Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 361

범어로 된 범어문법 काशिकावृशतिः 3

तृ तीयोऽद्यायिः प्रथमिः पादिः ।

_______________________________________________________________

[#१७५]

1. <प्रत्ययिः># । । PS_३,१.१ । ।

_____काशिका_३,१.१ःिः

अशिकारोऽयं ।
प्रत्यय-िब्दिः सञ्ज्ञात्वेन अशिशियते ।
आ पञ्चमाद्यायपररसमाप्तेयाा शनत ऊर्ध्वं अनुिशमष्यमिः, प्रत्ययसञ्ज्ञास्ते वेशदतव्ािः,
प्रकृत्युपपादोपाशिशवकारागमान्वर्ा शयत्वा ।
वक्ष्यशत -- तव्त् -तव्-अनीयरिः (*३,१.९६) ।
कता व्ं ।
करणीयं ।
प्रत्ययप्रदे िािः - प्रत्ययलोपे प्रत्ययलक्षणं (*१,१.६२) इत्येवं आदयिः । ।

_______________________________________________________________

1. <परश्च># । । PS_३,१.२ । ।

_____काशिका_३,१.२ःिः
अयं अप्यशिकारो योगे योगे उपशतष्ठते , पररभाषा वा ।
परश्च स भवशत िातोवाा प्राशतपशदकाद्वा यिः प्रत्यय-सञ्ज्ञिः ।
कता व्ं ।
तै शतरीयं ।
चकारिः पुनरस्यै व समुच्चय-अथा िः ।
ते न+उणाशदषु परत्वं न शवकल्प्प्यते । ।

_______________________________________________________________

1. <आद्य्-उदातश्च># । । PS_३,१.३ । ।

_____काशिका_३,१.३ःिः

अयं अप्यशिकारिः पररभाषा वा ।


आद्य्-उदातश्च स भवशत ।
आद्य्-उदातश्च स भवशत यिः प्रत्यय-सञ्ज्ञिः ।
अशनयतस्वर-प्रत्यय-प्रसङ्गेऽनेकाक्षु च प्रत्ययेषु दे िस्य अशनयमे सशत वचनं इदं आदे रुदात-
अथं ।
कता व्ं ।
तै शतरीयं । ।

_______________________________________________________________

1. <अनुदातौ सुप्-शपतौ># । । PS_३,१.४ । ।

_____काशिका_३,१.४ःिः

पूवास्य अयं अपवादिः ।


सुपिः शपतश्च प्रत्यया अनुदाता भवन्ति ।
दृषदौ ।
दृषदिः ।
शपतिः खल्वशप -- पचशत ।
पठशत । ।

_______________________________________________________________

1. <गुप्-शतर्् -शकद्भ्यिः सन्># । । PS_३,१.५ । ।

_____काशिका_३,१.५ःिः

गुप गोपने, शतर् शनिाने, शकत शनवासे एते भ्यो िातु भ्यिः सन्प्रत्ययो भवशत ।
प्रत्यय-सञ्ज्ञा च अशिकृतै व ।
र्ु गुप्सते ।
शतशतक्षते ।
शचशकत्सशत ।
शनन्दाक्षमाव्ाशिप्रतीकारे षु सशिषते ऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति ।
योपयशत ।
ते र्यशत ।
सङ्केतयशत ।
गुपाशदष्वनुबन्धकरणं आत्मनेपदाथं । ।

_______________________________________________________________

[#१७६]

1. <मान्-बि-दान्-िान्भ्भ्यो दीर्ाश्च अभ्यासस्य># । । PS_३,१.६ । ।


_____काशिका_३,१.६ःिः

मान्पूर्ायाम्, बि बन्धने, दान अवखण्डने, िान अवतेर्ते , इत्येतेभ्यो िातु भ्यिः सन्प्रत्ययो
भवशत, अभ्यासस्य च इकारस्य दीर्ाा देिो भवशत ।
मीमां सते ।
बीभत्सते ।
दीदां सते ।
िीिां सते ।
उतरसूत्रे वाग्रहणं सवास्य िेषो शवञायते , ते न क्वशचि भवत्यशप ।
मानयशत ।
बाियशत ।
दानयशत ।
शनिानयशत ।
अत्र अशप सिथा -शविेष इष्यते ।
मानेशर्ा ञासायाम्, बिेवैरूप्ये, दानेरार्ा वे, िानेशनािाने । ।

_______________________________________________________________

1. <िातोिः कमाणिः समान-कतृा काशदच्छायां वा># । । PS_३,१.७ । ।

_____काशिका_३,१.७ःिः

इशषकमा यो ितु ररशषणैव समानकतृा किः, तस्माशदच्छायां अथे वा सन्प्रत्ययो भवशत ।


कमात्वं समानकतृाकत्वं च िातोरथा द्वारकं ।
कर्ुं इच्छशत ।
शचकीषाशत ।
शर्हीषाशत ।
िातु -ग्रहनं शकं ? सोपसगाा दुत्पशतमाा भूथ् ।
प्रकऋतुं ऐच्छत्प्राशचकीषाथ् ।
कमाणिः इशत शकं ? करणान्मा भूथ् ।
गमनेन+इच्छशत ।
समानकतृा कशतशत शकं ? दे वदतस्य भोर्नं इच्छशत यञदतिः ।
इच्छायां इशत शकं ? कतुं र्ानाशत ।
वावचनाद्वाक्यं अशप भवशत ।
िातोिः इशत शविानादत्र सनिः आिािातु क-सञ्ज्ञा भवशत, न पूवात्र ।
आिङ्कायां उपसंख्यानं ।
आिङ्के पशतष्यशत कूलम्, शपपशतषशत कूलं ।
श्वा मुमूषाशत ।
इच्छासििात्प्रशतषेिो वक्तव्िः ।
शचकीशषातुं इच्छशत ।
शविे षणं शकं ? र्ु गुन्तप्सषते ।
मीमां शसषते ।
िै शषकान्मतु बथीयाच्छै शषको मतु बशथा किः ।
सरूपिः प्रत्ययो नेष्टिः सनिाि सशनष्यते । ।

_______________________________________________________________

1. <सुप आत्मनिः क्यच्># । । PS_३,१.८ । ।

_____काशिका_३,१.८ःिः

कमाणिः इच्छायां वा इत्यनुवताते ।


इशषकमाणिः एशषतु िः एव आत्मसम्बन्तन्धनिः सुबिाशदच्छायां अथे वा क्यच्प्प्रत्ययो भवशत ।
आत्मनिः पुत्रं इच्छशत पुत्रीयशत ।
सुब्-ग्रहणं शकं ? वाक्यान्मा भूथ् ।
महािं पुत्रं इच्छशत ।
आत्मनिः इशत शकं ? राञिः पुत्रं इच्छशत ।
ककारिः निः क्ये (*१,४.१५) इशत सामान्य् -अग्रहण-अथा िः ।
चकारस्तदशवर्ात-अथा िः ।

[#१७७]
क्यशच मािाव्य-प्रशतषेिो वक्तव्िः ।
इदं इच्छशत ।
उच्चैररच्छशत ।
नीशचअररच्छशत ।
छन्दशस परे च्छायां इशत वक्तव्ं ।
मा त्वा वृका अर्ायवो शवदन् । ।

_______________________________________________________________

1. <काम्यच्च># । । PS_३,१.९ । ।

_____काशिका_३,१.९ःिः

सुबिात्कमाणिः आत्मेच्छायां काम्यच्प्प्रत्ययो भवशत ।


आत्मनिः पुत्रं इच्छशत पुत्रकाम्यशत ।
वस्त्रकाम्यशत ।
योगशवभाग उतरत्र क्यचोऽनुवृत्त्य्-अथा िः ।
ककारस्य इत्-सञा प्रयोर्न-अभावाि भवशत, चकाराशदत्वाद्व काम्यचिः ।
उपयर्् काम्यशत । ।

_______________________________________________________________

1. <उपमानादाचारे ># । । PS_३,१.१० । ।

_____काशिका_३,१.१०ःिः

क्यचनुवताते, न काम्यछ् ।
उपमनात्कमाणिः सुबिादाचारे ऽथे वा क्यच्प्प्रत्ययो भवशत ।
आचार-शियायािः प्रत्यय-अथा त्वातदपेक्षयैव उपमानस्य कमाता ।
पुत्रशमव आचरशत पुत्रीयशत छात्रं ।
प्रावारीयशत कम्बलं ।
अशिकरणाच्चेशत वक्तव्ं ।
प्रासादीयशत कुट्ां ।
पयाङ्कीयशत मञ्चके । ।

_______________________________________________________________

1. <कतुा िः क्यङ्सलोपश्च># । । PS_३,१.११ । ।

_____काशिका_३,१.११ःिः

आचारे इत्यनुवताते ।
उपमानात्कतुा िः सुबिादाचारे ऽथे वा क्यङ्-प्रत्त्ययो भवशत, सकारस्य च लोपो भवशत ।
अन्वाचयशिष्तिः सलोपिः, तदभावेऽशप क्यङ्भवत्येव ।
श्येन इवाचरशत काकिः श्येनायते ।
कुमुदं पुष्करायते ।
सलोप-शविावशप वा-ग्रहणं सम्बध्यते , सा च व्वन्तथथत-शवभाषा भवशत ।
ओर्सोऽप्सरसो शनत्यं पयसस्तु शवभाषया ।
{सकारस्ये ष्यते लोपिः िब्दिास्त्रशवचक्षनैिः} ओर्ायमानं यो अशहं र्र्ान ।
ओर्ायते , अप्सरायते ।
पयायते , पयस्यते ।
सलोप-शविौ च कतुा िः इशत थथान-षष्ठी सम्पद्यते , तत्र अलोऽन्त्य-शनयमे सशत हं सायते ,
सारसायते इशत सलोपो न भवशत ।

[#१७८]

आचारे ऽवगल्भ-क्लीब-होडे भ्यिः न्तक्वब्वा वक्तव्िः ।


अवगल्भते , अवगल्भायते ।
क्लीबते , क्लीबायते ।
होडते , होडायते ।
सवाप्राशतपशदकेभ्य इत्येके ।
अश्व इव आचरशत अश्वायते , अश्वशत ।
गदा भायते , गदा भशत । ।

_______________________________________________________________

1. <भृिाशदभ्यो भुव््-अच्प्वेलोपश्च हलिः># । । PS_३,१.१२ । ।

_____काशिका_३,१.१२ःिः

भृि इत्येवं आशदभ्यिः प्राशतपशदकेभ्योऽच्प्व्िेभ्यो भुशव भवत्यथे क्यङ्प्रत्ययो भवशत,


हलिानां च लोपिः ।
अच्प्वेिः इशत प्रत्येकं अशभसम्बध्यते ।
शकं अथं पुन ररदं उच्यते , यावता भवशत योगे न्तच्प्वशवािीयते , तेनोक्ताथा त्वाच्प्च्प्व्िेभ्यो न
क्यङ्भशवष्यशत ? तत्सादृश्यप्रशतपत्त्यथं तशहा न्तच्प्व-प्रशतषेििः शियते ।
अभूत-तद्भाव-शवषयेभ्यो भृिाशदभ्यिः क्यङ्प्रत्ययिः ।
अभृिो भृिो भवशत भृिायते ।
िीघ्रायते ।
भृि ।
िीघ्र ।
मन्द ।
चपल ।
पन्तण्डत ।
उत्सु क ।
उन्मनस् ।
अशभमनस् ।
सुमनस् ।
दु मानस् ।
रहस् ।
रे हस् ।
िश्वथ् ।
बृहथ् ।
वेहथ् ।
नृषथ् ।
िु शि ।
अिर ।
ओर्स् ।
वचास् ।
भृिाशदिः ।
अच्प्वेिः इशत शकं ? भृिीभवशत । ।

_______________________________________________________________

1. <लोशहताशद-डाज्भ्भ्यिः क्यष्># । । PS_३,१.१३ । ।

_____काशिका_३,१.१३ःिः

लोशहताशदभ्यो डार्िेभ्यश्च भवत्यथे क्यष्प्रत्ययो भवशत ।


लोशहतायशत, लोशहतयते ।
डार्िेभ्यिः - पर्पर्ायशत, पर्पर्ायते ।
लोशहतडाज्भ्भ्यिः क्यष्वचनम्, भृिाशदन्तष्वतराशण ।
याशन लोशहताशदषु पठ्यिे ते भ्यिः क्यङेव, अपररपशठते भ्यस्तु क्यषेव भवशत ।
वमाा यशत, वमाा यते ।
शनद्रयशत, शनद्रायते ।
करुणायशत, करुणायते ।
कृपायशत, कृपायते ।
आकृशतगणोऽयं ।
यथा च ककारिः सामान्यग्रहणाथोऽनुबध्यते निः क्ये (*१,४.१५) इशत ।
न शह पशठतानां मध्ये नकाराििः िब्दोऽन्तस्त ।
कृभ्वन्तस्तशभररव क्यषाऽशप योगे डाज्भ्भवशत इत्येतदे व वचनं ञापकं ।
अच्प्वेिः इत्यनुवृतेरभूत-तद्भावे क्यन्तष्वञायते ।
लोशहत ।
नील ।
हररत ।
पीत ।
मद्र ।
फेन ।
मन्द ।
लोशहताशदिः । ।

_______________________________________________________________

1. <कष्टाय िमणे># । । PS_३,१.१४ । ।

_____काशिका_३,१.१४ःिः

क्यङनुवता ते, न क्यष् ।


कष्ट-िब्दाच्चतु थीसमथाात्क्रमणेऽथे ऽनार्ा वे क्यङ्प्रत्ययो भवशत ।
कष्टाय कमाणे िामशत कष्तायते ।
अत्यल्पं इदं उच्यते ।
स्त्रकष्टकक्षकृच्छरगहनेभ्यिः कण्वशचकीषाा यां इशत वक्तव्ं ।
कन्वशचकीषाा पापशचकीषाा , तस्यामेतेभ्यिः क्यङ्प्रत्ययो भवशत ।
स्त्रायते ।
कष्तायते ।
कक्षायते ।
कृच्छरायते ।
गहनायते ।
कण्वशचकीषाा यां इशत शकं ? अर्िः कष्टं िामशत । ।

_______________________________________________________________

[#१७९]

1. <कमाणो रोमन्थ-तपोभ्यां वशता -चरोिः># । । PS_३,१.१५ । ।


_____काशिका_३,१.१५ःिः

रोमन्थ-िब्दातपिः-िब्दाच्च कमाणो यथािमं वशता चरोरथा योिः क्यङ्प्रत्ययो भवशत ।


रोमन्थं वता यशत रोमन्थायते गौिः ।
हनुचलने इशत वक्तव्ं ।
इह मा भूत्, कीर्ो रोमन्थं वता यशत ।
तपसिः परस्मैपदं च ।
तपिचरशत तपस्यशत । ।

_______________________________________________________________

1. <बाष्प-ऊष्मभ्यां उद्वमने># । । PS_३,१.१६ । ।

_____काशिका_३,१.१६ःिः

कमाणिः इशत वताते ।


बाष्प-िब्दादू ष्म-िब्दाच्च कमान उद्वमनेऽथे क्यङ्प्रत्ययो भवशत ।
बाष्पं उद्वमशत बाष्पायते ।
ऊष्मायते ।
फेना च्चेशत वक्तव्ं ।
फेनं उद्वमशत फेनायते । ।

_______________________________________________________________

1. <िब्द-वैर-कलह-अभ्र-कण्व-मेर्ेभ्यिः करणे ># । । PS_३,१.१७ । ।

_____काशिका_३,१.१७ःिः
िब्द वैर कलह अभ्र कन्व मेर् इत्येतेभयिः करणे करोत्यथे क्यङ्प्रत्ययो भवशत ।
िब्दं करोशत िब्दायते ।
वैरायते ।
कलहायते ।
अभ्रायते ।
कण्वायते ।
मेर्ायते ।
सुशदनदु शदा ननीहरे भ्यश्चेशत वक्तव्ं ।
सुशदनायते ।
दु शदा नायते ।
नीहारायते ।
अर्ाट्टािीकाकोर्ापोर्ासोर्ाप्रुष्टाप्लुष्टा-ग्रहणं कता व्ं ।
अर्ायते ।
अट्टायते ।
िीकायते ।
कोर्ायते ।
पोर्ायते ।
सोर्ायते ।
प्रुष्टायते ।
प्लुष्टायते । ।

_______________________________________________________________

[#१८०]

1. <सुखाशदभ्यिः कतृा -वेदनायाम्># । । PS_३,१.१८ । ।

_____काशिका_३,१.१८ःिः

कमा-ग्रहणसनुवता ते ।
सुख इत्येवं आशदभ्यिः कमाभ्यिः वेदनायां अथे ऽनुभवे क्यङ्प्रत्ययो भवशत, वेदशयतु श्चेत्कतुा िः
सम्बन्धीशन सुखादीशन भवन्ति ।
सुखं वेदयते सुखायते ।
दु िःखायते ।
कतृा -ग्रहणं शकं ? सुखं वेदयते प्रसािको दे वदतस्य ।
सुख ।
दु िःख ।
तृ प्त ।
गहन ।
कृच्छर ।
अस्र ।
अलीक ।
प्रतीप ।
करुण ।
कृपण ।
सोढ ।
सुखाशदिः । ।

_______________________________________________________________

1. <नमो-वररवि् -शचत्रङिः क्यच्># । । PS_३,१.१९ । ।

_____काशिका_३,१.१९ःिः

करणे इशत वता ते ।


नमस्वररवन्तथचत्रशङत्येतेभ्यो वा क्यच्प्प्रत्ययो भवशत, करणशविे षे पूर्ादौ ।
नमसिः पूर्ायां - नमस्यशत दे वान् ।
वररवसिः पररचयाा यां -- वररवस्यशत गुरून् ।
शचत्रङ आश्चये - शचत्रीयते ।
ङकार आत्मनेपदाथा िः । ।

_______________________________________________________________
1. <पुच्छ-भान्ड-चीवरान्तिङ्># । । PS_३,१.२० । ।

_____काशिका_३,१.२०ःिः

करणे इशत वता ते ।


पुच्छ भाण्ड चीवर इत्येतेभ्यो शणङ् प्रत्ययो भवशत करणशविे षे ।
पुच्छादु दसने पयासने वा ।
उत्पुच्छयते ।
पररपुच्छयते ।
भाण्डात्समाचयने ।
सम्भान्डयते ।
चीवरादर्ा ने पररिाने वा ।
सञ्चीवरयते शभक्षुिः ।
ङकार आत्मनेपदाथा िः ।
णकारिः सामान्यग्रहणाथािः, णे रशनशर् (*६,४.५१) इशत । ।

_______________________________________________________________

[#१८१]

1. <मुण्ड-शमश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तू स्तेभ्यो शणच्># । ।


PS_३,१.२१ । ।

_____काशिका_३,१.२१ःिः

मुण्ड शमश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तू स्त इत्येतेभ्यिः करणे शणच्प्प्रत्ययो भवशत ।
मुण्डं करोशत मुण्डयशत ।
शमश्रयशत ।
श्लक्ष्णयशत ।
लवणयशत ।
व्रतात्भोर्ने तशिवृतौ च - पयो व्रतयशत ।
वृषलािं व्रतयशत ।
वस्त्रात्समाच्छादने - संवस्त्रयशत ।
हशलं गृह्णाशत हलयशत ।
कशलं गृह्णाशत कलयशत ।
हशलकल्योरदित्व-शनपातनं सन्वद्भाव-प्रशतषेिायं ।
अर्हलथ् ।
अचकलथ् ।
कृतं गृह्णाशत कृतयशत ।
तू स्ताशन शवहन्ति शवतू स्तयशत केिान् ।
शविदीकरोशत इत्यथा िः । ।

_______________________________________________________________

1. <िातोरे क-अचो हल-आदे िः शियासमशभहारे यङ्># । । PS_३,१.२२ । ।

_____काशिका_३,१.२२ःिः

एक-अज्यो िातु हालाशदिः शियासमशभहारे वता ते तस्माद्यङ्प्रत्ययो भवशत ।


पौनिःपुन्यं भृिाथो वा शियासमशभहारिः ।
निः पुनिः पचशत पापच्यते ।
यायज्यते ।
भृिं ज्वलशत र्ाज्वल्यते ।
दे दीप्यते ।
िातोिः इशत शकं ? सोपसगाा दुत्पशतमाा भूत्, भृिं प्रार्शत ।
एकाचिः इशत शकं ? भृिं र्ागशता ।
हलादे िः इशत शकं ? भृिमीक्षते ।
सूशचसूत्रमूत्र्यट्त्यािूणोतीनां ग्रहनं यङ्शविानवेकार्हलाद्य्-अथं ।
सोसूच्यते ।
सोसूत्र्यते ।
मोमूत्र्यते ।
अर्ाट्ते ।
अरायाते ।
अिाश्यते ।
प्रोणोनूयते ।
भृिं िोभते , भृिं रोचते इत्यत्र नेष्यते , अनशभिानात् । ।

_______________________________________________________________

1. <शनत्यं कौशर्ल्ये गतौ># । । PS_३,१.२३ । ।

_____काशिका_३,१.२३ःिः

गशतवचनाद्धतोिः कौशर्ल्ये गम्यमाने शनत्यं यङ्प्रत्ययो भवशत ।


कुशर्लं िामशत चङ्िम्यते ।
दन्द्रम्यते ।
शनत्य-ग्रहणं शवषयशनयम-अथं , गशतवचनाशित्यं कौशर्ल्य एव भवशत, न तु शियासमशभहारे ।
भृिं िामशत । ।

_______________________________________________________________

1. <लु प-सद-चर-र्प-र्भ-दह-दि-ग्éभ्यो भाव-गहाा याम्># । । PS_३,१.२४ । ।

_____काशिका_३,१.२४ःिः

लु प सद चर र्प र्भ दह दि ग्é इत्येतेभ्यो भाव-गहाा यां िात्वथा -गहाा यां यङ्प्रत्ययो भवशत

गशहा तं लु म्पशत लोलु प्यते ।
एवं - सासद्यते ।
पञ्चऊयाते ।
र्ञ्जप्यते ।
र्ञ्जभ्यते ।
दन्दह्यते ।
दन्दश्यते ।

[#१८२]

शनर्े शगल्यते ।
भावगहाा यां इशत शकं ? सािु र्पशत ।
भाव-ग्रहणं शकं ? सािनगहाा यां मा भूत्, मन्त्रं र्पशत वृषलिः ।
शनत्य-ग्रहणं शवषयशनयम-अथं अनुवताते ।
एते भ्यो शनत्यं भावगहाा यां एव भवशत, न तु शियासमशभहारे ।
भृिं लु म्पशत । ।

_______________________________________________________________

1. <सत्याप-पाि-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वमा-वणा -चूणा-चुराशदभ्यो
शणच्># । । PS_३,१.२५ । ।

_____काशिका_३,१.२५ःिः

सत्य-आशदभ्यश्चूणापयािेभ्यिः, चुराशदभ्यश्च शणच्प्प्रत्ययो भवशत ।


सत्यं आचष्ते सत्यापयशत ।
अथा वेदसत्यानां आपुग्वक्तव्िः ।
अथं आचष्ते अथाा पयशत ।
दे वापयशत ।
आपुग्वचन-सामर्थ्ाा शट्टलोपो न भवशत ।
पािाशद्वमोचने - शवपाियशत ।
रूपाद्दिा ने - रूपयशत ।
वीणयोपगायशत उपवीणयशत ।
तू लेनानुकुष्णाशत अनुतूलयशत ।
श्लोकैरुपस्तौशत उपश्लोकयशत ।
सेनयाशभयाशत अशभषेणयशत ।
लोमान्यनुमाशष्टा अनुलोमयशत ।
त्वचं गृह्णाशत त्वचयशत ।
अकारािस्त्वच-िब्दिः ।
वमाणा सिह्यशत संवमायशत ।
वणं गृह्णाशत वणा यशत ।
चूणैिः अवर्ध्वंसयशत अवचूणायशत ।
चुराशदभ्यिः स्वाथे ।
चोरयशत ।
शचियशत ।
स्वाभाशवकत्वादथाा शभिानस्य यथास्वं प्रत्ययाथाा शनशदा श्यिे । ।

_______________________________________________________________

1. <हे तुमशत च># । । PS_३,१.२६ । ।

_____काशिका_३,१.२६ःिः

हे तुिः स्वतन्त्रय कतुा िः प्रयोर्किः, तदीयो व्ापारिः प्रे षनाशद-लक्षणो हे तुमान्, तन्तस्मिशभिेये
िातोिः शणच्प्प्रत्ययो भवशत ।
कर्ं कारयशत ।
ओदनं पाचयशत ।
तत्करोशत इत्युपसङ्ख्यानं सूत्रयशत इत्याद्यथं ।
सूत्रं करोशत सूत्रयशत ।
आख्यानात्कृतस्तदाचष्ट इशत शणच्प्कृल्लुक्प्रकृशतप्रत्यापशतिः प्रकृशतवच्च कारकं ।
आख्यानात्कृदन्भ्तन्तिच्प्वक्तव्िः तदाचष्टे इत्येतन्तस्मिथे , कृल् -लु क्, प्रकृशतप्रत्यापशतिः,
प्रकृशतवच्च कारकं भवशत ।
कंसविं आचष्टे कंसं र्ातयशत ।
बशलबन्धं आचष्टे बशलं बन्धयशत ।
रार्ागमनं आचष्टे रार्ानं आगमयशत ।

[#१८३]

आङ्-लोपश्च काल-अत्यिसंयोगे मयाा दायां ।


आराशत्र शववासं आचश्टे राशत्रं शववासयशत ।
शचत्रीकरणे प्राशप ।
उज्जशयन्यािः प्रन्तथथतो माशहष्मत्यां सूयोद्गमनं सम्भावयते सूयं उद्गमयशत ।
नक्षत्रयोगे शञ ।
पुष्ययोगं र्ानाशत पुष्येण योर्यशत ।
मर्शभयोर्यशत । ।

_______________________________________________________________

1. <कण्ड् व्-आशदभ्यो यक्># । । PS_३,१.२७ । ।

_____काशिका_३,१.२७ःिः

कण्डूशित्येवं आशदभ्यो यक्प्रत्ययो भवशत ।


शद्वविािः कण्ड् व्-आदयो, िातविः प्राशतपाशदकाशन च ।
तत्र िात्वशिकाराद्धतु भ्यिः एव प्रत्ययो शविीयते , न तु प्राशतपशदकेभ्यिः ।
तथा च गुणप्रशतषेि-अथािः ककारोऽनुबध्यते ।
िातु प्रकरणाद्धातु िः कस्य चासञ्जनादशप ।
आह च अयं इमं दीर्ं मन्ये ितु शवाभाशषतिः । ।
कण्डूि्-- कण्डूयशत, कण्डूयते ।
शित्वात्कत्र्ा-अशभप्राये शियाफले (*१,३.७२) इत्यात्मनेपदं ।
कण्डूि् ।
मिु ।
हृणीङ् ।
वल्गु ।
अस्मनस् ।
महीङ् ।
ले ठ् ।
लोठ् ।
इरस् ।
इरर्् ।
इरि् ।
द्रवस् ।
मेिा ।
कुषुभ ।
मगि ।
तिस् ।
पम्पस् ।
सुख ।
दु िःख ।
सपर ।
अरर ।
शभषर्् ।
शभष्णर्् ।
इषुि ।
चरण ।
चुरण ।
भुरण ।
तु रण ।
गद्गद ।
एला ।
केला ।
खेला ।
शलठ् ।
लोर्् । ।

_______________________________________________________________

1. <गुपू-िूप-शवन्तच्छ-पशण-पशनभ्य आयिः># । । PS_३,१.२८ । ।

_____काशिका_३,१.२८ःिः

गुपू रक्षणे , िूप सिापे, शवच्छ गतौ, पण व्वहारे स्तुतौ च, पन च इत्येतेभ्यो िातु भ्यिः आय-
प्रत्ययो भवशत ।
तोपायशत ।
िूपयशत ।
शवच्छायशत ।
पणायशत ।
पनायशत ।
स्तुत्य्-अथे न पशनना साहचयाा तदथा िः पशणिः प्रत्ययं उत्पादयशत न व्वहार-अथा िः ।
ितस्य पणते ।
सहस्रसय पणते ।
अनुबन्धश्च केवले चररत-अथा िः, ते न आय-प्रत्यय-अिािात्मनेपदं भवशत । ।

_______________________________________________________________

[#१८४]

1. <ऋते रीयङ्># । । PS_३,१.२९ । ।

_____काशिका_३,१.२९ःिः

ऋशतिः सौत्रो ितु िः िृणायां वता ते, ततिः ईयङ्प्रत्ययो भवशत ।


ङकार आत्मनेपद-अथा िः ।
ऋतीयते , ऋतीयेते, ऋशतयिे ।
ईयङ्-वचनं ञापन-अथं , िातु -शवशहतानां प्रत्ययानां आयनादयो न भवन्ति इशत । ।

_______________________________________________________________

1. <कमेशणाङ्># । । PS_३,१.३० । ।

_____काशिका_३,१.३०ःिः
कमेिाा तोिः शणङ् प्रत्ययो भवशत ।
णकारो वृद्ध्य्-अथा िः ।
ङकार आत्मनेपद-अथा िः ।
कामयते , कामयेते, कामयिे । ।

_______________________________________________________________

1. <आयादय आिािातुके वा># । । PS_३,१.३१ । ।

_____काशिका_३,१.३१ःिः

आिािातु क-शवषये आिािातु क-शववक्षायां आयादयिः प्रत्यया वा भवन्ति ।


गोप्ता, गोपाशयता ।
अशता ता, ऋतीशयता ।
कशमता, कामशयता ।
शनत्यं प्रत्ययप्रसङ्गे तदु त्पशतरािािातु क-शवषये शवकल्प्प्यते , तत्र यथायथं प्रत्यया भवन्ति ।
गुन्तप्तिः ।
गोपाया । ।

_______________________________________________________________

1. <सन्-आद्यिा िातविः># । । PS_३,१.३२ । ।

_____काशिका_३,१.३२ःिः

सनाशदयेषां ते सनादयिः ।
सनादयोऽिे येषं ते सनाद्यिािः ।
सनाद्यिािः समुदायािः िातु -सञ्ज्ञािः भवन्ति ।
प्रत्यय-ग्रहण-पररभाषा+एव पद-सञ्ज्ञायां अिवचनेन शलङ्गेन प्रशतशषद्धा सती पुनररह
अिवचनेन प्रशतप्रसूयते ।
शचकीषाशत ।
पुत्रीयशत ।
पुत्रकाम्यशत । ।

_______________________________________________________________

1. <स्यतासी ऋलु र्ोिः># । । PS_३,१.३३ । ।

_____काशिका_३,१.३३ःिः

ऋ-रूपं उत्सृ ष्ट-अनुबन्धं सामान्यं एकं एव ।


तन्तस्मन्भ्लुशर् च परतो िातोयाथा-सङ्ख्यं स्यतासी प्रत्ययौ भवतिः ।
कररष्यशत ।
अकररष्यथ् ।
श्विः कताा ।
इशदत् -करणं अनुनाशसकलोप-प्रशतषेि-अथं ।
मिा ।
सङ्गिा । ।

_______________________________________________________________

1. <शसब्-बहुलं ले शत># । । PS_३,१.३४ । ।

_____काशिका_३,१.३४ःिः

िातोिः शसप्प्प्रत्ययो भवशत बहुलं ले शत परतिः ।


र्ोशषषथ् ।
ताररषथ् ।
मन्तन्दषथ् ।
न च भवशत ।
पताशत शदद् युथ् ।
उदशिं च्यावयाशत । ।

_______________________________________________________________

1. <कास्-प्रत्ययादां अमन्त्रे शलशर्># । । PS_३,१.३५ । ।

_____काशिका_३,१.३५ःिः

कासृ िब्द-कुत्सायाम्, ततिः प्रत्ययािेभ्यश्च िातुभ्यिः आं प्रत्ययो भवशत शलशर् परतोऽमन्त्र-


शवषये ।
कासाि्-चिे ।
प्रत्ययािेभ्यिः -- लोलू याञ्चिे ।
अमन्त्रे इशत शकं ? कृष्णो नोनाव । ।

[#१८५]

कास्यनेकाचिः इशत वक्तव्ं चुलुम्पाद्यथं ।


चकासाञ्चकार ।
दररद्राञ्चकार ।
चुलुम्पाज्भ्चकार ।
आमोऽशमत्वं अदित्वादगुणत्वं शवदे स्तथा ।
आस्कासोरां शविानाच्च पररूपं कतिवत् । ।

_______________________________________________________________
1. <इर्् -आदे श्च गुरुमतोऽनृच्छिः># । । PS_३,१.३६ । ।

_____काशिका_३,१.३६ःिः

इर्् -आशदयो िातु गुारुमानृच्छशत-वशर्ातिः, तस्माच्च शलशर् परत आं प्रत्ययो भवशत ।


ईह चेष्टायां ।
ऊह शवतके ।
ईहाञ्चिे ।
ऊहाञ्चिे ।
इर्ादे िः इशत शकं ? ततक्ष ।
ररक्ष ।
गुरुमतिः इशत शकं ? इयर् ।
उवप ।
अनृच्छिः इशत शकं ? आनच्छा , आनच्छा तु िः, आनच्छछिः ।
ऊणोतेश्च प्रशतषेिो वक्तव्िः ।
प्रोणुा नाव ।
अथ वा -- वाच्य ऊणोणुावद्भावो यङ्-प्रशसन्तद्धिः प्रयोर्नं ।
आमश्च प्रशतषेि-अथं एकाचश्चेडुपग्रहात् । ।

_______________________________________________________________

1. <दय-अय-आसश्च># । । PS_३,१.३७ । ।

_____काशिका_३,१.३७ःिः

दय दानगशत-रक्षणेषु, अय गतौ, आस उपवेषने, एते भ्यश्च शलशर् परत आं प्रत्ययो भवशत ।


दयञ्चिे ।
पलायाञ्चिे ।
आसाञ्चिे । ।
_______________________________________________________________

1. <उष-शवद-र्ागृभ्योऽन्यतरस्याम् ># । । PS_३,१.३८ । ।

_____काशिका_३,१.३८ःिः

उष दाहे , शवद ञाने, र्गृ शनद्राक्षये, एते भ्यो शलशर् परतोऽन्यतरस्यां आं प्रत्ययो भवशत ।
ओषाञ्चकार, उवोष ।
शवदाञ्चकार, शववेद ।
र्ागराञ्चकार, र्र्ागार ।
शवदे रदित्व-प्रशतञानादाशम गुणो न भवशत । ।

_______________________________________________________________

1. <भी-ह्री-भृ-हुवां श्लुवच्च># । । PS_३,१.३९ । ।

_____काशिका_३,१.३९ःिः

शिभी भये, ह्री लज्जायाम्, डु भृञ्ज्िारणपोषणयोिः, हु दानादानयोिः, एते भ्यो शलशर् परतिः आं
प्रत्ययो भवशत अन्यतरस्याम्, श्लाशवव च अन्तस्मन्कायं भवशत ।
शकं पुनस्तत्? शद्वत्वं इत्त्वं च ।
शबभायाञ्चकार, शवभाय ।
शर्ह्रयाञ्चकार, शर्ह्राय ।
शबभराञ्चकार, बभार ।
र्ु हवाञ्चकार, र्ु हाव । ।

_______________________________________________________________
1. <कृञ्च अनुप्रयुज्यते शलशर्># । । PS_३,१.४० । ।

_____काशिका_३,१.४०ःिः

आम्-प्रत्ययस्य पश्चात्कृिनुप्रयुज्यते शलशर् परतिः ।


कृशिशत प्रत्याहारे ण कृभ्वस्तयो गृह्यिे, तत्सामर्थ्ाा दस्तेभूाभाविः न भवशत ।
आचयाञ्चकार ।
पाचयां बभूव ।
पाचयां आस । ।

_______________________________________________________________

[#१८६]

1. <शवदाङ्-कुवान्तन्भ्त्वत्यन्यतरस्याम् ># । । PS_३,१.४१ । ।

_____काशिका_३,१.४१ःिः

शवदाङ्-कुवािु इत्येतदन्यतरस्यां शनपात्यते ।


शकं पुनररह शनपात्यते ? शवदे लोशर् आं प्रत्ययिः, गुणाभाविः, लोर्ो लु क्, कृिश्च लोर्् परस्य
अनुप्रयोगिः ।
अत्र भविो शवदाङ्-कुवािु, शवदिु ।
इशत-करणिः प्रदिा न-अथा िः, न केवलं प्रथमपुरुष-बहुवचनं, शकं तशहा सवाा ण्येव लोड् -
वचनान्यनुप्रयुज्यिे, शवदाङ्करोतु , शवदाङ्कुरुतात् , शवदाङ्कुरुताम्, शवदाङ्कुरु,
शवदाङ्कुरुतं इत्याशद । ।

_______________________________________________________________
1. <अभ्युत्सादयां -प्रर्नयाम्-शचकयां -रमयाम्-अकिः पावयाम्-शियाशद्वदाम्-अिशिशत
च्छन्दशस># । । PS_३,१.४२ । ।

_____काशिका_३,१.४२ःिः

अभ्युत्सादयां इत्येवं आदयिः छन्दशस शवषयेऽन्यतरस्यां शनपात्यिे ।


सशदर्शनरमीणां ण्यिानां लु शड आं प्रत्ययो शनपात्यते ।
शचनोते रशप तत्र+एव+आम्प्रत्ययो शद्ववाचनं कुत्वं च ।
अकररशत चतु शभारशप प्रत्येकं अनुप्रयोगिः सम्बध्यते ।
पावयां शियाशतशत पवते िः पुनाते वाा ण्यिस्य शलशङ आं शनपात्यते , गुणाभावश्च, अिशनशत च
अस्य अनुप्रयोगिः ।
शवदाम्-अिशनशत शवदे लुाशङ आं शनपात्यते , गुनभावश्च, अिशनशत च अस्य अनुप्रयोगिः ।
अभ्युत्सादयां अकिः ।
अभ्युदसीषदशतशत भाषायां ।
प्रर्नयां अकिः ।
प्रार्ीर्नशतशत भाषायां ।
शचकयां अकिः ।
अचैषीशतशत भाषायां ।
रमयां अकिः ।
अरीरमशतशत भाषायां ।
पावयाङ्शियाथ् ।
पाव्ाशतशत भाषायां ।
शवदां अिन् ।
अवेशदषुिः इशत भाषायां । ।

_______________________________________________________________

1. <न्तच्प्ल लु शड># । । PS_३,१.४३ । ।

_____काशिका_३,१.४३ःिः
िातोिः न्तच्प्लिः प्रत्ययो भवशत लु शड परतिः ।
इकार उच्चारण-अथा िः, चकारिः स्वर-अथा िः ।
अस्य शसर्ादीनादे िान्वक्ष्यशत ।
तत्र+एव+उदाहररस्यामिः । ।

_______________________________________________________________

1. <च्प्लेिः शसच्># । । PS_३,१.४४ । ।

_____काशिका_३,१.४४ःिः

च्प्लेिः शसर्ादे िो भवशत ।


इकार उच्चारण-अथा िः, चकारिः स्वर-अथा िः ।
अकाषीथ् ।
अहाषीथ् ।
आगमानुदातत्वं शह प्रत्यय-स्वरं इव शचत्स्वरं अशप बिेत इशत थथाशनन्यादे िे च
शद्वश्चकारोऽनुबध्यते ।
स्पृिमृिकृषतृ पदृपां शसज्वा वक्तव्िः ।
अस्प्राक्षीत् , अस्पाक्षीत् , अस्पृक्षथ् ।
अम्राक्षीत् , अमाक्षीत् , अमृक्षथ् ।
अकाषीत् , अिाक्षीत् , अकृक्षथ् ।
अत्राप्सीत् , आताप्सीत् , अतृ पथ् ।
अद्राप्सीत् , अदाप्सीत् , अदृपत् । ।

_______________________________________________________________

[#१८७]

1. <िल इग्-उपिादशनर्िः क्षिः># । । PS_३,१.४५ । ।


_____काशिका_३,१.४५ःिः

िलिो यो िातु ररग्-उपिस्तस्मात्परस्य च्प्लेिः अशनर्िः क्ष आदे िो भवशत ।


दु ह - अिुक्षथ् ।
शलह - अशलक्षथ् ।
िलिः इशत शकं ? अभैत्सीथ् ।
अच्छै त्सीथ् ।
इग्-उपिाशतशत शकं ? अिाक्षीथ् ।
अशनर्िः इशत शकं ? अकोषीथ् ।
अमोषीत् । ।

_______________________________________________________________

1. <न्तश्लष आशलङ्गने># । । PS_३,१.४६ । ।

_____काशिका_३,१.४६ःिः

न्तश्लषेिः िातोिः आशलङ्गन-शियावचनात्परस्य च्प्लेिः क्षिः आदे िो भवशत ।


आशलङ्गनं उपगूहनं, पररष्वङ्गिः ।
अत्र शनयम-अथं एतथ् ।
आन्तश्लक्षत्कन्यां दे वदतिः ।
आशलङ्गने इशत शकं ? समान्तश्लषज्जतु काष्ठं । ।

_______________________________________________________________

1. <न दृििः># । । PS_३,१.४७ । ।


_____काशिका_३,१.४७ःिः

पूवेण क्षिः प्राप्तिः प्रशतशषध्यते ।


दृिे िः िातोिः परस्य च्प्लेिः क्ष-आदे िो न भवशत ।
अन्तस्मन्प्रशतशषद्धे इररतो वा (*३,१.४५) इशत अङ्शसचौ भवतिः ।
अदिात्, अद्राक्षीत् । ।

_______________________________________________________________

1. <शण-शश्र-द्रु-स्रुभ्यिः कता रर चङ्># । । PS_३,१.४८ । ।

_____काशिका_३,१.४८ःिः

शसर्् -अपवादश्चङ्शविीयते ।
ण्य्-अिेभ्यो िातुभ्यिः, शश्र द्रु स्रु इत्येतेभ्यश्च परस्य च्प्लेिः चङ्-आदे िो भवशत कतावाशचशन
लु शङ परतिः ।
ङकारो गुण-वृन्तद्ध-प्रशतषेि-अथा िः, चकारिः चशङ (*६,१.११) इशत शविेषण-अथा िः ।
अचीकरथ् ।
अर्ीहरथ् ।
अशिशश्रयथ् ।
अदु द्रुवथ् ।
असुस्रुवथ् ।
कता रर इशत शकं ? अकारशयषातां कर्ौ दे वदतेन ।
कमेरुपसङ्ख्यानं ।
आयादयिः आिािातु के वा (*३,१.३१) इशत यदा शणङ् न अन्तस्त तदा+एततुपसङ्ख्यानं ।
अचकमत ।
शणङ्पक्षे सन्वद्भाविः ।
अचीकमत ।
नाकशमष्टसुखं यान्ति सुयुक्तैवाडवारथै िः ।
अथ पत्कशषणो यान्ति येऽचीकमतभाशषणिः । ।
_______________________________________________________________

1. <शवभाषा िेर््-श्वव्ोिः># । । PS_३,१.४९ । ।

_____काशिका_३,१.४९ःिः

िेर््पाने, र्ु ओशश्व गशत-वृद्ध्योिः, एताभ्यां उतरस्य च्प्लेशवाभाषा चङ्-आदे िो भवशत ।


िेर्स्तावत् - अदिाथ् ।
शसच्प्पक्षे शवभाषा घ्रा-िेर््-िाच्-छा-सिः (*२,४.७८) इशत लु क् ।
अिाथ् ।
अिासीथ् ।
श्वयते िः खल्वशप ।
अशिशश्वयथ् ।
अङोऽप्यत्र शवकल्प इष्यते ।
अश्वथ् ।
अश्वयीथ् ।
कता रर इत्येव, अशिषातां गवौ वत्से न । ।

_______________________________________________________________

[#१८८]

1. <गुपेश्छन्दशस># । । PS_३,१.५० । ।

_____काशिका_३,१.५०ःिः

गुपेिः परस्य च्प्लेिः छन्दशस शवषये शवभाषा चङादे िो भवशत ।


यत्र आय-प्रत्ययो नान्तस्त तत्र अयं शवशििः ।
इमान्मे शमत्रावरुणौ गृहञ्ज्र्ु गुपतं युवं ।
अगौप्तम्, अगोशपष्टम्, अगोपाशयष्टं इशत वा ।
भािायां तु चङिं वर्ा शयत्वा शिष्टं रूपत्रयं भवशत । ।

_______________________________________________________________

1. <न-उनयशत-र्ध्वनयत्य्-एलयत्य्-अदा यशतभ्यिः># । । PS_३,१.५१ । ।

_____काशिका_३,१.५१ःिः
ऊन पररहाणे , र्ध्वन िब्दे , इल प्रेरणे , अदा गतौ याचने च, एते भ्यो िातुभ्यिः ण्यिेभ्यिः पूवेण
च्प्लेश्चशङ प्राप्ते छन्दशस शवषये न भवशत ।
काममूनयीिः ।
औशननिः इशत भाषायां ।
मा त्वाशििावनयीथ् ।
अशदर्ध्वनशतशत भषायां ।
कामशमलयीथ् ।
ऐशललशतशत भाषायां ।
मैनमदा यीथ् ।
आशदा दशतशत भािायां । ।

_______________________________________________________________

1. <अस्यशत-वन्तक्त-ख्याशतभ्योऽङ्># । । PS_३,१.५२ । ।

_____काशिका_३,१.५२ःिः

असु क्षेपने, वच पररभाषणे ब्रूि्-आदे िो वा, ख्या प्रकथने चशक्षङ्-आदे िो वा, एभ्यिः परस्य
च्प्लेरङ्-आदे िो भवशत कतृा -वाशचशन लु शग परतिः ।
अस्यते िः पुषाशदपाठादे वाशङ शसद्धे पुनग्राहणं आत्मनेपद-अथं ।
पयाा थथत, पयाा थथे ताम् , पयाा थथि ।
वन्तक्त - अवोचत् , अवोचताम्, अवोचन् ।
ख्याशत - आख्यत् , आख्यताम्, आख्यन् ।
कता रर इशत शकं ? पयाा शसषातां गावौ वत्से न । ।

_______________________________________________________________

1. <शलशप-शसशच-ह्वश्च># । । PS_३,१.५३ । ।

_____काशिका_३,१.५३ःिः

शलप उपदे हे शषच क्षरने, ह्वे ञ्ज्स्पिाा याम्, एतेभ्यश्च परस्य च्प्लेिः अङादे िो भवशत ।
अशलपथ् ।
अशसचथ् ।
आह्वथ् ।
पृथग्-योग उतर-अथा िः । ।

_______________________________________________________________

1. <आत्मनेपदे ष्वन्यतरस्याम्># । । PS_३,१.५४ । ।

_____काशिका_३,१.५४ःिः

पूवेण प्राप्ते शवभषा आरभ्यते ।


शलशप-शसशच-ह्व आत्मनेपदे षु परतिः च्प्ले िः अङ्-आदे िो भवशत अन्यतरस्यां ।
स्वररतशितिः कत्र्ा-अशभप्राये शियाफले (*१,३.५२) इत्यात्मनेपदं ।
अशलपत, अशलप्त ।
अशसचत, अशसक्त ।
अह्वत् , अह्वास्त । ।

_______________________________________________________________

[#१८९]

1. <पुषाशद-द् युताद्य्-ऋशदतिः प्रस्मैपदे षु># । । PS_३,१.५५ । ।

_____काशिका_३,१.५५ःिः

द् युताशदभ्यश्च िातु भ्यिः परस्य च्प्लेिः परस्मैपदे षु परतिः अङादे िो भवशत ।


पुषाशदशदा वाद्यिगाणो गृह्यते , न भ्वाशद-ि्याद्य्-अिगाणिः ।
पुष - अपुषथ् ।
द् युताशद - अद् युतथ् ।
अशश्वतथ् ।
ऋशदद्भ्यिःगमृ- अगमथ् ।
िकृ- अिकथ् ।
परस्मैपदे सु इशत शकं ? व्द्योशतष्ट ।
अलोशर्ष्ट । ।

_______________________________________________________________

1. <सशता -िास्त्य्-अशताभ्यश्च># । । PS_३,१.५६ । ।

_____काशिका_३,१.५६ःिः

सृ गतौ, िासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यिः परस्य च्प्लेिः अङ्-आदे िो भवशत ।


असरथ् ।
अशिषथ् ।
आरथ् ।
पृथग्योगकरणं आत्मनेपदाथं ।
समरि ।
चकारिः परस्मैपदे षु इत्यनुकषाण-अथा िः तच्चोतरत्रोपयोगं यास्यशत । ।

_______________________________________________________________

1. <इररतो वा># । । PS_३,१.५७ । ।

_____काशिका_३,१.५७ःिः

इररतो िातोिः परस्य च्प्लेिः अङ्-आदे िो वा भवशत ।


शभशदर् - अशभदत् , अभैत्सीथ् ।
शछशदर् - अन्तच्छदत् , अच्छै त्सीथ् ।
परस्मैपदे षु इत्येव, अशभत ।
अन्तच्छत । ।

_______________________________________________________________

1. <र्् é-स्तम्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्ज्चु-शश्वभ्यश्च># । । PS_३,१.५८ । ।

_____काशिका_३,१.५८ःिः

वा इशत वताते ।
र्् éष्वयोहानौ, स्तम्भु िः सौत्रो िातु िः, म्रुचु, म्लुचु गत्यथे , ग्रुचु, ग्लुचु स्तेयकरणे , ग्लुञ्ज्चु, षस्ज
गतौ, र्ु ओशश्व गशत-वृद्ध्योिः, एते भ्यो िातु भ्यिः परस्य च्प्लेवाा अङ्-आदे िो भवशत ।
अर्रत् , अर्ारीथ् ।
अस्तभत् , अस्तम्भीथ् ।
अम्रुचत् , अम्रोचीथ् ।
अम्लुचत् , अम्लोचीथ् ।
अग्रुचत् , अग्रोचीथ् ।
अग्लुचत् , अग्लोचीथ् ।
अग्लुञ्चत् , अग्लुञ्चीथ् ।
अश्वत् , अश्वयीत् , अिीशश्वयथ् ।
ग्लुचु-ग्लुज्भ्च्प्वोरन्यतरोपादानेऽशप रूपत्रयं शसध्यशत, अथा शभदातु द्वयोरुपादानं कृतं ।
केशचतु वनायन्ति द्वयोरुपादान-सामर्थ्ाा द्ग्लुञ्चेरनुनाशसकलोपो न भवशत, अग्लुञ्चशतशत । ।

_______________________________________________________________

1. <कृ-मृ-दृ-रुशहभ्यश्छन्दशस># । । PS_३,१.५९ । ।

_____काशिका_३,१.५९ःिः

कृ मृ दृ इत्येतेभ्यिः परस्य च्प्ले िः छन्दशस शवषये अङ्-आदे िो भवशत ।


िकलाङ्गुष्ठकोऽकरथ् ।
अथोऽमर ।
अदरदथाा न् ।
सानुमारुहथ् ।
अिररक्षाशद्दवमारुहं ।
छन्दशस इशत शकं ? अकाषीथ् ।
अमृत ।
अदारीथ् ।
अरुक्षत् । ।

_______________________________________________________________

[#१९०]
1. <शचण्ते पदिः># । । PS_३,१.६० । ।

_____काशिका_३,१.६०ःिः

पद गतौ, अस्माद्धातोिः परस्य च्प्लेिः शचण् -आदे सो भवशत तिब्दे परतिः ।


समर्थ्ाा दात्मनेपद-एकवचनं गृह्यते ।
उदपाशद सस्यं ।
समपाशद भैक्षं ।
त इशत शकं ? उदपत्सातां ।
उदपत्सत । ।

_______________________________________________________________

1. <दीप-र्न-बुि-पूरर-ताशय-प्याशयभ्योऽन्यतरस्याम्># । । PS_३,१.६१ । ।

_____काशिका_३,१.६१ःिः

शचण्ते इशत वताते ।


दीपी दीप्तौ, र्नी प्रादु भाा वे, बुि अवगमने, पूरी आप्यायने, तायृ सिानपालनयोिः,
ओप्याअयी वृद्धौ, एते भ्यिः परस्य च्प्ले िः तिब्दे परतोऽन्यतरस्यां शचण् -आदे िो भवशत ।
अदीशप, अदीशपष्ट ।
अर्शन, अर्शनष्ट ।
अबोशि, अबुद्ध ।
अपूरर, अपूररष्ट ।
अताशय, अताशयष्ट ।
अप्याशय, अप्याशयष्ट । ।

_______________________________________________________________
1. <अचिः कमाकता रर># । । PS_३,१.६२ । ।

_____काशिका_३,१.६२ःिः

अर्िाद्धातोिः परस्य च्प्लेिः कमाि्तरर त-िब्दे परतिः शचणादे षो भवशत ।


प्राप्त-शवभाषेयं ।
अकारर कर्िः स्वयं एव, अकृत कर्िः स्वयं एव ।
अलाशव केदारिः स्वयं एव, अलशवष्ट केदारिः स्वयं एव ।
अचिः इशत शकं ? अभेशद काष्ठं स्वयं एव ।
कमाकता रर इशत शकं ? अकारर कर्ो दे वदतेन । ।

_______________________________________________________________

1. <दु हश्च># । । PS_३,१.६३ । ।

_____काशिका_३,१.६३ःिः

दु ह प्रपूरणे , अस्मात्परस्य च्प्लेिः शचणादे िो भवत्यन्यतरस्यां ।


अदोशह गौिः स्वयं एव, अगुग्ध गौिः स्वयं एव ।
कमाकता रर इत्येव, अदोशह गौगोपालकेन । ।

_______________________________________________________________

1. <न रुििः># । । PS_३,१.६४ । ।

_____काशिका_३,१.६४ःिः
रुशिरावरणे , अस्मात्परस्य च्प्ले िः कमाि्तरर शचण् -आदे िो न भवशत ।
अन्ववारुद्ध गौिः स्वयं एव ।
कमाकता रर इत्येव, अन्ववारोशि गौिः गोपालकेन । ।

_______________________________________________________________

1. <तपोऽनुतापे च># । । PS_३,१.६५ । ।

_____काशिका_३,१.६५ःिः

न इशत वताते ।
तप सिापे, अस्मात्परस्य च्प्लेिः शचणादे िो न भवशत कमाकता रर अनुतापे च ।
अनुतापिः पश्चातपिः ।
तस्य ग्रहणं कमाकत्राथं, तत्र शह भावकमाणोरशप प्रशतषेिो भवशत ।
अतप्त तपस्तापसिः ।
अन्ववातप्त पापेन कमाणा । ।

_______________________________________________________________

[#१९१]

1. <शचण्भावकमाणोिः># । । PS_३,१.६६ । ।

_____काशिका_३,१.६६ःिः

िातोिः परस्य च्प्लेिः शचण् -आदे िो भवशत भावे कमाशण त-िब्दे परतिः ।
भावे तावत् -- अिाशय भवता ।
कमाशण खल्वशप -- अकारर कर्ो दे वदतेन ।
अहारर भारो यञदतेन ।
शचण् -ग्रहणं शवस्पष्ट-अथं । ।

_______________________________________________________________

1. <सावािातु के यक्># । । PS_३,१.६७ । ।

_____काशिका_३,१.६७ःिः

भावकमा-वाशचशन सावािातु के परतो ितोिः यक्प्रत्ययो भवशत ।


आस्यते भवता ।
िय्यते भवता ।
कमाशण -- शियते कर्िः ।
गम्यते ग्रामिः ।
ककारो गुणवृन्तद्ध-प्रशतषेि-अथा िः ।
यग्-शविाने कमाि्तय्ा-उपसङ्ख्यानं ।
शवप्रशतषेिान्तद्ध यकिः िपो वलीयस्त्वं ।
शियते कर्िः स्वयं एव ।
पच्यते ओदनिः स्वयं एव । ।

_______________________________________________________________

1. <कता रर िप्># । । PS_३,१.६८ । ।

_____काशिका_३,१.६८ःिः

कतृा -वाशचशन सावािातु के परतो िातोिः िप्प्प्रत्ययओ भवशत ।


पकारिः स्वराथा िः ।
िकारिः सावािातु क-सञ्ज्ञ-अथा िः ।
भवशत ।
पचशत । ।

_______________________________________________________________

1. <शदव्-आशदभ्यिः श्यन्># । । PS_३,१.६९ । ।

_____काशिका_३,१.६९ःिः

शदशवत्येवं आशदभ्यिः िातुभ्यिः श्यन्पत्यायो भवशत ।


िपोऽपवादिः ।
नकारिः स्वर-अथा िः ।
िकारिः सावािातु क-अथािः ।
दीव्शत ।
सीव्शत । ।

_______________________________________________________________

1. <वा भ्राि-भ्लाि-भ्रमु-िमु-क्लमु-त्रशस-त्रुशत-लषिः># । । PS_३,१.७० । ।

_____काशिका_३,१.७०ःिः

उभयत्र शवभाषेयं ।
र्ु भ्राशृ, दु भ्लाशृ दीप्तौ, भ्रमु अनवथथाने, भ्रमु चलने, द्वयोरशप ग्रहणम्, िमु पादशवक्षेपे,
क्लमु ग्लानौ, त्रसी उद्वे गे, त्रुर्ी छे दने, लष कािौ, एते भ्यो वा श्यन्प्रत्ययो भवशत ।
भ्राश्यते , भ्रािते ।
भ्लाश्यते , भ्लािते ।
भ्राम्यशत, भ्रमशत ।
िाम्यशत, िामशत ।
क्लाम्यशत, क्लामशत ।
त्रस्यशत, त्रसशत ।
त्र्युट्शत, त्रुर्शत ।
लष्यशत, लषशत । ।

_______________________________________________________________

1. <यसोऽनुपसगाा त्># । । PS_३,१.७१ । ।

_____काशिका_३,१.७१ःिः

यसु प्रयत्ने दै वाशदकिः ।


तस्माशित्यं श्यशन प्राप्तेऽनुपसगाा शद्वकल्प उच्यते ।
यसोऽनुपसगाा द्वा श्यन्प्रत्ययो भवशत ।
यस्यशत, यसशत ।
अनुपसगाा शतशत शकं ? आयस्यशत ।
प्रयस्यशत । ।

_______________________________________________________________

[#१९२]

1. <संयसश्च># । । PS_३,१.७२ । ।

_____काशिका_३,१.७२ःिः

सोपसगा-अथा आरम्भिः ।
सम्पूवाा च्च यसेिः वा श्यन्प्रत्ययो भवशत ।
संयस्यशत, संयसशत । ।
_______________________________________________________________

1. <स्व्-आशदभ्यिः श्ुिः># । । PS_३,१.७३ । ।

_____काशिका_३,१.७३ःिः

षूिशभषवे, इत्येवं आशदभ्यो िातु भ्यिः श्ुप्रत्ययो भवशत ।


िपोऽपवादिः ।
सुनोशत ।
शसनोशत । ।

_______________________________________________________________

1. <श्रुविः शृ च># । । PS_३,१.७४ । ।

_____काशिका_३,१.७४ःिः

श्रुविः श्ु-प्रत्ययो भवशत, तत्सं शनयोगेन श्रुविः शृ इत्ययं आदे िो भवशत ।


शृणोशत, शृणु तिः, ि् éण्वन्ति । ।

_______________________________________________________________

1. <अक्षोऽन्यतरस्याम्># । । PS_३,१.७५ । ।

_____काशिका_३,१.७५ःिः
अक्षू व्ाप्तौ ।
भौवाशदकिः ।
अस्मादन्यतरस्यां श्ु-प्रत्ययो भवशत ।
अक्ष्णोशत, अक्षशत । ।

_______________________________________________________________

1. <तनू-करणे तक्षिः># । । PS_३,१.७६ । ।

_____काशिका_३,१.७६ःिः

तक्षू त्वक्षू तनू-करणे , अस्मातनूकरणे वतामानातनतरस्यां श्ु-प्रत्ययो भवशत ।


अनेकाथा त्वाद्धातू नां शविे षण-उपादानं ।
तक्ष्णोशत काष्ठम्, तक्षशत काष्ठं ।
तनूकरणे इशत शकं ? संतक्षशत वान्तभिः । ।

_______________________________________________________________

1. <तु द्-आशदभ्यिः ििः># । । PS_३,१.७७ । ।

_____काशिका_३,१.७७ःिः

तु द व्थने इत्येवं आशदभ्यो िातु भ्यिः ि-प्रत्ययो भवशत ।


िपोऽपवादिः ।
िकारिः सावािातु कसञ्ज्ञ-अथा िः ।
तु दशत ।
नुदशत । ।
_______________________________________________________________

1. <रुदिः-आशदभ्यिः श्म्># । । PS_३,१.७८ । ।

_____काशिका_३,१.७८ःिः

रुशिरावरणे इत्येवं आशदभ्यो िातु भ्यिः श्ं प्रत्ययो भवशत ।


िपोऽपवादिः ।
मकारो दे िशवध्यथा िः ।
िकारिः श्ािलोपिः (*६,४.२३) इशत शविे षण-अथा िः ।
रुणन्तद्ध ।
शभनशत । ।

_______________________________________________________________

[#१९३]

1. <तन्-आशद-कृञ्ज्भ्यिः उिः># । । PS_३,१.७९ । ।

_____काशिका_३,१.७९ःिः

तनु शवस्तारे इत्येवं आशदभ्यो िातु भ्यिः कृिश्च उ-प्रत्ययो भवशत ।


िपोऽपवादिः ।
तनोशत ।
सनोशत ।
क्षणोशत ।
कृििः खल्वशप - करोशत ।
तनाशद-पाठादे व उ-प्रत्यये शसद्धे करोते रुपादानं शनयम-अथाम्, अन्यतन्-आशद-कायं मा
भूशतशत ।
तन्-आशदभ्यस्त-थासोिः (*२,४.७९) ।
इशत शवभाषा शसचो लु ि भवशत ।
अकृत ।
अकृथािः । ।

