Download as pdf or txt
Download as pdf or txt
You are on page 1of 276

.

. .
.

महाभारत
.
सभा पव

. .
sanskritdocuments.org
.

.
महाभारत - सभा पव

सभापव १
अाय ००१ . . . . . . . . . . . . . . . . . . . . . . १
अाय ००२ . . . . . . . . . . . . . . . . . . . . . . ३
अाय ००३ . . . . . . . . . . . . . . . . . . . . . . ६
अाय ००४ . . . . . . . . . . . . . . . . . . . . . . १०
अाय ००५ . . . . . . . . . . . . . . . . . . . . . . १४
अाय ००६ . . . . . . . . . . . . . . . . . . . . . . २६
अाय ००७ . . . . . . . . . . . . . . . . . . . . . . २८
अाय ००८ . . . . . . . . . . . . . . . . . . . . . . ३१
अाय ००९ . . . . . . . . . . . . . . . . . . . . . . ३५
अाय ०१० . . . . . . . . . . . . . . . . . . . . . . ३७
अाय ०११ . . . . . . . . . . . . . . . . . . . . . . ४०

मपव ४८
अाय ०१२ . . . . . . . . . . . . . . . . . . . . . . ४८
अाय ०१३ . . . . . . . . . . . . . . . . . . . . . . ५२
अाय ०१४ . . . . . . . . . . . . . . . . . . . . . . ५९
अाय ०१५ . . . . . . . . . . . . . . . . . . . . . . ६१
अाय ०१६ . . . . . . . . . . . . . . . . . . . . . . ६३
अाय ०१७ . . . . . . . . . . . . . . . . . . . . . . ६९

जरासंधपव ७२

i
ii महाभारत - सभा पव

अाय ०१८ . . . . . . . . . . . . . . . . . . . . . . ७२
अाय ०१९ . . . . . . . . . . . . . . . . . . . . . . ७५
अाय ०२० . . . . . . . . . . . . . . . . . . . . . . ८०
अाय ०२१ . . . . . . . . . . . . . . . . . . . . . . ८४
अाय ०२२ . . . . . . . . . . . . . . . . . . . . . . ८६

िदिवजयपव ९२
अाय ०२३ . . . . . . . . . . . . . . . . . . . . . . ९२
अाय ०२४ . . . . . . . . . . . . . . . . . . . . . . ९५
अाय ०२५ . . . . . . . . . . . . . . . . . . . . . . ९८
अाय ०२६ . . . . . . . . . . . . . . . . . . . . . . १००
अाय ०२७ . . . . . . . . . . . . . . . . . . . . . . १०२
अाय ०२८ . . . . . . . . . . . . . . . . . . . . . . १०५
अाय ०२९ . . . . . . . . . . . . . . . . . . . . . . १११

राजसूयपव ११४
अाय ०३० . . . . . . . . . . . . . . . . . . . . . . ११४
अाय ०३१ . . . . . . . . . . . . . . . . . . . . . . ११९
अाय ०३२ . . . . . . . . . . . . . . . . . . . . . . १२२

अघािभहरणपव १२४
अाय ०३३ . . . . . . . . . . . . . . . . . . . . . . १२४
अाय ०३४ . . . . . . . . . . . . . . . . . . . . . . १२८
अाय ०३५ . . . . . . . . . . . . . . . . . . . . . . १३०
अाय ०३६ . . . . . . . . . . . . . . . . . . . . . . १३४

िशशपु ालवधपव १३५


अाय ०३७ . . . . . . . . . . . . . . . . . . . . . . १३५
अाय ०३८ . . . . . . . . . . . . . . . . . . . . . . १३७
अाय ०३९ . . . . . . . . . . . . . . . . . . . . . . १४१
अाय ०४० . . . . . . . . . . . . . . . . . . . . . . १४४
अाय ०४१ . . . . . . . . . . . . . . . . . . . . . . १४६
महाभारत - सभा पव iii

अाय ०४२ . . . . . . . . . . . . . . . . . . . . . . १५०

ूतपव १५७
अाय ०४३ . . . . . . . . . . . . . . . . . . . . . . १५७
अाय ०४४ . . . . . . . . . . . . . . . . . . . . . . १६०
अाय ०४५ . . . . . . . . . . . . . . . . . . . . . . १६३
अाय ०४६ . . . . . . . . . . . . . . . . . . . . . . १७०
अाय ०४७ . . . . . . . . . . . . . . . . . . . . . . १७३
अाय ०४८ . . . . . . . . . . . . . . . . . . . . . . १७७
अाय ०४९ . . . . . . . . . . . . . . . . . . . . . . १८१
अाय ०५० . . . . . . . . . . . . . . . . . . . . . . १८४
अाय ०५१ . . . . . . . . . . . . . . . . . . . . . . १८७
अाय ०५२ . . . . . . . . . . . . . . . . . . . . . . १९०
अाय ०५३ . . . . . . . . . . . . . . . . . . . . . . १९५
अाय ०५४ . . . . . . . . . . . . . . . . . . . . . . १९८
अाय ०५५ . . . . . . . . . . . . . . . . . . . . . . २०३
अाय ०५६ . . . . . . . . . . . . . . . . . . . . . . २०४
अाय ०५७ . . . . . . . . . . . . . . . . . . . . . . २०६
अाय ०५८ . . . . . . . . . . . . . . . . . . . . . . २०८
अाय ०५९ . . . . . . . . . . . . . . . . . . . . . . २१४
अाय ०६० . . . . . . . . . . . . . . . . . . . . . . २१६
अाय ०६१ . . . . . . . . . . . . . . . . . . . . . . २२२
अाय ०६२ . . . . . . . . . . . . . . . . . . . . . . २३०
अाय ०६३ . . . . . . . . . . . . . . . . . . . . . . २३५
अाय ०६४ . . . . . . . . . . . . . . . . . . . . . . २३९
अाय ०६५ . . . . . . . . . . . . . . . . . . . . . . २४१

