Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 4

Śrī hanumat kavacam

॥ śrīmadānandarāmāyaṇāntargata śrī hanumat kavacaṃ ॥


॥ Om̃ śrī hanumate namaḥ ॥

Om̃ asya śrī hanumatkavaca stotra mahāmantrasya,


śrī rāmacandra ṛṣiḥ ।
śrī hanumān paramātmā devatā ।
anuṣṭup chandaḥ ।
mārutātmajeti bījaṃ ।
aÒjanīsūnuriti śaktiḥ ।
lakṣmaṇaprāṇadāteti kīlakaṃ ।
rāmadūtāyetyastraṃ ।
hanumān devatā iti kavacaṃ ।
piṅgākṣomita vikrama iti mantraḥ ।
śrīrāmacandra preraṇayā rāmacandra prītyarthaṃ
mama sakala kāmanā siddhyarthaṃ jape viniyogaḥ ॥

karanyāsaḥ ॥

Om̃ hrāṃ aÒjanīsutāya aṅguṣṭhābhyāṃ namaḥ ।


Om̃ hrīṃ rudra mūrtaye tarjanībhyāṃ namaḥ ।
Om̃ hrūṃ rāmadūtāya madhyamābhyāṃ namaḥ ।
Om̃ hraiṃ vāyuputrāya anāmikābhyāṃ namaḥ ।
Om̃ hrauṃ agnigarbhāya kaniṣṭhikābhyāṃ namaḥ ।
Om̃ hraḥ brahmāstra nivāraṇāya karatala karapṛṣṭhābhyāṃ namaḥ ॥

aṅganyāsaḥ ॥

Om̃ hrāṃ aÒjanīsutāya hṛdayāya namaḥ ।


Om̃ hrīṃ rudra mūrtaye śirase svāhā ।
Om̃ hrūṃ rāmadūtāya śikhāyai vaṣaṭ ।
Om̃ hraiṃ vāyuputrāya kavacāya huṃ ।
Om̃ hrauṃ agnigarbhāya natratrayāya vauṣaṭ ।
Om̃ hraḥ brahmāstra nivāraṇāya astrāya phaṭ ।
bhūrbhuvaḥsuvaromiti digbandhaḥ ॥

atha dhyānam ॥

dhyāyetbāladivākaradyutinibhaṃ devāridarpāpahaṃ
devendra pramukhaṃ praśastayaśasaṃ dedīpyamānaṃ rucā ।

1
sugrīvādi samastavānarayutaṃ suvyakta tattvapriyaṃ
saṃsaktāruṇa locanaṃ pavanajaṃ pītāmbarālaṅkṛtaṃ ॥ 1॥

udyan mārtāṇḍakoṭi prakaṭa ruciyutaṃ cāruvīrāsanasthaṃ


mauÒjī yajÒopavītābharaṇa ruciśikhaṃ śobhitaṃ kuṇḍalāṅgaṃ ।
bhaktānāmiṣṭadaṃ taṃ praṇatamunijanaṃ vedanāda pramodaṃ
dhyāyedevaṃ vidheyaṃ plavaga kulapatiṃ goṣpadībhūta vārdhiṃ ॥ 2॥

