaṁ aññataraṁ
652 bhikkhū duccoḷā honti lūkhacīvarā. bhikkhū evamāhaṃsu – ‘‘ kissa cīvaraṁ antaraghare nikkhipitun”ti tiṇṇaṁ cīvarānaṁ aññataraṁ
tumhe, āvuso, duccoḷā lūkhacīvarā ’’ ti? atha kho te bhikkhū cīvaraṁ antaraghare nikkhipitvā atirekachārattaṁ vippavasanti. Tāni
bhikkhūnaṃ etamatthaṃ ārocesuṃ. ye te bhikkhū appicchā … te cīvarāni nassantipi vinassantipi ḍayhantipi undūrehipi khajjanti.
ujjhāyanti khiyyanti vipācenti – ‘‘ kathañhi nāma bhikkhū tiṇṇaṃ Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṁsu— “kissa
cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā tumhe, āvuso, duccoḷā lūkhacīvarā”ti? Atha kho te bhikkhū
atirekachārattaṃ vippavasissantī ’’ ti ! atha kho te bhikkhū te bhikkhūnaṁ etamatthaṁ ārocesuṁ. Ye te bhikkhū appicchā…pe… te
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū tiṇṇaṁ
saccaṃ kira, bhikkhave , bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare nikkhipitvā
cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantīti ? ‘‘ atirekachārattaṁ vippavasissantī”ti.
saccaṃ, bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi
nāma te, bhikkhave, moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ
2402Atha kho te bhikkhū te anekapariyāyena vigarahitvā
cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti ! bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira, bhikkhave,
netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhū tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare
bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – nikkhipitvā atirekachārattaṁ vippavasantī”ti? “Saccaṁ, bhagavā”ti.
Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave,
moghapurisā tiṇṇaṁ cīvarānaṁ aññataraṁ cīvaraṁ antaraghare
nikkhipitvā atirekachārattaṁ vippavasissanti. Netaṁ, bhikkhave,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 653

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2403“Upavassaṁ kho pana kattikapuṇṇamaṁ yāni kho pana tāni


653 . ‘‘ upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni
āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu
āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu
bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṁ cīvarānaṁ
bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ
aññataraṁ cīvaraṁ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno
aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno
653 kocideva paccayo tena cīvarena vippavāsāya. Chārattaparamaṁ tena
kocideva paccayo tena cīvarena vippavāsāya. chārattaparamaṃ tena
bhikkhunā tena cīvarena vippavasitabbaṁ. Tato ce uttari
bhikkhunā tena cīvarena vippavasitabbaṃ. tato ce uttari vippavaseyya,
vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyan”ti.
aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya ’’ nti .
(29:48)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 654

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

654 . upavassaṃ kho panāti vuṭṭhavassānaṃ. 2404Upavassaṁ kho panāti vuṭṭhavassānaṁ.

kattikapuṇṇamanti kattikacātumāsinī vuccati. 2405Kattikapuṇṇamanti kattikacātumāsinī vuccati.

pāci . 573 yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ 2406 2V.573/1
nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ. Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṁ nāma
senāsanaṁ pañcadhanusatikaṁ pacchimaṁ.
pāci . 573 sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso 2407 2V.573/1
dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, Sāsaṅkaṁ nāma ārāme ārāmūpacāre corānaṁ niviṭṭhokāso dissati,
nipannokāso dissati. bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso
dissati.
pāci . 573 sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā 2408 2V.573/1
hatā dissanti, viluttā dissanti, ākoṭitā dissanti . Sappaṭibhayaṁ nāma ārāme ārāmūpacāre corehi manussā hatā
dissanti, viluttā dissanti, ākoṭitā dissanti.
pāci . 573 tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu 2409 2V.573/1
bhikkhu senāsanesu viharanto. Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhu
654
senāsanesu viharanto.
ākaṅkhamānoti icchamāno. 2410Ākaṅkhamānoti icchamāno.

tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅgaṃ vā 2411Tiṇṇaṁcīvarānaṁ aññataraṁ cīvaranti saṅghāṭiṁ vā
antaravāsakaṃ vā. uttarāsaṅgaṁ vā antaravāsakaṁ vā.

antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyya. 2412Antaraghare nikkhipeyyāti samantā gocaragāme


nikkhipeyya.
siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti
siyā paccayo siyā karaṇīyaṃ. 2413Siyāca tassa bhikkhuno kocideva paccayo tena cīvarena
vippavāsāyāti siyā paccayo siyā karaṇīyaṁ.
chārattaparamaṃtena bhikkhunā tena cīvarena vippavasitabbanti
chārattaparamatā vippavasitabbaṃ. 2414Chārattaparamaṁ tena bhikkhunā tena cīvarena
vippavasitabbanti chārattaparamatā vippavasitabbaṁ.
aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.
2415Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṁ.
2416Tato ce uttari vippavaseyyāti sattame aruṇuggamane
nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa
tato ce uttari vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti.
vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… idaṁ me, bhante,
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana,
cīvaraṁ atirekachārattaṁ vippavutthaṁ vippavuṭṭhaṁ (Cha) 5V.495/
bhikkhave, nissajjitabbaṃ . ‘‘ idaṃ me, bhante, cīvaraṃ
1
atirekachārattaṃ vippavuṭṭhaṃ , aññatra bhikkhusammutiyā,
, aññatra bhikkhusammutiyā, nissaggiyaṁ. Imāhaṁ saṁghassa
nissaggiyaṃ. imāhaṃ saṅghassa nissajjāmī ’’ ti … pe … dadeyyāti …
nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato
pe … dadeyyunti … pe … āyasmato dammīti.
dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 655

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2417Atirekachāratte atirekasaññī vippavasati, aññatra


atirekachāratte atirekasaññī vippavasati, aññatra bhikkhusammutiyā,
bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ. Atirekachāratte vematiko
nissaggiyaṃ pācittiyaṃ. atirekachāratte vematiko vippavasati, aññatra
vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.
bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. atirekachāratte
Atirekachāratte ūnakasaññī vippavasati, aññatra bhikkhusammutiyā,
ūnakasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ
nissaggiyaṁ pācittiyaṁ. Appaccuddhaṭe paccuddhaṭasaññī…pe…
pācittiyaṃ. appaccuddhaṭe paccuddhaṭasaññī … pe … avissajjite
avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe
vissajjitasaññī … anaṭṭhe naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī …
vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī
655 adaḍḍhe daḍḍhasaññī … avilutte viluttasaññī vippavasati, aññatra
vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṁ pācittiyaṁ.
bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

2418Nissaggiyaṁcīvaraṁ anissajjitvā paribhuñjati, āpatti


nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa.
dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa.
ūnakachāratte atirekasaññī, āpatti dukkaṭassa. ūnakachāratte
Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte
vematiko, āpatti dukkaṭassa. ūnakachāratte ūnakasaññī, anāpatti.
ūnakasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 656

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

anāpatti – chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, 2419Anāpatti— chārattaṁ vippavasati, ūnakachārattaṁ


chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā vippavasati, chārattaṁ vippavasitvā puna gāmasīmaṁ okkamitvā
pakkamati, anto chārattaṃ paccuddharati, vissajjeti, nassati, vinassati, vasitvā pakkamati, antochārattaṁ paccuddharati, vissajjeti, nassati,
656
ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṁ gaṇhanti,
ummattakassa, ādikammikassāti. bhikkhusammutiyā, ummattakassa, ādikammikassāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 657