ु तपव
अनू २४४
अाय ०६६ . . . . . . . . . . . . . . . . . . . . . . २४४
अाय ०६७ . . . . . . . . . . . . . . . . . . . . . . २४८
अाय ०६८ . . . . . . . . . . . . . . . . . . . . . . २५१
अाय ०६९ . . . . . . . . . . . . . . . . . . . . . . २५६
iv महाभारत - सभा पव

अाय ०७० . . . . . . . . . . . . . . . . . . . . . . २५८


अाय ०७१ . . . . . . . . . . . . . . . . . . . . . . २६१
अाय ०७२ . . . . . . . . . . . . . . . . . . . . . . २६६
॥ महाभारत सभापव ॥

सभापव
अाय ००१
वैशपं ायन उवाच ॥

ततोऽवीयः पाथ वासदेु व संिनधौ ।


ािलः या वाचा पूजिया पनः ु पनः
ु ॥ ००१ ॥

अा कृ ााावका िदधतः ।


या ातोऽि कौेय ूिह िकं करवािण ते ॥ ००२ ॥

अजनु उवाच ॥

कृ तमेव या सव ि ग महासरु ।


ीितमाव मे िनं ीितमो वयं च ते ॥ ००३ ॥

मय उवाच ॥

यु मेतिय िवभो यथा पषष ु भ ।


 हं िकितिु मािम भारत ॥ ००४ ॥
ीितपूवम


२ सभापव

अहं िह िवकमा वै दानवानां महाकिवः ।


सोऽहं वै ृ ते िकितिु मािम पाडव ॥ ००५ ॥

अजनु उवाच ॥

ाणकृ ािमु ं माानं मसे मया ।


एवं गते न शािम िकिारियत ं ु या ॥ ००६ ॥

न चािप तव सं मोघिमािम दानव ।


कृ  ियतां िकिथा ितकृ तं मिय ॥ ००७ ॥

वैशपं ायन उवाच ॥

चोिदतो वासदेु व ु मयेन भरतष भ ।


मु तिमव संदौ िकमयं चोतािमित ॥ ००८ ॥

चोदयामास तं कृ ः सभा वै ियतािमित ।


धमराज दैतये याशीिमह मसे ॥ ००९ ॥

यां कृ तां नानक ु े मानवाः े िविताः ।


ु ु य

मनलोके कृ ेऽिंाश कु वै सभाम ॥ ् ०१० ॥

य िदानिभायायेम िविहतांया ।

आसराान ु  ैव तां सभां कु वै मय ॥ ०११ ॥
षां

ितगृ त ु तां संो मयदा ।


िवमानितमां चे पाडव सभां मदु ा ॥ ०१२ ॥

ततः कृ  पाथ  धमराजे यिु धिरे ।


सवमते थावे दशयामासतमु य म ॥् ०१३ ॥
अाय ००२ ३

त ै यिु धिरः पूजां यथाहमकरोदा ।


स त ु तां ितजाह मयः सृ  सृ तः ॥ ०१४ ॥

स पूवद वे चिरतं त त िवशां पते ।


कथयामास दैतये ः पाडुपेु ष ु भारत ॥ ०१५ ॥

स कालं किदा िवकमा िच च ।


् ०१६ ॥
सभां चमे कत ु पाडवानां महानाम ॥

अिभायेण पाथानां कृ  च महानः ।


ु ऽहिन महातेजाः कृ तकौतक
पये ु मलः ॥ ०१७ ॥

तप िया िजेाायसेन सहशः ।


् ०१८ ॥
धनं बिवधं दा ते एव च वीयवान ॥

ु पां िदपां मनोरमाम ।्


सवतगु णसं
दशिकुसहां तां मापयामास सवतः ॥ ०१९ ॥

अाय ००२
वैशपं ायन उवाच ॥

उिषा खाडवे सखवासं ु जनादनः ।


ु ै ः पूजनाहऽिभपूिजतः ॥ ००१ ॥
पाथः ीितसमाय

गमनाय मितं चे िपतदु श


 न लालसः ।
धमराजमथाम पृथां च पृथल ु ोचनः ॥ ००२ ॥
४ सभापव

ववे चरणौ मूा जगः िपतृसःु ।


स तया मूपु ाातः पिर के शवः ॥ ००३ ॥

ददशानरं कृ ो भिगन ां महायशाः ।


तामपु 
े षीके शः ीा बासमितः ॥ ००४ ॥

ु मनमम
अ तं िहतं वां लघ ु य ु ।्
ु भभािषणीम ॥
उवाच भगवाां सभां ् ००५ ॥

तया जनगामीिन ािवतो वचनािन सः ।


संपिू जतासकृ िरसा चािभवािदतः ॥ ००६ ॥


