NAGARJUNA Mahayanavimsika PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

DIGITAL SANSKRIT BUDDHIST CANON

Source:

Mahāyānaviṁśikā

na jñānācchūnyatā nāma kācidanyā hi vidyate|


viviktāvyatirekitvaṁ vivekasya yato matam|| 1

dvayaśūnyam hi vijñānam anyathā na prasajyate|


dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ||2

tacchurutatathatārūpo bhagavān eva bhaṇyate|


vedyavedakasadbhāvavikalpādyasamāśrayaḥ||3

cittamātraṁ nirābhāsaṁ vihāro buddhabhūstathā|


etaddhi bhāṣitaṁ buddhairbhāsante bhāṣayanti ca||4

cittaṁ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī|


dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā||5

deśyante bhūmayaḥ sapta buddhaiścittavaśaṁ gatāḥ|


kāyavākcittadauṣṭhulyaṁ saptamyāṁ na pravartate||6

aṣṭamyāṁ āśrayastasya svapno 'pyasukhasaṁbhavaḥ|


- - - - - - - - - - - - - - - - - - - ------------------ ||7

1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ|


namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye||8

2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ|


yathākāśaṁ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ||9

3. pārāvāraṁ na cotpannāḥ svabhāvena pratityajāḥ|


te 'pi śūnyā hi saṁskārāḥ sarvajñajñānagocarāḥ||10

4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ|


śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ||11

5. asatyātmani cātmatvaṁ kalpayitvā pṛthagjanāḥ|


sukhaduḥkham abhijñāśca sarvam eṣāṁ ca tattvataḥ||12

6. ṣaḍgatiryaśca saṁsāraḥ svargaśca paramaṁ sukham|


narake ca mahadduḥkhaṁ jarāvyādhirapī yatām||13

7. abhūtāṁ kalpanāṁ kṛtvā pacyante narakādiṣu|


svadoṣenaiva dahyante veṇavo vahninā yathā||14

8. yathā māyā tathā sattvā viṣayān paribhuñjate||


māyāmayīṁ gatiṁ yānti pratītyotpādarūpiṇīm||15

9. yathā citrakaro rūpaṁ yakṣasyātibhayaṅkaraṁ|


bibheti svayam ālikhya saṁsāre 'py abudhastathā||16

10. yathā paṅkaṁ svayaṁ kṛtvā kaścit patati bāliśaḥ|


tathāsatkalpanāpaṅke magnāḥ sattvā duruttare||17

11. abhāvaṁ bhavato dṛṣṭvā duḥkhāṁ vindati vedanām|


śaṅkāviṣeṇa bādhante viṣayā vitathāstathā||18

12. tāṁscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ|


niyojayanti saṁbodhau sattvān buddhā hitaṁkarāḥ||19

13. te 'pi saṁbhṛtasaṁbhārāḥ prāpya jñānam anuttaram|


kalpanājālanirmuktā buddhā syurlokabandhavaḥ||20

14. yato 'jātam anutpannaṁ samyak sattvārthadarśinaḥ|


tataḥ śūnyaṁ jagad dṛṣṭvā ādimadhyāntavarjitam||21

15. tena paśyanti saṁsāraṁ nirvāṇaṁ ca na cātmanaḥ|


nirlepaṁ nirvikāraṁ ca ādimadhyāntabhāsvaram||22

16. svapnānubhūtaviṣayaṁ pratibuddho na paśyati|


mohanidrāvibuddhaśca saṁsāraṁ naiva paśyati||23

17. māyāṁ vidhāya māyavī upasaṁharate yadā|


tadā na vidyate kiṁcid dharmāṇāṁ sā hi dharmatā||24

18. cittamātram idaṁ sarvaṁ māyākāravad utthitam|


tataḥ śubhāśubhaṁ karma tato janma śubhāśubham||25

19. kalpayanti yathā lokaṁ notpannāśca svayaṁ janāḥ|


utpādo hi vikalpo 'yaṁ artho bāhyo na vidyate||26

20. asvabhāveṣu bhāveṣu nityātmasukhasaṁjñinaḥ|


bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ||27

kalpanājalapūrṇasya saṁsārasumahodadheḥ|
anākramya mahāyānaṁ ko vā pāraṁ tariṣyati||28

mahāyānaviṁśikā kṛtirāryanāgārjunapādānāṁ|

CONTENT HOME

You might also like