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

1.4.3.10. Pariṇatasikkhāpada
tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. tena kho pana samayena sāvatthiyaṃ
aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti – ‘‘ Pariṇatasikkhāpada
bhojetvā cīvarena acchādessāmā ’’ ti. atha kho chabbaggiyā bhikkhū 2V.489/1
2421
yena so pūgo tenupasaṅkamiṃsu; upasaṅkamitvā taṃ pūgaṃ Tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane
etadavocuṃ – ‘‘ dethāvuso, amhākaṃ imāni cīvarānī ’’ ti. ‘‘ na mayaṃ, anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṁ
bhante, dassāma. amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā aññatarassa pūgassa saṁghassa sacīvarabhattaṁ paṭiyattaṁ hoti—
paññattā ’’ ti. ‘‘ bahū, āvuso, saṅghassa dāyakā, bahū saṅghassa “bhojetvā cīvarena acchādessāmā”ti. Atha kho chabbaggiyā bhikkhū
bhattā bhaddā ( ka . ) . mayaṃ tumhe nissāya tumhe sampassantā yena so pūgo tenupasaṅkamiṁsu; upasaṅkamitvā taṁ pūgaṁ
idha viharāma. tumhe ce amhākaṃ na dassatha, atha ko carahi etadavocuṁ— “dethāvuso, amhākaṁ imāni cīvarānī”ti. “Na mayaṁ,
amhākaṃ dassati? dethāvuso, amhākaṃ imāni cīvarānī ’’ ti. atha kho bhante, dassāma. Amhākaṁ saṁghassa anuvassaṁ sacīvarabhikkhā
so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ paññattā”ti. “Bahū, āvuso, saṁghassa dāyakā, bahū saṁghassa bhattā
cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena bhaddā (Si, Maka). Mayaṁ tumhe nissāya tumhe sampassantā idha
parivisi. ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, viharāma. Tumhe ce amhākaṁ na dassatha, atha ko carahi amhākaṁ
657
na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu – dassati? Dethāvuso, amhākaṁ imāni cīvarānī”ti. Atha kho so pūgo
‘‘ oṇojethāvuso, saṅghassa cīvara ’’ nti . ‘‘ natthi, bhante. chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṁ cīvaraṁ
yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesu ’’ nti . chabbaggiyānaṁ bhikkhūnaṁ datvā saṁghaṁ bhattena parivisi. Ye te
ye te bhikkhū appicchā … te ujjhāyanti khiyyanti vipācenti – ‘‘ bhikkhū jānanti saṁghassa sacīvarabhattaṁ paṭiyattaṁ, na ca jānanti
kathañhi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ chabbaggiyānaṁ bhikkhūnaṁ dinnanti, te evamāhaṁsu—
pariṇataṃ attano pariṇāmessantī ’’ ti ! atha kho te bhikkhū “oṇojethāvuso, saṁghassa cīvaran”ti. “Natthi, bhante. Yathāpaṭiyattaṁ
chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato cīvaraṁ ayyā chabbaggiyā attano pariṇāmesun”ti. Ye te bhikkhū
etamatthaṃ ārocesuṃ … pe … ‘‘ saccaṃ kira tumhe, bhikkhave, jānaṃ appicchā…pe… te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma
saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā ’’ ti? ‘‘ saccaṃ, chabbaggiyā bhikkhū jānaṁ saṁghikaṁ lābhaṁ pariṇataṁ attano
bhagavā ’’ ti. vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, pariṇāmessantī”ti.
moghapurisā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano
2422Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena
pariṇāmessatha ! netaṃ, moghapurisā, appasannānaṃ vā pasādāya … vigarahitvā bhagavato etamatthaṁ ārocesuṁ…pe… “saccaṁ kira
pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha – tumhe, bhikkhave, jānaṁ saṁghikaṁ lābhaṁ pariṇataṁ attano
pariṇāmethā”ti? “Saccaṁ, bhagavā”ti. Vigarahi buddho bhagavā…pe…
kathañhi nāma tumhe, moghapurisā, jānaṁ saṁghikaṁ lābhaṁ
pariṇataṁ attano pariṇāmessatha. Netaṁ, moghapurisā,
appasannānaṁ vā pasādāya…pe… evañca pana, bhikkhave, imaṁ
sikkhāpadaṁ uddiseyyātha—
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 658

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

658 . ‘‘ yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano 2423“Yopana bhikkhu jānaṁ saṁghikaṁ lābhaṁ pariṇataṁ
658 pariṇāmeyya, nissaggiyaṃ pācittiya ’’ nti . attano pariṇāmeyya, nissaggiyaṁ pācittiyan”ti. (30:49)
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 659