तामना वायः ितन च भािमनीम ।्
ददशानरं कृ ां धौं चािप जनादनः ॥ ००७ ॥


ववे च यथाायं धौं पषसमः ।
ौपद सािया च आम च जनादनः ॥ ००८ ॥

ातॄनगमीमााथन सिहतो बली ।


ातृिभः पिभः कृ ो वृतः श इवामरैः ॥ ००९ ॥


अचयामास देवां िजां यपवः ।
माजनमारैग  ैावच ैरिप ॥ ०१० ॥

ु वरः ॥ ०१० ॥
स कृ ा सवकायािण ते तषां

ि वााहतो िवािधपाफलात ैः ।


वस ु दाय च ततः दिणमवतत ॥ ०११ ॥

कानं रथमााय ताकेतनमाशगु म ।्


अाय ००२ ५

् ०१२ ॥
गदाचािसशाा ैरायधु ै समितम ॥


ितथावथ च ने मु त च गणािते ।

ययौ पडरीकाः ु
स ैसीववाहनः ॥ ०१३ ॥

अारोह चाेन ं ेा राजा यिु धिरः ।


अपा चा यारं दाकं यृसमम ॥ ् ०१४ ॥

अभीषूं जाह यं कुपितदा ॥ ०१४ ॥

उपााजनु ािप चामरजनं िसतम ।्


दडं बृहूि धावािभदिणम ॥ ् ०१५ ॥

तथ ैव भीमसेनोऽिप यमाां सिहतो वशी ।


ु कृ मृिौरजन ैवृत ः ॥ ०१६ ॥
पृतोऽनययौ

स तथा ातृिभः साध के शवः परवीरहा ।



अनगमानः शश ु िय ैः ॥ ०१७ ॥
ु भु े िशैिरव गः

पाथ माम गोिवः पिर च पीिडतम ।्


यिु धिरं पूजिया भीमसेन ं यमौ तथा ॥ ०१८ ॥

पिरो भृश ं ताां यमाामिभवािदतः ।


ु दनः ॥ ०१९ ॥
तत ैः संिवदं कृ ा यथावधसू

िनवतिया च तदा पाडवापदानगान ु ।्


ु ययौ कृ ः परंु दर इवापरः ॥ ०२० ॥
ां पर

ु 
लोचन ैरनजम ु े तमा िपथादा ।
ु 
मनोिभरनजम ् ०२१ ॥
ु े कृ ं ीितसमयात ॥
६ सभापव

अतृमनसामेव तेषां के शवदशन े ।


िमदध े शौिरषु ां ियदशनः ॥ ०२२ ॥

अकामा इव पाथा े गोिवगतमानसाः ।


िनवृोपययःु सव परंु पषष
ु भाः ॥ ०२३ ॥

् ०२३ ॥
न ेनाथ कृ ोऽिप समये ारकामगात ॥

अाय ००३
वैशपं ायन उवाच ॥

अथावीयः पाथ मजनु ं जयतां वरम ।्


आपृे ां गिमािम िमेािम चाहम ॥ ् ००१ ॥

उरेण त ु कै लासं मैनाकं पवत ं ित ।


यमाणेष ु सवष ु दानवेष ु तदा मया ॥ ००२ ॥

कृ तं मिणमयं भाडं रं िबसरः ित ॥ ००२ ॥

सभायां ससंध यदासीषृ पवणः ।


आगिमािम तृ यिद ितित भारत ॥ ००३ ॥

ततः सभां किरािम पाडवाय यशिने ।


् ००४ ॥
मनःािदन िचां सवरिवभूिषताम ॥

अि िबसरेव गदा ेा कुह ।


् ००५ ॥
िनिहता यौवनाेन राा हा रणे िरपून ॥
अाय ००३ ७

ु भारसहा ढा ॥ ००५ ॥


ु िबिभिा गव
सवण

सा वै शतसह संिमता सवघाितनी ।



अनपा च भीम गाडीवं भवतो यथा ॥ ००६ ॥


वाण महाशो देवदः सघोषवान ।्
सवमते दाािम भवते ना संशयः ॥ ००७ ॥

ु सोऽसरः
इा ु
ु पाथ ागदीचीमगािशम ् ००७ ॥

उरेण त ु कै लासं मैनाकं पवत ं ित ।


िहरयो भगवाहामिणमयो िगिरः ॥ ००८ ॥

रं िबसरो नाम य राजा भगीरथः ।


ा भागीरथ गामवु ास बलाः समाः ॥ ००९ ॥

येा सवभतू ानामीरेण महाना ।


आताः तवो म ु ाः शतं भरतसम ॥ ०१० ॥

य यूपा मिणमयािाािप िहरमयाः ।


शोभाथ िविहता न त ु ातः कृ ताः ॥ ०११ ॥

येा स गतः िसिं सहाः शचीपितः ।


य भूतपितः सृा सवलोकानातनः ॥ ०१२ ॥

उपाते ितमतेजा वृतो भूत ैः सहशः ॥ ०१२ ॥

नरनारायणौ ा यमः ाण ु पमः ।


उपासते य सं सहयगु पयय े ॥ ०१३ ॥
