Haracaritacintamani Chapter 21

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Prakāśa 21 [haracaritacintāmaṇ au mahākālāvatāraḥ]

ekas tvaṃ bhagavan sahasrakara ity ābhāsase yaḥ sadā


māhātmyaṃ na tu tasya kālakalanānaiyatyato naśvaram |
tejomūrtir anādimadhyanidhanas tasmān mahākāla ity
ujjṛmbhasva nijecchayā janijarāmṛtyūn nihantuṃ mama ∥2⒈1∥
anyān sarvān samutsṛjya śaraṇaṃ gṛhyatāṃ śivaḥ |
bāṇāsuro mahākālagaṇa āsīd yadicchayā ∥2⒈2∥
kalpāntasamaye viśvaṃ saṃharan parameśvaraḥ |
krodhena pīḍayām āsa hastaṃ hastena jātucit ∥2⒈3∥
anyonyahastasaṃmardād udabhūt tasya dānavaḥ |
kālākṛtir mahātejā bāṇo nāma bhayaṃkaraḥ ∥2⒈4∥
rudrakrodhodbhavo bhītair vandyamānaḥ surair api |
sa sahasrakaro bāṇaḥ plakṣadvīpe ’karot sthitim ∥2⒈5∥
jitvā tribhuvanaṃ bāṇaḥ sadevāsuramānuṣam |
sadvīpasāgarāṃ bhūmiṃ vicacāra niraṅkuśaḥ ∥2⒈6∥
atha kālena bahunā tapo vyadhita dānavaḥ |
śaṃkaradvārapālatve vyāpārayitum utsukaḥ ∥2⒈7∥
bāhuṃ bāhum ayaṃ juhvad atidīpte hutāśane |
ekabāhur abhūd yāvad āyayau tāvad īśvaraḥ ∥2⒈8∥
abravīc candramaulis taṃ varam abhyarthayer iti |
abhāṣata tato bāṇaḥ pramodena kṛtāñjaliḥ ∥2⒈9∥
pāṣāṇam api viśvātman yaṃ prabho pūjayāmy aham |
tvalliṅgavat sa mokṣāya pūjakānāṃ pragalbhatām ∥2⒈10∥
itthaṃ pratyuktavantaṃ taṃ nijagāda maheśvaraḥ |
bāṇa liṅgatvam abhyeti pāṣāṇo ’pi tvadarcitaḥ ∥2⒈11∥
yady arcayasi pāṣāṇāṃl lakṣād abhyadhikān punaḥ |
madājñollaṅghanād bāṇa nāśaṃ prāpsyanti tvadbhujāḥ ∥2⒈12∥
iti śaṃbhor giraṃ bhaktyā nidhāya nijamūrdhani |
abravīd dānavendro ’pi tapogarvaviśṛṅkhalam ∥2⒈13∥
bhavantam ālokayituṃ sarvadāhaṃ samutsukaḥ |
mama dvārapradeśe tat tiṣṭha tuṣṭo ’si ced ayam ∥2⒈14∥

0 namaḥ: Ked : oṃ namo mahārudrāya S : namo mahārudrāya oṃ L : omitted in D 1b na tu ] S D Ked : nanu


L • naiyatyato ] S D Ked : naiyatyano L 1c anādi ] S D Lpc Ked : anādhi Lac • mahākāla ity ] Ked S L ,
mahākālayaty D 1d ujjṛmbhasva ] Ked S L : ujjṛmbha D • °mṛtyūn ] S L Ked : °mṛtyur D 2a anyān ]
D L Ked : oṃ anyān S 2d yadicchayā ] Spc D L Ked : yidicchayā Sac 4c mahātejā ] S D (B ) Ked : mahātejo
L 5a °krodhodbhavo ] S L Ked : °krodhodbhavod° D • bhītair ] S D L T : bhīter Ked 5d plakṣa°
] Ked : pakṣa° S D L (: plokṣa° B ) 7c śaṃkara° ] S (B ) Ked : śaṃkaraṃ D L 8a bāhum ayaṃ ] S L Ked :
vāhumaya D 9a abravīc ] S L Ked : abravīś D 10d pragalbhatām ] S D L (B ) Ked : prakalpatām (?) T
11c bāṇa (sep. sign) liṅgatvam abhyeti ] S : bāṇaliṅgatvam abhyetya D L Ked : bāṇa liṅgatvam abhyetu (B )
T 12d tvadbhujāḥ ] D L Ked : tvadbhujaḥ S