_______________________________________________________________

1. <शिन्तन्व-कृण्व्ोर च># । । PS_३,१.८० । ।

_____काशिका_३,१.८०ःिः

शहशव, शिशव शर्शव प्रीणन-अथाा िः, कृशव शहं साकरणयोिः, इत्येतयोिः िात्वोिः उ-प्रत्ययो भवशत,
अकारश्च अिादे ििः ।
शिनोशत ।
कृणोशत ।
अतो लोपस्य थथाशनवद्भावात्गुणो न भवशत । ।

_______________________________________________________________

1. <ि्य्-आशदभ्यिः श्ा># । । PS_३,१.८१ । ।

_____काशिका_३,१.८१ःिः

डु िीञ्ज्द्रव्शवशनमये इत्येवं आशदभ्यिः िातु भ्यिः श्ा प्रत्ययो भवशत ।


िपोऽपवादिः ।
िकारिः सावािातु क-सञ्ज्ञ-अथा िः ।
िीणाशत ।
प्रीणाशत । ।
_______________________________________________________________

1. <स्तम्भु-स्तुम्भु-स्कम्भु -स्कुम्भु-स्कुञ्ज्भ्यिः श्ुश्च># । । PS_३,१.८२ । ।

_____काशिका_३,१.८२ःिः

आद्याश्चत्वारो िातविः सौत्रािः, स्कुिाप्रवणे , एते भ्यिः श्ा प्रत्ययो भवशत, श्ुिः च ।
स्तभ्नाशत, स्तभ्नोशत ।
स्तुभ्नाशत, स्तुभ्नोशत ।
स्कभ्नाशत, स्कभ्नोशत ।
स्कुभ्नाशत, स्कुभ्नोशत ।
स्कुनाशत, स्कुनोशत ।
उशदत्त्व-प्रशतञानात्सौत्राणां अशप िातू नां सवाा थात्वं शवञायते , न+एतशद्वकरण-शवषयत्वं एव । ।

_______________________________________________________________

1. <हलिः श्िः िानज्ज्ञौ># । । PS_३,१.८३ । ।

_____काशिका_३,१.८३ःिः

हल उतरस्य श्ा-प्रत्ययस्य िनर्् -आदे िो भवशत हौ परतिः ।


मुषाण ।
पुषाण ।
हलिः इशत शकं ? िीणीशह ।
हौ इशत शकं ? मुष्णाशत ।
श्िः इशत थथाशन-शनदे ििः आदे ि-सम्प्रत्यय-अथा िः ।
इतरथा शह प्रत्यय-अिरं एव सवाशवषयं शवञायेत । ।
_______________________________________________________________

[#१९४]

1. <छन्दशस िायर्शप># । । PS_३,१.८४ । ।

_____काशिका_३,१.८४ःिः

छन्दशस शवषये श्िः िायचादे िो भवशत, िानर्शप ।


गृभाय शर्ह्वया मिु ।
िानचिः खल्वशप - बिान दे व सशवतिः । ।

_______________________________________________________________

1. <व्त्ययो बहुलम्># । । PS_३,१.८५ । ।

_____काशिका_३,१.८५ःिः

यथायथं शवकरणािः िबादयो शवशहतािः, ते षां छन्दशस शवषये बहुलं व्त्ययो भवशत ।
व्शतगमनं व्त्ययिः, व्शतहारिः ।
शवषयािरे शविानम्, क्वशचद्द्शवशवकरणता, क्वशचन्तत्िशवकरणता च ।
आण्डा िु ष्णस्य भेदशत ।
शभनशत इशत प्राप्ते ।
ताशश्चिौ न मरन्ति ।
न शम्रयिे इशत प्राप्ते ।
शद्वशवकरणता - इन्द्रो वस्तेन नेषतु ।
नयतु इशत प्राप्ते ।
शत्रशवकरणता - इन्द्रेण युर्ा तरुषेम वृत्रं ।
तीयास्म इशत प्राप्ते ।
बहुल-ग्रहणं सवाशवशि-व्शभचार-अथं ।
सुन्तप्तङुपग्रशलङ्गनरणां कालहलच्प्स्वरकतृायङां च ।
व्त्ययशमच्छशत िास्त्रकृदे षां सोऽशप च शसध्यशत बहुलकेन । ।

_______________________________________________________________

1. <शलङ्याशिष्यङ् ># । । PS_३,१.८६ । ।

_____काशिका_३,१.८६ःिः

आशिशष शवषये यो शलङ्तन्तस्मन्परतिः छन्दशस शवषये अङ्प्रत्ययो भवशत ।


िपोऽपवादिः ।
छन्दस्यु भयथा (*३,४.११७) इशत शलङिः सावािातुक-सञ्ज्ञाप्यन्तस्त ।
थथागागशमवशचशवशदिशकरुहयिः प्रयोर्नं ।
थथा - उपथथेषं वृषभं तु शग्रयाणां ।
गा - सत्यं उपगेषं ।
गशम - गृहं गमेम ।
वशच - मन्त्रं वोचेमािये ।
शवशद - शवदे यमेनां मनशस प्रशवष्टां ।
िशक - व्रतं चररष्याशम तच्छकेयं ।
रुशह - स्वगं लोकं आरुहे यं ।
दृिे रग्वक्तव्िः ।
शपतरं दृिेयं मातरं च । ।

_______________________________________________________________

[#१९५]
1. <कमावत्कमाणा तु ल्यशियिः># । । PS_३,१.८७ । ।

_____काशिका_३,१.८७ःिः

कमाशण शिया कमा, कमाथथया शियया तु ल्यशियिः कताा कमावद्भवशत ।


यन्तस्मन्कमाशण कतृाभूतेऽशप तद्वन्तत्क्रया लक्ष्यते यथा कमाशण, स कताा कमावद्भवशत ।
कमाा श्रयाशण कायाा शण प्रशतपद्यते ।
कता रर िप्(*३,१.६८) इशत कतृा -ग्रहणं इह अनुवृतं प्रथमया शवपररणम्यते ।
यगात्मनेपदशचन्तण्चण्वद्भावािः प्रयोर्नं ।
शभद्यते काष्ठं स्वयं एव ।
अभेशद काष्ठं स्वयं एव ।
काररष्यते कर्िः स्वयं एव ।
वत्करणं स्वाश्रयं अशप यथा स्यात् , शभद्यते कुसूलेन इशत ।
अकमाकाणां भावे लिः शसद्धो भवशत ।
शलङ्य्-आशि-ष्यङ्(*३,१.८६) इशत शद्वलकारको शनदे ििः ।
तत्र लानुवृतेलाा िस्य कताा कमावद्भवशत इशत कुसूलाद्द्शवतीया न भवशत ।
कमाणा इशत शकं ? करण-अशिकरण-अभ्यां तु ल्यशियस्य मा भूथ् ।
सार्ध्वशसन्तश्छनशत ।
सािु थथाली पचशत ।
िात्व्-अशिकारात्समाने िातौ कमावद् -भाविः ।
इह न भवशत, पचत्योदनं दे वदतिः, राध्यन्त्योदनं स्वयं एव इशत ।
कमाथथभावकानां कमाथथशियाणां च कताा कमावद्भवशत, न कतृा थथाभावकानां न वा
कतृा थथ-शियाणां ।
कमाथथिः पचते भाा विः कमाथथा च शभदे िः शिया ।
मासाशसभाविः कतृा थथिः कतृा थथा च गमेिः शिया । ।

_______________________________________________________________

1. <तपस्तपिः-कमाकस्य+एव># । । PS_३,१.८८ । ।
_____काशिका_३,१.८८ःिः

तप सिापे, अस्य कताा कमावद्भावशत, स च तपिः-कमाकस्य+एव न अन्यकमाकस्य ।


शियाभेदाशद्वध्य्-अथं एतथ् ।
उपवासादीशन तपां शस तापसं तपन्ति ।
दु िःखयन्ति इत्यथा िः ।
स तापसस्त्वगन्तथथभूतिः स्वगाा य तपस्तप्यते ।
अर्ा यशत इत्यथा िः ।
पूवेण अप्राप्तिः कमावद्भावो शविीयते ।
तप्यते तपस्तापसिः ।
अतप्त तपस्तापसिः ।
तपिःकमाकस्य+एव इशत शकं ? उतपशत सुवणं सुवणा कारिः । ।

_______________________________________________________________

1. <न दु ह-स्नु -नमां यक्-शचणौ># । । PS_३,१.८९ । ।

_____काशिका_३,१.८९ःिः

दु ह सनु नं इत्येतेषं कमाकता रर यक्-शचणौ कमावद्भाव-अपशदष्टौ न भवतिः ।


दु हेरनेन यक्प्रशतशषध्यते ।
शचण्तु दु हश्च (*३,१.६३) इशत पूवं एव शवभाशषतिः ।
दु ग्धे गौिः स्वयं एव ।
अदु ग्ध गौिः स्वयं एव ।
अदोशह गौिः स्वयं एव ।
प्रस्नु ते गौिः स्वयं एव ।
प्रास्नोष्ट गौिः स्वयं एव ।
नमते दण्डिः स्वयं एव ।
अनंस्त दण्डिः स्वयं एव ।
यक्-शचणोिः प्रशतषेिे शणश्रन्तन्थग्रन्तन्थब्रूि्. आत्मनेपदाकमाकाणां उपसङ्ख्यानं ।
कारयशत कर्ं दे वदतिः ।
कारयते कर्िः स्वयं एव ।
अचीकरत्कर्ं दे वदतिः ।
अचीकरत कर्िः स्वयं एव ।
उत्पुच्छयते गां गोपिः ।
उत्पुच्छयते गौिः स्वयं एव ।
उदपुपुच्छत गौिः स्वयं एव ।
श्रथ्नाशत ग्रन्थं दे वदतिः ।
श्रथ्नीते ग्रन्थिः स्वयं एव ।
अश्रन्तन्थष्ट ग्रन्थिः स्वयं एव ।
ग्रथ्नाशत श्लोकं दे वदतिः ।
ग्रथ्नीते श्लोकिः स्वयं एव ।

[#१९६]

अग्रन्तन्थष्ट श्लोकिः स्वयं एव ।


ब्रवीशत श्लोकं दे वदतिः ।
ब्रूते श्लोकिः स्वयं एव ।
अवोचत्श्लोकं दे वदतिः ।
अवोचत श्लोकिः स्वयं एव ।
आत्मनेपद-शविानेऽकमाकाणां - आहन्ति माणवकं दे वदतिः ।
आहते माणवकिः स्वयं एव ।
आवशिष्ट मानवकिः स्वयं एव, आहत इशत वा ।
शवकुवाते सैन्धवािः स्वयं एव ।
व्कृषत सैन्धविः स्वयं एव । ।

_______________________________________________________________

1. <कुशष-रर्ोिः प्राचां श्यन्परस्मैपदं च># । । PS_३,१.९० । ।

_____काशिका_३,१.९०ःिः

कुष शनष्कषे, रञ्ज रागे, अनयोिाा त्वोिः कमाकता रर प्राचां आचायाा णां मते न श्यन्प्रत्ययो भवशत,
परस्मैपदं च ।
यग्-आत्मनेपदयोरपवादौ ।
कुष्यशत पादिः स्वयं एव ।
रज्यशत वस्त्रं स्वयं एव ।
प्राचां ग्रहणं शवकल्प-अथं ।
कुष्यते ।
रज्यते ।
व्वन्तथथत-शवभाषा च+इयं ।
ते न शलर्् -शलङोिः स्याशद-शवषये च न भवतिः ।
चुकुषे पादिः स्वयं एव ।
ररञ्जे वस्त्रं स्वयं एव ।
कोशषषीष्ट पादिः स्वयं एव ।
रङ्क्षीष्ट वस्त्रं स्वयं एव ।
कोशषष्यते पादिः स्वयं एव ।
रङ्क्ष्यते वस्त्रं स्वयं एव ।
अकोशष पादिः स्वयं एव ।
अरशञ्ज वस्त्रं स्वयं एव । ।

_______________________________________________________________

1. <िातोिः># । । PS_३,१.९१ । ।

_____काशिका_३,१.९१ःिः

िातोिः इत्ययं अशिकारो वेशदतवयिः ।


आतृ तीयाध्याय-पररसमाप्तेिः यशदत ऊर्ध्वं अनुिशमष्यामो िातोिः इत्येवं तद्वे शदतव्ं ।
वक्ष्यशत - तव्त्-तव्-अनीयरिः (*३,१.९६) इशत ।
कता व्ं ।
करणीयं ।
िातु -ग्रहनं अनकथा कं यङ्-शविौ िात्व्-अशिकाराथ् ।
कृदु पपद-सञ-अथं तशहा , अन्तस्मन्धात्व्-अशिकारे ते यथा स्यातां , पूवात्र मा भूतां इशत ।
आिािातु क-सञ्ज्ञ-अथं च शद्वतीयं िातु -ग्रहणं कता व्ं ।
िातोिः इत्येवं शवशहतस्य यथा स्याथ् ।
इह मा भूत्, लू भ्याम्, लू शभिः इशत । ।

_______________________________________________________________

1. <तत्र+उपपदं सप्तमीथथम्># । । PS_३,१.९२ । ।

_____काशिका_३,१.९२ःिः

तत्र+एतन्तस्मन्धात्व्-अशिकारे तृ तीये यत्सप्तमी-शनशदा ष्टं तदु पपद-सञ्ज्ञं भवशत ।


वक्ष्यशत - कमाण्य्-अण् (*३,२.१) ।
कुम्भकारिः ।
थथ-ग्रहणं सूत्रेषु सप्तमी-शनदे ि-प्रशतपत्त्य् -अथं ।
इतरथा शह सप्तमी श्रूयते यत्र तत्र+एव स्यात् , स्तम्बेरमिः, कणे र्पिः इशत ।
यत्र वा सप्तमी-श्रुशतरन्तस्त सप्तम्यां र्नेडािः (*३,२.९७) इशत, उपसरर्िः, मन्भ्दुरर्िः इशत ।
थथ-ग्रहणातु सवात्र भवशत ।
गुरुसञ्ज्ञा-करणं अन्वथासञ्ज्ञा-शवञाने सशत समथा -पररभाषाव्ापार-अथं ।
पष्य कुम्भं , करोशत कर्ं इशत प्रत्ययो न भवशत ।
उपपद-प्रदे िािः - उपपदं अशतङ्(*२,२.१९) इत्येवं आदयिः । ।

_______________________________________________________________

[#१९७]

1. <कृदशतङ्># । । PS_३,१.९३ । ।

_____काशिका_३,१.९३ःिः

अन्तस्मन्धात्व्-अशिकारे शतङ्-वशर्ातिः प्रत्ययिः कृत्-सञको भवशत ।


कता व्ं ।
करणीयं ।
अशतङ इशत शकं ? चीयाथ् ।
स्तूयाथ् ।
कृत्प्रदे िािः -- कृत् -तन्तद्धत-समासश्च (*१,२.४६) इत्येवं आदयिः । ।

_______________________________________________________________

1. <वाऽसरूपोऽन्तस्त्रयाम्># । । PS_३,१.९४ । ।

_____काशिका_३,१.९४ःिः

अन्तस्मन्धात्व्-अशिकारे ऽस्मानरूपिः प्रत्ययोऽपवादो वा बािको भवशत थत्र्यशिकार-शवशहत-


प्रत्ययं वर्ा शयत्वा ।
ण्वुल्-तृ चौ (*३,१.१३३) उत्सगछ, इगुपि-ञा-शप्र-इशकरिः किः (*३,१.१३५) इत्यपवादिः, तद् -
शवषये ण्वुल्-तृ चौ (*३,१.१३३) अशप भवतिः ।
शवक्षेपकिः, शवक्षेप्ता, शवशक्षपिः ।
असरूप इशत शकं ? कमाण्य्-अण्(*३,२.१) इत्युत्सगािः, आतोऽनुपसगे किः (*३,२.३)
इत्यपवादिः, सशनत्यं बािको भवशत ।
गोदिः ।
कम्बलदिः ।
न अमुबन्ध-कृतं असारूप्यं ।
अन्तस्त्रयां इशत शकं ? न्तस्त्रयां शकतन्(*३,३.९४) इत्युत्सगािः, अ प्रत्ययात् (*३,३.१०२) इत्यपवदिः,
स बािक एव भवशत ।
शचकीषाा शर्हीषाा । ।

_______________________________________________________________

1. <कृत्यािः प्रग्ण्ण्वुलिः># । । PS_३,१.९५ । ।


_____काशिका_३,१.९५ःिः

ण्वुल्-तृ चौ (*३,१.१३३) इशत वक्ष्यशत ।


प्रागेतस्माण्ण्वुल्संिब्दनाद्याशनत ऊर्ध्वं अनुिशमष्यामिः, कृत्य-सञ्जकस्ते वेशदतव्ािः ।
तत्र+एव+उदाहररस्यामिः ।
कृत्य-प्रदे ििः - कृत्यैरशिक-आथा -वचने (*२,१.३३), कृत्यानां कता रर वा (*२,३.७१) इत्येवं
आदयिः । ।

_______________________________________________________________

1. <तव्त् -तव्-अनीयरिः># । । PS_३,१.९६ । ।

_____काशिका_३,१.९६ःिः

िातोिः (*३,१.९१) इशत वता ते ।


िातोिः तव्त् , तव्, अनीयररत्येते प्रयया भवन्ति ।
तकाररे फौ स्वराथछ ।
कता व्ं ।
कता व्ं ।
कणीयं ।
वसेस्तव्त्कता रर शणच्च ।
वास्तव्िः ।
केशलमर उपसङ्ख्यानं ।
पचेशलमािः माषािः ।
शभदे शलमाशन काष्ठाशन ।
कमाकता रर च अयं इष्यते । ।

_______________________________________________________________
[#१९८]

1. <अचो यत् ># । । PS_३,१.९७ । ।

_____काशिका_३,१.९७ःिः

अर्िाद्धातोिः यत्प्रत्ययो भवशत ।


तकारो यतोऽनाविः (*६,१.२१३) इशत स्वराथा िः ।
गेयं ।
पेयं ।
चेयं ।
र्े यं ।
अर्् -ग्रहणं शकं यावता हलिाण्ण्यतं वक्ष्यशत ? अर्िभूत-पूवाा दशप यथा स्यात् , शदत्स्यम्,
शित्स्यं ।
तशकिशसचशतयशतर्नीनां उपसङ्ख्यानं तशक -- तक्यं ।
िशस -- िस्यं ।
चशत -- चत्यं ।
यशत -- यत्यं ।
र्शन -- र्न्यं ।
हनो वा वि च ।
वध्यम्, र्ात्यं । ।

_______________________________________________________________

1. <पोरद् -उपिात् ># । । PS_३,१.९८ । ।

_____काशिका_३,१.९८ःिः

पवगा-अिाद्धातोिः अकारोपिात्यत्प्रययो भवशत ।


ण्यतोऽपवादिः ।
िप्- िप्यं ।
लभ - लभ्यं ।
पोिः इशत शकं ? पाक्यं ।
वाक्यं ।
अदु पिाशतशत शकं ? कोप्यं ।
गोप्यं ।
तपरकरणं तत्काल-अथं ।
आप्यं । ।

_______________________________________________________________

1. <िशक-सहोश्च># । । PS_३,१.९९ । ।

_____काशिका_३,१.९९ःिः

िकृिक्तौ, षह मषाणे, अनयोिाा त्वोिः यत्प्रययो भवशत ।


िक्यं ।
सह्यं । ।

_______________________________________________________________

1. <गद-मद-चर-यमश्च अनुपसगे># । । PS_३,१.१०० । ।

_____काशिका_३,१.१००ःिः

गद व्क्तायां वाशच, मदी हषे, चर गशतभक्षणयोिः, यम उपरमे, एतेभ्यश्च अनुपसगेभ्यो


यत्प्रत्ययो भवशत ।
गद्यं ।
मद्यं ।
चयं ।
यम्यं ।
अनुपसगे इशत शकं ? प्रगाद्यं ।
प्रमाद्यं ।
यमेिः पूवेण+एव शसद्धे अनुपसगा-शनयम-अथं वचनं ।
चरे राशङ चागुरौ ।
आचयो दे ििः ।
अगुरौ इशत शकं ? आचाया उपनेता । ।

_______________________________________________________________

[#१९९]

1. <अवद्य-पण्य-वयाा गह्या-पशणतव्-अशनरोिेषु># । । PS_३,१.१०१ । ।

_____काशिका_३,१.१०१ःिः

अवद्य पण्य वयाा इत्येते िब्दा शनपात्यिे गह्या पशणतव् अशनरोि इत्येतेष्वथे षु यथा-सङ्ख्यं

अवध्यं इशत शनपात्यते गह्यं चेतद्भवशत ।
अवद्यं पापं ।
अनुद्यं अन्यथ् ।
वदिः सुशप क्यप्प्च (*३,१.१०६) ।
पण्यं इशत शनपात्यते , पशणतव्ं चेतद्भवशत ।
पण्यिः कम्बलिः ।
पण्या गौिः ।
पाण्यं अन्यथ् ।
वयाा इशत न्तस्त्रयां शनपात्यते , अशनरोिश्चेद्भवशत ।
अशनरोिोऽप्रशतबन्धिः ।
िते न वयाा ।
सहस्रेण वयाा ।
वृत्या अन्या ।
स्त्रीशलङ्ग-शनदे ििः शकं अथा िः ? वायाा ऋन्तत्वर्िः । ।

_______________________________________________________________

1. <वह्यं करणम्># । । PS_३,१.१०२ । ।

_____काशिका_३,१.१०२ःिः

वहे िाा तोिः करणे यत्प्रत्ययो शनपात्यते ।


वहत्यनेन इशत वह्यं िकर्ं ।
करणे इशत शकं ? वाह्यं अन्यत् । ।

_______________________________________________________________

1. <अयािः स्वशम-वैश्ययोिः># । । PS_३,१.१०३ । ।

_____काशिका_३,१.१०३ःिः

ऋ गतौ, अस्माण्ण्यशत प्राप्ते स्वाशम-वैश्ययोिः अशभिेययोिः यत्प्रत्ययो शनपत्यते ।


अयािः स्वामी ।
अयो वैश्यिः ।
यतोऽनाविः (*६,१.२१३) इत्याद्य्-उदातत्वे प्राप्ते - स्वाशमन्यिोदातत्वं च वक्तव्ं ।
स्वाशम-वैश्ययोिः इशत शकं ? आयो ब्राह्मणिः । ।

_______________________________________________________________

1. <उपसयाा काल्या प्रर्ने># । । PS_३,१.१०४ । ।


_____काशिका_३,१.१०४ःिः

उपसयाा इशत शनपात्यते काल्या चेत्प्रर्ने भवशत ।


उपपूवाा त्सते िः यत्प्रत्ययिः ।
प्रप्तकाला काल्या ।
प्रर्निः प्रर्ननं, प्रथमगभा-ग्रहणं ।
गभा-ग्रहणे प्रप्तकाला ।
उपसयाा गौिः ।
उपसयाा वडवा ।
काल्या प्रर्ने इशत शकं ? उपसायाा िरशद मिुरा । ।

_______________________________________________________________

1. <अर्यं सङ्गतम्># । । PS_३,१.१०५ । ।

_____काशिका_३,१.१०५ःिः

अर्यं इशत शनपात्यते , सङ्गतं चेद्भवशत ।


र्ीयातेिः नञ्ज्पूवाा त्सङ्गते सङ्गमने कता रर यत्प्रययो शनपात्यते ।
न र्ीयाशत इशत अर्यं ।
अर्यं आया-सङ्गतं ।
अर्यं नोऽस्तु सङ्गतं ।
सङ्गतं इशत शकं ? अर्ररता कम्बलिः । ।

_______________________________________________________________

[#२००]

1. <वदिः सुशप क्यप्प्च># । । PS_३,१.१०६ । ।


_____काशिका_३,१.१०६ःिः

अनुपसगे इशत वताते ।


वदे िाा तोिः सुबिोिः उपपदे अनुपसगे क्यप्प्प्रत्ययो भवशत, चकाराद्यत्च ।
ब्रह्मोद्यम्, ब्रह्मवद्यं ।
सत्योद्यम्, सत्यवद्यं ।
सुशप इशत शकं ? वाद्यं ।
अनुपसगे इत्येव, प्रवाद्यं । ।

_______________________________________________________________

1. <भुवो भावे># । । PS_३,१.१०७ । ।

_____काशिका_३,१.१०७ःिः

सुप्यनुपसगे इत्यनुवताते ।
भवते िाातोिः सुबिे उपपदे ऽनुपसगे भावे क्यप्प्प्रत्ययो भवशत ।
यतु न अनुवताते ।
ब्रह्म-भूयं गतिः ब्रहं त्वं गतिः ।
दे व-भूयं, दे वत्वं गतिः ।
भाव-ग्रहणं उतर-अथं ।
सुशप इत्येव, भव्ं ।
अनुपसगे इत्येव, प्रभव्ं । ।

_______________________________________________________________

1. <हनस्त च># । । PS_३,१.१०८ । ।


_____काशिका_३,१.१०८ःिः

सुप्यनुपसगे इशत वता ते, भावे इशत च ।


हिेिाा तोिः सुबि उपपदे ऽनुपसगे भावे क्यप्प्प्रत्ययो भवशत, तकारश्चािादे ििः ।
ब्रहमहत्या ।
अश्वहत्या ।
सुशप इत्येव, र्ातिः ।
ण्यतु भावे न भव्त्त्यनशभिानाथ् ।
अनुपसगे इत्येव, प्रर्ातो वता ते । ।

_______________________________________________________________

1. <एशत-स्तु-िास्-वृ-दृ-र्ुषिः क्यप्># । । PS_३,१.१०९ । ।

_____काशिका_३,१.१०९ःिः

सुप्यनुपसगे भावे इशत शनवृतं ।


सामान्ये न शविानमे तथ् ।
एशत स्तु िास्वृ दृ र्ु शषत्येतेभ्यिः क्यप्प्प्रत्ययो भवशत ।
इत्यिः ।
स्तुत्यिः ।
शिष्यिः ।
वृत्यिः ।
आदृत्यिः ।
र्ु ष्यिः ।
क्यशपशत वता माने पुनिः क्यब्-ग्रहणं बािक-बािन-अथं ।
ओरावश्यके (*३,१.१२५) इशत ण्यतं बाशित्वा क्यबेव भवशत ।
अवश्व्स्तुत्यिः ।
वृ-ग्रहणे वृिो ग्रहणं इष्यते , न वृङिः ।
वायाा िः ऋन्तत्वर्िः ।
िं शसदु शहगुशहभ्यो वेशत वक्तव्ं ।
िस्यम्, िंस्यं ।
दु ह्यम्, दोह्यं , गुह्यम्, गोह्यं ।
आङ्-पूवाा दञ्जेिः सञ्ज्ञायां उपसङ्ख्यानं ।
आज्यं र्ृतं ।
कथं उपेयं ? एिः एतद्रूपं, न इणिः । ।

_______________________________________________________________

[#२०१]

1. <ऋदु पिाच्च अकृशप-चृतेिः># । । PS_३,१.११० । ।

_____काशिका_३,१.११०ःिः

ऋकार-उपिाच्च िातोिः क्यप्प्प्रत्ययो भवशत कृशप-चृती वर्ा शयत्वा ।


वृतु - वृत्यं ।
वृिु - वृध्यं अकृशप-चृतेिः इशत शकं ? कल्प्प्यं ।
चत्यं ।
तपरकरणं शकं ? क्éत संिब्दने ।
ण्यदे व भवशत कीत्यं ।
पाणौ सृर्ेण्याद्वक्तव्िः ।
पाशणसग्याा रज्जुिः ।
समवपूवाा च्च ।
समवसग्याा । ।

_______________________________________________________________

1. <ई च खनिः># । । PS_३,१.१११ । ।


_____काशिका_३,१.१११ःिः

खनेिाा तोिः क्यप्प्प्रत्ययो भवशत, ईकारश्च अिादे ििः ।


खेयं ।
दीर्ा-शनदे ििः प्रश्लेष-अथा िः ।
तत्र शद्वतीय इकारो ये शवभाषा (*६,४.४३) इशत आत्त्वबािनाथा िः । ।

_______________________________________________________________

1. <भृिोऽसञ्ज्ञायाम्># । । PS_३,१.११२ । ।

_____काशिका_३,१.११२ःिः

भृिो ितोिः असञ्ज्ञायां शवषये क्यप्प्प्रययो भवशत ।


भृत्यािः कमाकरािः ।
भता व्ािः इत्यथा िः ।
असञ्ज्ञायां इशत शकं ? भायो नाम क्षशत्रयिः ।
सम्पूवाा शद्वभाषा ।
सम्भृ त्यािः, सम्भायाा िः ।
सञ्ज्ञायां पुंशस दृष्टत्वाि ते भायाा प्रशसध्यशत ।
न्तस्त्रयां भाव-अशिकारोऽन्तस्त ते न भाया प्रशसध्यशत । ।

_______________________________________________________________

1. <मृर्ेशवाभाषा># । । PS_३,१.११३ । ।

_____काशिका_३,१.११३ःिः
मृर्ेिाा तोिः शवभाषा क्यप्प्प्रत्ययो भवशत ।
ऋद् -उपित्वात्प्राप्त-शवभाषेयं ।
पररमृज्यिः, पररमाग्यािः । ।

_______________________________________________________________

[#२०२]

1. <रार्सूय-सूया-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्र्थ्ािः># । । PS_३,१.११४ । ।

_____काशिका_३,१.११४ःिः

रार्सुय सुया मृषोद्य रुच्य कुप्य कृष्टपच्य अव्र्थ् इत्येते िब्दािः क्यशप शनपात्यिे ।
राञा सोतव्िः, रार्ा वा इह सूयते रार्सूयिः ितु िः ।
सूसशता भ्यां क्यप्, सते रुत्वं, सुबते वाा रुडागमिः ।
सरशत सुवशत व सूयािः ।
मृषापूवास्य वदते िः पक्षे यशत प्राप्ते शनत्यं क्यशिपात्यते ।
मृषा-पूवास्य मृषोद्यं ।
रोचते ऽसौ रुच्यिः ।
कता रर क्यप् ।
गुपेरादे िः क्त्वं च सञायां ।
कुप्यं ।
गोप्यं अन्यथ् ।
कृष्टे पच्यिे कृष्टप्प्च्यािः ।
कमाकता रर शनपातनं ।
न व्थते अव्र्थ्िः । ।

_______________________________________________________________
1. <शभद्य-उद्ध्यौ नदे ># । । PS_३,१.११५ । ।

_____काशिका_३,१.११५ःिः

शभदे रुज्झेश्च क्यशिपात्यते नदे ऽशभिेये ।


उज्झेिात्त्वं च ।
शभनशत कूलं शभद्यिः ।
उज्झशत उदकं उद्ध्यिः ।
नदे इशत शकं ? भेता ।
उन्तज्झता । ।

_______________________________________________________________

1. <पुष्य-शसद्ध्यौ नक्षत्रे># । । PS_३,१.११६ । ।

_____काशिका_३,१.११६ःिः

पुषेिः शसिेश्च अशिकरणे क्यशिपात्यते नक्षत्रे अशभिेये ।


पुष्यन्ति अन्तस्मिथाा िः इशत पुष्यिः ।
शसध्यन्ति अन्तस्मशिशत शसद्ध्यिः ।
नक्षत्रे इशत शकं ? पोषणं ।
सेिनं । ।

_______________________________________________________________

1. <शवपूय-शवनीय-शर्त्या मुङ्र्-कल्क-हशलषु># । । PS_३,१.११७ । ।

_____काशिका_३,१.११७ःिः
शनपूय शवनीय शर्त्य इत्येते िब्दा शनपात्यिे यथा-सङ्ख्यं मुञ्ज कल्क हशल इत्येतेषु अथे षु
वोध्येषु ।
शवपूवाा त्पवते नायते श्च तथा र्यते याशत प्राप्ते कमाशण क्यशिपात्यते ।
शवपूयो मुञ्जिः ।
शवपाव्ं अन्यथ् ।
शवनीयिः क्ल्ल्किः ।
शवनेयं अन्यथ् ।
शर्त्यो हशलिः ।
र्े यं अन्यत् । ।

_______________________________________________________________

1. <प्रत्य्-अशपभ्यां ग्रहे श्छन्दशस># । । PS_३,१.११८ । ।

_____काशिका_३,१.११८ःिः

प्रशत अशप इत्येवं पूवाा द्ग्रहे िः क्यप्प्प्रत्ययो भवशत छन्दशस शवषये ।


मतस्य न प्रशतग्रृह्यं ।
तस्माि अशपगृह्यं ।
छन्दशस इशत शकं ? प्रशतग्राह्यं ।
अशपग्राह्यं । ।

_______________________________________________________________

[#२०३]

1. <पद-अस्वैरर-बाह्या-पक्ष्येषु च># । । PS_३,१.११९ । ।


_____काशिका_३,१.११९ःिः

पदे अस्वैररशण बाह्यायां पक्ष्ये चथे ग्रहे िाा तोिः क्यप्प्प्रत्ययो भवशत ।
पदे तावत् -- प्रगृह्यं पदम्, यस्य प्रगृह्य-सञ्ज्ञा शवशहता ।
अवगृह्यं पदम्, यस्य अवग्रहिः शियते ।
अस्वैरी परतन्त्रिः ।
गृह्यका इमे ।
गृहीतका इत्यथा िः ।
बाह्यायं -- ग्राम-गृह्या सेना ।
नगर-गृह्या सेना ।
ग्राम.-नगर-अभ्यां बशहर् -भूता इत्यथा िः ।
स्त्रीशलङ्गिः शनदे िादन्यत्र न भवशत ।
पक्षे भविः पक्ष्यिः ।
वासुदेव-गृह्यािः ।
अर्ुा न-गृह्यािः ।
तत्पक्षाशश्रतािः इत्यथा िः । ।

_______________________________________________________________

1. <शवभाषा कृ-वृषोिः># । । PS_३,१.१२० । ।

_____काशिका_३,१.१२०ःिः

कृिो वृषश्च शवभाषा क्यप्प्प्रत्ययो भवशत ।


करोते ण्याशत प्राप्ते वषातेिः ऋदु पित्वाशत्नत्ये क्यशप प्राप्ते शवभाषाभ्याते ।
कृत्यम्, कायं ।
वृष्यम्, वष्यं । ।
_______________________________________________________________

1. <युग्यं च पत्रे># । । PS_३,१.१२१ । ।

_____काशिका_३,१.१२१ःिः

युग्यं इशत शनपात्यते पत्रं चेतद्भवशत ।


पतत्यनेन इत्पत्रं वाहनं उच्यते ।
युग्यो गौिः ।
युग्योऽश्विः ।
युग्यो हस्ती ।
युर्ेिः क्यप्प्कुत्वं च शनपात्यते ।
पत्रे इशत शकं ? योग्यं अन्यत् । ।

_______________________________________________________________

1. <अमावस्यद् -अन्यतरस्याम्># । । PS_३,१.१२२ । ।

_____काशिका_३,१.१२२ःिः

अमा-िब्दिः सहाथे वताते ।


तन्तस्मिुपपदे वसेिाा तोिः काले ऽशिकरणे ण्यत्प्रत्ययो भवशत, तत्र अन्यतरस्यां वृद्ध्यभावो
शनपात्यते ।
सह वसतोऽन्तस्मन्काले सूयाा चन्द्रमसौ इशत अमावास्य, अमावस्या ।
एकदे िशवकृतस्य अनन्यत्वादमावास्याया वा (*४,३.३०) इत्यत्र अमावस्या-िब्दस्य अशप
ग्रहणं भवशत ।
अमावसोरहं ण्यतोशनापातयाम्यवृन्तद्धतां ।
तथैकवृशतता तयोिः स्वरश्च मे प्रशसध्यशत । ।
_______________________________________________________________

1. <छन्दशस शनष्टक्या-दे वहूय-प्रणीय-उिीय-उन्तच्छष्य-मया-स्तया-र्ध्वया-खन्य-खान्य-


दे वयज्या-आपृच्प्य-प्रशतषीव्-ब्रह्मवाद्य-भाव्-स्ताव्-उपचाय्यपृडाशन># । ।
PS_३,१.१२३ । ।

_____काशिका_३,१.१२३ःिः

शनष्टक्या-आदयिः िब्दाश्छन्दशस शवषये शनपात्यिे ।


यशदह लक्षणे न अनुपपिं तत्सवं शनपातनान्तत्सद्धं ।
शनष्टक्यािः इशत कृती छे दने इत्यस्माशिस्पूवाा त्क्यशप प्राप्ते ण्यत् , आद्यि-शवपयायश्च, शनसश्च
षत्वं शनपात्यते ।
शनष्टक्यं शचन्वीत पिु कामिः ।
दे विब्दे उपपदे ह्वयतेर्ुाहोते वाा क्यप्, दीर्ास्तुगभावश्च ।
दे व-हूयिः ।
प्रपूवाा दुत्पूवाा च्च नयते िः क्यप् ।

[#२०४]

प्रणीयिः ।
उिीयिः ।
उत्पूवाा न्तच्छषेिः क्यप् ।
उन्तच्छष्यिः ।
मृङ्प्राणत्यागे, स्तृिाच्छन्दने, र्ध्वृ हूच्छा ने, एते भ्यो यत्प्रत्ययिः ।
मयािः ।
स्तयाा ।
न्तस्त्रयां एव शनपातनं ।
र्ध्वयािः ।
खनेयाथ् ।
खन्या ।
एतस्मादे व ण्यथ् ।
खान्यिः ।
दे विब्दे उपपदे यर्ेयाथ् ।
दे वयज्या ।
स्त्रीशलङ्ग-शनपातनं ।
आङ्पूवाा त्पृच्छेिः क्यप् ।
आपृच्प्यिः ।
प्रशतपूवात्सीव्ते िः क्यप्प्षत्वं च ।
प्रशतषीव्िः ।
ब्रह्मण्युपपदे वदे ण्याथ् ।
ब्रहमवाद्यं ।
भवते िः स्तौते श्च ण्यत् , आवदे िश्च भवशत ।
भाव्ं ।
स्ताव्िः ।
उपपूवास्य शचनोते िः ण्यदायादे िौ ।
उपचाय्यपृडं ।
पृडे चोतरपदे शनपातनमेतथ् ।
शहरण्य इशत वक्तव्ं ।
शहरण्यादन्यत्र उपचेयपृडं एव ।
शनष्टक्ये व्त्ययं शवद्याशिसिः षत्वं शनपातनाथ् ।
ण्यदायादे ि इत्येतावुपचाय्ये शनपाततौ । ।
ण्यदे कस्माच्चतुर्घ्ािः क्यप्प्चतु भ्याश्च यतो शवशििः ।
ण्यदे कस्माद्य-िब्दश्च द्वौ क्यपौ ण्यशद्वशिश्चतु िः । ।

_______________________________________________________________

1. <ऋ-हलोण्यात्># । । PS_३,१.१२४ । ।

_____काशिका_३,१.१२४ःिः

पञ्चम्य्-अथे षष्ठी ।
ऋवणा -अिाद्धातोहा लिाच्च ण्यत्प्रत्ययो भवशत ।
कायं ।
हायं ।
िायं वाक्यं ।
पाक्यं । ।

_______________________________________________________________

1. <ओरावश्यके># । । PS_३,१.१२५ । ।

_____काशिका_३,१.१२५ःिः

अवश्यं भाविः आवश्यकं ।


उवणा -अिाद्धातोिः ण्यत्प्रययो भवशत आवश्यके द्योत्ये ।
यतोऽपवादिः ।
लाव्ं ।
पाव्ं ।
अवश्यके इशत शकं ? लव्ं ।
आवश्यके द्योत्ये इशत वेत्, स्वरसमास-अनुपपशतिः, अवश्यलाव्म्, अवश्यपाव्ं इशत ? नैष
दोषिः ।
मयूरव्ं सकाशदत्वात्समासिः ।
उतरपद-प्रकृशत-स्वरे च यत्निः कररष्यते । ।

_______________________________________________________________

[#२०५]

1. <आसु-यु-वशप-रशप-लशप-त्रशप-चमश्च># । । PS_३,१.१२६ । ।

_____काशिका_३,१.१२६ःिः
आङ्-पूवाा त्सुनोते िः यु वशप रशप लशप त्रशप चम इत्येतेभ्यश्च ण्यत्प्रत्ययो भवशत ।
यतोऽपवादिः आसाव्ं ।
याव्ं ।
वाप्यं ।
राप्यं ।
लाप्यं ।
त्राप्यं ।
आचाम्यं ।
अनुक्त-समुच्चय-अथा श्चकारिः ।
दशभ - दाभ्यं । ।

_______________________________________________________________

1. <आनाय्योऽशनत्ये># । । PS_३,१.१२७ । ।

_____काशिका_३,१.१२७ःिः

आनाय्यिः इशत शनपात्यते अशनत्येऽशभिेये ।


नयते राङ्पूवाा ण्ण्यदायादे िौ शनपात्येते ।
आनाय्यो दशक्षणाशििः ।
रूशढरे षा ।
तस्माशित्य-शविेषे दशक्षण-अिावेव अवशतष्ठते ।
तस्य च अशनत्यत्वं शनत्यं अर्ागरणाथ् ।
यश्च गाहा पत्यादानीयते दशक्षणाशिराहवनीयेन सह एकयोशनिः, तत्र तशिपातनं , न दशक्षणाशिं
आत्रे ।
तस्य शह योशनशवाकल्प्प्यते वैश्यकुलाशद्वतवतो भ्राष्टराद्वा गाहा पत्याद्वा इशत ।
आनाय्योऽशनत्य इशत चेद्दशक्षणािौ कृतं भवेथ् ।
एकयोनौ तु तं शवद्यादानेयो ह्यन्यथा भवेत् । ।

_______________________________________________________________

1. <प्रणाय्योऽसम्मतौ># । । PS_३,१.१२८ । ।
_____काशिका_३,१.१२८ःिः

अशवद्यमाना सम्मशतरन्तस्मशनत्यसम्मशतिः ।
सम्मननं सममशतिः, सम्मतता, पूर्ा ।
प्रणाय्यिः इशत शनपात्यते ऽसम्मतावशभिेये ।
प्रणाय्यश्चोरिः ।
असम्मतौ इशत शकं ? प्रणेयोऽन्यिः ।
यद्ये वं कथं एतत् , ज्येष्ठाय पुत्राय शपता ब्रह्म ब्रूयात्प्रणाय्यािेवाशसने, न अन्यस्मै कस्मैचन
इशत ? सम्मशतरशभलाषोऽप्युच्यते ।
तदभावेन शनष्कामतया असम्मशतरिेवासी भवशत ।
तस्मै शनष्कामाय मोक्ष-अथं यतमानायािेवाशसने प्रणाय्याय ब्रह्म ब्रूयाशतशत युज्यते । ।

_______________________________________________________________

1. <पाय्य-सान्-नाय्य-शनकाय्य-िाय्या मान-हशवर् -शनवास-साशमिेनीषु># । ।


PS_३,१.१२९ । ।

_____काशिका_३,१.१२९ःिः

पाय्यादयिः िब्दा शनपात्यिे यथा-सङ्ख्यं माने हशवशष शनवासे साशमिेन्यां च अशभिेयायां ।


पाय्य इशत माङो ण्यत् -प्रत्ययिः, आदे िः पत्वं च शनपात्यते माने ।
पाय्यं मानं मेयं अन्यथ् ।
सम्पूवाा ियते ण्यादायादे िावुपसगा -दीर्ात्वं च शनपात्यते ।
सानाय्यं हशविः ।
संनेयमन्यथ् ।
रूशढत्वाच्च हशवर् -शविे ष एव अवशतष्ठते ।
शनपूवाा न्तच्चनोते िः ण्यदायादे िावाशदकुवं च शनपात्यते ।
शनकाय्यो शनवासिः ।
शनचेयं अन्यथ् ।
साशमिेनी-िब्द ऋग्-शविे षस्य वाचकिः ।
तत्र च िाय्या इशत न सवाा साशमिेनी उच्यते , शकं तशहा , काशचदे व ।
रूशि-िब्दो ह्ययं ।
तथा च असाशमिेन्यां अशप दृश्यते , िाय्यािः िं सत्यशिनेता तं सोमितु शभिः इशत । ।

_______________________________________________________________

[#२०६]

1. <ितौ कुण्डपाय्य-सञ्चाय्यौ># । । PS_३,१.१३० । ।

_____काशिका_३,१.१३०ःिः

कुण्डपाय्य सञ्चाय्य इत्येतौ िब्दौ शनपात्येते ितावशभिेये ।


कुण्ड-िब्दे तृतीयाि उपपदे शपबते िाा तोरशिकरणे यत्प्रत्ययो शनपात्यते युक्च ।
कुण्डे न पीयते ऽन्तस्मन्सोमिः इशत कुण्डपाय्यिः ितु िः ।
यतोऽनाविः इशत स्वरिः ।
सम्पूवाा न्तच्चनोते िः ण्यदायादे िौ शनपात्येते ।
सञ्चीयते ऽन्तस्मन्सोमिः इशत सञ्चाय्यिः ितु िः ।
ितौ इशत शकं ? कुण्डपानं ।
सञ्चेयिः । ।

_______________________________________________________________

1. <अिौ पररचाय्य-उपचाय्य-समूह्यािः># । । PS_३,१.१३१ । ।

_____काशिका_३,१.१३१ःिः

पररचाय्य उपचाय्य समूह्य इत्येते िब्दा शनपात्यिे अिावशभिेये ।


पररपूवातुपपूवाा च्च शचनोते ण्या दायादे िौ शनपात्येते ।
पररचाय्यं ।
उपचाय्यिः ।
सम्पूवाा द्वहे िः सम्प्रसारणं दीर्ात्वं च शनपात्यते ।
समूह्यं शचन्वीत पिुकामिः ।
अिौ इशत शकं ? पररचेयं ।
उपचेयं ।
संवाह्यं । ।

_______________________________________________________________

1. <शचत्य-अशिशचत्ये च># । । PS_३,१.१३२ । ।

_____काशिका_३,१.१३२ःिः

शचत्यिब्दोऽशिशचत्या-िब्दश्च शनपात्येते ।
नीयते ऽसौ शचत्योऽशििः ।
अशिचयनं एव अशिशचत्या ।
भावे यकर-प्रत्ययिः तु क्च ।
ते न अनतोदातत्वं भवशत ।
अिाशवत्येव ।
चेयं अन्यत् । ।

_______________________________________________________________

1. <ण्वुल्-तृ चौ># । । PS_३,१.१३३ । ।

_____काशिका_३,१.१३३ःिः

िातोिः इशत वता ते ।


सवािातु भ्यो ण्वुल्-तृ चौ प्रत्ययौ भवतिः ।
कारकिः ।
कताा ।
हारकिः ।
हताा ।
चकारिः सामान्य-ग्रहणा-शविात-अथा िः, तु श्छन्दशस (*५,३.५९), तु ररष्ठ-ईमेयस्सु (*६,४.१५४)
इशत । ।

_______________________________________________________________

1. <नन्तन्द-ग्रशह-पचाशदभ्यो ल्यु-शणन्य् -अचिः># । । PS_३,१.१३४ । ।

_____काशिका_३,१.१३४ःिः
आशद-िब्दिः प्रयेकं सम्बध्यते ।
शत्रभ्यो गणे भ्यिः त्रयिः प्रत्ययािः यथासङ्ख्यं भवन्ति ।
नन्भ्द्य-आशदभ्यो ल्युिः, ग्रहाशदभ्यो शणशनिः, पचाशदभ्योऽछ् ।
नन्तन्द-ग्रह-पचादयश्च न िातु -पाठतिः सशिशवष्टा गृ ह्यिे, शकं तशहा , नन्दन रमण इत्येवं आशदषु
प्राशतपशदक-गणे षु अपोद् िृत्य प्रकृतयो शनशदा श्यिे ।

[#२०७]

नन्तन्दवाशसपशददू शषसाशिवशिािोशभरोशचभ्यो ण्यिेभ्यिः सञ्ज्ञायां ।


नन्दनिः ।
वासनिः ।
मदनिः ।
दू षणिः ।
सािनिः ।
विानिः ।
िोभनिः ।
रोचनिः ।
सशहतशपदमेिः सञ्ज्ञायां ।
सहनिः ।
तपनिः ।
दमनिः ।
र्ल्पनिः ।
रमणिः ।
दपाणिः ।
सङ्िन्दनिः ।
सङ्कषाणिः ।
र्नादा निः ।
यवनिः ।
मिुसूदनिः ।
शवभीषणिः ।
लवणिः ।
शनपातनाित्वं ।
शचतशवनािनिः ।
कुलदमनिः ।
ित्रुदमनिः ।
इशत नन्भ्द्य्-आशदिः ।
ग्रह ।
उत्सह ।
उद्दस ।
उद्भास ।
थथा ।
मन्त्र ।
सम्मदा ।
ग्राही ।
उत्साही ।
उद्दासो ।
उद्भासी ।
थथायी ।
मन्त्री ।
सम्मदी ।
रक्षश्रुवसवपिां नौ ।
शनरक्षी ।
शनश्रावी ।
शनवासी ।
शनवापी ।
शनिायी ।
याशचव्ाहृसंव्ाहृव्रर्वदवसां प्रशतशषद्धानां ।
अयाची ।
अव्ाहारी ।
असंव्ाहारी ।
अव्रार्ी ।
अवादी ।
अवासी ।
अचामशचतकतृा काणां ।
प्रशतशषद्धानां इत्येव ।
अकारी ।
अहारी ।
अशवनायी ।
अशविायी ।
शवियी ।
शवियी दे िे ।
शवियो, शवषयी दे ििः ।
अशभभावी भूते ।
अशभभावी ।
अपरािी ।
उपरोिी ।
पररभवी ।
पररभावी ।
इशत ग्रह्याशदिः ।
पच ।
वप ।
वद ।
चल ।
िल ।
तप ।
पत ।
नदठ् ।
भषठ् ।
वस ।
गरठ् ।
प्लवठ् ।
चरठ् ।
तरठ् ।
चोरठ् ।
ग्राहठ् ।
र्र ।
मर ।
क्षर ।
क्षम ।
सूदठ् ।
दे वठ् ।
मोदठ् ।
सेव ।
मेष ।
कोप ।
मेिा ।
नता ।
व्रण ।
दिा ।
दं ि ।
दम्भ ।
र्ारभरा ।
श्वपच ।
पचाशदराकृशतगणिः ।
अन्तज्वशििः सवािातु भ्यिः पठ्यिे च पचादयिः ।
अण्बािन-अथं एव स्यान्तत्सध्यन्ति श्वपचादयिः । ।

_______________________________________________________________

1. <इगुपि-ञा-प्री-शकरिः किः># । । PS_३,१.१३५ । ।

_____काशिका_३,१.१३५ःिः
इग्-उपिेभ्यिः र्ानाते िः प्रीणाते िः शकरते श्च कप्रत्ययिः भवशत ।
शवशक्षपिः ।
शवशलखिः ।
बुििः ।
कृििः ।
र्ानाशत इशत ञिः ।
प्रीणाशत इशत शप्रयिः ।
शकरशत इशत शकरिः ।
दे वसेवमेषादयिः पचादौ पशठतव्ािः । ।

_______________________________________________________________

1. <आतश्च+उपसगे># । । PS_३,१.१३६ । ।

_____काशिका_३,१.१३६ःिः

आकारािेभ्यो िातु भ्यिः उपसगा उपपदे कप्रत्ययो भवशत ।


णस्यापवादिः ।
प्रथथिः ।
सुग्लिः ।
सुम्लिः । ।

_______________________________________________________________

[#२०८]

1. <पा-घ्रा-ध्मा-िेर््-दृििः ििः># । । PS_३,१.१३७ । ।


_____काशिका_३,१.१३७ःिः

पाशदभ्यो िातु भ्यिः उपसगे उपपदे ि-प्रत्ययो भवशत ।


उन्तत्पबिः ।
शवशपबिः ।
उन्तज्जघ्रिः ।
शवशर्घ्रिः ।
उद्धमिः ।
शविमिः ।
उद्धयिः ।
शवियिः ।
उत्पश्यिः ।
शवपश्यिः ।
उपसगे इशत केशचि अनुवता यन्ति ।
पश्यशत इशत पश्य ।
शर्घ्रते िः सञ्ज्ञायां प्रशतषेिो वक्तव्िः ।
व्ाघ्रिः । ।

_______________________________________________________________

1. <अनुपसगाा न्तल्लम्प-शवन्द-िारर-पारर-वेद्य्-उदे शर्-चेशत-साशत-साशहभ्यश्च># । ।


PS_३,१.१३८ । ।

_____काशिका_३,१.१३८ःिः

अनुपसगेभ्यो शलम्प-आशदभ्यिः ि-प्रत्ययो भवशत ।


शलम्पशत इशत शलम्पिः ।
शवन्दशत शत शवन्दिः ।
िारयशत इशत िारयिः ।
पारयशत इशत पारयिः ।
वेदयशत इशत वेदयिः ।
उदे र्ाशत इशत उदे र्यिः ।
चेतयशत इशत चेतयिः ।
साशतिः सौत्रो िातु िः ।
सातयिः ।
साहयिः ।
अनुपसगाा शतशत शकं ।
प्रशलपिः ।
नौ शलम्पेररशत वक्तव्ं ।
शनशलम्पा नाम दे वािः ।
गवाशदषु शवन्दे िः सञ्ज्ञायां ।
गोशवन्दिः ।
अरशवन्दिः । ।

_______________________________________________________________

1. <ददाशत-दिात्योशवाभाषा># । । PS_३,१.१३९ । ।

_____काशिका_३,१.१३९ःिः

दािो िािश्च शवभाषा ि-प्रत्ययो भवशत ।


णस्य अपवादिः ।
ददिः, दायिः ।
दििः, िायिः ।
अनुपसगाा शतत्येव, प्रदिः, प्रििः । ।

_______________________________________________________________

1. <ज्वशलशत-कसिेभ्यो णिः># । । PS_३,१.१४० । ।


_____काशिका_३,१.१४०ःिः

इशत-िब्दिः आद्यथा िः ।
ज्वल दीप्तौ इत्येवं आशदभ्यो िातु भ्यिः कस गतौ इत्येवं अिेभ्यो शवभाषा ण-प्रत्ययो भवशत ।
अचोऽपवादिः ।
ज्वालिः, ज्वलिः ।
चालिः, चलिः ।
अनुपसगाा शतत्येव, प्रज्वलिः ।
ते नोतेणास्य+उपसङ्ख्यानं कता व्ं ।
अवतनोशत इशत अवतानिः । ।

_______________________________________________________________

[#२०९]

1. <श्या-आद् -व्ि-आस्रु-संस्र्व्-अतीण् -अवसा-अवहृ-शलह-न्तश्लष-श्वसश्च># । ।


PS_३,१.१४१ । ।

_____काशिका_३,१.१४१ःिः

अनुपसगाा शतशत, शवभाषा इशत च शनवृतं ।


श्यैङिः, आकार-अिेभ्यश्च िातु भ्यिः, व्ि आस्रौ संस्रौ अतीणवसा अवहृ शलह न्तश्लष श्वस
इत्येतेभ्यश्च ण प्रत्ययो भवशत ।
आकार-अित्वादे व श्यायते िः प्रत्यत्ये शसद्धे पुनवाचनं बािकबािन-अथं ।
उपसगे कं बाशित्वाऽयं एव भवशत ।
अवश्यायिः ।
प्रशतश्यायिः ।
दायिः ।
िायिः ।
व्ाििः ।
आस्राविः ।
संस्राविः ।
अत्यायिः ।
अवसायिः ।
अवहारिः ।
ले हिः ।
श्लेषिः ।
श्वासिः । ।

_______________________________________________________________

1. <दु -न्योरनुपसगे ># । । PS_३,१.१४२ । ।

_____काशिका_३,१.१४२ःिः

दु नोते नायते श्च अनुपसगे ण-प्रत्ययो भन्तव्त्त ।


दु नोशत इशत दाविः ।
नयशत इशत नायिः ।
अनुपसगे इशत शकं ? प्रदविः ।
प्रणयिः । ।

_______________________________________________________________

1. <शवभािा ग्रहिः># । । PS_३,१.१४३ । ।

_____काशिका_३,१.१४३ःिः

शवभाषा ग्रहे िः िातोिः ण-प्रत्ययो भवशत ।


अचिः अपवादिः ।
ग्राहिः, ग्रहिः ।
व्वन्तथथत-शवभाषा च+इयं ।
र्लचरे शनत्यं ग्राहिः ।
ज्योशतशष नेस्यते , तत्र ग्रहिः एव ।
भवते श्च इशत वक्तव्ं ।
भवशत इशत भाविः, भविः । ।

_______________________________________________________________

1. <गेहे किः># । । PS_३,१.१४४ । ।

_____काशिका_३,१.१४४ःिः

ग्रहे िाा तोिः क-प्रत्ययो भवशत गेहे कता रर ।


गृहं वेश्म ।
तात्स्थ्र्थ्ात्दाराश्च ।
गृह्णन्ति इशत गृहािः दारािः ।
गृहाशण वेश्माशन । ।

_______________________________________________________________

1. <शिन्तल्पशन ष्वुन्># । । PS_३,१.१४५ । ।

_____काशिका_३,१.१४५ःिः

िातोिः ष्वुन्प्रत्ययो भवशत शिन्तल्पशन कता रर ।


नृशतखशनरशञ्जभ्यिः पररगणनं कता व्ं ।
नता किः ।
खनकिः ।
रर्किः ।
नता की ।
खनकी ।
रर्की ।
रञ्जेरनुनाशसकलोपश्च । ।

_______________________________________________________________

[#२१०]

1. <गथथकन्># । । PS_३,१.१४६ । ।

_____काशिका_३,१.१४६ःिः

गायते िः थकन्प्रत्ययो भवशत शिन्तल्पशन कता रर ।


गाथकिः, गाशथका । ।

_______________________________________________________________

1. <ण्युर््च># । । PS_३,१.१४७ । ।

_____काशिका_३,१.१४७ःिः

चकारे ण गिः इत्यनुकृष्यते ।


गायते िः ण्युर््प्रत्ययो भवशत शिन्तल्पशन कता रर ।
गायनिः, गायनी ।
योग-शवभागिः उतर-अथा िः । ।
_______________________________________________________________

1. <हश्च व्रीशह-कालयोिः># । । PS_३,१.१४८ । ।

_____काशिका_३,१.१४८ःिः

चकारे ण गिः इत्यनुकृस्यते ।


गायते िः ण्युर््प्रत्ययो भवशत शिन्तल्पशत कता रर ।
गायनिः, गायनी ।
योग-शवभागिः उतर-अथा िः । ।

_______________________________________________________________

1. <प्रु-सृ-ल्विः समशभहारे वुन्># । । PS_३,१.१४९ । ।

_____काशिका_३,१.१४९ःिः

प्रु सृ लू इत्येतेभ्यिः िातुभ्यिः समशभहारे वुन्प्रत्ययो भवशत ।


प्रवकिः ।
सरकिः ।
लवकिः ।
समशभहार-ग्रहणे न अत्र सिुकाररत्वं लक्ष्यते ।
सािुकाररशण वुन्तन्विानात्सकृदशप यिः सुष्ठु करोशत तत्र भवशत ।
बहुिो यो दु ष्टं करोशत तत्र न भवशत । ।

_______________________________________________________________

1. <आशिशष च># । । PS_३,१.१५० । ।


_____काशिका_३,१.१५०ःिः

आशिशष गम्यमानायां िातुं आत्रात्वुन्प्रत्ययो भवशत ।


र्ीवतात्र्ीवकिः ।
नन्दतात्नन्दकिः ।
आिीिः प्राथा ना-शविे षिः ।
स च+इह शियाशवषयिः ।
अमुष्यािः शियायिः कताा भवेशतत्येवं आिास्यते । ।
इशत श्रीज्याशदत्यशवरशचतायां काशिकायां वृतौ तृतीयाध्यायस्य प्रथमिः पादिः । ।

______________________________________________________

[#२११]

तृ तीयाध्यायस्य शद्वतीयिः पादिः ।

_______________________________________________________________

1. <कमाण्यण् ># । । PS_३,२.१ । ।

_____काशिका_३,२.१ःिः

शत्रशविं कमा, शनवात्यं, शवकायं, प्राप्यं च+इशत ।


सवात्र कमाशण उपपदे िातोिः अण्प्रत्ययो भवशत ।
शनवात्यं तावत् -- कुम्भकारिः ।
नगरकारिः ।
शवकायं -- काण्डलाविः ।
िरलाविः ।
प्राप्यं - वेदाध्यायिः ।
चचाा पारिः ।
ग्रामं गच्छशत, आशदत्यं पश्यशत, शहमविं शृणोशत इत्यत्र न भवशत, अनशभिानाथ् ।
िीशलकाशमभक्ष्याचररभ्यो णिः पूवापद-प्रकृशतस्वरत्वं च वक्तव्ं ।
मां सिीलिः, मां सिीला ।
मां सकामिः, मां सकामा ।
मां सभक्षिः, मां सभक्षा ।
कल्याणाचारिः, कल्याणाचारा ।
ईक्षक्षशमभ्यां च+इशत वक्तव्ं ।
सुखप्रतीक्षिः, सुखप्रतीक्षा ।
बहुक्षमिः, बहुक्षमा । ।

_______________________________________________________________

1. <ह्वा-वा-अमश्च># । । PS_३,२.२ । ।

_____काशिका_३,२.२ःिः

ह्वे ञ्ज्स्पिाा यां िब्दे च, वेञ्ज्तिुसिाने , माङ्माने इत्येतेभ्यश्च कमाण्य्-उपपदे अण्प्रत्ययो भवशत

कप्रत्ययस्य अपवादिः ।
स्वगाह्वायिः ।
तिुवायिः ।
िान्यमायिः । ।

_______________________________________________________________

1. <आतोऽनुपसगे किः># । । PS_३,२.३ । ।

_____काशिका_३,२.३ःिः
आकार-अिेभ्यिः अनुपसगेभ्यिः कमाण्य्-उपपदे कप्रत्ययो भवशत ।
अणोऽपवादिः ।
गोदिः ।
कम्बलदिः ।
पान्तष्णात्रं ।
अङ्गुशलत्रं ।
अनुपसगे इशत शकं ? गोसन्दायिः ।
वडवासन्दायिः । ।

