Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 2

मङ्गल्यय बब्राह्मणस्य स्यब्रात्क्षतत्रियस्य बलब्राननन्वितम म ।

न्विवैश्यस्य धनसयययक्तय शशद्रस्य तय जयगयनपसतम म । । २.३१ । ।

शमर्मन्विद्बब्राह्मणस्य स्यब्राद्रब्राजज रक्षब्रासमननन्वितम म ।

न्विवैश्यस्य पयनषष्टिसयययक्तय शशद्रस्य पप्रेषयसयययतम म । । २.३२ । ।

स्त्रित्रीणब्राय सयखजद्यय अकशरय वन्विस्पषष्टिब्रारर मनजहरम म ।

मङ्गल्यय ददीरर्मन्विणब्रार्मनतय आशत्रीन्विब्राद


र्म ब्राभभिधब्रानन्वित म । । २.३३ । ।

चतयरर मब्राभस कतर्मव्यय भशशजरनर्मषकमणय गह


ग ब्रात म ।

षषठप्रे ऽननपब्राशनय मब्राभस यद्न्विप्रेषष्टिय मङ्गलय कयलप्रे । । २.३४ । ।

चशडब्राकमर्म द्वन्विजब्रातत्रीनब्राय सन्विरषब्राय एन्वि धमर्मतत ।

परमप्रेऽब्दप्रे तत
ग त्रीयप्रे न्विब्रा कतर्मव्यय शयरतचजदनब्रात म । । २.३५ । ।

गभिब्रार्मषष्टिमप्रेऽब्दप्रे कयन्विर्वीत बब्राह्मणस्यजपनब्रायनम म ।

गभिब्रार्मदप्रेकब्रादशप्रे रब्राजज गभिब्रार्मत्तय द्न्विब्रादशप्रे वन्विशत । । २.३६ । ।

बह्मन्विचर्मसकब्रामस्य कब्रायर वन्विपस्य पञ्चमप्रे ।

रब्राजज बलब्राररर्मनत षषठप्रे न्विवैश्यस्यप्रेहब्राररर्मनजऽषष्टिमप्रे । । २.३७ । ।

आ षजदशब्राद्बब्राह्मणस्य सब्रावन्वित्रित्री नब्रारतन्वितर्मतप्रे ।


आ द्न्विब्रावन्वियशब्रात्क्षत्रिबनधजरब्रा चतयवन्विरशतप्रेवन्विर्मशत । । २.३८ । ।

अत ऊरन्विर त्रियजऽपयप्रेतप्रे यरब्राकब्रालय असयस्कगतब्रात ।

सब्रावन्वित्रित्रीपरततब्रा वब्रात्यब्रा भिन्विनत्यब्रायवर्म न्विगरहर्मतब्रात । । २.३९ । ।

नवैतवैरपशतवैवन्विर्मरधन्विदब्रापद्यवप रह करहर्म रचत म ।

बब्राह्मब्रानययौनब्रायश्च सयबनधब्राननब्राचरप्रे द्बब्राह्मणत सह । । २.४० । ।

You might also like