Durga 700

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 60

.

. .
.

.
॥ देवी माहाम व् ा गासशती ॥
.. devI mAhAtmyam .or durgAsaptashatI ..

. .
sanskritdocuments.org
July 25, 2016

.
Document Information

Text title : devii maahaatmyam / durgaa saptashatii


File name : durga700.itx
Location : doc_devii
Language : Sanskrit
Subject : religious
Transliterated by : K. Shankaran Kirk Wortman Dhruba Chakroborty Ahto
Jarve
Proofread by : Sunder Hattangadi sunderh at hotmail.com : Kirk Wortman
(kirkwort at hotmail.com)
Description-comments : 700 shlokas regarding devi durga
Latest update : September 14, 2003, July 4, 2008
Site access : http://sanskritdocuments.org
॥ देवी माहाम व् ा गासशती ॥ 1

॥ देवी माहाम व् ा गासशती ॥



॥ देवी माहाम ॥
॥ ी ॥

॥ ीचिडकाानम ॥
ॐ बूककुसमाभासां
ु पमु डािधवािसनीम ।्

रकलारमकटां मु डमािलनीम ॥
ु ु ्
िनेां रवसनां पीनोतघटनीम ।्

पकं ्
चामालां च वरं चाभयकं मात ॥
ु राायमािनताम ।्
दधत संरेिम
अथवा
या चडी मधकैु टभािददैदलनी या मािहषोूिलनी
या धूे णचडमु डमथनी या रबीजाशनी ।
शिः श ु िनशु दैदलनी या िसिदाी परा
सा देवी नवकोिटमूितसिहता मां पात ु िवेरी ॥
<HR>

॥ अथ अगलाोम ॥
ॐ अ ीअगलाोम िव ु िषः,
् ः, ीमहालीदवता,
अनुु प छ
ीजगदाीतये सशितपाठाेन जपे िविनयोगः ।
ॐ नमिडकाय ै ।
माक डेय उवाच ।
ॐ जय ं देिव चामु डे जय भूतापहािरिण ।
जय सवगते देिव कालराि नमोऽ ु ते ॥ १॥
जयी मला काली भकाली कपािलनी ।
गा िशवा मा धाी ाहा धा नमोऽ ु ते ॥ २॥
मधकैु टभिवंिस िवधातृवरदे नमः ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ३॥

मिहषासरिनना िश भानां सखदेु नमः ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ४॥
॥ देवी माहाम व् ा गासशती ॥

धूनेवधे देिव धमकामाथ दाियिन ।


पं देिह जयं देिह यशो देिह िषो जिह ॥ ५॥
रबीजवधे देिव चडमु डिवनािशिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ६॥
िनशु श ु िननािश ैलोशभु दे नमः ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ७॥
विताियगु े देिव सवसौभायदाियिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ८॥
अिचपचिरते सवशिु वनािशिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ९॥
नतेः सवदा भा चापण िरतापहे ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १०॥

वो भिपूव ां चिडके ािधनािशिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ ११॥
चिडके सततं य ु े जयि पापनािशिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १२॥
ु ।्
देिह सौभायमारोयं देिह देिव परं सखम
पं देिह जयं देिह यशो देिह िषो जिह ॥ १३॥
ु ियम ।्
िवधेिह देिव काणं िवधेिह िवपलां
पं देिह जयं देिह यशो देिह िषो जिह ॥ १४॥
िवधेिह िषतां नाशं िवधेिह बलम ु कै ः ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १५॥
ु रिशरोरिनघृ
सरास ु चरणेऽिके ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १६॥
िवावं यशं लीव मां कु ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १७॥
देिव चडदोदडदैदप िनषूिदिन ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १८॥
चडदैदप े चिडके णताय मे ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ १९॥
॥ देवी माहाम व् ा गासशती ॥ 3

ु े चतवु 
चतभु ज ु परमेिर ।
 संते
पं देिह जयं देिह यशो देिह िषो जिह ॥ २०॥
कृ ेन संतु े देिव शा सदािके ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ २१॥

िहमाचलसतानाथसं ु परमेिर ।
ते
पं देिह जयं देिह यशो देिह िषो जिह ॥ २२॥
इाणीपितसावपूिजते परमेिर ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ २३॥
देिव भजनोामदानोदयेऽिके ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ २४॥

भाया मनोरमां देिह मनोवृानसािरणीम ।्
पं देिह जयं देिह यशो देिह िषो जिह ॥ २५॥
तािरिण गससं ारसागराचलोवे ।
पं देिह जयं देिह यशो देिह िषो जिह ॥ २६॥
इदं ों पिठा त ु महाों पठे रः ।
सशत समारा वरमाोित लभम ॥ ् २७॥

ु अगलाों समाम ॥
॥ इित ीमाक डेयपराणे
<HR>

॥ अथ कीलकोम ॥
ॐ अ ीकीलकम िशवऋिषः, अनुु प छ ् ः,
ीमहासरती देवता, ीजगदाीथ
सशतीपाठाेन जपे िविनयोगः ।
ॐ नमिडकाय ै ।
माक डेय उवाच ।
ॐ िवश ु ानदेहाय िवेदीिदचषु े ।
ेयःाििनिमाय नमः सोमाधधािरणे ॥ १॥
सवमते िजानीयााणामिप कीलकम ।्
सोऽिप ेममवाोित सततं जतरः ॥ २॥

िसाटनादीिन कमािण सकलािप ।
एतेन वु तां देव ोवृने भितः ॥ ३॥
॥ देवी माहाम व् ा गासशती ॥

न मो नौषधं त न िकिदिप िवते ।


िवना जेन िसे ु सवम ् ४॥
ु ाटनािदकम ॥
समायिप सेि लोकशािममां हरः ।
् ५॥
कृ ा िनमयामास सवमवे िमदं शभु म ॥
ों वै चिडकाया ु त गं
ु चकार सः ।
ु न तां यथाविमणाम ॥
समाोित स पये ् ६॥
सोऽिप ेममवाोित सवमवे न संशयः ।
कृ ायां वा चतदु  यामां वा समािहतः ॥ ७॥
ददाित ितगृाित नाथ ैषा सीदित ।
इं पेण कीलेन महादेवने कीिलतम ॥ ् ८॥
यो िनीलां िवधाय ैनां चड जपित िनशः ।
स िसः स गणः सोऽथ गव जायते वु म ॥ ् ९॥
न च ैवापाटवं त भयं ािप न जायते ।
नापमृवशंु याित मृत े च मोमायात
ु ॥ ् १०॥
ाा ार कुवत कुवाणो िवनयित ।
ततो ाैव सूणि मदं ारते बधु ैः ॥ ११॥
सौभायािद च यििद ् यते ललनाजन े ।
् १२॥
तव तसादेन तेन जिमदं शभु म ॥
् ोे सिकै ः ।
शन ै ु जमान ेऽिन 
भवेव समािप ततः ारमेव तत ॥ ् १३॥
ऐय तसादेन सौभायारोयमेव च ।
शहु ािनः परो मोः ूयते सा न िकं जन ैः ॥ १४॥
् ततं नरः ।
चिडकां दयेनािप यः रेत स
् १५॥
ं काममवाोित िद देवी सदा वसेत ॥
अतोऽम ं ु महादेवकृ तं कीलकवारणम ।्
िनील तथा कृ ा पिठतं समािहत ैः ॥ १६॥

॥ इित ीभगवाः कीलकों समाम ॥
<HR>

॥ अथ देवी कवचम ॥
् ः ,
अ ीचडीकवच ा ऋिषः , अनुु प छ
॥ देवी माहाम व् ा गासशती ॥ 5

चामु डा देवता , अासोमातरो बीजम ,्


िदबदेवताम ,् ीजगदाीथ जपे िविनयोगः ।
ॐ नमिडकाय ै ।
माक डेय उवाच ।
ॐ य ु ं परमं लोके सवराकरं नृणाम ।्
य किचदाातं ते ूिह िपतामह ॥ १॥
ोवाच ।

अि गतमं िव सवभतू ोपकारकम ।्
देा ु कवचं पयं
ु तण ु महामनु े ॥ २॥

थमं शैलपीित ितीयं चािरणी ।
् ३॥
तृतीयं चघटे ित कू ाडेित चतथु कम ॥
पमं मातेित षं काायनी तथा ।
् ४॥
समं कालराि महागौरीित चामम ॥
नवमं िसिदाी च नवगाः कीितताः ।
उाेतािन नामािन ण ैव महाना ॥ ५॥
अिना दमाना ु शमु गता रणे ।
िवषमे गम े च ैव भयाताः शरणं गताः ॥ ६।
न तेषां जायते िकिदशभु ं रणसटे ।
आपदं न च पयि शोकःखभयरीम ॥ ् ७॥
य ै ु भा ृता िनं तेषां वृिः जायते ।
ये ां रि देविे श रिस ता संशयः ॥ ८॥
ेतसंा त ु चामु डा वाराही मिहषासना ।
ऐी गजसमाढा वैवी गडासना ॥ ९॥
नारिसंही महावीया िशवती महाबला ।
माहेरी वृषाढा कौमारी िशिखवाहना ॥ १०॥
लीः पासना देवी पहा हिरिया ।
ेतपधरा देवी ईरी वृषवाहना ॥ ११॥
ाी हंससमाढा सवाभरणभूिषता ।
इेता मातरः सवाः सवयोगसमिताः ॥ १२॥
नानाभरणशोभाा नानारोपशोिभताः ।
ै
ै मौिकै ः सवा िदहारलििभः ॥ १३॥
॥ देवी माहाम व् ा गासशती ॥


इनीलैमह ानीलैः पराग ैः सशोभन ैः ।
ये रथमाढा देः ोधसमाकुलाः ॥ १४॥
शं चं गदां शिं हलं च मस ु लायधु म ।्
खेटकं तोमरं च ैव परश ं ु पाशमेव च ॥ १५॥
ु मम ।्
कुायधु ं िशूलं च शामायधु म
दैानां देहनाशाय भानामभयाय च ॥ १६॥
धारयायधु ानीं देवानां च िहताय वै ।
नमेऽ ु महारौे महाघोरपरामे ॥ १७॥
महाबले महोाहे महाभयिवनािशिन ।
ािह मां देिव े े शूणां भयविधिन ॥ १८॥
ाां रत ु मामैी आेामिदेवता ।
दिणेऽवत ु वाराही न ैां खधािरणी ॥ १९॥
तीां वाणी रेायां मृगवािहनी ।
उदीां पात ु कौबेरी ईशाां शूलधािरणी ॥ २०॥
ऊ ाणी मे रेदधाैवी तथा ।
एवं दश िदशो रेामु डा शववाहना ॥ २१॥
जया मामतः पात ु िवजया पात ु पृतः ।
अिजता वामपा त ु दिणे चापरािजता ॥ २२॥
िशखां मे ोितनी रेमा मूि विता ।
मालाधरी ललाटे च वौ ु रेशिनी ॥ २३॥
नेयोिनेा च यमघटा त ु पाके ।
ु  े च चिडका ॥ २४॥
िनेा च िशूलेन वोम
शिनी चषु ोम े ोयोारवािसनी ।
कपोलौ कािलका रेत क ् णमल
ू े त ु शरी ॥ २५॥

नािसकायां सगा च उरोे च चिचका ।
अधरे चामृताबाला िजायां च सरती ॥ २६॥
दान र् त ु कौमारी कठदेश े त ु चिडका ।
घिटकां िचघटा च महामाया च ताके ॥ २७॥
कामाी िचबकंु रेाचं मे सवमला ।
ु री ॥ २८॥
ीवायां भकाली च पृवंश े धनध
॥ देवी माहाम व् ा गासशती ॥ 7

नीलीवा बिहः कठे निलकां नलकू बरी ।


योः खिनी रेद ् बा मे वधािरणी ॥ २९॥
हयोदिडनी रेदिका चाल ु ीष ु च ।
नखालेरी रेत क ् ु ौ रेरेरी ॥ ३०॥
नौ रेहादेवी मनःशोकिवनािशनी ।
दये लिलता देवी उदरे शूलधािरणी ॥ ३१॥
नाभौ च कािमनी रेद ् गंु गेु री तथा ।
ु ु
में रत ु गा पाय ं मे गवािहनी ॥ ३२॥
कां भगवती रे मे मेघवाहना ।
् ानू माधवनाियका ॥ ३३॥
जे महाबला रेत ज

गयोना रिसंही च पादपृ े त ु कौिशकी ।
पादालु ीः ीधरी च तलं पातालवािसनी ॥ ३४॥
नखान द् ं कराली च के शां ैवोकेिशनी ।
रोमकू पेष ु कौमारी चं योगीरी तथा ॥ ३५॥
रमावसामांसािमेदांिस पावती ।
ु ु टे री ॥ ३६॥
अािण कालराि िपं च मक
पावती पकोशे कफे चूडामिणथा ।
ालामखु ी नखालामभेा सवसिष ु ॥ ३७॥
ु ं ाणी मे रेायां छेरी तथा ।
श
ु रे े धमधािरणी ॥ ३८॥
अहारं मनो बिं
ाणापानौ तथा ानमदु ानं च समानकम ।्
वहा च मे रेत ् ाणान क् ाणशोभना ॥ ३९॥
रसे पे च गे च शे श च योिगनी ।
सं रजम ैव रेारायणी सदा ॥ ४०॥
आयू रत ु वाराही धम रत ु पावती ।
यशः कीित च ल च सदा रत ु वैवी ॥ ४१॥
गोिमाणी मे रेत प् शून र् े चिडका ।
ु र् ेहालीभाया रत ु भ ैरवी ॥ ४२॥
पान
् ौमारी ककां तथा ।
धन ेरी धनं रेत क
ु रेाग ेमरी तथा ॥ ४३॥
पानं सपथा
॥ देवी माहाम व् ा गासशती ॥

राजारे महालीिवजया सतत िता ।


् ानं विजत ं कवचेन त ु ॥ ४४॥
राहीनं त ु यत 
तव र मे देिव जयी पापनािशनी ।
् ४५॥
ु कवचं सवदा जपेत ॥
सवराकरं पयं