_______________________________________________________________

1. <सुशप थथिः># । । PS_३,२.४ । ।

_____काशिका_३,२.४ःिः

सुबिे उपपदे शतष्ठते िः कप्रत्ययो भवशत ।


समथथिः ।
शवषमथथिः ।
अत्र योगशवभागिः कता व्िः सुशप इशत ।
सुशप आकारािेभ्यिः कप्रत्ययो भवशत ।
द्वाभ्यां शपबशत इशत शद्वपिः ।
पादपिः ।
कच्छपिः ।
ततिः थथिः इशत ।
थथश्च सुशप कप्रत्ययो भवशत ।
शकमथं इदं ? कता रर पूवायोगिः ।
अनेन भावेऽशप यथा स्याथ् ।
आखूनां उत्थानं आखूत्थिः ।
िलभोत्थिः ।
इशत उतरं कमाशण इशत च सुशप इशत च द्वयं अप्यनुअवताते ।
तत्र सकमाकेषु िातु षु ि्मशण इत्येतदु पशतष्ठते ।
अन्यत्र सुशप इशत । ।

_______________________________________________________________

[#२१२]

1. <तु न्द-िोकयोिः पररमृर्-अपनुदोिः># । । PS_३,२.५ । ।

_____काशिका_३,२.५ःिः

तु न्द-िोकयोिः कमाणोरुपपदयोिः पररमृर्-अपनुदोिः िात्वोिः कप्रत्ययो भवशत ।


तु न्द-पररमृर् आस्ते ।
िोक-अपनुदिः पुत्रो र्ातिः ।
आलस्य सुखाहरणयोिः इशत वक्तव्ं ।
अलसस्तुन्द-शप्रमृर् उच्यते ।
तु न्द-पररमार्ा िः एव अन्यिः ।
सुखस्य अहताा िोक-अपनुदिः ।
िोक-अपनोदिः एव अन्यिः ।
कप्रकरणो मूल-शवभुर्ाशदभ्यिः उपसङ्ख्यानं ।
मूलाशन शवभुर्ाशदभ्यिः उपसङ्ख्यानं ।
मूलाशन शवभुर्शत इशत मूलशवभुर्ो रथिः ।
नखमुचाशन िनूंशष ।
काकनुहन्तस्तलािः ।
कौ मोदते कुमुदं । ।

_______________________________________________________________

1. <प्रे दा-ञिः># । । PS_३,२.६ । ।


_____काशिका_३,२.६ःिः

सोपसगा-अथा आरम्भिः ।
ददाते िः र्ानाते श्च िातोिः प्रेणोपसृष्टात्कमाण्य्-उपपदे कप्रत्ययो भवशत ।
अणोऽपवादिः ।
सवाप्रदिः ।
पशथप्रञिः ।
प्रे इशत शकं ? गोसन्दायिः । ।

_______________________________________________________________

1. <सशम ख्यिः># । । PS_३,२.७ । ।

_____काशिका_३,२.७ःिः

सोपसगा-अथा िः आरम्भिः ।
संपूवाा त्ख्या इत्येतस्माद्धातोिः कमाण्य्-उपपदे कप्रत्ययो भवशत ।
अणोऽपवादिः ।
गां संचष्टे गोसङ्ख्यिः । ।

_______________________________________________________________

1. <गा-पोष्टक्># । । PS_३,२.८ । ।

_____काशिका_३,२.८ःिः

कमाण्य्-अनुपसगे इशत वताते ।


गायते िः शपबते श्च िातोिः कमाण्य्-उपपदे ऽनुपसगे र्क्प्रत्ययो भवशत ।
कस्य अपवादिः ।
ििं गायशत ििगिः, ििगी ।
सामगिः, सामगी ।
सुरािीर्ध्वोिः शपबते ररशत वक्तव्ं ।
सुरापिः, सुरापी ।
िीिुपिः, िीिुपी ।
सुरािीर्ध्वोिः इशत शकं ? क्षीरपा ब्राह्मणी ।
शपबते िः इशत शकं ? सुरां पाशत इशत सुरापा ।
अनुपसगे इत्येव, ििसङ्गायिः ।
सामसङ्गायिः ।
बहुलं छन्दशस इशत वक्तव्ं ।
या बाह्मणी सुरापी भवशत नैनां दे वािः पशतलोकं नयन्ति ।
या ब्रह्मणी सुरापा भवशत नैनां दे वािः पशतलोकं नयन्ति । ।

_______________________________________________________________

[#२१३]

1. <हरते रनुद्यमनेऽच् ># । । PS_३,२.९ । ।

_____काशिका_३,२.९ःिः

हरते िाा तोरनुद्यमने वतामानात्कमाशण उपपदे अच्प्प्रत्ययो भवशत ।


अणोऽपवादिः ।
उद्यमनं उत्क्षेपणं ।
अंिं हरशत अंिहरिः ।
ररक्थहरिः ।
अनुद्यमने इशत शकं ? भारहारिः ।
अच्प्प्रकरणे िन्तक्तलाङ्गलाङ्कुियशष्टतोमरर्र्र्र्ीिौष्षु ग्रहे रुपसङ्ख्यानं ।
िन्तक्तग्रहिः ।
लाङ्गलग्रहिः ।
अङ्कुिग्रहिः ।
यशष्टग्रहिः ।
तोमरग्रहिः ।
र्र्ग्रहिः ।
र्र्ीग्रहिः ।
िनुग्राहिः ।
सूत्रे च िायाथे ।
सूत्रग्रहिः ।
सूत्रं िारयशत इत्यथा िः ।
सूत्रग्राहिः एव अन्यिः । ।

_______________________________________________________________

1. <वयशस च># । । PS_३,२.१० । ।

_____काशिका_३,२.१०ःिः

वयशस गम्यमाने हरते िः कमाण्य्-उपपदे अच्प्प्रत्ययो भवशत ।


उद्यमन-अथोऽयं आरम्भिः ।
कालकृता िरीरावथथा यौवनाशदवायिः ।
यदु द्यमनं शियमाणं सम्भाव्मानं वा वयो गमयशत, तत्र अयं शवशििः ।
अन्तथथहरिः श्वा ।
कवछरिः क्षशत्रय-कुमारिः । ।

_______________________________________________________________

1. <आशङ ताच्छील्ये># । । PS_३,२.११ । ।

_____काशिका_३,२.११ःिः
आङ्-पूवाा द्हरते िः कमाण्य्-उपपदे अच्प्प्रत्ययो भवशत ताच्छील्ये गम्यमाने ।
ताच्छील्यं तत् -स्वभावता ।
पुष्पाहरिः ।
फलाहरिः ।
पुष्पाद्य्-आहरने स्वाभाशवकी फलानपेक्षा प्रवृशतरस्य इत्यथा िः ।
ताच्छीओये इशत शकं ? भारं आहरशत इशत भाराहारिः । ।

_______________________________________________________________

1. <अहा िः># । । PS_३,२.१२ । ।

_____काशिका_३,२.१२ःिः

अहा पूर्ायाम्, अस्माद्धातोिः कमाण्य्-उपपदे अच्प्प्रत्ययओ भवशत ।


अणोऽपवादिः ।
स्त्रीशलङ्गे शविे षिः ।
पूर्ाहाा ।
गन्धाहा ।
मालाहाा । ।

_______________________________________________________________

1. <स्तम्ब-कणा यो रशम-र्पोिः># । । PS_३,२.१३ । ।

_____काशिका_३,२.१३ःिः

स्तम्ब कणा इत्येतयोिः सुबियोरुपपदयोयाथा-सङ्ख्यं रशम-र्पोिः िात्वोिः अच्प्प्रत्ययो भवशत ।


रमेिः अकमाकत्वात् , र्पेिः िब्द-कमाकत्वात्कमा न सम्भवशत इशत सुशप इत्येतशदह
अशभसम्बध्यते ।
हन्तस्तसूचकयोररशत वक्तव्ं ।
स्तम्बे रमते इशत स्तम्बेरमिः हती ।
कणे र्पशत इशत कणेर्पिः सूचकिः ।
हन्तस्तसूचकयोिः इशत शकं ? स्तम्बे रिा ।
कणे र्शपता मिकिः । ।

_______________________________________________________________

[#२१४]

1. <िशम िातोिः सञ्ज्ञायाम्># । । PS_३,२.१४ । ।

_____काशिका_३,२.१४ःिः

िम्युपपदे िातु -मात्रात्सञ्ज्ञायां शवषये अच्प्प्रत्ययओ भवशत ।


िङ्करिः ।
िं भविः ।
िं वदिः ।
िातु -ग्रहणं शकं यावता िातोिः इशत वता त एव ? िशम-सञ्ज्ञायां इशत शसद्धे िातु -ग्रहणं कृिो
हे त्वाशदषु र्प्रशतषेि-अथं ।
िङ्करा नाम पररव्राशर्का ।
िङ्करा नाम िकुशनका ।
तच्छीला च । ।

_______________________________________________________________

1. <अशिकरणे िे तेिः># । । PS_३,२.१५ । ।


_____काशिका_३,२.१५ःिः

सुशप इशत सम्बध्यते ।


िे तेिाातोरशिकरणे सुबि उपपदे अच्प्प्रत्ययो भवशत ।
खे िेते खियिः ।
गताियिः ।
पाश्वाा शदषु उपसङ्ख्यानं ।
पाश्वाा भ्यां िे ते पाश्वाियिः ।
उदरियिः ।
पृष्ठियिः ।
शदग्धसहपूवाा च्च ।
शदग्धे न सह िेते शदग्ध-सहियिः ।
उतानाशदषु कतृा षु ।
उतानिः िे ते उतानियिः ।
अवमूिाा िेते अवमूिाियिः ।
शगरौ डश्छन्दशस ।
शगरौ िे ते शगररििः । ।

_______________________________________________________________

1. <चरे ष्टिः># । । PS_३,२.१६ । ।

_____काशिका_३,२.१६ःिः

अशिकरणे इशत वता ते ।


चरे िाा तोरशिकरणे सुबि उपपदे र्प्रत्ययो भवशत ।
कुरुषु चरशत कुरुचरिः ।
मद्रचरिः ।
कुरुचरी ।
मद्रचरी ।
प्रत्ययािरकरणं ङीब्-अथं । ।
_______________________________________________________________

1. <शभक्षा-सेना-आदायेषु च># । । PS_३,२.१७ । ।

_____काशिका_३,२.१७ःिः

अनशिकरण-अथा िः आरम्भिः ।
शभक्षा सेना आदाय इत्येतेषु उपपदे षु चरे िः ितोिः र्प्रत्ययो भवशत ।
शभक्षाचरिः ।
सेनाचरिः ।
आदायचरिः । ।

_______________________________________________________________

[#२१५]

1. <पुरोऽग्रतोऽग्रेषु सते िः># । । PS_३,२.१८ । ।

_____काशिका_३,२.१८ःिः

पुरसग्रतसग्रे इत्येतेषु उपपदे षु सते िः िातोिः र्प्रत्ययो भवशत ।


पुरिः सरशत पुरिःसरिः ।
अग्रतिःसरिः ।
अग्रेसरिः । ।
_______________________________________________________________

1. <पूवे कता रर># । । PS_३,२.१९ । ।

_____काशिका_३,२.१९ःिः

पूवा-िब्दे कतृा -वाशचन्य् -उपपदे सते िाा तोिः र्प्रत्ययिः भवशत ।


पूवािः सरशत इशत पूवासरिः ।
कता रर इशत शकं ? पूवं दे िं सरशत इशत पूवासारिः । ।

_______________________________________________________________

1. <कृिो हे तु-ताच्छील्य-आनुलोम्येषु># । । PS_३,२.२० । ।

_____काशिका_३,२.२०ःिः

कमाशण उपपदे करोते िः िातोिः र्प्रत्ययो भवशत हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने ।
हे तुिः ऐकान्तिकं करणं ।
ताच्छील्यं तत्स्वभावता ।
आनुलोम्यं अनुकूलता ।
हे तौ तावत् - िोककरी कन्या ।
यिस्करी शवद्या ।
कुलकरं िनं ।
ताच्छील्ये - श्राद्धकरिः ।
अथा करिः ।
आनुलोम्ये - प्रैषकरिः ।
वचनकरिः ।
एते सु इशत शकं ? कुम्भकारिः ।
नगरकारिः । ।
_______________________________________________________________

1. <शदवा-शवभा-शनिा-प्रभा-भास्-कार-अि-अनि-आशद-बहु-नान्दी-शकं-शलशप-
शलशब-बशल-भन्तक्त-कतृा-शचत्र-क्षेत्र-सङ्ख्या-र्ङ्घा-बाह्व्-अहर् -यत्-तद् -िनुर्-
अरुष्षु># । । PS_३,२.२१ । ।

_____काशिका_३,२.२१ःिः

कमाशण सुशप इशत च द्वयं अप्यनुवताते ।


तत्र यथायोगं सम्बन्धिः ।
शदवा-आशदषु उपपदे षु करोते िाा तोिः र्प्रत्ययो भवशत ।
अहे त्वाद्य्-अथा आरम्भिः ।
शदवा-िब्दो अशिकरण-वचनिः सुशप इत्यस्य शविेषणं ।
शदवा करोशत प्राशणनिचेष्टायुक्ताशनशत शदवाकरिः ।
शवभां करोशत इशत शवभाकरिः ।
शनिाकरिः ।
प्रभाकरिः ।
भास्करिः ।
सकारस्य शनपातनाशद्वसर्ा नीय-शर्ह्वामूलीयौ न भवतिः ।
कारकरिः ।
अिकरिः ।
अनिकरिः ।
आशदकरिः ।
बहुकरिः ।
नान्दीकरिः ।
शकङ्करिः ।
शलशपकरिः ।
शलशबकरिः ।
बशलकरिः ।
भन्तक्तकरिः ।
कतृा करिः ।
शचत्रकरिः ।
क्षेत्रकरिः ।
सङ्ख्या - एककरिः, शद्वकरिः, शत्रकरिः ।
र्ङ्घाकरिः ।
बाहुकरिः ।
अहस्करिः ।
यत्करिः ।
तत्करिः ।
िनुष्करिः ।
अरुष्करिः ।
शकंयतद्बहुषु कृिोऽन्तज्विानं ।
शकङ्करा ।
यत्करा ।
तत्करा ।
बहुकरा ।
अथवा अर्ाशदषु पाठिः कररस्यते । ।

_______________________________________________________________

[#२१६]

1. <कमाशण भृतौ># । । PS_३,२.२२ । ।

_____काशिका_३,२.२२ःिः

कमाशण इशत स्वरूप-ग्रहनं ।


करम-िब्दे उपपदे कमा-वाशचशन करोते िः र्प्रत्ययो भवशत भृतौ गम्यमानायां ।
भृशतिः वेतनं, कमाशनवेििः ।
कमा करोशत इशत कमाकरिः भृतकिः इत्यथा िः ।
भृतौ इशत शकं ? करकारिः । ।
_______________________________________________________________

1. <न िब्द-श्लोक-कलह-गाथा-वैर-चार्ु -सूत्र-मन्त्र-पदे षु># । । PS_३,२.२३ । ।

_____काशिका_३,२.२३ःिः

िब्दाशदषु उपपदे षु करोते िः र्प्रत्ययो न भवशत ।


हे त्वाशदषु प्राप्तिः प्रशतशषध्यते ।
िब्दकारिः ।
श्लोककारिः ।
कलहकारिः ।
गाथाकारिः ।
वैरकारिः ।
चार्ु कारिः ।
चर्ु कारिः ।
सूत्रकारिः ।
मन्त्रकारिः ।
पदकारिः । ।

_______________________________________________________________

1. <स्तम्ब-िकृतोररन् ># । । PS_३,२.२४ । ।

_____काशिका_३,२.२४ःिः

स्तम्ब िकृशतत्येतयोिः कमाणोरुपपदयोिः इन्प्रत्ययो भवशत ।


व्रीशहवत्सयोररशत वक्तव्ं ।
स्तम्बकररव्रीशहिः ।
िकृत्कररवात्सिः ।
व्रीशहवत्सयोिः इशत शकं ? स्तम्बकारिः ।
िकृत्करिः । ।

_______________________________________________________________

1. <हरते दृाशत-नाथयोिः पिौ># । । PS_३,२.२५ । ।

_____काशिका_३,२.२५ःिः

दृशत नाथ इत्येतयोिः कमाणोरुपपदयोिः हरते िाा तोिः पिौ कता रर इन्प्रत्ययो भवशत ।
दृशतं हरशत दृशतहररिः पिु िः ।
नाथहररिः पिु िः ।
पिौ इशत शकं ? दृशतहारिः ।
नाथहारिः । ।

_______________________________________________________________

1. <फलेग्रशहर् -आत्मम्भररश्च># । । PS_३,२.२६ । ।

_____काशिका_३,२.२६ःिः

फलेग्रशहिः आत्मम्भररिः इत्येतौ िब्दौ शनपात्येते ।


फल-िब्दस्य उपपदस्य एकाराित्वं इन्प्रत्ययश्च ग्रहे शनापात्यते ।
फलाशन गृह्णाशत इशत फले ग्रशहवृाक्षिः ।
आत्म-िब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृिो शनपात्यते ।
आत्मानं शबभशता आत्मम्भररिः ।
अनुक्त-समुच्चय-अथा श्चकारिः ।
कुशक्षम्भररिः ।
उदरम्भररिः । ।
_______________________________________________________________

1. <छन्दशस वन-सन-रशक्ष-मथाम्># । । PS_३,२.२७ । ।

_____काशिका_३,२.२७ःिः

वन षण सम्भक्तौ, रक्ष पालने, मन्थ शवलोडने, एतेभ्यिः कमाण्य्-उपपदे छन्दशस शवषये


इन्प्रत्ययो भवशत ।
ब्रह्मवशनं त्वा क्षत्रवशनं सुप्रर्ावशनं रायस्पोषवशनं पयूाहाशम ।
गोसशनं वाचमुदेयं ।
यौ पशथरक्षी श्वानौ ।
हशवमाथीनामभ्या ३ शववासतां । ।

_______________________________________________________________

[#२१७]

1. <एर्े िः खि् ># । । PS_३,२.२८ । ।

_____काशिका_३,२.२८ःिः

एर्ृ कम्पने इत्यस्मात्ण्यिात्कमाण्य्-उपपदे खश्वप्रत्ययो भवशत ।


खकारो मुमथिः ।
िकारिः सावािातु क-सञ्ज्ञ-अथा िः ।
अङ्गमेर्यशत अङ्गमेर्यिः ।
र्नमेर्यिः ।
खश्वप्रयये वात्िु नीशतलििेष्वर्िेर््तुदर्हातीनां उपसङ्ख्यानं ।
वातमर्ा मृगािः ।
िु शनन्धयिः ।
शतलिुदिः ।
ििाञ्जहा माषािः । ।

_______________________________________________________________

1. <नाशसका-स्तनयोध्माा -िेर्ोिः># । । PS_३,२.२९ । ।

_____काशिका_३,२.२९ःिः

नाशसकास्तनयोिः कमाणोरुपपदयोिः ध्मािेर्ोिाा त्वोिः खश्वप्रत्ययो भवशत ।


यथासङ्ख्यमत्र नेष्यते ।
स्तने िेर्िः ।
सत्नन्धयिः ।
नाशसकायां तु ध्मश्च िेर्श्च ।
नाशसकन्धमिः, नाशसकन्धयिः ।
तच्च+एतिाशसक-स्तनयोररशत लक्षणव्शभचारशचह्नादल्पाच्प्तरस्य अपूवाशनपातनाल्लभ्यते ।
िेर्िः शर्त्वान्तत्स्थ्ियां ङीप्प्प्रत्ययो भवशत ।
स्तनन्धयी । ।

_______________________________________________________________

1. <नाडी-मुष्ट्ोश्च># । । PS_३,२.३० । ।

_____काशिका_३,२.३०ःिः

नाडी मुन्तष्त इत्येतयोिः कमाणोरुपपदयोिः ध्मािेर्ोिः खश्वप्रत्ययो भवशत ।


अत्र अशप र्घ्िस्य अपूवाशनपातो लक्षणव्शभचारशचह्नं ।
ते न सङ्ख्यातानुदेिो न भवशत ।
नाशडन्धमिः ।
मुशष्टन्धमिः ।
नाशडन्धयिः ।
मुशष्टन्धयिः ।
अनुक्तसमुच्चय-अथा श्चकारिः ।
र्शर्न्धमिः ।
र्शर्न्धयिः ।
खाररन्धमिः ।
खाररन्धयिः ।
वातन्धमिः पवातिः ।
वातन्धयिः । ।

_______________________________________________________________

1. <उशद कूले रुशर्-वहोिः># । । PS_३,२.३१ । ।

_____काशिका_३,२.३१ःिः
रुर्ो भङ्गे, वह प्रापणे इत्येताभ्यां उत्पूवाा भ्यां कूले कमाशण उपपदे खश्वप्रत्ययो भवशत ।
कूलं उद्रुर्शत इशत कूलमुद्रुर्ो रथिः ।
कूलमुद्वहिः । ।

_______________________________________________________________

1. <वह-अभ्रे शलहिः># । । PS_३,२.३२ । ।

_____काशिका_३,२.३२ःिः
वह अभ्र इत्येतयोिः करम्णोरुपपदयोिः शलहे िाा तोिः खश्वप्रत्ययो भवशत ।
वहं ले शढ इशत वहं शलहो गौिः ।
अभ्रंशलहो वायुिः । ।

_______________________________________________________________

[#२१८]

1. <पररमाणे पचिः># । । PS_३,२.३३ । ।

_____काशिका_३,२.३३ःिः

पररमाणं प्रथथाशद, तन्तस्मन्कमाण्य्-उपपदे पचेिः खश्वप्रत्ययो भवशत ।


प्रथथं पचशत प्रथथं पचा थथाली ।
द्रोणं पचिः ।
खाररं पचिः कर्ाहिः । ।

_______________________________________________________________

1. <शमत-नखे च># । । PS_३,२.३४ । ।

_____काशिका_३,२.३४ःिः

शमत नख इत्येतयोिः कमाणोरुपपदयोिः पचेिः खश्वप्रत्ययो भवशत ।


अपररमाण-अथा िः आरम्भिः ।
शमतं पचशत शमतम्पचा ब्राह्मणी ।
नखंपचा यवागूिः । ।
_______________________________________________________________

1. <शवर्ध्व्-अरुषोस्तुदिः># । । PS_३,२.३५ । ।

_____काशिका_३,२.३५ःिः

शविु अरुशसत्येतयोिः कमाणोरुपपदयोिः तु देिाा तोिः खश्वप्रत्ययो भवशत ।


शविुिुदिः राहुिः ।
अरुनतु दिः । ।

_______________________________________________________________

1. <असूया-ललार्योदृा शि-तपोिः># । । PS_३,२.३६ । ।

_____काशिका_३,२.३६ःिः

असूया ललार् इत्येतयोिः कमाणोरुपपदयोिः दृशि-तपोिः िात्वोिः खश्वप्रत्ययो भवशत ।


असूयंपश्या रार्दारािः ।
ललार्ं तपिः आशदत्यिः ।
असूया इशत च असमथा -समासोऽयं, दृशिना नििः सम्बन्धात् , सूयं न पश्यन्ति इशत ।
गुन्तप्तपरं चैतथ् ।
एवं नाम गुप्ता यदपररहाया-दिा नं सूयं अशप न पश्यन्ति इशत । ।

_______________________________________________________________

1. <उग्रम्पश्य-इरम्मद-पाशणन्धमाश्च># । । PS_३,२.३७ । ।
_____काशिका_३,२.३७ःिः

उग्रम्पश्य इरम्मद पाशणन्धम इत्येते िब्दा शनपात्यिे ।


उग्रं पश्यशत इशत उग्रम्पश्यिः ।
इरया माद्यशत इशत इरम्मदिः ।
पाणयो ध्मायिे एषु इशत पाशणन्धमािः पन्थानिः । ।

_______________________________________________________________

1. <शप्रयविे वदिः खच्># । । PS_३,२.३८ । ।

_____काशिका_३,२.३८ःिः

शप्रय वि इत्येतयोिः करम्णोिः उपपदयोिः वदे िः िातोिः खच्प्प्रत्ययो भवशत ।


शप्रयं वदशत इशत शप्रयंवदिः ।
विंवदिः ।
चकारिः खशच ह्रस्विः (*६,४.९४) इशत शविेषण-अथा िः ।
खकारो मुमथा िः ।
प्रत्ययािरकरणमुतराथं ।

[#२१९]

खच्प्प्रकरणे गमेिः सुप्युपसङ्ख्यानं ।


शमतङ्गमो हस्ती ।
शमतङ्गमा हन्तस्तनी ।
शवहायसो शवह च ।
शवहायसा गच्छशत शवहङ्गमिः ।
खच्च शडद्वा वक्तव्िः ।
शवहङ्गिः, शवहङ्गमिः ।
डे च शवहायसो शवहादे िो वक्तव्िः ।
शवहगिः ।
_______________________________________________________________

1. <शद्वषत् -परयोस्तापेिः># । । PS_३,२.३९ । ।

_____काशिका_३,२.३९ःिः

शद्वषत् -परयोिः कमाणोरुपपदयोिः तापेिः छातोिः खच्प्प्रत्ययो भवशत ।


तप दाहे चुराशदिः, तपसिापे भ्वाशदिः, द्वयोरशप ग्रहणं ।
शद्वषिं तापयशत शद्वषिपिः ।
परिपिः ।
शद्वषत्परयोिः इशत शद्वतकारको शनदे ििः ।
ते न न्तस्त्रयां न भवशत ।
शद्वषतीं तापयशत शद्वषतीतापिः । ।

_______________________________________________________________

1. <वाशच यमो व्रते># । । PS_३,२.४० । ।

_____काशिका_३,२.४०ःिः

वाक्शब्दे कमाशण उपपदे यमेिः िातोिः खच्प्प्रययो भवशत व्रते गम्यमाने ।


व्रत इशत िन्तस्त्रतो शनयमिः उच्यते ।
वाचंयमिः आस्ते ।
व्रते इशत शकं ? वाग्यामिः । ।
_______________________________________________________________

1. <पूिः-सवायोदाा रर-सहोिः># । । PS_३,२.४१ । ।

_____काशिका_३,२.४१ःिः

पुसावा इत्येतयोिः करमणोिः उपपदयोिः यथासङ्ख्यं दाररसहोिः िात्वोिः खच्प्प्रत्ययो भवशत ।


पुरं दारयशत पुरन्दरिः ।
सवंसहो रार्ा ।
भवे च दारे ररशत वक्तव्ं ।
भगन्दरिः । ।

_______________________________________________________________

1. <सवा-कूल-अभ्र-करीषेषु कषिः># । । PS_३,२.४२ । ।

_____काशिका_३,२.४२ःिः

सवाकूल अभ्र करीर इत्येतेषु कमासु उपपदे षु कषेिः िातोिः खच्प्प्रत्ययो भवशत ।
सवं कषशत सवंकषिः खलिः ।
कूलङ्कषा नदी ।
अभ्रङ्कषो शगररिः ।
करीषङ्कषा वात्या । ।

_______________________________________________________________

[#२२०]
1. <मेर्-शता -भयेषु कृििः># । । PS_३,२.४३ । ।

_____काशिका_३,२.४३ःिः

मेर् ऋशत भय इत्येतेषु कमासु उपपदे षु कऋििः खच्प्प्रत्ययो भवशत ।


मेर्ङ्करिः ।
ऋशतङ्करिः ।
भयङ्करिः ।
उपपद-शविौ भयाशद-ग्रहणं तदिशवशिं प्रयोर्यशत ।
अभयङ्करिः । ।

_______________________________________________________________

1. <क्षेम-शप्रय-मद्रे ऽण्च># । । PS_३,२.४४ । ।

_____काशिका_३,२.४४ःिः

क्षेम शप्रय मद्र इत्येतेषु कमासु उपपदे षु करोते िः अण्प्रत्ययो भवशत, चकारात्खच्च ।
क्षेमकारिः, क्षेमङ्करिः ।
शप्रयकारिः, शप्रयङ्करिः ।
मद्रकारिः, मद्रङ्करिः ।
वा इशत वक्तव्े पुनरण् -ग्रहनं हे त्वाशदषु र्प्रशतषेि-अथं । ।

_______________________________________________________________

1. <आशिते भुविः करण-भावयोिः># । । PS_३,२.४५ । ।


_____काशिका_३,२.४५ःिः

अत्र सुशप इत्युपशतष्ठते ।


आशित-िब्दे सुबिे उपपदे भवते िाा तोिः करणे भावे च-अथे खच्प्प्रत्ययो भवशत ।
आशितो भवशत अनेन आशितम्भव ओदनिः ।
भावे - आशितस्य भवनं आशितम्भवं वताते । ।

_______________________________________________________________

1. <सञ्ज्ञायां भृ-त् é-वृ-शर्-िारर-सशह-तशप-दमिः># । । PS_३,२.४६ । ।

_____काशिका_३,२.४६ःिः

कमाशण इशत सुशप इशत च प्रकृतं सञाविाद्यथासम्भवं सम्बध्यते ।


भृ त् é वृ शर् िारर सशह तशप दम इत्येतेभ्यो िातु भ्यिः सञ्ज्ञायां शवषये खच्प्प्रत्ययो भवशत ।
शवश्वम्भरा वसुन्धरा ।
रथिरं साम ।
पशतं वरा कन्या ।
ित्रुञ्जयो हस्ती ।
युगन्धरिः पवातिः ।
ित्रुंसहिः ।
ित्रुंतपिः ।
अररं दमिः ।
सञायां इशत शकं ? कुर्ु म्बं शबभशता इशत कुर्ु म्बभारिः । ।

_______________________________________________________________

1. <गमश्च># । । PS_३,२.४७ । ।
_____काशिका_३,२.४७ःिः

गमेिः िातोिः सुशप उपपदे सञ्ज्ञायां शवषये खच्प्प्रत्ययो भवशत ।


सुतङ्गमो नाम, यस्य पुत्रिः सौतङ्गशमिः ।
योगशवभागिः उतराथा िः । ।

_______________________________________________________________

1. <अि-अत्यि-अर्ध्व-दू र-पार-सवा-अनिेषु डिः># । । PS_३,२.४८ । ।

_____काशिका_३,२.४८ःिः
सञ्ज्ञायां इशत न अनुवताते ।
अि अत्यि अर्ध्वन्भ्दुर पार सवा अनि इत्येतेषु कमासु उपपदे षु गमेिः डप्रत्ययो भवशत ।
अिगिः अत्यिगिः ।
अर्ध्वगिः ।
दू रगिः ।
पारगिः ।
सवागिः ।
अनिगिः ।
अनिगिः ।
डकरिः शर्लोपाथा िः, शडत्यभस्य अप्यनुबन्धकरण-सामर्थ्ाा शतशत । ।

[#२२१]

डप्रकरणे सवात्रपियोरुपसङ्ख्यानं ।
सवात्रगिः ।
पिगिः ।
उरसो लोपश्च ।
उरसा गच्छशत इशत उरगिः ।
सुदुरोरशिकरणे ।
सुखेन गच्छत्यन्तस्मशनशत सुगिः ।
दु गािः ।
शनरो दे िे ।
शनगो दे ििः ।
अप्र आह - डप्रकरणे ऽन्ये ष्वशप दृश्यते इशत ।
थत्र्यगारगिः ।
ग्रामगिः ।
गुरुतल्पगिः । ।

_______________________________________________________________

1. <आशिशष हनिः># । । PS_३,२.४९ । ।

_____काशिका_३,२.४९ःिः

ड इशत वताते ।
आशिशष गम्यमानायां हिेिाा तोिः कमाण्य्-उपपदे डप्रययो भवशत ।
शतशमं वध्याशतशमहिः ।
ित्रुहिः ।
आशिशष इशत शकं ? ित्रुर्ातिः ।
दारावाहनोऽणिस्य च र्िः सञ्ज्ञायां ।
दारावुपपदे आङ्पूवाा द्हिेिः अण्प्रत्ययो भवशत, अिस्य च र् कारादे िो भवशत, सञ्ज्ञायां
शवषये ।
दारु आहन्ति दावाा र्ार्िः ।
चारौ वा ।
आङ्पूवाा त्हिेश्चारावुपपदे अण् , अिस्य वा र्कारादे ििः ।
चावाा र्ार्िः, चावाा द्र्ातिः ।
कमाशण सशम च ।
कमाण्य्-उपपदे सम्पूवाा त्हिेिः िातोिः अण्प्रत्ययो भवशत, अिस्य च वा र्कारदे ििः ।
वणाा न्संहन्ति वणा सङ्घार्िः, वणा सङ्घातिः ।
पदाशन संहन्ति पदसङ्घार्िः, पदसङ्घातिः । ।
_______________________________________________________________

[#२२२]

1. <अपे क्लेि-तमसोिः># । । PS_३,२.५० । ।

_____काशिका_३,२.५०ःिः

अपपूवाा त्हिेिः िातोिः क्ले ि-तमसोिः कमाणोरुपपदयोिः डप्रत्ययो भवशत ।


क्लेिापहिः पुत्रिः ।
तमोपहिः सूयािः ।
अनािीरथा आरम्भिः । ।

_______________________________________________________________

1. <कुमार-िीषायोशणा शनिः># । । PS_३,२.५१ । ।

_____काशिका_३,२.५१ःिः

हन इशत वता ते ।
कुमार िीषा इत्येतयोिः उपपदयोिः हिेिः शणशनिः प्रत्ययो भवशत ।
कुमार-र्ाती ।
िीषा-र्ाती ।
शनपातनान्तच्छरसिः िीषाभाविः । ।

_______________________________________________________________

1. <लक्षणे र्ाया-पत्योष्टक्># । । PS_३,२.५२ । ।


_____काशिका_३,२.५२ःिः

हिेिः र्ायापत्योिः कमाणोिः उअपपदयोिः लक्षणवशत कता रर र्क्प्रत्ययो भवशत ।


र्ायाघ्नो ब्राह्मणिः पशतघ्नी वृषली ।
अथ वा लक्षणे द्योत्ये र्क्प्रत्ययिः । ।

_______________________________________________________________

1. <अमनुष्यकतृा के च># । । PS_३,२.५३ । ।

_____काशिका_३,२.५३ःिः

अमनुष्यकतृाके वतामानाद् हिेिः िातोिः कमाशण उपपदे र्क्प्रत्ययो भवशत ।


र्ायाघ्नन्तस्तलकालकिः ।
पशतघ्नी पाशणरे खा ।
श्लेष्मघ्नं मिु ।
शपतघ्नं र्ृतं ।
अमनुष्यकतृाके इशत शकं ? आखुर्ातिः िू द्रिः ।
इह कमाा ि भवशत, चौरर्ातो हस्ती ? कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत बहुल-
वचनादण्भवशत । ।

_______________________________________________________________

1. <िक्तौ हन्तस्त कपार्योिः># । । PS_३,२.५४ । ।

_____काशिका_३,२.५४ःिः
िक्तौ गम्यमानायां हन्तस्त कपार्योिः कमाणोरुपपदयोिः हिेिः र्क्प्रत्ययो भवशत ।
मनुष्यकतृा क-अथा आरम्भिः ।
हन्तस्तनं हिुं िक्तिः हन्तस्तघ्निः मनुष्यिः ।
कं पार्यशत प्रशवित इशत कपार्घ्नश्चौरिः ।
िक्तौ इशत शकं ? शवषेण हन्तस्तनं हन्ति हन्तस्तर्ातिः । ।

_______________________________________________________________

1. <पाशणर्-ताडर्ौ शिन्तल्पशन># । । PS_३,२.५५ । ।

_____काशिका_३,२.५५ःिः

पाशणर् ताडर् इत्येतौ िब्दौ शनपात्येते शिन्तल्पशन कता रर ।


पाशण ताड इत्येतयोिः कमाणोिः उपपदयोिः हिेिः ितोिः र्क्प्रत्ययो भवशत,

[#२२३]

तन्तस्मंश्च परतो हिेिः शर्लोपो र्त्वं च शनपात्यते ।


पाशणर्िः ।
ताडर्िः ।
शिन्तल्पशन इशत शकं ? पाशणर्ातिः ।
ताडर्ातिः ।
रार्र् उपसङ्ख्यानं ।
रार्ानं हन्ति रार्र्िः । ।

_______________________________________________________________

1. <आढ्य-सुभग-थथूल-पशलत-नि-अन्ध-शप्रयेषु च्प्व््-अथे ष्वच्प्वौ कृििः करणे ख्युन्>#


। । PS_३,२.५६ । ।
_____काशिका_३,२.५६ःिः

आढ्याशदषु कमासु उपपदे षु च्प्व््-अथे षु अच्प्व्िेषु करोते िः िातोिः करणे कारके ख्युन्प्रत्ययो
भवशत ।
च्प्वेशवाकल्पेन शविानाद्द्शवशविािः च्प्व्थाा िः, च्प्व्िा अच्प्व्िा श्च ।
तत्र च्प्व्िािः पयुादस्यिे ।
अनाढ्यं आढ्यं कुवान्ति अनेन आढ्यङ्करणं ।
सुभगङ्करणं ।
थथूलङ्करणं ।
पशलतङ्करणं ।
निङ्करणं ।
अन्धङ्करणं ।
शप्रयङ्करणं ।
च्प्व्थे षु इशत शकं ? आढ्यं तै लेन कुवान्ति अभ्यञ्जयन्ति इत्यथा िः ।
प्रकृते रशववक्षायां अभूतप्रादु भाा वेऽशप प्रत्युदाहरणं भवशत ।
अच्प्वौ इशत शकं ? आढ्यीकुवान्त्यनेन ।
ननु च ख्युना मुक्ते ल्युर्ा भशवतव्म्, न च ल्युर्िः ख्युनश्च शविे षोऽन्तस्त, तत्र शकं प्रशतषेिेन ?
एवं तशहा प्रशतषेि-सामर्थ्ाा त्ख्युशन असशत ल्युडशप न भवशत, ते न ल्युर्ोऽप्ययं अथातिः प्रशतषेििः

उतराथा श्च न्तच्प्व-प्रशतषेििः शियते । ।

_______________________________________________________________

1. <कता रर भुविः न्तखष्णु च्-खुकिौ># । । PS_३,२.५७ । ।

_____काशिका_३,२.५७ःिः

आढ्याशदसु सुबिेषु उपपदे षु च्प्व्थे षु अच्प्व्िेषु भवते िाातोिः कता रर कारके न्तखष्णु च्,
खुकशित्येतौ प्रत्ययौ भवतिः ।
अनाढ्य आढ्यो भवशत आढ्यंभशवष्णु िः, आढ्यंभावुकिः ।
सुभवंभशवष्णु , सुभगंभावुकिः ।
थथूलंभशवष्णु िः, थथू लंभावुकिः ।
पशलतं भशवष्णु िः, पशलतं भावुकिः ।
निंभशवष्णु िः, निंभावुकिः ।
अन्धंभशवष्णु िः, अन्धंभावुकिः ।
शप्रयंभशवष्णु िः, शप्रयंभावुकिः ।
कता रर इशत शकं ? करणे मा भूथ् ।
च्प्व्थे सु इत्येव, आढ्यो भशवता ।
अच्प्वौ इत्येव, आढ्यीभशवता ।
उदातत्वाद् भुविः शसद्धं इकाराशदत्वं इष्णु चिः ।
नञ्ज्स्तु स्वरशसद्ध्यथं इकाराशदत्वं इष्यते । ।

_______________________________________________________________

1. <स्पृिोऽनुदके न्तक्वन्># । । PS_३,२.५८ । ।

_____काशिका_३,२.५८ःिः

स्पृिे िाा तोरनुदके सुबि उपपदे न्तक्वन्प्रत्ययो भवशत ।


ननु सकमाकत्वात्स्थ्पृिेिः कमैवोपपदं प्रािोशत ? न+एष दोषिः ।
कता रर इशत पूवासूत्रादनुवता ते, तत्कतृा प्रचय-अथं शवञायते ।
सुबिमात्रे च+उपपदे कतृा पचयो लभ्यते र्ृतं स्पृिशत र्ृतस्पृक् ।
मन्त्रेण स्पृिशत मन्त्रस्पृक् ।
र्ले न स्पृिशत र्लस्पृक् ।
अनुदके इशत शकं ? उदकस्पिा िः ।
नकारिः न्तक्वन्-प्रत्ययस्य कुिः (*८,२.६२) इशत शविे षण-अथा िः । ।

_______________________________________________________________

[#२२४]
1. <ऋन्तत्वग्-दिृक्-स्रग्-शदग्-उन्तष्णग्-अञ्ज्चु-युशर्-िुञ्चां च># । । PS_३,२.५९ । ।

_____काशिका_३,२.५९ःिः

ऋन्तत्वगादयिः पञ्च-िब्दािः न्तक्वन्-प्रत्ययािािः शनपात्यिे, अपरे त्रयो िात्वो शनशदा ष्यिे ।


ऋतु-िब्द उपपदे यर्े िातोिः न्तक्वन्प्रत्ययो शनपात्यते ।
ऋतौ यर्शत, ऋतुं वा यर्शत, ऋतु प्रयुक्तो वा यर्शत ऋन्तत्वक् ।
रूशढरे षा यथा कथं शचदनुगिव्ा ।
िृषेिः न्तक्वन्प्रत्ययिः, शद्ववाचनम्, अिोदातत्वं च शनपात्यते ।
िृष्णोशत इशत दिृक् ।
सृर्ेिः कमाशण न्तक्वन्, अमागमिः च शनपात्यते ।
सृर्न्ति तं इशत स्रक् ।
शदषेिः कमाशण न्तक्वशिपात्यते ।
शदिन्ति तां इशत शदक् ।
उत्पूवाा न्तिहे िः न्तक्वन्, उपसगाा ि-लोपिः, षत्वं च शनपात्यते ।
उन्तष्णक् ।
अञ्ज्चु युशर् िुञ्च इत्येतेषां िातू नां न्तक्वन्प्रत्ययो भवशत ।
शनपातनैिः सह शनदे िातत्र अशप शकंशचदलाक्षशणकं कायं अन्तस्त ।
अञ्चते िः सुित-मात्र उपपदे न्तक्वन्प्रत्ययो भवशत ।
प्राङ् ।
प्रत्यङ् ।
उदङ् ।
युर्ेिः िुञ्चेश्च केवलादे व ।
युङ्, युञ्जौ, युञ्जिः ।
सोपपदातु सत्सू शद्वष (*३,२.६१) इत्याशदना न्तक्वप्प्भवशत ।
अश्वयुक्, अश्वयुर्ौ, अश्वयुर्िः ।
िुङ्, िुञ्चौ, िुञ्चिः ।
नलोपिः कस्माि भवशत ? शनपातन-साहचयाा त् । ।

_______________________________________________________________

1. <त्यदाशदषु दृिोऽनालोचने कञ्च># । । PS_३,२.६० । ।


_____काशिका_३,२.६०ःिः

त्यदाशदषु उपपदे षु दृिेिाा तोरनालोचनेऽथे वतामानात्कञ्ज्प्रत्ययो भवशत, चकारान्तिन्च ।


त्यादृििः, त्यादृक् ।
तादृििः, तादृक् ।
यादृििः, यादृक् ।
किो िकारो शविे षण-अथा िः, ठक्ल्ठञ्ज्कशिशत ।
अनालोचने इशत शकं ? तं पश्यशत तद्दिा िः ।
तादृगादयो शह रूशढिब्द-प्रकारािः, न+एव अत्र दिा नशिया शवद्यते ।
समानान्ययोश्चेशत वक्तव्ं ।
सदृििः, सदृक् ।
अन्यादृििः, अन्यादृक् ।
दृिे िः क्षश्च वक्तव्िः ।
तादृक्षिः ।
यादृक्षिः ।
अन्यादृक्षिः ।
कीदृक्षिः । ।

_______________________________________________________________

[#२२५]

1. <सत् -सू-शद्वष-द्रुह-दु ह-युर्-शवद-शभदच्-शछद-शर्-नी-रार्ां उअसगेऽशप न्तक्वप्># । ।


PS_३,२.६१ । ।

_____काशिका_३,२.६१ःिः

सुशप इत्यनुवता ते ।
कमा-ग्रहणं तु स्पृिोऽनुदके न्तक्वन्(*३,२.५८) इत्यतिः प्रभृशत न व्ाशप्रयते ।
सदाशदभ्यिः िातु भ्यिः सुबिे उपपदे उपसगेऽशप अनुपसगेऽशप न्तक्वप्प्प्रत्ययो भवशत ।
उपसगा-ग्रहणं ञापनाथा म्, अन्यत्र सुब्-ग्रहणे उपसगा-ग्रहणं न भवशत इशत, वदिः सुशप क्यप्प्च
(*३,१.१०६) इशत ।
सू इशत शद्वषा साहचयाा त्सूतेिः आदाशदकस्य ग्रहणं , न सुवते िः तौदाशदकस्य ।
युशर्योगे, युर् समािौ, द्वयोरशप ग्रहणं ।
शवद ञाने, शवद सतायाम्, शवद शवचारणे , त्रयाणां अशप ग्रहणं ।
न लाभ-अथास्य शवदे िः, अकारस्य शववक्षतत्वाथ् ।
सद् - िु शचषथ् ।
अिररक्षसथ् ।
उपसथ् ।
सू - अण्डसूिः ।
ितसूिः ।
प्रसूिः ।
शद्वष - शमत्रशद्वठ् ।
प्रशद्वठ् ।
द्रुह - शमत्रध्रुक् ।
प्रध्रुक् ।
दु ह - गोिुक् ।
प्रिुक् ।
युर् - अश्वयुक् ।
प्रयुक् ।
शवद - वेदशवथ् ।
प्रशवथ् ।
ब्रह्मशवथ् ।
शभद - काष्ठशभथ् ।
प्रशभथ् ।
शछद - रज्जुन्तच्छद् ।
प्रन्तच्छद् ।
शर् - ित्रुशर्थ् ।
प्रशर्थ् ।
नी - सेनानीिः ।
प्रणीिः ।
ग्रामणीिः ।
अग्रणीिः ।
कथं अत्र णत्वं ? स एषां ग्रामणीिः (*५,२.७८) इशत शनपातनात् , नयते िः पूवापदात्सञायां अगिः
(*८,४.३) इशत णत्वं ।
रार् - राठ् ।
शवराठ् ।
सम्राठ् ।
मो राशर् समिः क्वौ (*८,२.३५) इशत मत्वं ।
अन्ये भ्योऽशप दृश्यते (*३,२.१७८), न्तक्वप्प्च (*३,२.७६) इशत सामान्येन वक्ष्यशत, तस्य+एव
अयं प्रपञ्चिः । ।

_______________________________________________________________

1. <भर्ो न्तण्विः># । । PS_३,२.६२ । ।

_____काशिका_३,२.६२ःिः

उपसगे सुशप इशत वताते ।


भर्े िाा तोिः सुबि उपपदे उपसगेऽशप - प्रभाक् । ।

_______________________________________________________________

1. <छन्दशस सहिः># । । PS_३,२.६३ । ।

_____काशिका_३,२.६३ःिः

उपसगे सुशप इत्येव ।


छन्दशस शवषये सहे िाा तोिः सुबिे उपपदे न्तण्व-प्रत्ययो भवशत ।
तु राषाठ् ।
सहे िः साडिः सिः (*८,३.५६) इशत षत्वम्, अन्ये षां अशप दृश्यते (*६,३.१३७) इशत दीर्ात्वं । ।
_______________________________________________________________

[#२२६]

1. <वहश्च># । । PS_३,२.६४ । ।

_____काशिका_३,२.६४ःिः

वहे िाा तोिः छन्दशस शवषये सुबि उपपदे न्तण्वप्रत्ययो भवशत ।


प्रष्ठवाठ् ।
शदव्वाठ् ।
योग-शवभाग उतर-अथा िः । ।

_______________________________________________________________

1. <कव्-पुरीष-पुरीष्ये षु ञ्ज्युर््># । । PS_३,२.६५ । ।

_____काशिका_३,२.६५ःिः

कव् पुरीष पुरीष्य इत्येतेषु उपपदे षु छन्दशस शवषये वहे िाा तोिः ण्युर््प्रत्ययो भवशत ।
कव्वाहनिः शपत् éणां ।
पुरीषवाहणिः ।
पुरीष्यवाहनिः । ।

_______________________________________________________________

1. <हव्ेऽनििःपादाम्># । । PS_३,२.६६ । ।
_____काशिका_३,२.६६ःिः

हव्-िब्दे उपपदे छन्दशस शवषये वहे िाा तोिः ञ्ज्युर््प्रत्ययो भवशत, अनििः-पादं चेद्वशहवाताते ।
अशिश्च हव्-वाहनिः अनििःपादं इशत शकं ? हव्वाडशिरर्रिः शपता निः । ।

_______________________________________________________________

1. <र्न-सन-खन-िम-गमो शवर्् ># । । PS_३,२.६७ । ।

_____काशिका_३,२.६७ःिः

छन्दशस उपसगे सुशप इशत अनुवताते ।


र्न र्नने, र्नी प्रदु भाा वे, द्वयोरशप ग्रहणं ।
तथा षणु दाने, वन षने संभक्तौ, द्वयोरशप ग्रहणं ।
र्नाशदभ्यिः िातु भ्यिः सुबि उपपदे छन्दशस शवषये शवर्् प्रत्ययो भवशत ।
र्कारिः सामान्य-ग्रहण-अशवर्ात-अथा िः वेरपृक्तस्य (*६,१.६७) इशत, शवषेषण-अथा श्च
शवड् वनोरनुनाशसकस्यात् (*६,४.४१) इशत ।
र्न - अब्ािः गोर्ािः ।
सन - गोषा इन्दो नृषा अशस ।
खन - शबसखािः ।
कूपखािः ।
िम - दशििािः ।
गम - अग्रेगा उित्éणां । ।

_______________________________________________________________

1. <अदोऽनिे># । । PS_३,२.६८ । ।
_____काशिका_३,२.६८ःिः

छन्दशस इशत शनवृतं ।


अदे िाा तोरनिे सुप्युपपदे शवर्् प्रत्ययो भवशत ।
आममशत आमाथ् ।
सस्याथ् ।
अनिे इशत शकं ? अिादिः । ।

_______________________________________________________________

1. <िव्े च># । । PS_३,२.६९ । ।

_____काशिका_३,२.६९ःिः

िव्-िब्द उपपदे अदे िाा तोिः शवर्् प्रत्ययो भवशत ।


िव्मशत िव्ाथ् ।
पूवेण+एव शसद्धे वचनं असरूपबािन-अथं ।
ते न अण्न भवशत ।
कथं तशहा िव्ादिः ? कृतशवकृत-िब्दे उपपदे अण् , तस्य च पृषोदराशदपाठात्क्रव्भाविः ।
कृतशवकृतपक्वमां सभक्षिः िव्ाद उच्यते , आममां सभक्षिः िव्ाशतशत । ।

_______________________________________________________________

[#२२७]

1. <दु हिः कब्र्श्च># । । PS_३,२.७० । ।


_____काशिका_३,२.७०ःिः

दु हेिाा तोिः सुप्युपपदे कप्प्प्रत्ययो भवशत, र्कारश्चािादे ििः ।


कामदु र्ा िेनुिः ।
अर्ादुर्ा ।
िमादुर् । ।

_______________________________________________________________

1. <मन्त्रे श्वेत-वह-उक्थिस्-पुरोडािो न्तण्वन्># । । PS_३,२.७१ । ।

_____काशिका_३,२.७१ःिः

श्वेतवह उक्थिस्पुरोडाशित्येतेभ्यो न्तण्वन्प्रत्ययो भवशत मन्त्रे शवषये ।


िातु -उपपद-समुदाया शनपात्यिे अलाक्षशणककाया-शसद्ध्य्-अथं ।
प्रत्ययस्तु शविीयत एव ।
श्वेत-िब्दे कतृा -वाशचशन उपपदे वहे िाा तोिः करशण कारके न्तण्वन्प्रत्ययो भवशत ।
श्वेता एनं वहन्ति श्वेतवा इन्द्रिः ।
उक्थ-िब्दे कमाशण करणे वा उपपदे िं सते िाा तोिः न्तण्वन्प्रत्ययो भवशत, नलोपश्च शनपात्यते ।
उक्थाशन िं सशत, उक्थै वाा िं सशत, उक्थिा यर्मानिः ।
दाशृ दाने इत्येतस्य पुरिःपूवास्य डत्वम्, कमाशण च प्रत्ययिः ।
पुरो दािि एनं प्रोडािः ।
श्वेतवहादीनां डस्पदस्य+इशत वक्तव्ं ।
श्वेतवोभ्यां ।
श्वेतवोशभिः ।
पदस्य इशत शकं ? श्वेतवाहौ ।
श्वेतवाहिः । ।

_______________________________________________________________
1. <अवे यर्िः># । । PS_३,२.७२ । ।

_____काशिका_३,२.७२ःिः

अवे उपपदे यर्े िः िातोिः न्तण्वन्प्रत्ययो भवशत मन्त्रे शवषये ।


त्वं यञे वरुणस्य अवया अशस ।
योगशवभाग उतर-अथा िः । ।

_______________________________________________________________

1. <शवर्ु पे छन्दशस># । । PS_३,२.७३ । ।

_____काशिका_३,२.७३ःिः

उपे उपपदे यर्े िः छन्दशस शवषये शवच्प्प्रत्ययो भवशत ।


उपयड् शभरूर्ध्वं वहन्ति ।
उपयर्् त्वं ।
छन्दो-ग्रहणं ब्राह्मण-अथं ।
शवचिः शचत्करणं सामान्य-ग्रहण-अशवर्ात-अथं वेरपृक्तस्य (*६,१.६७) इशत ।
शकं अथं इदं उच्यते , यावत अन्ये भ्योऽशप दृश्यिे (*३,२.७५) इशत यर्ेरशप शवन्तच्प्सद्ध एव ?
यर्े शनायम-अथं एतत् , उपयर्े िः छन्दस्य+इव, न भाषायां इशत । ।

_______________________________________________________________

[#२२८]

1. <आतो मशनन्-क्वशनब्-वशनपश्च># । । PS_३,२.७४ । ।


_____काशिका_३,२.७४ःिः

छन्द् शस इशत वताते, सुशप उपसगेऽशप इशत च ।


आकारािेभ्यो िातु भ्यिः सुशप उपप्प्दे छन्द् शस शवषये मशनन्भ्क्वशनप्वशनशपत्येते प्रत्यया भवन्ति ।
चकरान्तत्वच्प्भवशत ।
सुदामा ।
अश्वत्थामा ।
क्वशनप्- सुिीवा ।
सुपीवा ।
वशनप्- भूररदावा ।
र्ृतपावा ।
शवच्प्खल्वशप - कीलालपािः ।
िु भंयिः ।
रामस्य+उपदािः । ।

_______________________________________________________________

1. <अन्ये भ्योऽशप दृश्यिे># । । PS_३,२.७५ । ।

_____काशिका_३,२.७५ःिः

छन्दशस इशत शनवृतं ।


अन्ये भ्योऽशप िातु भ्योऽनाकारािेभ्यो मशनन्भ्क्यशनप्वशनशपत्येते प्रत्यया दृश्यिे, शवच्च ।
सुिमाा ।
क्वशनप्- प्रातररत्वा ।
प्रातररत्वानौ ।
वशनप्- शवर्ावािे ।
अग्रेयावा ।
शवच्प्खल्वशप - रे डशस ।
अशप-िब्दिः सवा-उपाशिव्शभचार-अथा िः ।
शनरुपपदादशप भवशत ।
िीवा ।
पीवा ।
दृशि-ग्रहणं प्रयोग-अनुसरण-अथं । ।

_______________________________________________________________

1. <न्तक्वप्प्च># । । PS_३,२.७६ । ।

_____काशिका_३,२.७६ःिः

सवािातु भ्यिः सोपपदे भ्यो शनरुपपदे भ्यश्च छन्दशस भाषायां च न्तक्वप्प्प्रत्ययो भवशत ।
उखायािः स्रंसते उखास्रथ् ।
पणा र्ध्वथ् ।
वाहात्भ्रश्यशत, वाहाभ्रठ् ।
अन्ये षं अशप दृश्यते (*६,३.१३७) इशत दीर्ािः । ।

_______________________________________________________________

1. <थथिः क च># । । PS_३,२.७७ । ।

_____काशिका_३,२.७७ःिः

सुशप उपसगेऽशप इशत च वता ते ।


थथा इत्येतस्माद्धातोिः सुशप उपपदे कप्रत्ययो भवशत, न्तक्वप्प्च ।
शकमथं इदं उच्यते , यवता सुशप थथिः (*३,२.४) इशत किः शसद्ध एव, अन्येभ्योऽशप दृश्यते
(*३,२.१७८) इशत न्तक्वप्? बािकबािन-अथं पुनवाचनं ।
िशम िातोिः सञ्ज्ञायां (*३,२.१४) अचं बािते - िंथथिः ।
िं थथािः । ।

_______________________________________________________________

[#२२९]

1. <सुप्यर्ातौ शणशनस्ताच्छील्ये># । । PS_३,२.७८ । ।

_____काशिका_३,२.७८ःिः

अर्ाशत-वाशचशन सुबि उपपदे ताच्छील्ये गम्यमाने िातोिः शणशनिः प्रत्ययो भवशत ।


उष्णभोर्ी ।
िीतभोर्ी ।
अर्ातौ इशत शकं ? ब्राह्मणानामन्त्रशयता ।
ताछ्हील्ये इशत शकं ? उष्णं भुङ्क्ते कदाशचथ् ।
सुशप इशत वता माने पुनिः सुब्-ग्रहणं उपसगाशनवृत्त्य्-अथं ।
उत्प्रशतभ्यां आशङ सते रुपसङ्ख्यानं ।
उदासाररण्यिः ।
प्रत्यासाररण्यिः ।
सािुकाररशण च ।
सिुकारी ।
सािुदायी ।
ब्रह्मशण वदिः ।
ब्रह्मवाशदनो वदन्ति । ।

_______________________________________________________________

1. <कतायुापमामे># । । PS_३,२.७९ । ।
_____काशिका_३,२.७९ःिः

कतृा -वाशचशन उपमाने उपपदे िातोिः शणशन-प्रत्ययो भवशत ।


उपपदकताा प्रत्यय-अथास्य कतुा रुपमानं ।
उष्टर इव िोिशत उष्टरिोिी ।
र्ध्वाङ्क्षरावी ।
अताच्छील्य-अथा आरम्भिः, र्ात्यथो वा ।
कता रर इशत शकं ? अपूपाशनव भक्षयशत माषान् ।
उपमने इशत शकं ? उष्टरिः िोिशत । ।

_______________________________________________________________

1. <व्रते ># । । PS_३,२.८० । ।

_____काशिका_३,२.८०ःिः

व्रत इशत िास्त्रतो शनयम उच्यते व्रते गम्यमाने सुबि उपपदे िातोिः शणशनिः प्रत्ययो भवशत ।
समुदायोपशिश्च अयं ।
ितु -उपपद-प्रत्ययसौदयेन व्रतं गम्यते ।
थथन्तण्डलिायी ।
अश्राद्धभोर्ी ।
कामचारप्राप्तौ शनयमिः ।
सशत ियने थथन्तण्डल एव िे ते न अन्यत्र ।
सशत भोर्नेऽश्राद्धं एव भुङ्क्ते न श्राद्धं इशत ।
व्रते इशत शकं ? थथान्तण्डले िे ते दे वदतिः ।
अतच्छील्य-अथा आरम्भिः, र्ात्य्-अथो वा । ।

_______________________________________________________________
[#२३०]

1. <बहुलं आभीक्ष्ण्ये># । । PS_३,२.८१ । ।

_____काशिका_३,२.८१ःिः

आभीक्ष्ण्ये गम्यमाने िातोिः बहुलं शणशनिः प्रत्ययो भवशत ।


अभीक्ष्ण्यं पौनिःपुन्यं ।
तात्पयं आसेवैव, ताच्छील्यादन्यथ् ।
कषायपाशयणो गन्धारािः ।
क्षीरपाशयणिः उिीनरािः ।
सौवीरपाशयणो बाह्लीकािः ।
बहुल-ग्रहणत्कुल्माषखादिः इत्यत्र न भवशत । ।

_______________________________________________________________

1. <मनिः># । । PS_३,२.८२ । ।

_____काशिका_३,२.८२ःिः

सुशप इशत वता ते ।


मन्यते िः सुबिे उपपदे शणशनिः प्रत्ययो भवशत ।
दिा नीयमानी ।
िोभनमानी ।
बहुल-ग्रहण-अनुवृतेिः मन्यते िः ग्रहणं न मनुतेिः ।
उतरसूत्रे शह खि् -प्रत्यये शवकरणकृतो शविे षिः स्यात् । ।
_______________________________________________________________

1. <आत्ममाने खश्च># । । PS_३,२.८३ । ।

_____काशिका_३,२.८३ःिः

आत्मनो मननं आत्ममानिः ।


आत्ममाने वता मानान्मन्यते िः सुप्युपपदे खि् -प्रत्ययो भवशत ।
चकारान्तिशनिः च ।
यदा प्रत्यय-अथा िः कताा आत्मानं एव दिानीयत्वाशदना िमेण युक्तं मन्यते , तदाऽयं शवशििः ।
दिा नीयं आत्मानं मन्यते दिा नीयंमन्यिः, दिा नीयमानी ।
पन्तण्डतं मन्यिः, पन्तण्डतमानी ।
आत्ममाने इशत शकं ? दिा नीयमनी दे वदतस्य यञदतिः । ।

_______________________________________________________________

1. <भूते># । । PS_३,२.८४ । ।

_____काशिका_३,२.८४ःिः

भूते इत्यशिकारो वतामने लर्् (*३,२.१२३) इशत यवथ् ।


यशदत ऊर्ध्वं अनुिशमष्यामिः भूते इत्येवं तद्वे शदतव्ं ।
िात्व्-अशिकाराच्च िात्व् -अथे भूते इशत शवञायते ।
वक्ष्यशत - करणे यर्िः (*३,२.८५), अशिष्टोमेन इष्टवानशिष्टोमयार्ी ।
भूते इशत शकं ? अशिष्टोमेन यर्ते । ।