1
evaṃ vadati daityendre nandī yāvad vyadhāt krudham |
uvāca tāvad viśvātmā sāntvayan madhuraṃ vacaḥ ∥2⒈15∥
bhoḥ putra nandinn asthāne na krodhaṃ kartum arhasi |
tapaḥprasannād yatkiṃcin mattaḥ prārthayatām ayam ∥2⒈16∥
manorathaṃ ced aphalaṃ karomy asya tapasyataḥ |
bhaktibhājāṃ tad anyeṣām āśvāsaḥ kena jāyate ∥2⒈17∥
cirād ārādhitā anye dadyuḥ parimitaṃ na vā |
mama vāk sevakābhīṣṭaniṣedhaṃ naiva śikṣate ∥2⒈18∥
kim anyan nandirudra tvaṃ śarīrāntaram eva me |
bāṇasya dvārapālatvaṃ tat karomi tvadātmanā ∥2⒈19∥
iti prabhor vacaḥ śrutvā hṛṣyan bāṇāsuro ’bravīt |
hutapūrvaṃ dadhad bāhusahasraṃ śambhudarśanāt ∥2⒈20∥
jagaty akhaṇḍam aiśvaryaṃ kasyānyasya praśasyate |
tvam eva yan mahādeva vāñchitārpaṇakovidaḥ ∥2⒈21∥
kopito ’si mayā mohāt prasādaṃ vidadhāsi cet |
bhaktāyattatvam etena tavaivaikasya dṛśyate ∥2⒈22∥
bhavanmūrtyantaraṃ nandī prabhur mama bhavān iva |
tan mugdhena mayā deva dhigdhik prārthitam īśvaram ∥2⒈23∥
evaṃ varaṃ na yāce ’ham etenāpratimohitaḥ |
idānīṃ bhagavadbhaktir bhavaty evāstu śāśvatī ∥2⒈24∥
iti bāṇaṃ vadantaṃ taṃ jagāda parameśvaraḥ |
pravartate hi svapne ’pi na me vacanam anyathā ∥2⒈25∥
nandī te dvārapālo ’stu mayi bhaktiś ca niścalā |
ity uktvotthāya viśveśo gaṇaiḥ saha tirodadhe ∥2⒈26∥
nandī śūlāṅkitakaraḥ parameśvaraśāsanāt |
tataḥ prabhṛti bāṇasya dvārapālatvam ādadhe ∥2⒈27∥
bāṇāsuras tataḥ śaṃbhupūjanaikaparāyaṇaḥ |
anyatkartavyasaṃtyāgaṃ cakāra dṛḍhaniścayaḥ ∥2⒈28∥
ādāya narmadāmadhyaṃ sahasreṇa bhujair asau |
ahorātreṇa pāṣāṇalakṣaṃ bhakticamatkṛtaḥ ∥2⒈29∥
anyān apy arcayām āsa vismṛtyeśvarabhāratīm |
lakṣādhikatvam ālokya bāṇānāṃ narmadājale ∥2⒈30∥
atha dvārasthito nandī dānavendram abhāṣata |
dānavaiśvaryam āsādya śarvājñā vismṛtā tava ∥2⒈31∥

15a daityendre ] S L Ked : daityendro D 16a nandinn ] S L Ked : nandin D 17d kena ] S L (B ) Ked : ko na D
19b eva me ] S L Ked : eva ca D (B ) 21b kasyānyasya ] S L (B ) Ked : kāmyānyasya D 22c bhaktāyattatvam ]
S L D : bhaktāyatatvam Ked 23b bhavān iva ] S L : bhayān iva D : bhavān api Ked (: bhavān iti B ) 23c tan
mugdhena ] S L Ked : unmugdhena D • deva ] S Dpc L Ked : devī Dac 24b etenāprati° ] S D Ked : etana prati°
L 25a vadantaṃ ] S D L (B ) : gadantaṃ Ked 27d ādadhe ] S L (B ) Ked : ādade D 28a bāṇāsuras tataḥ ]
S D L (B ) : bāṇāsurasutaḥ Ked : bāṇāsurastutaḥ T 29c °lakṣaṃ ] em.: °lakṣyaṃ S D L : °lakṣa Ked
30c lakṣā° ] Ked : lakṣyā° S D L 31d śarvājñā ] S D L T : sarvajñā Ked