इदं रहं िवष भा तव मयोिदतम ॥
पादमेकं न गेत त् ु यदीेभमानः ॥ ४६॥
कवचेनावृतो िनं य यैव गित ।
त ताथ लाभ िवजयः सावकािलकः ॥ ४७॥
यं यं िचयते कामं तं तं ाोित िनितम ।्
परमैयमतलु ं ाते भूतले पमानु ् ४८॥

िनभयो जायते म ः सामेपरािजतः ।
ैलोे त ु भवे ु
ू ः कवचेनावृतः पमान ् ४९॥

इदं त ु देाः कवचं देवानामिप लभम ।्
यः पठे यतो िनं िसं याितः ॥ ५०॥
दैवीकला भवे ैलोे चापरािजतः ।

जीवेष शतं सामपमृिवविज
तः ॥ ५१॥
नयि ाधयः सव तािवोटकादयः ।
् ५२॥
ावरं जमं च ैव कृ िमं च ैव यिषम ॥
अिभचारािण सवािण मयािण भूतले ।
भूचराः खेचरा ैव कुलजाौपदेिशकाः ॥ ५३॥
सहजा कुलजा माला डािकनी शािकनी तथा ।
अिरचरा घोरा डािक महारवाः ॥ ५४॥
हभूतिपशाचा यगवरासाः ।
रासवेतालाः कू ाडा भ ैरवादयः ॥ ५५॥
नयि दशना कवचेनावृतो िह यः ।
् ५६॥
मानोितभवे ाेजोवृिः परा भवेत ॥
यशोवृिभवते प् स
ं ु ां कीितविृ  जायते ।
तात ज ् पेत स
् दा भः कवचं कामदं मनु े ॥ ५७॥
जपेत स् शत चड कृ ा त ु कवचं परा
ु ।
् ु
िनिवने भवेत िसिडीजपसमवा ॥ ५८॥
॥ देवी माहाम व् ा गासशती ॥ 9

यावूमडलं धे सशैलवनकाननम ।्



ताविित मेिदां सितः पपौिकी ॥ ५९॥
ु भम ।्
देहाे परमं ानं सरैु रिप सल
ु िनं महामायासादतः ॥ ६०॥
ाोित पषो

त गित गासौ पनागमनं निह ।
् ६१॥
लभते परमं ानं िशवेन समतां जेत ॥
ु हिरहरिवरिचतं
॥ इित ीमाक डेयपराणे
देवीकवचं समाम ॥ ्
<HR>

॥ देवी माहाम ॥
॥ ीगाय ै नमः ॥
॥ अथ ीगासशती ॥
॥ थमोऽायः ॥
िविनयोगः
अ ी थमचिर । ा ऋिषः ।
महाकाली देवता । गायी छः । ना शिः ।
रदिका बीजम ।् अिम ।्
ऋवेदः पम ।् ीमहाकालीीथ
थमचिरजपे
िविनयोगः ।
। ानम ।्

ॐ खं चगदेषचापपिरघालं ु ु ड िशरः
भश
शं सधत करैिनयनां सवाभूषावृताम ।्
नीलाम ुितमापाददशकां सेव े महाकािलकां
यामौिपते हरौ कमलजो ह ं ु मध ं ु कौटभम ॥ ्
ॐ नमिडकाय ै ॥
ॐ ऐ ं माक डेय उवाच ॥ १॥
साविणः सूयत नयो यो मनःु कतेऽमः ।
िनशामय तिं िवरादतो मम ॥ २॥
ु न यथा मरािधपः ।
महामायानभावे
॥ देवी माहाम व् ा गासशती ॥

स बभूव महाभागः साविणनयो रवेः ॥ ३॥


ु वः ।
ारोिचषेऽरे पूव च ैवंशसम
ु नाम राजाभूमे िितमडले ॥ ४॥
सरथो
त पालयतः सक ् जाः पािनवौरसान
ु ।्
बभूवःु शवो भूपाः कोलािवंिसनदा ॥ ५॥
त त ैरभवद ् य ु मितबलदिडनः ।
ु े कोलािवंिसिभिजतः ॥ ६॥
ून ैरिप स त ैय

ततः परमायातो िनजदेशािधपोऽभवत ।्
आाः स महाभाग ैदा बलािरिभः ॥ ७॥
  रािभः ।
अमा ैबिलिभ ैबल
कोशो बलं चापतं तािप परेु ततः ॥ ८॥
ततो मृगयााजेन ताः स भूपितः ।
एकाकी हयमा जगाम गहनं वनम ॥् ९॥
स ताममाीिजवय मेधसः ।
् १०॥
शाापदाकीण मिु निशोपशोिभतम ॥
तौ कि कालं च मिु नना तेन सृ तः ।
् िु नवरामे ॥ ११॥
इतेत िवचरंिन म
सोऽिचयदा त ममाकृ मानसः ।
् १२॥
मूवः पािलतं पूव मया हीनं परंु िह तत ॥
मृ ै ैरसृ ैधमत ः पाते न वा ।
न जान े स धानो मे शूरो ही सदामदः ॥ १३॥
् ोगानपलते
मम वैिरवशं यातः कान भ ु ।

ये ममानगता िनं सादधनभोजन ैः ॥ १४॥
अनवृु िं वु ं तेऽ कुवमहीभृताम ।्
असयशीलै ैः कुविः सततं यम ॥ ् १५॥
संिचतः सोऽितःखेन यं कोशो गिमित ।
एता सततं िचयामास पािथ वः ॥ १६॥
त िवामााशे वैयमेकं ददश सः ।
ु ागमनऽे  कः ॥ १७॥
स पृेन कं भो हेत
सशोक इव कां मना इव लसे ।
॥ देवी माहाम व् ा गासशती ॥ 11

् १८॥
इाकय वच भूपतेः णयोिदतम ॥

वाच ् १९॥
स तं वैयः यावनतो नृपम ॥
वैय उवाच ॥ २०॥
ु ो धिननां कुले ॥ २१॥
समािधनाम वैयोऽहम
ु िन र धनलोभादसाधिभः
पदारै ु ।
ु ् २२॥
िवहीन धन ैदारःै पैरादाय मे धनम ॥
वनमागतो ःखी िनराबिभः ु ।
ु ु ु ् २३॥
सोऽहं न वेि पाणां कशलाकशलािकाम ॥
वृिं जनानां च दाराणां चा संितः ।
् २४॥
िकं न ु तेषां गृहे ेममेम ं िकं न ु सातम ॥
कथं ते िकं न ु स  ाः िकं न ु मे सताः
ृ ा वृ ु ॥ २५॥
राजोवाच ॥ २६॥
य ैिन रो भवाँ ु
ु ैः पदारािदिभध
न ैः ॥ २७॥

तेष ु िकं भवतः ेहमनबाित ् २८॥
मानसम ॥
वैय उवाच ॥ २९॥
एवमेतथा ाह भवानतं वचः ॥ ३०॥
िकं करोिम न बाित मम िनुरतां मनः ।
य ैः सं िपतृहे ं धन ैिन राकृ तः ॥ ३१॥
े वे मे मनः ।
पितजनहाद च हािदत
िकमेतािभजानािम जानिप महामते ॥ ३२॥
येमवणं िचं िवगणे ु िप बषु ु ।
तेषां कृ ते मे िनःासो दौमनं च जायते ॥ ३३॥
् ३४॥
करोिम िकं य मनेीितष ु िनुरम ॥
माक डेय उवाच ॥ ३५॥
ततौ सिहतौ िव तं मिु नं समपु ितौ ॥ ३६॥
समािधनाम वैयोऽसौ स च पािथ वसमः ।
् ३७॥
कृ ा त ु तौ यथाायं यथाह तेन संिवदम ॥
उपिवौ कथाः काितवु  यपािथ वौ ॥ ३८॥
॥ देवी माहाम व् ा गासशती ॥

राजोवाच ॥ ३९॥
् ४०॥
भगवंामहं ुिमाेकं वद तत ॥
ःखाय ये मनसः िचायतां िवना ।
ममं गतरा रााेिखलेिप ॥ ४१॥
जानतोऽिप यथा िकमेतिु नसम ।
ु दारभ
अयं च िनकृ तः पै ृ  ैथोितः ॥ ४२॥
ै 
जनने च संेष ु हाद तथाित ।
एवमेष तथाहं च ावःिखतौ ॥ ४३॥
दोषेऽिप िवषये ममाकृ मानसौ ।
तिमेतहाभाग योहो ािननोरिप ॥ ४४॥
ममा च भवेषा िववेका मूढता ॥ ४५॥
ऋिषवाच ॥ ४६॥
ानमि सम जोिवषयगोचरे ॥ ४७॥
िवषया महाभाग याि च ैवं पृथृथक ् ।
िदवााः ािणनः के िचाावाथापरे ॥ ४८॥

के िचिवा तथा राौ ािणनयः ।
् ४९॥
ु सं िकं त ु ते न िह के वलम ॥
ािननो मनजाः
यतो िह ािननः सव पशपु िमृगादयः ।

ानं च तनाणां ् ५०॥
येषां मृगपिणाम ॥

मनाणां च येषां तु मथोभयोः ।
ानऽे िप सित पय ैतान प् ताावच ुष ु ॥ ५१॥
् ोहाीमानानिप धु ा ।
कणमोातान म
ु मनजा
मानषा ु ु ् ित ॥ ५२॥
सािभलाषाः सतान
लोभात ् पकाराय
ु नेतान ि् कं न पयिस ।
तथािप ममताव मोहगत िनपाितताः ॥ ५३॥
महामायाभावेण संसारिितकािरणा ।
ता िवयः काय योगिना जगतेः ॥ ५४॥
महामाया हरे ैषा तया सोते जगत ्
ािननामिप चेतांिस देवी भगवती िह सा ॥ ५५॥
॥ देवी माहाम व् ा गासशती ॥ 13

बलादाकृ  मोहाय महामाया यित ।


् ५६॥
तया िवसृते िवं जगदेतराचरम ॥
स ैषा सा वरदा नृणां भवित म ु ये ।
सा िवा परमा म ु े हतभु तू ा सनातनी ॥ ५७॥
ु स ैव सवरेरी ॥ ५८॥
संसारबहेत
राजोवाच ॥ ५९॥
् ा िह सा देवी महामायेित यां भवान ॥
भगवन क ् ६०॥
ु ा सा कमाा िकं िज ।
वीित कथम
यभावा च सा देवी यपा यवा ॥ ६१॥
तव ोतिु मािम ो िवदां वर ॥ ६२॥
ऋिषवाच ॥ ६३॥
् ६४॥
िन ैव सा जगूितया सविमदं ततम ॥
तथािप तम ु िबधा ूयतां मम ।
देवानां कायिसथ मािवभवित सा यदा ॥ ६५॥
उेित तदा लोके सा िनािभधीयते ।
ु ग ेकाणवीकृ ते ॥ ६५॥
योगिनां यदा िवज
आीय शेषमभजत क ् ाे भगवान ् भःु ।
ु घोरौ िवातौ मधकैु टभौ ॥ ६७॥
तदा ावसरौ
िवक ु णमलोूतौ ह ं ु ाणम
ु तौ ।
स नािभकमले िवोः ितो ा जापितः ॥ ६८॥
ा तावसरौु चोौ संु च जनादनम ।्
तु ाव योगिनां तामेकादयः ितः ॥ ६९॥
िवबोधनाथाय हरेहि रनेकृ तालयाम ।्
िवेर जगा िितसंहारकािरणीम ॥ ् ७०॥
ु ां तेजसः भःु ॥ ७१॥
िनां भगवत िवोरतल
ोवाच ॥ ७२॥
ं ाहा ं धा ं िह वषारः रािका ॥ ७३॥
ु मरे िने िधा माािका िता ।
सधा

अधमाा िता िना यानाया
िवशेषतः ॥ ७४॥
॥ देवी माहाम व् ा गासशती ॥

मेव संा सािवी ं देिव जननी परा ।


् 
य ैतायत े िवं य ैतत स ् ७५॥
ृ ते जगत ॥
य ैतत प् ाते देिव मे च सवदा ।
िवसृौ सृिपा ं िितपा च पालने ॥ ७६॥
तथा संितपाे जगतोऽ जगये ।
महािवा महामाया महामेधा महाृितः ॥ ७७॥
महामोहा च भवती महादेवी महेरी ।

कृ ितं च सव गणयिवभािवनी ॥ ७८॥
कालरािमहारािमहराि दाणा ।

ं ीमीरी ं ीं बिबधलणा ॥ ७९॥

ला पिथा तिु ं शािः ािरेव च ।
खिनी शूिलनी घोरा गिदनी चिणी तथा ॥ ८०॥
ु ु डीपिरघायधु ा ।
शिनी चािपनी बाणभश
सौा सौतराशेषसौेितसरी ु ॥ ८१॥
परापराणां परमा मेव परमेरी ।
य िकं िचिच ु सदसािखलािके ॥ ८२॥
त सव या शिः सा ं िकं ूयसे मया ।
यया या जगा जगाि यो जगत ॥ ् ८३॥
सोऽिप िनावशं नीतः कां ोतिु महेरः ।
िवःु शरीरहणमहमीशान एव च ॥ ८४॥
् वेत ।्
कािरताे यतोऽतां कः ोत ं ु शिमान भ
ु ॥ ८५॥
सा िमं भावैः ैदारैदि व संता
ु मधकैु टभौ ।
मोहय ैतौ राधषावसरौ
बोधं च जगामी नीयतामतु ो लघ ु ॥ ८६॥
ु तौ महासरौ
बोध ियताम हमे ु ॥ ८७॥
ऋिषवाच ॥ ८८॥
ु तदा देवी तामसी त वेधसा ॥ ८९॥
एवं ता
िवोः बोधनाथाय िनह ं ु मधकैु टभौ ।
नेानािसकाबादयेथोरसः ॥ ९०॥
॥ देवी माहाम व् ा गासशती ॥ 15