_______________________________________________________________

1. <करणे यर्िः># । । PS_३,२.८५ । ।


_____काशिका_३,२.८५ःिः

शणशनिः अनुवताते, न खि् ।


यर्ते िाा तोिः करणे उपपदे शणशनप्रत्ययो भवशत भूते ।
अशिष्टोमयार्ी ।
अशिष्तोमिः फलभावनायां करणं भवशत । ।

_______________________________________________________________

[#२३१]

1. <करमशण हनिः># । । PS_३,२.८६ । ।

_____काशिका_३,२.८६ःिः

करशण उपपदे हिेिाा तोिः शणशनिः प्रत्ययो भवशत भूते कले ।


शपतृ व्र्ाती ।
मातु लर्ाती ।
कुन्तितग्रहणं कता व्ं ।
इशत मा भूत्, चौरं हतवान् । ।

_______________________________________________________________

1. <ब्रह्म-भ्रूण-वृत्रेषु न्तक्वप्># । । PS_३,२.८७ । ।

_____काशिका_३,२.८७ःिः
कमाशण इशत वता ते ।
ब्रह्माशदषु कमासु उपपदे षु हिेिाा तोिः न्तक्वप्प्प्रत्ययो भवशत भूते ।
ब्रह्महा ।
ब्रूणहा ।
वृत्रहा ।
शकमथं इदं उच्यते यावता सवािातु भ्यिः न्तक्वन्तप्वशहत एव ? ब्रह्माशदषु हिेिः न्तक्वब्-वचनं शनयम-
अथं ।
चतु शवािश्च अत्र शनयम इष्यते ।
ब्रह्माशदष्वेव हिेिः, न अन्यन्तस्मिौपपदे , पुरुषं हतवाशनशत ।
ब्रह्माशदषु हिेरेव, न अन्यस्मात्स्यात् , ब्रह्म अिीतवाशनशत ।
ब्रह्माशदषु हिेभूातकाले न्तक्वपेव न अन्यिः प्रत्ययिः, तथा भूतकाले एव न अन्यन्तस्मन्, ब्रह्माणं
हन्ति हशनष्यशत वा इशत ।
तदे तद्वक्ष्यमाण-बहुल-ग्रहणस्य पुरस्ताअदपकषाणाल्लभ्यते । ।

_______________________________________________________________

1. <बहुलं छन्दशस># । । PS_३,२.८८ । ।

_____काशिका_३,२.८८ःिः

पूवेण शनयमादप्राप्तिः न्तक्वप्प्प्रत्ययिः शविीयते ।


छन्दशस शवषये उपपदिरे ष्वशप हिेबाहुलं न्तक्वप्प्प्रत्ययो भवशत ।
मतृ हा सप्तमं नरकं व्रर्ेथ् ।
शपतृ हा ।
न च भवशत ।
मातृ र्ातिः ।
शपतृ र्ातिः । ।

_______________________________________________________________
1. <सु-कमा-पाप-मन्त्र-पुण्येषु कृििः># । । PS_३,२.८९ । ।

_____काशिका_३,२.८९ःिः

कमाशण इशत वता ते ।


तद् -असम्भवात्सु -िब्दं वर्ा शयत्वा पररशिष्टानां शविे षणं भवशत ।
स्वाशदषु कमासु उपपदे षु करोते िाा तोिः न्तक्वप्प्प्रत्ययो भवशत ।
सुकृथ् ।
कमाकृथ् ।
पापकृथ् ।
मन्त्रकृथ् ।
पुण्यकृथ् ।
अयं अशप शनयम-अथा आरम्भिः ।
शत्रशविश्च अत्र शनयम इष्यते ।
िातु शनयमं वर्ा शयत्वा कालोपपद-प्रत्ययशनयमिः ।
ितोरशनयतत्वादन्यन्तस्मिुपपदे अशप भवशत ।
िास्त्रकृथ् ।
भाष्यकृर्् । ।

_______________________________________________________________

1. <सोमे सुििः># । । PS_३,२.९० । ।

_____काशिका_३,२.९०ःिः

कमाशण इशत वरते ।


सोमे कमाशण उपपदे सुनोते िाा तोिः न्तक्वप्प्प्रत्ययो भवशत ।
सोमसुत्, सोमसुतौ, सोमसुतिः ।
अयं अशप शनयम-अथा आरम्भिः ।
चतु शवािश्च अत्र शनयमिः इष्यते , िातुकाल-उपपद-प्रत्यय-शवषयिः । ।
_______________________________________________________________

[#२३२]

1. <अिौ चेिः># । । PS_३,२.९१ । ।

_____काशिका_३,२.९१ःिः

कमाशण इत्येव ।
अिौ कमाण्युपपदे शचनोते िाा तोिः न्तक्वप्प्प्रत्ययो भवशत ।
अशिशचत् , अशिशचतौ, अशिशचतिः ।
अत्र अशप पूवावच्चतु शवािो शनयम इष्यते । ।

_______________________________________________________________

1. <कमाण्य्-अग्न्य्-आख्यायाम्># । । PS_३,२.९२ । ।

_____काशिका_३,२.९२ःिः

चेिः कमाशण इशत वता ते ।


कमाशण उपपदे शचनोते िः कमाण्येव कारके न्तक्वप्प्प्रत्ययो भवशत अग्न्य्-आख्यायां , िातू पपद-
प्रत्यय-समुदायेन चेदग्न्याख्या गम्यते ।
श्येन इव चीयते श्येनशचथ् ।
कङ्कशचथ् ।
आख्या-ग्रहणं रूशढसम्प्रत्ययाथं ।
अग्न्य्-अथो शह इष्टकाचय उच्यते श्येनशचशतशत । ।
_______________________________________________________________

1. <कमाशण इशनशवाशियिः># । । PS_३,२.९३ । ।

_____काशिका_३,२.९३ःिः

कमाशण उपपदे शव-पूवात्क्रीणाते िाा तोिः इशनिः प्रत्ययो भवशत ।


कमाशण इशत वता माणे पुनिः कमा-ग्रहणं कतुा िः कुत्साशनशमते कमाशण यथा स्यात् , कमा-मात्रे मा
भूथ् ।
सोमशवियी ।
रसशवियी ।
इह न भवशत, िान्य-शविायिः । ।

_______________________________________________________________

1. <दृिे िः क्वशनप्># । । PS_३,२.९४ । ।

_____काशिका_३,२.९४ःिः

कमाशण इत्येव ।
दृिे िः िातोिः कमाशण उपपदे क्वशनप्प्प्रत्ययो भवशत ।
मेरुदृश्वा ।
परलोकदृश्वा ।
अन्ये भ्योऽशप दृश्यिे (*३,२.७५) इशत क्वशनशप शसद्धे पुनवाचनं प्रत्ययािर-शनवृत्त्य्-अथं । ।

_______________________________________________________________
1. <रार्शन युशिकृििः># । । PS_३,२.९५ । ।

_____काशिका_३,२.९५ःिः

कमाशण इत्येव ।
रार्न्-िब्दे कमाशण उपपदे युध्यते िः करोते श्च क्वशनप्प्प्रत्ययो भवशत ।
ननु च युशिरकमाकिः ? अिभाा शवतण्य्-अथा िः सकमाको भवशत ।
रार्युर्ध्वा ।
रार्ानं योशितवाशनत्यथा िः ।
रार्कृत्वा । ।

_______________________________________________________________

1. <सहे च># । । PS_३,२.९६ । ।

_____काशिका_३,२.९६ःिः

सह-िब्दे च+उपपदे युशिकृिोिः िात्वोिः क्वशनप्प्प्रत्ययो भवशत ।


असत्त्ववाशचत्वाि+उपपदं कमाणा शविे ष्यते ।
सहयुर्ध्वा ।
सहकृत्वा । ।

_______________________________________________________________

1. <सप्तम्यां र्नेडािः># । । PS_३,२.९७ । ।

_____काशिका_३,२.९७ःिः
सप्तम्यि उपपदे र्नेिातोिः डिः प्रत्ययो भवशत ।
उपसरे र्ातिः उपसरर्िः ।
मन्भ्दुरर्िः । ।

_______________________________________________________________

[#२३३]

1. <पञ्चम्यां अर्ातौ># । । PS_३,२.९८ । ।

_____काशिका_३,२.९८ःिः

पञ्चम्यि उपपदे र्ाशतवशर्ा ते र्नेडािः प्रत्ययो भवशत ।

[#२३२]

बुन्तद्धर्िः ।
संस्कारििः ।
दु िःखर्िः ।
अर्ातौ इशत शकं ? हन्तस्तनो र्ातिः ।
अश्वार्ातिः । ।

_______________________________________________________________

[#२३३]

1. <उपसगे च सञ्ज्ञायाम्># । । PS_३,२.९९ । ।


_____काशिका_३,२.९९ःिः

उपसगे च उपपदे र्नेिः डिः प्रत्ययो भवशत सञ्ज्ञायां शवषये ।


समुदायोपाशििः सञ्ज्ञा ।
अथे मा मानवीिः प्रर्ािः । ।

_______________________________________________________________

1. <अनौ कमाशण># । । PS_३,२.१०० । ।

_____काशिका_३,२.१००ःिः

अनुपूवाा त्र्नेिः कमाशण उपपदे डिः प्रत्ययो भवशत ।

[#२३२]

पुमां समनुर्ातिः पुमनुर्िः ।


थत्र्यनुर्िः । ।

_______________________________________________________________

[#२३३]

1. <अन्ये ष्वशप दृश्यते ># । । PS_३,२.१०१ । ।

_____काशिका_३,२.१०१ःिः
अन्ये ष्वशप उपपदे षु कारकेषु र्नेिः डिः प्रत्ययो दृश्यते ।
सप्तम्यां इत्युकतम सप्तम्यां अशप दृश्यते ।
न र्ायते इशत अर्िः ।
शद्वर्ाा तािः शद्वर्ािः ।
पञ्चम्यां अर्ातौ (*३,२.९८) इत्युक्तं, र्ातवशप दृश्यते ।
ब्राह्मणर्ो िमािः ।
क्षशत्रयर्ं युद्धं ।
उपसगे च सञ्ज्ञायां (*३,२.९९) इत्युक्तम्, असञ्ज्ञायां अशप दृश्यते ।
अशभर्ािः, पररर्ािः केिािः ।
अनु कमाशण (*३,२.१००) इत्युक्तम्, अकमाण्यशप दृश्यते ।
अनुर्ातिः अनुर्िः ।
अशप-िब्दिः सवोपाशिव्शभचार-अथा िः ।
ते न िात्विरादशप भवशत, कारकिरे ऽशप ।
पररतिः खाता पररखा ।
आखा । ।

_______________________________________________________________

1. <शनष्ठा># । । PS_३,२.१०२ । ।

_____काशिका_३,२.१०२ःिः

क्तक्तवतू शनष्ठा (*१,१.२६) इत्युक्तं, स शनष्ठ-सञ्ज्ञकिः प्रत्ययो भूते भवशत ।


कृतं ।
कृतवान् ।
भुक्तं ।
भुक्तवान् ।
शनष्ठायां इतरे तराश्रयत्वादप्रशसन्तद्धिः ।
सञ्ज्ञायां क्तक्तवतू भाव्ेते, सतोश्चानयोिः सञ्ज्ञाया भाव्ं ।
न+एष दोषिः ।
भाशवनी सञ्ज्ञा शवञायते ।
स भूते भवशत, यस्योत्पिस्य शनष्ठा इत्येषा सञ्ज्ञा भवशत ।
समर्थ्ाा त्क्तक्तवत्वोशवािानं एतथ् ।
आशदकमाशण शनष्ठ वक्तव्ा ।
प्रकृतिः कर्ं दे वदतिः ।
प्रकृतवान्कर्ं दे वदतिः । ।

_______________________________________________________________

[#२३४]

1. <सु-यर्ोङ्ावशनप्># । । PS_३,२.१०३ । ।

_____काशिका_३,२.१०३ःिः

सुनोते यार्ते श्च ङ्वशनप्प्प्रत्ययो भवशत ।


सुत्वा ।
यज्वा । ।

_______________________________________________________________

1. <र्ीयातेरतृ न्># । । PS_३,२.१०४ । ।

_____काशिका_३,२.१०४ःिः

भूते (*३,२.७४) इशत वताते ।


र्ीयातेिः अतृ न्प्रत्ययो भवशत भूते ।
र्रन्, र्रिौ, र्रििः ।
वा+असरूपेण शनष्ठा, र्ीणा िः, र्ीणा वाशनशत । ।
_______________________________________________________________

1. <छन्दशस शलर्् ># । । PS_३,२.१०५ । ।

_____काशिका_३,२.१०५ःिः

भूते इत्येव ।
छन्दशस शवषये िातोिः शलर्् प्रत्ययो भवशत ।
अहं सूयामुभयतो ददिा ।
अहं ध्यावापृशथवी आततान ।
ननु च छ्न्दशस लुड्-लङ्-शलर्िः (*३,४.६) इशत सामान्ये न शलशिशहत एव ? िातु -सम्बन्धे स
शवशििः, अयं त्वशवषेषेण । ।

_______________________________________________________________

1. <शलर्िः कानज्वा># । । PS_३,२.१०६ । ।

_____काशिका_३,२.१०६ःिः

छन्दशस शलर्िः कानर्् -आदे िो भवशत वा ।


अशिं शचक्यानिः ।
सोमं सुषुवाणिः ।
वरुणं सुषुवानं ।
न च भवशत ।
अहं सूयामुभयतो ददिा ।
अहं द्यावापृशथवी आततान ।
शलड् -ग्रहणं शकम्, न पूवास्य+एव प्रकृतस्य आदे िाशविाने शवभन्तक्त-शवपररणामो भशवष्यशत ?
शलण्मात्रस्य यथा स्यात् , योऽशप परोक्षे शवशहतस्तस्य अप्ययं आदे िो भवशत । ।

_______________________________________________________________

1. <क्वसुश्च># । । PS_३,२.१०७ । ।

_____काशिका_३,२.१०७ःिः

छन्दशस शलर्िः क्वसुरादे ििः भवशत ।


र्शक्षवान् ।
पशपवान् ।
न च भवशत ।
अहं सूयामुभयतो ददिा ।
योगशवभाग उतराथा िः । ।

_______________________________________________________________

1. <भाषायां सद-वस-श्रुविः># । । PS_३,२.१०८ । ।

_____काशिका_३,२.१०८ःिः

सद वस श्रु इत्येतेभ्यिः परस्य शलर्ो भाषायां शवषये वा क्वसुरादे िो भवशत ।


आदे ि-शविानादे व शलडशप तशद्वषयोऽनुमीयते ।
उपसेशदवान्कौत्सिः पाशणशनं ।
ते न मुक्ते यथाप्राप्तं प्रत्यया भवन्ति ।
उपासदथ् ।
उपासीदथ् ।
उपससाद ।
अनूषीवान्कौत्सिः पाशणशनं ।
अन्ववात्सीथ् ।
अन्ववसथ् ।
अनूवास ।
उपिु श्रुवान्कौत्सिः पाशणशनं ।
उपाश्रौषीथ् ।
उपाशृणोथ् ।
उपिु श्राव ।
लु ङ्-लङ्-शवषये परस्तादनुवृतेिः क्वसुभावशत । ।

_______________________________________________________________

[#२३५]

1. <उपेशयवाननाश्वाननूचानश्च># । । PS_३,२.१०९ । ।

_____काशिका_३,२.१०९ःिः

उपेशयवाननाश्वाननूचान इत्येते िब्दा शनपात्यिे ।


उपपूवाा शदणिः क्वसुिः, शद्ववाचनं अभ्यास-दीर्ात्वं तत्सामर्थ्ाा देकादे ि-प्रशतबन्धिः, तत्र वस्वेक-
अर्् -आद् -िसां (*७,२.६७) इत्यनेकाच्प्त्वाशदण्न प्रािोशत, स शनपात्यते , अभ्यासस्य श्रवणं
िातु रूपस्य यणादे ििः ।
उपेशयवान् ।
िाशदशनयमात्प्राप्तश्च वस्वेक-अर्् -आद् -िसां (*७,२.६७) इशत प्रशतशषद्धिः, स
पुनररर्् प्रशतप्रसूयते , ते न अर्ादौ न भवशत ।
उपेयुषिः ।
उपेयुषा ।
न च अत्र+उपसगाा स्तन्त्रम्, अन्योपसगा-पूवाा शिरुपसगाा च्च भवत्येव ।
समीशयवान् ।
ईशयवान् ।
वावचन-अनुवृतेश्च पूवावल्लुड्-आदयोऽशप भवन्ति ।
उपागाथ् ।
उपैथ् ।
उपेपाय ।
अश्ाते नाञ्ज्पूवाा िसुशनापत्यते , इडभावश्च ।
अनाश्वान् ।
नािीथ् ।
नश्ाथ् ।
नाि ।
वचेरनुपूवाा त्कता रर कानशिपात्यते ।
अनूचानिः ।
अन्ववोचथ् ।
अन्वब्रवीथ् ।
अनूवाच । ।

_______________________________________________________________

1. <लु ङ्># । । PS_३,२.११० । ।

_____काशिका_३,२.११०ःिः

भूते इत्येव ।
बूतेऽथे वता मानाद्धातोिः लु ङ्प्रत्ययो भवशत ।
अकाषीथ् ।
अहाषीथ् ।
वसतेलुाङराशत्र-शविे षे र्ागरणसितौ वक्तव्िः ।
क्व भवानुशषतिः ।
अहमत्रावात्सं । ।

_______________________________________________________________

1. <अनद्यतने लङ्># । । PS_३,२.१११ । ।


_____काशिका_३,२.१११ःिः

भूते इत्येव ।
अनद्यतने इशत बहुव्रीशह-शनदे ििः ।
अशवद्यमानाद्यतने भूतेऽथे वता मानाद्धातोलाङ्प्रत्ययो भवशत ।
अकरोथ् ।
अहरथ् ।
बहुव्रीशह-शनदे ििः शकं अथा िः ? अद्य ह्यो वा अभुक्ष्मशह इशत व्ाशमश्रे मा भूथ् ।
परोक्षे च लोकशवञाते प्रयोक्तुदािान-शवषये लङ्वक्तव्िः ।
अरुणद्यवनिः साकेतं ।
अरुणद्यवनो माद्यशमकाशनशत । ।

_______________________________________________________________

1. <अशभञा-वचने लृ र््># । । PS_३,२.११२ । ।

_____काशिका_३,२.११२ःिः

अशभञा स्मृशतिः ।
तद्वचने उपपदे भूतानद्यतने लृ र््प्रत्ययो भवशत ।
लङोऽपवादिः अशभर्ानाशस दे वदत कश्मीरे षु वत्स्यामिः ।
वचन-ग्रहणं पयाा य-अथाम्, अशभर्ानाशस, स्मरशस, बुद्यसे, चेतयसे इशत । ।

_______________________________________________________________

[#२३६]

1. <न यशद># । । PS_३,२.११३ । ।


_____काशिका_३,२.११३ःिः

यच्-छब्द-सशहते अशभञा-वचन उपपदे लृ र््प्रत्ययो न भवशत ।


पूवेण प्राप्तिः प्रशतशषद्यते ।
अशभर्ानाशस दे वदत यत्कश्मीरे ष्ववसाम ।
वासमात्रं स्मयाते, न तु अपरं शकंशचल्लक्ष्यते ।
ते न उतर-सूत्रस्य न अयं शवषयिः । ।

_______________________________________________________________

1. <शवभाषा साकाङ्क्षे># । । PS_३,२.११४ । ।

_____काशिका_३,२.११४ःिः

यशद इशत न अनुवता ते ।


उभयत्र शवभािेयं ।
अशभञा-वचने उपपदे यच्-छब्द-सशहते केवले च शवभाषा लृ र््प्रत्ययो भवशत,
साकाङ्क्षश्चेत्प्रयोक्ता ।
लक्ष्य-लक्षणयोिः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवशत ।
अशभर्ानशस दे वदत कश्मीरे षु वत्स्यामस्तत्र उदनं भोक्ष्यामहे ।
अशभर्ानाशस दे वदत मगिेषु वत्स्यामिः, तत्र उदनं भोक्ष्यामहे ।
यशद खल्वशप - अशभर्ानाशस दे वदत यत्कश्मीरे षु वत्स्यामिः, यतत्र उदनं भोक्ष्यामहे ।
अशभर्ानशस दे वदत यत्कश्मीरे ष्ववसाम, यतत्र उदनं अभुञ्ज्मशह ।
वासो लक्षणं , भोर्नं लक्ष्यं । ।

_______________________________________________________________

1. <परोक्षे शलर्् ># । । PS_३,२.११५ । ।


_____काशिका_३,२.११५ःिः

भूतानद्यतने इशत वताते ।


तस्य शविे षणं परोक्ष-ग्रहणं ।
र्ूतानद्यतन-परोक्षेऽथे वता मनाद्धातिः शलर्् प्रत्ययो भवशत ।
ननु िात्व्-अथा िः सवािः परोक्ष एव ? सत्यं एतथ् ।
अन्तस्त तु लोके िात्व्-अथे न अशप कारकेषु प्रत्यक्षाशभमनिः ।
स यत्र न अन्तस्त तत्परोक्षं इत्युच्यते ।
चकार ।
र्हार ।
उतम-शवषयेऽशप शचतव्ाक्षेपात्परोक्षता सम्भवत्येव ।
तद्यथा - सुप्तोऽहं शकल शवललाप ।
अत्यिापह्नवे च शलड् वक्तव्िः ।
कशलङ्गेषु न्तथथतोऽशस ? हानं कशलङ्गञ्जगाम ।
दशक्षणापथं प्रशवष्टोऽशस ? नाहं दशक्षणापथं प्रशववेि । ।

_______________________________________________________________

1. <ह-िश्वतोला ङ्च># । । PS_३,२.११६ । ।

_____काशिका_३,२.११६ःिः

भूतानद्यतन-परोक्षेऽथे शलशर् प्राप्ते हाश्वतोिः उपपदयोिः लङ्प्रत्ययो भवशत, चकारान्तल्लर्् च ।


इशत ह अकरोत् , इशत ह चकार ।
िश्वदकरोत् , िश्वच्चकार । ।

_______________________________________________________________
[#२३७]

1. <प्रश्े च आसि-कले ># । । PS_३,२.११७ । ।

_____काशिका_३,२.११७ःिः

भुतानद्यतन-परोक्षे इशत वताते ।


तस्य शविे षणं एतथ् ।
प्रष्टव्िः प्रश्िः ।
आसनकाले पृच्प्यमने भूतानद्यतन-परोक्षेऽथे वता मानाद्धातोिः लङ्-शलर्ौ प्रत्ययौ भवतिः ।
कशश्चत्कञ्चत्पृच्छशत ।
अगच्छद्दे वदतिः ? र्गाम दे वदतिः ? अयर्द्दे वदतिः ? इयार् दे वदतिः ? प्रश्े इशत शकं ? र्गाम
दे वदतिः ।
आसनकाले इशत शकं ? भविं पृच्छाशम, र्र्ान कंसं शकल वासुदेविः ? । ।

_______________________________________________________________

1. <लर्् स्मे># । । PS_३,२.११८ । ।

_____काशिका_३,२.११८ःिः

भूतानद्यतन-परोक्षे इशत वताते ।


स्म-िब्दे उपपदे भूतानद्यतन-परोक्षे लर्् प्रत्ययो भवशत ।
शलर्ोऽपवादिः ।
नडे न स्म पुरािीयते ।
ऊणाया स्म पुरािीयते । ।
_______________________________________________________________

1. <अपरोक्षे च># । । PS_३,२.११९ । ।

_____काशिका_३,२.११९ःिः

अपरोक्षे च भूतानद्यतनेऽथे वता मानाद्धातोिः स्मे उपपदे लर्् प्रत्ययओ भवशत ।


एवं स्म शपता ब्रवीशत ।
इशत स्म-उपाद्यायिः कथयशत । ।

_______________________________________________________________

1. <ननौ पृष्ट-प्रशत-वचने># । । PS_३,२.१२० । ।

_____काशिका_३,२.१२०ःिः

अनद्यतने परोक्षे इशत शनवृतं ।


भूतसामान्ये शवशिरयं ।
ननु-िब्दे उपपदे प्रश्-पूवाके प्रशतवचने भूतेऽथे लर्् प्रययो भवशत ।
लु ङोऽपवादिः ।
अकाषीिः कर्ं दे वदत ? ननु करोशम भोिः ।
अवोचस्तत्र शकंशचद्दे वदत ? ननु ब्रवीशम भोिः ।
पृष्ट-प्रशतवचने इशत शकं ? ननु अकाषीत्माणवकिः । ।

_______________________________________________________________

1. <न-न्वोशवाभाषा># । । PS_३,२.१२१ । ।
_____काशिका_३,२.१२१ःिः

भूते इत्येव ।
न-िब्दे नु-िब्दे च उपपदे पृष्ट-प्रशतवचने शवभषा लर्् प्रत्ययो भवशत भूते ।
अकाषीिः कर्ं दे वदत ? न िोशम भोिः, नाकाषं ।
अहं नु करोशम, अहं नु अकाषं । ।

_______________________________________________________________

1. <पुरर लु ङ्च अस्मे># । । PS_३,२.१२२ । ।

_____काशिका_३,२.१२२ःिः

अनद्यतन-ग्रहणं इह मण्डूक-प्लुत्याऽनुवता ते ।
पुरा-िब्दे उपपदे स्म-िब्द-वशर्ाते भूतानद्यतनेऽथे शवभाषा लुङ्प्रत्ययो भवशत, लर्् च ।
ताभ्यां मुक्ते पक्षे यथा-शवषयमन्ये ऽशप प्रत्यया भवन्ति ।
वसन्ति इह पुरा छात्रािः, अवात्सु ररह पुरा छात्रािः, अवसशिह पुरा छात्रािः, ऊषुररह पुरा छात्रािः

अस्मे इशत शकं ? नडे न सं पुरा अिीयते । ।

_______________________________________________________________

[#२३८]

1. <वतामाने लर्् ># । । PS_३,२.१२३ । ।


_____काशिका_३,२.१२३ःिः

आरब्धोऽपररसमाप्तश्च वता मानिः ।


तन्तस्मन्वता मानेऽथे वता मनाद्धातोिः लर्् प्रत्ययो भवशत ।
पचशत ।
पठशत । ।

_______________________________________________________________

1. <लर्िः ितृ -िानचावप्रथमा-समानाशिकरणे ># । । PS_३,२.१२४ । ।

_____काशिका_३,२.१२४ःिः

लर्िः ितृ िानचौ इत्येतावादे िौ भवतिः, अप्रथमािेन चेतस्य सामानाशिकरण्यं भवशत ।


पचिं दे वदतं पश्य ।
पचमानं दे वदतं पश्य ।
पचता कृतं ।
पचमनेन कृतं ।
अप्रथमा-समानाशिकरणे इशत शकं ? दे वदतिः पचशत ।
लशर्शत वता मने पुनला ङ्-ग्रहणं अशिकशविान-अथं ।
क्वशचत्प्रथमा-समानाशिकरणे ऽशप भवशत ।
सन्भ्ब्राह्मणिः ।
अन्तस्त ब्राह्मणिः ।
शवद्यमानिः ब्राह्मणिः ।
शवद्यते ब्राह्मणिः ।
र्ु ह्वथ् ।
र्ु होशत ।
अिीयानिः ।
अिीते । ।
माङ्यािोिे ।
मा पचन् ।
मा पचमानिः ।
केशचशद्वभाषा-ग्रहणं अनुवता यन्ति न-न्वोशवाभाषा (*३,२.१२१) इशत ।
सा च व्वन्तथथता ।
तत्र यथा-दिानं प्रयोगा नेतव्ािः । ।

_______________________________________________________________

1. <सम्बोिने च># । । PS_३,२.१२५ । ।

_____काशिका_३,२.१२५ःिः

प्रथमा-समनाशिकरण-अथा आरम्भिः ।
सम्भोिने च शवषये लर्िः ितृिानचौ प्रत्ययौ भवतिः ।
हे पचन् ।
हे पचमान । ।

_______________________________________________________________

1. <लक्षण-हे त्वोिः शियायािः># । । PS_३,२.१२६ । ।

_____काशिका_३,२.१२६ःिः

लक्ष्यते शचह्न्यते तल्लक्षणं ।


र्नको हे तुिः ।
िात्व्-अथा -शविे षणं चैतथ् ।
लक्षणे हेतौ च अथे वता मनाद िातोिः परस्य लर्िः ितृिानचौ आदे िौ भवतिः, तौ चेल्लक्षण-
हे तू शिया-शवषयौ भवतिः ।
लक्षणे - ियाना भुञ्जते यवनािः ।
शतष्ठिोऽनुिासशत गणकािः ।
हे तौ - अर्ा यन्वसशत ।
अिीयानो वसशत ।
लषणहे त्वोिः इशत शकं ? पचशत, पठशत ।
शियायािः इशत शकं ? द्रव्-गुणयोमाा भूथ् ।
यिः कम्पते सोऽश्वत्थिः ।
यदु त्प्लवते तल्लर्ु ।
यशिषीदशत तद् गुरु ।
लक्षण-हे त्वोिः इशत शनदे ििः पूवा-शनपात-व्शभचार-शलङ्गं । ।

_______________________________________________________________

[#२३९]

1. <तौ सत् ># । । PS_३,२.१२७ । ।

_____काशिका_३,२.१२७ःिः

तौ ितृिानचौ सत्सञ्ज्ञौ भवतिः ।


तौ-ग्रहणं उपाद्यसंसगा-अथं ।
ितृिानर्् -मात्रस्य सञ्ज्ञा भवशत ।
ब्राह्मणस्य कुवान् ।
ब्राह्मणस्य कुवाा णिः ।
ब्राह्मणस्य कररष्यन् ।
ब्राह्मणस्य कररष्यमाणिः ।
सत्प्रदे िािः - पूरण-गुण-सुशहताथा -सद् . अव्य-तव्-समानाशिकरणे न (*२,२.११) इत्येवं
आदयिः । ।

_______________________________________________________________

1. <पूङ्यर्ोिः िानन्># । । PS_३,२.१२८ । ।


_____काशिका_३,२.१२८ःिः

पूङो यर्े श्च िातोिः िानन्प्रत्ययो भवशत ।


पवमानिः ।
यर्मानिः ।
यशद प्रत्ययािः िानिादयिः न ल-आदे िािः, कथं सोमं पवमानिः, नडमाघ्नानिः इशत षष्ठी-
प्रशतषेििः ? तृ शनशत प्रत्याहार-शनदे िाथ् ।
क्व संशनशवष्टानां प्रत्याहारिः ? लर्िः ितृ -िानचावप्रथमा-समानाशिकरणे (*३,२.१२४) इत्यतिः
प्रभृशत आ तृ नो नकाराथ् ।
शद्वषिः ितुवाा वचनं ।
चौरस्य शद्वषन्, चौरं शद्वषन् । ।

_______________________________________________________________

1. <ताच्छीय-वयोवचन-िन्तक्तषु चानि् ># । । PS_३,२.१२९ । ।

_____काशिका_३,२.१२९ःिः
ताच्छील्यं तत्स्वभावता ।
वयिः िरीरावथथा यौवनाशदिः ।
िन्तक्तिः सामर्थ्ं ।
ताच्छील्याशदषु िातोिः चानश्वप्रत्ययो भवशत ।
ताच्छील्ये तावत्- कतीह मुण्डयमानािः ।
कतीह भूषयमाणािः ।
वयोवचने - कतीह कवचं पयास्यमानािः ।
कतीह शिखण्डं वहमानािः ।
िक्तौ - कतीह शनघ्नानािः ।
कतीह पचमानिः । ।
_______________________________________________________________

1. <इङ्-िायोिः ित्र-कृन्तच्छरशण># । । PS_३,२.१३० । ।

_____काशिका_३,२.१३०ःिः

इङो िारे श्च िात्वोिः ितृ प्रत्ययो भवशत अकृन्तच्छरशण कता रर ।


अकृच्छरिः सुखसाद्यो यस्कतुा िाा त्व्-अथा िः सोऽकृच्छरी ।
अिीयन्पारायणं ।
िारयि्-उपशनषदं ।
अकृन्तच्छरशण इशत शकं ? कृच्छरेण अिीते ।
कृच्छरेण िरयशत । ।

_______________________________________________________________

1. <शद्वषोऽशमत्रे># । । PS_३,२.१३१ । ।

_____काशिका_३,२.१३१ःिः

अशमत्रिः ित्रुिः ।
अशमत्रे कता रर शद्वषेिाा तोिः ितृ -प्रत्ययो भवशत ।
शद्वषन्, शद्वषिौ, शद्वषििः ।
अशमत्रे इशत शकं ? द्वे शष्ट भायाा पशतं । ।

_______________________________________________________________

[#२४०]
1. <सुिो यञसंयोगे># । । PS_३,२.१३२ । ।

_____काशिका_३,२.१३२ःिः

यञेन संयोगिः यञसंयोगिः ।


यञसंयुक्तेऽशभषवे वता मानात्सु नोते िाा तोिः ितृ -प्रत्ययो भवशत ।
सवे सुन्वििः ।
सवे यर्मानािः सशत्रण उच्यिे ।
संयोग-ग्रहणं प्रिान-कतृा-प्रशतपत्त्य् -अथं ।
यार्केसु मा भूथ् ।
यञसंयोगे इशत शकं ? सुनोशत सुरां । ।

_______________________________________________________________

1. <अहा िः प्रिं सायाम्># । । PS_३,२.१३३ । ।

_____काशिका_३,२.१३३ःिः

प्रिं सा स्तुशतिः ।
अहा तेिाा तोिः प्रिं सायां ितृ -प्रत्ययो भवशत ।
अहा शिह भवान्तन्वद्यां ।
अहा शिह भवान्पूर्ां ।
प्रिं सायां इशत शकं ? अहाशत चौरो विं । ।

_______________________________________________________________

1. <आ क्वेिः तच्छील-तद्धमा-तत्सािुकाररषु># । । PS_३,२.१३४ । ।


_____काशिका_३,२.१३४ःिः

भ्रार्-भास-िुशवा-द् युत-ऊशर्ा -प्é-र्ु -ग्रावस्तुविः न्तक्वप्(*३,२.१७७) इशत न्तक्वपं वक्ष्यशत ।


आ एतस्मान्तिप्सं-िब्दाद्याशनत ऊर्ध्वाम्-अनुिशमष्यामस्तच्छीलाशदषु कतृा षु ते वेशदतव्ािः ।
अशभशविौ च अयं आङ् ।
ते न न्तक्वपोऽप्ययं अथा -शनदे ििः ।
तशदशत िात्व्-अथा िः िीलाशद शविे षणत्वेन शनशदा श्यते ।
तच्छीलो यिः स्वभावतिः फल-शनरपेक्षस्तत्र प्रवताते ।
तद्धमाा तदाचारिः, यिः स्विमे ममायशमशत प्रवताते शवनाशप िीले न ।
तत्सािुकरी यो िात्व्-अथं सािु करोशत ।
उतरत्रैव+उदाहररष्यामिः । ।

_______________________________________________________________

1. <तृ न्># । । PS_३,२.१३५ । ।

_____काशिका_३,२.१३५ःिः

सवािातु भ्यिः तृ न्-प्रत्ययो भवशत तच्छीलाशदषु कतृाषु ।


नकारिः स्वर-अथा िः ।
तच्छीले तावत् - कताा कर्ान् ।
वशदता र्नापवादान् ।
तद्धमाशण - मुण्डशयतारिः श्राशवष्ठायनािः भवन्ति विूमूढां ।
अिमपहताा रिः आह्वरकािः भवन्ति श्राद्धे शसद्धे ।
उिेतारिः तौल्वलायनािः भवन्ति पुत्रे र्ाते ।
तत्सािुकाररशण - कताा कर्ं ।
गिा खेर्ं ।
तृ न्तन्विावृन्तत्वक्षु च अनुपसगास्य ।
होता ।
पोता ।
अनुपसगास्य इशत शकं ? उद्गाता ।
प्रशतहताा ।
तृ र्ेव भवशत ।
स्वरे शविे षिः ।
नयते िः षुक्च ।
नेष्टा ।

[#२४१]

न्तत्वषेदेवतायां अकारश्च+उपिाया अशनर्् त्वं च ।


त्वष्टा ।
क्षदे श्च शनयुक्ते ।
क्षता ।
क्वशचदशिकृत उच्यते ।
छन्दशस तृ च्च ।
क्षतृ भ्यिः सङ्ग्रहीतृ भ्यिः ।
स्वरे शविे षिः । ।

_______________________________________________________________

1. <अलङ्-कृि्-शनराकृि्-प्रर्न-उत्पच-उत्पत-उन्मद-रुच्य्-अपत्रप-वृतु-वृिु-सह-
चर इष्णु च्># । । PS_३,२.१३६ । ।

_____काशिका_३,२.१३६ःिः

अलङ्-कृि्-आशदभ्यो िातु भ्यिः तच्छीलाशदषु कतृा षु इष्णुच्प्प्रत्ययो भवशत ।


अलङ्कररष्णु िः ।
शनराकररष्णु िः ।
प्रर्शनष्णु िः ।
उत्पशचष्णु िः ।
उत्पशतष्णु िः ।
उन्मशदष्णु िः ।
रोशचष्णु िः ।
अपत्रशपष्णु िः ।
वशता ष्णुिः ।
वशिाष्णुिः ।
सशहष्णु िः ।
चररष्णु िः ।
अलङकृिो मण्डनाथााद्युचिः पूवाशवप्रशतषेिेनेष्णुज्वक्तव्िः ।

_______________________________________________________________

1. <णे श्छन्दशस># । । PS_३,२.१३७ । ।

_____काशिका_३,२.१३७ःिः

ण्यिाद्धातोिः छन्दशस शवषये तच्छीलाशदषु कतृा षु इष्णु च्प्प्रत्ययो भवशत ।


दृषदं िारशयष्णविः ।
वीरुििः पारशयष्णविः । ।

_______________________________________________________________

1. <भुवश्च># । । PS_३,२.१३८ । ।

_____काशिका_३,२.१३८ःिः

भवते िातोिः छन्दशस शवषये तच्छीलाशदषु इष्णु च्प्प्रत्ययो भवशत ।


भशवष्णु िः ।
योग-शवभागिः उतर-अथा िः ।
चकारोऽनुक्त-समुच्चय-अथा िः ।
भ्राशर्ष्णु ना लोशहत-चन्दनेन । ।
_______________________________________________________________

1. <ग्ला-शर्-थथश्च क्ष्नुिः># । । PS_३,२.१३९ । ।

_____काशिका_३,२.१३९ःिः

छन्दशस इशत शनवृतं ।


ग्ला शर् थथा इत्येतेभ्यो िातु भ्यिः, चकारात्भुवश्च तच्छीलाशदषु क्ष्नुिः प्रत्ययो भवशत ।
ग्लास्नु िः ।
शर्ष्णु िः ।
थथास्नु िः ।
भूष्णुिः ।
शगच्चायं प्रत्ययो न शकथ् ।
ते न थथिः ईकारो न भवशत ।
न्तक्ल्ङशत च (*१,१.५) इत्यत्र गकारोऽशप चत्वाभूतो शनशदा श्यते , ते न गुणो न भवशत ।
श्र्युकिः शकशत (*७,२.११) इत्यत्र अशप गकरो शनशदा श्यते , ते न भुव इड् न भवशत ।

[#२४२]

क्ष्तोशगात्त्वाि थथ ईकारिः कशङतोरीत्विासनाथ् ।


गुणाभावन्तस्त्रषु स्मायािः श्र्युकोऽशनर्् त्वं गकोररतोिः । ।
दं िेश्छन्दस्यु पसङ्ख्यानं ।
दं क्ष्णविः पिविः ।

_______________________________________________________________

1. <त्रशस-गृशि-िृशष-शक्षपेिः क्ुिः># । । PS_३,२.१४० । ।


_____काशिका_३,२.१४०ःिः

त्रस्-आशदभ्यो ितु भ्यिः तच्छीलाशदषु क्ुिः प्रत्ययो भवशत ।


त्रस्नु िः ।
गृधनुिः ।
िृष्णुिः ।
शक्षिुिः । ।

_______________________________________________________________

1. <िम्-इत्यष्टाभ्यो शर्नुण्># । । PS_३,२.१४१ । ।

_____काशिका_३,२.१४१ःिः

इशत िब्दिः आद्य्-अथा िः ।


िमाशदभ्यो िातु भ्योऽष्टाभ्यिः तच्छीलाशदषु कतृा षु शर्नुण्प्रत्ययो भवशत ।
िम उपिमे इत्यतिः प्रभृशत मदी हषे इत्येवं अििः िमाशदशदा वाद्यिगाणिः ।
र्कार उतरत्र कुत्व-अथािः ।
उकार उच्चारण-अथा िः ।
णकारो वृद्ध्य्-अथा िः ।
िमी ।
तमी ।
दमी ।
श्रमी ।
भ्रमी ।
क्लमी ।
प्रमादी ।
उन्मादी ।
अष्टाभ्यिः इशत शकं ? अशसता । ।

_______________________________________________________________
1. <संपृच-अनुरुि-आङ्यम-आङ्यस-पररसृ-संसृर्-पररदे शव-संज्वर-पररशक्षप-परररर्-
पररवद-पररदह-पररमुह-दु ष-शद्वष-द्रुह-दु ह-युर्-आिीड-शवशवच-त्यर्-रर्-भर्-
अशतचर-अपचर-आमुष-अभ्याहनश्च># । । PS_३,२.१४२ । ।

_____काशिका_३,२.१४२ःिः

शर्नुणनुवता ते ।
संपृचाशदभ्यो िातु भ्यो शर्नुण्भवशत तच्छीलाशदषु ।
पृची सम्पके इशत रुिाशदगृाह्यते नत्वदाशदलुा ग्-शवकरणत्वाथ् ।
पररदे शवभ्वाा शदगृाह्यते दे वृ दे वने इशत ।
शक्षप प्रेरणे शदवाशदस्तुदाशदश्च सामानेन गृह्यते ।
युर् समािौ शदवाशदिः, युशर्योगे रुिाशदिः द्वयोरशप ग्रहणं ।
रञ्ज रागे इत्यस्य शनपातनादनुनाशसक-लोपिः ।
संपकी ।
अनुरोिी ।
आयामी ।
आयासी ।
पररसारी ।
संसगी ।
पररदे वी ।
संज्वारी ।
पररक्षेपी ।
परररार्ी ।
पररवादी ।
पररदाही ।
पररमोही ।
दोषी ।
द्वे षी ।
द्रोही ।
दोही ।
योगी ।
आिीडी ।
शववेकी ।
त्यागी ।
रागी ।
भागी ।
अशतचारी ।
अपचारी ।
आमोषी ।
अभ्यार्ाती । ।

_______________________________________________________________

1. <वौ कष-लस-कत्थ-स्रम्भिः># । । PS_३,२.१४३ । ।

_____काशिका_३,२.१४३ःिः

कष शहं स-अथा िः, लस श्लेषण-िीडनयोिः, कत्थ श्लार्ायाम्, स्रम्भु शवश्वासे, एते भ्यो िातु भ्यो
शव-िब्दे उपपदे शर्नुण्प्रत्ययो भवशत ।
शवकाषी ।
शवलासी ।
शवकत्थी ।
शवस्रम्भी । ।

_______________________________________________________________

[#२४३]

1. <अपे च लषिः># । । PS_३,२.१४४ । ।

_____काशिका_३,२.१४४ःिः
लष कािौ, अस्माद्धातोिः अप उपपदे , चकाराद्वौ च शर्नुण्भवशत ।
अपलाषी ।
शवलाषी । ।

_______________________________________________________________

1. <प्रे लप-सृ-द्रु-मथ-वद-वसिः># । । PS_३,२.१४५ । ।

_____काशिका_३,२.१४५ःिः

प्रे उपपदे लपाशदभ्यिः शर्नुण्भवशत ।


प्र-लपी ।
प्रसारी ।
प्रद्रावी ।
प्रमाथी ।
प्रवादी ।
प्रवासी ।
वसिः इशत वस शनवासे इत्यस्य ग्रहणं नाच्छादन-अथास्य, लु न्तग्वकरणत्वात् । ।

_______________________________________________________________

1. <शनन्द-शहं स-न्तक्लि-खाद-शवनाि-पररशक्षप-परररर्-पररवाशद-व्ाभाष-असूयो
वुि्># । । PS_३,२.१४६ । ।

_____काशिका_३,२.१४६ःिः

शनन्द-आशदभ्यो िातु भ्यिः तच्छीलाशदषु कतृा षु वुञ्ज्प्रतयो भवशत ।


पञ्चम्य्-अथे प्रथमा ।
न्तक्लि उपतापे, न्तक्लिू शवबािने ।
द्वयोरशप ग्रहणं ।
शनन्दकिः ।
शहं सकिः ।
क्लेिकिः ।
खादकिः ।
शवनािकिः ।
पररक्षेपकिः ।
परररार्किः ।
पररवादकिः ।
व्ाभाषकिः ।
असूयकिः ।
ण्वुलैव शसद्ध वुि्-शविानं ञापन-अथं , ताच्छीशलकेषु वाऽसरूपन्यायेन तृर्ादयो न भवन्ति
इशत । ।

_______________________________________________________________

1. <दे शव-ििोश्च+उपसगे># । । PS_३,२.१४७ । ।

_____काशिका_३,२.१४७ःिः

दे वयते िः िुिे श्च उपसगे उपपदे वुञ्ज्पत्ययो भवशत ।


आदे वकिः ।
पररदे वकिः ।
आिोिकिः ।
पररिोिकिः ।
उपसगे इशत शकं ? दे वशयता ।
िोष्टा । ।
_______________________________________________________________

1. <चलन-िब्दाथाा दकमाकाद् युच्># । । PS_३,२.१४८ । ।

_____काशिका_३,२.१४८ःिः

चलन-अथे भ्यिः िब्द-अथे भ्यश्च अकमाकेभ्यो िातु भ्यस्तच्छीलाशदषु कतृाषु युच्प्प्रत्ययो भवशत ।
चलनिः ।
चोपनिः ।
िब्द-अथा भ्यिः - िब्दनिः ।
रवणिः ।
अकमाकाशतशत शकं ? पशठता शवद्यां । ।

_______________________________________________________________

1. <अनुदात-इतश्च हलादे िः># । । PS_३,२.१४९ । ।

_____काशिका_३,२.१४९ःिः

अनुदातेद्यो ितु िः हलाशदरकमाकिः, ततश्च युच्प्प्रत्ययो भवशत ।


वता निः ।
विानिः ।
अनुदातेतिः इशत शकं ? भशवता ।
हलदे िः इशत शकं ? एशिता ।
आशद-ग्रहनं शकं ? र्ु गुप्सनिः ।
मीमां सनिः ।
अकमाकाशतत्येव, वशसता वस्त्रं । ।
_______________________________________________________________

[#२४४]

1. <र्ु -चङ्िम्य-दन्द्रम्य-सृ-गृशि-ज्वल-िु च-लष-पत-पदिः># । । PS_३,२.१५० । ।

_____काशिका_३,२.१५०ःिः

र्ु -प्रर्ृशतभ्यो ितुभ्यो युच्प्प्रत्ययो भवशत तच्छीलाशदषु कतृाषु ।


र्ु इशत सौत्रो ितु िः ।
र्वनिः ।
चङ्िमणिः ।
दन्द्रमणिः ।
सरणिः ।
गिानिः ।
ज्वलनिः ।
िोचनिः ।
लषणिः ।
पतनिः ।
पदनिः ।
चलनाथाा नां पदे श्च ग्रहणं सकमाक-अथं इह ।
ञापन-अथं च पशद-ग्रहणं अन्ये वणा यन्ति, ताच्छीशलकेषु शमथो वा+असरूप-शवशिना अन्तस्त
इशत ।
ते न अलङ्कृििः तृ ि भवशत अलङ्कताा इशत ।
तथा शह पदे रुकिा शविेष-शवशहते न सामान्य-शवशहतस्य युचोऽसरूपत्वात्समावेिो भवेदेव,
शकं अनेन शविानेन ? ञापन-अथं पुनशवािीयते ।
प्राशयकं च+एतद् ञापकं ।
क्वशचत्समावेि इष्यत एव, गिा खेर्ं शवकत्थनिः । ।

_______________________________________________________________
1. <िुि-मण्ड-अथे भ्यश्च># । । PS_३,२.१५१ । ।

_____काशिका_३,२.१५१ःिः

िुिकोपे, मशड भूषायां इत्येतदथे भ्यिः च ितु भ्यो युच्प्प्रत्ययो भवशत ।


िोिनिः ।
रोषणिः ।
मण्डनिः ।
भूषणिः । ।

_______________________________________________________________

1. <न यिः># । । PS_३,२.१५२ । ।

_____काशिका_३,२.१५२ःिः

यकारािात्ितोिः युच्प्प्रत्ययो न भवशत ।


पूवेण प्राप्तिः प्रशतशषध्यते ।
क्ूशयता ।
क्ष्माशयता । ।

_______________________________________________________________

1. <सूद-दीप-दीक्षश्च># । । PS_३,२.१५३ । ।

_____काशिका_३,२.१५३ःिः
सूद दीप दीक्ष इत्येतेभ्यश्च युच्प्प्रत्ययो न भवशत ।
अनुदातेत्त्वात्प्राप्तिः प्रशतशषध्यते ।
सूशदता ।
दीशपता ।
दीशक्षता ।
ननु च दीपेशवािेष-शवशहतो र-प्रत्ययिः दृश्यते , नशम-कन्तम्प-स्म्य्-अर्स-कम-शहं स-दीपो रिः
(*३,२.१६७) इशत, स एव वािको भशवष्यशत, शकं प्रशतषेिेन ? वाऽसरूपेण युर्शप प्रािोशत ।
ताच्छीशलकेषु च वा+असरूप-शवशिना अन्तस्त इशत प्राशयकं एतशदत्युक्तं ।
तथा च समावेिो दृश्यते, कम्रा युवशतिः, कमना युवशतिः, इशत योग-शवभागाशद्वञायते ।
अथवा मिुसूदनादयो नन्भ्द्याशदषु द्रक्ष्यिे ।
कृत्य-ल्युङो बहुलं (*३,३.११३) इशत ल्युडिा वा । ।

_______________________________________________________________

[#२४५]

1. <लष-पत-पद-थथा-भू-वृष-हन-कम-गम-ि् éभ्य उकि्># । । PS_३,२.१५४ । ।

_____काशिका_३,२.१५४ःिः

लष-आशदभ्यो िातुभिः तच्छीलाशदषु कतृा षु उकञ्ज्प्रत्ययो भवशत ।


उपलाषुकं वृषलसङ्गतं ।
प्रपातु का गभाा भवन्ति ।
उपपादु कं सत्त्वं ।
उपथथायुका एनं पिवो भवन्ति ।
प्रभावुकमिं भवशत ।
प्रवषुाकािः पर्ा न्यािः ।
आर्ातु कं पाकशलकस्य मूत्रं ।
कामुका एनं न्तस्त्रयो भवन्ति ।
आगामुकं वारान्सीं रक्ष आहुिः ।
शकंिारुकं तीक्ष्णमाहुिः । ।
_______________________________________________________________

1. <र्ल्प-शभक्ष-कुट्ट-लु ण्ट-वृङिः षाकन्># । । PS_३,२.१५५ । ।

_____काशिका_३,२.१५५ःिः

र्ल्प-आशदभ्यो िातु भ्यिः तच्छीलाशदषु कतृा षु षाकन्प्रत्ययो भवशत ।


षकारो ङीषथा िः ।
र्ल्पाकिः ।
शभक्षाकिः ।
कुट्टाकिः ।
लु ण्टाकिः ।
वराकिः ।
वराकी । ।

_______________________________________________________________

1. <प्रर्ोररशनिः># । । PS_३,२.१५६ । ।

_____काशिका_३,२.१५६ःिः

प्र-पूवाा ज्जवते िः तच्छीलाशदषु कतृाषु इशनिः प्रत्ययो भवशत ।


प्रर्वी, प्रर्शवनौ । ।

_______________________________________________________________

1. <शर्-दृ-शक्ष-शवशश्र-इण् -वम-अव्थ-अभ्यम-पररभू-प्रसूभ्यश्च># । । PS_३,२.१५७ । ।


_____काशिका_३,२.१५७ःिः

शर् र्ये ।
दृङादरे ।
शक्ष क्षये, शक्ष शनवासगत्योिः इशत द्वयोरशप ग्रहणं ।
प्रसू इशत षू प्रेरणे इत्यस्ग्रहणं ।
शर्प्रभृशतभ्यो िातु भ्यिः इशनिः प्रत्ययो भवशत तच्छीलाशदषु कतृाषु ।
र्यी ।
दरी ।
क्षयी ।
शवश्रयी ।
अत्ययी ।
वमी ।
अव्थी ।
अभ्यमी ।
पररभवी ।
प्रसवी । ।

_______________________________________________________________

1. <स्पृशह-गृशह-पशत-दशय-शनद्रा-दन्द्रा-श्रद्धाभ्य आलुच्># । । PS_३,२.१५८ । ।

_____काशिका_३,२.१५८ःिः

स्पृह ईप्सायाम्, ग्रह ग्रहने, पत गतौ, चुरादौ अदिािः पठ्यिे ।


दय दानगशतरक्षणे षु ।
द्रा कुत्सायां गतौ, शनपूवास्तत्पूवाश्च, तदो नकारािता च शनपात्यते ।
डु िाञ्ज्श्रत्पूवािः ।
एते भ्यस्तच्छीलाशदषु कतृा षु आलुच्प्प्रत्ययो भवशत ।
स्पृहयालु िः ।
गृहयालु िः ।
पतयालु िः ।
दयालु िः ।
शनद्रालु िः ।
तन्द्रालु िः ।
श्रद्धालु िः ।
आलु शच िीङो ग्रहणं कता व्ं ।
ियालु िः । ।

_______________________________________________________________

[#२४६]

1. <दा-िेर््-शस-िद-सदो रुिः># । । PS_३,२.१५९ । ।

_____काशिका_३,२.१५९ःिः
दा िेर््शस िद सद इत्येतेभ्यिः रुिः प्रत्ययो भवशत ।
दरुिः ।
िारुवात्सो मातरं न ल-उक-अव्य-शनष्ठा-खलथा -तृ नां (*२,३.६९) इशत उकारप्रश्लेषात्षष्ठी
न भवशत ।
सेरुिः ।
िद्रुिः ।
सद्रुिः । ।

_______________________________________________________________

1. <सृ-र्स्य् -अदिः क्मरच्># । । PS_३,२.१६० । ।


_____काशिका_३,२.१६०ःिः

सृ र्शस अद इत्येतेभ्यो िातु भ्यिः तच्छीलाशदषु कतृाषु क्मरच्प्प्रत्ययो भवशत ।


सृमरिः ।
र्स्मरिः ।
अद्मरिः । ।

_______________________________________________________________

1. <भञ्ज-भास-शमदो र्ुरच्># । । PS_३,२.१६१ । ।

_____काशिका_३,२.१६१ःिः

भञ्ज भास शमद इत्येतेभ्यो र्ुरच्प्प्रत्ययो भवशत तच्छीलाशदषु कतृा षु भङ्गुरं काष्ठं ।
शर्त्वात कुत्वं ।
भासुरं ज्योशतिः ।
मेदुरिः पिु िः ।
भञ्जेिः कमाकता रर प्रत्ययिः स्वभावात् । ।

_______________________________________________________________

1. <शवशद-शभशद-न्तच्छदे िः कुरच्># । । PS_३,२.१६२ । ।

_____काशिका_३,२.१६२ःिः

ञान-अथास्य शवदे िः ग्रहणं न लाभाद्य्-अथास्य, स्वभावाथ् ।


शवदाशदभ्यो िातु भ्यिः तच्छीलाशदषु कतृा षु कुरच्प्प्रत्ययो भवशत ।
शवदु रिः पन्तण्डतिः ।
शभदु रं काष्ठं ।
शछदु रा रज्जुिः ।
शभशदन्तच्छद्योिः कमाकता रर प्रयोगिः ।
व्िेिः सम्प्रसारणं कुरच्च वक्तव्िः ।
शविुरिः । ।

_______________________________________________________________

1. <इण् -नि् -शर्-सशता भ्यिः क्वरप्># । । PS_३,२.१६३ । ।

_____काशिका_३,२.१६३ःिः

इण्नन्तश्वर् सशता इत्येतेभ्यो िातु भ्यिः तच्छीलाशदषु कतृा षु क्वरप्प्प्रत्ययो भवशत ।


पकारस्तुग्-अथा िः इत्वरिः ।
इत्वरी ।
नश्वरिः ।
नश्वरी ।
शर्त्वरिः ।
शर्त्वरी ।
सृिरिः ।
सृत्वरी ।
नेड्वशि कृशत (*७,२.८) इशत इर्् प्रशतषेििः । ।

_______________________________________________________________

[#२४७]

1. <गत्वरश्च># । । PS_३,२.१६४ । ।

_____काशिका_३,२.१६४ःिः
गत्वरिः इशत शनपात्यते ।
गमेरनुनाशसकलोपिः क्वरप्प्प्रत्ययश्च ।
गत्वरिः ।
गत्वरी । ।

_______________________________________________________________

1. <र्ागुरूकिः># । । PS_३,२.१६५ । ।

_____काशिका_३,२.१६५ःिः

र्ागते िः ऊकिः प्रत्ययो भवशत तच्छीलाशदषु कतृा षु ।


र्ागरूकिः । ।

_______________________________________________________________

1. <यर्-र्प-दिां यङिः># । । PS_३,२.१६६ । ।

_____काशिका_३,२.१६६ःिः

यर्ादीनां यङिानां ऊकिः प्रत्ययो भवशत तच्छीलाशदषु कतृाषु ।


यायर्ू किः ।
र्ञ्जपूकिः ।
दन्दिूकिः । ।

_______________________________________________________________
1. <नशम-कन्तम्प-स्म्य्-अर्स-कम-शहं स-दीपो रिः># । । PS_३,२.१६७ । ।

_____काशिका_३,२.१६७ःिः

नम्याशदभ्यिः िातु भ्यिः तच्छीलाशदषु कतृा षु रिः प्रत्ययो भवशत ।


नम्रं काष्ठं ।
कम्प्रा िाखा ।
स्मेरं मुखं ।
अर्स्रं र्ु होशत ।
शहं स्रं रक्षिः ।
दीप्रं काष्ठं ।
अर्स्रं इशत र्सु मोक्षणे नञ्ज्पूवो रप्रत्ययाििः ियासातत्ये वताते । ।

_______________________________________________________________

1. <सन्-आिं स-शभक्ष उिः># । । PS_३,२.१६८ । ।

_____काशिका_३,२.१६८ःिः

सशनशत सन्प्रत्ययािो गृह्यते न सशनिाा तुिः, अनशभिानात्व्ान्तप्तन्यायाद्वा ।


सििेभ्यो िातु भ्यिः आिंसेशभाक्षेश्च तच्छीलाशदषु कतृा षु उिः प्रत्ययो भवशत ।
शचकीषुािः ।
शर्हीषुािः ।
आिं सुिः ।
शभक्षुिः ।
आङिः िशस इच्छायां इत्यस्य ग्रहणं , न िं षेिः स्तुत्य्-अथा स्य । ।

_______________________________________________________________
1. <शवन्भ्दुररच्छु िः># । । PS_३,२.१६९ । ।

_____काशिका_३,२.१६९ःिः

शवदे नुाम्-आगमिः, इषेिः छत्वं उकारश्च प्रत्ययो शनपात्यते तच्छीलाशदषु कतृा षु ।


वेदनिीलो शवन्भ्दुिः ।
एषणिील इच्छु िः । ।

_______________________________________________________________

1. <क्याच्छन्दशस># । । PS_३,२.१७० । ।

_____काशिका_३,२.१७०ःिः

क्य इशत क्यच्-क्यङ्-क्यषां सामान्ये न ग्रहणं ।


क्य-प्रत्ययािाद्धातोिः छन्दशस शवषये तच्छीलाशदषु कतृा षु उकार-प्रत्ययो भवशत ।
शमत्रयुिः ।
न छन्दस्यपुत्रस्य (*७,४.३५) इशत प्रशतषेिाि िीर्ािः ।
सुम्नयुिः ।
संस्वेदयुिः छन्दशस इशत शकं ? शमत्रीशयता । ।

_______________________________________________________________

[#२४८]

1. <आद् -ऋ-गम-हन-र्निः शक-शकनौ शलर्् च># । । PS_३,२.१७१ । ।


_____काशिका_३,२.१७१ःिः

आ-कारािेभ्यिः ऋ-वणाा िेभ्यिः गम हन र्न इत्येतेभ्यश्च छन्दशस शवषये तच्छीलाशदषु शक-


शकनौ प्रतयौ भवतिः ।
शलङ्वच्च तौ भवतिः ।
आशतशत तकारो मुख-सुख-अथा िः, न त्वयं अपरिः, मा भूतादशप परिः तपरिः इशत ऋकारे
तत्काल-ग्रहणं ।
पशपिः सोमं दशदगाा िः ।
ददथु िः शमत्रावरुणा ततु ररं शमत्रावरुणौ ततु ररिः ।
दू रे ह्यर्ध्वा र्गुररिः ।
र्न्तियुावा ।
र्शघ्नवृात्र ।
र्शञ शबर्ं ।
अथ शकमथं शकत्त्वम्, यावता असंयोगान्तल्लर्् शकत्(*१,२.५) इशत शकत्त्वं शसद्धं एव ?
ऋच्छत्य्-ऋ-ऋतां (*७,४.११) इशत शलशर् गुणिः प्रशतषेि-शवषय आरभ्यते , तस्य अशप बािन-
अथं शकत्त्वं ।
शक-शकनावुत्सगाश्छन्दशस सदाशदभ्यो दिा नाथ् ।
सेशदिः ।
नेशमिः ।
भाषायां िञ्ज्कृञ्ज्सृर्शनगशमनशमभ्यिः शक-शकनौ वक्तव्ौ ।
शदशििः ।
चशििः ।
सन्तस्त्रिः ।
र्शञिः ।
र्न्तििः ।
नेशमिः ।
सशहवशहचशलपशतभ्यो यङ्-अिेभ्यिः शक-शकनौ वक्तव्ौ ।
दीर्ोऽशकतिः (*७,४.८३) सासशहिः ।
वावशहिः ।
चाचशलिः ।
पापशतिः । ।