vajrāṅgaṃ piṅgakeśāḍhyaṃ svarṇakuṇḍala maṇḍitaṃ


nigūḍhamupasaṅgamya pārāvāra parākramaṃ ॥ 3॥

sphaṭikābhaṃ svarṇakāntiṃ dvibhujaṃ ca kṛtāÒjaliṃ ।


kuṇḍala dvaya saṃśobhimukhāṃbhojaṃ hariṃ bhaje ॥ 4॥

savyahaste gadāyuktaṃ vāmahaste kamaṇḍaluṃ ।


udyad dakṣiṇa dordaṇḍaṃ hanumantaṃ vicintayet ॥ 5॥

atha mantraḥ ॥

Om̃ namo hanumate śobhitānanāya yaśolaṅkṛtāya


aÒjanīgarbha saṃbhūtāya ।
rāma lakṣmaṇānandakāya ।
kapisainya prakāśana parvatotpāṭanāya ।
sugrīvasāhyakaraṇa paroccāṭana ।
kumāra brahmacarya ।
gaṃbhīra śabdodaya ।
Om̃ hrīṃ sarvaduṣṭagraha nivāraṇāya svāhā ।
Om̃ namo hanumate ehi ehi ।
sarvagraha bhūtānāṃ śākinī ḍākinīnāṃ
viśamaduṣṭānāṃ sarveṣāmākarṣayākarṣaya ।
mardaya mardaya ।
chedaya chedaya ।
martyān māraya māraya ।
śoṣaya śoṣaya ।
prajvala prajvala ।
bhūta maṇḍala piśācamaṇḍala nirasanāya ।
bhūtajvara pretajvara cāturthikajvara
brahmarākṣasa piśācaḥ chedanaḥ kriyā viṣṇujvara ।
maheśajvaraṃ chindhi chindhi ।
bhindhi bhindhi ।

2
akṣiśūle śirobhyantare hyakṣiśūle gulmaśūle
pittaśūle brahma rākṣasakula prabala
nāgakulaviṣa nirviṣajhaṭitijhaṭiti ।

Om̃ hrīṃ phaṭ ghekesvāhā ।

Om̃ namo hanumate pavanaputra vaiśvānaramukha


pāpadṛṣṭi śodā dṛṣṭi hanumate gho ajÒāpure svāhā ।
svagṛhe dvāre paṭṭake tiṣḍatiṣṭheti tatra
rogabhayaṃ rājakulabhayaṃ nāsti ।
tasyoccāraṇa mātreṇa sarve jvarā naśyanti ।

Om̃ hrāṃ hrīṃ hrūṃ phaṭ gheghesvāhā ।

śrī rāmacandra uvāca

hanumān pūrvataḥ pātu dakṣiṇe pavanātmajaḥ ।


adhastu viṣṇu bhaktastu pātu madhyaṃ ca pāvaniḥ ॥ 1॥

laṅkā vidāhakaḥ pātu sarvāpadbhyo nirantaraṃ ।


sugrīva saciva: pātu mastakaṃ vāyunandanaḥ ॥ 2॥

bhālaṃ pātu mahāvīro bhṛvormadhye nirantaraṃ ।


netre chāyāpahārī ca pātu naḥ plavageśvaraḥ ॥ 3॥

kapole karṇamūle ca pātu śrīrāmakiṅkaraḥ ।


nāsāgraṃ aÒjanīsūnuḥ pātu vaktraṃ harīśvaraḥ ॥ 4॥

vācaṃ rudrapriyaḥ pātu jihvāṃ piṅgala locanaḥ ।


pātu devaḥ phālguneṣṭaḥ cibukaṃ daityadarpahā ॥ 5॥

pātu kaṇṭhaṃ ca daityāriḥ skandhau pātu surārcitaḥ ।


bhujau pātu mahātejāḥ karau ca caraṇāyudhaḥ ॥ 6॥

nagaran nakhāyudhaḥ pātu kukṣau pātu kapīśvaraḥ ।


vakṣo mudrāpahārī ca pātu pārśve bhujāyudhaḥ ॥ 7॥

laṅkā nibhaÒjanaḥ pātu pṛṣṭhadeśe nirantaraṃ ।


nābhiṃ ca rāmadūtastu kaṭiṃ pātvanilātmajaḥ ॥ 8॥

guhyaṃ pātu mahāprājÒo liṅgaṃ pātu śivapriyaḥ ।


ūrū ca jānunī pātu laṅkāprasāda bhaÒjanaḥ ॥ 9॥

jaṅghe pātu kapiśreṣṭhoḥ gulphau pātu mahābalaḥ ।

3
acaloddhārakaḥ pātu pādau bhāskara sannibhaḥ ॥ 10॥

aṅgānyamita satvāḍhyaḥ pātu pādaraṅgulīstathā ।


sarvāṅgāni mahāśūraḥ pātu romāṇi cākmavit ॥ 11॥

hanumat kavacaṃ yastu paṭhed vidvān vicakṣaṇaḥ ।


sa eva puruṣaśreṣṭho bhuktiṃ muktiṃ ca vindati ॥ 12॥

trikālamekakālaṃ vā paṭhen māsatrayaṃ naraḥ ।


sarvān ripūn kṣaṇān jitvā sa pumān śriyamāpnuyāt ॥ 13॥

iti śrī śatakoṭirāmacaritāṃtargata


śrīmadānandarāmāyaṇe vālmikīye manoharakāṇḍe
śrī hanumatkavacaṃ sampūrṇaṃ ॥

You might also like