८ सभापव

ये ं वासदेु वने सैवष सहकै ः ।


धान ेन सततं िशसंितपये ॥ ०१४ ॥

ु मािलनो यूपािााितभाराः ।
सवण
ददौ य सहािण यतु ािन च के शवः ॥ ०१५ ॥

त गा स जाह गदां शं च भारत ।


ािटकं च सभां यदासीषृ पवणः ॥ ०१६ ॥

् ०१६ ॥
िकरैः सह रोिभरगृावमवे तत ॥

तदा त ु तां चे सोऽसरोऽितमां


ु सभाम ।्
् ०१७ ॥
िवतु ां िष ु लोके ष ु िदां मिणमय शभु ाम ॥

गदां च भीमसेनाय वरां ददौ तदा ।



देवदं च पाथाय ददौ शमनमम ॥् ०१८ ॥

सभा त ु सा महाराज शातकुमयुमा ।


दश िकुसहािण समादायताभवत ॥ ् ०१९ ॥

यथा वेयथ ाक  सोम च यथ ैव सा ।


ाजमाना तथा िदा बभार परमं वपःु ॥ ०२० ॥

िततीव भया भामक  भाराम ।्


बभौ लमान ेव िदा िदेन वचसा ॥ ०२१ ॥

नगमेघतीकाशा िदवमावृ िविता ।


ु ा िवपाा िवगतमा ॥ ०२२ ॥
आयता िवपला

उमसंपा मिणाकारमािलनी ।
बरा बधना सकृु ता िवकमणा ॥ ०२३ ॥
अाय ००३ ९


न दाशाह सधमा वा णो वािप ताशी ।
आसीूपेण संपा यां चे ऽितमां मयः ॥ ०२४ ॥

तां  त मयेनोा रि च वहि च ।


सभामौ सहािण िकरा नाम रासाः ॥ ०२५ ॥

अिरचरा घोरा महाकाया महाबलाः ।


रााः िपलाा शिु कणाः हािरणः ॥ ०२६ ॥

तां सभायां निलन चकाराितमां मयः ।


् ०२७ ॥
ु ाम ॥
वैडूयप िवततां मिणनालमयाज

पसौगिकवत नानािजगणायतु ाम ।्

पित ् ०२८ ॥
ैः पज ैिां कू मम ै शोिभताम ॥

सूपतीथामकषां सवतस ु िललां शभु ाम ।्


ु ािबिभरािचताम ॥
मातेन ैव चोूत ैम ् ०२९ ॥

मिणरिचतां तां त ु के िचदे पािथ वाः ।


ािप नाजान तेऽानापततु ॥ ०३० ॥


तां सभामिभतो िनं पवो महाुमाः ।
आसानािवधा नीलाः शीताया मनोरमाः ॥ ०३१ ॥


काननािन सगीिन ु
पिरय सवशः ।
हंसकारडवयतु ावाकोपशोिभताः ॥ ०३२ ॥

जलजानां च माानां लजानां च सवशः ।


मातो गमादाय पाडवा िनषेवते ॥ ०३३ ॥
१० सभापव

ईश तां सभां कृ ा मास ैः पिरचतदु श


 ःै ।
िनितां धमराजाय मयो राे वेदयत ॥ ् ०३४ ॥

अाय ००४
वैशपं ायन उवाच ॥

ततः वेशनं चे तां राजा यिु धिरः ।


अयतु ं भोजयामास ाणानां नरािधपः ॥ ००१ ॥

घृतपायसेन मधना ु भ ैमूल


 फलैथा ।
अहत ै ैव वासोिभमा ैावच ैरिप ॥ ००२ ॥

ददौ तेः सहािण गवां ेकशः भःु ।



पयाहघोषासीिवृ िगव भारत ॥ ००३ ॥

वािदैिविवध ैगत ैग ैावच ैरिप ।


पूजिया कुेो दैवतािन िनवेय च ॥ ००४ ॥

त मा नटा झाः सूता वैतािलकाथा ।


् ००५ ॥
ु हाानं सरां यिु धिरम ॥
उपतम

तथा स कृ ा पूजां तां ातृिभः सह पाडवः ।


तां सभायां रायां रेम े शो यथा िदिव ॥ ००६ ॥

सभायामृषयां पाडवैः सह आसते ।


आसां चुन रेा नानादेशसमागताः ॥ ००७ ॥
अाय ००४ ११

अिसतो देवलः सः सप माली महािशराः ।


अवावसःु सिम
ु मैये ः शनु को बिलः ॥ ००८ ॥

बको दाः ूलिशराः कृ ैपायनः शकु ः।


ु ज
सम ् ००९ ॥
ु िमिनः प ैलो ासिशाथा वयम ॥

ु लोमहष णः ।
ितििरयाव ससतो
अहु ो धौ आणीमाडकौिशकौ ॥ ०१० ॥

दामोीष ैविण पणादो घटजानकः ु ।


मौायनो वायभु ः पाराशय सािरकौ ॥ ०११ ॥


बलवाकः िशनीवाकः सपालः कृ तमः ।

