Download as doc, pdf, or txt
Download as doc, pdf, or txt
You are on page 1of 2

बबदद्धीननन्द्रिययाणण पञ्चचैषयाष शश्रोतयाददीनयनबपपरश

र्व श ।

कररननन्द्रिययाणण पञ्चचैषयाष पयाय्रयाददीनन प्रचक्षतत । । २.९१ । ।

एकयादशष रनश्रो जतयष स्रगबणतनश्रोभययात्रकर म ।

यनस्रननन्जितत नन्जितयारततत भरतश पञ्चकत गणत । । २.९२ । ।

इननन्द्रिययाणयाष प्रसङ्गतन दश्रोषष ऋच्छत्यसषशयर म ।

सषननयम्य तब तयानयतर ततश ससददष ननगच्छनत । । २.९३ । ।

न न्जियातब कयारश कयारयानयाष उपभश्रोगतन शयाम्यनत ।

हदरषया ककष्णरत्ररर भपय एरयासभररर्वतत । । २.९४ । ।

यश्चचैतयानप्रयाप्नबययात्सरयार्वनयश्चचैतयानकतरलयाषस्त्यन्जितत म ।

प्रयापणयात्सरर्वकयारयानयाष पररित्ययागश्रो दरसशष्यतत । । २.९५ । ।

न तथचैतयानन शक्यनतत सषननयनतबष असतरयया ।

दरषयतषब प्रन्जिबष्टयानन यथया जयानतन ननत्यशश । । २.९६ । ।

रतदयास्त्ययागश्च यजयाश्च ननयरयाश्च तपयाषसस च ।

न दरप्रदष्ब टभयारस्य ससददष गच्छनत करहर्व चचत म । । २.९७ । ।

शबत्रया स्पष्क ट्रया च दृष्ट्रया च भबक्त्रया घयात्रया च यश्रो नरिश ।


न हृष्यनत ग्लयायनत रया स दरजतयश्रो नन्जिततननन्द्रियश । । २.९८ । ।

इननन्द्रिययाणयाष तब सररषयाष यद्यतकष क्षरितद्धीननन्द्रियर म ।

ततनयास्य क्षरिनत प्रजया दृततश पयादयारदरश्रोदकर म । । २.९९ । ।

रशत ककत्रतननन्द्रियगयारष सषयम्य च रनस्तथया ।

सरयार्वनसषसयारयतदथयार्वनकक्षण्रनयश्रोगतस्तनबर म । । २.१०० । ।

You might also like