िनग दशन े तौ णोऽजनः ।


उौ च जगाथया म ु ो जनादनः ॥ ९१॥
एकाणवऽे िहशयनातः स दशे च तौ ।
मधकैु टभौ राानावितवीयपरामौ ॥ ९२॥
ोधरे णाव ं ु ाणं जिनतोमौ ।
समु ाय तताां ययु धु े भगवान ह् िरः ॥ ९३॥
पवष सहािण बाहरणो िवभःु ।
तावितबलोौ महामायािवमोिहतौ ॥ ९४॥
् ९५॥
उवौ वरोऽो ियतािमित के शवम ॥

ीभगवानवाच ॥ ९६॥
ु ाविप ॥ ९७॥
भवेताम मे तु ौ मम वावभ
िकमेन वरेणा एतावि वृत ं मया ॥ ९८॥
ऋिषवाच ॥ ९९॥
् १००॥
विताािमित तदा सवमापोमयं जगत ॥
िवलो ताां गिदतो भगवान क् मलेणः ।
आवां जिह न योव सिललेन पिर ुता ॥ १०१॥
ऋिषवाच ॥ १०२॥
तथेाु भगवता शचगदाभृता ।
कृ ा चे ण वै िछे जघन े िशरसी तयोः ॥ १०३॥
ु ा णा संता
एवमेषा सम ु यम ।्
भावमा देा ु भूयः ण ु वदािम ते ॥ १०४॥
। ऐंॐ ।
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
मधकैु टभवधो नाम थमोऽायः ॥ १॥
<HR>
॥ ितीयोऽायः ॥
िविनयोगः
ु िषः ।
अ ी ममचिर िव
ीमहालीदवता ।
॥ देवी माहाम व् ा गासशती ॥

उिक ् छः । शाकरी शिः । गा बीजम ।्


वाय ु म ।्
यजवु दः पम ।् ीमहालीीथ
ममचिरजपे िविनयोगः ।
। ानम ।्
ॐ अरशू गदेषक ु ु िलशं पं धनःु कुिडकां
दडं शिमिसं च चम जलजं घटां सराभाजनम ु ।्
शूलं पाशसदश ु न े च दधत ह ैः वालभां
सेव े स ैिरभमिदनीिमह महाल सरोजिताम ॥ ्
ॐ  ऋिषवाच ॥ १॥
ु  ुं पूणम शतं परा
देवासरमभू ु ।

मिहषेऽसराणामिधपे ु
देवानां च पररे ॥ २॥
तासरैु मह ावीयदव स ैं परािजतम ।्
िजा च सकलान द् वे ािनोऽभूिहषासरः ु ॥ ३॥
ततः परािजता देवाः पयोिनं जापितम ।्
ु  गता येशगडजौ ॥ ४॥
परृ
यथावृ ं तयोिहषासरचेु ितम ।्
िदशाः कथयामासदु वािभभविवरम ॥ ् ५॥
 ािनलेनां यम वण च ।
सूय
अेषां चािधकारा यमेवािधितित ॥ ६॥
ु ।
गािराकृ ताः सव तेन देवगणा भिव
िवचरि यथा मा मिहषेण राना ॥ ७॥
एतः किथतं सवममरािरिवचेितम ।्
शरणं वः पाः ो वध िविचताम ॥् ८॥
इं िनश देवानां वचांिस मधसू ु दनः ।
चकार कोपं शु क ु ु टीकुिटलाननौ ॥ ९॥
 चिणो वदनातः ।
ततोऽितकोपपूण
िनाम महेजो णः शर च ॥ १०॥
अेषां च ैव देवानां शादीनां शरीरतः ।

िनगत ं समहेज ैं समगत ॥ ११॥
अतीव तेजसः कू टं लिमव पवतम ।्
॥ देवी माहाम व् ा गासशती ॥ 17

ु े सरा
दश ु ् १२॥
ालाािदगरम ॥
ु ं त तेजः सवदवे शरीरजम ।्
अतल
एकं तदभूारी ालोकयं िषा ॥ १३॥
यदभूावं तेजेनाजायत तख ु म ।्
् े शा बाहवो िवतु ज
याेन चाभवन क े सा ॥ १४॥
सौेन नयोयु मं मं च ैेण चाभवत ।्
वाणेन च जो िनतेजसा भवः ु ॥ १५॥
णेजसा पादौ तद ु ोऽक तेजसा ।
वसूनां च करा े च नािसका ॥ १६॥
ु ः कौबेरण
ता ु दाः सूताः ाजापेन तेजसा ।
नयनितयं जे तथा पावकतेजसा ॥ १७॥
ु च संयोेजः वणाविनल च ।
वौ
अेषां च ैव देवानां सवेजसां िशवा ॥ १८॥
ततः समदेवानां तेजोरािशसम ु वाम ।्
तां िवलो मदु ं ापरमरा
ु मिहषािदताः ।
ततो देवा द ै ािन ाायधु ािन च ॥ १९॥
शूलं शूलाििनृ  ददौ त ै िपनाकधृक ् ।
चं च दवान क ् ृ ः सम
ु ा चतः ॥ २०॥
शं च वणः शिं ददौ त ै ताशनः ।
ु ॥ २१॥
मातो दवांापं बाणपूण  तथेषधी
विमः सम ु ा कुिलशादमरािधपः ।
् २२॥
ददौ त ै सहाो घटामैरावताजात ॥
कालदडामो दडं पाशं चापु ितददौ ।
जापितामालां ददौ ा कमडम ॥ ् २३॥
समरोमकू पेष ु िनजरमीन ि् दवाकरः ।
काल दवान ख ् ं त ै चम च िनमलम ॥
् २४॥
ीरोदामलं हारमजरे च तथारे ।
चूडामिणं तथा िदं कुडले कटकािन च ॥ २५॥
अधचं तथा श ् वबाष ु ।
ु ं के यूरान स

ु िवमलौ तद ्  ैवेयकमनमम
नूपरौ ् २६॥

॥ देवी माहाम व् ा गासशती ॥

अलु ीयकरािन समाल ु ीष ु च ।


िवकमा ददौ त ै परश ं ु चाितिनमलम ॥ ् २७॥
अायनेकपािण तथाभे ं च दंशनम ।्
् २८॥
अानपजां मालां िशररु िस चापराम ॥
अददलिध ै पजं चाितशोभनम ।्
िहमवान व् ाहनं िसंहं रािन िविवधािन च ॥ २९॥
ु पानपां धनािधपः ।
ददावशू ं सरया
् ३०॥
शेष सवनागेशो महामिणिवभूिषतम ॥
नागहारं ददौ त ै धे यः पृिथवीिममाम ।्
अ ैरिप सरैु दव ी भूषण ैरायधु ैथा ॥ ३१॥
सािनता ननादो ैः साहासं मु मु ः ।
ता नादेन घोरेण कृ मापूिरतं नभः ॥ ३२॥
अमायताितमहता ितशो महानभूत ।्
ु भु ःु सकला लोकाः समु ा चकिरे ॥ ३३॥
च
चचाल वसधा ु चेः सकला महीधराः ।
् ३४॥
जयेित देवा मदु ा तामूचःु िसंहवािहनीम ॥
तु व ु नु य ैनां भिनामूतय ः ।
ु म
ा समं सं ु ं ैलोममरारयः ॥ ३५॥
सािखलस ैाे सम ु ु दायधु ाः ।
आः िकमेतिदित ोधादाभा मिहषासरः ु ॥ ३६॥
अधावत तं शमशेष ैरसरैु वत
ृ ः ।
स ददश ततो देव ालोकयां िषा ॥ ३७॥
पादााा नतभवंु िकरीटोििखताराम ।्
् ३८॥
ु िनःनेन ताम ॥
ोिभताशेषपातालां धना

िदशो भजसहे ण समाा संिताम ।्
ु ं तया देा सरिषाम
ततः ववृत े य ु ् ३९॥

ु ै रादीिपतिदगरम ।्
शा ैबधा म
ु नानीिरु ाो महासरः
मिहषासरसे ु ॥ ४०॥
ययु धु े चामरा ैतरु बलाितः ।
रथानामयतु ैः षिदाो महासरः ु ॥ ४१॥
॥ देवी माहाम व् ा गासशती ॥ 19

अयु तायतु ानां च सहेण महाहनःु ।


पाशि िनयतु ैरिसलोमा महासरःु ॥ ४२॥
अयतु ानां शत ैः षिबालो ययु धु े रणे ।
गजवािजसहौघ ैरनेकैः पिरवािरतः ॥ ४३॥
ु े तिय
वृतो रथानां कोा च य ु त।
िबडालाोऽयतु ानां च पाशिरथायतु ैः ॥ ४४॥
ययु धु े संयगु े त रथानां पिरवािरतः ।
अे च तायतु शो रथनागहय ैवृत ाः ॥ ४५॥
ययु धु ःु संयगु े देा सह त महासराः
ु ।
कोिटकोिटसह ै ु रथानां दिनां तथा ॥ ४६॥
ु े ताभूिहषासरः
हयानां च वृतो य ु ।
तोमरैिभिपालै शििभमस ु लैथा ॥ ४७॥
ययु धु ःु संयगु े देा खैः परशपु िशैः ।
के िच िचिपःु शीः के िचत प् ाशांथापरे ॥ ४८॥
देव खहारै ु ते तां ह ं ु चमःु ।
सािप देवी ततािन शायािण चिडका ॥ ४९॥
लीलय ैव िचेद िनजशाविषणी ।

अनायानना देवी ूयमाना सरिषिभः ॥ ५०॥
ु हषे ु शायािण चेरी ।
ममु ोचासरदे

सोऽिप ो धतसटो ु देा वाहनके सरी ॥ ५१॥
ु ैेष ु वन ेिव ताशनः ।
चचारासरस
् मु च
िनःासान म ु माना रणेऽिका ॥ ५२॥
ु े यां य
त एव सः सूता गणाः शतसहशः ।
ु परशिु भिभिपालािसपिशैः ॥ ५३॥
ययु धु े

नाशयोऽसरगणान द् वे ीशपु बृिं हताः ।
् णाः शांथापरे ॥ ५४॥
अवादय पटहान ग
मृदां तथ ैवाे तिन य् 
ु महोवे ।
ततो देवी िशूलेन गदया शिवृििभः ॥ ५५॥
खािदिभ शतशो िनजघान महासरानु ।्
् टानिवमोिहतान ॥
पातयामास च ैवाान घ ् ५६॥
॥ देवी माहाम व् ा गासशती ॥

असरानु भ ् िव
ु पाशेन बा चाानकष यत ।्
के िचद ् िधाकृ ताी ैः खपात ैथापरे ॥ ५७॥
िवपोिथता िनपातेन गदया भिव ु शेरते ।
ु के िचु िधरं मस
वेम ु लेन भृश ं हताः ॥ ५८॥
के िचिपितता भूमौ िभाः शूलेन विस ।
िनरराः शरौघेण कृ ताः के िचणािजरे ॥ ५९॥

येनानकािरणः ् मु च
ाणान म ु
ु िदशाद
नाः ।
के षांिचद ् बाहविछािछीवाथापरे ॥ ६०॥
िशरांिस पेतरु ेषामे मे िवदािरताः ।
िविजापरे पेतु ा महासराः ु ॥ ६१॥
एकबािचरणाः के िचेा िधाकृ ताः ।

िछेऽिप चाे िशरिस पितताः पनिताः ॥ ६२॥
कबा ययु धु दु ा गृहीतपरमायधु ाः ।
ु ापरे त य
ननृत ु े तूयल
 यािताः ॥ ६३॥
कबािछिशरसः खशृिपाणयः ।
ु ॥ ६४॥
ित ितेित भाषो देवीमे महासराः
पाितत ै रथनागा ैरसरैु  वसरा
ु ।

अगा साभव याभूत स महारणः ॥ ६५॥
शोिणतौघा महानः स स ु वु ःु ।
ु ु
मे चासरस ै वारणासरवािजनाम ॥ ् ६६॥

णेन तहास ैमसराणां तथािका ।
् ६७॥
िने यं यथा विृणदामहाचयम ॥
ु ज
स च िसंहो महानादम ृ नध् तके
ु सरः ।
शरीरेोऽमरारीणामसूिनव िविचित ॥ ६८॥
ु ं तथासरैु ः ।
देा गण ै त ै कृ तं य
ु ु ु ु
यथ ैषां ततषदवाः पवृिमच ु ो िदिव ॥ ६९॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे

मिहषासरस ैवधो नाम ितीयोऽायः ॥ २॥
<HR>
॥ तृतीयोऽायः ॥
॥ देवी माहाम व् ा गासशती ॥ 21

ॐ ऋिषवाच ॥ १॥
िनहमानं तैमवलो महासरः ु ।
सेनानीिरु ः कोपायौ योम ् २॥
ु थािकाम ॥
ु ।
स देव शरवषण ववष  समरेऽसरः
यथा मेिगरेः ं तोयवषण तोयदः ॥ ३॥
त िछा ततो देवी लीलय ैव शरोरान ।्
् ४॥
जघान तरु गााण ैयारं च ैव वािजनाम ॥
िचेद च धनःु सो जं चाितसम ु तम ।्
िवाध च ैव गाेष ु िछधानमाशगु ैः ॥ ५॥
सिधा िवरथो हताो हतसारिथः ।
ु ॥ ६॥
अधावत तां देव खचमधरोऽसरः
िसंहमाह खेन तीधारेण मूधि न ।
आजघान भजेु से देवीमितवेगवान ॥ ् ७॥
ु ा पफाल नृपनन ।
ताः खो भजं
ततो जाह शूलं स कोपादणलोचनः ॥ ८॥
िचेप च तत ु भकाां महासरः
ु ।
् ९॥
जामानं तेजोभी रिविबिमवारात ॥
ा तदापतलं देवी शूलमम ु त।
ु ॥ १०॥
तेन ततधा नीतं शूलं स च महासरः
हते तिहावीय मिहष चमूपतौ ।
आजगाम गजाढामरिदशादनः ॥ ११॥
सोऽिप शिं ममु ोचाथ देाामिका ु तम ।्
् १२॥
ंकारािभहतां भूमौ पातयामास िनभाम ॥
भां शिं िनपिततां ा ोधसमितः ।
िचेप चामरः शूलं बाण ैदिप सािनत ॥् १३॥
ततः िसंहः सम ु  गजकुारे ितः ।
बायु ने ययु धु े तेनो ैिदशािरणा ॥ १४॥
य ु मानौ ततौ त ु ताागाह गतौ ।
ययु धु ातेऽितसंरौ हारैरितदाण ैः ॥ १५॥
् म
ततो वेगात ख ु  िनप च मृगािरणा ।
॥ देवी माहाम व् ा गासशती ॥