जातूकणः िशखावां सबलः पािरजातकः ॥ ०१२ ॥

पवत महाभागो माक डेयथा मिु नः ।


पिवपािणः साविणभािकगालवथा ॥ ०१३ ॥

जाब ु रै कोपवेगवा भृगःु ।


ु कौिडो बमाली
हिरब ु सनातनः ॥ ०१४ ॥

कीवानौिशज ैव नािचके तोऽथ गौतमः ।


प ैो वराहः शनु कः शािड महातपाः ॥ ०१५ ॥

ु  कलापः कठ एव च ॥ ०१५ ॥
कक रो वेणज

मनु यो धमसिहता धृताानो िजतेियाः ।


एते चाे च बहवो वेदवेदापारगाः ॥ ०१६ ॥

उपासते महाानं सभायामृिषसमाः ।


१२ सभापव

ु धमाः शच
कथयः कथाः पया ु योऽमलाः ॥ ०१७ ॥

तथ ैव ियेा धमराजमपु ासते ।


ीमाहाा धमाा म ु के तिु ववधनः ॥ ०१८ ॥

ु  उसेन वीयवान ।्
सामिजमु ख
कसेनः िितपितः ेमकापरािजतः ॥ ०१९ ॥

काोजराजः कमलः कन महाबलः ॥ ०१९ ॥

सततं कयामास यवनान ेक एव यः ।



यथासराालके याेवो वधरथा ॥ ०२० ॥

ु मका राजा ; कुिः कुिण िकरातराजः ।


जटासरो

तथावौ सह पके ण ; पाोराजौ सह चाके ण ॥ ०२१ ॥


िकरातराजः समना यवनािधपितथा ।
चाणूरो देवरात भोजो भीमरथ यः ॥ ०२२ ॥

तु ायधु  कािलो जयेन मागधः ।



सशमा ु
चेिकतान सरथोऽिमकषणः ॥ ०२३ ॥

के तमु ासदान
ु वैदहे ोऽथ कृ तणः ।

सधमा चािन तु ायु महाबलः ॥ ०२४ ॥


अनूपराजो धष ः ेमिज सदिणः ।
िशशपु ालः सहसतः ु कषािधपितथा ॥ ०२५ ॥

वृीनां च ैव धषाः कुमारा देविपणः ।


आको िवपृथ ु ैव गदः सारण एव च ॥ ०२६ ॥
अाय ००४ १३

ु ।
अू रः कृ तवमा च सािक िशन ेः सतः
भीकोऽथाित ैव मे ु न वीयवान ॥ ् ०२७ ॥

के कया महेासा यसेन सौमिकः ॥ ०२७ ॥

अजनु ं चािप संि राजपा


ु महाबलाः ।
अिश धनवु दं रौरवािजनवाससः ॥ ०२८ ॥

तैव िशिता राजुमारा वृिननाः ।


रौिणेय सा ययु धु ान सािकः ॥ ०२९ ॥

एते चाे च बहवो राजानः पृिथवीपते ।


धनयसखा चा िनमाे  त ु ु ः ॥ ०३० ॥

िचसेनः सहामाो गवारसथा ।


गीतवािदकुशलाः शातालिवशारदाः ॥ ०३१ ॥

माणेऽथ लयान े िकं नराः कृ तिनमाः ।


सोिदताु णा
ु गवाः सिहता जगःु ॥ ०३२ ॥

गायि िदतान ैे यथाायं मनिनः ।


ु ष ैव रमय उपासते ॥ ०३३ ॥
पाडुपानृ

तां सभायामासीनाः सताः ु ससराः ।


िदवीव देवा ाणं यिु धिरमपु ासते ॥ ०३४ ॥
१४ सभापव

अाय ००५
वैशपं ायन उवाच ॥

तथा तोपिवेष ु पाडवेष ु महास ु ।


मह ु चोपिवेष ु गवष ु च भारत ॥ ००१ ॥


लोकाननचरवा नागमां सभामृिषः ।

नारदः समहाते
जा ऋिषिभः सिहतदा ॥ ००२ ॥

पािरजातेन राजे रैवतेन च धीमता ।


समु ख
ु ने च सौेन देविष रिमतितः
ु ॥ ००३ ॥

सभाााडवाु ं ीयमाणो मनोजवः ॥ ००३ ॥

तमागतमृिषं ा नारदं सवधमिवत ।्



सहसा पाडवेः ायान ु ैः सह ॥ ००४ ॥

अवादयत ीा िवनयावनतदा ॥ ००४ ॥

तदहमासनं त ै संदाय यथािविध ।


अचयामास र ै सवकामै धमिवत ॥् ००५ ॥

सोऽिचतः पाडवैः सवमह िष वदपारगः ।


ु ं पेदं यिु धिरम ॥
धमकामाथ संय ् ००६ ॥

नारद उवाच ॥

किदथा के धम च रमते मनः ।



सखािन ु ये मन न िवहते ॥ ००७ ॥
चानभू

किदाचिरतां पूवन रदेव िपतामहैः ।


अाय ००५ १५