_______________________________________________________________
1. <स्वशपतृ षोनाशर्ङ्># । । PS_३,२.१७२ । ।

_____काशिका_३,२.१७२ःिः

छन्दशस इशत शनवृतं ।


स्वपेिः तृ षेश्च तच्छीलाशदषु कतृा षु शनशर्ङ्प्रत्ययो भवशत ।
स्विक् ।
तृ ष्णक् ।
िृषेश्चेशत वक्तव्ं ।
िृष्णक् । ।

_______________________________________________________________

1. <ि् é-वन्भ्द्योरारुिः># । । PS_३,२.१७३ । ।

_____काशिका_३,२.१७३ःिः

ि् é शहं सायाम्, वशद अशभवादनस्तुत्योिः, एताभ्यां िातु भ्यां तच्छीलाशदषु कतृा षु आरुिः प्रत्ययो
भवशत ।
िरारुिः ।
वन्दारुिः । ।

_______________________________________________________________

[#२४९]

1. <शभयिः िु-क्लुकनौ># । । PS_३,२.१७४ । ।


_____काशिका_३,२.१७४ःिः

शिभी भये, अस्माद्धातोिः तच्छीलाशदषु कतृा षु िु-क्लुकनौ प्रत्ययु भवािः ।


भीरुिः, भीलु किः ।
िुकिशप वक्तव्िः ।
भीरुकिः । ।

_______________________________________________________________

1. <थथा-ईि-भास-शपस-कसो वरच्># । । PS_३,२.१७५ । ।

_____काशिका_३,२.१७५ःिः

ष्ठा गशत-शनवृतौ, ईि ऐश्वये, भासृ दीप्तौ, शपसृ पे सृ गतौ, कस गतौ, एतेभ्यस्तच्छीलाशदषु


कतृा षु वरच्प्प्रत्ययो भवशत ।
थथावरिः ।
ईश्वरिः ।
भास्वरिः ।
पेस्वरिः ।
शवकस्वरिः । ।

_______________________________________________________________

1. <यश्च यङिः># । । PS_३,२.१७६ । ।

_____काशिका_३,२.१७६ःिः
या प्रापने, अस्माद्यङिातच्छीलाशदषु कतृाषु वरच्प्प्रत्ययो हवशत ।
यायावरिः । ।

_______________________________________________________________

1. <भ्रार्-भास-िुशवा-द् युत-उशर्ा -प्é-र्ु ग्रावस्तुविः न्तक्वप्># । । PS_३,२.१७७ । ।

_____काशिका_३,२.१७७ःिः

भ्रार्ाशदभ्यिः िातु भ्यस्तच्छीलाशदषु कतृा षु न्तक्वप्प्प्रत्ययो भवशत ।


शवभ्रार्् , शवभ्रार्ौ, शवभ्रार्िः ।
भािः, भासौ, भसिः ।
िूिः, िुरौ, िुरिः ।
शवद् युत्, शवद् युतौ, शवद् युतिः ।
ऊक्ा, ऊर्छ, ऊर्ा िः ।
पूिः, पुरौ, पुरिः ।
र्वते दीर्ाश्च शनपात्यते ।
र्ू िः र्ु वौ, र्ुविः ।
ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतिः ।
शकमथं इदं उच्यते , यावता अन्ये भ्योऽशप दृश्यिे (*३,२.७५), न्तक्वप्प्च (*३,२.७६) इशत
न्तक्वन्तप्सद्ध एव ? ताच्छीशलकैबाा ध्यते ।
वाऽसरूपशवशिना अन्तस्त इत्युक्तं ।
अथ तु प्राशयकं एतथ् ।
ततस्तस्य+एव अयं प्रप्प्ञ्चिः । ।

_______________________________________________________________

1. <अन्ये भ्योऽशप दृश्यते ># । । PS_३,२.१७८ । ।


_____काशिका_३,२.१७८ःिः

अन्ये भ्योऽशप िातु भ्यिः ताच्छीशलकेषु न्तक्वप्प्प्रत्ययो दृश्यते ।


युक् ।
शछथ् ।
शभथ् ।
दृशि-ग्रहणं शवध्य्-अिर-उपसङ्ग्रह-अथं ।
क्वशचद्दीर्ािः, क्वशचद्द्शववाचनम्, क्वशचत्सम्प्रसारणं ।
तथा च आह -- न्तक्वब्वशचप्रच्छायतस्तुकर्प्रुर्ुश्रीणां दीर्ोऽसंप्रसारणं च ।
वाक् ।
िब्दप्राठ् ।
आयतस्तूिः ।
कर्प्रूिः ।
र्ू िः ।
श्रीिः ।
र्ु ग्रहनेन अत्र न अथा िः, भ्रार्ाशद सूत्र एव गृहीतत्वाथ् ।
द् युशत-गशम-र्ु होतीनां द्वे च ।
शदद् युथ् ।
र्गथ् ।
र्ु होते दीर्ाश्च ।
र्ु हूिः ।

[#२५०]

द् é भ्ये इत्यस्य ह्रस्वश्च द्वे च ।


ददृथ् ।
ध्यायते िः सम्प्रसारणं च ।
िीिः । ।

_______________________________________________________________
1. <भुविः सञ्ज्ञा-अिरयोिः># । । PS_३,२.१७९ । ।

_____काशिका_३,२.१७९ःिः

भवते िाातोिः सञ्ज्ञायां अिरे च गम्यमाने न्तक्वप्प्प्रत्ययो भन्तव्त्त ।


शवभूनां कशश्चथ् ।
अिरे प्रशतभूिः ।
िशनकािमणा योरिरे यन्तस्तष्ठशत स प्रशतभूरुच्यते । ।

_______________________________________________________________

1. <शव-प्र-सम्भ्यो ड् व्-असञ्ज्ञायाम्># । । PS_३,२.१८० । ।

_____काशिका_३,२.१८०ःिः

भुविः इशत वताते ।


शव प्र सं इत्येवं पूवाा द्भवतेिाा तोिः डु -प्रतयो भवशत, न चेत्सञ्ज्ञा गम्यते ।
शवभुिः सवागतिः ।
प्रभुिः स्वामी ।
सम्भु िः र्शनता ।
असञ्ज्ञायां इशत शकं ? शवभूनाा म कशश्चथ् ।
डु -प्रकरणे शमतद्र्वाशदभ्य उपसङ्ख्यनं ।
शमतं द्रवशत शमतद्रुिः ।
िम्भु िः । ।

_______________________________________________________________

1. <ििः करन्तम्ण ष्टरन्># । । PS_३,२.१८१ । ।


_____काशिका_३,२.१८१ःिः

ियते दािाते श्च कमाशण कारके ष्टरन्प्रत्ययिः भवशत ।


षकारो डीषथा िः ।
ियन्ति तां दिशत वा भैषज्याथं इशत िात्री ।
स्तनदाशयनी आमलकी च उच्यते । ।

_______________________________________________________________

1. <दाम्-नी-िस-यु-युर्-स्तु-तुद-शस-शसच-शमह-पत-दि-नहिः करणे ># । ।


PS_३,२.१८२ । ।

_____काशिका_३,२.१८२ःिः

दाप्लवने, णीञ्ज्प्रापणे , िसु शहं सायाम्, यु शमश्रणे , युशर्योगे, ष्र्ु ञ्ज्स्तुतौ, तु द व्थने,
शषञ्ज्बन्धने, शषशचक्षारणे , शमह सेचने, पतृ गतौ, दं ि दिने, णह बन्धने, एतेभ्यो िातु भ्यिः करणे
कारके ष्टरन्प्रत्ययो भवशत ।
दाशत अनेन इशत दात्रं ।
नेत्रं ।
िस्त्रं ।
योत्रं ।
योक्त्रं ।
स्तोत्रं ।
तोत्िं ।
सेत्रं ।
सेक्त्रं ।
मेढरं ।
पत्रं ।
दं ष्टरा ।
अर्ाशदत्वात्र्ाप्, न डीप् ।
दं िेरनुनाशसकलोपेन शनदे िो ञापनथा िः, न्तक्ल्ङतोऽन्यन्तस्मिशप प्रत्यये नलोपिः क्वशचद्भवशत इशत

ते न ल्युट्शप भवशत ।
दिनं ।
नद् घ्री । ।

_______________________________________________________________

[#२५१]

1. <हल-सूकरयोिः पुविः># । । PS_३,२.१८३ । ।

_____काशिका_३,२.१८३ःिः

पू इशत पूङ्पूिोिः सामान्ये न ग्रहणं ।


अस्माद्धातोिः करणे कारके ष्टरन्प्रत्ययो भवशत, तच्चेत्करणं हल,सूकरयोरवयवो भवशत ।
हलस्य पोत्रं ।
सूकरस्य पोत्रं ।
मुखं ।
उच्यते । ।

_______________________________________________________________

1. <अशता -लू -िू-सू-खन-सह-चर इत्रिः># । । PS_३,२.१८४ । ।

_____काशिका_३,२.१८४ःिः

ऋ गत्रौ, लू ञ्छेदने, िू शविूनने, षू प्रेरणे , खनु अवदारने, षह मषाणे, चर गशतभक्षणयोिः,


एते भ्यो िातु भ्यिः करणे कारके इत्रिः पत्ययो भवशत ।
अररत्रं ।
अशवत्रं ।
िशवत्रं ।
सशवत्रं ।
खशनत्रं ।
सशहत्रं ।
चररत्रं । ।

_______________________________________________________________

1. <पुविः सञ्ज्ञायाम्># । । PS_३,२.१८५ । ।

_____काशिका_३,२.१८५ःिः

पूङ्-पूिोिः सामान्ये न ग्रहणं ।


पवते िातोिः करणे कारके इत्र-प्रत्ययो भवशत, समुदायेन चेत्सञ्ज्ञा गम्यते ।
दभािः पशवत्रं ।
बशहा ष्पशवत्रं । ।

_______________________________________________________________

1. <कता रर चशषादेवतयोिः># । । PS_३,२.१८६ । ।

_____काशिका_३,२.१८६ःिः

पुविः इशत वता ते ।


पुविः करने कता रर च इत्र-प्रत्ययो भवशत ।
ऋशषदे वतयोिः यथासङ्ख्यं सम्बन्धिः ।
ऋषौ करणे , दे वतायां कता रर ।
पूयते अनेन इशत पशवत्रोऽयं ऋशषिः ।
दे वतायां - अशििः पशवत्रं स मा पुनातु ।
वायुिः सोमिः सूया इन्द्रिः पशवत्रं ते मा पुनिु । ।

_______________________________________________________________

1. <िीतिः क्तिः># । । PS_३,२.१८७ । ।

_____काशिका_३,२.१८७ःिः

शि इद्यस्य असौ िीथ् ।


िीतो िातोिः वता मनेऽथे क्त-प्रत्ययो भवशत ।
भूते शनष्ठा शवशहता, वतामने न प्रािोशत इशत शविीयते ।
शिशमदा स्ने हने - शमििः ।
शिन्तिदा - न्तिििः ।
शििृषा - िृष्टिः । ।

_______________________________________________________________

[#२५२]

1. <मशत-बुन्तद्ध-पूर्ा-अथेभ्यश्च># । । PS_३,२.१८८ । ।

_____काशिका_३,२.१८८ःिः

मशतिः इच्छा ।
बुन्तद्धिः ञानं ।
पूर्ा सकारिः ।
एतदथे भ्यश्च िातु भ्यो वतामान-अथे क्त-प्रत्ययो भवशत ।
राञां मतिः ।
राञां इष्टिः ।
राञां बुद्धिः ।
राञां ञातिः ।
राञां पूशर्तिः ।
राञां अशचातिः ।
अनुक्त-समुच्चय-अथा श्चकारिः ।
िीशलतो रशक्षतिः क्षाि आिुष्टो र्ु ष्ट इत्यशप ।
रुष्टश्च रुशषतश्चोभावशभव्ाहृत इत्यशप । ।१ । ।

हृष्टतु ष्टौ तथा कािस्तथोभौ संयतोद्यतौ ।


कष्टं भशवष्यशत इत्याहुरमृतिः पूवावत्समृतिः । ।२ । ।

कष्टिः इशत भशवष्यशत काले ।


अमृतिः इशत पूवावथ् ।
वता माने इत्यथा िः ।
तथा सुप्तिः, िशयतिः, आशितिः, शलप्तिः, तृ प्तिः इत्येवं आदयोऽशप वतामाने दृअष्टव्ािः । ।
इशतश्रीर्याशदत्यशवरशचतायां काशिकायां वृतौ तृतीयाध्यायस्य शद्वतीयिः पादिः । ।

______________________________________________________

तृ तीयाध्यायस्य तृतीयिः पदिः ।

_______________________________________________________________

[#२५३]

1. <उणादयो बहुलम्># । । PS_३,३.१ । ।


_____काशिका_३,३.१ःिः

वता मान इत्येव, सञ्ज्ञायां इशत च ।


उणादयिः प्रत्ययािः वतामानेऽथे सञ्ज्ञायां शवषये बहुलं भवन्ति ।
यतो शवशहतास्ततोऽन्यत्र अशप भवन्ति ।
केशचदशवशहता एव प्रयोगत उिीयिे ।
कृवापाशर्शमस्वशदसाध्यिू भ्य उण् ।
कारुिः ।
वायुिः ।
पायुिः ।
र्ायुिः ।
मायुिः ।
स्वादु िः ।
सािुिः ।
आिु िः ।
बाहुलकं प्रकृतेस्तनुदृष्टेिः प्राय-समुच्चयनादशप ते षां ।
कायासिे षशविेश्च तदु क्तं नैगमरूशढभवं शह सुसािु । ।१ । ।

नाम च िातु र्माह शनरुक्ते व्ाकरणे िकर्स्य च तोकं ।


यि पदाथा -शविे ष-समुत्थं प्रत्ययतिः प्रकृते श्च तदू ह्यं । ।२ । ।

सञ्ज्ञासु िातु रूपाशण प्रत्ययाश्च ततिः परे ।


कायाा शद्वद्यादनुबन्धं एतच्छास्त्रं उणाशदषु । ।३ । ।

_______________________________________________________________

1. <भूतेऽशप दृश्यिे># । । PS_३,३.२ । ।

_____काशिका_३,३.२ःिः

पूवात्र वता मान-अशिकाराद् भूताथं इदं वचनं ।


भूते काले उणादयिः प्रत्यया दृश्यिे ।
वृतं इदं वत्मा ।
चररतं तशदशत चमा ।
भशसतं तशदशत भस्म ।
दृशि-ग्रहणं प्रयोग-अनुसार-अथं । ।

_______________________________________________________________

1. <भशवष्यशत गम्यादयिः># । । PS_३,३.३ । ।

_____काशिका_३,३.३ःिः

भशवष्यशत काले गम्यादयिः िब्दािः सािवो भवन्ति ।


प्रत्ययस्य+एव भशवष्यत्कालता शविीयते न प्रकृते िः ।
गमी ग्रामं ।
आगामी ।
प्रथथायी ।
प्रशतरोिी ।
प्रशतबोिी ।
प्रशतयोिी ।
प्रशतयोगी ।
प्रशतयायी ।
आयावी ।
भावी ।
अनद्यतन उपसङ्ख्यानं ।
श्वो गमी ग्रामं । ।

_______________________________________________________________

1. <यावत् -पुरा-शनपातयोलार््># । । PS_३,३.४ । ।


_____काशिका_३,३.४ःिः

भशवष्यशत इत्येव ।
यावत् -पुरा-िब्दयोशनापातयोरुपपदयोिः भशवष्यशत काले िातोला र््प्रत्ययो भवशत ।
यावद् भुङ्क्ते ।
पुरा भुङ्क्ते ।
शनपातयोिः इशत शकं ? यावद्दास्यशत तावद्भोक्ष्यते ।
करणभूतया पुरा व्रशर्ष्यशत । ।

_______________________________________________________________

[#२५४]

1. <शवभाषा कदा-कह्योिः># । । PS_३,३.५ । ।

_____काशिका_३,३.५ःिः

कदा कशहा इत्येतयोिः उपपदयोशवाभाषा भशवष्यशत काले िातोिः लर्् प्रत्ययो भवशत ।
कदा भुङ्क्ते, कदा भोक्ष्यते , कदा भोक्ता ।
कशहा भुङ्क्ते, कशहा भोक्ष्यते , कशहा भोक्टा । ।

_______________________________________________________________

1. <शकंवृते शलप्सायाम्># । । PS_३,३.६ । ।

_____काशिका_३,३.६ःिः
शवभाषा इशत वता ते ।
शकमो वृतं शकंवृतं ।
वृत-ग्रहणेन तशद्वभक्त्यिं प्रतीयाथ् ।
डतरतमौ च इशत पररसङ्ख्यानं स्मयाते ।
शकंवृते उपपदे शलप्सायां भशवष्यशत काले िातोिः शवभाषा लर्् प्रत्ययो भवशत ।
शलप्सा लब्धुं इच्छा, प्राथा नाशभलाषिः ।
कं भविो भोर्यन्ति, कं भविो भोर्शयतारिः ।
लब्धुकामिः पृच्छशत कतरो शभक्षां दास्यशत, ददाशत, दाता वा ।
कतमो शभक्षां दास्यशत, ददाशत, दाता वा ।
शलप्सायां इशत शकं ? किः पार्शलपुत्रं गशमष्यशत । ।

_______________________________________________________________

1. <शलप्प्स्यमान-शसद्धौ च># । । PS_३,३.७ । ।

_____काशिका_३,३.७ःिः

शवभाषा इत्येव ।
शलप्प्स्यमानान्तत्सन्तद्धिः शलप्प्स्यमान-शसन्तद्धिः ।
शलप्प्स्यमान-शसद्धौ गम्यमानायां भशवष्यशत काले िातोिः शवभाषा लर्् प्रत्ययो भवशत ।
अशकंवृत-अथोऽयं आरम्भिः ।
यो भक्तं ददाशत स स्वगं गच्छशत, यो भक्तं दास्यशत स स्वगं गशमष्यशत, यो भक्तं दात स
स्वगं गिा ।
शलप्प्स्यमानाद्भक्तात्स्वगाशसन्तद्धमाचक्षाणो दातारं प्रोत्साहयशत । ।

_______________________________________________________________

1. <लोड् -अथालक्षने च># । । PS_३,३.८ । ।


_____काशिका_३,३.८ःिः

लोड् -अथा िः प्रैषाशदला क्ष्यते येन स लोड् -अथालक्षणो िात्व्-अथा िः ।


तत्र वतामानाद्धातोिः भशवष्यशत काले शवभाषा लर्् प्रत्ययो भवशत ।
उपाध्यायश्चेदागच्छशत, उपाध्यायश्चेदागशमष्यशत, उपाध्यायश्चेदागिा, अथ त्वं छन्दोऽिीष्व,
अथ त्वं व्ाकरणं अिीष्व ।
उपाध्यायागमनमध्ययनप्रैषस्य लक्षणं । ।

_______________________________________________________________

1. <शलङ्च+ऊर्ध्वा-मौहूशता के># । । PS_३,३.९ । ।

_____काशिका_३,३.९ःिः

भशवष्यशत, शवभाषा, लोड् -अथालक्षणे इशत सवं अनुवताते ।


ऊर्ध्वा-मौहूशता के भशवष्यशत काले लोड् -अथालक्षण-अथे वता मानात्िातोशवाभाषा शलङ्-प्रत्ययो
भवशत, चकाराल्लर्् च ।
ऊर्ध्वं मुहूताा द्भविः ऊर्ध्वामौहूशता किः ।
शनपातनात समासिः, उतरपद-वृन्तद्धश्च ।
भशवस्यतश्च+एतशद्विे षणं ।
ऊर्ध्वं मुहूताातुपरर मुहूतास्य उपाध्यायश्चेदागच्छे त्, उपाध्यायश्चेदागच्छशत,
उपाध्यायश्चेदागशमष्यशत, उपाध्यायश्चेदागिा, अथ त्वं छन्दोऽिीष्व, अथ त्वं व्ाकरणं
अिीष्व । ।

_______________________________________________________________

[#२५५]

1. <तु मुन्-ण्वुलौ शियायां शिय-अथाा याम्># । । PS_३,३.१० । ।


_____काशिका_३,३.१०ःिः

भशवष्यशत इत्येव ।
शिय-अथाायां शियायां उपपदे िातोभाशवस्यशत कले तुमुन्-ण्वुलौ प्रत्ययौ भवतिः ।
भोक्तुं व्रर्शत ।
भोर्को व्रर्शत ।
भुशर्शिय-अथा िः व्रशर्रत्रोपपदं ।
शियायां इशत शकं ? शभशक्षष्य इत्यस्य र्र्ािः ।
शिय-अथाायां इशत शकं ? िावतस्ते पशतष्यशत दण्डिः ।
अथ शकमथं ण्वुन्तल्विीयते यावता ण्वुल्-तृ चौ (*३,१.१३३) इशत सामान्ये न शवशहत एव
सोऽन्तस्मिशप शवषये भशवस्यशत ? लृ र्ा शियाथा -उपपदे न बाध्येत ।
वाऽसरूप-शवशिना सोऽशप भशवस्यशत ? एवं तशहा एतद् ञाप्यते , शियायां उपपदे शियाथाा यां
वाऽसरूपेण तृर्ादयो न भवन्ति इशत ।
ते न कताा व्रर्शत, शवशक्षपो व्रर्शत इत्येवं आशद शनवत्याते । ।

_______________________________________________________________

1. <भाव-वचनाश्च># । । PS_३,३.११ । ।

_____काशिका_३,३.११ःिः

भशवष्यशत इत्येव ।
भावे (*३,३.१८) इशत प्रकृत्य ये र्ि्-आदयो शवशहतास्ते च भाव-वचनािः भशवस्यशत काले
शियायां उपपदे शियाथाा यां भवन्ति ।
शकमथं इदं यावता शवशहता एव ते ? शियथा-उपपदे शवशहते न अन्तस्मन्तन्वषये तु मुना बाध्येरन् ।
वाऽसरूप-शवशिश्च अत्र न अन्तस्त इत्युक्तं ।
अथ वचन-ग्रहणं शकमथं ? वाचका यथा स्यु िः ।
कथं च वाचका भवन्ति ? याभ्यिः प्रकृशतभ्यो येन शविे षणे न शवशहता यशद ताभ्यस्तथा+एव
भवन्ति, नासामञ्जस्ये न इशत ।
पाकाय व्रर्शत ।
भूतये व्रर्शत ।
पुष्टये व्रर्शत । ।

_______________________________________________________________

1. <अण्कमाशण च># । । PS_३,३.१२ । ।

_____काशिका_३,३.१२ःिः
भशवस्यशत इत्येव ।
चकारिः सशियोग-अथा िः ।
िातोिः अण्प्रत्ययो भवशत भशवष्यशत काले कमाण्युपपदे शियायां च शियाथाा यां ।
कमाण्यण् (*३,२.१) इशत सामान्ये न शवशहतो वाऽसरूप-शविेरभावाद् ण्वुला बाशितिः
पुनरन्तण्विीयते , सोऽपवादत्वाद् ण्वुलं बािते , परत्वात्कादीन् ।
ते न अपवाद-शवसयेऽशप भवत्येव ।
काण्डलावो व्रर्शत ।
अश्वदायो व्रर्शत ।
गोदायो व्रर्शत ।
कम्बलदायो व्रर्शत । ।

_______________________________________________________________

1. <लृ र््िेषे च># । । PS_३,३.१३ । ।

_____काशिका_३,३.१३ःिः

भशवष्यशत इत्येव ।
िे षिः शियाथा -उपपदादन्यिः ।
िे षे िु द्धे भशवष्यशत काले , चकारान्तत्क्रयायां च उपपदे शियाथाा यां िातोिः लृ र््प्रत्ययो भवशत

कररष्याशम इशत व्रर्शत ।
हररष्याशम इशत व्रर्शत ।
िे षे खल्वशप कररष्यशत ।
हररष्यशत । ।

_______________________________________________________________

[#२५६]

1. <लृ र्िः सद्वा># । । PS_३,३.१४ । ।

_____काशिका_३,३.१४ःिः

लृ र्िः थथाने सत्सञ्ज्ञौ ितृ िानचौ वा भवतिः ।


व्वन्तथथत-शवभाषा इयं ।
ते न यथा लर्िः ितृिानचौ तथा अस्य अशप भवतिः ।
अप्रथमा-समानाशिकरण-आशदषु शनत्यम्, अन्यत्र शवकल्पिः ।
कररष्यिं दे वदतं पश्य ।
कररष्यमाणं दे वदतं पश्य ।
हे कररष्यन् ।
हे कररस्यमाण ।
अर्ा शयष्यमणो वसशत ।
प्रथमा-समानाशिकरणे शवकल्पिः - कररष्यन्दे वदतिः ।
कररस्यमणो दे वदतिः ।
कररष्यशत ।
कररस्यते । ।

_______________________________________________________________
1. <अनद्यतने लु र््># । । PS_३,३.१५ । ।

_____काशिका_३,३.१५ःिः

भशवष्यशत इत्येव ।
भशवष्यदनद्यतनेऽथे वतामानाद्धतोिः लु र््प्रत्ययो भवशत ।
लृ र्ोऽपवादिः ।
श्विः कताा ।
श्वो भोक्ता ।
अनद्यतने इशत बहुव्रीशह-शनदे ििः ।
ते न व्ाशमश्रे न भवशत ।
अद्य श्वो वा भशवष्यशत । ।
पररदे वने श्वस्तनी भशवष्यद् -अथे वक्तव्ा ।
इयं नु कदा गिा, या एवं पादौ शनदिाशत ।
अयं नु कदाऽध्येता, य एवं अनशभयुक्तिः । ।

_______________________________________________________________

1. <पद-रुर्-शवि-स्पृिो र्ि्># । । PS_३,३.१६ । ।

_____काशिका_३,३.१६ःिः

भशवष्यशत इशत शनवृतं ।


इत उतरं शत्रष्वशप काले षु प्रत्ययािः ।
पदाशदभ्यो िातु भ्यो र्ञ्ज्प्रत्ययो भवशत ।
पद्यते ऽसौ पादिः ।
रुर्त्यसौ रोगिः ।
शवित्यसौ वेििः ।
स्पृि उपताप इशत वक्तव्ं ।
स्पृिशत इशत स्पिा िः उपतापिः ।
ततोऽन्यत्र पचाद्यच्प्भवशत ।
स्पिो दे वदतिः ।
स्वरे शविे षिः । ।

_______________________________________________________________

1. <सृ न्तथथरे ># । । PS_३,३.१७ । ।

_____काशिका_३,३.१७ःिः

सते िः िातोिः न्तथथरे कता रर र्ञ्ज्प्रतयो भवशत ।


न्तथथरिः इशत कालािरथथायी पदाथा उच्यते ।
स शचरं शतष्ठन्कालिरं सरशत इशत िात्व्-अथास्य कताा युज्यते ।
चन्दनसारिः ।
खशदरसारिः ।
न्तथथरे इशत शकं ? सताा ।
सारकिः ।
व्ाशिमत्स्यबले न्तष्वशत वक्तव्ं ।
अतीसारो व्ाशििः ।
शवसारो मत्स्यिः ।
सारो बलं । ।

_______________________________________________________________

[#२५७]

1. <भावे># । । PS_३,३.१८ । ।

_____काशिका_३,३.१८ःिः
भावे वाच्ये िातोिः र्ञ्ज्प्रत्ययो भवशत ।
पाकिः ।
त्यागिः ।
रागिः ।
शियासामान्यवाची भवशतिः ।
ते न अथा -शनदे ििः शियमाणिः सवािातु -शवषयिः कृतो भवशत ।
िात्व्-अथा श्च िातु ना+एव+उच्यते ।
यस्तस्य शसद्धता नाम िमािः तत्र र्ि्-आदयिः प्रत्ययािः शविीयिे ।
पुंशलङ्ग-एकवचनं च अत्र न तन्त्रं , शलङ्गािरे वचनािरे ऽशप च अत्र प्रत्यया भवन्त्येव ।
पन्तक्तिः, पचनम्, पाकौ, पाकािः इशत । ।

_______________________________________________________________

1. <अकता रर च कारके सञ्ज्ञायाम्># । । PS_३,३.१९ । ।

_____काशिका_३,३.१९ःिः

कतृा -वशर्ा ते कारके सञ्ज्ञायां शवषये िातोिः र्ञ्ज्भवशत ।


प्रास्यन्ति तं प्रासिः ।
प्रसीव्न्ति तं प्रसेविः ।
आहरन्ति तस्माद्रसं इशत आहारिः ।
मिुराहारिः ।
तक्षशिलाहारिः ।
अकता रर इशत शकं ? शमषत्यसौ मेषिः ।
सञायां इशत शकं ? कताव्िः कर्िः ।
सञ्ज्ञा-व्शभचार-अथा श्चकारिः ।
को भवता दायो दतिः ।
को भवता लाभो लब्धिः ।
कारक-ग्रहणं पयुादासे न कता व्ं ।
तन्तत्क्रयते प्रसज्य-प्रशतषेिेऽशप समासोऽन्तस्त इशत ञापन-अथा म्, आद् -एच उपदे िेऽशिशत
(*६,१.४५) इशत ।
इत उतरं भावे, अकता रर च कारके इशत द्वयं अनुवताते । ।
_______________________________________________________________

1. <पररमाण-आख्यायां सवेभ्यिः># । । PS_३,३.२० । ।

_____काशिका_३,३.२०ःिः

पररमाण-आख्यायां गम्यमानायां सवेभ्यो िातु भ्यिः र्ञ्ज्प्रत्ययो भवशत ।


एकस्तण्डु ल-शनश्चायिः ।
द्वौ िू पाशनष्पावौ ।
क्é शवक्षेपे -- द्वौ कारौ ।
ियिः कारािः ।
सवा-ग्रहणं अपोऽशप बािन-अथं ।
पुरस्तादपवाद-न्यायेन ह्यचं एव बािेत, न अपं ।
पररमाण-आख्यायां इशत शकं ? शनश्चयिः ।
आख्या-ग्रहणं रूशढशनरास-अथं ।
ते न सङ्ख्याऽशप गृह्यते , न प्रथथाद्येव ।
र्ि्-अनुिमणं अर्पोशवाषये, स्त्री-प्रत्ययास्तु न बाध्यिे ।
एका शतलोन्तच्छशतिः ।
द्वे प्रसृती ।
दारर्ारौ कता रर शणलुक्च ।
दारयन्ति इशत दारािः ।
र्रयन्ति इशत र्ारािः । ।

_______________________________________________________________

1. <इङश्च># । । PS_३,३.२१ । ।

_____काशिका_३,३.२१ःिः
इङो िातोिः र्ञ्ज्प्रत्ययो भवशत ।
अचोऽपवादिः ।
अध्यायिः ।
उपेत्यास्मादिीते उपाध्यायिः ।

[#२५८]

अपादाने न्तस्त्रयां उपसङ्ख्यानं तदिाच्च वा ङीष् ।


उपाध्याया, उपाध्यायी ।
ि् é वायुवणा शनवृतेषु ।
िारो वायुिः ।
िारो वणा िः ।
िारो शनवृतं ।
गौररवाकृतनीिारिः प्रायेण शिशिरे कृििः । ।

_______________________________________________________________

1. <उपसगे रुविः># । । PS_३,३.२२ । ।

_____काशिका_३,३.२२ःिः

उपसगे उपपदे रौते िाा तोर्ाञ्ज्प्रत्ययो भवशत ।


अपोऽपवादिः ।
संराविः ।
उपराविः ।
उपसगे इशत शकं ? रविः । ।

_______________________________________________________________
1. <सशम यु-द्रु-दु विः># । । PS_३,३.२३ । ।

_____काशिका_३,३.२३ःिः

सशम उपपदे यु द्रु दु इत्येतेभ्यिः िातु भ्यिः र्ञ्ज्प्रत्ययो भवशत ।


संयाविः ।
संद्राविः ।
संदाविः ।
सशम इशत शकं ? प्रयविः । ।

_______________________________________________________________

1. <शश्र-णी-भुवोऽनुपसगे># । । PS_३,३.२४ । ।

_____काशिका_३,३.२४ःिः

शश्र णी भू इत्येतेभ्यो िातुभ्योऽनुपसगेभ्यो र्ञ्ज्प्रत्ययो भवशत ।


अर्पोरपवादिः ।
श्रायिः ।
नायिः ।
भाविः ।
अनुपसगे इशत शकं ? प्रश्रयिः ।
प्रणयिः ।
प्रभविः ।
कथं प्रभावो राञािः ? प्रकृष्टो भाविः इशत प्राशदसमासो भशवष्यशत ।
कथं च नयो राञिः ? कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत अच्प्भशवष्यशत । ।

_______________________________________________________________
1. <वौ क्षु-श्रुविः># । । PS_३,३.२५ । ।

_____काशिका_३,३.२५ःिः

वाव्-उपपदे क्षु श्रु इत्येताभ्यां िातु भ्यां र्ञ्ज्प्रत्ययो भवशत ।


अपोऽपवादिः ।
शवक्षाविः ।
शवश्राविः ।
वौ इशत शकं ? क्षविः ।
श्रविः । ।

_______________________________________________________________

1. <अव-उदोशनायिः># । । PS_३,३.२६ । ।

_____काशिका_३,३.२६ःिः

अव उशतत्येतयोरुपपदयोिः नयते िाा तोिः र्ञ्ज्प्रत्ययो भवशत ।


अवनायिः ।
उिायिः ।
कथं उियिः पदाथाा नां ? कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत अच्प्भशवष्यशत । ।

_______________________________________________________________

[#२५९]

1. <प्रे द्रु-स्तु-स्रुविः># । । PS_३,३.२७ । ।


_____काशिका_३,३.२७ःिः

प्र-िब्दे उपपदे द्रु स्तु स्रु इत्येतेभ्यो िातु भ्यो र्ञ्ज्प्रत्ययो भवशत ।
प्रद्राविः ।
प्रस्ताविः ।
प्रस्राविः ।
प्र इशत शकं ? द्रविः ।
स्तविः ।
स्रविः । ।

_______________________________________________________________

1. <शनर् -अभ्योिः पू-ल्वोिः># । । PS_३,३.२८ । ।

_____काशिका_३,३.२८ःिः

पू इशत पूङ्पूिोिः सामान्ये न ग्रहणं ।


लू ञ्छेदने ।
यथासङ्ख्यं उपसगा-सम्बन्धिः ।
शनरशभपूवायोिः पू-ल्वोिाा त्वोिः र्ञ्ज्प्रत्ययो भवशत ।
शनष्पाविः ।
अशभलाविः ।
शनरभ्योिः इशत शकं ? पविः ।
लविः । ।

_______________________________________________________________

1. <उन्-न्योग्रािः># । । PS_३,३.२९ । ।
_____काशिका_३,३.२९ःिः

ग्é िब्दे , ग्é शनगरणे , द्वयोरशप ग्रहणं ।


उन्न्योरुपपदयोिः ग्é इत्येतस्माद्धातोिः र्ञ्ज्प्रत्ययो भवशत ।
उद्गारिः समुद्रस्य ।
शनगारो दे वदतस्य ।
उन्न्योिः इशत शकं ? गरिः । ।

_______________________________________________________________

1. <क्é िान्ये ># । । PS_३,३.३० । ।

_____काशिका_३,३.३०ःिः

उन्न्योिः इशत वता ते ।


क्é इत्येतस्माद्धातोरुन्न्योिः उपपदयोिः र्ञ्ज्प्रतयो भवशत, िान्य-शवषयश्चेद्धात्व्-अथो भवशत ।
शवक्षेप-अथास्य शकरतेग्राहणं , न शहं स-अथा स्य, अनशभिानातु त्कारो िान्यस्य ।
शनकारो िान्यस्य ।
िान्ये इशत शकं ? भैक्ष्योत्करिः ।
पुष्पशनकरिः । ।

_______________________________________________________________

1. <यञे सशम स्तुविः># । । PS_३,३.३१ । ।

_____काशिका_३,३.३१ःिः
यञ-शवषये प्रयोगे सम्पूवाा त्स्थ्तौते र्ाञ्ज्पत्यायो भवशत ।
संरताविः छन्दोगानां ।
समेत्य स्तुवन्ति यन्तस्मन्दे िे छन्दोगािः स दे ििः संस्ताविः इत्युच्यते ।
यञे इशत शकं ? संस्तविः छात्रयोिः । ।

_______________________________________________________________

1. <प्रे स्त्रोऽयञे># । । PS_३,३.३२ । ।

_____काशिका_३,३.३२ःिः

स्तृिाच्छादने, अस्माद्धातोिः प्र-िब्दे उपपदे र्ञ्ज्प्रत्ययो भवशत न चेद्यञ-शवषयिः प्रयोगो


भवशत ।
िङ्खप्रस्तारिः ।
अयञे इशत शकं ? बशहष्प्रास्तरिः । ।

_______________________________________________________________

[#२६०]

1. <प्रथने वाविब्दे ># । । PS_३,३.३३ । ।

_____काशिका_३,३.३३ःिः

स्त्éिाच्छादने, अस्माद्धातोिः शव-िब्दे उपपदे र्ञ्ज्पत्ययो भवशत प्रथने गम्यमाने, तच्चेत्प्रथनं


िब्द-शवषयं न भवशत ।
प्रथनं शवस्तीणाता ।
पर्स्य शवस्तारिः ।
प्रथने इशत शकं ? तृ णशवस्तरिः ।
अिब्दे इशत शकं ? शवस्तरो वचसां । ।

_______________________________________________________________

1. <छन्दोनाशम्न च># । । PS_३,३.३४ । ।

_____काशिका_३,३.३४ःिः

वौ स्त्रिः इशत वता ते ।


शवपूवाा त्स्थ्तृ नाते िः छन्दोनाशम्न र्ञ्ज्प्रत्ययो भवशत ।
वृतं अत्र छन्दो गृह्यते यस्य गायत्र्यादयो शविेषािः, न मन्त्रब्रह्मणं , नाम-ग्रहणाथ् ।
शवष्टारपङ्न्तक्तिः छन्दिः ।
शवष्टारबृहती छन्दिः ।
शवष्टारपङ्न्तक्त-िब्दोऽत्र छन्दोनाम, न र्िनतं िब्द-रूपं ।
तत्र त्ववयवत्वेन तद्वता ते ।
छन्दोनाशम्न इत्यशिकरण-सप्तम्येषा । ।

_______________________________________________________________

1. <उशद ग्रहिः># । । PS_३,३.३५ । ।

_____काशिका_३,३.३५ःिः

उशद उपपदे ग्रहे िाा तोिः र्ञ्ज्प्रत्ययो भवशत ।


अतोऽपवादिः ।
उद्ग्राहिः ।
छन्दशस शनपूवाा दशप इष्यते स्रुगुद्यमन-शनपतनयोिः ।
हकारस्य भकारिः ।
उद्ग्राभं च शनग्राभं च ब्रह्म दे वा अवीवृिन् । ।
_______________________________________________________________

1. <सशम मुष्टौ># । । PS_३,३.३६ । ।

_____काशिका_३,३.३६ःिः

ग्रहिः इत्येव ।
सशम उपपदे ग्रहे िाा तोिः र्ञ्ज्भवशत, मुशष्टशवषयश्चेद्धात्वथो भवशत ।
मुशष्टिः अङ्गुशलसशिवेििः ।
अहो मल्लस्य सङ्ग्राहिः ।
अहो मुशष्टकस्य सङ्ग्राहिः ।
दृढमुशष्टता आख्यायते ।
मुष्टौ इशत शकं ? सङ्ग्रहो िान्यस्य । ।

_______________________________________________________________

1. <परर-न्योनी-णोद् ा यूत-अभ्रेषयोिः># । । PS_३,३.३७ । ।

_____काशिका_३,३.३७ःिः

परर-िब्दे शन-िब्दे च उपपदे यथासङ्ख्यं शनयिः इणश्च िातोिः र्ञ्ज्प्रत्ययो भवशत ।


अचोऽपवादिः ।
द् यूताभ्रेषयोिः, अत्र अशप यथासङ्ख्यं एव सम्बन्धिः ।
द् यूत-शवषयिः चेियते रथा िः, अभ्रेष-शवषयश्चेशदण् -अथा िः ।
पदाथाा नां अनपचारो यथाप्राप्त-करणं अभ्रेषिः ।
द् यूते तावत् - पररणायेन िारान्हन्ति ।
समिाियनेन ।
अभ्रेषे - एषोऽत्र न्यायिः ।
द् यूत-अभ्रेषयोिः इशत शकं ? पररणयिः ।
न्ययं गतिः पापिः । ।

_______________________________________________________________

[#२६१]

1. <परावनुपात्यय इणिः># । । PS_३,३.३८ । ।

_____काशिका_३,३.३८ःिः

परर-िब्दे उपपदे इणो िातोिः र्ञ्ज्प्रत्ययो भवशत, अनुपत्यये गम्यमाने ।


िम-प्राप्तस्य अनशतपातोऽनुपात्ययिः, पररपार्ी ।
तव पयाा यिः ।
मम पयाा यिः ।
अनुपात्यये इशत शकं ? कालस्य पयायिः ।
अशतपातिः इत्यथा िः । ।

_______________________________________________________________

1. <व््-उपयोिः िे तेिः पयाा ये># । । PS_३,३.३९ । ।

_____काशिका_३,३.३९ःिः

शव उप इत्येतयोिः उपपदयोिः िे तेिाा तोिः र्ञ्ज्भवशत पयाा ये गम्यमाने ।


तव शविायिः ।
मम शविायिः ।
तव रार्ोपिायिः ।
तव रार्ानं उपिशयतुं पयाा यिः इत्यथा िः ।
पयाा ये इशत शकं ? शवियिः ।
उपियिः । ।

_______________________________________________________________

1. <हस्त-अदाने चेरस्तेये># । । PS_३,३.४० । ।

_____काशिका_३,३.४०ःिः

हस्तादाने गम्यमाने शचनोते िाा तोिः र्ञ्ज्प्रत्ययो भवशत, न चेत्स्थ्तेयं चौयं भवशत ।
हस्तादान-ग्रहणे न प्रत्यासशतरादे यस्य लक्ष्यते ।
पुष्पप्रचायिः ।
फलप्रचायिः ।
हस्तादने इशत शकं ? वृक्षशिखरे फलप्रचयं करोशत ।
अस्तेये इशत शकं ? फलप्रचयश्चौयेण ।
उच्चयस्य प्रशतषेिो वक्तव्िः । ।

_______________________________________________________________

1. <शनवास-शचशत-िरीर-उपसमािानेष्वादे श्च किः># । । PS_३,३.४१ । ।

_____काशिका_३,३.४१ःिः

चेिः इत्येव ।
शनवसन्ति अन्तस्मशनशत शनवासिः ।
चीयते ऽसौ शचशतिः ।
पाण्याशद-समुदायिः िरीरं ।
रािीकरनं उपसमािानं ।
एते ष्वथे षु शचनोते िः र्ञ्ज्प्रत्ययिः भवशत, िातोरादे श्च ककार आदे ििः ।
शनवासे तावत् - शचखन्तल्लशनकायिः ।
शचतौ - आकायं अशिं शचन्वीत ।
िरीरे - अशनत्यकायिः ।
उपसमािाने - महान्भ्गोमयशनकायिः ।
एते षु इशत शकं ? चयिः ।
इह कस्माि भवशत महान्काष्ठशनचयिः ? बहुत्वं अत्र शववशक्षतं न+उपसमािानं । ।

_______________________________________________________________

1. <सङ्घे च अनौतरािये># । । PS_३,३.४२ । ।

_____काशिका_३,३.४२ःिः

चेिः इत्येव ।
प्राशणनां समुदायिः सङ्घिः ।
स च द्वाभ्यां प्रकाराभ्यां भवशत ।
एकिमा-समावेिेन, औतराियेण वा ।
तत्र औतरािया-पयुादासाशदतरो गृह्यते ।
सङ्घे वाच्ये शचनोते िाा तोिः र्ञ्ज्प्रत्ययो भवशत आदे श्च किः ।
शभक्षुकशनकायिः ।
ब्राह्मणशनकायिः ।
वैयाकरणशनकायिः ।
अनौतरािये इशत शकं ? सूकरशनचयिः ।
प्राशणशवषयत्वात्सङ्घस्य+इह न भवशत ।
कृताकृतसमुच्चयिः ।
प्रमाणसमुच्चयिः । ।

_______________________________________________________________
[#२६२]

1. <कमा-व्शतहारे णन्तच्प्स्त्रयाम्># । । PS_३,३.४३ । ।

_____काशिका_३,३.४३ःिः

कमा शिया ।
व्शतहारिः परस्पर-करणं ।
कमा-व्शतहारे गम्यमाने िातोिः णच्प्पत्ययो भवशत स्त्रीशलङ्गे वाच्ये ।
तच्च भावे ।
चकारो शविे षण-अथा िः णचिः न्तस्त्रयां अि्(*५,४.१४) इशत ।
व्ाविोिी ।
व्ावले खी ।
व्ावहासी वता ते ।
न्तस्त्रयां इशत शकं ? व्शतपाको वता ते ।
बािकशवषयेऽशप क्वशचशदष्यते , व्ावचोरी, व्ावचची ।
इह न भवशत ।
व्तीक्षा, व्तीहा वता ते ।
व्ात्युक्षी भवशत ।
तदे तद्वै शचत्र्यं कथं लभ्यते ? कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत भवशत । ।

_______________________________________________________________

1. <अशभशविौ भावे इनुण्># । । PS_३,३.४४ । ।

_____काशिका_३,३.४४ःिः

अशभशवशिरशभव्ान्तप्तिः, शियागुणाभ्यां कात्स्थ्न्ये न सम्बन्धिः ।


अशभशविौ गम्यमाने िातोिः भवे इनुण्भवशत ।
साङ्कूशर्नं ।
सां राशवणं ।
सान्द्राशवणं वताते ।
अशभशविौ इशत शकं ? सङ्कोर्िः ।
सन्द्राविः ।
संराविः ।
भावे इशत वतामने पुनभााव-ग्रहणं वासरूपशनरास-अथाम्, ते न र्ञ्ज्न भवशत ।
ल्युर्ा तु समावेि इष्यते ।
सङ्कूर्नं वता ते ।
तत्कथं ? कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत । ।

_______________________________________________________________

1. <आिोिे ऽवन्योग्राहिः># । । PS_३,३.४५ । ।

_____काशिका_३,३.४५ःिः

दृष्ट-अनुवृशत-सामर्थ्ाा द्र्िनुवताते, न अनिर इनुण् ।


अव शन इत्येतयोिः उअपदयोिः ग्रहे िाा तोिः र्ञ्ज्प्रत्ययो भवशत आिोिे गम्यमने ।
आिोििः िपनं ।
अवग्राहो हि ते वृषल भूयथ् ।
शनग्राहो हि ते वृषल भूयाथ् ।
आिोिे इशत शकं ? अवग्रहिः पदस्य ।
शनग्रहश्चोरस्य । ।

_______________________________________________________________

1. <प्रे शलप्सायाम्># । । PS_३,३.४६ । ।


_____काशिका_३,३.४६ःिः

ग्रहिः इत्येव ।
प्र-िब्दे उपपदे ग्रहे िाा तो र्ञ्ज्प्रत्ययो भवशत शलप्सायां गम्यमानायां ।
पात्रप्रग्राहे ण चरशत शभक्षुिः शपण्डाथी ।
स्रुवप्रग्राहे ण चरशत शद्वर्ो दशक्षणाथी ।
शलप्सायां इशत शकं ? प्रग्रहो दे वदतस्य । ।

_______________________________________________________________

1. <परौ यञे># । । PS_३,३.४७ । ।

_____काशिका_३,३.४७ःिः

परर-िब्दे उपपदे ग्रहे िः र्ञ्ज्प्रत्ययो भवशत, यञशवषयश्चेत्प्रत्ययाि-अशभिेयिः स्याथ् ।


उतरपररग्राहिः ।
अिर-पररग्राहिः ।
यञे इशत शकं ? पररग्रहो दे वदतस्य । ।

_______________________________________________________________

[#२६३]

1. <नौ वृ िान्ये ># । । PS_३,३.४८ । ।

_____काशिका_३,३.४८ःिः
वृ इशत वृङ्वृिोिः सामान्ये न ग्रहणं ।
शन-िब्दे उपपदे वृ इत्येतस्माद्धातोिः िान्य-शविेषेऽशभिेये र्ञ्ज्प्रत्ययो भवशत ।
अपोऽपवादिः ।
नीवारा नाम व्रीहयो भवन्ति ।
िान्ये इशत शकं ? शनवरा कन्या । ।

_______________________________________________________________

1. <उशद श्रयशत-यौशत-पू-द्रुविः># । । PS_३,३.४९ । ।

_____काशिका_३,३.४९ःिः

उच्-छब्दे उपपदे श्रयत्य्-आशदभ्यो र्ञ्ज्प्रतययो भवशत ।


अर्पोरपवादिः ।
उच्छरायिः ।
उद्याविः ।
उत्पाविः ।
उद् द्राविः ।
कथं पतनािािः समुच्छरयािः ? वक्ष्यमाणं शवभाषा-ग्रहणं इह शसंहावलोशकतन्यायेन सम्बध्यते ।

_______________________________________________________________

1. <शवभाषा+आशङ रु-प्लुवोिः># । । PS_३,३.५० । ।

_____काशिका_३,३.५०ःिः

आशङ उपपदे रौते िः प्लवते श्च शवभाषा र्ञ्ज्प्रत्ययो भवशत ।


आराविः, आरविः ।
आप्लाविः, आप्लविः । ।

_______________________________________________________________

1. <अवे ग्रहो वषा-प्रशतबन्धे># । । PS_३,३.५१ । ।

_____काशिका_३,३.५१ःिः

शवभाषा इशत वताते ।


अवे उपपदे ग्रहे िः िातोिः र्ञ्ज्प्रत्ययो भवशत शवभाषा वषाप्रशतबन्धेऽशभिेये ।
प्रप्तकालस्य वषास्य कुतशश्चशिशमतादभावो वषाप्रशतबन्धिः ।
अवग्राहो दे वस्य, अवग्रहो दे वस्य ।
वषाप्रशतबन्धे इशत शकं ? अवग्रहिः पदस्य । ।

_______________________________________________________________

1. <प्रे वशणर्ाम्># । । PS_३,३.५२ । ।

_____काशिका_३,३.५२ःिः

ग्रहिः इशत वता ते ।


शवभाषा इत्येव ।
प्र-िब्दे उपपदे ग्रहे िाा तोिः शवभाषा र्ञ्ज्प्रत्ययो भवशत, प्रत्ययाि-वाच्यश्चेद्वशणर्ां सम्बन्धी
भवशत ।
वशणक्-सम्बन्धेन च तु लासूत्रं लक्ष्यते , न तु वशणर्स्तन्त्रं ।
तु ला प्रगृह्यते येन सूत्रेण स िब्द-अथा िः ।
तु लाप्रग्राहे ण चरशत, तुलाप्रग्रहे ण चरशत वशणगन्यो वा ।
वशणर्ां इशत शकं ? प्रग्रहो दे वदतस्य । ।
_______________________________________________________________

1. <रश्मौ च># । । PS_३,३.५३ । ।

_____काशिका_३,३.५३ःिः

ग्रहिः शवभाषा प्रे इशत वता ते ।


प्र-िब्दे उपपदे ग्रहे िाा तोिः शवभाषा र्ञ्ज्प्रत्ययो भवशत, रन्तश्मश्चेत्प्रत्ययािेन अशभिीयते ।
रथाशदयुक्तानां अश्वादीनां संयमन-अथाा रज्जू रन्तश्मररह गृह्यते ।
प्रग्रािः, प्रग्रहिः । ।

_______________________________________________________________

[#२६४]

1. <वृणोते राच्छादने># । । PS_३,३.५४ । ।

_____काशिका_३,३.५४ःिः

शवभाषा प्र इशत वता ते ।


प्रिब्दे उपपदे वृणोते िः िातोिः शवभाषा र्ञ्ज्प्रत्ययो भवशत, प्रत्ययािेन चेदाच्छादन-शविे ष
उच्यते ।
प्रावारिः, प्रवरिः ।
आच्छादने इशत शकं ? प्रवरा गौिः । ।
_______________________________________________________________

1. <प्रौ भुवोऽवञाने># । । PS_३,३.५५ । ।

_____काशिका_३,३.५५ःिः

शवभाषा इत्येव ।
पररिब्दे उपपदे भवते िः िातोिः शवभाषा र्ञ्ज्प्रत्ययो भवशत अवञाने गम्यमाने ।
अवञानं असत्कारिः ।
पररभाविः, पररभविः ।
अवञाने इशत शकं ? सवातिः भवनं पररभविः । ।

_______________________________________________________________

1. <एरच्># । । PS_३,३.५६ । ।

_____काशिका_३,३.५६ःिः

भावे, अकता रर च कारके इशत प्रकृतं अनुवता ते यावत्कृत्य-ल्युर्ो बहुलं (*३,३.११३) इशत ।
इ-वणाा िाद्धातोिः भावे, अकता रर च कारके सञ्ज्ञायां अच्प्प्रत्ययो भवशत ।
र्िो ऽपवादिः ।
चकारो शविे षण-अथा िः, अििः (*६,२.१४३) थाऽथ-र्ि्-क्त-अर्् -अब्-इत्र-कणां
(*६,२.१४४) इशत ।
चयिः ।
अयिः ।
र्यिः ।
क्षयिः ।
अर्् -शविौ भयादीनां उपसङ्ख्यानं ।
नपुंसके क्ताशद-शनवृत्त्य्-अथं ।
भयं ।
वषं ।
र्वसवौ छन्दशस वक्तव्ौ ।
ऊवोरस्तुं मे र्विः ।
पञ्चौदनिः सविः । ।

_______________________________________________________________

1. <éदोरप्># । । PS_३,३.५७ । ।

_____काशिका_३,३.५७ःिः

é-कारािेभ्यिः उ-वणाा िेभ्यिः च अप्प्प्रत्ययो भवशत ।


र्िोऽपवादिः ।
शपत्करणं स्वर-अथं ।
करिः गरिः ।
िरिः ।
उ-वणाा िेभ्यिः - यविः ।
लविः ।
पविः ।
द-कारो मुख-सुख-अथा िः ।
मा भूतादशप परिः तपरिः । ।

_______________________________________________________________

[#२६५]

1. <ग्रह-वृ-दृ-शनशश्चगमश्च># । । PS_३,३.५८ । ।
_____काशिका_३,३.५८ःिः

ग्रहाशदभ्यिः िातु भ्यिः अप्प्प्रत्ययो भवशत ।


र्िोऽपवादिः ।
शनशश्चनोते िः तु अचोऽपवादिः ।
ग्रहिः ।
वरिः ।
दरिः ।
शनश्चयिः ।
गमिः ।
शनशश्च-ग्रहनं स्वर-अथं ।
शवशिरण्योरुपसङ्ख्यानं ।
वििः ।
रणिः ।
र्ि्-अथे कशविानं थथास्नापाव्शिहशनयुध्यथं ।
प्रशतष्ठिेऽन्तस्मशनशत प्रथथिः पवातस्य ।
प्रस्नाशत अन्तस्मन्प्रस्निः ।
प्रशपबन्ति अस्यां इशत प्रपा ।
आशवध्यन्ति ते न इशत आशवििः ।
शवहन्यिेऽन्तस्मशनशत शवघ्निः ।
आयुध्यते अनेन इशत आयुिं । ।

_______________________________________________________________

1. <उपसगेऽदिः># । । PS_३,३.५९ । ।

_____काशिका_३,३.५९ःिः

अशपत्येव ।
उपसगे उपपदे अदे िाा तोिः अप्प्प्रययो भवशत ।
प्रर्सिः ।
शवर्सिः ।
उपसगे इशत शकं ? र्ासिः । ।

_______________________________________________________________

1. <नौ ण च># । । PS_३,३.६० । ।

_____काशिका_३,३.६०ःिः

शन-िब्दे उपपदे अदे िः िातोिः ण-प्रत्ययो भवशत, चकारादप्प्च ।


न्यादिः, शनर्सिः । ।

_______________________________________________________________

1. <व्ि-र्पोरनुपसगे ># । । PS_३,३.६१ । ।

_____काशिका_३,३.६१ःिः

व्ि र्प इत्येतयोिः अनुपसगायोिः अप्प्प्रत्ययो भवशत ।


र्िोऽपवादिः ।
व्ििः ।
र्पिः ।
अनुपसगे इशत शकं ? आव्ािा ।
उपर्ापिः । ।

_______________________________________________________________

[#२६६]
1. <स्वन-हसोवाा ># । । PS_३,३.६२ । ।

_____काशिका_३,३.६२ःिः

अनुपसगे इत्येव ।
स्वन-हसोिः अनुपसगायोवाा अप्प्प्रत्ययो भवशत ।
स्वनिः, स्वानिः ।
हसिः, हासिः ।
अनुपसगे इशत शकं ? प्रस्वानिः ।
प्रहसिः । ।

_______________________________________________________________

1. <यमिः सम्-उप-शन-शवषु च># । । PS_३,३.६३ । ।

_____काशिका_३,३.६३ःिः

अनुपसगे वा इशत वताते ।


सं उप शन शव इत्येतेषु उपपदे षु अनुपसगेऽशप यमेवाा अप्प्प्रत्ययो भवशत ।
र्िोऽपवादिः ।
संयमिः, संयामिः ।
उपयमिः, उपयामिः ।
शनयमिः, शनयामिः ।
शवयमिः, शवयामिः ।
अनुपसगाा त्खल्वशप -- यमिः, यामिः । ।

_______________________________________________________________
1. <नौ गद-नद-पठ-स्वनिः># । । PS_३,३.६४ । ।

_____काशिका_३,३.६४ःिः

अशपत्येव ।
शन-िब्दे उपपदे गद नद पठ स्वन इत्येतेभ्यिः ितुभ्यिः वा अप्प्प्रत्ययो भवशत ।
र्िोऽपवादिः ।
शनगदिः, शनगादिः ।
शननदिः, शननादिः ।
शनपठिः, शनपाठिः ।
शनस्वनिः, शनस्वानिः । ।

_______________________________________________________________

1. <क्वणो वीणायां च># । । PS_३,३.६५ । ।

_____काशिका_३,३.६५ःिः

नौ वा अनुपसगे इशत वताते ।


क्वणते िः िातोिः शनपूवाा दनुपसगाा च्च वीणायां वा अप्प्प्रत्ययो भवशत ।
र्िोऽपवादिः ।
सोपसगाा थं वीणाया ग्रहणं ।
शनक्वणिः, शनक्वाणिः ।
अनुपसगाा त्-- क्वणिः, क्वाणिः ।
वीणायां खल्वशप -- कल्याण-प्रक्वणा वीणा ।
एते षु इशत शकं ? अशतक्वाणो वताते । ।

_______________________________________________________________
1. <शनत्यं पणिः पररमाणे ># । । PS_३,३.६६ । ।

_____काशिका_३,३.६६ःिः

पण व्वहारे स्तुतौ च, अस्माद्धातोशनात्यं अप्प्प्रत्ययो भवशत पररमाणे गम्यमाने ।


शनत्य-ग्रहणं शवकल्प-शनवृत्त्य्-अथं ।
मूलकपणिः ।
िाकपणिः ।
संव्वहाराय मूलकादीनां यिः पररशमतो मुशष्टबा ध्यते , तस्य+इदं अशभिानं ।
पररमाणे इशत शकं ? पाणिः । ।

_______________________________________________________________

1. <मदोऽनुपसगे># । । PS_३,३.६७ । ।

_____काशिका_३,३.६७ःिः

मदे िः िातोिः अनुपसगाा तप्प्प्रत्ययो भवशत ।


र्र्ोऽपवादिः ।
शवद्यामदिः ।
िनमदिः ।
कुलमदिः ।
अनुपसगे इशत शकं ? उन्मादिः ।
प्रमादिः । ।

_______________________________________________________________

[#२६७]
1. <प्रमद-सम्मदौ हषे># । । PS_३,३.६८ । ।

_____काशिका_३,३.६८ःिः

प्रमद सम्मद इत्येतौ िब्दौ शनपात्येते हषेऽशभिेये ।


कन्यानां प्रमदिः ।
कोशकलानां सम्मदिः ।
हषे इशत शकं ? प्रमादिः ।
सम्मादिः ।
प्रसंभ्यां इशत न+उक्तं ।
शनपातनं रूढ्य्-अथं । ।

_______________________________________________________________

1. <सम्-उदोरर्िः पिुषु># । । PS_३,३.६९ । ।

_____काशिका_३,३.६९ःिः

समुदोरुपपदयोिः अर्एिाा तोिः पिु -शवषये िात्व्-अथे अप्प्प्रत्ययो भवशत ।


र्िोऽपवादिः ।
अर् गशत-क्षेपणयोिः इशत पठ्यते ।
स सम्पूवािः समुदाये वता ते, उत्पूवाश्च प्रेरणे ।
संर्िः पिू नां ।
समुदायिः इत्यथा िः ।
उदर्िः पिू नां ।
प्रेरणं इत्यथा िः ।
पिु षु इशत शकं ? समार्ो ब्राह्मणानां ।
उदार्िः क्षशत्रयाणां । ।
_______________________________________________________________