करहारेण िशरामर पृथक ् कृ तम ॥


् १६॥
उद रणे देा िशलावृािदिभहतः ।
दमिु तलै ैव कराल िनपािततः ॥ १७॥
देवी ुा गदापात ैूणय ामास चोतम ।्
बालं िभिपालेन बाण ैां तथाकम ॥ ् १८॥
उामु वीय च तथ ैव च महाहनमु ।्
िनेा च िशूलेन जघान परमेरी ॥ १९॥
िबडालािसना कायात प् ातयामास वै िशरः ।
् २०॥
ु ं चोभौ शरैिन े यमयम ॥
धरं मख
एवं संीयमाणे त ु स ैे मिहषासरः
ु ।
मािहषेण पेण ासयामास तान ग ् णान ॥
् २१॥

कांिडहारे ण खरु ेप ैथापरान ।्
लाल ू तािडतां
 ाान ् ाां च िवदािरतान ॥
् २२॥
वेगने कांिदपराादेन मणेन च ।
िनःासपवनेनााातयामास भूतले ॥ २३॥
िनपा मथानीकमधावत सोऽसरः ु ।
िसंहं ह ं ु महादेाः कोपं चे ततोऽिका ॥ २४॥
सोऽिप कोपाहावीयः खरु ु णमहीतलः ।
ु िेप च ननाद च ॥ २५॥
ाां पवतानां
वेगमणिवु णा मही त शीयत ।
लालू ेनाहतािः ावयामास सवतः ॥ २६॥

धतिविभा खडं खडं ययघु न ाः ।
ासािनलााः शतशो िनपेतनु भसोऽचलाः ॥ २७॥
इित ोधसमाातमापतं महासरम ु ।्
् २८॥
ा सा चिडका कोपं तधाय तदाकरोत ॥
सा िा त वै पाशं तं बब महासरमु ।्
ताज मािहषं पं सोऽिप बो महामृध े ॥ २९॥
ततः िसंहोऽभवो यावािका िशरः ।
िछनि तावत प् षः
ु खपािणरयत ॥ ३०॥
तत एवाश ु पषं
ु देवी िचेद सायकै ः ।
॥ देवी माहाम व् ा गासशती ॥ 23

तं खचमणा साध ततः सोऽभूहागजः ॥ ३१॥


करेण च महािसंहं तं चकष  जगज च ।
कष त ु करं देवी खेन िनरकृ त ॥ ३२॥
ततो महासरोु भूयो मािहषं वपराितः
ु ।
तथ ैव ोभयामास ैलों सचराचरम ॥ ् ३३॥
ततः ुा जगाता चिडका पानमु मम ।्
ु पन
पपौ पनः ु ैव जहासाणलोचना ॥ ३४॥
ु सोऽिप बलवीयमदोतः ।
ननद चासरः
् ३५॥
िवषाणाां च िचेप चिडकां ित भूधरान ॥
सा च तािहतांने चूणय ी शरोरैः ।
् ३६॥
ु रागाकुलारम ॥
उवाच तं मदोूतमख

देवाच ॥ ३७॥
गज गज णं मूढ मध ु याविबाहम ।्
मया िय हतेऽैव गिजाश ु देवताः ॥ ३८॥
ऋिषवाच ॥ ३९॥
एवम ु ा सम ु ।्
ु  साढा तं महासरम
् ४०॥
पादेना कठे च शूलेन ैनमताडयत ॥
ततः सोऽिप पदााया िनजमख ु ादा ।
अधिना एवासीेा वीयण संवतृ ः ॥ ४१॥
अधिना एवासौ य ु मानो महासरः
ु ।
तया महािसना देा िशरिछा िनपािततः ॥ ४२॥
ततो हाहाकृ तं सव दैस ैं ननाश तत ।्
हष च परं जमःु सकला देवतागणाः ॥ ४३॥
तु व
ु ु ां सरा
ु देव सहिद ैमहिष िभः ।
जगग ु वपतयो ननृत ु ारोगणाः ॥ ४४॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे

मिहषासरवधो नाम तृतीयोऽायः ॥ ३॥
<HR>
॥ चतथु ऽायः ॥
॥ देवी माहाम व् ा गासशती ॥

ॐ ऋिषवाच ॥ १॥
शादयः सरगणा ु िनहतेऽितवीय
तिरािन सरािरबले ु च देा ।
ु ःु णितनिशरोधरांसा
तां तु व

वािः हष पलकोमचादे हाः ॥ २॥
देा यया ततिमदं जगदाशा
िनःशेषदेवगणशिसमूहमूा ।
तामिकामिखलदेवमहिष पूां
भा नताः  िवदधात ु शभु ािन सा नः ॥ ३॥
याः भावमतल ु ं भगवाननो
ा हर न िह वुमलं बलं च ।
सा चिडकािखलजगिरपालनाय
नाशाय चाशभु भय मितं करोत ु ॥ ४॥
या ीः यं सकृु ितनां भवन ेलीः
ु ।
पापानां कृ तिधयां दयेष ु बिः
ा सतां कुलजनभव ला
् ५॥
तां ां नताः  पिरपालय देिव िवम ॥
िकं वणयाम तव पमिचमेतत ्

िकं चाितवीयमसरयकािर भूिर ।
िकं चाहवेष ु चिरतािन तवाित यािन
सवष ु देसरदे
ु वगणािदके ष ु ॥ ६॥

हेतःु समजगतां िगणािप दोष ै-

न ायसे हिरहरािदिभरपारा ।
सवायािखलिमदं जगदंशभूत-
माकृ ता िह परमा कृ ितमाा ॥ ७॥
याः समसरता ु समदु ीरणेन
तृिं याित सकलेष ु मखेष ु देिव ।
ाहािस वै िपतृगण च तृिहेत-ु
ायस े मत एव जन ैः धा च ॥ ८॥
या मिु हेतरु िविचमहाता ं
असे सिनयते ु ियतसारैः ।
मोािथ िभमुि निभरसमदोष ै-
॥ देवी माहाम व् ा गासशती ॥ 25

िवािस सा भगवती परमा िह देिव ॥ ९॥



शािका सिवमलय ु िनधान-
जषां
मु ीथरपदपाठवतां च सााम ।्
देिव यी भगवती भवभावनाय
वातािस सवजगतां परमाितही ॥ १०॥
मेधािस देिव िविदतािखलशासारा
गािस गभवसागरनौरसा ।
ीः कै टभािरदय ैककृ तािधवासा
गौरी मेव शिशमौिलकृ तिता ॥ ११॥
ईषहासममलं पिरपूणच  -

िबानकािर कनकोमकािकाम ।्
अत ु ं तमाषा तथािप
वं िवलो सहसा मिहषासरेु ण ॥ १२॥
ा त ु देिव कुिपतं क
ु ु टीकराल-
म ु शासशिव य सः ।
ाणान म ् मु ोच मिहषदतीव िचं
कै जते िह कुिपताकदशन ेन ॥ १३॥
देिव सीद परमा भवती भवाय
सो िवनाशयिस कोपवती कुलािन ।
िवातमेतदधनु ैव यदमेत-
ु लं
ीतं बलं सिवप ु
ु मिहषासर ॥ १४॥
ते सता जनपदेष ु धनािन तेषां
ु ः।
तेषां यशांिस न च सीदित बवग
धा एव िनभृताजभृदारा
येषां सदादु यदा भवती सा ॥ १५॥
धािण देिव सकलािन सदैव कमा-
यातः ितिदनं सकृु ती करोित ।
ग याित च ततो भवती सादा-
ोकयेऽिप फलदा नन ु देिव तेन ॥ १६॥
ग ृता हरिस भीितमशेषजोः
 ैः ृता मितमतीव शभु ां ददािस ।
दािरःखभयहािरिण का दा
॥ देवी माहाम व् ा गासशती ॥

सवपकारकरणाय सदािचा ॥ १७॥


ु तथ ैते
एिभहत ैजगप ैित सखं
कुव ु नाम नरकाय िचराय पापम ।्

संाममृमिधग िदवं या ु
मेित नूनमिहताििनहंिस देिव ॥ १८॥
ैव िकं न भवती करोित भ

सवासरानिरष ु यिहणोिष शम ।्
लोकाया ु िरपवोऽिप िह शपूता

इं मितभवित तेिहतेषसाी ॥ १९॥
खभािनकरिवुरण ैथो ैः

शूलाकाििनवहेन शोऽसराणाम ।्
यागता िवलयमंशमु िदखड-
् २०॥
योयाननं तव िवलोकयतां तदेतत ॥
वृ वृशमनं तव देिव शीलं
पं तथ ैतदिविचमत ु म ैः ।
वीय च हृ तदेवपरामाणां
वैिरिप किटत ैव दया येम ॥ ् २१॥
के नोपमा भवत ु तेऽ पराम
पं च शभु यकायितहािर कु ।
िचे कृ पा समरिनुरता च ा

ेव देिव वरदे भवनये ऽिप ॥ २२॥

ैलोमेतदिखलं िरपनाशन ेन
ातं या समरमूधि न तेऽिप हा ।

नीता िदवं िरपगणा भयमपाम ्
अाकम ु दसरािरभवं
ु नमे ॥ २३॥
शूलेन पािह नो देिव पािह खेन चािके ।
घटान ेन नः पािह चापािनःनेन च ॥ २४॥
ाां र तीां च चिडके र दिणे ।
ामणेनाशूल उरां तथेिर ॥ २५॥
सौािन यािन पािण ैलोे िवचरि ते ।
ु ॥
यािन चाघोरािण त ै राांथा भवम ् २६॥
॥ देवी माहाम व् ा गासशती ॥ 27

खशूलगदादीिन यािन चाािन तेऽिके ।


करपवसीिन त ैरा सवतः ॥ २७॥
ऋिषवाच ॥ २८॥
ु सरैु िद ैः कुसमै
एवं ता ु न नोवैः ।
अिचता जगतां धाी तथा गानले ु पन ैः ॥ २९॥
भा सम ैिदशैिद ैधूप ैः सधूु िपता ।
ु ी समान ् णतान स
ाह सादसमु ख ् रान
ु ॥ ् ३०॥

देवाच ॥ ३१॥
् ३२॥
ियतां िदशाः सव यदोऽिभवाितम ॥
देवा ऊचःु ॥ ३३॥
भगवा कृ तं सव न िकं िचदविशते ॥ ३४॥
यदयं िनहतः शरु ाकं मिहषासरः
ु ।
यिद चािप वरो देययााकं महेिर ॥ ३५॥
ृ ा संत
संत ृ ा ं नो िहंसथे ाः परमापदः ।
य म ः वैरिे भां ोमलानन े ॥ ३६॥
त िवििवभवैधन दारािदसदाम ।्
वृयेऽसा ं भवेथाः सवदािके ॥ ३७॥
ऋिषवाच ॥ ३८॥
ै ग तोऽथ तथानः ।
इित सािदता देवज
ु भकाली बभूवािहता नृप ॥ ३९॥
तथेा
इेतिथतं भूप सूता सा यथा पराु ।
देवी देवशरीरेो जगयिहत ैिषणी ॥ ४०॥
ु गौरीदेहाा सम
पन ु ूता यथाभवत ।्
वधाय दैानां तथा श ु िनशु योः ॥ ४१॥
रणाय च लोकानां देवानामपु कािरणी ।
तण ु मयाातं यथावथयािम ते ॥ ४२॥
।  ॐ ।
ु साविणके मरे
॥ ि ीमाक डेयपराणे
देवीमाहाे
॥ देवी माहाम व् ा गासशती ॥

शािदिु तनाम चतथु ऽायः ॥ ४॥


<HR>
॥ पमोऽायः ॥
िविनयोगः
अ ी उरचिर  ऋिषः ।
ीमहासरती देवता ।
् ः । भीमा शिः । ामरी बीजम ।्
अनुु प छ
सूय म ।्
सामवेदः पम ।् ीमहासरतीीथ
उरचिरपाठे
िविनयोगः ।
ानम ्
घटाशूलहलािन शमस ु ले चं धनःु सायकं
हा ैदधत घनािवलसीतांशतु  ु भाम ।्
गौरीदेहसम ु वां िजगतामाधारभूतां महा-
पूवाम सरतीमनभजे ु श ु ािददैािदनीम ॥्
ॐ  ऋिषवाच ॥ १॥
परा ु िनश
ु श ु ाामसराां
ु शचीपतेः ।
ैलों यभागा ता मदबलायात ॥् २॥
तावेव सूयत ां तदिधकारं तथ ैवम ।्
कौबेरमथ यां च चाते वण च ॥ ३॥
तावेव पवनि च चतवु ि कम च ।
ततो देवा िविनधूत ा रााः परािजताः ॥ ४॥
तािधकारािदशााां सव िनराकृ ताः ।

महासराां तां देव संरपरािजताम ॥ ् ५॥
तयााकं वरो दो यथाप ु ृतािखलाः ।
भवतां नाशियािम तणारमापदः ॥ ६॥
इित कृ ा मितं देवा िहमवं नगेरम ।्
जम ु  ततो देव िवमु ायां तु व
ु ःु ॥ ७॥
देवा ऊचःु ॥ ८॥
नमो दे ै महादे ै िशवाय ै सततं नमः ।
॥ देवी माहाम व् ा गासशती ॥ 29