वतस े वृिमीणां धमाथ सिहतां नृष ु ॥ ००८ ॥

किदथन वा धम धमणाथ मथािप वा ।


उभौ वा ीितसारेण न कामेन बाधसे ॥ ००९ ॥

किदथ च धम च कामं च जयतां वर ।


िवभ काले काल सदा वरद सेवसे ॥ ०१० ॥

किाजगणु ैः षिः सोपायांथानघ ।


बलाबलं तथा सतदु श  परीसे ॥ ०११ ॥

किदाानमी परां जयतां वर ।


तथा संधाय कमािण अौ भारत सेवसे ॥ ०१२ ॥

किकृ तयः षे न ा भरतष भ ।


आाथासिननः नरा ु सवशः ॥ ०१३ ॥

कि तक त ैवा ये चापिरशिताः ।


् ०१४ ॥
ो वा तव वामा ैिभते जात ु मितम ॥

किंिधं यथाकालं िवहं चोपसेवसे ।


ु स े ॥ ०१५ ॥
कििृ मदु ासीन े ममे चानवत

ु शच
किदासमा बा ु यो जीिवतमाः ।
ु ु
कलीनाानरा कृ ताे वीर मिणः ॥ ०१६ ॥

िवजयो ममूलो िह राां भवित भारत ।


ु वत
ससं ृ ो मधन ैरमा ैः शाकोिवदैः ॥ ०१७ ॥


कििावशं न ैिष किाले िवबसे ।
् ०१८ ॥
किापरराेष ु िचयथ मथ िवत ॥
१६ सभापव

कियसे न ैकः कि बिभः सह ।



किे मितो मो न रामनधावित ॥ ०१९ ॥

किदथाििनि लघमू ु लाहोदयान ।्


् ०२० ॥
िमारभसे कत ु न िवयिस ताशान ॥

कि सव कमााः परोाे िवशिताः ।


ु ् ०२१ ॥
ाः संसृ ं  कारणम ॥
सव वा पनृ

ु ।
किाजृ ताेव कृ तायािण वा पनः
् ०२२ ॥
िवे वीर कमािण नानवाािन कािनिचत ॥

किारिणकाः सव सवशाेष ु कोिवदाः ।


कारयि कुमारां योधम
ु ां सवशः ॥ ०२३ ॥

किह ैमूख  ाणामेकं ीणािस पिडतम ।्


् ०२४ ॥
पिडतो थ कृ े ष ु कुयािःेयसं परम ॥

ु िण सवािण धनधाायधु ोदकै ः ।


किगा
ु रःै ॥ ०२५ ॥
य ै पिरपूणािन तथा िशिधनध

एकोऽमाो मेधावी शूरो दाो िवचणः ।


् ०२६ ॥
राजानं राजपंु वा ापयेहत ियम ॥

किदादशाेष ु पे दश प च ।
ििभििभरिवात ैवि तीथािन चारकै ः ॥ ०२७ ॥

कििषामिविदतः ितय सवदा ।


िनयु ो िरपूवाीसे िरपसू
ु दन ॥ ०२८ ॥
अाय ००५ १७

कििनयसंपः कुलपो
ु बतु ः ।
अनसूयरु ना
ु सृ ते परोिहतः
ु ॥ ०२९ ॥

ु ो िविधो मितमानृजःु ।
किदिष ु ते य
तं च होमाणं च काले वेदयते सदा ॥ ०३० ॥

किदेष ु िनातो ोितषां ितपादकः ।


उातेष ु च सवष ु दैवः कुशलव ॥ ०३१ ॥

ु ा महेव ममेष ु च ममाः ।


कि
जघा जघेष ु भृाः कमस ु योिजताः ॥ ०३२ ॥


अमाानपधातीताितृ ु ीन ।्
प ैतामहाच
ेाेषे ु किं िनयोजयिस कमस ु ॥ ०३३ ॥

किोेण दडेन भृशमु िे जतजाः ।



रां तवानशासि मिणो भरतष भ ॥ ०३४ ॥

किां नावजानि याजकाः पिततं यथा ।


उितहीतारं कामयानिमव ियः ॥ ०३५ ॥

किृ शूर मितमाृितमािु चः ।



कुलीनानर दः सेनापितव ॥ ०३६ ॥

किल ते म ु िवशारदाः ।
ु ाः सव य
ापदाना िवााया सृ  मािनताः ॥ ०३७ ॥

किल भं च वेतनं च यथोिचतम ।्


संाकालं दातं ददािस न िवकष िस ॥ ०३८ ॥

कालाितमणाेत े भवेतनयोभृत ाः ।
१८ सभापव

भतःु कुि दौगाोऽनथ ः समहाृ


ु तः ॥ ०३९ ॥


किवऽनराां कुलपाः
ु धानतः ।
किाणांवाथष ु संजि सदा यिु ध ॥ ०४० ॥

कि ैको बनथावशः सांपराियकान ।्



अनशाि यथाकामं कामाा शासनाितगः ॥ ०४१ ॥


किषकारे ु
ण पषः कम शोभयन ।्
