Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 2

ओओंककारपपररर्विककाससस्तिसस महकाव्यकाहृस्तियसऽव्ययकाय ।

तत्रिपदका चचैर सकाररत्रित ररजज्ञेयओं ब्रह्मणस ममखम म । । २.८१ । ।

यसऽधतस्तिज्ञेऽहन्यहन्यज्ञेस्तिकाओं त्रितणण ररकार्विण्यस्तिसन्न्द्रिस्तिय ।

स ब्रह्म परओं अभ्यज्ञेतस्ति रकायमभपस्तिय खमपतस्तिर्विमकान म । । २.८२ । ।

एककाक्षरओं परओं ब्रह्म पकाणकायकामय परओं स्तिपय ।

सकाररत्र्यकासस्तिम परओं नकाससस्ति ममौनकात्सत्यओं ररशशिष्यस्तिज्ञे । । २.८३ । ।

क्षरसन्स्ति सरकार्वि रचैददक्यस जमहसतस्तियजतस्तिकक्रियकाय ।

अक्षरओं दष्म करओं जज्ञेयओं ब्रह्म चचैर पजकापतस्तिय । । २.८४ । ।

ररधधयजकाज्जपयजस ररशशिष्टस दशिशभरमण


र्वि चैय ।

उपकाओंशिमय सयकाच्छस्तिरमणय सकाहसस मकानसय समस्ति


म य । । २.८५ । ।

यज्ञे पकाकयजकासचत्रकारस ररधधयजसमसन्रस्तिकाय ।

सरर स्तिज्ञे जपयजसय कलकाओं नकाहर्विसन्स्ति रसडशितम म । । २.८६ । ।

जप्यज्ञेनचैर स्तिम सओंशसध्यज्ञेद्ब्रकाह्मणस नकात्रि सओंशियय ।

कमयकार्विदन्यन्न रका कमयकार्विन्मचैत्रिस ब्रकाह्मण उच्यस्तिज्ञे । । २.८७ । ।

इसन्न्द्रियकाणकाओं ररचरस्तिकाओं रररयज्ञेष्रपहकारररम ।


सओंयमज्ञे यत्नओं आतस्तिष्ठज्ञे द्ररद्रकान्यन्स्तिज्ञेर रकासजनकाम म । । २.८८ । ।

एककादशिज्ञेसन्न्द्रियकाण्यकाहमयकार्वितन पपरर मनतररणय ।

स्तिकातन सम्यक्परक्ष्यकाशम यथकारदनमपपरशि


र्वि य । । २.८९ । ।

शसत्रिओं त्रक्चक्षमरत सजह्रका नकाशसकका चचैर पञ्चमत ।

पकायपपसथओं हसस्तिपकादओं रकाक्चचैर दशिमत समस्ति


म का । । २.९० । ।

You might also like