् ९॥
नमः कृ  ै भाय ै िनयताः णताः  ताम ॥
रौाय ै नमो िनाय ै गौय धा ै नमो नमः ।
ोाय ै चेिपय ै सखाय ु ै सततं नमः ॥ १०॥
काय ै णता वृ ै िस ै कुम नमो नमः ।
न ै ै भूभतृ ां ल ै शवाय ै ते नमो नमः ॥ ११॥
गाय ै गपाराय ै साराय ै सवकािरय ै ।
ा ै तथ ैव कृ ाय ै धूाय ै सततं नमः ॥ १२॥
अितसौाितरौाय ै नता ै नमो नमः ।
नमो जगिताय ै दे ै कृ  ै नमो नमः ॥ १३॥
या देवी सवभतू षे ु िवमु ायेित शिता ।
नम ै नम ै नम ै नमो नमः ॥ १४-१६॥
या देवी सवभतू षे ु चेतन ेिभधीयते ।
नम ै नम ै नम ै नमो नमः ॥ १७-१९॥

या देवी सवभतू षे ु बिपे
ण संिता ।
नम ै नम ै नम ै नमो नमः ॥ २०-२२॥
या देवी सवभतू षे ु िनापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ २३-२५॥
या देवी सवभतू षे ु धु ापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ २६-२८॥
या देवी सवभतू षे ु छायापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ २९-३१॥
या देवी सवभतू षे ु शिपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ३२-३४॥
या देवी सवभतू षे ु तृापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ३५-३७॥
या देवी सवभतू षे ु ािपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ३८-४०॥
या देवी सवभतू षे ु जाितपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ४१-४३॥
या देवी सवभतू षे ु लापेण संिता ।
॥ देवी माहाम व् ा गासशती ॥

नम ै नम ै नम ै नमो नमः ॥ ४४-४६॥


या देवी सवभतू षे ु शािपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ४७-४९॥
या देवी सवभतू षे ु ापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ५०-५२॥
या देवी सवभतू षे ु कािपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ५३-५५॥
या देवी सवभतू षे ु लीपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ५६-५८॥
या देवी सवभतू षे ु वृिपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ५९-६१॥
या देवी सवभतू षे ु ृितपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ६२-६४॥
या देवी सवभतू षे ु दयापेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ६५-६७॥
या देवी सवभतू षे ु तिु पेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ६८-७०॥
या देवी सवभतू षे ु मातृपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ७१-७३॥
या देवी सवभतू षे ु ािपेण संिता ।
नम ै नम ै नम ै नमो नमः ॥ ७४-७६॥
इियाणामिधाी भूतानां चािखलेष ु या ।
भूतषे ु सततं त ै ा ै दे ै नमो नमः ॥ ७७॥
िचितपेण या कृ मेतद ् ा िता जगत ।्
नम ै नम ै नम ै नमो नमः ॥ ७८-८०॥
ता ु सरैु ः पूवम
 भीसंया-

था सरेण े िदन ेष ु सेिवता ।
करोत ु सा नः शभु हेतरु ीरी
शभु ािन भायिभह ु चापदः ॥ ८१॥
या सातं चोतदैतािपत ै-
रािभरीशा च सरैु न मते ।
॥ देवी माहाम व् ा गासशती ॥ 31

या च ृता तणमेव हि नः


सवापदो भििवनमूितिभः ॥ ८२॥
ऋिषवाच ॥ ८३॥
ु ानां देवानां त पावती ।
एवं वािभय
ातमु ाययौ तोये जाा नृपनन ॥ ८४॥
् रान
सावीान स ु स ् ू
ु भव िः ूयतेऽ का ।
शरीरकोशतााः सम ु ूतावीिवा ॥ ८५॥
ों ममैतियते श ु दैिनराकृ त ैः ।
देवःै समेत ैः समरे िनशु ने परािजत ैः ॥ ८६॥
शरीरकोशााः पावा िनःसृतािका ।
कौिशकीित समेष ु ततो लोके ष ु गीयते ॥ ८७॥
तां िविनगतायां त ु कृ ाभूािप पावती ।
कािलके ित समााता िहमाचलकृ ताया ॥ ८८॥

ततोऽिकां परं पं िबाणां समनोहरम ।्
ददश चडो मु ड भृौ श ु िनशु योः ॥ ८९॥
ु ाय चााता सातीव समनोहरा
ताां श ु ।
कााे ी महाराज भासयी िहमाचलम ॥ ् ९०॥
न ैव ताक ् िचूपं ं के निचमम ।्
ायतां कासौ देवी गृतां चासरेु र ॥ ९१॥
ीरमितचावी ोतयी िदशिषा ।
े तां भवान ् ुमहित ॥ ९२॥
सा त ु ितित दै
यािन रािन मणयो गजाादीिन वै भो ।
ैलोे त ु समािन सातं भाि ते गृहे ॥ ९३॥

ऐरावतः समानीतो गजरं पररात ।्
पािरजाततायं तथ ैवो ैःवा हयः ॥ ९४॥
ु मेतिित तेऽणे ।
िवमानं हंससंय
रभूतिमहानीतं यदासीेधसोऽत ु म॥ ् ९५॥
े रात ।्
िनिधरेष महापः समानीतो धन
िकिन ददौ चािमालामानपजाम ॥ ् ९६॥
छं ते वाणं गेहे कानािव ितित ।
॥ देवी माहाम व् ा गासशती ॥


तथायं नवरो यः परासीजापते
ः ॥ ९७॥
मृोािदा नाम शिरीश या ता ।
पाशः सिललराज ातु व पिरहे ॥ ९८॥
िनशु ािजाता समा रजातयः ।
ु मिशौचे च वाससी ॥ ९९॥
विरिप ददौ त
े रािन समाातािन ते ।
एवं दै
ीरमेषा काणी या का गृते ॥ १००॥
ऋिषवाच ॥ १०१॥
िनशेित वचः श ु ः स तदा चडमु डयोः ।
ु तं देा महासरम
ेषयामास सीवं ु ॥् १०२॥
इित चेित च वा सा गा वचनाम ।
यथा चाेित सीा तथा काय या लघ ु ॥ १०३॥
स त गा याे शैलोेशऽे ितशोभन े ।
ु िगरा ॥ १०४॥
तां च देव ततः ाह ं मधरया
त उवाच ॥ १०५॥
ु  ैलोे परमेरः ।
े रः श
देिव दै
तोऽहं ेिषतेन काशिमहागतः ॥ १०६॥
अाहताः सवास ु यः सदा देवयोिनष ु ।
िनिजतािखलदैािरः स यदाह ण ु तत ॥ ् १०७॥
मम ैलोमिखलं मम देवा वशानगाः ु ।

यभागानहं सवानपाािम पृथक ् पृथक ् ॥ १०८॥
ैलोे वररािन मम वयाशेषतः ।
् १०९॥
े वाहनम ॥
तथ ैव गजरं च तं देव
ीरोदमथनोूतमरं ममामरैः ।
् ११०॥
उ ैःवससं ं तिणप समिप तम ॥
यािन चाािन देवषे ु गवषरू गेष ु च ।
रभूतािन भूतािन तािन मेव शोभन े ॥ १११॥
ीरभूतां ां देिव लोके मामहे वयम ।्

सा मानपाग ु वयम ॥
यतो रभजो ् ११२॥
॥ देवी माहाम व् ा गासशती ॥ 33

ु मु िवमम ।्
ु वािप िनश
मां वा ममानजं
भज ं चलापाि रभूतािस वै यतः ॥ ११३॥
परमैयमतलु ं ासे मिरहात ।्
एतु ा समालो मिरहतां ज ॥ ११४॥
ऋिषवाच ॥ ११५॥
इाु सा तदा देवी गीराःिता जगौ ।
् ११६॥
गा भगवती भा ययेदं धायत े जगत ॥

देवाच ॥ ११७॥
सम ु ं या ना िमा िकं िचयोिदतम ।्
ैलोािधपितः श ु ो िनश
ु ािप ताशः ॥ ११८॥
िकं  यितातं िमा तियते कथम ।्

ूयतामबिािता ु ॥ ११९॥
या कृ ता परा
यो मां जयित संामे यो मे दप पोहित ।
यो मे ितबलो लोके स मे भता भिवित ॥ १२०॥
तदागत ु श ु ोऽ िनशु ो वा महाबलः ।
मां िजा िकं िचरेणा पािणं गृात ु मे लघ ु ॥ १२१॥
त उवाच ॥ १२२॥
अविलािस मैव ं ं देिव ूिह ममातः ।
ु िेदे श
ैलोे कः पमां ु िनश
ु योः ॥ १२३॥
अेषामिप दैानां सव देवा न वै यिु ध ।
िति सख ु े देिव िकं पनः
ु ी मेिकका ॥ १२४॥
इााः सकला देवायु ष ां न संयगु े ।
ु ादीनां कथं तेषां ी यािस सख
श ् १२५॥
ु म॥
सा ं ग मय ैवोा पा श ु िनश
ु योः ।
के शाकष णिनधूत गौरवा मा गिमिस ॥ १२६॥

देवाच ॥ १२७॥
ु ो िनश
एवमेतद ् बली श ु ािपताशः ।
ु ॥ १२८॥
िकं करोिम िता मे यदनालोिचता परा
स ं ग मयों ते यदेतवमातः ।
तदाचासरेु ाय स च य ् १२९॥
ु ं करोत ु यत ॥
॥ देवी माहाम व् ा गासशती ॥

ु साविणके मरे देवीमाहाे


॥ ि ीमाक डेयपराणे
देा तसंवादो नाम पमोऽायः ॥ ५॥
<HR>
॥ षोऽायः ॥
ॐ ऋिषवाच ॥ १॥
इाकय वचो देाः स तोऽमष पूिरतः ।
समाच समाग दैराजाय िवरात ॥ ् २॥
त त तामाकयासरराट ु ् ततः ।
सोधः ाह दैानामिधपं धूलोचनम ॥ ् ३॥
हे धूलोचनाश ु ं स ैपिरवािरतः ।
ु के शाकष णिवलाम ॥
तामानय बलाां ् ४॥
तिराणदः कििद वोितेऽपरः ।
स होऽमरो वािप यो गव एव वा ॥ ५॥
ऋिषवाच ॥ ६॥
तेनातः शीं स दैो धूलोचनः ।

वृतः षा सहाणामसराणां ु त ं ययौ ॥ ७॥
स ा तां ततो देव तिु हनाचलसंिताम ।्
जगादो ैः याहीित मूलं श ु िनशु योः ॥ ८॥
न चेीा भवती मतारमपु ैित ।
ततो बलायाेष के शाकष णिवलाम ॥् ९॥

देवाच ॥ १०॥
े रेण िहतो बलवालसंवत
दै ृ ः।
् ११॥
बलायिस मामेव ं ततः िकं ते करोहम ॥
ऋिषवाच ॥ १२॥
इःु सोऽधावामसरो ु धूलोचनः ।
ंकारेण ैव तं भ सा चकारािका तदा ॥ १३॥
अथ ुं महास ैमसराणां
ु तथािका ।
ववष सायकै ी ैथा शिपरध ैः ॥ १४॥
॥ देवी माहाम व् ा गासशती ॥ 35


ततो धतसटः कोपाृ ा नादं सभु ैरवम ।्
ु नायां िसंहो देाः वाहनः ॥ १५॥
पपातासरसे
कांिरहारेण दैानाेन चापरान ।्
आाा चाधरेणाान ज ् घान स महासरान ् १६॥
ु ॥
के षांिचाटयामास नख ैः कोािन के सरी ।
तथा तलहारेण िशरांिस कृ तवाृथक ् ॥ १७॥
िविबािशरसः कृ ताेन तथापरे ।
ु सरः ॥ १८॥
पपौ च िधरं कोादेषां धतके
णेन तलं सव यं नीतं महाना ।
तेन के सिरणा देा वाहन ेनाितकोिपना ॥ १९॥
ु ा तमसरंु देा िनहतं धूलोचनम ।्

बलं च ियतं कृ ं देवीके सिरणा ततः ॥ २०॥

चकोप ु ः ुिरताधरः ।
दैािधपितः श
आापयामास च तौ चडमु डौ महासरौ
ु ॥ २१॥
हे चड हे मु ड बलैब िभः पिरवािरतौ ।
त गत गा च सा समानीयतां लघ ु ॥ २२॥
के शेाकृ  बा वा यिद वः संशयो यिु ध ।
् २३॥
तदाशेषायधु ैः सवरसरैु िविनहताम ॥
तां हतायां ायां िसंहे च िविनपाितते ।
शीमागतां बा गृहीा तामथािकाम ॥ ् २४॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
ु िनश
श ु सेनानीधूलोचनवधो नाम षोऽायः ॥ ६॥
<HR>
॥ समोऽायः ॥
ॐ ऋिषवाच ॥ १॥
आाे ततो दैाडमु डपरोगमाःु ।
चतरु बलोपेता ययरु 
ु तायधु ाः ॥ २॥
दशु े ततो देवीमीषासां विताम ।्
िसंहोपिर शैलेे महित कान े ॥ ३॥
ु मं चुताः ।
ते ा तां समादातमु 
॥ देवी माहाम व् ा गासशती ॥

आकृ चापािसधराथाे तमीपगाः ॥ ४॥


ततः कोपं चकारो ैरिका तानरीित ।
कोपेन चाा वदनं मषीवणमभूदा ॥ ५॥
 ।्
ु ु टीकुिटलाा ललाटफलकातम
क
काली करालवदना िविनाािसपािशनी ॥ ६॥
िविचखाधरा नरमालािवभूषणा ।
ु मांसाितभ ैरवा ॥ ७॥
ीिपचमपरीधाना श
अितिवारवदना िजाललनभीषणा ।
ु ॥ ८॥
िनमारनयना नादापूिरतिदखा
ु ।्
सा वेगने ािभपितता घातयी महासरान

स ैे त सरारीणामभयत तलम ॥् ९॥
पािाहाशाहयोधघटासमितान ।्
् १०॥
ु े िचेप वारणान ॥
समादाय ैकहेन मख
तथ ैव योधं तरु ग ै रथं सारिथना सह ।
िनि वे दशन ैवयितभ ैरवम ॥ ् ११॥
एकं जाह के शेष ु ीवायामथ चापरम ।्
पादेना च ैवामरु सामपोथयत ॥ ् १२॥
त ैमु ािन च शािण महाािण तथासरैु ः ।
मख ु ने जाह षा दशन ैमिथतािप ॥ १३॥