1. <अक्षेषु ग्लहिः># । । PS_३,३.७० । ।

_____काशिका_३,३.७०ःिः

ग्लहिः इशत शनपात्यते , अक्ष-शवषयश्चेद्धात्व्-अथो भवशत ।


ग्रहे रन्तप्सद्ध एव, लत्व-अथं शनपातनं ।
अक्षस्य ग्लहिः ।
अक्षेषु इशत शकं ? ग्रहिः पादस्य ।
अन्ये ग्लशहं प्रकृत्यिरं आहुिः ।
ते र्िं प्रत्युदाहरन्ति ।
ग्लाहिः । ।

_______________________________________________________________

1. <प्रर्ने सते िः># । । PS_३,३.७१ । ।

_____काशिका_३,३.७१ःिः
सते िः िातोिः प्रर्ने शवषये अप्प्प्रत्ययो भवशत ।
र्िोऽपवादिः ।
प्रर्नं प्रथमं गभा-ग्रहणं ।
गवां उपसरिः ।
पिू नां उपसरिः ।
स्त्रीगवीषु पुंगवानां गभाा िानाय प्रथमं उपसरणं उच्यते । ।

_______________________________________________________________
1. <ह्विः सम्प्रसारणं च न्य् -अभ्य्-उप-शवषु># । । PS_३,३.७२ । ।

_____काशिका_३,३.७२ःिः

शन अशभ उप शव इत्येतेषु उपपदे षु ह्वयते िः िातोिः सम्प्रसारणं अप्प्प्रत्ययिः च ।


र्िोऽपवादिः ।
शनहविः ।
अशभहविः ।
उपहविः ।
शवहविः ।
एते षु इशत शकं ? प्रह्वायिः । ।

_______________________________________________________________

1. <आशङ युद्धे># । । PS_३,३.७३ । ।

_____काशिका_३,३.७३ःिः

आशङ उपपदे ह्वयते िाा तोिः सम्प्रसारणं अप्प्प्रत्ययश्च भवशत युद्धेऽशभिेये ।


आहूयिेऽन्तस्मशनत्याहविः ।
युद्धे इशत शकं ? आह्वायिः । ।

_______________________________________________________________

[#२६८]

1. <शनपानं आहाविः># । । PS_३,३.७४ । ।


_____काशिका_३,३.७४ःिः

आङ्पूवास्य ह्वयतेिाा तोिः सम्प्रसारणम्, अप्-प्रत्ययो, वृन्तद्धश्च शनपात्यते शनपानं चेदशभिेयं


भवशत ।
शनशपबन्त्यन्तस्मशिशत शनपानं उदकािार उच्यते ।
आहाविः पिू नां ।
कूपोपसरे षु य उदकािारस्तत्र शह पानाय पिव आहूयिे ।
शनपानं इशत शकं ? आह्वायिः । ।

_______________________________________________________________

1. <भावेऽनुपसगास्य># । । PS_३,३.७५ । ।

_____काशिका_३,३.७५ःिः

अनुपगास्य ह्वयते िः सम्प्रसारणं अप्प्प्रत्ययश्च भवशत भावे अशभिेये ।


हविः ।
हवे हवे सुहवं िू रं इन्द्रं ।
अनुपसगास्य इशत शकं ? आह्वायिः ।
भाव-ग्रहणं अकता रर च कारके सञ्ज्ञायां (*३,३.१९) इत्यस्य शनरास-अथं । ।

_______________________________________________________________

1. <हनश्च वििः># । । PS_३,३.७६ । ।

_____काशिका_३,३.७६ःिः
भावेऽनुपसगास्य इशत वता ते ।
हिेिाा तोिः अनुपसगे भावे अप्प्प्रत्ययो भवशत, तत्सं शनयोगेन च भिादे ििः, स चािोदातिः ।
तत्र+उदात-शनव्éशतस्वरे ण अप उदातत्वं भवशत ।
विश्चोराणां ।
विो दस्यू नां ।
भावे इत्येव, र्ातिः ।
अनुपसगास्य इत्येव, प्रर्ातिः, शवर्ातिः ।
चकारो शभि-िमत्वािादे िेन सम्बध्यते ।
शकं तशथा ? प्रकृते न प्रत्ययेन ।
अप्प्च, यश्च अपरिः प्रािोशत ।
ते न र्िशप भवशत ।
र्ातो वताते । ।

_______________________________________________________________

1. <मूतछ र्निः># । । PS_३,३.७७ । ।

_____काशिका_३,३.७७ःिः

हनिः इत्येव ।
मूशता िः काशठन्यं ।
मूतछ अशभिेयायां हिेिः अप्प्प्रत्ययो भवशत, र्नश्चादे ििः ।
अभ्रर्निः ।
दशिर्निः ।
कथं र्नं दशि इशत ? िमा-िब्दे न िमी भण्यते । ।

_______________________________________________________________

1. <अिर्ानो दे िे># । । PS_३,३.७८ । ।


_____काशिका_३,३.७८ःिः

अििः पूवाा त्हिेिः अप्प्प्रत्ययो भवशत, र्नादे िश्च भवशत दे िेऽशभिेये ।


अिर्ानिः ।
सञ्ज्ञीभूतो वाहीकेसु दे िशविे ष उच्यते ।
अन्ये णकारं पठन्ति अिर्ाणो दे ििः इशत ।
तदशप ग्राह्यं एव ।
दे िे इशत शकं ? अिर्ाातोऽन्यिः । ।

_______________________________________________________________

[#२६९]

1. <अगार-एकदे िे प्रर्णिः प्रर्ाणाश्च># । । PS_३,३.७९ । ।

_____काशिका_३,३.७९ःिः

प्र-पूवास्य हिेिः प्रर्णिः प्रर्ाणिः इत्येतौ िब्दौ शनपात्येते अगारै कदे िे वाच्ये ।
प्रर्णिः, प्रर्ाणिः ।
द्वारप्रकोष्ठो बाह्य उच्यते ।
अगारै कदे िे इशत शकं ? प्रर्ातिः अन्यिः । ।

_______________________________________________________________

1. <उद् र्नोऽत्यािानम्># । । PS_३,३.८० । ।


_____काशिका_३,३.८०ःिः

उत् -पूवाा त्हिेिः उद् र्निः इशत शनपात्यते ऽत्यािानं चेद्भवशत ।


उद् र्निः ।
यन्तस्मन्काष्ठे थथापशयत्वा अन्याशन काष्ठाशन तक्ष्यिे तदशभिीयते ।
उद् र्ातोऽन्यिः । ।

_______________________________________________________________

1. <अपर्नोऽङ्गम्># । । PS_३,३.८१ । ।

_____काशिका_३,३.८१ःिः

अप-पूवास्य हिेिः अपर्निः इशत शनपात्यते , अङ्गं चेतद्भवशत ।


अपर्निः अङ्गं ।
अवयविः एकदे ििः, न सवािः ।
शकं तशहा ? पाशणिः पादश्च अशभिीयते ।
अपर्ातिः अन्यिः । ।

_______________________________________________________________

1. <करणे ऽयो-शवद्रुषु># । । PS_३,३.८२ । ।

_____काशिका_३,३.८२ःिः

हनिः इशत वता ते ।


अयन्तस्व द्रु इत्येतेषु उपपदे षु हिेिः िातोिः करणे कारके अप्प्प्रत्ययो भवशत, र्नादे िश्च ।
अयो हन्यते अनेन इशत अयोर्निः ।
शवर्निः ।
द्रुर्निः ।
द्रुर्णिः इशत केशचदु दाहरन्ति ।
कथं णत्वं ? अरीहणाशदषु पाठाथ् ।
पूवापदात्सञ्ज्ञायां अगिः (*८,४.३) इशत वा । ।

_______________________________________________________________

1. <स्तम्बे क च># । । PS_३,३.८३ । ।

_____काशिका_३,३.८३ःिः

करणे हनिः इशत वताते ।


स्तम्ब-िब्दे उपपदे करणे कारके हिेिः किः प्रत्ययो भवशत ।
चकारातप्प्च, तत्र र्नादे ििः ।
स्तम्बघ्निः, स्तम्बर्निः ।
न्तस्त्रयां स्तम्बघ्ना, स्तम्बर्ना इशत इष्यते ।
करणे इत्येव, स्तम्बर्ातिः । ।

_______________________________________________________________

1. <परौ र्िः># । । PS_३,३.८४ । ।

_____काशिका_३,३.८४ःिः

करणे हनिः इत्येव ।


परर-िब्दे उपपदे अिेिाा तोिः अप्प्प्रत्ययो बह्वशत करणे कारके, र्-िब्दश्चादे ििः ।
पररहन्यते अनेन इशत पररर्िः ।
पशलर्िः । ।
_______________________________________________________________

1. <उपघ्न आश्रये># । । PS_३,३.८५ । ।

_____काशिका_३,३.८५ःिः

उप-पूवाा त्हिेिः अप्प्प्रत्ययिः उपिा-लोपश्च शनपात्यते आश्रयेऽशभिेये ।


आश्रय-िब्दिः सामीप्यं प्रत्यासशतं लक्षयशत ।
पवातोपघ्निः ।
ग्रामोपघ्निः ।
आश्रये इशत शकं ? पवातोपर्ात एव अन्यिः । ।

_______________________________________________________________

[#२७०]

1. <सङ्घ-उद् र्ौ गण-प्रिं सयोिः># । । PS_३,३.८६ । ।

_____काशिका_३,३.८६ःिः

समुदोिः उपपदयोिः हिेिः िातोिः अप्प्प्रत्ययो भवशत, शर्-लोपिः र्त्वं च शनपात्यते , यथासङ्ख्यं
गणे ऽशभिेये, प्रिं सायां गम्यमानायां ।
सङ्घिः पिू नां ।
उद् र्ो मनुष्यिः ।
गण-प्रिं सयोिः इशत शकं ? सङ्घातिः । ।

_______________________________________________________________

1. <शनर्ो शनशमतम्># । । PS_३,३.८७ । ।


_____काशिका_३,३.८७ःिः

शनर्िः इशत शन-पूवाा द्हिेिः अप्प्प्रत्ययिः, शर्-लोपो र्त्वं च शनपात्यते , शनशमतं चेदशभिेयं भवशत ।
समिान्तत्मतं शनशमतम्, समारोहपररणाहं ।
शनर्ािः वृक्षािः ।
शनर्ािः िालयिः ।
शनशमतं इशत शकं ? शनर्ातिः । ।

_______________________________________________________________

1. <ड् शवतिः न्तक्त्रिः># । । PS_३,३.८८ । ।

_____काशिका_३,३.८८ःिः

भावेऽकता रर च कारके इशत वताते ।


डु इत्यस्य तस्माद् ड् शवतो िातोिः न्तक्त्रिः प्रत्ययो भवशत ।
त्रेमं शनत्यं (*४,४.२०) इशत वचनात्केवलो न प्रयुज्यते ।
डु पचष्पाके - पन्तक्त्रमं ।
डु वप्प्बीर्सिाने - उन्तप्प्िमं ।
डु कृि्- कृशत्रमं । ।

_______________________________________________________________

1. <शितोऽथु च्># । । PS_३,३.८९ । ।

_____काशिका_३,३.८९ःिः
र्ु इत्यस्य, तस्मान्तत्ितो िातोिः अथु च्प्प्रत्ययो भवशत भावादौ ।
र्ु वेपृ कम्पने - वेपथु िः ।
र्ु ओशश्व गशतवृद्ध्योिः - श्वयथु िः ।
र्ु क्षु िब्दे - क्षवथु िः । ।

_______________________________________________________________

1. <यर्-याच-यत-शवच्छ-प्रच्छ-रक्षो नङ्># । । PS_३,३.९० । ।

_____काशिका_३,३.९०ःिः

भावे अकता रर च कारके इशत वताते ।


यर्-आशदभ्यो िातु भ्यो नङ्प्रत्ययो भवशत ।
ङकारो गुण-प्रशतषेि-अथा िः ।
यञिः ।
याच्प्िा ।
यत्निः ।
शवश्िः ।
प्रश्िः ।
रक्ष्णिः ।
प्रच्छे िः असम्प्रसारणं ञापकात्प्रश्े च आसि-काले (*३,२.११७) इशत । ।

_______________________________________________________________

1. <स्वपो नन्># । । PS_३,३.९१ । ।

_____काशिका_३,३.९१ःिः
स्वपेिाा तोिः नन्प्रत्ययो भवशत ।
नकरिः स्वर-अथा िः ।
स्वििः । ।

_______________________________________________________________

[#२७१]

1. <उपसगे र्ोिः शकिः># । । PS_३,३.९२ । ।

_____काशिका_३,३.९२ःिः

भावे अकता रर च कारके इशत वताते ।


उपसगे उपपदे र्ु-सञ्ज्ञकेभ्यिः िातु भ्यिः शकिः प्रत्ययो भवशत ।
शकत्करणं आतो लोप-अथं ।
प्रशदिः ।
प्रशििः ।
अिशिािः । ।

_______________________________________________________________

1. <कमाण्यशिकरणे च># । । PS_३,३.९३ । ।

_____काशिका_३,३.९३ःिः

र्ोिः इत्येव ।
कमाण्युपपदे र्ु-सञ्ज्ञकेभ्यो िातु भ्यिः शकिः प्रत्ययो भवशत अशिकरणे कारके ।
र्लं िीयते अन्तस्मशनशत र्लशििः ।
िरशििः ।
अशिकरन-ग्रहणमथाा िरशनरास-अथं ।
चकारिः प्रत्यय-अनुकषाण-अथा िः । ।

_______________________________________________________________

1. <न्तस्त्रयां न्तक्तन्># । । PS_३,३.९४ । ।

_____काशिका_३,३.९४ःिः

भावे अकता रर च कारके शत वताते ।


स्त्रीशलङ्गे भावादौ िातोिः न्तक्तन्प्रत्ययो भवशत ।
र्िर्पामपवादिः ।
कृशतिः ।
शचशतिः ।
मशतिः ।
न्तक्तिावाशदभ्यश्च वक्तव्िः ।
आबादयिः प्रयोगतोऽनुसता व्ािः ।
आन्तप्तिः ।
रान्तद्धिः ।
दीन्तप्तिः ।
स्रन्तस्तिः ।
र्ध्वन्तस्तिः ।
लन्तब्धिः ।
श्रुयशर्स्तुभ्यिः करणे ।
श्रूयते अनया इशत श्रुशतिः ।
इशष्टिः ।
स्तुशतिः ।
ग्लाम्लाज्याहाभ्यो शनिः ।
ग्लाशनिः ।
म्लाशनिः ।
ज्याशनिः ।
हाशनिः ।
éकारल्वाशदभ्यिः न्तक्तशिष्ठावद्भवशत इशत वक्तव्ं ।
कीशणा िः ।
गीशणा िः ।
र्ीशणा िः ।
िीशणा िः ।
लू शनिः ।
यूशनिः ।
सम्पदाशदभ्यिः न्तक्वप् ।
सम्पद् ।
शवपद् ।
प्रशतपद् ।
न्तक्तिशप इष्यते ।
सम्पशतिः ।
शवपशतिः । ।

_______________________________________________________________

[#२७२]

1. <थथा-गा-पापचो भावे># । । PS_३,३.९५ । ।

_____काशिका_३,३.९५ःिः

न्तस्त्रयां इशत वता ते ।


थथाशदभ्यो िातु भ्यिः स्त्रीशलङ्गे भावे न्तक्तन्प्रत्ययो भवशत ।
अङोऽपवादस्य बािकिः ।
प्रन्तथथशतिः ।
उद्गीशतिः ।
सङ्गीशतिः ।
प्रपीशतिः ।
इशत ञापकात्नात्यिाय बािा भवशत इशत । ।
_______________________________________________________________

1. <मन्त्रे वृष-इष-पच-मन-शवद-भू-वी-रा उदातिः># । । PS_३,३.९६ । ।

_____काशिका_३,३.९६ःिः

भावे न्तस्त्रयां इशत वताते ।


मन्त्रे शवषये वृषाशदभ्यिः िातु भ्यिः न्तक्तन्प्रत्ययो भवशत उदातिः ।
प्रकृशत-प्रत्यययोिः शवभन्तक्त-शवपररणामेन सम्बन्धिः ।
कस्मादे वं कृतं ? वैशचत्र्य-अथं ।
वृशष्टिः ।
इशष्टिः ।
पन्तक्तिः ।
मशतिः ।
शवशतिः ।
भूशतिः ।
वीशतिः ।
राशतिः ।
सवात्र सवािातु भ्यिः सामान्ये न शवशहत एव न्तक्तन् ।
उदात-अथं वचनं ।
इषेस्तु इच्छा (*३,३.१०१) इशत शनपातनं वक्ष्यशत, ततिः न्तक्तिशप शविीयते ।
मन्त्रादन्यत्र आशदरुदातिः । ।

_______________________________________________________________

1. <ऊशत-यूशत-र्ू शत-साशत-हे शत-कीता यश्च># । । PS_३,३.९७ । ।


_____काशिका_३,३.९७ःिः
मन्त्रे इशत न अनुवताते ।
ऊत्यादयिः िब्दा शनपात्यिे ।
उदातिः इशत वताते ।
अवते िः ज्वर-त्वर-शस्रव््-अशव-मवां उपिायाश्च (*६,४.२०) इशत ऊर्िः ।
ऊशतिः ।
स्वराथं वचनं ।
यौते र्ावतेश्च यूशतिः, र्ू शतिः ।
दीिाा त्वं च शनपात्यते ।
साशतिः ।
स्यते िः इत्वाभावो शनपात्यते , सनोते वाा र्न-सन-खनां सञ्ज्ञालोिः (*६,४.४२) इत्यात्वे कृते
स्वराथं शनपातनं ।
हिेशहा नोते वाा हे शतिः ।
कीता यते िः कीशता िः । ।

_______________________________________________________________

1. <व्रर्-यर्ोभाा वे क्यप्># । । PS_३,३.९८ । ।

_____काशिका_३,३.९८ःिः

उदातिः इत्येव ।
व्रर्-यर्ोिः िात्वोिः स्त्री-शलङ्गे भावे क्यप्प्प्रत्ययो भवशत उदातिः ।
न्तक्तनोऽपवादिः ।
व्रज्या ।
इज्या ।
शपत्करणं उतरत्र तु गथं । ।

_______________________________________________________________
1. <सञ्ज्ञायां सम्-अर्-शनषद-शनपत-मन-शवद-षुि्-िीङ्-भृि्-इणिः># । ।
PS_३,३.९९ । ।

_____काशिका_३,३.९९ःिः

भावे इशत न स्वयाते ।


पूवा एव अत्र अथाा शिकारिः ।
समर्ाशदभ्यो िातु भ्यिः न्तस्त्रयां क्यप्प्प्रत्ययो भवशत उदातिः सञ्ज्ञायां शवषये ।
समर्न्ति अस्याशमशत समज्या ।

[#२७३]

शनषद्या ।
शनपत्या ।
मन्या ।
शवद्या ।
सुत्या ।
िय्या ।
भृत्या ।
इत्या ।
कथं तदु क्तं न्तस्त्रयां भावाशिकारोऽन्तस्त ते न भायाा प्रशसध्यशत इशत ? भावाशिकारो
भावव्ापारिः वाच्यत्वेन शववशक्षतिः, न तु िास्त्रीयोऽशिकारिः । ।

_______________________________________________________________

1. <कृििः ि च># । । PS_३,३.१०० । ।

_____काशिका_३,३.१००ःिः

करोते िाा तोिः न्तस्त्रयां ििः प्रत्ययो भवशत ।


चकारात्क्यप्प्च ।
योगशवभागोऽत्र कता व्िः, न्तक्तिशप यथा स्याथ् ।
शिया, कृत्या, कृशतिः । ।

_______________________________________________________________

1. <इच्प्च्या># । । PS_३,३.१०१ । ।

_____काशिका_३,३.१०१ःिः

इषेिः िातोिः ििः प्रत्ययो यगभावश्च शनपात्यते ।


इच्छा ।
पररचयाा पररसयाा मृगयार्ाट्ानां उपसङ्ख्यानं ।
पररचयाा ।
पररसयाा ।
मृगया ।
अर्ाट्ा ।
र्ागते रकारो वा ।
र्ागरा, र्ागयाा । ।

_______________________________________________________________

1. <अ प्रत्ययात्># । । PS_३,३.१०२ । ।

_____काशिका_३,३.१०२ःिः

प्रत्ययािेभ्यो िातु भ्यिः न्तस्तयां अकारिः प्रत्ययो भवशत ।


न्तक्तनोऽपवादिः ।
शचकीषाा ।
शर्हीषाा ।
पुत्रीया ।
पुत्रकाम्या ।
लोलू या ।
कण्डूया । ।

_______________________________________________________________

1. <गुरोश्च हलिः># । । PS_३,३.१०३ । ।

_____काशिका_३,३.१०३ःिः
हलिो यो िातु िः गुरुमान्, ततिः न्तस्त्रयां अकारिः प्रत्ययो भवशत ।
न्तक्तनोऽपवादिः ।
कुण्डा ।
हुण्डा ।
ईहा ।
ऊहा ।
गुरोिः इशत शकं ? भन्तक्तिः ।
हलिः इशत शकं ? नीशतिः । ।

_______________________________________________________________

1. <शषद् -शभदाशदभ्योऽङ्># । । PS_३,३.१०४ । ।

_____काशिका_३,३.१०४ःिः

शषद्भ्यिः शभदाशदभ्यश्च न्तस्त्रयां अङ्प्रत्ययो भवशत ।


गणपशठते षु शभदाशदषु शनष्कृष्य प्रकृतयो गृह्यिे ।
र्् éष्- र्रा ।
त्रपूष्- त्रपा ।
शभदाशदभ्यिः खल्वशप - शभदा ।
शछदा ।
शवदा ।
शक्षपा ।
गुहा शगयोषध्योिः ।
श्रद्धा ।
मेिा ।
गोिा ।
आरा ।
हारा ।
कारा ।
शक्षया ।
तारा ।
िारा ।
ले खा ।
रे खा ।
चूडा ।
पीड ।
वपा ।
वसा ।
सृर्ा ।
िपेिः सम्प्रसारणं च - कृपा ।
शभदा शवदारणे ।
शभशतिः अन्या ।
शछदा द्वै िीकरणे ।
शछशतिः अन्या ।
आरा िथत्र्यां ।
आशता िः अन्या ।
िारा प्रपाते ।
िृशतिः अन्या । ।
_______________________________________________________________

[#२७४]

1. <शचन्ति-पूशर्-कशथ-कुन्तम्ब-चचाश्च># । । PS_३,३.१०५ । ।

_____काशिका_३,३.१०५ःिः

शचशत स्मृत्याम्, पूर् पूर्ायाम्, कथ वाक्यप्रबन्धे, कुशब आच्छादने, चचा अध्ययने चुराशदिः,
एभ्यो िातु भ्यिः युशच प्राप्ते न्तस्त्रयां अङ्प्रत्ययो भवशत ।
शचिा ।
पूर्ा ।
कथा ।
कुम्बा ।
चचाा ।
चकारात्युचशप भवशत ।
शचिना । ।

_______________________________________________________________

1. <आतश्च+उपसगे># । । PS_३,३.१०६ । ।

_____काशिका_३,३.१०६ःिः

आकारािेभ्यिः उपसगे उपपदे न्तस्त्रयं अङ्प्रत्ययो भवशत ।


न्तक्तनोऽपवादिः ।
प्रदा ।
उपदा ।
प्रिा ।
उपिा श्रदिरोरुपसगावद् वृशतिः ।
श्रद्धा ।
अििाा । ।

_______________________________________________________________

1. <ण्य्-आस-श्रन्थो युच्># । । PS_३,३.१०७ । ।

_____काशिका_३,३.१०७ःिः

ण्यिेभ्यो िातु भ्यिः, आस श्रन्थ इत्येताभ्यां च न्तस्त्रयां युच्प्प्रत्ययो भवशत ।


अकारस्य अपवादिः ।
कारणा ।
हारणा ।
आसना ।
श्रन्थना ।
कथं आस्या ? ऋ-हलोण्यात्(*३,१.१२४) भशवष्यशत ।
वासरूप-प्रशतषेिश्च स्त्रीप्रकरण-शवषयस्य+एव+उत्सगा-अपवादस्य ।
श्रन्तन्थिः ि्याशदगृाह्यते श्रन्थ शवमोचनप्रशतहषा योिः इशत , न चुराशदिः श्रन्थ ग्रन्थ सन्दभे इशत ।
ण्यित्वेन+एव शसद्धत्वाथ् ।
र्शट्टवन्तन्दशवशिभ्य उपसङ्ख्यानं ।
र्ट्टना ।
वन्दना ।
वेदना ।
र्ट्टे िः भौवाशदकस्य ग्रहणं र्ट्ट चलने इशत, न चुअराशदकस्य, तस्य णे िः इत्येव शसद्धत्वाथ् ।
इषेरशनच्छाथा स्य युज्वक्तव्िः ।
अध्येषणा ।
अन्वे षना ।
परे वाा ।
पयेषना, परीशष्टिः । ।

_______________________________________________________________
[#२७५]

1. <रोग-आख्यायं ण्वुल्बहुलम्># । । PS_३,३.१०८ । ।

_____काशिका_३,३.१०८ःिः

रोगाख्यायां गम्यमानायां िातोिः ण्वुल्प्प्रत्ययो बहुलं भवशत ।


न्तक्तिादीनां अपवादिः ।
आख्या-ग्रहणं रोगस्य चेत्प्रत्ययािेन सञ्ज्ञा भवशत ।
बहुल-ग्रहणं व्शभचर-अथं ।
प्रच्छशदा का ।
प्रवाशहका ।
शवचशचाका ।
न च भवशत ।
शिरोशता िः ।
िात्वथा -शनदे िे ण्वुल्वक्तव्िः ।
आशिका ।
िाशयका वताते ।
इन्तक्ल्िपौ िातु -शनदे िे ।
शभशदिः ।
शछशदिः ।
पचशतिः ।
पठशतिः ।
वणाा त्कारिः ।
शनदे ि इशत प्रकृतं ।
अकारिः ।
इकारिः ।
राशदफिः ।
रे फिः ।
मत्वथाा च्छिः ।
अकारलोपिः ।
मत्वथीयिः ।
इणर्ाशदभ्यिः ।
आशर्िः ।
आशतिः ।
आशदिः ।
इक्कृष्याशदभ्यिः ।
कृशषिः ।
शकररिः । ।

_______________________________________________________________

1. <सञ्ज्ञायाम्># । । PS_३,३.१०९ । ।

_____काशिका_३,३.१०९ःिः

सञ्ज्ञायां शवषये िातोिः ण्वुल्प्प्रत्ययो भवशत ।


उद्दालकपुष्पभशञ्जका ।
वरणपुष्पप्रचाशयका ।
अभ्यूषखाशदका ।
आचोषखाशदका ।
िालभशञ्जका ।
तालभशञ्जका । ।

_______________________________________________________________

[#२७६]

1. <शवभा-आषख्यान-पररप्रश्योररञ्च># । । PS_३,३.११० । ।

_____काशिका_३,३.११०ःिः
पूवं पररप्रश्िः, पश्चादाख्यानं ।
सूत्रेऽल्पाच्प्तरस्य पूवाशनपातिः ।
पररप्रश्े आख्याने च गम्यमाने ितोिः इञ्ज्प्रत्ययो भवशत, चकारात्ण्वुलशप ।
शवभाष-ग्रहणात्परोऽशप यिः प्रािोशत, सोऽशप भवशत ।
कां त्वं काररमकाषीिः, कां काररकां अकाषीिः, कां शियामकाषीिः, कां कृत्यामकाषीिः, का
कृशतमकाषीिः ? सवां काररमकाषाम्, सवां काररकां अकाषाम्, सवां शियामकाषाम्, सवां
कृत्यामकाषाम्, सवां कृशतमकाषं ।
कां गशणमर्ीगणिः, कां गशणकामर्ीगणिः, कां गणनामर्ीगणिः ? सवां गशणमर्ीगणम्, सवां
गशणकाम्, सवां गणनां ।
एवं कां याशर्म्, कां याशर्काम्, कां याशचम्, कां यशचकाम्, कां पाशचम्, कां पाशचकां कां
पचाम्, कां पन्तक्तम्, कां पाशठम्, कां पाशठकाम्, कां पशठशतं इशत द्रष्टव्ं ।
आख्यानपररप्रश्योिः इशत शकं ? कृशतिः ।
हृशतिः । ।

_______________________________________________________________

1. <पयाा य-अहा -णा -उत्पशतषु ण्वुच्># । । PS_३,३.१११ । ।

_____काशिका_३,३.१११ःिः

पयाा यिः पररपार्ीिमिः ।


अहा णमहा िः, तद्योग्यता ।
ऋणं तत्यत्परस्य िायाते ।
उत्पशतिः र्न्म ।
एते ष्वथे षु िातोिः ण्वुच्प्प्रत्ययो भवशत ।
न्तक्तिादीनां अपवादिः ।
पयाा ये तावत्- भवतिः िाशयका ।
भवतोऽग्रग्राशसका ।
अहे - अहा शत भवाशनक्षुभशक्षकां ।
ऋणे - इक्षुभशक्षकां मे िरयशस ।
ओदनभोशर्कां ।
पयिःपाशयकां ।
उत्पतौ - इक्षुभशक्षका मे उदपाशद ।
ओदनभोशर्का ।
पयिःपाशयका ।
शवभाषा इत्येव, शचकीषाा उत्पद्यते ।
ण्वुशल प्रकृते प्रत्ययािरकरनं स्वर-अथं । ।

_______________________________________________________________

1. <आिोिे नञ्ज्यशतिः># । । PS_३,३.११२ । ।

_____काशिका_३,३.११२ःिः

शवभाषा इशत शनवृतं ।


आिोििः िपनं ।
आिोिे गम्यमाने नशि उपपदे िातोिः अशनिः प्रत्ययो भवशत ।
न्तक्तिादीनां अपवादिः ।
अकरशणस्ते वृषल भूयाथ् ।
आिोिे इशत शकं ? अकृशतस्तस्य कर्स्य ।
नशि इशत शकं ? मृशतस्ते वृषल भूयात् । ।

_______________________________________________________________

1. <कृत्य-ल्युर्ो बहुलम्># । । PS_३,३.११३ । ।

_____काशिका_३,३.११३ःिः

भावे, अकता रर च कारके इशत शनवृतं ।


कृत्य-सञ्ज्ञकािः प्रत्ययािः ल्युर््च भौलं अथे षु भवन्ति ।
यत्र शवशहतास्ततोऽन्यत्र अशप भवन्ति ।
भावकमाणोिः कृत्या शवशहतािः कारकािरे ऽशप भवन्ति ।
स्नानीयं चूणं ।
दानीयो ब्राह्मणिः ।
करण-अशिकरणयोिः भावे च ल्युठ् ।
अन्यत्र अशप भवशत ।
अपसेचनं ।
अवस्रावणं ।
रार्भोर्नािः िालयिः ।
रार्ाच्छादनाशन वासां शस ।
प्रस्कन्दनं ।
प्रपतनं ।
बहुल-ग्रहणादन्ये ऽशप कृतिः यथाप्राप्तं अशभिेयं व्शभचरन्ति ।
पादाभ्यां शह्रयते पादहारकिः ।
गले चोप्यते गले चोपकिः । ।

_______________________________________________________________

[#२७७]

1. <नपुंसके भावे क्तिः># । । PS_३,३.११४ । ।

_____काशिका_३,३.११४ःिः

नपुंसक-शलङ्गे भावे ितोिः क्तिः प्रत्ययो भवशत ।


हशसतं ।
सशहतं ।
र्न्तल्पतं । ।

_______________________________________________________________
1. <ल्युर््च># । । PS_३,३.११५ । ।

_____काशिका_३,३.११५ःिः

नपुंसक-शलङ्गे भावे िातोिः ल्युर््प्रत्ययो भवशत ।


हसनं छात्रस्य ।
िोभनं ।
र्ोपनं ।
ियनं ।
आसनं ।
योगशवभाग उतराथा िः । ।

_______________________________________________________________

1. <कमाशण च येन संस्पिाात्कतुा िः िरीर-सुखम्># । । PS_३,३.११६ । ।

_____काशिका_३,३.११६ःिः

येन कमाणा संस्पृश्यमानस्य कतुा िः िरीर-सुखं उत्पद्यते , तन्तस्मन्कमाशण उपपदे ितोिः


नपुंसक-शलङ्गे भावे ल्युर््प्रत्ययो भवशत ।
पूवेण+एव शसद्धे प्रत्यये शनत्यसमास-अथं वचनं ।
उपपद-समासो शह शनत्यिः समासिः ।
पयिःपानं सुखं ।
ओदनभोर्नं सुखं ।
कमाशण इशत शकं ? तू शलकाया उत्थानं सुखं ।
संस्पिाा शतशत शकं ? अशिकुण्डस्य उपासनं सुखं ।
कतुा िः इशत शकं ? गुरोिः स्नापनं सुखं ।
स्नापयते िः न गुरुिः कताा , शकं तशहा , कमा ।
िरीरग्रहणं शकं ? पुत्रस्य पररष्वर्नं सुखं ।
सुखं मानसी प्रीशतिः ।
सुखं इशत शकं ? कण्ट् कानां मदा नं दु िःखं ।
सवात्रासमासिः प्रत्युदाशह्रयते । ।

_______________________________________________________________

1. <करण-अशिकरणयोश्च># । । PS_३,३.११७ । ।

_____काशिका_३,३.११७ःिः

करणे ऽशिकरणे च कारके िातोिः ल्युर््प्रत्ययो भवशत ।


इध्मप्रव्रश्चनिः ।
पलाििातनिः ।
अशिकरने - गोदोहनी ।
सक्तुिानी । ।

_______________________________________________________________

1. <पुंशस सञ्ज्ञायां र्िः प्राये ण># । । PS_३,३.११८ । ।

_____काशिका_३,३.११८ःिः

करन-अशिकरनयोिः इत्येव ।
पुंशलङ्गयोिः करण-अशिकरनयोरशभिेययोिः िातोिः र्िः प्रत्ययो भवशत समुदायेन चेत्सञ्ज्ञा
गम्यते ।
प्रायग्रहणं अकात्स्थ्न्या-अथं ।
दिच्छदिः ।
उरश्छदिः पर्िः ।
अशिकरणे खल्वशप - एत्य तन्तस्मन्कुवान्ति इशत आकरिः ।
आलयिः ।
पुंशस इशत शकं ? प्रसािनं ।
सञ्ज्ञायां इशत शकं ? प्रहरणो दण्डिः ।
र्कारिः छन्दे र्ेऽद्व्य्-उपसगास्य (*६,४.९६) शविेषण-अथा िः । ।

_______________________________________________________________

[#२७८]

1. <गोचर-सञ्चर-वह-व्रर्-व्र्-आपण-शनगमाश्च># । । PS_३,३.११९ । ।

_____काशिका_३,३.११९ःिः

गोचरादयिः िब्दािः र्-प्रययािा शनपात्यिे पूवान्तस्मिेव अथे ।


हलश्च (*३,३.१२१) ।
इशत र्िं वक्ष्यशत, तस्य अयं अपवादिः ।
गावश्चरन्ति अन्तस्मशनशत गोचरिः ।
सञ्चरिे अनेन इशत सञ्चरिः ।
वहन्ति ते न वहिः ।
व्रर्न्ति तेन व्रर्िः ।
व्र्न्ति ते न व्र्िः ।
शनपातनातर्े व्ार्िपोिः (*२,४.५६) इशत वीभावो न भवशत ।
एत्य तन्तस्मिापणिे इत्यापणिः ।
शनगच्छन्ति तन्तस्मशनशत शनगमिः ।
चकारोऽनुक्त्-असमुच्चय-अथा िः ।
कषिः ।
शनकषिः । ।

_______________________________________________________________

1. <अवे त्é-स्त्रोर्ाि्># । । PS_३,३.१२० । ।


_____काशिका_३,३.१२०ःिः

अवे उपपदे तरते िः स्तृणाते श्च िातोिः करन-अशिकरणयोिः सञ्ज्ञायां र्ञ्ज्प्रत्ययो भवशत ।
र्स्यापवादिः ।
िकारो वृद्ध्य्-अथा िः स्वराथा श्च ।
र्कारिः उतरत्र कुत्व-अथा िः ।
अवतारिः ।
अवस्तारिः ।
कथं अवतारो नद्यािः, न हीयं सञा ? प्राय-अनुवृतेिः असञ्ज्ञायां अशप भवशत । ।

_______________________________________________________________

1. <हलश्च># । । PS_३,३.१२१ । ।

_____काशिका_३,३.१२१ःिः

पुंशस सञ्ज्िायाम्, करण-अशिकरणयोश्च इशत सवं अनुवताते ।


हलिाद्धातोिः करण-अशिकरणयोिः र्ञ्ज्प्रत्ययो भवशत ।
र्स्य अपवादिः ।
ले खिः ।
वेदिः ।
वेष्टिः ।
वन्धिः ।
मागािः ।
अपामागािः ।
वीमागािः । ।

_______________________________________________________________
1. <अध्याय-न्याय-उद्याव-संहार-आिार-आवायाश्च># । । PS_३,३.१२२ । ।

_____काशिका_३,३.१२२ःिः

अध्याय-आदयिः िब्दािः र्ििा शनपात्यिे ।


पुंशस सञ्ज्ञायां र्े प्राप्ते र्न्तञ्ज्विीयते ।
अहलि-अथा आरम्भिः ।
अिीयते अन्तस्मशनशत अध्यायिः ।
नीयत अनेन इशत न्यायिः ।
उद् युवन्ति अन्तस्मशनशत उद्याविः ।
संशह्रयिेऽनेन इशत संहारिः ।
आशघ्रयिे अन्तस्मशनशत आिारिः ।
आवयन्ति अन्तस्मशिशत आवायिः ।
चकारोऽनुक्तस्-अमुच्चय-अथा िः ।
अवहारिः । ।

_______________________________________________________________

[#२७९]

1. <उदङ्कोऽनुदके># । । PS_३,३.१२३ । ।

_____काशिका_३,३.१२३ःिः

उदङ्क इशत शनपात्यते अनुदक-शवषयश्चेद्धात्व्-अथो भवशत ।


उत्पूवाा दञ्चते िः र्न्तञ्ज्नपात्यते ।
ननु च हलश्च (*३,३.१२१) ।
इशत शसद्ध एव र्ि्? उदके प्रशतषेि-अथं इदं वचनं ।
तै लोदङ्किः ।
अनुदके इशत शकं ? उदकोदञ्चनिः ।
र्िः कस्माि प्रत्युदाशह्रयते ? शविे षाभावाथ् ।
र्ञ्ज्यशप थाथाशदस्वरे न अिोदात एव । ।

_______________________________________________________________

1. <र्ालं आनायिः># । । PS_३,३.१२४ । ।

_____काशिका_३,३.१२४ःिः

आनायिः इशत शनपात्यते र्ालं चेतद्भवशत ।


आङ्-पूवाा त्नयते िः करने र्न्तञ्ज्नपात्यते ।
आनायो मत्स्यानां ।
आनायो मृगाणां । ।

_______________________________________________________________

1. <खनो र् च># । । PS_३,३.१२५ । ।

_____काशिका_३,३.१२५ःिः

खनते िः िातोिः करण-अशिकरणयोिः र्िः प्रत्ययो भवशत ।


चकारात्र्ञ्च ।
आखनिः, आखानिः ।
डो वक्तव्िः ।
आखिः ।
डरो वक्तव्िः ।
आखरिः ।
इको वक्तव्िः ।
आखशनकिः ।
इकवको वक्तव्िः ।
आखशनकवकिः । ।

_______________________________________________________________

1. <ईषद् -दु िः-सुषु कृच्छर-अकृच्प्र-अथे षु खल् ># । । PS_३,३.१२६ । ।

_____काशिका_३,३.१२६ःिः

करण-अशिकरणयोिः इशत शनवृतं ।


ईषत्दु स्सु इत्येतेषु उपपदे षु कृच्छराकृच्छर-अथे षु ितोिः खल्प्प्रत्ययो भवशत ।
कृच्छरं दु िःखम्, तद् दु रो शविे षणं ।
अकृच्छरं सुखम्, तशदतरयोिः शविे षनम्, सम्भवाथ् ।
ईषत्करो भवता कर्िः ।
दु ष्करिः ।
सुकरिः ।
ईषद्भोर्िः ।
दु भोर्िः ।
सुभोर्िः ।
ईषदाशदषु इशत शकं ? कृच्छरेण कायािः कर्िः ।
कृच्छराकृच्छर-अथेषु इशत शकं ? ईषत्कायािः ।
लकारिः स्वर-अथा िः ।
न्तखत् -करणं उतरि मुमथं । ।

_______________________________________________________________

[#२८०]

1. <कतृा -कमाणोश्च भू-ि्िोिः># । । PS_३,३.१२७ । ।


_____काशिका_३,३.१२७ःिः

भवते िः करोते श्च िातोिः यथासङ्ख्यं कता रर कमाशण च+उपपदे , चकारादीषदाशदषु च


खल्प्प्रत्ययो भवशत ।
ईषदाढ्यम्भवं भवता ।
दु राढ्यम्भवं ।
ईषदाढ्यङ्करिः ।
स्वाढ्यङ्करो दे वदतो भवता ।
कतृा -कमाणोश्वच्प्व््-अथा योररशत वक्तव्ं ।
इह मा भूत्, स्वाढ्येन भूयते । ।

_______________________________________________________________

1. <आतो युच्># । । PS_३,३.१२८ । ।

_____काशिका_३,३.१२८ःिः

ईषदादयोऽनुवता िे ।
कतृा -कमाणोिः इशत न स्वयाते ।
कृच्छराकृच्छर-अथेषु ईषदाशदषु उपपदे षु आकारािेभ्यो ितु भ्यिः युच्प्प्रत्ययो भवशत ।
खलोऽपवादिः ।
ईषत्पानिः सोमो भवता ।
दु ष्पानिः ।
सुपानिः ।
ईषद्दानो गौभावता ।
दु दाा निः ।
सुदानिः । ।

_______________________________________________________________
1. <छन्दशस गत्य्-अथे भ्यिः># । । PS_३,३.१२९ । ।

_____काशिका_३,३.१२९ःिः
ईषदाशदसु कृच्छराकृच्छर-अथे षु उपपदे षु गत्य्-अथे भ्यो िातु भ्यिः छन्दशस शवषये युच्प्प्रत्ययो
भवशत ।
खलोऽपवादिः ।
सूपसदनोऽशििः ।
सूपसदनं अिररक्षं । ।

_______________________________________________________________

1. <अन्ये भ्योऽशप दृश्यते ># । । PS_३,३.१३० । ।

_____काशिका_३,३.१३०ःिः

अन्ये भ्योऽशप िातु भ्यिः गत्य्-अथे भ्यिः छन्दशस शवषये युच्प्प्रत्ययो दृश्यते ।
सुदोहनामकृणोद्ब्रह्मणे गां ।
सुवेदनामकृणोब्राह्मणे गां ।
भाषायां िाशसयुशिदृशििृशषमृशषभ्यो युज्वक्तव्िः ।
दु िःिासनिः ।
दु योिनिः ।
दु दािानिः ।
दु िाषाणिः ।
दु माषाणिः । ।

_______________________________________________________________

1. <वतामान-सामीप्ये वतामानवद्वा># । । PS_३,३.१३१ । ।


_____काशिका_३,३.१३१ःिः

समीपं एव सामीप्यं ।
ष्यििः स्वाशथा कत्वं ञाप्यते चातु वाण्याा शद-शसद्ध्य्-अथं ।
वता मान-समीपे भूते भशवष्यशत च वता मानाद्धातोिः वता मानवत्प्रत्यया वा भवन्ति ।
वता मने लर्् (*३,२.१२३) इत्यारभ्य यावदु णादयो बहुलं (*३,३.१) इशत वताामाने प्रत्यया
उक्तािः, ते भूत-भशवष्यतोशवािीयिे ।

[#२८१]

कदा दे वदत आगतोऽशस ? अयं आगच्छाशम ।


आगच्छिं एव मां शवन्तद्ध ।
अयं आगमं ।
एषोऽन्तस्म आगतिः ।
कदा दे वदत गशमष्यशस ? एष गच्छाशम ।
गच्छिं एव मा शवन्तद्ध ।
एष गशमष्याशम ।
गिान्तस्म ।
वत्करणं सवासाद् éश्य-अथं ।
येन शविे षणे न वता माने प्रत्ययािः शवशहतािः प्रकृत्योपपदोपाशिना तथा+एव अत्र भवन्ति ।
पवमानिः ।
यर्मानिः ।
अलङ्कररष्णु िः ।
सामीप्य-ग्रहणं शकं ? शवप्रकषा-शववक्षायां मा भूत्, परुदगच्छत्पार्शलपुत्रं ।
वषेण गशमष्यशत ।
यो मन्यते गच्छाशम इशत पदं वता माने काले एव वता ते, कालािरगशतस्तु वाक्याद्भवशत, न च
वाक्यगम्यिः कालिः पदसंस्कारवेलायां उपयुज्यते इशत तादृिं वाक्याथा -प्रशतपतारं प्रशत
प्रकरणं इदं नारभ्यते ।
तथा च श्विः कररष्यशत, वषेण गशमष्यशत इशत सवं उपपद्यते । ।

_______________________________________________________________
1. <आिं सायां भूतवच्च># । । PS_३,३.१३२ । ।

_____काशिका_३,३.१३२ःिः

वा इत्येव ।
वता मान-समीप्ये इशत न अनुवताते ।
आिं सनं आिं सा, अप्राप्तस्य शप्रयाथास्य प्राप्तुं इच्छा ।
तस्याश्च भशवष्यत्कालो शवषयिः ।
तत्र भशवष्यशत काले आिं सायां गम्यमानायां िातोिः वा भूतवत्प्रत्यया भवन्ति,
चकाराद्वता मानवच्च ।
उपाध्यायश्चेदागमत् , आगतिः, आगच्छशत, आगशमष्यशत, एते व्ाकरणं अध्यगीष्मशह, एते
व्ाकरणं अिीतवििः, अिीमहे , अध्येष्यामहे ।
सामान्य-अशतदे िे शविे षानशतदे िाल्लङ्-शलर्ौ न भवतिः ।
आिं सायां इशत शकं ? आगशमष्यशत । ।

_______________________________________________________________

1. <शक्षप्र-वचने लृ र््># । । PS_३,३.१३३ । ।

_____काशिका_३,३.१३३ःिः

आिं सायां इत्येव ।


शक्षप्रवचने उपपदे आिं सायां गम्यमानायां िातोिः लृ र््प्रत्ययो भवशत ।
भूतवच्च इत्यस्य अयं अपवादिः ।
उपाध्यायश्चेन्तत्क्षप्रं आगशमष्यशत, शक्षप्रं व्ाकरणं अध्येष्यामहे ।
वचन-ग्रहणं पयाा य-अथं ।
शक्षप्रम्, िीघ्रम्, आिु , त्वररतम्, अध्येष्यामहे ।
न इशत वक्तव्े लृ ड्-ग्रहणं लु र्ोऽशप शवषये यथा स्याथ् ।
श्विः शक्षप्रं अध्येष्यमहे । ।
_______________________________________________________________

1. <आिं सा-वचने शलङ्># । । PS_३,३.१३४ । ।

_____काशिका_३,३.१३४ःिः

आिं सा येन+उच्यते तदािं सावचनं ।


तन्तस्मिुपपदे िातोशलाङ्प्रत्ययो भवशत भूतवच्च इत्यस्य अयं अपवादिः ।
उपाध्यायश्चेदागच्छे त् , आिं से युक्तोऽिीयीय ।
आिं से अवकल्पये युक्तोऽिीयीय ।
आिं से शक्षप्रं अिीयीय । ।

_______________________________________________________________

[#२८२]

1. <न अनद्यतनवन्तत्क्रयाप्रबन्ध-सामीप्ययोिः># । । PS_३,३.१३५ । ।

_____काशिका_३,३.१३५ःिः

भूतानद्यतने भशवष्यदनद्यतने च लङ्-लु र्ौ शवशहतौ, तयोरयं प्रशतषेििः ।


अनद्यतनवत्प्रत्यय-शवशिना भवशत शियाप्रबन्धे सामीप्ये च गम्यमाने ।
शियाणां प्रबन्धिः सातत्येनानुष्ठानं ।
कालानां सामीप्यं तु ल्यर्ातीयेनाव्विानं ।
यावज्जीवं भृिमिमदाथ् ।
भृिमिं दास्यशत ।
यावज्जीवं पुत्रानध्याशपपथ् ।
यावज्जीवमध्यापशयष्यशत ।
सामीप्ये खल्वशप - येयं पौणा मास्यशतिािा, एतस्यामुपाध्यायोऽिीनाशित, सोमेनायष्ट,
गामशदत ।
येयममावास्या आगाशमनी, एतस्यामुपाध्यायोऽिीनािास्यते , सोमेन यक्ष्यते, स गां दास्यते ।
द्वौ प्रशतषेिौ यथाप्राप्तस्य अभ्यनुञापनाय । ।

_______________________________________________________________

1. <भशवष्यशत मयाा दा-वचनेऽवरन्तस्मन्># । । PS_३,३.१३६ । ।

_____काशिका_३,३.१३६ःिः

नानद्यतनवशतशत वताते ।
अशिय-प्रबन्ध-अथाम्, असामीप्याथं च वचनं ।
भशवष्यशत काले मयाा दा-वचने सत्यवरन्तस्मन्प्रशवभागेऽनद्यतनवत्प्रत्यय-शवशिना भवशत ।
योऽयमर्ध्वा गिव् आपार्शलपुत्रात् , तस्य यदवरं कौिाम्ब्ािः, तत्र शद्वरोदनं भोक्ष्यामहे , तत्र
सक्तून्पास्यामिः ।
भशवष्यशत इशत शकं ? योऽयमर्ध्वा गतिः आपार्शलपुत्रात् , तस्य यदवरं कौिाम्ब्ािः, तत्र युक्ता
अध्यैमशह, तत्र शद्वरोदनं अभुञ्ज्मशह, तत्र सक्तूनशपबाम ।
मयाा दावचने इशत शकं ? योऽयमर्ध्वा शनरवशिको गिव्िः, तस्य यदवरं कौिाम्ब्ािः, तत्र
शद्वरोदनं भोक्तास्महे , सक्तून्पाता स्मिः ।
अवरन्तस्मशनशत शकं ? योऽयमर्ध्वा गिव्िः आपार्शलपुत्रात् , तस्य यत्परं कौिाम्ब्ािः, तत्र
शद्वरोदनं भोक्तास्महे , तत्र सक्तून्पातास्मिः ।
इह सूत्रे दे िकृता मयाा दा, उतरत्र कालकृता ।
तत्र च शविे षं वक्ष्यशत । ।

_______________________________________________________________

1. <काल-शवह्भागे च अनहोरात्राणाम्># । । PS_३,३.१३७ । ।

_____काशिका_३,३.१३७ःिः
भशवष्यशत मयाा दा-वचनेऽवरन्तस्मशनशत वता ते ।
कालमयाादाशवभागे सत्यवन्तस्मान्प्रशवभागे भशवष्यशत काले ऽनद्यतनवत्प्रत्ययशवशिना भवशत, न
चेदहो-रात्र-सम्भन्धी शवभागिः, तै स्तेषां च शवभागे प्रशतषेििः ।
पूवेण+एव शसद्धे वचनं इदं अहो-रात्र-शनषेि-अथं ।
योग-शवभाग उतराथा िः ।
योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्यािः, तत्र युक्ता अध्येष्यामहे , तत्रौदनं
भोक्ष्यामहे ।
भशवष्यशत इत्येव ।
योऽयं वत्सरोऽतीतिः, तस्य यदवरमाग्रहायण्यािः, तत्र युक्ता अध्यैमशह, तत्रौदनमभुञ्जमशह ।
मयाा दावचने इत्येव ।
योऽयं शनरवशिकिः काल आगामी, तस्य यदवरमाग्रहायण्यािः, तत्र युक्ता अध्येतास्महे ,
तत्रौदनं भोक्तास्महे ।
अवरन्तस्मशनत्येव ।
परन्तस्मन्तन्वभाषां वक्ष्यशत ।
अहो-रात्राणां इशत शकं ? शत्रशविं उदाहरणं - योऽयं मास आगामी, तस्य योऽवरिः
पञ्चदिरात्रिः, योऽयं शत्रंिद्रात्र आगामी, तस्य योऽवरोऽिामासिः, योऽयं शत्रंिदहोरात्र आगामी,
तस्य योऽवरिः पञ्चदि-रात्रिः, तत्र युक्ता अध्येतासमहे , तत्र सक्तून्पातास्मिः ।
सवाथा अहोरात्रस्पिे प्रशतषेििः । ।

_______________________________________________________________

[#२८३]

1. <परन्तस्मन्तन्वभाषा># । । PS_३,३.१३८ । ।

_____काशिका_३,३.१३८ःिः

भशवष्यशत मयाा दा-वचने कालशवभागे च अनहोरात्राणां इशत सवं अनुवताते ।


कालमयाादाशवभागे सशत भशवस्यशत काले परन्तस्मन्प्रशवभागे शवभाषा
अनद्यतनवत्प्रत्ययशवशिना भवशत, न चेदहो-रात्र-सम्बन्धी प्रशवभागिः ।
अवरन्तस्मन्वर्ं पूवं अनुवता ते ।
अवरन्तस्मन्पूवेण प्रशतषेि उक्तिः, सम्प्रशत परन्तस्मिप्राप्त एव शवकल्प उच्यते ।
योऽयं संवत्सर आगामी, तस्य यत्परमाग्रहायण्यािः तत्र युक्ता अध्येष्यामहे , अध्येतास्महे , तत्र
सक्तून्पास्यामिः, तत्र सक्तून्पातास्मिः ।
अनहोरात्राणां इत्येव ।
योऽयं शत्रंिद्रात्र आगामी, तस्य यिः परिः पञ्चदि-रात्रिः, तत्र युक्ता अध्येतास्महे , तत्र
सक्तून्पातास्मिः ।
भशवष्यशत इत्येव ।
योऽयं संवत्सरोऽतीतिः, तस्य यत्परमाग्रहायण्यािः, तत्र युक्ता अध्यैमशह, तत्रौदनमभुञ्ज्मशह ।
मयाा दावचने इत्येव ।
योऽयं संवत्सरो शनरवशिकिः काल अगामी, तस्य यत्प्रमाग्रहायण्यािः, तत्र युक्ता अध्येतास्महे ,
तत्र सक्तून्पातास्मिः ।
काल-शवभागे इत्येव ।
योऽयमर्ध्वा गिव् आपार्शलपुत्रात् , तस्य यत्परं कौिाम्ब्ािः, तत्र युक्ता अध्येतास्महे ,
ओदनं भोक्तास्महे ।
इशत सवात्र अनद्यतनवत्प्रत्यया उदाहायाा िः । ।

_______________________________________________________________

1. <शलङ्-शनशमते लृङ्शिया-अशतपतौ># । । PS_३,३.१३९ । ।

_____काशिका_३,३.१३९ःिः

भशवष्यशत इत्यनुवता ते ।
हे तु-हे तुमतोशलाङ्(*३,३.१५६) इत्येवं आशदकं शलङो शनशमतं ।
तत्र शलङ्-शनशमते भशवष्यशत काले लृ ङ्प्रत्ययो भवशत शियाशतपतौ सत्यां ।
कुतशश्चद्वै गुण्यादनशभशनवृाशतिः शियायािः शियाशतपशतिः ।
दशक्षणे न चेदायास्यि िकर्ं पयाभशवस्यथ् ।
यशद कमलकमाह्वास्यि िकर्ं पयाा भशवष्यथ् ।
अभोक्ष्यत भवान्भ्र्ृतेन यशद मत्समीपमागशमष्यथ् ।
भशवष्यत्काल-शवषयं एतद्वचनं ।
भशवस्यदपयाा भवनं च हेतुमत् , तत्र हे तुभूतं च कमलकाह्वानं ।
शलशङ्गशलङ्गे बुद्धवा तदशतपशतं च प्रमाणािरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यशद
कमलकमाह्वास्यि िक्टं पयाा भशवष्यशतशत ।
हे तुहेतुमतोराह्वानापयाा भवनयोिः भशवष्यत्काल-शवषययोिः अशतपशतिः इतो वाक्यादवगम्यते ।

_______________________________________________________________

1. <भूते च># । । PS_३,३.१४० । ।

_____काशिका_३,३.१४०ःिः

शलङ्-शनशमते लृ ङ्शिय-अशतपतौ इशत सवं अनुवता ते ।


पूवेन भशवष्यशत शवशहतिः सम्प्रशत भूते शविीयते ।
भूते च काले शलङ्-शनशमते शिय-अशतपतौ सत्यां लृ ङ्प्रत्ययो भवशत ।
उत-अप्योिः समथा योशलाङ्(*३,३.१५२) इत्यारभ्य शलङ्-शनशमतेषु शविानं एतथ् ।
प्राक्ततो शवकल्पं वक्ष्यशत ।
दृष्टो मया भवत्पुत्रोऽिाथी चङ्िम्यमाणिः, अपरश्च शद्वर्ो ब्राह्मणाथी, यशद स ते न
दृष्टोऽभशवष्यत् , तदा अशभक्ष्यत ।
न तु भुक्तवान्, अन्ये न पथा स गतिः । ।

_______________________________________________________________

[#२८४]

1. <वा-ऊ-उत-अप्योिः># । । PS_३,३.१४१ । ।

_____काशिका_३,३.१४१ःिः

भूते शलङ्-शनशमते लृ ङ्शिय-अशतपतौ इशत सवं अनुवताते ।


वा आ उत-अप्योिः वोताप्योिः ।
मयाा दायां अयं आङ्, न अशभशविौ ।
उत-अप्योिः समथा योशलाङ्(*३,३.१५२) इशत वक्ष्यशत ।
प्रागेतस्मात्सू त्राविेिः यशदत ऊर्ध्वं अनुिशमष्यामिः, तत्र भूते शलङ्-शनशमते शिय-अशतपतौ
लृ ङ्वा भवशत इत्येतदशिकृतं वेशदतव्ं ।
वक्ष्यशत, शवभाषा कथशम शलङ्च (*३,३.१४३) - कथं नाम तत्र भवान्वृ षलं अयार्शयष्यथ् ।
यथाप्राप्तं च - यार्येत् । ।

_______________________________________________________________

1. <गहाा यां लड् -अशप-र्ात्वोिः># । । PS_३,३.१४२ । ।

_____काशिका_३,३.१४२ःिः

गहाा कुत्सा इत्यनथाा िरं ।


गहाा यां गम्यमानायां अशप-र्ात्वोिः उपपदयोिः िातोिः लर्् प्रत्ययो भवशत ।
वता मने लर्ु क्तिः काल-सामान्ये न प्रािोशत इशत शविीयते ।
कालशविेष-शवशहतां श्च अशप प्रत्ययानयं परत्वादन्तस्मन्तन्वषये वािते ।
अशप तत्रभवान्वृ षलं यार्यशत, र्ातु तत्रभवान्वृ षलं यार्यशत, गगाा महे , अहो अन्याय्यं एतद्

शलङ्-शनशमताभावाशदह शिय-अशतपतौ लृ ङ्न भवशत । ।

_______________________________________________________________

1. <शवभाष कथशम शलङ्च># । । PS_३,३.१४३ । ।

_____काशिका_३,३.१४३ःिः
गहाा यां इशत वता ते ।
कथशम उपपदे गहाा यां गम्यमानायं िातोिः शलङ्प्रत्ययो भवशत, चकाराल्लर्् च ।
शवभाषा-ग्रहणं यथास्वं काल-शवषये शवशहतानां अबािन-अथं ।
कथं नाम तत्रभवान्वृषलं यार्येत्, कथं नाम तत्रभवान्वृ षलं यार्यशत ।
कथं नाम तत्रभवान्वृषलं यार्शयष्यशत ।
कथं नाम तत्रभवान्वृषलं यार्शयता ।
कथं नाम तत्रभवान्वृषलं यार्येथ् ।
कथं नाम तत्रभवान्वृषलं अयार्यथ् ।
कथं नाम तत्रभवान्वृषलं यायर्ां चकार ।
अत्र शलङ्-शनशमतं अन्तस्त इशत भूत-शववक्षायां शिय-अशतपतौ वा लृङ् ।
भशवष्यशद्ववक्षायां सवात्र शनत्येन+एव लृङा भशवतव्ं । ।

_______________________________________________________________

1. <शकंवृते शलङ्-लृर्ौ># । । PS_३,३.१४४ । ।

_____काशिका_३,३.१४४ःिः

गहाा यां इत्येव शवभाषा न स्वयाते ।


शकंवृते उपपदे गहाा यां गम्यमानायां िातोिः शलङ्-लृ र्ौ प्रत्ययौ भवतिः ।
सवालकाराणां अपवादिः ।
शलङ्-ग्रहणं लर्ोऽपररग्रह-अथं ।
को नाम वृषलो यं तत्रभवान्यार्येत्, यं तत्रभवान्वृ षलं यार्शयष्यशत ।
कतरो नाम, कतमो नाम यां तत्रभवान्वृषलं यार्येत्, यार्शयष्यशत ।
भूते शियाशतपतौ वा लृङ् ।
भशवष्यशत तु शनत्यं ।
को नाम वृषलो यं तत्रभवानयार्शयष्यत् । ।

_______________________________________________________________
[#२८५]

1. <अनवक्लृप्त्य्-अमषायोरशकंवृतेऽशप># । । PS_३,३.१४५ । ।

_____काशिका_३,३.१४५ःिः

गहाा यां इशत शनवृतं ।


अनवक्लृन्तप्तिः असम्भावना ।
अमषािः अक्षमा ।
शकंवृतेऽशकंवृते च+उपपदे अनवक्लृप्त्य्-अमषायोिः िातोिः शलङ्-लृ र्ौ प्रत्ययौ भवतिः ।
सवा-लकाराणां अपवादिः ।
बह्वचिः पूवाशनपातो लक्षणव्शभचारशचह्नं ।
ते न यथासङ्ख्यं न भवशत ।
अनवक्लृप्तौ तावत्- न अवकल्पयाशम, न सम्भावयाशम, न श्रद्दिे तत्रभवािाम वृषलं यार्येत्,
तत्रभवािाम वृषलं यार्शयष्यशत ।
को नाम वृषलो यं तत्रभवान्वृ षलं यार्येत्, को नाम तत्रभवान्वृ षलं यार्शयष्यशत ।
अमषे - न मषायाशम तत्रभवान्वृ षलं यार्येत्, यार्शयष्यशत ।
को नाम वृषलो यं तत्रभवान्यार्येत्, यार्शयष्यशत ।
भूत-शववक्षायां तु शिय-अशतपतौ वा लृ ङ्भवशत ।
भशवष्यशत शनत्यं ।
न अवकल्पयाशम तत्रभवािाम वृषलं अयार्शयष्यत् । ।

