Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

संस्कृत नाटक :

--------------------------
narrator- एकदा पण्डित द्वयं स्तः | तौ प्रातः समये एक
ं ददनं कायार्थं नगरं गन्त
ं इच्छतः | मागे ततङ्गन दी तीरे

आगच्छतः | नदी अपरं तीरं गत्वा नौकां पश्यतः | एक


ं नादिक
ं दृश्यतः | तत्र गच्छतः |

(पारी) प्रर्थमः पण्डितः - नादिक | ियं अपरं तीरं गन्त


ं इच्छामः | ियं नयतत िा ?

नादिक - आम | भिन्ः मम नौकायां आगच्छन्त |

(पारी) प्रर्थमः पण्डितः - नादिक | भितः नाम कक


ं ?

नादिकः - मम नाम स
ं जयः |

(पारी) प्रर्थमः पण्डितः - स


ं जय| कदितां जानतत िा ?

नादिकः - अहं कदितां न जानादम |

(पारी) प्रर्थमः पण्डितः - व्यर्थं जीिनं |

(पारी )प्रर्थमः पण्डितः -स


ं जय | रसशास्त्र जानतत िा ?

नादिक - महोदयः रस शास्त्र कक


ं अस्तस्त ?

(मदहमा)तृतीयः पण्डितः - स
ं जय | दिज्ञानशास्त्र
ं जानतत िा ?

नादिकः - महोदयाः अहं दकमदप ना जानादम |

सिे पण्डिताः - व्यर्थं | ति जीिनं व्यर्थं अस्तस्त |

narrator- अकस्मात् िृदि भितत | नौकां आन्दोलतत |

नादिकः - भिन्ः तरण


ं जानदन् िा ?

सिे पण्डिताः - ियं तरण


ं न जानामः |

नादिकः - व्यर्थं | शत - प्रततशत जीिनं व्यर्थं जातः

You might also like