बिलनां तलं सवमसराणां रानाम ।्
ममदाभयाानांाताडयदा ॥ १४॥
अिसना िनहताः के िचे िचातािडताः ।
जमिु वनाशमसरा
ु दाािभहताथा ॥ १५॥

णेन तलं सवमसराणां िनपािततम ।्
् १६॥
ा चडोऽिभाव तां कालीमितभीषणाम ॥
ु ।
शरवषमह ाभीमैभमा तां महासरः

छादयामास चै  मडः ि ैः सहशः ॥ १७॥
तािन चायन ेकािन िवशमानािन तख ु म ।्
ु थाक िबािन सबिन
बभय ु ् १८॥
घनोदरम ॥
॥ देवी माहाम व् ा गासशती ॥ 37

ततो जहासाितषा भीमं भ ैरवनािदनी ।


काली करालवदना दशद शनोला ॥ १९॥
उाय च महािसंहं देवी चडमधावत ।
् २०॥
गृहीा चा के शेष ु िशरेनािसनािनत ॥
अथ मु डोऽधावां ा चडं िनपािततम ।्
तमपातयूमौ सा खािभहतं षा ॥ २१॥
हतशेष ं ततः स ैं ा चडं िनपािततम ।्
मु डं च समहावीय
ु ् २२॥
िदशो भेज े भयातरु म ॥
िशरड काली च गृहीा मु डमेव च ।
ाह चडाहासिममे चिडकाम ॥ ् २३॥
मया तवाोपतौ चडमु डौ महापशू ।
ु ये यं श
य ु ं िनश
ु ं च हिनिस ॥ २४॥
ऋिषवाच ॥ २५॥
तावानीतौ ततो ा चडमु डौ महासरौ
ु ।
उवाच काल काणी लिलतं चिडका वचः ॥ २६॥
याडं च मु डं च गृहीा मपु ागता ।
चामु डेित ततो लोके ाता देवी भिविस ॥ २७॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
चडमु डवधो नाम समोऽायः ॥ ७॥
<HR>
॥ अमोऽायः ॥
ॐ ऋिषवाच ॥ १॥
चडे च िनहते दै े मु डे च िविनपाितते ।
बलेष ु च स ैेष ु ियतेसरेु रः ॥ २॥
ततः कोपपराधीनचेताः श ु ः तापवान ।्
उोगं सवस ैानां दैानामािददेश ह ॥ ३॥
अ सवबलैद  ाः षडशीितदायधु ाः ।
कूनां चतरु शीितिन या ु बलैवत
ृ  ाः ॥ ४॥

कोिटवीयािण पाशदसराणां कुलािन वै ।
॥ देवी माहाम व् ा गासशती ॥

शतं कुलािन धौाणां िनग ु ममाया ॥ ५॥


ु ।
कालका दौदा मौवाः कािलके याथासराः
ु ाय सा िनया ु आया िरता मम ॥ ६॥
य

इााासरपितः ु ो भ ैरवशासनः ।
श
िनजगाम महास ैसह ैबिभवृत ः ॥ ७॥
आयां चिडका ा तैमितभीषणम ।्
् ८॥
ान ैः पूरयामास धरणीगगनारम ॥
ततः िसंहो महानादमतीव कृ तवाृप ।
् ९॥
घटान ेन ताादानिका चोपबृहं यत ॥
ु िसंहघटानां नादापूिरतिदखा
धना ु ।
िननादैभषण ैः काली िजये िवािरतानना ॥ १०॥
ु दैस ै ैतिु दशम ।्
तं िननादमपु 
देवी िसंहथा काली सरोष ैः पिरवािरताः ॥ ११॥

एतिरे भूप िवनाशाय सरिषाम ।्
भवायामरिसंहानामितवीयबलािताः ॥ १२॥

ेशगहिवू नां तथे च शयः ।
शरीरेो िविन तूप ैिडकां ययःु ॥ १३॥
य देव यूपं यथा भूषणवाहनम ।्

तदेव िह तिरसराो म
ु ाययौ ॥ १४॥
ु िवमानाे सासूकमडः ।
हंसय
आयाता णः शिाणीिभधीयते ॥ १५॥
माहेरी वृषाढा िशूलवरधािरणी ।
महािहवलया ाा चरेखािवभूषणा ॥ १६॥
कौमारी शिहा च मयूरवरवाहना ।
योम ु
ु ाययौ दैानिका गहिपणी ॥ १७॥
तथ ैव वैवी शिगडोपिर संिता ।
शचगदाशाखहापु ाययौ ॥ १८॥
ु ं पं या िबतो हरेः ।
यवाराहमतल
् १९॥
शिः सााययौ त वाराह िबती तनमु ॥
नारिसंही नृिसंह िबती सशं वपःु ।
॥ देवी माहाम व् ा गासशती ॥ 39

ाा त सटाेपिनसंहितः ॥ २०॥


वहा तथ ैवैी गजराजोपिर िता ।
ाा सहनयना यथा शथ ैव सा ॥ २१॥
ततः पिरवृतािभरीशानो देवशििभः ।
हामसराः ् २२॥
ु शीं मम ीाह चिडकाम ॥
ततो देवीशरीरा ु िविनााितभीषणा ।
चिडका शिरा ु िशवाशतिननािदनी ॥ २३॥
सा चाह धूजिटलमीशानमपरािजता ।
त ं ग भगवन प् ा श
ु िनश
ु योः ॥ २४॥
ु ं िनश
ूिह श ु ं च दानवावितगिवतौ ।
ये चाे दानवा य ु ाय समपु िताः ॥ २५॥
ैलोिमो लभतां देवाः स ु हिवभज ु ः ।
यूय ं यात पातालं यिद जीिवतिु मथ ॥ २६॥
ु कािणः ।
बलावलेपादथ चेवो य
तदागत तृ ु मिवाः िपिशतेन वः ॥ २७॥
ु ो दौेन तया देा िशवः यम ।्
यतो िनय
िशवतीित लोके ऽिंतः सा ाितमागता ॥ २८॥
तेऽिप  ु ा वचो देाः शवाातं महासराः
ु ।
अमषापिू रता जमयु  काायनी िता ॥ २९॥
ततः थममेवाे शरशृिवृििभः ।
ु
ववषतामषाां देवीममरारयः ॥ ३०॥
सा च तान ् िहतान ब् ाणालशिपरधान ।्
िचेद लीलयाातधनमु  ु ॥ ३१॥
ु ै महषे िभः
तातथा काली शूलपातिवदािरतान ।्
खापोिथतांारीुवती चरदा ॥ ३२॥
कमडजलाेपहतवीयान ह् तौजसः ।
ाणी चाकरोूने येन  धावित ॥ ३३॥
माहेरी िशूलेन तथा चे ण वैवी ।
दैाघान कौमारी तथा शाितकोपना ॥ ३४॥
ऐी कुिलशपातेन शतशो दैदानवाः ।
॥ देवी माहाम व् ा गासशती ॥

पेतिु वदािरताः पृां िधरौघविष णः ॥ ३५॥


तु डहारिवा दंातवसः ।
वाराहमूा पतंे ण च िवदािरताः ॥ ३६॥
् यी महासरान
नख ैिवदािरतांाान भ ु ।्
नारिसंही चचाराजौ नादापूणि दगरा ॥ ३७॥
चडाहास ैरसराःु िशविभिषताः ।
पेतःु पृिथां पिततांांखादाथ सा तदा ॥ ३८॥
इित मातृगणं ुं मदयं महासरान ु ।्
ापु ाय ैिविवध ैनशदु व ािरस ैिनकाः ॥ ३९॥
पलायनपराा दैाातृगणािदतान ।्
ु ाययौ ुो रबीजो महासरः
योम ु ॥ ४०॥
रिबयदा भूमौ पत शरीरतः ।
समु तित मेिदां तमाणो महासरः
ु ॥ ४१॥
ययु धु े स गदापािणिरशा महासरः
ु ।
तत ैी वेण रबीजमताडयत ॥ ् ४२॥
कुिलशेनाहताश ु ब साव
ु शोिणतम ।्
सम ु ु तो योधाूपारामाः ॥ ४३॥
यावः पितता शरीरािबवः ।
ु जाताीयबलिवमाः ॥ ४४॥
तावः पषा

ते चािप ययु धु  ु रसवाः ।
पषा

समं मातृिभरशपाताितभीषणम ॥् ४५॥
ु वपातेन तम िशरो यदा ।
पन

ववाह रं पषातो जाताः सहशः ॥ ४६॥
वैवी समरे च ैनं चे णािभजघान ह ।
गदया ताडयामास ऐी तमसरेु रम ॥ ् ४७॥
वैवीचिभ िधरावसवैः ।
सहशो जगां तमाण ैमहासरैु ः ॥ ४८॥
शा जघान कौमारी वाराही च तथािसना ।
ु ॥
माहेरी िशूलेन रबीजं महासरम ् ४९॥
ृ क् ।
स चािप गदया दैः सवा एवाहनत प् थ
॥ देवी माहाम व् ा गासशती ॥ 41

ु ॥ ५०॥
मातॄः कोपसमािवो रबीजो महासरः
ताहत बधा शिशूलािदिभभिु व ।
पपात यो वै रौघेनासतशोऽसराःु ॥ ५१॥
ु ूत ैरसरैु ः सकलं जगत ।्
त ैासरासृ
ामासीतो देवा भयमाजमु मम ॥ ् ५२॥
तान ि् वषणान स
् रान
ु ् ा चिडका ाहसरम ।्
उवाच काल चामु डे िवीण वदनं कु ॥ ५३॥
मपातसूतान र् िबन म ् हासरान
ु ।्
रिबोः ती ं वे णान ेन वेिगना ॥ ५४॥
भयी चर रणे ताहासरान ु ।्
एवमेष यं दैः ेणरो गिमित ॥ ५५॥
भमाणाया चोा न चोि चापरे ।
् ५६॥
ु तां ततो देवी शूलेनािभजघान तम ॥
इा
ु ने काली जगृहे रबीज शोिणतम ।्
मख
ततोऽसावाजघानाथ गदया त चिडकाम ॥ ् ५७॥
न चाा वेदनां चे गदापातोऽिकामिप ।
ताहत देहा ु ब साव
ु ् ५८॥
शोिणतम ॥
यतते ण चामु डा सतीित ।
ु े समु ता येऽा रपाताहासराः
मख ु ॥ ५९॥
तांखादाथ चामु डा पपौ त च शोिणतम ।्
देवी शूलेन वेण बाण ैरिसिभििभः ॥ ६०॥
जघान रबीजं तं चामु डापीतशोिणतम ।्
स पपात महीपृ े शससमाहतः ॥ ६१॥
नीर महीपाल रबीजो महासरः ु ।

तते हष मतुलमवापिदशा नृप ॥ ६२॥
तेषां मातृगणो जातो ननतास
ृ दोतः ॥ ६३॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
रबीजवधो नामामोऽायः ॥ ८॥
<HR>
॥ नवमोऽायः ॥
॥ देवी माहाम व् ा गासशती ॥

ॐ राजोवाच ॥ १॥
् वता मम ।
िविचिमदमाातं भगवन भ
देािरतमाहां रबीजवधाितम ॥ ् २॥
भूयेाहं ोत ं ु रबीजे िनपाितते ।
ु ो यम िनश
चकार श ु ाितकोपनः ॥ ३॥
ऋिषवाच ॥ ४॥
चकार कोपमतलु ं रबीजे िनपाितते ।
ु ासरो
श ु िनशु  हतेेष ु चाहवे ॥ ५॥
हमानं महास ैं िवलोामष मुहन ।्
अधाविश ु ोऽथ म ु यासरसे
ु नया ॥ ६॥
तातथा पृ े पायो महासराः ु ।
ु ुा ह ं ु देवीमपु ाययःु ॥ ७॥
संदौपटाः
आजगाम महावीयः श ु ोऽिप बलैवत ृ ः ।
ु ं त ु मातृिभः ॥ ८॥
िनह ं ु चिडकां कोपाृ ा य
ततो यु मतीवासीेा शु िनश ु योः ।
शरवष मतीवों मेघयोिरव वष तोः ॥ ९॥
िचेदाारांाां चिडका शरोरैः ।
ताडयामास चाेष ु शौघ ैरसरेु रौ ॥ १०॥
ु ो िनिशतं खं चम चादाय सभम
िनश ु ।्
् ११॥
ु मम ॥
अताडयूि िसंहं देा वाहनम
ु मम ।्
तािडते वाहन े देवी रु ेणािसम
िनशु ाश ु िचेद चम चाचकम ॥ ् १२॥
िछे चमिण खे च शिं िचेप सोऽसरःु ।
ताम िधा चे चे णािभमख ् १३॥
ु ागताम ॥
कोपाातो िनश ु ोऽथ शूलं जाह दानवः ।
् १४॥
आयातं मिु पातेन देवी ताचूणय त ॥
आिवाथ गदां सोऽिप िचेप चिडकां ित ।
सािप देास ि् शूलेन िभा भमागता ॥ १५॥
ततः परशहु ं तमायां दैपवम
ु ।्
॥ देवी माहाम व् ा गासशती ॥ 43

आह देवी बाणौघ ैरपातयत भूतले ॥ १६॥


तििपितते भूमौ िनशु े भीमिवमे ।
ातयतीव संुः ययौ हमिकाम
ु ् १७॥

स रथथा ु ैगृह ीतपरमायधु ैः ।
ु ैरािभरतल
भज ु 
ै ााशेष ं बभौ नभः ॥ १८॥
तमायां समालो देवी शमवादयत ।्