लभते मानमिधकं भूयो वा भवेतनम ॥ ् ०४२ ॥

कििािवनीतां नराानिवशारदान ।्

यथाह गणत ैव दान ेनावपसे ॥ ०४३ ॥


किारानाणां ु यषु ाम ।्
तवाथ मृमे
सनं चापु ते ानां िबभिष  भरतष भ ॥ ०४४ ॥


कियापनतं ीबं वा िरपमागतम ।्
ु े वा िविजतं पाथ  पविररिस
य ु ॥ ०४५ ॥

किमेव सवाः पृिथाः पृिथवीपते ।


सम नािभश यथा माता यथा िपता ॥ ०४६ ॥

किसिननं श ं ु िनश भरतष भ ।


् ०४७ ॥
अिभयािस जवेन ैव समी ििवधं बलम ॥

ू ं च िवाय वसायं पराजयम ।्


पािमल
बल च महाराज दा वेतनमतः ॥ ०४८ ॥

कि बलमु 
े ः परराे परंतप ।
उपािन रािन यिस यथाहतः ॥ ०४९ ॥
अाय ००५ १९

किदाानमेवाे िविज िविजतेियः ।


् ०५० ॥
परािगीषसे पाथ  मानिजतेियान ॥


किे यातः शूवू  याि निताः ।
साम दानं च भेद दड िविधवणाः
ु ॥ ०५१ ॥

किूलं ढं कृ ा याां यािस िवशां पते ।


तां िवमसे जेत ं ु िजा च पिररिस ॥ ०५२ ॥

किदासंय ु ा चतिु वधबला चमूः ।


बलमु ैः सनीता
ु ते िषतां ितबाधनी ॥ ०५३ ॥

किवं च मिु ं च परराे परंतप ।


अिवहाय महाराज िवहंिस समरे िरपून ॥् ०५४ ॥

किपरराेष ु बहवोऽिधकृ ताव ।



अथामनिति रि च पररम ॥ ् ०५५ ॥

किदवहायािण गासंशकािन च ।

ेयािण च महाराज रनमताव ॥ ०५६ ॥

किोशं च कों च वाहनं ारमायधु म ।्



आय कृ तकाण ैव भै रनितः ॥ ०५७ ॥

किदारे बाे िवशां पते ।


् ०५८ ॥
राानमेवाे तां ेो िमथ तान ॥

कि पाने ूत े वा ीडास ु मदास ु च ।


ितजानि पूवाे यं सनजं तव ॥ ०५९ ॥
२० सभापव

किदाय चाधन चतभु ागने वा पनः


ु ।
पादभाग ैििभवािप यः संशोते तव ॥ ०६० ॥

ु ािणजः िशिनः ितान ।्


किातीृ
् ०६१ ॥
ु ािस धनधाेन गतान ॥
अभीमनगृ

किदायये यु ाः सव गणकलेखकाः ।



अनिति पूवाे िनमाययं तव ॥ ०६२ ॥


किदथष ु संौढाितकामाननियान ।्
नापकष िस कमः पूवम
 ा िकिषम ॥ ् ०६३ ॥


किििदा पषान ु
माधमममान ।्
ु ष ु िनयोजयिस भारत ॥ ०६४ ॥
ं कमनपे

कि ाौरा वा वैिरणो वा िवशां पते ।



अावहारा वा तव कमनिताः ॥ ०६५ ॥

कि  ैौरैवा कुमारैः ीबलेन वा ।


या वा पीते रां किाः ु कृ षीवलाः ॥ ०६६ ॥

किाे तडागािन पूणािन च महाि च ।


भागशो िविनिवािन न कृ िषदवमातृका ॥ ०६७ ॥

किीजं च भं च कष कायावसीदते ।



ितकं च शतं वृा ददाृणमनहम ् ०६८ ॥

किनिता ु ु न ैः ।
तात वाा ते साधिभज
वाायां संितात लोकोऽयं सखमेु धते ॥ ०६९ ॥


कििचकृ तः ााः प प निताः ।
अाय ००५ २१

ेम ं कुवि संह राजनपदे तव ॥ ०७० ॥

किगरगथु ामा नगरवृ ताः ।


ामव कृ ता रा ते च सव तदप णाः ॥ ०७१ ॥


किलेनानगताः समािन िवषमािण च ।

पराणचौराः साारि िवषये तव ॥ ०७२ ॥


किियः सायिस किा सरिताः ।
कि धाासां किं
ु न भाषसे ॥ ०७३ ॥

किाराििश  ु
ु ा तायमनिच च।

ियायनभवे ् ०७४ ॥
ष े िविदारं जनम ॥

ु िवशां पते ।
किौ थमौ यामौ राां सा
सियिस धमाथ याम उाय पिमे ॥ ०७५ ॥


किशयसे िनं मनामल तान ।्
उाय काले कालः सह पाडव मििभः ॥ ०७६ ॥

किारधराः खहाः ल ताः ।


