Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

का णरौरवबा ता न चमा ण चा रणः ।

वसीर ानुपू ण शाण ौमा वका न च । । २.४१ । ।

मौ ी वृ समा णा काया व य मेखला ।

य य तु मौव या वै य य शणता तवी । । २.४२ । ।

मु ालाभे तु कत ाः कुशा म तकब वजैः ।

वृता थनैकेन भः प च भरेव वा । । २.४३ । ।

कापासं उपवीतं या यो ववृतं वृत् ।

शणसू मयं रा ो वै य या वकसौ कम् । । २.४४ । ।

ा णो बै वपालाशौ यो वाटखा दरौ ।

पैलवाउ बरौ वै यो द डानह त धमतः । । २.४५ । ।

केशा तको ा ण य द डः कायः माणतः ।

ललाटस मतो रा ः या ु नासा तको वशः । । २.४६ । ।

ऋजव ते तु सव यु र णाः सौ यदशनाः ।

अनु े गकरा नॄणां स वचोऽन न षताः । । २.४७ । ।

तगृ े सतं द डं उप थाय च भा करम् ।

द णं परी या नं चरे ै ं यथा व ध । । २.४८ । ।

भव पू व चरे ै ं उपनीतो जो मः ।

भव म यं तु राज यो वै य तु भव रम् । । २.४९ । ।


मातरं वा वसारं वा मातुवा भ गन नजाम् ।

भ त
े भ ां थमं या चैनं नावमानये त् । । २.५० । ।

You might also like