ाशं चािप धनषकारातीव ःसहम ॥ ् १९॥
पूरयामास ककुभो िनजघटानने च ।
समदैस ैानां तेजोवधिवधाियना ॥ २०॥
ततः िसंहो महानादैािजतेभमहामदैः ।
पूरयामास गगनं गां तथ ैव िदशो दश ॥ २१॥
ततः काली समु  गगनं ामताडयत ।्
कराां तिनादेन ानाे ितरोिहताः ॥ २२॥
अाहासमिशवं िशवती चकार ह ।
ु सःु श
वैः शैरसराे ु ः कोपं परं ययौ ॥ २३॥
रांि ितेित ाजहारािका यदा ।
तदा जयेिभिहतं देवरै ाकाशसंित ैः ॥ २४॥
ु ने ाग या शिम
श ु ा ालाितभीषणा ।
आयाी विकू टाभा सा िनरा महोया ॥ २५॥
ु  ां लोकयारम ।्
िसंहनादेन श
िनघातिनःनो घोरो िजतवानवनीपते ॥ २६॥
शु म ु िहतारान ।्
ु ाराेवी श
िचेद शरै ैः शतशोऽथ सहशः ॥ २७॥
ततः सा चिडका ुा शूलेनािभजघान तम ।्
स तदािभहतो भूमौ मूितो िनपपात ह ॥ २८॥
ु ः सा चेतनामाकामक
ततो िनश ु ः ।
आजघान शरैदव  काल के सिरणं तथा ॥ २९॥
ु कृ ा बानामयतु ं दनजे
पन ु रः ।
् ३०॥
चायधु ने िदितजछादयामास चिडकाम ॥
ततो भगवती ुा गा गाितनािशनी ।
॥ देवी माहाम व् ा गासशती ॥

् ३१॥
िचेद देवी चािण शरैः सायकां तान ॥
ु ो वेगने गदामादाय चिडकाम ।्
ततो िनश
अधावत वै ह ं ु दैस ैसमावृतः ॥ ३२॥
तापतत एवाश ु गदां िचेद चिडका ।
खेन िशतधारेण स च शूलं समाददे ॥ ३३॥
शूलहं समायां िनश ु ममरादनम ।्
िद िवाध शूलेन वेगािवेन चिडका ॥ ३४॥
िभ त शूलेन दयािःसृतोऽपरः ।
् ३५॥
ु वदन ॥
महाबलो महावीयिेित पषो
त िनामतो देवी ह नवतः ।
िशरिेद खेन ततोऽसावपतिु व ॥ ३६॥
ततः िसंहखादोदंाु णिशरोधरान ।्
ु ांथा काली िशवती तथापरान ॥
असरां ् ३७॥
कौमारीशििनिभाः के िचेशमु ह ासराः
ु ।
ाणीमपूतने तोयेनाे िनराकृ ताः ॥ ३८॥
माहेरीिशूलेन िभाः पेत ु थापरे ।
ु ॥ ३९॥
वाराहीतु डघातेन के िचूणकृ ता भिव
खडं खडं च चे ण वैा दानवाः कृ ताः ।
वेण च ैीहािवम ु े न तथापरे ॥ ४०॥
ु के िचा महाहवात ।्
के िचिनेशरु सराः
भिताापरे कालीिशवतीमृगािधप ैः ॥ ४१॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
ु वधो नाम नवमोऽायः ॥ ९॥
िनश
<HR>
॥ दशमोऽायः ॥
ॐ ऋिषवाच ॥ १॥
ु ं िनहतं ा ातरं ाणसितम ।्
िनश
हमानं बलं च ैव शु ः ुोऽवीचः ॥ २॥
बलावलेपे ं मा ग गवमावह ।
अासां बलमाि य ु से चाितमािननी ॥ ३॥
॥ देवी माहाम व् ा गासशती ॥ 45


देवाच ॥ ४॥
एकै वाहं जग ितीया का ममापरा ।
पय ैता  मेव िवशो मिभूतयः ॥ ५॥
ततः समाा देो ाणीमख ु ा लयम ।्
ता देानौ जमरु क
े ै वासीदािका ॥ ६॥

देवाच ॥ ७॥
अहं िवभूा बिभिरह प ैयदािता ।
तंतं मय ैकै व ितााजौ िरो भव ॥ ८॥
ऋिषवाच ॥ ९॥
ततः ववृत े यु ं देाः श
ु  चोभयोः ।

पयतां सवदवे ानामसराणां ् १०॥
च दाणम ॥

शरवषः िशत ैः श ैथा चा ैः सदाण ैः ।

 मभूूयः सवलोकभयरम ॥ ११॥
तयोय ्
िदाािण शतशो ममु च
ु े याथािका ।
े तीघातकतृि भः ॥ १२॥
बभ तािन दै
ु ािन तेन चाािण िदािन परमेरी ।
म
बभ लीलय ैवोारोारणािदिभः ॥ १३॥
ु ।
ततः शरशत ैदवीमाादयत सोऽसरः

सािप तुिपता देवी धनिे ु ॥ १४॥
द चेषिभः
ु दै
िछे धनिष े था शिमथाददे ।
् १५॥
िचेद देवी चे ण ताम करे िताम ॥
ततः खमपु ादाय शतचं च भानमतु ।्
अधा वत तां देव दैानामिधपेरः ॥ १६॥
तापतत एवाश ु खं िचेद चिडका ।
ु ै ः िशत ैबाण ैम चाक करामलम ।्
धनमु 
अां पातयामास रथं सारिथना सह ॥ १७॥
हताः स तदा दैिछधा िवसारिथः ।
जाह मु रं घोरमिकािनधनोतः ॥ १८॥
िचेदापतत मु रं िनिशत ैः शरैः ।
॥ देवी माहाम व् ा गासशती ॥

तथािप सोऽधावां मिु म ् १९॥


ु  वेगवान ॥
स मिु ं पातयामास दये दैपवः
ु ।
् २०॥
देां चािप सा देवी तलेनोरताडयत ॥
तलहारािभहतो िनपपात महीतले ।
ु व तथोितः ॥ २१॥
स दैराजः सहसा पनरे
उ च गृो ैदव गगनमाितः ।
तािप सा िनराधारा ययु धु े तेन चिडका ॥ २२॥
ु ं खे तदा दैिडका च पररम ।्
िनय
चतःु थमं िसमिु निवयकारकम ॥् २३॥
ु ं सिचरं
ततो िनय ु कृ ा तेनािका सह ।
उा ामयामास िचेप धरणीतले ॥ २४॥
ु  वेगवान ।्
स िो धरण ा मिु म
अधावत ाा चिडकािनधन ेया ॥ २५॥
तमायां ततो देवी सवद े रम ।्
ै जन
जगां पातयामास िभा शूलेन विस ॥ २६॥
स गतासःु पपातोा देवी शूलािवतः ।
चालयन स् कलां पृ सािीपां सपवताम ॥
् २७॥
ततः समिखलं हते तिन ् रािन ।
जगामतीवाप िनमलं चाभवभः ॥ २८॥
उातमेघाः सोा ये ागासं े शमं ययःु ।
सिरतो मागवािहथासं पाितते ॥ २९॥
ततो देवगणाः सव हष िनभरमानसाः ।
् वा लिलतं जगःु ॥ ३०॥
बभूविु न हते तिन ग
ु ारोगणाः ।
अवादयंथ ैवाे ननृत
ववःु पयाथा
ु ु
वाताः सभोऽभूिवाकरः ॥ ३१॥
जायः शााः शाा िदजिनतनाः ॥ ३२॥
ु साविणके मरे
॥ ि ीमाक डेयपराणे
ु वधो नाम दशमोऽायः ॥ १०॥
देवीमाहाे श
<HR>
॥ एकादशोऽायः ॥
॥ देवी माहाम व् ा गासशती ॥ 47

ॐ ऋिषवाच ॥ १॥
देा हते त महासरेु े
ु विपरोगमााम
सेाः सरा ु ।्
ु िु रलाभाद ्
काायन तु व
िवकािशवािवकािशताशाः ॥ २॥
देिव पाितहरे सीद
सीद मातजगतोऽिखल ।
सीद िवेिर पािह िवं
मीरी देिव चराचर ॥ ३॥
आधारभूता जगतमेका
महीपेण यतः ितािस ।
अपां पितया य ैत-
दाायते कृ मलवीय ॥ ४॥
ं वैवीशिरनवीया
िव बीजं परमािस माया ।
सोिहतं देिव सममेतत ्
ु मिु हेतःु ॥ ५॥
ं वै सा भिव
िवाः समाव देिव भेदाः
ियः समाः सकला जग ु ।
य ैकया पूिरतमय ैतत ्
ु परापरोिः ॥ ६॥
का ते ितः
ु िु दाियनी ।
सवभतू ा यदा देवी भिम
ं ता ु तु ये का वा भव ु परमोयः ॥ ७॥

सव बिपे ण जन िद संिते ।
गापवगद े देिव नारायिण नमोऽ ु ते ॥ ८॥
कलाकाािदपेण पिरणामदाियिन ।
िवोपरतौ शे नारायिण नमोऽ ु ते ॥ ९॥
सवमलमाे िशवे सवाथ सािधके ।
शरये के गौिर नारायिण नमोऽ ु ते ॥ १०॥
सृििितिवनाशानां शिभूत े सनातिन ।

गणाये ु
गणमये नारायिण नमोऽ ु ते ॥ ११॥
॥ देवी माहाम व् ा गासशती ॥

शरणागतदीनातपिराणपरायणे ।
सवाितहरे देिव नारायिण नमोऽ ु ते ॥ १२॥
ु िवमाने ाणीपधािरिण ।
हंसय
कौशाःिरके देिव नारायिण नमोऽ ु ते ॥ १३॥
िशूलचािहधरे महावृषभवािहिन ।
माहेरीपेण नारायिण नमोऽते ु ॥ १४॥
मयूरकुुटवृत े महाशिधरेऽनघे ।
कौमारीपसंान े नारायिण नमोऽ ु ते ॥ १५॥
शचगदाशागहृ ीतपरमायधु े ।
सीद वैवीपे नारायिण नमोऽ ु ते ॥ १६॥
ु ।
गृहीतोमहाचे दंोृतवसरे
वराहिपिण िशवे नारायिण नमोऽ ु ते ॥ १७॥
् ृ तोमे ।
नृिसंहपेणोेण ह ं ु दैान क
ैलोाणसिहते नारायिण नमोऽ ु ते ॥ १८॥
िकरीिटिन महावे सहनयनोले ।
वृाणहरे च ैि नारायिण नमोऽ ु ते ॥ १९॥
िशवतीपेण हतदैमहाबले ।
घोरपे महारावे नारायिण नमोऽ ु ते ॥ २०॥
दंाकरालवदन े िशरोमालािवभूषणे ।
चामु डे मु डमथन े नारायिण नमोऽ ु ते ॥ २१॥
लि ले महािवे े पिु धे वु े ।
महाराि महामाये नारायिण नमोऽ ु ते ॥ २२॥
मेध े सरित वरे भूित बािव तामिस ।
िनयते ं सीदेश े नारायिण नमोऽतेु ॥ २३॥
सवपे सवश े सवशिसमिते ।
भयेािह नो देिव ग देिव नमोऽ ु ते ॥ २४॥
एते वदनं सौं लोचनयभूिषतम ।्
े ः काायिन नमोऽ ु ते ॥ २५॥
पात ु नः सवभतू 

ालाकरालममशे ु दनम ।्
षासरसू
॥ देवी माहाम व् ा गासशती ॥ 49

िशूलं पात ु नो भीतेभ कािल नमोऽ ु ते ॥ २६॥


िहनि दैतेजांिस न ेनापूय  या जगत ।्
सा घटा पात ु नो देिव पापेो नः सतािनव
ु ॥ २७॥
ु वसापचिचते करोलः ।
असरासृ
् २८॥
शभु ाय खो भवत ु चिडके ां नता वयम ॥
रोगानशेषानपहंिस तु ा
् कलानभीान ।्
ा त ु कामान स
ामाितानां न िवपराणां
ामािता ायतां याि ॥ २९॥
एतृ तं यदनं या

धमिषां देिव महासराणाम ।्
प ैरनेकैब धामूित
कृ ािके तकरोित काा ॥ ३०॥
िवास ु शाेष ु िववेकदीपे-
ाेष ु वाेष ु च का दा ।
ममगतऽितमहाकारे
िवामयेतदतीव िवम ॥ ् ३१॥
रांिस योिवषा नागा
यारयो दबु लािन य ।
दावानलो य तथािमे
् ३२॥
त िता ं पिरपािस िवम ॥
िवेिर ं पिरपािस िवं
िवािका धारयसीह िवम ।्
िवेशवा भवती भवि
िवाया ये िय भिनाः ॥ ३३॥
देिव सीद पिरपालय नोऽिरभीते-

िन ं यथासरवधादध नु ैव सः ।
पापािन सवजगतां शमं नयाश ु
उातपाकजिनतां महोपसगान ॥ ् ३४॥
णतानां सीद ं देिव िवाितहािरिण ।
ैलोवािसनामीे लोकानां वरदा भव ॥ ३५॥

देवाच ॥ ३६॥
॥ देवी माहाम व् ा गासशती ॥


वरदाहं सरगणा वरं यनसेथ ।
् ३७॥
ु ं यािम जगतामपु कारकम ॥
तं वृण
देवा ऊचःु ॥ ३८॥
सवाबाधाशमनं ैलोािखलेिर ।
् ३९॥
एवमेव या कायमैिरिवनाशनम ॥

देवाच ॥ ४०॥
वैवतेऽरे ाे अािवंशितमे यगु े ।
श ु ो िनश ु ेत े महासरौ
ु  ैवााव ु ॥ ४१॥
नगोपगृहे जाता यशोदागभसवा ।
ततौ नाशियािम िवाचलिनवािसनी ॥ ४२॥

पनरितरौे ण पेण पृिथवीतले ।
् ४३॥
अवतीय हिनािम वैिचां दानवान ॥
ु व् ै िचान म
भया तानान ् हासरान
ु ।्
रा दा भिवि दािडमीकुसमोपमाः
ु ॥ ४४॥
ततो मां देवताः ग म लोके च मानवाः ।