2
lakṣādhikārcanād bāhucchedam ādiśati sma yat |
prabhuḥ sa śaṃbhuḥ sarveṣām iti kasya na gocare ∥2⒈32∥
tadājñātikramaṃ nānye sahante jātu kecana |
mahādevājñayā so ’haṃ kāryākārye vicintayan ∥2⒈33∥
dehināṃ sthitaye viṣṇur adhikāre vyavasthitaḥ |
kṣīrābdhau śeṣaparyaṅke yoganidrāparāyaṇaḥ |
śivājñollaṅghanaṃ viṣṇuḥ kṣamate na kadācana ∥2⒈34∥
ity ukto nandirudreṇa kupyan dānavapuṅgavaḥ |
na kiṃcid abravīd bāṇo bhrukuṭīm atha nirmame ∥2⒈35∥
asaṃnihitam ālokya muhūrtād atha nandinam |
jagāma bāṇo govindaśayyāmandiram ambudhim ∥2⒈36∥
ālokya tatra nidrāṇaṃ nārāyaṇam anaṅkuśam |
haṭhena bodhayām āsa sahasreṇa bhujair asau ∥2⒈37∥
babhāṣe dānavendraś ca prabuddhaṃ madhusūdanam |
ādāya cakraṃ yuddhāya saṃnaddho bhava satvaram ∥2⒈38∥
tasya tadvacanaṃ śrutvā keśavaḥ sahasotthitaḥ |
jñānena kṛtsnaṃ niścitya nijacakram abhāṣata ∥2⒈39∥
bho bhoḥ sudarśana tvaṃ me datto devena śaṃbhunā |
samastaprabhuṇā hantuṃ nikhilān aparādhinaḥ ∥2⒈40∥
bāṇābhidhena cānena dānavena durātmanā |
ullaṅghya śaṃkarasyājñāṃ kriyate sthitiviplavaḥ ∥2⒈41∥
ayaṃ śivasyaiva girā bhujavicchedam arhati |
anyathā bhagavadbhaktiḥ kathaṃ nāma vijīyate ∥2⒈42∥
iha saṃnihito nandī dvitīya iva śaṃkaraḥ |
asmin prāpte gatir na syāt tavānyasya kathāpi kā ∥2⒈43∥
smaran māheśvaraṃ vīryaṃ sarvatejotiśāyi tat |
bāṇabāhudrumavaṇaṃ lunīhi rabhasād idam ∥2⒈44∥
iti daityārivacasā jvalann iva sudarśanaḥ |
ciccheda bāhūn bāṇasya sphuratkuliśakarkaśān ∥2⒈45∥
chinneṣu bāhuṣu tadā papāta bhuvi dānavaḥ |
tanmūlarudhirasrotaḥpravartitabhujāntaraḥ ∥2⒈46∥
asminn avasare nandī taṃ pradeśam avāptavān |
apaśyad dānavaṃ chinnabhujaṃ bhūmau nipātitam ∥2⒈47∥
īśānavacanaṃ hetuṃ jānantam api nandinam |
43d tatrānyasya kā katheti (Pramāṇavārttikavṛtti ad ⒋115)

32a lakṣā° ] Ked : lakṣyā° S D L 33c so ’haṃ ] S Ked : mohaṃ D (: so yaṃ B ) • vicintayan ] S D Ked :
vyacintayan L 34a sthitaye ] S L (B ) Ked : sthitayaṃ D 35d bhrukuṭīm ] Ked : bhrukuṭim S D L (unmetr.)
(: bhrukuṭīr B ) 36a asaṃnihitam ] S D Ked : asannihatam L 42c °bhaktiḥ ] D S L (B ) Ked : °bhaktaḥ
T 43a saṃnihito ] D Ked L : suvihito S 43d kā ] B : vā S D L Ked 44b °tejotiśāyi ] S Ked :
°tejotanāyi D : °tejośāyi L (unmetrical) 45a jvalann ] S D Ked : jvalan L 47d nipātitam ] S L Ked : nipātitat
D