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

659 . yo panāti yo yādiso … pe … bhikkhūti … pe … aya imasmiṃ


2424Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṁ imasmiṁ
atthe adhippeto bhikkhūti.
atthe adhippeto bhikkhūti.
pāci . 491 jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
2425 2V.491/1
āroceti.
Jānāti nāma sāmaṁ vā jānāti aññe vā tassa ārocenti so vā āroceti.
2426 2V.491/1
pāci . 491 saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.
Saṁghikaṁ nāma saṁghassa dinnaṁ hoti pariccattaṁ.
2427 2V.491/1
pāci . 491 lābho nāma
Lābho nāma
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. antamaso
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Antamaso
659 cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.
cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.
2428 2V.491/1
pāci . 491 pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti.
Pariṇataṁ nāma dassāma karissāmāti vācā bhinnā hoti.
2429Attano pariṇāmeti, payoge dukkaṭaṁ. Paṭilābhena
attano pariṇāmeti, payoge dukkaṭaṃ. paṭilābhena nissaggiyaṃ hoti.
nissaggiyaṁ hoti. Nissajjitabbaṁ saṁghassa vā gaṇassa vā puggalassa
nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. evañca pana,
vā. Evañca pana, bhikkhave, nissajjitabbaṁ…pe… “idaṁ me, bhante,
bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, jānaṃ saṅghikaṃ
jānaṁ saṁghikaṁ lābhaṁ pariṇataṁ attano pariṇāmitaṁ nissaggiyaṁ.
lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ. imāhaṃ
Imāhaṁ saṁghassa nissajjāmī”ti…pe… dadeyyāti…pe…
saṅghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe …
dadeyyunti…pe… āyasmato dammīti.
āyasmato dammīti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 660

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2430Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṁ


pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ.
pācittiyaṁ.
pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. pariṇate
2431Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa.
apariṇatasaññī attano pariṇāmeti, anāpatti. saṅghassa pariṇataṃ
Pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Saṁghassa
aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. cetiyassa
pariṇataṁ aññasaṁghassa vā cetiyassa vā pariṇāmeti, āpatti
660 pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti,
dukkaṭassa. Cetiyassa pariṇataṁ aññacetiyassa vā saṁghassa vā
āpatti dukkaṭassa. puggalassa pariṇataṃ aññapuggalassa vā saṅghassa
puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṁ
vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. apariṇate pariṇatasaññī,
aññapuggalassa vā saṁghassa vā cetiyassa vā pariṇāmeti, āpatti
āpatti dukkaṭassa. apariṇate vematiko, āpatti dukkaṭassa. apariṇate
dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate
apariṇatasaññī, anāpatti.
vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 661

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

2432Anāpatti— kattha demāti pucchiyamāno yattha tumhākaṁ


deyyadhammo paribhogaṁ vā labheyya paṭisaṅkhāraṁ vā labheyya
ciraṭṭhitiko vā assa yattha vā pana tumhākaṁ cittaṁ pasīdati tattha
anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ dethāti bhaṇati, ummattakassa, ādikammikassāti.
deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya
661 ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha 2435
dethāti bhaṇati, ummattakassa, ādikammikassāti. Dve ca pattāni bhesajjaṁ,
vassikā dānapañcamaṁ;
Sāmaṁ vāyāpanacceko,
sāsaṅkaṁ saṁghikena cāti.
1V P
Parājik
arājikapāḷi,
apāḷi, Num
Numb
ber 662

No. Vipassana Researc


Research
h Institute World Tipiṭak
Tipiṭakaa

uddiṭṭhā kho, āyasmanto, tiṃsa nissaggiyā pācittiyā dhammā. 2436“Uddiṭṭhākho, āyasmanto, tiṁsa nissaggiyā pācittiyā
tatthāyasmante pucchāmi – ‘ kaccittha parisuddhā ‘ ? dutiyampi dhammā. Tatthāyasmante pucchāmi— ‘kaccittha parisuddhā’ ?
pucchāmi – ‘ kaccittha parisuddhā ‘ ? tatiyampi pucchāmi – ‘ kaccittha Dutiyampi pucchāmi— ‘kaccittha parisuddhā’ ? Tatiyampi
662
parisuddhā ‘ ? parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ pucchāmi— ‘kaccittha parisuddhā’ ? Parisuddhetthāyasmanto, tasmā
dhārayāmīti . tuṇhī, evametaṁ dhārayāmī”ti.

You might also like