Important Slokas From 4th Act of AbhijnaanaSakuntalam

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 5

Important Slokas from 4th Act of AbhijnaanaSakuntalam

यास्यत्यद्य शकुं तलेतत हृदयुं सुंस्पृष्टमत्कुंठया


कुंठ: स्तम्भित बाष्पवृतिकलषः तिन्ताजडुं दशशनम् ।
वैक्लव्युं मम तावदीदृशमहो स्नेहादरण्यौकसः
पीड्यन्ते गृ तहणः कथुं न तनया तवश्लेष द:खैनशवैः ॥ 4.6 ॥

पातुं न प्रथमुं व्यवस्यतत जलुं यष्मास्वपीतेष या


नादिे तप्रयमण्डनातप भवताुं स्नेहेन या पल्लवम् ।
आद्ये वः प्रथमप्रसूततसमये यस्या भवत्यत्सवः
सेयम् यातत शकन्तला पततगृ हुं सवैरनज्ञाप्यताम् ॥4.9 ॥
अस्मान् साध तवतिन्त्य सुंयमधनानच्चै: कलुं िात्मन-
स्त्वय्यस्या कथमप्यबान्धवकृताम् स्नेहप्रवृतिुं ि ताम् ।
सामान्यप्रततपतिपूवशकतमयुं दारे ष दृश्या त्वया
भाग्यायिमतःपरुं न खल तद्वाच्युं वधूबन्धतभः ॥ 4.17 ॥
शश्रूषस्व गरून् करु तप्रयसखीवृतिुं सपत्नीजने
भतशतवशप्रकृतातप रोषणतया मा स्म प्रतीपुं गमः ।
भू तयष्ठुं भव दतिणा पररजने भाग्ये ष्वनत्सेतकनी
यान्त्येवुं गृ तहणीपदुं यवतयः वामाः कलस्याधयः ॥ 4.18 ॥
अतभजनवतो भतशः श्लाघ्ये म्भथथता गृ तहणीपदे
तवभवगरुतभः कृत्यैस्तस्य प्रततिणमाकला ।
तनयमतिरात् प्रािीवाकं प्रसूय ि पावनुं
मम तवरहजाुं न त्वम् वत्से शिुं गणतयष्यतस ॥ 4.19 ॥

भू त्वा तिराय ितरन्त महीसपत्नी


दौष्यम्भन्तमप्रततरथुं तनयुं तनवेश्य ।
भर्त्ाश तदतपशत कटुं बभरे णसाकुं
शान्ते कररष्यतस पदुं पनराश्र्मेऽम्भस्मन् ॥4.20 ॥

You might also like