वो ाहिरि सततं रदिकाम ॥ ् ४५॥
भूय शतवािष ामनावृामनिस ।
मिु निभः संत
ृ ा भूमौ सिवायोिनजा ॥ ४६॥
ततः शतेन न ेाणां िनरीिाहं मनु ीन ।्
कीतियि मनजाःु शताीिमित मां ततः ॥ ४७॥
ततोऽहमिखलं लोकमादेहसम ु वैः ।
ु शाकै रावृःे ाणधारकै ः ॥ ४८॥
भिरािम सराः
शाकरीित िवाितं तदा यााहं भिवु ।
ु ॥
तैव च विधािम गमां महासरम ् ४९॥
गादवे ीित िवातं ते नाम भिवित ।

पनाहं यदा भीमं पं कृ ा िहमाचले ॥ ५०॥
रांिस भियािम मनु ीनां ाणकारणात ।्
तदा मां मनु यः सव ोानमूतय ः ॥ ५१॥
भीमादेवीित िवातं ते नाम भिवित ।
॥ देवी माहाम व् ा गासशती ॥ 51

यदाणा ैलोे महाबाधां किरित ॥ ५२॥


तदाहं ामरं पं कृ ासंये षदम ।्
ैलो िहताथाय विधािम महासरम ् ५३॥
ु ॥
ामरीित च मां लोकादा ोि सवतः ।
इं यदा यदा बाधा दानवोा भिवित ॥ ५४॥
् ५५॥
तदा तदावतीयाहं किरािरसंयम ॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
ु मक
नारायणीितना ै ादशोऽायः ॥ ११॥
<HR>
॥ ादशोऽायः ॥

ॐ देवाच ॥ १॥
एिभः वै मां िनं ोते यः समािहतः ।
ताहं सकलां बाधां शमियासंशयम ॥ ् २॥
मधकैु टभनाशं च मिहषासरघातनम
ु ।्
ु ु
कीतियि ये तधं शिनशयोः ॥ ३॥
अां च चतदु  यां नवां च ैकचेतसः ।
ोि च ैव ये भा मम माहाम ् ४॥
ु मम ॥
न तेषां ृ तं िकिृ
ु तोा न चापदः ।
भिवित न दािरं न च ैवेिवयोजनम ॥् ५॥
शु ो न भयं त दतु ो वा न राजतः ।
न शानलतोयौघात क ् दािचत स् िवित ॥ ६॥
तामैताहां पिठतं समािहत ैः ।
ोतं च सदा भा परं यनं महत ॥ ् ७॥
ु वान ।्
उपसगानशेषां ु महामारीसम
तथा ििवधमु ातं माहां शमयेम ॥ ८॥
यैतते सिमायतन े मम ।
् ९॥
सदा न तिमोािम सांिनं त मे ितम ॥
बिलदाने पूजायामिकाय महोवे ।
सव ममैताहाम उ ् ाय ामेव च ॥ १०॥
॥ देवी माहाम व् ा गासशती ॥

जानताजानता वािप बिलपूजां यथा कृ ताम ।्


तीिाहं ीा विहोमं तथाकृ तम ॥ ् ११॥
शराले महापूजा ियते या च वािष की ।
तां ममैताहां ु ा भिसमितः ॥ १२॥
ु ो धनधासमितः ।
सवाबाधािविनम
ु मसादेन भिवित न संशयः ॥ १३॥
मनो
ु ा ममैताहां तथा चोयः शभु ाः ।
परामं च यु षे ु जायते िनभयः पमान
ु ् १४॥

िरपवः संयं याि काणं चोपपते ।
नते च कुलं पस ् १५॥
ं ु ां माहां मम वताम ॥
शािकमिण सव तथा ःदशन े ।
हपीडास ु चोास ु माहां णयु ाम ॥ १६॥
उपसगाः शमं याि हपीडा दाणाः ।

ःं च नृिभ ं सम पु जायते ॥ १७॥
बालहािभभूतानां बालानां शािकारकम ।्
् १८॥
ु मम ॥
संघातभेद े च नृणां मैीकरणम
 ानामशेषाणां बलहािनकरं परम ।्
वृ
रोभूतिपशाचानां पठनादेव नाशनम ॥ ् १९॥
सव ममैताहां मम सििधकारकम ।्
पशपु ा
ु धपू ै गदीप ैथोमैः ॥ २०॥
िवाणां भोजन ैहमैः ोणीय ैरहिन शम ।्
अ ै िविवध ैभग ैः दान ैवरेण या ॥ २१॥
ीितम ियते सािन स ् कृ िरते तु े ।
तु ं हरित पापािन तथारोयं यित ॥ २२॥
े ो जनां कीतन ं मम ।
रां करोित भूत
ु ु
यषे चिरतं ये दैिनबहणम ॥ ् २३॥
ं ु ां न जायते ।
ति ुत े वैिरकृ तं भयं पस
ु या या िष िभः कृ ताः ॥ २४॥
ु ािभः तयो
य
णा च कृ ताा ु य ु शभु ां मितम ।्
अरये ारे वािप दावािपिरवािरतः ॥ २५॥
॥ देवी माहाम व् ा गासशती ॥ 53

दिु भवा वृतः शू े गृहीतो वािप शिु भः ।



िसंहाानयातो वा वने वा वनहििभः ॥ २६॥
राा ुने चाो वो बगतोऽिप वा ।
आघूिणतो वा वातेन ितः पोते महाणव े ॥ २७॥
पत ु चािप शेष ु संामे भृशदाणे ।
सवाबाधास ु घोरास ु वेदनािदतोऽिप वा ॥ २८॥
रन म् मैतिरतं नरो म
ु ते सटात ।्
मम भावािंहाा दवो वैिरणथा ॥ २९॥
रादेव पलाये रतिरतं मम ॥ ३०॥
ऋिषवाच ॥ ३१॥
ु सा भगवती चिडका चडिवमा ॥ ३२॥
इा
पयतां सवदवे ानां तैवारधीयत ।
ु ॥ ३३॥
तेऽिप देवा िनराताः ािधकाराथा परा
यभागभजःु सव चुिविनहतारयः ।
ु े देविरपौ यिु ध ॥ ३४॥
दैा देा िनहते श
जगिंसके तिन म ् होेऽतलु िवमे ।
ु े च महावीय शेषाः पातालमाययःु ॥ ३५॥
िनश
ु पनः
एवं भगवती देवी सा िनािप पनः ु ।
सूय कुते भूप जगतः पिरपालनम ॥् ३६॥
तय ैतोते िवं स ैव िवं सूयते ।
सा यािचता च िवानं तु ा ऋिं यित ॥ ३७॥
ु र ।
ां तय ैतकलं ाडं मनजे
महादेा महाकाली महामारीपया ॥ ३८॥
स ैव काले महामारी स ैव सृिभवजा ।
िितं करोित भूतानां स ैव काले सनातनी ॥ ३९॥
भवकाले नृणां स ैव लीवृि दा गृहे ।
स ैवाभावे तथालीिवनाशायोपजायते ॥ ४०॥
ु सूिजता प
ता ु ैगधूपािदिभथा ।
् ४१॥
ु  मितं धम गितं शभु ाम ॥
ददाित िवं पां
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
॥ देवी माहाम व् ा गासशती ॥

भगवती वां ादशोऽायः ॥ १२॥


<HR>
॥ योदशोऽायः ॥
ॐ ऋिषवाच ॥ १॥
एते किथतं भूप देवीमाहाम ु मम ।्
् २॥
एवंभावा सा देवी ययेदं धायत े जगत ॥
िवा तथ ैव ियते भगविमु ायया ।
तया मेष वैय तथ ैवाे िववेिकनः ॥ ३॥
मोे मोिहता ैव मोहमेि चापरे ।
् ४॥
तामपु ैिह महाराज शरणं परमेरीम ॥
आरािधता स ैव नृणां भोगगापवगदा ॥ ५॥
माक डेय उवाच ॥ ६॥
ु ा सरथः
इित त वचः  ु स नरािधपः ॥ ७॥
िणप महाभागं तमृिषं संिशततम ।्
िनिवणोऽितममेन राापहरणेन च ॥ ८॥
जगाम सपसे स च वैयो महामनु े ।

संदशनाथ माया नदीपिलनमाितः ॥ ९॥
स च वैयपेप े देवीसूं परं जपन ।्
तौ तिन प् िलन ् १०॥
ु े देाः कृ ा मूित महीमयीम ॥
अहणां चत ु ाः पधू
ु पाितप ण ैः ।
िनराहारौ यताानौ तनौ समािहतौ ॥ ११॥
ददत ु
ु ौ बिलं च ैव िनजगाासृगितम ।्

एवं समाराधयतोििभवषय तानोः ॥ १२॥
पिरतु ा जगाी ं ाह चिडका ॥ १३॥

देवाच ॥ १४॥
यात े या भूप या च कुलनन ।
मातां सव पिरतु ा ददािमते ॥ १५॥
माक डेय उवाच ॥ १६॥
॥ देवी माहाम व् ा गासशती ॥ 55

ततो वे नृपो रामिवंयजिन ।


् १७॥
अैव च िनजं रां हतशबु लं बलात ॥
सोऽिप वैयतो ानं वे िनिवणमानसः ।
ममेहिमित ाः सिविु तकारकम ॥ ् १८॥

देवाच ॥ १९॥
् २०॥
 ं रां ाते भवान ॥
 ैरहोिभनृपते
हा िरपूनिलतं तव त भिवित ॥ २१॥
मृत भूयः सा ज देवािवतः ॥ २२॥
ु म भवािव
साविणको मनना ु भिवित ॥ २३॥
वैयवय या य वरोऽोऽिभवाितः ॥ २४॥
तं यािम संिस ै तव ानं भिवित ॥ २५॥
माक डेय उवाच ॥ २६॥
इित दा तयोदवी यथािभलिषतं वरम ।्
बभूवािहता सो भा ताामिभुता ॥ २७॥
ु ियषभः ।
एवं देा वरं ला सरथः
सूया समासा साविणभि वता मनःु ॥ २८॥
इित दा तयोदवी यथािभलिषतं वरम ।्
बभूवािहता सो भा ताामिभुता ॥
ु ियषभः ।
एवं देा वरं ला सरथः
सूया समासा साविणभि वता मनःु ॥  ॐ ॥
ु साविणके मरे देवीमाहाे
॥ ि ीमाक डेयपराणे
ु ययोवरदानं नाम योदशोऽायः ॥ १३॥
सरथवै

॥ ीसशतीदेवीमाहां समाम ॥
् तॐ
॥ ॐ तत स ् ॥
<HR>

॥ अथ अपराधमापणोम ॥
ॐ अपराधशतं कृ ा जगदेित चोरेत ।्
ु ॥ १॥
यां गितं समवाोित न तां ादयः सराः
॥ देवी माहाम व् ा गासशती ॥

सापराधोऽि शरणं ाां जगदिके ।



इदानीमनकोऽहं यथेिस तथा कु ॥ २॥
े ाा यूनमिधकं कृ तम ।्
अानािृत
तव तां देिव सीद परमेिर ॥ ३॥
कामेिर जगातः सिदानिवहे ।
गृहाणाचािममां ीा सीद परमेिर ॥ ४॥
सवपमयी देवी सव देवीमयं जगत ।्
् ५॥
अतोऽहं िवपां ां नमािम परमेरीम ॥
यदरं पिरं मााहीन यवेत ।्
् व सादाहेिर ॥ ६॥
पूण भवत ु तत स
यद पाठे जगदिके मया
िवसगिबरहीनमीिरतम ।्
तद ु सूणत मं सादतः
सिसि सदैव जायताम ॥ ् ७॥
याािबिबितयपदपदवणािदहीनं
भाभानपूु व सभकृ ितवशात ् मम ।
मोहादानतो वा पिठतमपिठतं सातं ते वेऽिन ्
् व सामाां भगवित वरदे सादात ् सीद ॥ ८॥
तत स
सीद भगव सीद भवले ।
सादं कु मे देिव ग देिव नमोऽ ु ते ॥ ९॥

॥ इित अपराधमापणों समाम ॥
<HR>

॥ अथ देवीसूम ॥

ॐ अहं ेिभवसिभराह-
मािद ैत िवदेवःै ।
अहं िमावणोभा िबभ ह-
िमाी अहमिनोभा ॥ १॥
अहं सोममाहनसं िबभ हं
ारमतु पूषणं भगम ।्
अहं दधािम िवणं हिवते

साे यजमानाय सतेु ॥ २॥
॥ देवी माहाम व् ा गासशती ॥ 57

अहं राी समनी वसूनां


िचिकतषु ी थमा यियानाम ।्
तां भा देवा दधःु पा

् ३॥
े यीम ॥
भूिराां भूयावश
मया सो अमि यो िवपयित
यः ािणित य  णोम ु ।्
अमवो मां त उपियि
िु ध तु िवं ते वदािम ॥ ४॥
अहमेव यिमदं वदािम जंु
देविे भत मानषेु िभः ।
यं कामये तं तमु ं कृ णोिम
तं ाणं तमृिषं तं समे ् ५॥
ु धाम ॥
अहं ाय धनराु तनोिम
िषे शरवे हवा उ ।
अहं जनाय समदं कृ णोहं
ावापृिथवी आ िववेश ॥ ६॥
अहं सवेु िपतरम मूधन ्
मम योिनरः समु े ।

ततो िव िते भवनान ु िवो-
तामूं ां वणोप ृशािम ॥ ७॥
अहमेव वात इव  वाा-

रभमाणा भवनािन िवा ।
परो िदवा पर एना पृिथ ै-
तावती मिहना सं बभूव ॥ ८॥

॥ इित ऋवेदों देवीसूं समाम ॥
् तॐ
॥ ॐ तत स ् ॥

<◌ःऱ>्
Encoded by Smt. K. Shankaran and
reencoded by Kirk Wortman kirkwort@hotmail.com
Proofread by Sunder Hattangadi sunderh@hotmail.com
and Kirk Wortman kirkwort@hotmail.com
॥ देवी माहाम व् ा गासशती ॥

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. devI mAhAtmyam or durgAsaptashatI ..


was typeset on July 25, 2016

Please send corrections to sanskrit@cheerful.com

You might also like