_______________________________________________________________

1. <शकंशकल-अस्त्य्-अथे षु लृ र््># । । PS_३,३.१४६ । ।

_____काशिका_३,३.१४६ःिः

अनवक्लृप्त्य्-अमषायोिः इशत वताते ।


शकंशकल-िब्दिः समुदाय एव उपपदं ।
अस्त्य्-अथाा िः अन्तस्तभवशत - शवद्यतयिः ।
शकंशकल-अस्त्य्-अथे षु उपपदे षु अनवक्लृप्त्य्-अमषायोिः िातोिः लृ र््प्रत्ययो भवशत ।
शलङोऽपवादिः ।
शकं - शकल नाम तत्रभवन्वृ षलं यार्शयष्यशत ।
अन्तस्त नाम तत्रभवान्वृ षलं यार्शयष्यशत ।
भवशत नाम तत्रभवान्वृ षलं यार्शयष्यशत ।
शवद्यते नाम तत्रभवान्वृ षलं यार्शयष्यशत ।
न श्रद्दिे, न मषायाशम ।
शलङ्-शनशमतं इह न अन्तस्त ते न लृ ङ्न भवशत । ।

_______________________________________________________________

1. <र्ातु -यदोशलाङ्># । । PS_३,३.१४७ । ।

_____काशिका_३,३.१४७ःिः

अनवक्लृप्त्य्-अमषायोिः इत्येव ।
र्ातु यदा इत्येतयोिः उपपदयोिः अनवक्लृप्त्य्-अमषायोिः गम्यमानयोिः िातोिः शलङ्प्रत्ययो
भवशत ।
लृ र्ोऽपवादिः ।
र्ातु तत्रभवान्वृषलं यार्येत्, यिाम तत्रभवान्वृ षलं यार्येत्, न श्रद्दिे, न मषायाशम ।
र्ातु -यदोशला ङ्-शविाने यदायद्योरुपसङ्ख्यानं ।
यदा भवद् -शवििः क्षशत्रयं यार्येत्, यशद भवद् -शवििः क्षशत्रयं याज्येत्, न श्रद्दिे, न मषायाशम ।
शिय-अशतपतौ भूते वा लृ ङ् ।
भशवष्यशत शनत्यं । ।

_______________________________________________________________

1. <यच्चयत्रयोिः># । । PS_३,३.१४८ । ।
_____काशिका_३,३.१४८ःिः

अनवक्लृप्त्य्-अमषायोिः इत्येव ।
यच्च यत्र इत्येतयोिः उपपदयोरनवक्लृप्त्य्-अमषायोिः गम्यमानयोिः िातोिः शलङ्प्रत्ययो भवशत

लृ र्ोऽपवादिः ।
योग-शवभाग उतराथा िः ।
यथासङ्ख्यं नेष्यते ।
यच्च तत्रभवान्वृ षलं यार्येथ् ।
यत्र तत्रभवान्वृ षलं यार्येथ् ।
शिय-अशतपतौ यथायथं लृ ङ्भवशत । ।

_______________________________________________________________

[#२८६]

1. <गहाा यां च># । । PS_३,३.१४९ । ।

_____काशिका_३,३.१४९ःिः

अनवक्लृत्प्य्-अमषायोिः इशत शनवृतं ।


गहाा , शनन्दा, कुत्सा इत्यनथाा िरं ।
यच्च यत्र इत्येतयोिः उपपदयोिातोिः शलङ्प्रत्ययो भवशत गहाा यां गम्यमानायां ।
सवालकाराणां अपवादिः ।
यच्च तत्रभवान्वृ षलं यार्येत्, यत्र तत्रभवान्वृ षलं यार्येदृद्धो वृद्धिः सन्भ्ब्राह्मणिः, गहाा महे ,
अहो अन्याय्यं एतथ् ।
शियाशतपतौ यथायथं लृङ्भवशत । ।

_______________________________________________________________
1. <शचत्रीकरणे च># । । PS_३,३.१५० । ।

_____काशिका_३,३.१५०ःिः
यच्चयत्रयोिः इत्येव ।
चत्रीकरणं आश्चयाम्, अद् भुतम्, शवस्मयनीयं ।
यच्चयत्रयोिः उपपदयोिः शचत्रीकरणे गम्यमाने िातोिः शलङ्प्रत्ययो भवशत ।
सवालकाराणां अपवादिः ।
यच्च तत्रह्बवान्वृ षलं यार्येत्, यत्र तत्रभवान्वृ षलं यार्येत्, आश्चयं एतथ् ।
शिय-अशतपतौ यथायथं लृ ङ्भवशत । ।

_______________________________________________________________

1. <िे षे लृ ड्-अयदौ># । । PS_३,३.१५१ । ।

_____काशिका_३,३.१५१ःिः

यच्चयत्राभ्यां अन्यत्र शचत्रीकरणं िे षिः ।


िे षे उअपपदे शचत्रीकरणे गम्यमाने िातोिः लृ र््प्रत्ययो भवशत, यशद-िब्दश्चेि प्रयुज्यते ।
सवालकाराणां अपवादिः ।
आश्चयाम्, शचत्रं अद् भुतम्, अन्धो नाम पवातमारोक्ष्यशत, बशिरो नाम व्ाकरनमध्येष्यते ।
अयदौ इशत शकं ? आश्चयं यशद स भुञ्जीत, यशद सोऽिीयीत ।
शलङ्- शनशमताभावाशतह लृ ङ्न भवशत । ।

_______________________________________________________________

1. <उत-अप्योिः समथायोशलाङ्># । । PS_३,३.१५२ । ।


_____काशिका_३,३.१५२ःिः

उत अशप इत्येतयोिः समथा योिः िातोिः शलङ्प्रत्ययो भवशत ।


सवालकाराणां अपवादिः ।
बाढं इत्यन्तस्मिथे समानाथा त्वं अनयोिः ।
उत कुयाा थ् ।
अशप कुयाा थ् ।
उतािीयीत ।
अप्यिीयीत ।
बाढमध्येष्यते इत्यथा िः ।
समथा योिः इशत शकम्? उत दण्डिः पशतष्यशत ? अशप द्वारं िास्यशत ।
प्रश्िः प्रच्छादनं च गम्यते ।
वा-आ-उताप्योिः (*३,३.१४१) इशत शवकल्पो शनवृतिः ।
इतिः प्रभृशर् भूतेऽशप शलङ्-शनशमते शिय-अशतपतौ शनत्यं लृ ङ् ।
भशवष्यशत तु सवात्र+एव शनत्यिः । ।

_______________________________________________________________

1. <काम-प्रवेदनेऽकन्तच्चशत># । । PS_३,३.१५३ । ।

_____काशिका_३,३.१५३ःिः

स्वाशभप्राया-शवष्करणं काम-प्रवेदनं ।
कामिः, इच्छा, अशभलाषिः इत्यनथाा िरं ।
तस्य प्रवेदनं प्रकािनं ।
तन्तस्मन्भ्गम्यमाने अकन्तच्चशत उपपदे िातोशला ङ्प्रत्ययो भवशत ।
सवालकाराणां अपवादिः ।
कामो मे भुञ्जीत भवान् ।
अशभलाषो मे भुञ्जीत भवान् ।
अकन्तच्चशत इशत शकं ? कन्तच्चज्जीवशत ते माता कन्तच्चज्जीवशत ते शपता ।
माराशवद त्वां पृच्छाशम कन्तच्चज्जीवशत पावाती । ।
_______________________________________________________________

[#२८७]

1. <सम्भावनेऽलं इशत चेन्तत्सद्ध-अप्रयोगे># । । PS_३,३.१५४ । ।

_____काशिका_३,३.१५४ःिः

शलशङत्येव ।
सम्भावनं शियासु योग्यताध्यवसानम्, िन्तक्त-श्रद्धानं ।
तशददानीं अल्मथे न शविेष्यते ।
तच्चेत्सम्भावनं पयाा प्तमशवतथं भवशत ।
शसद्ध-अप्रयोगे इत्यलमो शविे षणं ।
शसद्धश्चे दलमोऽप्रयोगिः ।
क्व च असौ शसद्धिः ? यत्र गम्यते च-अथो न च असौ प्रयुज्यते ।
तदीदृिे सम्भावनोपाशिकेऽथे वता मानाद्धातोिः शलङ्प्रत्ययो भवशत ।
सवालकाराणां अपवादिः ।
अशप पवातं शिरसा भन्भ्द्याथ् ।
अशप द्रोणपाकं भुञ्जीत ।
अलं इशत शकं ? शवदे िथथायी दे वदतिः प्रायेन गशमष्यशत ग्रामं ।
शसद्धाप्रयोगे इशत शकं ? अलं दे वदतो हन्तस्तनं हशनष्यशत ।
शियाशतपतौ भूते भशवष्यशत च शनत्यं लृ ङ्भवशत । ।

_______________________________________________________________

1. <शवभाषा िातौ सम्भावन-वचनेऽयशद># । । PS_३,३.१५५ । ।

_____काशिका_३,३.१५५ःिः
सम्भावनेऽलं इशत चेन्तत्सद्ध-अप्रयोगे इशत सवं अनुवताते ।
अम्भावनं उच्यते येन स सम्भावन-वचनिः ।
सम्भावन-वचने िातावुपपदे यच्छब्द-वशर्ा ते िातोशवाभाषा शलङ्भवशत ।
पूवेण शनत्य-प्राप्तौ शवकल्प-अथं वचनं ।
सम्भावयाशम भुञ्जीत भवान्, सम्भावयाशम भोक्ष्यते भवान् ।
अवकल्पयाशम भुञ्जीत भवान्, भोक्ष्यते भवान् ।
श्रद्दिे भुञ्जीत भवान्, भोक्ष्यते भवान् ।
अयशद इशत शकं ? सम्भावयाशम यद् भुञ्जीत भवान् । ।

_______________________________________________________________

1. <हे तु-हे तुमतोशलाङ्># । । PS_३,३.१५६ । ।

_____काशिका_३,३.१५६ःिः

ते हुिः कारणं ।
हे तुमत्फलं ।
हे तुभूते हेतुमशत चाथे वता मानाद्धातोिः शलङ्प्रत्ययो भवशत ।
सवालकाराणां अपवादिः ।
दशक्षणे न चेद्यायाि िकर्ं पयाा भवेथ् ।
यशद कमलकमाह्वयेि िकर्ं पयाा भवेथ् ।
दशक्षणे न चेद्यास्यशत न िकर्ं पयाा भशवष्यशत ।
तत्र शवभाषाग्रहणं तावदनिरं एव अनुवताते ।
शलशङशत वता माने पुनशलाङ्-ग्रहणं कालव्-इिे ष-प्रशतपत्त्य् -अथं ।
ते न+इह न भवशत, हन्ति इशत पलायते , वषाशत इशत िावशत ।
शियाशतपतौ लृ ङ्भवशत । ।

_______________________________________________________________

1. <इच्छा-अथे षु शलङ्-लोर्ौ># । । PS_३,३.१५७ । ।


_____काशिका_३,३.१५७ःिः

इच्छाथे षु ितु षु उपपदे षु ितोिः शलङ्-लोर्ौ प्रत्ययौ भवतिः ।


सवालकाराणां अपवादिः ।
इच्छाशम भुञ्जीत भवान् ।
इच्छाशम भुङ्क्तां भवान् ।
कामये ।
प्राथा ये ।
कामप्रवेदन इशत वक्तव्ं ।
इह मा भूत्, इच्छन्करोशत । ।

_______________________________________________________________

[#२८८]

1. <समान-कतृाकेषु तुमुन्># । । PS_३,३.१५८ । ।

_____काशिका_३,३.१५८ःिः

इच्छाथे षु िातु षु समान-कतृा केषु उपपदे षु िातोिः तु मुन्प्रत्ययो भवशत ।


तु मुन्प्रकृत्य्-अपेक्षं एव समान-कतृा िं ।
इच्छशत भोक्तुं ।
कामयते भोक्तुं ।
शवशष्ट भोक्तुं ।
वाञ्छशत बोक्तुं ।
समान-कतृाकेषु इशत शकं ? दे वदतं भुञ्जानं इच्छशत यञदतिः ।
इह कस्माि भवशत, इच्छन्करोशत ? अनशभिानात् । ।
_______________________________________________________________

1. <शलङ्च># । । PS_३,३.१५९ । ।

_____काशिका_३,३.१५९ःिः

इच्छाथे षु समानकतृाकेषु िातु षु उपपदे षु िातोिः शलङ्प्रत्ययो भवशत ।


भुञ्जीय इशत इच्छशत ।
अिीयीयेशत इच्छशत ।
शियाशतपतौ लृ ङ्भवशत ।
योगशवभाग उतराथा िः । ।

_______________________________________________________________

1. <इच्छाथे भ्यो शवभाषा वता माने># । । PS_३,३.१६० । ।

_____काशिका_३,३.१६०ःिः

इछाथे भ्यो ितुभ्यो वतामाने काले शवभाषा शलङ्प्रत्ययो भवशत ।


लशर् प्राप्ते वचनं ।
इच्छशत, इच्छे थ् ।
वशष्ट, उश्याथ् ।
कामयते , कामयेत । ।

_______________________________________________________________

1. <शवशि-शनमन्त्रण-आमन्त्रण-अिीष्ट-संप्रश्-प्राथानेषु शलङ्># । । PS_३,३.१६१ । ।


_____काशिका_३,३.१६१ःिः

शवशििः प्रेरणं ।
शनमन्त्रणं शनयोगकरणं ।
आमन्त्रणं कामचारकरणं ।
अिीष्टिः सत्कारपूवाको व्ापारिः ।
सम्प्रश्िः सम्प्रिारणं ।
प्राथा नं याच्प्िा ।
शवध्याशदष्वथे षु िातोिः शलङ्प्रत्ययो भवशत ।
सवालकाराणां अपवादिः ।
शवध्यादयश्च प्रत्ययाथा-शविे षणं ।
शवध्याशद-शवशिष्टेषु कत्राा शदषु शलङ्प्रत्ययो भवशत ।
शविौ तावत् - कर्ं कुयाा थ् ।
ग्रामं भवानागच्छे थ् ।
शनमन्त्रणे - इह भवान्भ्भुञ्जीत ।
इह भवानासीत ।
आमन्त्रणे - इह भवानासीत ।
इह भवान्भ्भुञ्जीत ।
अिीष्टे - अिीछामो भविं माणवकं भवानुपनयेथ् ।
सम्प्रश्े - शकं नु खलु भो व्ाकरनं अिीयीय ।
प्राथा ने - भवशत मे प्राथा ना व्ाकरनं अिीयीय । ।

_______________________________________________________________

1. <लोर्् च># । । PS_३,३.१६२ । ।

_____काशिका_३,३.१६२ःिः

लोर्् प्रत्ययो भवशत िातोिः शवध्याशदषु अथे षु ।


योगशवभाग उतराथा िः ।
शविौ तावत् - कर्ं तावत्भवान्करोतु ।
ग्रामं भवानागच्छतु ।
शनमन्त्रणे - अमुत्र भवानास्तां ।
अमुत्र भवान्भ्भुङ्क्तां ।
आमन्त्रने - इह भवान्भ्भुङ्क्तां ।
अिीष्टे - अिीच्छामो भविं माणवकं भवानध्यापयतु , माणावकं भवानुपनयतां ।
सम्प्रश्े - शकं नु खलु भो व्ािनं अध्ययै ।
प्राथा ने - भवशत मे प्राथा ना व्ाकरणं अध्ययै, छन्दोऽध्ययै । ।

_______________________________________________________________

[#२८९]

1. <प्रैष-अशतसगा-प्राप्तकाले षु कऋत्याश्च># । । PS_३,३.१६३ । ।

_____काशिका_३,३.१६३ःिः

प्रेषणं प्रैषिः ।
कामचार-अभ्यनुञानं अशतसगािः ।
शनशमत-भूतस्य कालस्य अवसरिः प्राप्त-कालता ।
एते ष्वथे षु िातोिः कृत्य-सञ्ज्ञकािः प्रत्ययािः भवन्ति, चकाराल्लोर्् च ।
भवता कर्िः करणीयिः, कता व्िः, कृत्यिः, कायािः ।
लोर्् खल्वशप - करोतु कर्ं भवाशनह प्रेशषतिः, भवानशतसृष्टह्, भवतिः प्राप्त-कालिः कर्करणे ।
शकमथं प्रैषाशदषु कृत्या शविीयिे न सामान्ये न, भाव-कमाणोशवाशहता एव ते प्रैषाशदष्वन्यत्र च
भशवष्यन्ति ? शविे ष-शवशहते न अनेन लोर्ा बाद्यिे ।
वासरूप-शवशिना भशवस्यन्ति ? एवं तशहा ञापयशत, थत्र्य्-अशिकारात्परे ण वासरूप-
शवशिनाा वष्यं भवशत इशत ।
शवशिप्रैषयोिः को शविे ष ? केशचदाहुिः, अञातञापनं शवशििः, प्रेषणं प्रैषिः इशत । ।

_______________________________________________________________
1. <शलङ्च+ऊर्ध्वा-मौहूशता के># । । PS_३,३.१६४ । ।

_____काशिका_३,३.१६४ःिः

प्रैषादयो वता िे ।
प्रैषाशदषु गम्यमानेषु ऊर्ध्वा-मौहूशता केऽथे वतामानाद्धातोिः शलङ्प्रत्ययो भवशत, चकाराद्यथा
प्राप्तं च ।
ऊर्ध्वं मुहूताात्, उपरर मुहूता स्य भवता खलु कर्िः कता व्िः, करणीयिः, कायािः ।
भवान्भ्खलु कर्ं कुयाा त्, भवान्भ्खलु करोतु ।
भवाशनह प्रेशषतिः ।
भवानशतसृष्टिः ।
भवान्प्राप्तकालिः । ।

_______________________________________________________________

1. <स्मे लोर्् ># । । PS_३,३.१६५ । ।

_____काशिका_३,३.१६५ःिः

प्रैषाशदषु ऊर्ध्वा-मौहूशता के इशत वताते ।


सम्-िब्दे उपपदे प्रैषाशदषु गम्यमानेषु ऊर्ध्वा-मौहूशता केऽथे वता मानाद्धातोिः लोर्् प्रत्ययो
भवशत ।
शलङ्-कृत्यानां अपवादिः ।
ऊर्ध्वं मुहूताा द्भवान्कर्ं कओतुा स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म । ।

_______________________________________________________________

1. <अिीष्टे च># । । PS_३,३.१६६ । ।


_____काशिका_३,३.१६६ःिः
स्मे इशत वताते ।
अिीष्टं व्ाख्यातं ।
स्म-िब्दे उपपदे ऽिीष्टे गम्यमाने िातोिः लोर्् प्रत्ययो भवशत ।
शलङोऽपवादिः ।
अङ्ग स्म रार्न्माणवकमध्यापय ।
अङ्ग स्म रार्िशिहोत्रं र्ुहुशि । ।

_______________________________________________________________

1. <काल-समय-वेलासु तुमुन्># । । PS_३,३.१६७ । ।

_____काशिका_३,३.१६७ःिः

कालाशदषु उपपदे सु िातोिः तु मुन्प्रत्ययो भवशत ।


कालो भोक्तुं ।
वेला भोक्तुं ।
इह कस्माि भवशत, कालिः पचशत भूताशन इशत ? प्रैषाशद-ग्रहणं इह अशभसम्बध्यते ।
इह कस्माि भवशत,

[#२९०]

कालो भोर्नस्य ? वासरूपेन ल्युडशप भवशत ।


उक्तं इदम्, थत्र्य्-अशिकारात्परत्र वासरूप-शवशिरशनत्यिः इशत । ।

_______________________________________________________________

1. <शलङ्यशद># । । PS_३,३.१६८ । ।
_____काशिका_३,३.१६८ःिः

कालादयोऽनुवता िे ।
यच्छब्दे उपपदे कालाशदषु िातोिः शलङ्प्रत्ययो भवशत ।
तु मुनोऽपवादिः ।
कालो यद् भुञ्जीत भवान् ।
सम्यो यद् भुञ्जीत भवान् ।
वेला यद् भुञ्जीत भवान् । ।

_______________________________________________________________

1. <अहे कृत्य-तृ चश्च># । । PS_३,३.१६९ । ।

_____काशिका_३,३.१६९ःिः

अहा शत इशत अहा िः, तद्योग्यिः ।


अहे कता रर वाच्ये गम्यमाने वा िातोिः कृत्य-तृ चिः प्रत्यया भवन्ति, चकारान्तल्लङ्च ।
भवता खलु कन्या वोढव्ा, वाह्या, वहनीया ।
भवान्भ्खलु कन्याया वोढा ।
भवान्भ्खलु कन्यां वहे थ् ।
भवानेतदहे शतशत ।
अथ कस्मादहे कृत्यतृ चो शविीयिे, यावता सामानेन शवशहतत्वादहे ऽशप भशवस्यन्ति ? योऽयं
इह शलङ्शविीयते , ते न बािा मा भूशतशत ।
वासरूपशवशिश्च अशनत्यिः । ।

_______________________________________________________________

1. <आवश्यक-आिमण्यायोशणा शनिः># । । PS_३,३.१७० । ।


_____काशिका_३,३.१७०ःिः

अवश्यं भाविः आवश्यकं ।


उपाशिरयं, न+उपपदं ।
अवश्यं भावशवशिष्टे आिमण्याशवशिष्टे च कता रर वाच्ये िातोिः शणशनिः प्रत्ययो भवशत ।
अवश्यंकारी ।
मयूरव्ंसकाशदत्वात्समासिः ।
आिमण्ये खल्वशप - ितं दायी सहस्रं दायी ।
शनष्कं दायी । ।

_______________________________________________________________

1. <कृत्याश्च># । । PS_३,३.१७१ । ।

_____काशिका_३,३.१७१ःिः

आवश्यक-आिमण्यायोिः इशत वताते ।


कृत्य-सञ्जाकाश्च प्रत्यया आवश्यक-आिमण्यायोरुपाशिभूतयोिः िातोभावन्ति ।
भवता खलु अवश्यं कर्िः कता व्िः, अवश्यं करणीयिः, अवश्यं कायािः, अवश्यं कृत्यिः ।
आिमण्ये - भवताितं दातव्ं ।
सहस्रं दे यं ।
शकमथं इदम्, यावता सामाग्येन शवशहता अन्तस्मिशप शवषये भशवस्यन्ति ? शविे ष-शवशहते न
शणशनना बाध्येरन् ।
कता रर शणशनिः, भाव-कमाणोिः कृत्यािः, तत्र कुतो बािप्रसङ्गिः ? तत्र केशचदाहुिः, भव्गेयादयिः
कतृा -वाशचनिः कृत्यािः, त इह+उदाहरणं इशत । ।

_______________________________________________________________
[#२९१]

1. <िशक शलङ्च># । । PS_३,३.१७२ । ।

_____काशिका_३,३.१७२ःिः

िशक इशत प्रकृत्यथा -शविे षणं ।


िक्ोत्य्-अथोपाशिके िात्व्-अथे शलङ्प्रत्ययो भवशत, चकारात्कृत्याश्च ।
भवता खलु भारो वोढव्िः, वहनीयिः, वाह्यिः ।
भवान्भ्खलु भारं वहे थ् ।
भवाशनह िक्तिः ।
सामान्य-शवशहतानां पुनवाचनं शलङा बािा मा भूशतशत । ।

_______________________________________________________________

1. <आशिशष शलङ्लोर्ौ># । । PS_३,३.१७३ । ।

_____काशिका_३,३.१७३ःिः

आिं सनं आिीिः, अप्रप्तस्य+इष्टस्य अथास्य प्राप्तुं इच्छा ।


प्रकृत्यथा -शविे षणं च+एतथ् ।
अिीशवाशिष्टेऽथे वता मानाद्धातोिः शलङ्-लोर्ौ प्रत्ययौ भवतिः ।
शचरं र्ीव्ाद्भवान् ।
शचरं र्ीवतु भवान् ।
आशिशष इशत शकं ? शचरं र्ीवशत दे वदतिः । ।

_______________________________________________________________
1. <न्तक्तच्-क्तौ च सञ्ज्ञायाम्># । । PS_३,३.१७४ । ।

_____काशिका_३,३.१७४ःिः

आशिशष इत्येव ।
आशिशष शवषये िातोिः न्तक्तच्-क्तौ प्रत्ययौ भवतिः, समुदायेन चेत्सञ्ज्ञा गम्यते ।
तनुतातन्तििः ।
सनुतात्साशतिः ।
भवतात्भूशतिः ।
मनुतात्मन्तििः ।
क्तिः खल्वशप - दे वा एनं दे यासुिः दे वदतिः ।
सामान्ये न शवशहतिः क्तिः पुनरुच्यते , न्तक्तचा बािा मा भूशतशत ।
चकारो शविे षण-अथा िः, न न्तक्तशच दीर्ाश्च (*६,४.३९) इशत । ।

_______________________________________________________________

1. <माशङ लुङ्># । । PS_३,३.१७५ । ।

_____काशिका_३,३.१७५ःिः

माशङ उपपदे िातोिः लु ङ्प्रत्ययो भवशत ।


सवालकाराणां अपवादिः ।
मा काषीथ् ।
मा हाषीथ् ।
कथं मा भवतु तस्य पापम्, मा भशवष्यशत इशत ? असािुरेव अयं ।
केशचदाहुिः, अशङदपरो मा-िब्दो शवद्यते , तस्य अयं प्रयोगिः । ।

_______________________________________________________________
1. <स्म-उतरे लङ्च># । । PS_३,३.१७६ । ।

_____काशिका_३,३.१७६ःिः

स्म-िब्द-उतरे माशङ उपपदे िातोिः लङ्प्रत्ययो भवशत, चकाराल्लुग्ण्च ।


मा स्म करोथ् ।
मा स्म काषीथ् । मा स्म हरथ् । मा स्म हाषीत् । ।
इशत श्रीर्याशदत्यशवरशचतायां काशिकायां वृतौ तृ तीयाध्यायस्य तृतीयिः पादिः । ।

______________________________________________________

तृ तीयाध्यायस्य चतुथािः पादिः ।

_______________________________________________________________

[#२९२]

1. <िातु -सम्बन्धे प्रत्ययािः># । । PS_३,४.१ । ।

_____काशिका_३,४.१ःिः

िात्व्-अथे िातु -िब्दिः । िात्व्-अथाा नां सम्बन्धो िातु -सम्बन्धिः शविे षणशविे ष्य-भाविः ।
तन्तस्मन्सशत अयथाकालोक्ता अशप प्रत्ययािः सािवो भवन्ति । अशिष्टोमयाज्यसय पुत्रो र्शनता
। कृतिः कर्िः श्वो भशवता । भाशव कृत्यं आसीथ् । अशिष्टोमयार्ी इशत भूतकालिः, र्शनता इशत
भशवष्यत्कालिः । तत्र भूतिः कालिः भशवष्यत्कालेन अशभसम्बध्यमानिः सािुभावशत । शविे षणं
गुणत्वाशद्विेष्यकालं अनुरुध्यते , ते न शवपयायो न भवशत । प्रत्ययाशिकारे पुनिः प्रत्यय-ग्रहणं
अिात्व्-अशिकार-शवशहता अशप प्रत्ययािः तन्तद्धता िातु -सम्बन्धे सशत कालभेदे सािवो
यथा स्यु िः इशत ।
गोमानासीथ् ।
गोमान्भ्भशवता ।
गावो शवद्यिेऽस्य इशत वता मान-शवशहतो मतु प्, आसीत्भशवता इशत सम्बन्धाद् तीते भशवष्यशत
च सािुभावशत । ।

_______________________________________________________________

1. <शियासम्-अशभहारे लोर्् लोर्ो शह-स्वौ वा च त-र्ध्वमोिः># । । PS_३,४.२ । ।

_____काशिका_३,४.२ःिः

िातु -सम्बिे इशत वता ते ।


पौनिःपुन्यं भृिाथो वा शिया-समशभहारिः ।
प्रकृत्यथा -शविे षणं च+एतथ् ।
समशभहार-शवशिष्ट-शियावचनाद्धातोिः लोर्् प्रत्ययो भवशत सवेषु काले षु ।
सवालकाराणां अपवादिः तस्य च लोर्ो शह स्व इत्येतावादे िौ भवतिः ।
तर्ध्वंभाशवनस्तु वा भवतिः ।
योग-शवभागोऽत्र कता व्िः ।
शिया-समशभहारे लोड् भवशत, ततो लोर्ो शहस्वौ ।
लोशर्त्येव, लोड् -िमाा णौ शहस्वौ भवतिः इत्यथा िः ।
ते न आत्मनेपद-परस्मैपदत्वं भेदेन अवशतष्ठते , शतङ्त्वं च द्वयोरशप भवशत ।
लु नीशह लु नीशह इत्येव अयं लु नाशत, इमौ लु नीतिः, इमे लु नन्ति ।
लु नीशह लु नीशह इत्येव त्वं लु नाशस, युवां लु नीथिः, यूयं लु नीथ ।
अथ वा, लु नीत लु नीत+इत्येव यूयं लु नीथ ।
लु नीशह लु नीशह इत्येव अहं लु नाशम, आवां लु नीविः, वयं लु नीमिः ।
भूते - लुनीशह लु नीशह इत्येव अयं अलावीत् , अलाशवष्टाम्, अलाशवषुिः ।
एवं मध्यम-उतमयोरुदाहायं ।
भशवष्यशत - लु नीशह लु शनशह इत्येव अयं लशवष्यशत, लशवष्यतिः, लशवष्यन्ति ।
एवं मध्यम-उतमयो रुदाहायं ।
अिीष्वािीष्वेत्येव अयं अिीते , इमाविीयते , इमेऽिीयते ।
अिीष्वािीष्वेत्येव त्वं अिीषे, युवां अिीयाथे , यूयं अिीर्ध्वे ।
अथ वा, अिीर्ध्वं अिीर्ध्वं इत्येव यूयं अिीर्ध्वे ।
अिीष्वािीष्वेत्येव अहं अिीये, आवां अिीवहे , वयं अिीमहे ।
एवं सवेष्वेव लकारे षु उदाहायं ।
शिया-समशभहाराशभव्क्तौ शद्ववाचनं अयं लोडपेक्षते , शिया-समशभहारे द्वे भवतिः इशत ।
यङ्-प्रत्ययिः पुनरन्तस्मिेव अथे शविीयमानिः स्वयं एव िक्तत्वाि अपेक्षते शद्ववाचनं । ।

_______________________________________________________________

[#२९३]

1. <सयुच्चयेऽन्यतरस्याम् ># । । PS_३,४.३ । ।

_____काशिका_३,४.३ःिः

अनेकशियाध्याहारिः समुच्चयिः ।
समुच्चीयमान-शियावचनाद्धातोरन्यतरस्यां लोर्् प्रत्ययो भवशत, तस्य लोर्ो शह-स्वौ आदे िौ
भवतिः ।
तर्ध्वंभाशवनस्तु वा भवतिः ।
भ्राष्टरमर्, मठमर्, खदू रमर्, थथाल्यशपिानं अर् इत्येव अयं अर्शत, इमावर्तिः, इमेऽर्न्ति ।
भ्राष्टरमर्, मठमर्, खदू रं अर्, थथाल्यशपिानं अर्+इत्येव त्वं अर्शस, युवां अर्थिः, यूयं अर्थ

अथ वा, भ्राष्टरं अर्त, मठं अर्त, खदू रं अर्त, थथाल्युशपिानं अर्त इत्येव यूयं अर्थ ।
भ्राष्टरं अर्, मठं अर्, खदू रं अर्, थथाल्युशपिानं अर् इत्येव अहं अर्ाशम, आवां अर्ाविः, वयं
अर्ामिः ।
अथ वा, भ्राष्टरं अर्शत, मठं अर्शत, खदू रं अर्शत, थथाल्युशपिानं अर्शत इत्येव अयं अर्शत,
इमा वर्तिः, इमेऽर्न्ति ।
भ्राष्टरं अर्शस, मठं अर्शस, खदू रं अर्शस, थथाल्युशपिानं अर्शस, इत्येव त्वं अर्शस, युवां
अर्थिः, यूयं अर्थ ।
भ्राष्टरं अर्ाशम, मठं अर्ाशम, खदू रं अर्ाशम, थथाल्युशपिानं अर्ाशम इत्येव अहं अर्ाशम, आवां
अर्ाविः, वयं अर्ाअमिः ।
छन्दोऽिीष्व, व्ाकरणं अिीष्व, शनरुक्तं अिीष्व इत्येव अयं अिीते , इमाविीयाते ,
इमेऽिीयते ।
छन्दोऽिीष्व, व्ाकरणं अिीर्ध्वं इत्येव यूयं अिीर्ध्वे ।
छन्दोऽिीष्व, व्ाकरणं अिीष्व, शनरुक्तं अिीष्व इत्येव अहं अिीये, आवां अिीवहे , वयं
अिीमहे ।
अथ वा, छन्दोऽिीते , व्ाकरणं अिीते , शनरुक्तमिीते , इत्येव अयं अिीते , इमाविीयाते ,
इमेऽिीयते ।
छन्दोऽिीषे, व्ाकरणं अिीषे, शनरुक्तं अिीषे इत्येव त्वं अिीषे, युवां अिीयाथे , यूयं
अिीर्ध्वे ।
छन्दोऽिीये, व्ाकरणं अिीये, शनरुक्तं अिीये इत्येव अहं अिीये, आवां अिीवहे , वयं
अिीमहे । ।

_______________________________________________________________

1. <यथाशवध्य्-अनुप्रयोगिः पूवान्तस्मन्># । । PS_३,४.४ । ।

_____काशिका_३,४.४ःिः

पूवान्तस्मन्भ्लोड् -शविाने यथाशवध्य्-अनुप्रयोगो भवशत ।


यस्माद्धातोिः लोड् शवशहतिः स एव िातु रनुप्रयोक्तव्िः ।
िातु -सम्भन्धे प्रत्यय-शविानादनुप्रयोगिः शसद्ध एव, यथाशवध्य्-अथं तु वचनं ।
तथा च+एव+उदाहृतं लुनीशह लु नीशह इत्येव अयं लु नीशत इशत ।
शछनशत इशत न अनुप्रयुज्यते ।
अिीष्वािीष्वेत्येव अयं अिीते ।
पठशत इशत न अनुप्रयुज्यते । ।

_______________________________________________________________

1. <समुच्चये सामान्य-वचनस्य># । । PS_३,४.५ । ।

_____काशिका_३,४.५ःिः

शद्वतीये लोड् शविाने समुच्चये सामान्य-वचनस्य िातोरनुप्रयोगिः कता व्िः ।


ओदनं भुङ्ि, सक्तून्तन्पब, िानािः खाद इत्येव अयं अभ्यवहरशत ।
सवाशविे ष-अनुप्रयोग-शनवृत्त्य्-अथं वचनं ।
लार्वं च लौशकके िब्द-व्वहारे न अशद्रयते ।
भ्राष्टरं अर्, मठं अर्, खदू रं अर्, थथाल्युशपिानं अर् इत्येव अयं अर्शत इत्यत्र अशप कारक-
भेदान्तत्क्रयाभेदे सशत सामान्य-वचनता सम्भवत्येव । ।

_______________________________________________________________

1. <छन्दशस लुङ्-लङ्-शलर्िः># । । PS_३,४.६ । ।

_____काशिका_३,४.६ःिः

िातु -सम्बन्धे इत्येव ।


छन्दशस शवषये िातु -सम्बन्धे सवेषु लुङ्-लङ्-शलर्िः प्रत्यया भवन्ति ।
अन्यतरस्यां इशत वताते ।
ते न अन्ये ऽशप लकारा यथायथं भवन्ति ।
लु ङ्- िकलाङ्गुष्ठकोऽकरथ् ।
अहं ते भ्योऽकरं नमिः ।
लङ्- अशिं अद्य होतारं अवृणीतायं यर्मानिः ।
शलर्् - अद्या ममार ।
अद्य शम्रयते । ।

_______________________________________________________________

[#२९४]

1. <शलङ्-अथे ले र््># । । PS_३,४.७ । ।

_____काशिका_३,४.७ःिः
छन्दशस अन्यतरस्यां इशत वता ते ।
शलङ्-अथे , यत्र शलङ्शविीयते शवध्याशदिः, हे तुहेतुमतोशलाङ्(*३,३.१५६) इत्येवं आशदिः, तत्र
छन्दशस शवषयेऽन्यतरस्यां ले र््प्रत्ययो भवशत ।
र्ोशषषताररषथ् ।
मन्तन्दषथ् ।
नेता इन्द्रो नेषथ् ।
तशक्षषथ् ।
पताशत शदद् युथ् ।
प्रर्ापशतरुदशिं च्यावयाशत । ।

_______________________________________________________________

1. <उपसंवाद-आिङ्कयोश्च># । । PS_३,४.८ । ।

_____काशिका_३,४.८ःिः

उपसंवादिः पररभाषणम्, कता व्े पणबन्धिः, यशद मे भवाशनदं कुयाा दहं अशप भवते इदं
दास्याशम इशत ।
कारणतिः कायाा नुसरणं तकािः, उत्प्रेक्षा, आिङ्का ।
उपसंवादे आिङ्कायां च गम्यमानायां छन्दशस शवषये ले र््प्रत्ययो भवशत ।
उपसंवादे - अहं एव पिू नामीिै ।
मदग्रा एव वो ग्रहा गृह्यािै इशत ।
मद्दे वत्यान्येव विः पात्राण्युच्यानतै ।
आिङ्कायां च - नेन्तज्जह्मायन्त्यो नरकं पताम ।
शर्ह्माचरणे न नरकपातिः आिङ्क्यते ।
शलङ्-अथा एव अयम्, शनत्य-अथं तु वचनं ।
पूवासूत्रे अन्यत्रस्यां इशत वताते । ।

_______________________________________________________________
1. <तु मथे से-सेन्-असे-असेन्-क्षे-कसेन्-अध्यै-अध्यैन्-कध्यै-कध्यैन्-िध्यै-िध्यैन्-तवै-
तवेङ्-तवेनिः># । । PS_३,४.९ । ।

_____काशिका_३,४.९ःिः

छन्दशस इत्येव ।
तु मुनोऽथा स्तुम्-अथा िः ।
तत्र छन्दशस शवषये िातोिः सयादयिः प्रत्यया भवन्ति ।
तु मथो भाविः ।
कथं ञायते ? वचनसामर्थ्ाा तावदयं कतुा रपकृष्यते ।
न च अयं अन्यन्तस्मिथे तुमुनाशदश्यते ।
अशनशदा ष्ट-अथाा श्च प्रत्ययािः स्वाथे भवन्ति ।
स्वाथा श्च िातू नां भाव एव ।
से - वक्षे रायिः ।
सेन्- ता वामेषे रथानां ।
असे, असेन्- ित्वे दक्षाय र्ीवसे ।
स्वरे शविे षिः ।
क्षे - प्रेषे भगाय कसेन्- शश्रयसे ।
अध्यै, अध्यैन्- काममुपाचरध्यै ।
स्वरे शविे षिः ।
कध्यै - इन्द्रािी आहुवध्यै ।
कध्यैन्- शश्रयध्यै ।
िध्यै, िध्यैन्- वायवे शपबध्यै ।
रािसिः सह मादयध्यै ।
तवै - सोमशमन्द्राय पातवै ।
तवेङ्- दिमे माशस सूतवे ।
तवेन्- स्वदे वेषु गिवे ।
कता वे ।
हता वे । ।

_______________________________________________________________
1. <प्रयै रोशहष्यै अव्शथष्यै ># । । PS_३,४.१० । ।

_____काशिका_३,४.१०ःिः

तु मथे छन्दशस इत्येव ।


प्रयै रोशहष्यै अव्शथष्यै इत्येते िब्दा शनपात्यिे छन्दशस शवषये ।
प्रपूवास्य याते िः कैप्रत्ययिः - प्रयै दे वेभ्यिः ।
प्रयातुं ।
रुहे िः इष्यै -प्रत्ययिः - अपामोषिीनां रोशहष्यै ।
रोहणाय ।
व्थे नाि्-पूवास्य इष्यै -प्रत्ययिः - अव्शथष्यै ।
अव्थनाय । ।

_______________________________________________________________

[#२९५]

1. <दृिे शवख्ये च># । । PS_३,४.११ । ।

_____काशिका_३,४.११ःिः

तु मथे छन्दशस इत्येव ।


दृिे शवख्ये इत्येतौ छन्दशस शवषये शनपात्येते ।
दृिे िः के-प्रत्ययिः - दृिे शवश्वाय सूयं ।
द्रष्र्ुं ।
शवख्ये त्वा हराशम ।
शवख्यातुं । ।
_______________________________________________________________

1. <िशक णमुल्कमुलौ># । । PS_३,४.१२ । ।

_____काशिका_३,४.१२ःिः

छन्दशस इत्येव ।
िक्ोतौ िातावुपपदे छन्दशस शवषये तु मथे णमुल्कमुशलत्येतौ प्रत्ययु भवतिः ।
णकारो वृद्ध्य्-अथा िः ।
ककारो गुण-वृन्तद्ध-प्रशतषेि-अथा िः ।
लकारिः स्वर-अथा िः ।
अशिं वै दे वा शवभार्ं नािक्ुवन् ।
शवभक्तुं इत्यथा िः ।
अपलु म्पं न अिक्ोथ् ।
अपलोप्तुं इत्यथा िः । ।

_______________________________________________________________

1. <ईश्वरे तोसुन्-कसुनौ># । । PS_३,४.१३ । ।

_____काशिका_३,४.१३ःिः

तु मथे छन्दशस इत्येव ।


ईश्वर-िब्द उपपदे छन्दशस शवषये तु मथे ितोिः तोसुन्-कसुन्-प्रत्ययौ भवतिः ।
ईश्वरोऽशभचररतोिः ।
अशभचररतुं इत्यथा िः ।
ईश्वरो शवशलखिः ।
शवशलन्तखतुं इत्यथा िः ।
ईश्वरो शवतृ दिः ।
शवतशदा तुं इत्यथा िः । ।

_______________________________________________________________

1. <कृत्य-अथे तवै-केन्-केन्य-त्वनिः># । । PS_३,४.१४ । ।

_____काशिका_३,४.१४ःिः

छन्दशस इत्येव ।
कृत्यानां अथो भावकमाणी ।
तन्तस्मन्कृत्य-अथे छन्दशस शवषये तवै केन्केन्य त्वशनत्येते प्रत्यया भवन्ति ।
तवै - अन्वे तवै ।
अन्वे तव्ं ।
पररिातवै ।
पररिातव्ं ।
पररस्तररतवै ।
पररस्तररतव्ं ।
केन्- नावगाहे ।
नावगाशहतव्ं ।
केन्य - शददृक्षेण्यिः ।
िु श्रूषेण्यिः ।
शददृशक्षतव्ं ।
िु श्रूशषतव्ं ।
त्वन्- कत्वं हशविः ।
कता व्ं ।
तु मथे छन्दशस इशत सयाशद-सूत्रेऽशप तवै शवशहतिः, तस्य तु मथाा दन्यत्र कारके शवशिद्रा ष्तव्िः ।

_______________________________________________________________
1. <अवचक्षे च># । । PS_३,४.१५ । ।

_____काशिका_३,४.१५ःिः
कृत्य्-अथे छन्दशस इत्येव ।
अवपूवाा त्चशक्षङिः एश्वप्रत्ययो शनपात्यते ।
ररपुणा नावचक्षे ।
नावख्यातव्ं इत्यथा िः । ।

_______________________________________________________________

[#२९६]

1. <भावल् -अक्षने थथा-इण्-कृि्-वशद-चरर-हु-तशम-र्शनभ्यस्तोसुन्># । । PS_३,४.१६


।।

_____काशिका_३,४.१६ःिः

कृत्य-अथे इशत शनवृतं ।


तु मथे इशत वता ते ।
प्रकृत्यथा -शविे षणं भावलक्षण-ग्रहणं ।
भावो लक्ष्यते येन तन्तस्मिथे वता मानेभ्यिः थथाशदभ्यो िातु भ्यिः छन्दशस शवषये तु मथे
तोसुन्प्रत्ययो भवशत ।
आसंथथातोवेद्यां िे रते ।
आ समाप्तेिः सीदन्ति इत्यथा िः ।
इण् - पुरा सूयास्तोदे तोरािेयिः ।
कृि्- पुरा वत्सानामपाकतोिः ।
वशद - पुरा प्रवशदतोरिौ प्रहोतव्ं ।
चरर - पुरा प्रचररतोरािीध्रीये होतव्ं ।
हु - आहोतोरप्रमतन्तस्तष्थशत ।
तशम - आ तशमतोरासीत ।
र्शन - काममा शवर्शनतोिः सम्भवामेशत इशत । ।

_______________________________________________________________

1. <सृशप-तृ दोिः कसुन्># । । PS_३,४.१७ । ।

_____काशिका_३,४.१७ःिः
भाव-लक्षणे छन्दशस शत वताते ।
सृशप-तृ दोिाा त्वोिः भाव-लक्षणे ऽथे वता मानयोिः छन्दशस शवषये तु म्-अथे कसुन्प्रत्ययो भवशत ।
पुरा िूरस्य शवसृपो शवरन्तप्प्िन् ।
पुरा र्त्रुभ्य आतृ दिः । ।

_______________________________________________________________

1. <अलं -खल्वोिः प्रशतषेियोिः प्राचां क्त्वा># । । PS_३,४.१८ । ।

_____काशिका_३,४.१८ःिः

छन्दशस भाव-लक्षणे इशत सवं शनवृतं ।


अलं खलु इत्येतयोिः प्रशतषेि-वाशचनोरुपपदयोिः िातोिः क्त्वा प्रत्ययो भवशत प्राचां आचायाा णां
मते न ।
अलं कृत्वा ।
खलु कृत्वा ।
अलं बाले रुशदत्वा ।
अलं -खल्वोिः इशत शकं ? मा काषीिः ।
प्रशतषेियोिः इशत शकं ? अलङ्कारिः ।
प्राचां -ग्रहणं शवकल्प-अथं ।
अलं रोदनेन ।
वासरूपशवशिश्चेत्पूर्-अथं । ।

_______________________________________________________________

1. <उदीचां माङो व्तीहारे ># । । PS_३,४.१९ । ।

_____काशिका_३,४.१९ःिः

क्त्वा तु वताते ।
माङो िातोिः व्तीहारे वता मानादु दीचां आचायाा णां मते न क्त्वा प्रत्ययो भवशत ।
अपशमत्य याचते ।
अपशमत्य हरशत ।
अपूवाकालत्वादप्राप्तिः क्त्वा शविीयते ।
उदीचां -ग्रहणातु यथाप्राप्तं अशप भवशत ।
याशचत्वाऽपमयते ।
गृत्वा+अपमयते ।
मेङिः कृतात्वस्य अयं शनदे ििः कृतो ञापन-अथा िः, नानुबङ्घकृतमनेर्ित्वं इशत ।
ते न दा-िा घ्व्-अदाप्(*१,१.२०) इशत दै पोऽशप प्रशतषेिो भवशत । ।

_______________________________________________________________

[#२९७]

1. <पर-अवर-योगे च># । । PS_३,४.२० । ।

_____काशिका_३,४.२०ःिः

पर-अवराभ्यां योगिः प्रावरयोगिः ।


परे ण पूवास्य योगे गम्यमाने अवरे ण च परस्य िातोिः क्त्वा प्रत्ययो भवशत ।
परे ण तावत्- अप्राप्य नदीं पवातिः न्तथथतिः ।
परनदीयोगेन पवातो शवशिष्यते ।
अवरयोगे - अशतिम्य तु पवातं नदी न्तथथता ।
अवरपवातयोगेन नदी शवशिस्यते । ।

_______________________________________________________________

1. <समान-कतुाऋकयोिः पूवाकाले ># । । PS_३,४.२१ । ।

_____काशिका_३,४.२१ःिः

समानिः कताा ययोिः िात्व्-अथायोस्तत्र पूवाकाले िात्व्-अथे वता मानाद्धातोिः क्त्वा प्रत्ययो
भवशत ।
िन्तक्तिन्तक्तमतोिः भेदस्य अशववशक्षतत्वात्समानकतृा कता ।
भुक्त्वा व्रर्शत ।
पीत्वा व्रर्शत ।
शद्ववचनमतन्त्रं ।
स्नात्वा पीत्वा भुक्वा व्रर्शत ।
समान-कतुाऋकयोिः इशत शकं ? भुक्तवशत ब्राह्मणे गच्छशत दे वदतिः ।
पूवाकाले इशत शकं ? व्रर्शत च र्ल्पशत च ।
आस्यं व्ादाय स्वशपशत चक्षुिः संमील्य हन्तस्त इत्युपसंख्यानं अपूवाकालत्वात् । ।

_______________________________________________________________

1. <आभीक्ष्ण्ये णमुल्प्च># । । PS_३,४.२२ । ।

_____काशिका_३,४.२२ःिः
समानकतृा कयोिः पूवाकाले इत्येव ।
आभीक्ष्णयं पौनिःपुन्यं ।
प्रकृत्यथा -शविे षणं च+एतथ् ।
आभीक्ष्ण्य-शवशिष्टेऽथे वता मानाद्धातोिः णमुल्प्प्रत्ययो भवशत, चकारात्क्त्व च ।
शद्ववाचन-सशहतौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतिः, न केवलौ ।
आभीक्ष्ण्ये द्वे भवतिः इत्युपसङ्ख्यानाद्द्शववाचनं ।
भोर्ं भोर्ं व्रर्शत, भुक्त्वा भुक्त्वा व्रर्शत ।
पायं पायं व्रर्शत, पीत्वा पीत्वा व्रर्शत । ।

_______________________________________________________________

1. <न यद्यनाकाङ्क्षे># । । PS_३,४.२३ । ।

_____काशिका_३,४.२३ःिः

यच्छब्दे उपपदे िातोिः क्त्वा-णमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये ।


यत्र पूवोतरे शिये स्तिः, तच्चेद्वाक्यं न परं शकशञ्चदाकाङ्क्षते इशत ।
णमुलनिरिः, क्त्वा तु पूवासूत्र-शवशहतोऽशप प्रशतशषद्यते ।
यदयं भुङ्क्ते ततिः पचशत ।
यदयं अिीते ततिः िेते ।
अनाकाङ्क्षे इशत शकं ? यदयं भुक्त्वा व्रर्शत अिीते एव ततिः परं । ।

_______________________________________________________________

[#२९८]

1. <शवभाषाऽग्रे प्रथम-पूवेषु># । । PS_३,४.२४ । ।


_____काशिका_३,४.२४ःिः

अप्राप्त-शवभाषेयं ।
आभीक्ष्ण्ये इशत न अनुवता ते ।
अग्रे प्रथम पूवा इत्येतेषु उपपदे षु समानकतृा कयोिः पूवाकाले िातोिः क्त्वाणमुलौ प्रत्ययु
शवभाषा भवतिः ।
अग्रे भोर्ं व्रर्शत, अग्रे भुक्त्वा व्रर्शत ।
प्रथमं भोर्ं व्रर्शत, प्रथमं भुक्त्वा व्रर्शत ।
पूवं भोर्ं व्रर्शत, पूवं भुक्त्वा व्रर्शत ।
शवभाषाग्रहणं एताभ्यां मुक्ते लडादयोऽशप यथा स्यु िः ।
अग्रे भुङ्क्ते ततो व्रर्शत ।
ननु च वासरूप इशत भशवस्यशत ? क्त्वाणमुलौ यत्र सह शविीयेते तत्र वासरूपशवशिना अन्तस्त
इत्येतदनेन ञाप्यते , ते न आभीक्ष्ण्ये लडादयो न भवन्ति ।
उपपदसमासिः कस्माि शियते ? उक्तं तत्र+एव कारस्य प्रयोर्नम्, अमैव यतुल्य-शविानं
उपपदं तत्समस्यते , न अन्यशतशत । ।

_______________________________________________________________

1. <कमाण्यािोिे कृििः खमुि्># । । PS_३,४.२५ । ।

_____काशिका_३,४.२५ःिः

कमाण्य्-उपपदे कृर्ो िातोिः खमुञ्ज्प्रत्ययो भवशत आिोिे गम्यमाने ।


चोरं कारं आिोिशत ।
चोरोऽशस, दस्यु रशस इत्यािोिशत ।
चोरकरणं आिोिसं पादनाथं एव, न त्वसौ चोरिः शियते । ।

_______________________________________________________________
1. <स्वादु शम णमुल्># । । PS_३,४.२६ । ।

_____काशिका_३,४.२६ःिः

समानकतृा कयोिः पूवाकाले कृििः इशत च अनुवताते ।


स्वादु शम इत्यथा -ग्रहणं ।
स्वाद्वथे षु उपपदे षु कृिो णमुल्प्प्रत्ययो भवशत ।
स्वादु ङ्कारं भुङ्क्ते ।
सम्पिङ्कारं भुङ्क्ते ।
लवणङ्कारं ।
स्वादु शम इशत मकाराि-शनपातनं ईकाराभाव-अथा म्, च्प्व्िस्य अशप मकार-अथं
दीर्ाा भाव-अथं च ।
अस्वाद्वीं स्वाद्वीं कृत्वा भु ङ्क्ते स्वादु ङ्-कारं भुङ्क्ते ।
वासरूपेण क्त्वा अशप भवशत, स्वादुं कृत्वा भुङ्क्ते ।
तु मथा -अशिकाराच्च सवा एते भावे प्रत्ययािः ।
यद्ये वम्, स्वादु ङ्कारं भुङ्क्ते दे वदतिः इशत णमुला कतुा रनशभशहतत्वात्कता रर कस्मातृतीया न
भवशत ? भुशर्प्रत्ययेन अशभशहतिः कताा , न च अन्तस्मन्प्रकरणे िन्तक्तिन्तक्तमतोभेदो शववक्ष््ते ,
समानकतृा कत्वं शह शवरुध्यते ।
प्रिानिक्त्य्-अशभिाने वा गुणिन्तक्तरशभशहतवत्प्रकािते । ।

_______________________________________________________________

1. <अन्यथा-एवं-कथम्-इत्थंसु शसद्ध-अप्रयोगि् -चेत्># । । PS_३,४.२७ । ।

_____काशिका_३,४.२७ःिः

कृििः इत्येव ।
अन्यथाशदषु उपपदे सु कृिो णमुल्प्प्रत्ययो भवशत, शसद्धाप्रयोगश्चेत्करोते भावशत ।
कथं पुनरसौ शसद्धाप्रयोगिः ? शनरथाकत्वाि प्रयोगं अहा शत इशत एवं एव प्रयुज्यते ।
अन्यथा भुङ्क्ते इशत यवानथा स्तावानेव अन्यथाकारं भुग्ण्क्ते इशत गम्यते ।
अन्यथाकारं भुङ्क्ते ।
एवङ्-कारं भुङ्क्ते ।
कथङ्-कारं भुङ्क्ते ।
इत्थं-कारं भुङ्क्ते ।
शसिाप्रयोगिः इशत शकं ? अन्यथा कृत्वा शिरो भुङ्क्ते । ।

_______________________________________________________________

[#२९९]

1. <यथा-तथयोरसूया-प्रशतवचने># । । PS_३,४.२८ । ।

_____काशिका_३,४.२८ःिः

कृििः शसद्धाप्रयोगे इशत वताते ।


यथातथ-िब्दयोरुपपदयोिः कृिो णमुल्प्प्रत्ययो भवशत असूयाप्रशतवचने गम्यमाने ।
यद्यसूयन्पृच्छशत प्रशतवन्तक्त तत्र प्रशतवचनं , यथाकारं अहं भोक्ष्ये, तथाकारं अहं , शकं
तवानेन ? असूयाप्रशतवचने इशत शकं ? यथा कृत्वाऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यशस ।
शसद्धाप्रयोगे इत्येव, यथा कृत्वाऽहं शिरो भोक्ष्ये, शकं तवानेन । ।

_______________________________________________________________

1. <कमाशण दृशि-शवदोिः साकल्ये># । । PS_३,४.२९ । ।

_____काशिका_३,४.२९ःिः

कमाण्य्-उपपदे साकल्य-शवशिष्ते ऽथे दृशिशवदोिः िात्वोिः णमुल्प्प्रत्ययो भवशत ।


कन्यादिं वयाशत ।
यािः यािः कन्यािः पश्यशत तास्तािः वयाशत इत्यथा िः ।
ब्राह्मण-वेदं भोर्यशत ।
यं यं ब्राह्मणं र्ानाशत लभते शवचारयशत वा तान्सवाा न्भ्भोर्यशत इत्यथा िः ।
साकल्ये इशत शकं ? ब्राह्मणं दृष्िा भोर्यशत । ।

_______________________________________________________________

1. <यावशत शवन्द-र्ीवोिः># । । PS_३,४.३० । ।

_____काशिका_३,४.३०ःिः

यावच्-छब्द उपपदे शवन्दते र्ीवते श्च णमुल्प्प्रत्ययो भवशत ।


यावद्वे दं भुङ्क्ते ।
यावल्लभते तावद् भुङ्क्ते इत्यथा िः ।
यावज्जीवं अिीते ।
यावज्जीवशत तावदिीते इत्यथा िः । ।

_______________________________________________________________

1. <चमा-उदरयोिः पूरेिः># । । PS_३,४.३१ । ।

_____काशिका_३,४.३१ःिः

कमाशण इत्येव ।
चमोदरयोिः कमाणोरुपपदयोिः पूयातेिः णमुल्प्प्रत्ययो भवशत ।
चमापूरं स्तृणाशत ।
उदरपूरं भुङ्क्ते । ।
_______________________________________________________________

1. <वषा-प्रमाण ऊलोपश्च अस्य अन्यत्रस्याम्># । । PS_३,४.३२ । ।

_____काशिका_३,४.३२ःिः

कमाशण इत्येव ।
पूरयते िः िातोिः णमुल्प्प्रत्य्भवशत, ऊलोपश्च अस्य पूर्ते रन्यतरस्यां भवशत, समुदायेन
चेद्वषास्य प्रमाणं इयता गम्यते ।
गोष्पदपूरं वृष्टो दे विः, गोष्पदप्रं वृष्टो दे विः ।
सीतापूरं वृष्टो दे विः, सीताप्रं वृष्टो दे विः ।
अस्य ग्रहणं शकमथं ।
उपपदस्य मा भूथ् ।
मूशषकाशबलपूरं वृष्टो दे विः, मूशषकाशबलप्रं । ।

_______________________________________________________________

1. <चेले क्ोपेिः># । । PS_३,४.३३ । ।

_____काशिका_३,४.३३ःिः

कमाशण इत्येव ।
क्ूयी िब्दे उन्दने च, अस्माण्ण्यिाद्धातोिः चेल्-अथे षु कमासु उपपदे षु णमुल्प्प्रत्ययो भवशत,
वषाप्रमाणे गम्यमाने ।
चेलक्ोपं वृष्टो दे विः ।
वस्त्रक्ोपं ।
वसनक्ोपं । ।
_______________________________________________________________

[#३००]

1. <शनमूल-समूलयोिः कषिः># । । PS_३,४.३४ । ।

_____काशिका_३,४.३४ःिः

कमाशण इत्येव ।
शनमूल-समूल-िब्दयोिः कमावाशचनोरुपपदयोिः कषेिः िातोिः णमुल्प्प्रत्ययो भवशत ।
शनमूलकाषं कषशत ।
समूलकाषं कषशत ।
शनमूलं समूलं कषशत इत्यथा िः ।
इतिः प्रभृशत कषादीन्यान्वक्ष्यशत तत्र कषाशदषु यथा-शवध्य्-अनुप्रयोगिः (*३,४.४६) इशत । ।

_______________________________________________________________

1. <िुष्क-चूणा-रूक्षेषु शपषिः># । । PS_३,४.३५ । ।

_____काशिका_३,४.३५ःिः

कमाशण इत्येव ।
िु ष्काशदषु कमावाशचषु उपपदे षु शपषेिाा तोिः णमुल्प्प्रत्ययो भवशत ।
िु ष्कपेषं शपनशष्ट ।
िु ष्कं शपनशष्ट इत्यथा िः ।
चूणापेषं शपनशष्ट ।
चूणं शपनशष्ट इत्यथा िः ।
रूक्षपेषं शपनशष्ट ।
रूक्षं शपनशष्ट इत्यथा िः । ।

_______________________________________________________________

1. <समूल-अकृत-र्ीवेषु हन्-कृि्-ग्रहिः># । । PS_३,४.३६ । ।

_____काशिका_३,४.३६ःिः

कमाशण इत्येव ।
समूल अकृत र्ीव इत्येतेषु िब्दे षु कमासु उपपदे षु यथासङ्ख्यं हन्कृञ्ज्ग्रह इत्येतेभ्यो
िातु भ्यो णमुल्प्प्रत्ययो भवशत ।
समूलर्ातं हन्ति ।
समूलं हन्ति इत्यथा िः ।
अकृतकारं करोशत ।
र्ीवग्राहं गृह्णाशत । ।