3
upagamyābravīd viṣṇuḥ kupyantaṃ bāṇadarśanāt ∥2⒈48∥
vinā maheśvarasyecchāṃ kasya kutra vyavasthitiḥ |
tad atra kāraṇaṃ śaṃbhur iti tattvena cintyatām ∥2⒈49∥
krodho na tad vidhātavyo nandīśvara tvayā mayi |
tvam api prabhur asmākaṃ maheśvara ivāparaḥ ∥2⒈50∥
ity uktavati govinde nandirudro ’py abhāṣata |
mayy asaṃnihite viṣṇo bhinnāḥ kim iti bāhavaḥ ∥2⒈51∥
tvatkarmaṇā tad etena yātu vṛṣṇikulaṃ kṣayam |
śaptveti kṛṣṇam avadat patitaṃ bhuvi cāsuram ∥2⒈52∥
satyaṃ yadi mahādevaḥ sarvadaiva kṛpāparaḥ |
tad anenaiva dehena gaṇatvaṃ tvam avāpsyasi ∥2⒈53∥
ity uktvā śaṃkaraṃ smṛtvā nandī bhūyo ’py abhāṣata |
uttiṣṭhāṣṭādaśabhujaṃ labhasva vapur uttamam ∥2⒈54∥
ajarāmaratāṃ prāptaṃ yathāhaṃ gaṇapuṅgavaḥ |
tathaiva tvaṃ mahākālaḥ śaṃbhoḥ sevāparo bhava ∥2⒈55∥
yāvanto bāhavaś chinnās tava vikramakarkaśāḥ |
tatsaṃkhyāḥ pramathāḥ santu parivārāya madgirā ∥2⒈56∥
iti nandigirā bāṇas tathaiva samapadyata |
śivabhakticamatkāravigalanmohakālikaḥ ∥2⒈57∥
smṛto ’tha nandirudreṇa śivabhāvitacetasā |
adatta darśanaṃ devo devyā saha maheśvaraḥ ∥2⒈58∥
abhyarthito vinītena nandirudreṇa bhūriśaḥ |
devo ’pi varayām āsa mahākālaṃ kṛtastutim ∥2⒈59∥
athābravīn mahākālo nikṣipya dharaṇau śiraḥ |
bhagavann adya me śānto bahujanmārjito malaḥ ∥2⒈60∥
ye pūjitā mahādeva grāvāṇo narmadājale |
tān pūjayitvā tvallokaṃ bhajantv anye ’pi dehinaḥ ∥2⒈61∥
na mānaṃ digvibhāgo na nānyalakṣaṇavīkṣaṇam |
narmadābāṇaliṅgasya prabhuṇety ucyatāṃ mama ∥2⒈62∥
bāṇaliṅgasya pūjāyāṃ mānabhedabhayaṃ hara |
nirmālyaṃ jātu mā bhūcca mahādeva tvadājñayā ∥2⒈63∥
yatra saṃnihito deva bāṇaliṅgaḥ kadācana |
krīḍa tvaṃ tatra viśvātmā bhuktimuktiphalapradaḥ ∥2⒈64∥
iti sarvaṃ mahādevaḥ kṛpayā pratyapadyata |
abhāṣata ca niḥśeṣabhaktalokābhayapradaḥ ∥2⒈65∥

48d kupyantaṃ ] D L Ked : tṛpyantaṃ S (: kupyataṃ B ) 50a vidhātavyo ] S D L T : vighātavyo Ked


51c mayy asaṃnihite ] S D Ked : mayi sannihite L 52a tvat° ] L (B ) Ked : tat° S D 53b °daiva° ] Sac ,
°deva° Spc D L Ked 54c uttiṣṭhā° ] S Ked : uttiṣṭā° D • °āṣṭādaśabhujaṃ ] S D Ked : °āṣṭhādaśabhuja L 55a
prāptaṃ ] S D L Ked : prāpto B 56d madgirā ] S L Ked : madgirāḥ D 58c adatta ] S D L : dadau ca Ked (:
adatu B ) 58d maheśvaraḥ ] S Ked : maheśvarāḥ D 61c tvallokaṃ ] S L Ked : tvalloka D 63c mā bhūcca ]
S Ked : mābhūśca D L

4
sa mahābhairavo devaḥ sa mantraḥ pāramārthikaḥ |
phalapratiṣṭhite bāṇe ṣaṭtriṃśattattvaśodhanāt ∥2⒈66∥
vaidikair vaiṣṇavaiḥ sauraiḥ śaivaiḥ śāktaiś ca sarvathā |
apy amārgasthitair vāpi bāṇāḥ pūjyāḥ prayatnataḥ ∥2⒈67∥
nityaṃ saṃnihito bāṇe devyā saha bhavāmy aham |
tad etatpūjanān muktir bhuktiś ca karagocare ∥2⒈68∥
varaṃ śvapākaś caṇḍālaḥ pukkaso vadhyaghātakaḥ |
tailikaḥ sauniko vāpi na tu liṅgopajīvikaḥ ∥2⒈69∥
dhanena pūjayaṃl liṅgaṃ yaś ca bhuṅkte tadarpitam |
sa gacched rauravaṃ ghoraṃ sādākhyaṃ vatsaratrayam ∥2⒈70∥
tasmāt prayatnataḥ pūjyā bāṇā ity abhidhāya saḥ |
tirodadhe gaṇair nandimahākālādibhiḥ saha ∥2⒈71∥
jagati khalu carācare maheśaḥ prabhur ayam ity avadhārya śuddhabuddhiḥ |
ghaṭayati yadi bāṇaliṅgapūjāṃ viramati tat svayam eva pāparāśiḥ ∥2⒈72∥

66b pāramārthikaḥ ] S D : paramārthikaḥ L (B ) Ked 67c °apyamārga ] S D L Ked : °anyamārga T


68a saṃnihito ] D L Ked : sannihite S 68b bhavāmy aham ] S D L : bhavābhyaham Ked (typo?) 69a śvapākaś ]
S L Ked : śvapāka D 69d °pajīvikaḥ ] D L Ked : °pajīvakaḥ S (B ) 70a pūjayaṃlliṅgaṃ ] S L Ked : pūjayelliṅgaṃ
D 70b yaśca ] S L Ked : yacca D

You might also like