_______________________________________________________________

1. <करणे हनिः># । । PS_३,४.३७ । ।

_____काशिका_३,४.३७ःिः

करणे उपपदे हिेिाा तोिः णमुल्प्प्रत्ययो भवशत ।


पाशणर्ातं वेशदं हन्ति ।
पादर्ातं भूशमं हन्ति ।
शहं स-अथाा नां च समानकमाकाणां (*३,४.४८) ।
इशत णमुलं वक्ष्यशत ।
अशहं स-अथोऽयं आरम्भिः ।
शनत्यसमास-अथो वा यथा शवध्य्-अनुपयोग-अथाश्च ।
पूवाशवप्रशतषेिेन हिेिः शहं साथा स्य अशप प्रत्ययोऽनेन+एव+इष्यते ।
अशसर्ातं हन्ति ।
िरर्ातं हन्ति । ।

_______________________________________________________________

1. <स्ने हने शपषिः># । । PS_३,४.३८ । ।

_____काशिका_३,४.३८ःिः

करने इत्येव ।
शस्नह्यते येन तिेहनं ।
स्ने हन-वाशचशन करणे उपपदे शपषेिाा तोिः णमुल्प्प्रत्ययो भवशत ।
उदपेषं शपनशष्ट ।
तै लपेषं शपनशष्ट ।
तै लेन शपतशष्ट इत्यथा िः । ।

_______________________________________________________________

[#३०१]

1. <हस्ते वशता -ग्रहोिः># । । PS_३,४.३९ । ।

_____काशिका_३,४.३९ःिः

करणे इत्येव ।
हस्ते इत्यथा -ग्रहणं ।
वशता िः ण्यििः ।
हस्त-वाशचशन करणे उपपदे वता यते िः गृह्णाते श्च णमुल्प्प्रत्ययो भवशत ।
हस्तेन वता यशत, हस्तवतं वता यशत ।
करवतं ।
पाशणवतं ।
ग्रहे िः खल्वशप - हस्तेन गृह्णाशत, हस्तग्राहं गृह्णाशत ।
करग्राहं ।
पाशणग्राहं । ।

_______________________________________________________________

1. <स्वे पुषिः># । । PS_३,४.४० । ।

_____काशिका_३,४.४०ःिः

करणे इत्येव ।
स्वे इत्यथा -ग्रहणं ।
स्व-वाशचशन करणे उपपदे पुषेिाा तोिः णमुल्प्प्रत्ययो भवशत ।
आत्मीयञाशतिन-वचनिः स्व-िब्दिः ।
स्वपोषं पुष्णाशत ।
आत्मपोषं ।
गोपोषं ।
शपतृ पोषं ।
मातृ पोषं ।
िनपोषं ।
रै पोषं । ।

_______________________________________________________________

1. <अशिकरणे वन्धिः># । । PS_३,४.४१ । ।


_____काशिका_३,४.४१ःिः

अशिकरण-वाशचशन उपपदे बध्नाते िः िातोिः णमुल्प्प्रत्ययो भवशत ।


चिबन्धं बध्नाशत ।
कूर्बन्धं बध्नाशत ।
मुशष्टबन्धं बध्नाशत ।
चोरकबन्धं बध्नाशत ।
चोरके बध्नाशत इत्यथा िः । ।

_______________________________________________________________

1. <सञ्ज्ञायाम्># । । PS_३,४.४२ । ।

_____काशिका_३,४.४२ःिः

सञ्ज्ञायां शवषये बध्नाते िः िातोिः णमुल्प्प्रत्ययो भवशत ।


िौञ्चबन्धं बध्नाशत ।
मयूररकाबन्धं बध्नाशत ।
मयूररकाबन्धं बििः ।
अट्टाशलकाबन्धं बद्धिः ।
बन्ध-शविेषाणां नामिेयाशन एताशन । ।

_______________________________________________________________

1. <कतोर्ीव-पुरुषयोनाशि-वहोिः># । । PS_३,४.४३ । ।
_____काशिका_३,४.४३ःिः

र्ीव-पुरुषयोिः कतृा-वाशचनोरुपपदयोिः यथासङ्ख्यं नशि-वहोिः िात्वोिः णमुल्प्प्रत्ययो भवशत ।


र्ीवनािं नश्यशत ।
र्ीवो नश्यशत इत्यथा िः ।
पुरुषवाहं वहशत ।
पुरुषिः प्रेष्यो भूत्वा वहशत इत्यथा िः ।
कता रर इशत शकं ? र्ीवेन नष्टिः ।
पुरुषेणोढिः । ।

_______________________________________________________________

1. <ऊर्ध्वे िु शष-पूरोिः># । । PS_३,४.४४ । ।

_____काशिका_३,४.४४ःिः

कतृा -ग्रहणं अनुवता ते ।


ऊर्ध्वा-िब्दे कतृा -वाशचशन उपपदे िु शषषुरोिः िात्वोिः णमुल्प्प्रत्ययो भवशत ।
ऊर्ध्वािोषं िु ष्यशत ।
ऊर्ध्वं िुष्यशत इत्यथा िः ।
ऊर्ध्वापूरं पूयाते ।
ऊर्ध्वं पूयाते इत्यथा िः । ।

_______________________________________________________________

[#३०२]

1. <उपमाने कमाशण च># । । PS_३,४.४५ । ।


_____काशिका_३,४.४५ःिः

उपमीयते ऽनेन इत्युपमानं ।


उप्माने कमाशण उपपदे , चकारात्कता रर, िातोिः णमुल्प्प्रत्ययो भवशत ।
र्ृतशनिायं शनशहतिः ।
र्ृतं इव शनशहतिः इत्यथा िः ।
सुवणा शनिायं शनशहतिः ।
सुवणं इव शनशहतिः इत्यथािः ।
कता रर खल्वशप - अर्कनािं नष्टिः ।
अर्क इव नष्टिः ।
चूडकनािं ।
दिनािं । ।

_______________________________________________________________

1. <कषाशदषु यथाशवध्य्-अनुप्रयोगिः># । । PS_३,४.४६ । ।

_____काशिका_३,४.४६ःिः

शनमूलसमूलयोिः इत्येतदारभ्य कषादयिः ।


एते षु यथाशवध्य्-अनुप्रयोगो भवशत ।
यस्माद्धातोिः णमुल्प्प्रत्ययो भवशत स एव अनुप्रयोक्तव्िः ।
ननु िातु -सम्बन्धे प्रत्यय-शविानादनुप्रयोगिः शसद्ध एव ? यथाशवशि इशत शनयम-अथं वचनम्,
तथा च+एव+उदाहृतं । ।

_______________________________________________________________

1. <उपदं िस्तृतीयायाम्># । । PS_३,४.४७ । ।


_____काशिका_३,४.४७ःिः

दं ि दिने, अस्माद्धतोरुपपूवाा तृतीयािे उपपदे णमुल्प्प्रत्ययो भवशत ।


मूलकोपदं िं भुङ्क्ते, मूलकेनोपदं िं ।
आऋद्रकोपदं िम्, आद्रा केणोपदं िं ।
अत्र शवकल्पेन+उपपद-समासिः तृ तीयाप्रभृतीन्य् -अिरस्यां (*२,२.२१) ।
मूलकाशद चोपदं िेिः कमा ।
भुर्ेिः करणं ।
सवान्तस्मिेव अत्र णमुल्-प्रकरणे शियाभेदे सशत वासरूप-शवशिना क्त्वाशप भवशत ।
मूलकेनोपदश्य भुङ्क्ते । ।

_______________________________________________________________

1. <शहं सा-अथाा नां च समानकमाकाणाम्># । । PS_३,४.४८ । ।

_____काशिका_३,४.४८ःिः

तृ तीयायां इत्येव ।
शहं सा प्राण्य्-उपर्ातिः ।
तदथाा नां िातू नां अनुप्रयोग-िातु ना समान-कमाकाणां तृ तीयािे उपपदे णमुल्प्प्रत्ययो भवशत

दण्डोपर्ातं गािः कालयशत, दण्डे नोपर्ातं ।
दण्डताडम्, दण्डे न ताडं ।
समानकमाकाणां इशत शकं ? चोरं दण्डे नोपहत्य गोपालको गािः कालयशत । ।

_______________________________________________________________

1. <सप्तम्यां च+उपपीड-रुि-कषािः># । । PS_३,४.४९ । ।


_____काशिका_३,४.४९ःिः

उपिब्दिः प्रत्येकं अशभसम्बध्यते ।


उपपूवेभ्यिः पीड-रुि-कषेभ्यिः सप्तम्यिे उपपदे , चकारातृतीयािे उपपदे , णमुल प्रत्ययो
भवशत ।
पाश्वोपपीडं िे ते, पाश्वायोरुपपीडम्, पाश्वाा भ्यां उपपीडं ।
व्रर्ोपरोिं गािः थथाप्यशत, व्रर्े उपरोिम्, व्रर्े नोपरोिं ।
पाण्युपकषं िानािः संगृह्णाशत, पाणावुपकषाम्, पाशणनोपकषं ।
कषातेररदं ग्रहणं न कृषते िः । ।

_______________________________________________________________

[#३०३]

1. <समासतौ># । । PS_३,४.५० । ।

_____काशिका_३,४.५०ःिः

सप्तम्यां तृ तीयायां इशत वताते ।


समासशतिः सशिकषािः ।
समासतौ गम्यमानायां तृतीया-सप्तम्योिः उपपदयोिः िातोिः णमुल्प्प्रत्ययो भवशत ।
केिग्राहं युध्यिे, केिे षु ग्राहम्, केिै ग्राा हं ।
हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैग्राा हं ।
युद्धसंरम्भादत्यिं सशिकृष्यिे इत्यथा िः । ।

_______________________________________________________________

1. <प्रमाणे च># । । PS_३,४.५१ । ।


_____काशिका_३,४.५१ःिः

तृ तीया-सप्तम्योिः इत्येव ।
प्रमाणं आयामिः, दै र्घ्ं ।
प्रमाणे गम्यमने तृ तीया-सप्तम्योिः उपपदयोिः िातोणा मुल्प्प्रत्ययो भवशत ।
द्व्यङ्गुलोत्कषं खन्तण्डकां शछनशत, द्व्यङ्गुले उत्कषाम्, द्व्यङ्गुलेनोत्कषं ।
त्र्यङ्गुलोत्कषं । ।

_______________________________________________________________

1. <अपादाने परीप्सायाम्># । । PS_३,४.५२ । ।

_____काशिका_३,४.५२ःिः

परीप्सा त्वरा ।
परीप्सायां गम्यमानायां अपादाने उपपदे िातोिः णमुल्प्प्रत्ययो भवशत ।
िय्योत्थायं िावशत, िय्याया उत्थाय ।
एवं नाम त्वरते यदवश्यंकता व्ं अशप न अपेक्षते ।
िय्योत्थानमात्रं आशद्रयते ।
रन्ध्रापकषं पयिः शपवशत ।
भ्राष्टरापकषामपूपान्भ्भक्षयशत ।
परीप्सायां इशत शकं ? आसनादु त्थाय गच्छशत । ।

_______________________________________________________________

1. <शद्वशतयायां च># । । PS_३,४.५३ । ।


_____काशिका_३,४.५३ःिः

परीपसायां इत्येव ।
शद्वतीयाि उपपदे परीप्सायां गम्यमानायां िातोिः णमुल्प्प्रत्ययो भवशत ।
यशष्टग्राहं युध्यिे, यशष्टं ग्राहं ।
लोष्टग्राहम्, लोष्टं ग्राहं ।
एवं नाम त्वरते यदायुि-ग्रहणं अशप न अशद्रयते ।
लोष्ताशदकं यन्तत्कंशचदासिं तद् गृह्णाशत । ।

_______________________________________________________________

1. <स्वाङ्गेऽध्रुवे># । । PS_३,४.५४ । ।

_____काशिका_३,४.५४ःिः

शद्वतीयायां इत्येव ।
अग्रुवे स्वाङ्ग-वाशचशन शद्वतीयाि उपपदे िातोिः णमुल्प्प्रत्ययो भवशत ।
अशक्षशनकाणं र्ल्पशत ।
भ्रूशवक्षेपं कथयशत ।
अघ्रुवे इशत शकं ? उन्तत्क्षप्य शिरिः कथयशत ।
यन्तस्मनङ्गे शछिेऽशप प्राणी न शम्रयते तदघ्रुवं ।
अद्रवं मूशता मत्स्वाङ्गं । ।

_______________________________________________________________

[#३०४]

1. <पररक्लश्यमाने च># । । PS_३,४.५५ । ।


_____काशिका_३,४.५५ःिः

स्वाङ्गे, शद्वतीयायां इत्येव ।


पररन्तक्लश्यमाने स्वाङ्ग-वाशचशन शद्वतीयािे उपपदे िातोिः णमुल्प्प्रत्ययो भवशत ।
पररक्लेििः सवातो शवबािनम्, दु िःखनं ।
उरिःपेषं युध्यिे, उरिःप्रशतपेषं युध्यिे ।
शिरिःपेषम्, शिरिःप्रशतपेषं ।
कृिमुरिः पीडयिो युध्यिे ।
घ्रुवाथोऽयं आरम्भिः । ।

_______________________________________________________________

1. <शवशि-पशत-पशद-स्कन्दां व्ाप्यमान-आसेव्मानयोिः># । । PS_३,४.५६ । ।

_____काशिका_३,४.५६ःिः

शद्वतीयायां इत्येव ।
शद्वतीयािे उपपदे शवश्याशदभ्यो िातु भ्यो णमुल्प्प्रत्ययो भवशत, व्ाप्यमाने आसेव्माने च
अथे गम्यमाने ।
शवश्याशदशभिः शियाशभरनवयवेन पदाथाा नां सम्बन्धो व्ान्तप्तिः ।
तात्पयं आसेवा ।
द्रव्े व्ान्तप्तिः, शियायामासेवा ।
गेह-अनुप्रशविं आस्ते ।
समासेन व्ाप्त्यासेवयोरुक्तत्वाशत्नत्य-वीप्सयोिः (*८,१.४) इशत शद्ववाचनं न भवशत ।
असमासपक्षे तु व्ाप्यमानतायां द्रव्-वचनस्य शद्ववाचनम्, आसेव्मानतायां तु शिया-
वचनस्य ।
तथा च वक्ष्यशत - सुप्सु वीप्स, शतङ्क्षु शनत्यता इशत ।
गेहं गेहं अनुप्रवेिं आस्ते ।
आसेवायां - गेहं अनुप्रवेिं अनुप्रवेिं आस्ते ।
पशत - गेह-अनुप्रपातं आस्ते गेहं गेहं अनुप्रपातं आस्ते, गेहं अनुप्रपातं अनुप्रपातं आस्ते ।
पशद - गेह-अनुप्रपादं आस्ते, गेहं गेहं अनुप्रपादम्, गेहं अनुप्रपादं अनुप्रपादं ।
स्कन्तन्द - गेह-अवस्कन्दं आस्ते, गेहं गेहं अवस्कन्दम्, गेहं अवस्कन्दं अवस्कन्दं ।
व्ाप्यं आनासेव्मानयोिः इशत शकं ? गेहं अनुप्रशवश्य भुङ्क्ते ।
ननु आभीक्ष्ण्ये णमुल् शवशहत एव, आसेवा आभीक्ष्ण्यं एव, शकं अथं पुनर् आसेवायां
णमुलुच्यते ? क्त्वाशनवृत्त्य्-अथं इशत चेत्, न, इष्टत्वातस्य ।
शद्वतीयोपपद-अथं तशहा वचनम्, उपपदसमासिः पक्षे यथा स्याथ् ।
ते न शह सशत उपपदाभाविः । ।

_______________________________________________________________

1. <अस्यशत-तृषोिः शियािरे काले षु># । । PS_३,४.५७ । ।

_____काशिका_३,४.५७ःिः

शद्वतीयायां इत्येव ।
शियामिरयशत शियािरिः, शियाव्विायकिः ।
शियािरे िात्वथे वतामानाभ्यां अस्यशत-तृ शषभ्यां शद्वतीयािेषु काल-वाशचषु उपपदे षु
णमुल्प्प्रत्ययो भवशत ।
द्व्यहात्यासं गािः पाययशत, द्व्यहमत्यासं गािः पाययशत ।
त्र्यहात्यासं गािः पाययशत, त्र्यहमत्यासं गािः पाययशत ।
द्व्यहतषं गािः पाययशत, द्व्यहं तषं गािः पाययशत ।
अत्यसनेन तषाणेन च गवां पानशिया व्विीयते शवन्तच्छद्यते ।
अद्य पायशयत्वा द्व्यहमशतिम्य पुनिः पाययशत इत्यथा िः ।
अस्यशत-तृ षोिः इशत शकं ? द्व्यहमुपोष्य भुङ्क्ते ।
शियािरे इशत शकं ? अहरत्यस्य इषून्भ्गतिः ।

[#३०५]

न गशतव्ाविीयते ।
काले षु इशत शकं ? योर्नं अत्यस्य गािः पाययशत ।
अर्ध्वकमाकं अत्यसनं व्विायकम्, न काल-कमाकं । ।
_______________________________________________________________

1. <नाम्न्य् -आशदशि-ग्रहोिः># । । PS_३,४.५८ । ।

_____काशिका_३,४.५८ःिः

शद्वतीयायां इत्येव ।
नाम-िब्दे शद्वतीयािे उपपदे आशदिे ग्राहेश्च िातोिः णमुल्प्प्रत्ययो भवशत ।
दे िं आचष्ते ।
नामग्राहं आचष्टे । ।

_______________________________________________________________

1. <अव्येऽयथाशभप्रेत-आख्याने कृििः क्त्वा-णमुलौ># । । PS_३,४.५९ । ।

_____काशिका_३,४.५९ःिः

अव्ये उपपदे अयथशभप्रेत-आख्याने गम्यमाने करोते िः क्त्वा-णमुलौ भवतिः ।


ब्राह्मण, पुत्रस्ते र्ातिः ।
शकं तशहा वृषल, नीचैिः कृट्ाचक्षे, नीचैिः कृत्वा, नीचैिः कारं ।
उच्चैनाा म शप्रयं आख्येयं ।
ब्राहमण, कन्या ते गशभाणी ।
शकं तशहा वृषल, उच्चैिः कृत्याचक्षे, उच्चैिः कृत्वा, उच्चैिः कारं ।
नीचैनाा माशप्रयं आख्येयं ।
अयथाशभप्रेत-आख्याने इशत शकं ? उच्चैिः कृत्वाचष्टे पुत्रस्ते र्ातिः इशत ।
क्त्वा-ग्रहणं शकम्, यावता सवान्तस्मिेव अत्र प्रकरणे वासरूपेण क्त्वा भवशत इत्युक्तं ?
समास-अथं वचनं ।
तथा च क्त्वा च (*२,२.२२) इत्यन्तस्मन्सूत्रे तृतीया-प्रभृतीन्य् -अन्यतरस्यां (*२,२.२१) इशत
वता ते ।
णमुल्-अशिकारे पुनणा मुल्-ग्रहणं तु ल्यकक्षत्वञापन-अथा म्, ते न+उतरत्र
द्वयोरप्यनुवृशतभाशवष्यशत । ।

_______________________________________________________________

1. <शतयाच्यपवगे># । । PS_३,४.६० । ।

_____काशिका_३,४.६०ःिः

शतयाक्-िब्दे उपपदे कृििः क्त्वाणमुलौ प्रत्ययौ भवतिः, अपवगे गम्यमाने ।


अपवगािः समान्तप्तिः ।
शतयाक्-कृत्य गतिः, शतयाक्-कृत्वा गतिः, शतयाक्-कारं गतिः ।
समाप्य गतिः इत्यथा िः ।
अपवगे इशत शकं ? शतयाक्-कृत्वा काष्ठं गतिः ।
शतयाशच इशत िब्द-अनुकरणं ।
न च प्रकृशतवद् -अनुकरणे न भशवतव्म्, अनुशियमाणरूपशवनािप्रसङ्गात् , एतदोऽि् ,
अदसो मात् (*१,१.१२) इशत । ।

_______________________________________________________________

[#३०६]

1. <स्वाङ्गे तस्-प्रत्यये कृभ्वोिः># । । PS_३,४.६१ । ।

_____काशिका_३,४.६१ःिः

तस्-प्रत्ययो यतिः स्व-अङ्गातदे वं उच्यते ।


तस्-प्रत्यये स्वाङ्ग-वाशचशन उपपदे करोते िः भवते श्च िात्वोिः क्त्वाणमुलौ प्रत्ययौ भवतिः ।
यथा-सङ्ख्यं अत्र नेष्यते, अस्वररतत्वाथ् ।
मुखतिः-कृत्य गतिः, मुखतिः कृत्वा गतिः, मुखतिः-कारं गतिः ।
मुखतोभूय शतष्ठशत, मुखतो भूत्वा शतष्ठशत, मुखतोभावं शतष्ठशत ।
पृष्ठतिःकृत्य गतिः, पृष्ठतिः कृत्वा गतिः, पृष्ठतिः कारं गतिः ।
पृष्ठतोभूय गतिः, पृष्ठतो भूत्वा, पृष्ठतोभावं ।
स्वाङ्गे इशत शकं ? सवातिः कृत्वा गतिः ।
तस्-ग्रहणं शकं ? मुखीकृत्य गतिः ।
मुखीभूय गतिः ।
प्रत्यय-ग्रहणं शकं ? मुखे तस्यशत इशत मुखतिः, मुखतिः कृत्वा गतिः । ।

_______________________________________________________________

1. <ना-िा-अथा प्रत्यये च्प्व््-अथे ># । । PS_३,४.६२ । ।

_____काशिका_३,४.६२ःिः

ना-अथो िा-अथा श्च प्रत्ययो यस्मात्स एवं उच्यते ।


नािाथा प्रत्यये िब्दे च्प्व््-अथे उपपदे कृभ्वोिः िात्वोिः क्त्वाणमुलौ प्रत्ययु भवतिः ।
अनाना नाना कृत्वा गतिः नानाकृत्य गतिः, नाना कृत्वा गतिः, नानाकारं गतिः ।
शवनाकृत्य गतिः, शवना कृत्वा गतिः, शवनाकारं गतिः ।
नानाभूय गतिः, नाना भूत्वा गतिः, नानाभावं गतिः ।
शवनाभूय गतिः, शवना भूत्वा गतिः, शद्वनाभावं गतिः ।
शद्विाकृत्य गतिः, शद्विा कृत्वा गतिः, शद्विाकारं गतिः ।
शद्विाभूय गतिः, शद्विा भूत्वा गतिः, शद्विाभावं गतिः ।
द्वै िंकृत्य गतिः, द्वै िं कृत्वा गतिः, द्वै िंकारं गतिः ।
द्वै िंभूय गतिः, द्वै िं भूत्वा गतिः, द्वै िंभावं गतिः ।
प्रत्यय-ग्रहणं शकं ? शहरुक्कृत्वा ।
पृथक्कृत्वा ।
च्प्व््-अथे इशत शकं ? नाना कृत्वा काष्ठाशन गतिः ।
िाथं अथा -ग्रहणम्, ना पुनरे क एव, शवनञ्ज्भ्यां नानािौ इशत । ।
_______________________________________________________________

1. <तूष्णीशम भुविः># । । PS_३,४.६३ । ।

_____काशिका_३,४.६३ःिः

तू ष्णीं-िब्दे उपपदे भवते िः िातोिः क्त्वाणमुलौ प्रत्ययौ भवतिः ।


तू ष्णीं-भूय गतिः, तू ष्णीं भूत्वा, तू ष्णीं-भावं ।
भू-ग्रहणं कृिो शनव्éत्त्य् -अथं । ।

_______________________________________________________________

1. <अन्वच्यानुलोम्ये># । । PS_३,४.६४ । ।

_____काशिका_३,४.६४ःिः

अन्वक्-िब्दे उपपदे भवते िाा तोिः आनुलोम्ये क्त्वाणमुलौ भवतिः ।


आनुलोम्यं अनुलोमता, अनुकूलत्वम्, पररशचतानुशविानं ।
अन्वभू य आस्ते, अन्वभू त्वा आस्ते, अन्वभावं आस्ते ।
आनुलोम्ये इशत शकं ? अन्वभू त्वा शतष्ठशत । ।

_______________________________________________________________

[#३०७]

1. <िक-िृष-ञा-ग्ला-र्र्-रभ-लभ-िम-सह-अहा -अस्त्य्-अथे षु तु मुन्># । ।


PS_३,४.६५ । ।
_____काशिका_३,४.६५ःिः

िक-आशदषु उपपदे षु अस्त्य्-अथे षु वा िातुमात्रातुमुन्प्रत्ययो भवशत ।


अशत्रयाथोपपदाथोऽयं आरम्भिः ।
िक्ोशत भोक्तुं ।
िृष्णोशत भोक्तुं ।
र्ानाशत भोक्तुं ।
ग्लायशत भोक्तुं ।
र्र्ते भोक्तुं ।
आरभते भोक्तुं ।
लभते भोक्तुं ।
प्रिमते भोक्तुं ।
सहते भोक्तुं ।
अहा शत भोक्तुं ।
अस्त्य्-अथे षु खल्वशप - अन्तस्त भोक्तुं ।
भवशत भोक्तुं । ।

_______________________________________________________________

1. <पयाा न्तप्त-वचनेष्वलम्-अथे षु># । । PS_३,४.६६ । ।

_____काशिका_३,४.६६ःिः

पयाा न्तप्तिः अन्यू नता ।


पयाा न्तप्त-वचनेषु अलमथेषु उपपदे षु िातोस्तुमुन्प्रत्यओ भवशत ।
पयाा प्तो भोक्तुं ।
अलं भोक्तुं ।
भोक्तुं पारयशत ।
पयाा न्तप्त-वचनेषु इशत शकं ? अलं कृत्वा ।
अलम्-अथेषु इशत शकं ? पयाा प्तं भुङ्क्ते ।
पूवासूत्रे िशकग्रहणं अनलमथा म्, िक्यं एवं कतुं इशत । ।
_______________________________________________________________

1. <कता रर कृत्># । । PS_३,४.६७ । ।

_____काशिका_३,४.६७ःिः

कृत् -सञ्ज्ञकािः प्रत्ययािः कता रर कारके भवन्ति ।


कृद् -उत्पशत-वाक्यानां अयं िेषिः ।
तत्र येषु अथा -शनदे िो नान्तस्त तत्र+इदं उपशतष्ठते , अथाा काङ्क्षत्वाथ् ।
न ख्युिाशद-वाक्येषु, साक्षादथा -शनदे िे सशत ते षां शनराकाङ्क्षत्वाथ् ।
कारकिः ।
कताा ।
नन्दनिः ।
ग्राही ।
पचिः । ।

_______________________________________________________________

1. <भव्-गेय-प्रवचनीय-उपथथानीय-र्न्य-आप्लाव्-आपात्या वा># । । PS_३,४.६८


।।

_____काशिका_३,४.६८ःिः

भव्ादयिः िब्दािः कता रर वा शनपात्यिे ।


तयोरे व कृत्य-क्त-खल् -अथा िः (*३,४.७०) ।
इशत भाव-कमाणोिः प्राप्तयोिः कताा च वाच्यिः पक्षे उच्यते ।
भवत्यसौ भव्िः, भव्ं अनेन इशत वा ।
गेयो माणवकिः साम्नाम्, गेयाशन माणवकेन सामाशन इशत वा ।
प्रवचनीयो गुरुिः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इशत वा ।
उपथथानीयोऽिेवासी गुरोिः, उपथथानीयिः शिष्ये ण वा गुरुिः ।
र्ायतेऽसौ र्न्यिः, र्न्यमनेन इशत वा ।
आप्लवते ऽसावाप्लाव्िः, आप्लाव्ं अनेन इशत वा ।
आपतशत असावापात्यिः, आपात्यं अनेन इशत वा । ।

_______________________________________________________________

1. <लिः कमाशण च भावे च अिमकेभ्यिः># । । PS_३,४.६९ । ।

_____काशिका_३,४.६९ःिः

लिः इत्युत्सृष्टानौबन्धं सामान्यं गृह्यते , प्रथमाबहुवचनािं चा+एअथ् ।


लकारािः कमाशण कारके भवन्ति, चकारात्कता रर च अकमाकेभ्यो िातु भ्यो भावे भवन्ति,
पुनश्चकारात्कता रर च ।
गम्यते ग्रामो दे वदतेन ।
गच्छशत ग्रामं दे वदतिः ।
अकमाकेभ्यिः - आस्यते दे वदतेन ।
आस्ते दे वदतिः ।
सिमकेभ्यो भावे न भवन्ति । ।

_______________________________________________________________

[#३०८]

1. <तयोरे व कृत्य-क्त-खल्-अथाा िः># । । PS_३,४.७० । ।


_____काशिका_३,४.७०ःिः

तयोरे व भावकमाणोिः कृत्य-सञ्ज्ञाकािः क्त-खल् -अथाा श्च प्रत्यया भवन्ति ।


एव-कारिः कतुा रपकिाण-अथा िः ।
कृत्यािः कमाशण - कता व्िः कर्ो भवता ।
भोक्तव् ओदनो भवता ।
भावे - आशितव्ं भवता ।
िशयतव्ं भवता ।
क्तिः कमाशण - कृतिः कर्ो भवता ।
भुक्त ओदनो भवता ।
भावे - आशसतं भवता ।
िशयतं भवता ।
खल् -अथाा िः कमाशण ईषत्करिः कर्ो भवता ।
सुकरिः ।
दु ष्करिः ।
भावे - ईषदाढ्यंभवं भवता ।
स्वाढ्यंभवं भवता ।
भावो चािमकेभ्यिः इत्यनुवृतेिः सकमाकेभ्यो भावे न भवन्ति । ।

_______________________________________________________________

1. <आशदकमाशण क्तिः कता रर च># । । PS_३,४.७१ । ।

_____काशिका_३,४.७१ःिः

आशदकमाशण यिः क्तो शवशहतिः स कता रर भवशत ।


चकाराद्यथाप्राप्तं भावकमाणोिः ।
आशदभूतिः शियाक्षण आशदकमा, तन्तस्मिाशदकमाशण भूतत्वेन शववशक्षते यिः क्तो शवशहतिः, तस्य
अयं अथा-शनदे ििः ।
प्रकृतिः कर्ं दे वदतिः, प्रकृतिः क्तो दे वदतेन, प्रकृतं दे वदतेन ।
प्रभुक्त ओदनं दे वदतिः, प्रभुक्त ओदनो दे वदतेन, प्रभुक्तं दे वदतेन । ।
_______________________________________________________________

1. <गत्य्-अथा -अिमक-न्तश्लष-िीङ्-थथा-आस-वस-र्न-रुह-र्ीयाशतभ्यश्च># । ।
PS_३,४.७२ । ।

_____काशिका_३,४.७२ःिः

गत्य्-अथा भ्यो िातु भ्योऽकमाकेभ्य न्तश्लषाशदभ्यश्च यिः क्तिः, स कता रर भवशत ।


चकाराद्यथाप्राप्तं च भावकमाणोिः ।
गतो दे वदतो ग्रामम्, गतो दे वदतेन ग्रामन्, गतो दे वदतेन ग्रामिः, गतं दे वदतेन ।
अकमाकेभ्यिः - ग्लानो भवान्, ग्लानं भवता ।
आशसतो भवान्, आशसतं भवता ।
न्तश्लष - उपन्तश्लष्टो गुरुं भवान्, उपन्तश्लष्टो गुरुभा वता, उपन्तश्लष्टं भवता ।
िीङ्- उपिशयतो गुरुं भवान्, उपिशयतो गुरुभावता, उपिशयतं भवता ।
थथा - उपन्तथथतो गुरुं भवान्, उपन्तथथतो गुरुभावता, उपन्तथथतं भवता ।
आस - उपाशसतो गुरुं भवान्, उपाशसतो गुरुभावता, उपाशसतं भवता ।
वस - अनूशषतो गुरुं भवान्, अनूशषतो गुरुभावता, अनूशषतं भवता ।
र्न - अनुर्ातो माणवको माण - शवकाम्, अनुर्ाता माणवकेन माणशवका, अनुर्ातं
माणवकेन ।
रुह - आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता ।
र्ीयाशत - अनुर्ीणो वृषलीं दे वदतिः, अनुर्ीणाा वृपली दे वदतेन, अनुर्ीणं दे वदतेन ।
न्तश्लषादयिः सोपसगाा िः सकमाका भवन्ति, तदथं एषां उपादानं । ।

_______________________________________________________________

1. <दाि-गोघ्नौ सम्प्रदाने># । । PS_३,४.७३ । ।

_____काशिका_३,४.७३ःिः
दाि-गोघ्नौ िब्दौ संप्रदाने कारके शनपात्येते ।
दाशृ दाने, ततिः पचाद्यछ् ।
स कृत्सञ्ज्ञकत्वात्कता रर प्राप्तिः, सम्प्रदाने शनपात्यते ।
दािन्ति तस्मै इशत दाििः ।
आगताय तस्मै दातुं गां हन्ति इशत गोघ्निः, अर्ाा होऽशतशथिः ।
र्गत्र शनपात्यते ।
शनपातन-सामर्थ्ाा देव गोघ्निः ऋन्तत्वग्-आशदरुच्यते , न तु चण्डालाशदिः ।
असत्यशप च गोहनने तस्य योग्यतया गोघ्निः इत्यशभिीयते । ।

_______________________________________________________________

[#३०९]

1. <भीम-आदयोऽपादाने># । । PS_३,४.७४ । ।

_____काशिका_३,४.७४ःिः

भीमादयिः िब्दा अपादाने शनपात्यिे ।


उणाशद-प्रत्ययािा एते , इशषयुिीन्तन्धदशसश्यािूसूभ्यो मक्, शभयष्षुक्ल्ग्रस्वश्च इत्येवं आदयिः ।
ताभ्यां अन्यत्र-उणादयिः (*३,४.७५) इशत पयादासे प्राप्ते शनपातनं आरभ्यते ।
भीमिः ।
भीष्मिः ।
भयानकिः ।
वरुिः ।
भूशमिः ।
रर्िः ।
संस्कारिः ।
संिन्दनिः ।
प्रपतनिः ।
समुद्रिः ।
स्रुचिः ।
स्रुक् ।
खलशतिः । ।

_______________________________________________________________

1. <ताभ्यां अन्यत्र-उणादयिः># । । PS_३,४.७५ । ।

_____काशिका_३,४.७५ःिः

उणादयिः िब्दािः ताभ्यां अपादान-सम्प्रदानाभ्यां अन्यत्र कारके भवन्ति ।


कृत्त्वात्कतायेव प्राप्तािः कमाा शदषु कर्थ्िे ।
ताभ्यां इशत सम्प्रदान-अथा िः प्रत्यवमिा िः, अन्यथा ह्यपादानं एव पयुादस्ये त, अनिरत्वाथ् ।
कृशषतोऽसौ कृशषिः ।
तशनत इशत तिुिः ।
वृतं इशत वत्मा ।
चररतं चमा । ।

_______________________________________________________________

1. <क्तोऽशिकरणे च ध्रौव्-गशत-प्रत्यवसान-अथेभ्यिः># । । PS_३,४.७६ । ।

_____काशिका_३,४.७६ःिः

द्रौव्-अथाा िः अकमाकािः, प्रत्यवसान-अथाा िः अभ्यवहार-अथाा िः इशत स्वशनकाय-प्रशसन्तद्धिः ।


ध्रौव्ा-गशत-प्रत्यवसान-अथे भ्यिः यिः क्तो शवशहतिः सोऽशिकरणे भवशत ।
चकाराद्यथाप्राप्तं च ।
ध्रौव्-अथे भ्यिः कतृाभाव-अशिकरणे षु, गत्य्-अथेभ्यिः कतृा कमाभाव-अशिकरनेषु, प्रत्यवसान-
अथे भ्यिः कमाभाव-अशिकरणे सु ।
भ्रौव्-अथे भ्यिः तावत् - आशसतो दे वदतिः, आशसतं ते न, इदं एषां आशसतं ।
गत्य्-अथे भ्यिः - यातो दे वदतो ग्रामम्, यातो दे वदतेन ग्रामिः, यातं दे वदतेन, इदं एषां यातं ।
प्रत्यवसान-अथे भ्यिः - भुक्तिः ओदनो दे वदतेन, दे वदतेन भुक्तम्, इदं एषां भुक्तं ।
कथं भुक्ता ब्राह्मणािः, पीता गाविः इशत ।
अकारो मत्वथीयिः, भुक्तं एषां अन्तस्त, पीतं एषां अन्तस्त इशत । ।

_______________________________________________________________

1. <लस्य># । । PS_३,४.७७ । ।

_____काशिका_३,४.७७ःिः

लस्य इत्ययं अशिकारिः ।


अकार उच्चारन-अथा िः ।
लकारमात्रं थथाशनत्वेन अशिशियते ।
यशदशत ऊर्ध्वं अनुिशमष्यामिः लस्य इत्येवं तद्वे शदतव्ं ।
शकं च+इदं लस्य इशत ? दि लकारा अनुबन्ध-शवशिष्टा शवशहता अथा -शविेषे काल-शविे षे च

ते षां शविे षकराननुबन्धानुत्सृज्य यत्सामान्यं तद् गृह्यते ।
षशट्टतिः, चत्वारिः शङतिः ।
अक्षरसमाम्नायवदानुपूव्ाा कर्थ्िे ।
लठ् ।
शलठ् ।
लु ठ् ।
लृ ठ् ।
ले ठ् ।
लोठ् ।
लङ् ।
शलङ् ।
लु ङ् ।
लृ ङ् ।
इशत ।
अथ लकारमात्रस्य ग्रहणं कस्माि भवशत, लु नाशत, चूडालिः इशत ? िात्व्-अशिकारोऽनुवताते,
कत्राा दयश्च शविे षकािः । ।

_______________________________________________________________

[#३१०]

1. <शतप्-तस्-शि-शसप्-थस्-थ-शमब्-वस्-मस्-त-आतां -ि-थास्-आथाम्-र्ध्वम्-इड् -
वशह-मशहङ्># । । PS_३,४.७८ । ।

_____काशिका_३,४.७८ःिः

लस्य शतब्-आद्य आदे िा भवन्ति ।


शतप्-शसप्-शमपां पकारिः स्वर-अथा िः ।
इर्ष्टकारिः इर्ोऽत् (*३,४.१०६) इशत शविे षण-अथा िः, शतब्-आशदशभरादे िैस्तुल्यत्वाि दे ि-
शवध्यथा िः ।
मशहङो ङकारिः शतशङशत प्रत्याहार-ग्रहण-अथा िः ।
पचशत, पचतिः, पचन्ति ।
पचशस, पचथिः, पचथ ।
पचाशम, पचाविः, पचामिः ।
पचते , पचेते, पचिे ।
पचसे, पचेथे, पचर्ध्वे ।
पचे, पचावहे , पचामहे ।
एवं अन्ये ष्वशप लकरे षु उदाहायं । ।

_______________________________________________________________

1. <शर्त आत्मनेपदानां र्े रे># । । PS_३,४.७९ । ।


_____काशिका_३,४.७९ःिः

शर्तो लकारस्य थथाने यान्यात्मनेपदाशन ते षां र्े िः एकार-आदे िो भवशत ।


तथा च+एव+उदाहृतं ।
इह कस्माि भवशत पचमानिः, यर्मानिः ? प्रकृतै न्तस्तबाशदशभिः आत्मनेपदाशन शविे ष्यिे । ।

_______________________________________________________________

1. <थासिः से># । । PS_३,४.८० । ।

_____काशिका_३,४.८०ःिः

शर्तिः इत्येव ।
शर्तो लकारस्य यिः थास्तस्य सेिब्द आदे िो भवशत ।
पचसे ।
पेशचषे ।
पक्तासे ।
पक्ष्यसे । ।

_______________________________________________________________

1. <शलर्स्त-ियोरे ि् -इरे च्># । । PS_३,४.८१ । ।

_____काशिका_३,४.८१ःिः

शलड् -आदे ियोिः त-ियोिः यथासङ्ख्यं एशिरे शचत्येतावादे िौ भवतिः ।


िकारिः सवाा देि-अथा िः ।
चकारिः स्वराथा िः ।
पेचे, पेचाते , पेशचरे ।
ले भे, ले भाते , ले शभरे । ।

_______________________________________________________________

1. <प्रस्मैपदानां णल् -अतु स्-उस्-थल्-थु स्-अणल् -व-मािः># । । PS_३,४.८२ । ।

_____काशिका_३,४.८२ःिः

शलर्िः इत्येव ।
शलड् -आदे िानां परस्मैपद-सञ्ज्ञाकानां यथासङ्ख्यं शतबादीनां णलादयो नव आदे िा
भवन्ति ।
लकारिः स्वराथा िः ।
णकारो वृद्ध्य्-अथा िः ।
पपाच, पेचतु िः, पेचुिः ।
पेशचथ, पपक्थ, पेचथु िः, पेच ।
पपाच, पपच, पेशचव, पे शचम । ।

_______________________________________________________________

1. <शवदो लर्ो वा># । । PS_३,४.८३ । ।

_____काशिका_३,४.८३ःिः

परस्मैपदानां इत्येव ।
शवद ञाने, अस्माद्धातोिः परे षां लडादे िानां परस्मैपदानां णलादयो नव शवकल्पेन आदे िा
भवन्ति ।
वेद, शवदतु िः, शवदु िः ।
वेत्थ, शवदथु िः, शवद ।
वेद, शवद्व, शवद्म ।
न च भवशत ।
वेशत, शवतिः, शवदन्ति ।
वेन्तत्स, शवत्थिः, शवत्थ ।
वेशद्म, शवद्विः, शवद्मिः । ।

_______________________________________________________________

[#३११]

1. <ब्रुविः पञ्चानां आशदत आहो ब्रुविः># । । PS_३,४.८४ । ।

_____काशिका_३,४.८४ःिः

परस्मैपदानां इत्येव, लर्ो वा इशत च ।


ब्रुविः परस्य लर्िः परस्मैपदानां पञ्चानाम अशदभूतानां पञ्चैव णलादय आदे िा भवन्ति,
तत्सशियोगेन च ब्रुव आहिब्द आदे िो भवशत ।
आह, आहतु िः, आहुिः ।
आत्थ, आहथु िः ।
न च भवशत ।
ब्रवीशत, ब्रूतिः, ब्रुवन्ति ।
ब्रवीशष, ब्रूथिः ।
पञ्चानां इशत शकं ? ब्रूथ ।
ब्रवीशम, ब्रूविः, ब्रूमिः ।
आशदतिः इशत शकं ? परे षां मा भूथ् ।
ब्रुविः इशत पुनवाचनं थथान्य् -अथा म्, प्रस्मैपदानां एव शह स्यात् । ।

_______________________________________________________________

1. <लोर्ो लङ्वत्># । । PS_३,४.८५ । ।


_____काशिका_३,४.८५ःिः

अशतदे िोऽयं ।
लोर्ो लङ्वत्कायं भवशत ।
ताम्-आदयिः, सलोपश्च ।
पचतां ।
पचतं ।
पचत ।
पचाव ।
पचाम ।
अडार्ौ कस्माि भवतिः, तथा िेर्ुास्-आदे ििः लङिः िाकर्ायनस्य+एव (*३,४.१११) इशत
वािु, यािु ? शवदो लर्ो वा (*३,४.८३) इत्यतो वा-ग्रहणं अनुवता ते, सा च व्वन्तथथत-
शवभाषा भशवष्यशत । ।

_______________________________________________________________

1. <एरुिः># । । PS_३,४.८६ । ।

_____काशिका_३,४.८६ःिः

लोर्िः इत्येव ।
लोड् -आदे िानां इकारस्य उकारादे िो भवशत ।
पचतु ।
पचिु ।
शहन्योरुत्वप्रशतषेिो वक्तव्िः ।
न वा उच्चारण-सामर्थ्ाा थ् ।
अथ वा वा इशत वता ते, सा च व्वशित-शवभाषा । ।

_______________________________________________________________
1. <सेह्याशपच्च># । । PS_३,४.८७ । ।

_____काशिका_३,४.८७ःिः

लोर्िः इत्येव ।
लोड् -आदे िस्य सेिः शह इत्ययं आदे िो भवशत, अशपच्च भवशत ।
थथाशनवद्भावान्तत्पत्त्वं प्राप्तं प्रशतशषध्यते ।
लु नीशह ।
पुनीशह ।
राधनुशह ।
तक्ष्णु शह । ।

_______________________________________________________________

1. <वा छन्दशस># । । PS_३,४.८८ । ।

_____काशिका_३,४.८८ःिः

अशपत्त्वं शवकल्प्प्यते ।
ल-आदे ििः छन्दशस शवषये शह-िब्दो वा अशपद्भवशत ।
युयोध्यस्मज्जुहुराणमेनिः ।
प्रीणाशह ।
प्रीणीशह । ।

_______________________________________________________________

1. <मेशनािः># । । PS_३,४.८९ । ।
_____काशिका_३,४.८९ःिः

लोर्िः इत्येव ।
लोड् -आदे िस्य मेिः शनिः आदे िो भवशत ।
उत्वलोपयोरपवादिः ।
पचाशन ।
पठाशन । ।

_______________________________________________________________

[#३१२]

1. <आं एतिः># । । PS_३,४.९० । ।

_____काशिका_३,४.९०ःिः

लोर्िः इत्येव ।
लोर्् सम्बशिनिः एकारस्य अं इत्ययं आदे िो भवशत ।
पचताम्, पचेताम्, पचिां । ।

_______________________________________________________________

1. <स-वाभ्यां वामौ># । । PS_३,४.९१ । ।

_____काशिका_३,४.९१ःिः

लोर्िः इत्येव ।
सकार-वकाराभ्यां उतरस्य लोर्् -सम्बन्तन्धन एकारस्य यथासङ्ख्यं च अं इत्येतावादे िौ
भवतिः ।
आमोऽपवादिः ।
पचस्व ।
पचर्ध्वं । ।

_______________________________________________________________

1. <आडु तमस्य शपच्च># । । PS_३,४.९२ । ।

_____काशिका_३,४.९२ःिः

लोर्िः इत्येव ।
लोर्् -सम्बन्तन्धनिः उतमपुरुषस्य आडागमो भवशत, स च+उतमपुरुषिः शपद्भवशत ।
करवाशण, करवाव, करवाम ।
करवै, कवाा वहै , करवामहै । ।

_______________________________________________________________

1. <एत ऐ># । । PS_३,४.९३ । ।

_____काशिका_३,४.९३ःिः

लोर् उतमस्य इशत वता ते ।


लोडु तम-सम्भन्तन्धनिः एकारस्य ऐकार-आदे िो भवशत ।
आमोऽपवादिः ।
करवैक्करवावहै , करवामहै ।
इह कस्माि भवशत, पचावेदम्, यर्ावेदं ? बशहरङ्ग-लक्षणत्वाद् गुणस्य । ।
_______________________________________________________________

1. <ले र्ोऽड् -आर्ौ># । । PS_३,४.९४ । ।

_____काशिका_३,४.९४ःिः

ले र्ोऽड् -आर्ावागमौ भवतिः पयाा येण ।


र्ोशषषथ् ।
ताररषथ् ।
मन्तन्दषथ् ।
पताशत शदद् युथ् ।
प्रर्ापशतरुदशिं च्यावयाशत । ।

_______________________________________________________________

1. <आत ऐ># । । PS_३,४.९५ । ।

_____काशिका_३,४.९५ःिः

ले र्िः इत्येव ।
ले र््सम्भन्तन्धनिः आकारस्य ऐकार-आदे िो भवशत ।
प्रथमपुरुष-मध्यमपुरुष-आत्मनेपद-शद्ववचनयोिः ।
मन्त्रयैते ।
मन्त्रयैथे ।
करवैते ।
करवैथे ।
आर्िः कस्माि भवशत ? शविानसामर्थ्ाा त् । ।
_______________________________________________________________

1. <वा-एतोऽन्यत्र># । । PS_३,४.९६ । ।

_____काशिका_३,४.९६ःिः

ले र्िः इत्येव ।
ले र््-सम्भन्तन्धनिः एकारस्य वा ऐकार-आदे िो भवशत ।
अन्यत्र इत्यनिरो शवशिरपेक्ष्यते ।
आत ऐ (*३,४.९५) इत्येतशद्वषयं वर्ा शयत्वा एत ऐ भवशत ।
सप्ताहाशन िासै ।
अहं एव पिू नामीिै ।
मदग्रा एव वो ग्रहा गृह्यािै ।
मद्दे वत्यान्येव विः पात्राण्युच्यािै ।
न च भवशत ।
यत्र क्व च ते मनो दक्षं दिस उतरं ।
अन्यत्र इशत शकं ? मन्त्रयैते ।
मन्त्रयैथे । ।

_______________________________________________________________

[#३१३]

1. <इतश्च लोपिः परस्मैपदे सु># । । PS_३,४.९७ । ।

_____काशिका_३,४.९७ःिः

ले र्िः इत्येव ।
ले र््-सम्भन्तन्धनिः इकारस्य परस्मैपद-शवषयस्य लोपो भवशत ।
वानुवृतेिः पक्षे श्रवणं अशप भवशत ।
र्ोशषषताररषथ् ।
मन्तन्दषथ् ।
न च भवशत ।
पताशत शदद् युथ् ।
प्रर्ापशतरुदशिं च्यावयाशत परस्मैपद-ग्रहणम्, इड् वशहमशहडां मा भूत् । ।

_______________________________________________________________

1. <स उतमस्य># । । PS_३,४.९८ । ।

_____काशिका_३,४.९८ःिः

ले र्िः इशत वा इशत च वताते ।


ले र््-सम्भन्तन्धन उतमपुरुषस्य सकारस्य वा लोपो भवशत ।
करवाव, करवाम ।
न च भवशत ।
करवाविः, करवामिः ।
उतमग्रहणम्, पुरुषािरे मा भूत् । ।

_______________________________________________________________

1. <शनत्यं शडतिः># । । PS_३,४.९९ । ।

_____काशिका_३,४.९९ःिः

ले तिः इशत शनवृतं ।


शङतो लकारस्य य उतमिः, तस्य शनत्यं सकारस्य लोपो भवशत ।
उपचाव, उपचाम ।
शनत्य-ग्रहणं शवकल्प-शनवृत्त्य्-अथं । ।

_______________________________________________________________

1. <इतश्च># । । PS_३,४.१०० । ।

_____काशिका_३,४.१००ःिः

शङतिः इत्येव ।
शङल्लकारसम्बन्तन्धन इकारस्य शनत्यं लोपो भवशत ।
अपचथ् ।
अपाक्षीथ् ।
परस्मैपदे षु इत्येव, अपचावशह, अपचामशह । ।

_______________________________________________________________

1. <तस्-थस्-थ-शमपां तां -तं-त-अमिः># । । PS_३,४.१०१ । ।

_____काशिका_३,४.१०१ःिः

शङतिः इत्येव ।
शङल्लकार-सम्बन्तन्धनां चतु णां यथासङ्ख्यं ताम्-आदयिः अदे िा भवन्ति ।
अपचतां ।
अपचतं ।
अपचत ।
अपचं ।
अपाक्तां ।
अपाक्तं ।
अपाक्त ।
अपाक्षं । ।

_______________________________________________________________

1. <शलङिः सीयुर््># । । PS_३,४.१०२ । ।

_____काशिका_३,४.१०२ःिः

शलङ्-आदे िानां सीयुड्-आगमो भवशत ।


र्कारो दे िशवध्य्-अथा िः ।
उकार उच्चारण-अथा िः ।
पचेत, पचेयाताम्, पचेरन् ।
पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन् । ।

_______________________________________________________________

1. <यासुर््परस्मैपदे सु उदातो शङच्च># । । PS_३,४.१०३ । ।

_____काशिका_३,४.१०३ःिः

शलङिः इत्येव ।
परसमैपद-शवषयसन्त्लङो यासुड्-आगमो भवशत, स च+उदातो भवशत शङच्च ।
सीयुर्ोऽपवादिः ।
आगम-अनुदातत्वे प्राप्ते, शङत्त्वं तु शलङ एव शविीयते , तत्र तत्कायाा णां सम्भवाद् , न
आगमस्य ।
कुयाा त्, कुयााताम्, कुयुािः ।
थथशनवद्भावादे व शलङादे िस्य शङत्त्वे शसद्धे यासुर्ो शङद् -वचनं ञापन-अथा म्,
लकाराश्रयशङत्त्वं आदे िानां न भवशत इशत ।
अशचनवं ।
अकरवं । ।

_______________________________________________________________

[#३१४]

1. <शकदाशिशस># । । PS_३,४.१०४ । ।

_____काशिका_३,४.१०४ःिः

आशिशष यो शलङ्, तस्य यासुडागमो भवशत, स च+उदातिः शकद्वद्भवशत ।


प्रययस्य+एव+इदं शकत्त्वम्, न आगमस्य, प्रयोर्नाभावाथ् ।
शङत्त्वे प्राप्ते शकत्त्वं शविीयते ।
गुणवृन्तद्ध-प्रशतषेििः तु ल्यिः, सम्प्रसारणम्, र्ागतेगुाणे च शविे षिः ।
इष्यत् , इष्यास्ताम्, इस्यासुिः ।
र्ागयाा त्, र्ागयाा स्ताम् , र्ागयाा सुिः ।
आशिशष इशत शकं ? वच्याथ् ।
र्ागृयात् । ।

_______________________________________________________________

1. <िस्य रन्># । । PS_३,४.१०५ । ।

_____काशिका_३,४.१०५ःिः
शलङिः इत्येव ।
िस्य शलङ्-आदे िस्य रशनत्ययं आदे िो भवशत ।
िोऽिापवादिः ।
पचेरन् ।
यर्े रन् ।
कृषीरन् । ।

_______________________________________________________________

1. <इर्ोऽत् ># । । PS_३,४.१०६ । ।

_____काशिका_३,४.१०६ःिः

शलङादे िस्य इअिः अत इत्ययं आदे िो भवशत ।


पचेय ।
यर्ेय ।
कृषीय ।
हृषीय ।
तकारस्य इत्सञ्ज्ञा-प्रशतषेििः प्रािोशत, न शवभक्तौ तु स्मािः (*१,३.४) इशत ? न+एव अयं
आदे ि-अवयवस्तकारिः, शकं तशहा , मुखसुख-अथा उच्चायाते ।
आगमस्य+इर्ो ग्रहणं न भवशत, अथा वद् -ग्रहणे नानाथा कस्य ग्रहणं इशत । ।

_______________________________________________________________

1. <सुर््शतथोिः># । । PS_३,४.१०७ । ।

_____काशिका_३,४.१०७ःिः

शलङिः इत्येव ।
शलङ्स्-अम्भन्तन्धनोिः तकार-थकारयोिः सुड्-आगमो भवशत ।
तकर-थकारावागशमनौ, शलङ्तशद्विेषणं ।
सीयुर्स्तु शलङेवागमी ।
ते न शभि-शवषयत्वात्सु र्ा बािनं न भवशत ।
तकारे इकर उच्चारण-अथा िः ।
कृषीष्त ।
कृषीयास्तां ।
कृषीष्ठािः ।
कृषीयाथथां । ।

_______________________________________________________________

1. <िेर्ुासू># । । PS_३,४.१०८ । ।

_____काशिका_३,४.१०८ःिः

शलङिः इत्येव ।
शलङ्-आदे िस्य िेर्ुासादे िो भवशत ।
िोऽिापवादिः ।
पचेयुिः ।
यर्ेयुिः । ।

_______________________________________________________________

1. <शसर्् -अभ्यस्त-शवशदभ्यश्च># । । PS_३,४.१०९ । ।

_____काशिका_३,४.१०९ःिः

अशलङ्-अथा िः आरम्भिः ।
शसचिः परस्य, अभ्यस्त-सञ्ज्ञकेभ्यो, वेतेश्च+उतरस्य िे र्ुास्, आदे िो भवशत ।
अभ्यस्तशवशद-ग्रहणं अशसर्् -अथं ।
शङत इशत च अनुवताते ।
शसचस्तावत् - अकाषुािः ।
अहाषुािः ।
अभस्तात्- अशबभयुिः ।
अशर्ह्रयुिः ।
अर्ागरुिः ।
शवदे िः - अशवदु िः । ।

_______________________________________________________________

[#३१५]

1. <आतिः># । । PS_३,४.११० । ।

_____काशिका_३,४.११०ःिः

शसर्् -ग्रहणं अनुवताते ।


शसच आकारािाच्च परस्य िे िः र्ु स्-आदे िो भवशत ।
कथं आभ्यामानियं ? शसचो लु शक कृते प्रत्ययलक्षणे न शसचोऽनिरिः, श्रुत्या
चाकारािाशदशत ।
अदु िः ।
अिुिः ।
अथथु िः ।
तकारो मुख-सुख-अथा िः ।
पूवेण+एव शसधद्धे शनयम-अथं वचनम्, आत एव शसज्भ्लु गिात् , न अन्यस्माशतशत ।
अभूवन् ।
प्रत्ययलक्षनेन र्ु स्प्राप्तिः प्रशतशषध्यते , तु ल्यर्ातीयापेक्षत्वाशियमस्य ।
श्रूयमाने शह शसशच भवत्येव, अकाषुािः, अहाषुािः । ।
_______________________________________________________________

1. <लङिः िाकर्ायनस्य+एव># । । PS_३,४.१११ । ।

_____काशिका_३,४.१११ःिः

आतिः इत्येव ।
आकारािादु तरस्य लङादे िस्य िे िः र्ु सादे िो भवशत िाकर्ायनस्य आचायास्य मते न ।
अयुिः ।
अवुिः ।
अन्ये षां मते - अयान् ।
ननु शङतिः इत्यनुवताते ।
अत्र लङेव अकारािादनिरो शङत्सम्भवशत न अन्यिः, तन्तत्कं लङ्-ग्रहणेन ? एवं तशथा लङेव
यो लङ्शवशहतिः तस्य यथा स्यात् , लङ्वद् -भावेन यस्तस्य मा भूत्, लोर्ो लङ्वत् (*३,४.८५)
इशत ।
यािु ।
वािु ।
शसर्-भ्यस्त-शवशदभ्यश्च (*३,४.१०९) इत्ययं अशप िे र्ुास्लोर्ो न भवशत ।
शबभ्यतु ।
र्ाग्रतु ।
शवदिु ।
र्ु थभावमात्रं शह मुख्येन लङा शविे ष्यते ।
एव-कार उतर-अथा िः । ।

_______________________________________________________________

1. <शद्वषश्च># । । PS_३,४.११२ । ।

_____काशिका_३,४.११२ःिः
लङिः िाकर्ायनस्य इत्येव ।
शद्वषिः परस्य लङ्-आदे िस्य िेर्ुासादे िो भवशत, िाकर्ायनस्य आचायास्य मते न ।
अशद्वषुिः ।
अन्ये षां मते - अशद्वषन् । ।

_______________________________________________________________

1. <शतङ्-शित् -सावािातु कम्># । । PS_३,४.११३ । ।

_____काशिका_३,४.११३ःिः

शतङिः शितश्च प्रययािः सावािातु क-सञ्ज्ञा भवन्ति ।


भवशत ।
नयशत ।
स्वशपशत ।
रोशदशत ।
पचमानिः ।
यर्मानिः ।
सावािातु क-प्रदे िािः - सावािातु के यक्(*३,१.६७) इत्येवं आदयिः । ।

_______________________________________________________________

1. <आिािातु कं िेषिः># । । PS_३,४.११४ । ।

_____काशिका_३,४.११४ःिः

शतङिः शितश्च वर्ा शयत्वा अन्यिः प्रत्ययिः िे षो िातु -संिब्दनेन शवशहतिः आिािातु क-सञ्ज्ञो
भवशत ।
लशवता ।
लशवतुं ।
लशवतव्ं ।
िातोिः (*३,१.९१) इत्येव ।
वृक्षत्वं ।
वृक्षता अन्तस्त ।
लू भ्यां ।
लू शभिः ।
र्ु गुप्सते । ।

_______________________________________________________________

[#३१६]

1. <शलर्् च># । । PS_३,४.११५ । ।

_____काशिका_३,४.११५ःिः

शलड् -आदे ििः शतङािािातु क-सञ्ज्ञो भवशत ।


सावािातु क-सञ्ज्ञाया अपवादिः ।
पेशचथ ।
िे शकथ ।
र्ग्ले ।
मम्ले ।
ननु च एकसञ्ज्ञ-अशिकारादन्यत्र समावेिो भवशत ? सत्यं एतथ् ।
इह तु एवकारोऽनुवता ते, स शनयमं कररस्यशत । ।

_______________________________________________________________

1. <शलङाशिशष># । । PS_३,४.११६ । ।
_____काशिका_३,४.११६ःिः

आशिशष शवषये यो शलङ्स आिािातु क-सञ्ज्ञो भवशत ।


सावािातु क-सञ्ज्ञाया अपवादिः ।
समावेिश्च+एवकार-अनुवृतेना भवशत ।
लशवषीष्ट ।
पशवषीष्ट ।
आशिशष इशत शकं ? लु नीयाथ् ।
पुनीयात् । ।

_______________________________________________________________

1. <छन्दस्यु भयथा># । । PS_३,४.११७ । ।

_____काशिका_३,४.११७ःिः

छन्दशस शवषये उभयथा भवशत, सावािातु कं आिािातु कं च ।


शकं शलङेव अनिरिः सम्बध्यते ? न+एतदन्तस्त, सवं एव प्रकरणं अपेक्ष्यैतदु च्यते ।
शतङ्-शिद् -आशद छन्दस्यु भयथा भवशत ।
विािु त्वा सुष्र्ु तयिः ।
आिािातु कत्वान्ति-लोपिः ।
विायिु इशत प्राप्ते ।
िे षं च सावािातु कं - स्वस्तये नावशमवारुहे म ।
न्तक्तनिः सावािातु कत्वादस्ते भूाभावो न भवशत ।
शलर्् सावािातु कं - ससृवांसो शवशृन्तण्वरे ।
इम इन्द्राय सुन्तन्वरे ।
शलङुभयथा भवशत ।
उप थथे याम िरणा वृहिा ।
सावािातु कत्वान्तिङिः स-लोपिः, आिािातु कत्वाते त्वं ।
व्त्ययो बहुलं (*३,१.८५) इत्यस्य+एव अयं प्रप्प्ञ्चिः । ।
इशत श्रीर्याशदत्यशवरशचतायां काशिकायां वृतौ तृ तीयाध्यायस्य चतुथािः पादिः । ।

You might also like