अिभतामपु ासे रणाथ मिरंदम ॥ ०७७ ॥

किेष ु यमवूषे ु च िवशां पते ।


परी वतस े सगियेष ु ियेष ु च ॥ ०७८ ॥

किारीरमाबाधमौषध ैिन यमेन वा ।


मानसं वृसेवािभः सदा पाथापकष िस ॥ ०७९ ॥

किैाििकायामाायां िवशारदाः ।

सदान ु
रा शरीरे ते िहताः सदा ॥ ०८० ॥
२२ सभापव

कि मानाोहाा कामाािप िवशां पते ।


अिथ िथ नः ाानपािस कथन ॥ ०८१ ॥

कि लोभाोहाा िवाणयेन वा ।



आितानां मनाणां वृिं ं संणि च ॥ ०८२ ॥

किौरा न सिहता ये च ते रावािसनः ।


या सह िवे परैः ीताः कथन ॥ ०८३ ॥

किे बलः शबु ल


 ेनोपिनपीिडतः ।
मेण बलवािभाां वा यिु धिर ॥ ०८४ ॥


किवऽनराां भूिमपालाः धानतः ।

किाणांदथष संजि या ताः ॥ ०८५ ॥


किे सविवास ु गणतोऽचा वतत े ।
ाणानां च साधूनां तव िनःेयसे शभु ा ॥ ०८६ ॥

किम यीमूले पूवर ाचिरते जन ैः ।


वतमानथा कत ु तिमिण वतस े ॥ ०८७ ॥

किव गृहऽे ािन ाि वै िजाः ।



गणवि ु तावां सदिणम ॥
गणोपे ् ०८८ ॥

कितून ेकिचो वाजपेयां सवशः ।


ु  कान यतसे कतमु ावान ॥
पडरीकां ् ०८९ ॥

किातीृ ु ाैवतांापसानिप ।
च ैां वृााणााणां नमिस ॥ ०९० ॥
अाय ००५ २३

ु ि रेषा च तेऽनघ ।
किदेषा च ते बिवृ
आयु ा च यशा च धमकामाथ दिशनी ॥ ०९१ ॥

ु रां न सीदित ।
एतया वतमान बा
िविज च मह राजा सोऽं सखमेु धते ॥ ०९२ ॥

ु ाा ािरतौरकमिण ।
किदाय िवश
अशाकुशलैन  लोभाते शिु चः ॥ ०९३ ॥

पृो गृहीतारी त ैः सकारणः ।


कि म ु ते ेनो लोभारष भ ॥ ०९४ ॥


े किदा दिर च भारत ।
अथा िमा पयि तवामाा ता धन ैः ॥ ०९५ ॥

नािमनृत ं ोधं मादं दीघसू ताम ।्


अदशन ं ानवतामालं ििचताम ॥ ् ०९६ ॥

एकिचनमथानामनथ  ै िचनम ।्
िनितानामनारं मापिररणम ॥ ् ०९७ ॥

मायोगं च सं िवषयेष ु च ।


किं वजयेतााजदोषांतदु श
 ॥ ०९८ ॥

किे सफला वेदाः किे सफलं धनम ।्


् ०९९ ॥
किे सफला दाराः किे सफलं तु म ॥

यिु धिर उवाच ॥

कथं वै सफला वेदाः कथं वै सफलं धनम ।्


् १०० ॥
कथं वै सफला दाराः कथं वै सफलं तु म ॥
२४ सभापव

नारद उवाच ॥


अिहोफला वेदा दभफलं धनम ।्

रितपफला ् १०१ ॥
दाराः शीलवृफलं तु म ॥

वैशपं ायन उवाच ॥

एतदााय स मिु ननारदः समहातपाः


ु ।

पानरिमदं धमाानं यिधिरम ॥ ् १०२ ॥

नारद उवाच ॥

किदागता रािणजो लाभकारणात ।्


ु ं श
यथोमवहाय े श ु ोपजीिविभः ॥ १०३ ॥

ु राजरु े राे च मािनताः ।


किे पषा
उपानयि पयािन उपधािभरविताः ॥ १०४ ॥

किणोिष वृानां धमाथ सिहता िगरः ।


ु नाम ॥
िनमथ िवदां तात तथा धमानदिश ् १०५ ॥

किे कृ िषतेष ु गोष ु पफले


ु षुच ।
धमाथ च िजाितो दीयते मधसिप ु षी ॥ १०६ ॥

ोपकरणं किवदा सविशिनाम ।्


चातमु ाावरं सियतं संयिस ॥ १०७ ॥

किृ तं िवजानीषे कतारं च शंसिस ।


सतां मे महाराज सरोिष च पूजयन ॥ ् १०८ ॥
अाय ००५ २५

किूािण सवािण गृािस भरतष भ ।


हिसूासूािण रथसूािण चािभभो ॥ १०९ ॥

किदते शहेृ ते भरतष भ ।


् ११० ॥
धनवु द सू ं च यसू ं च नागरम ॥

किदािण सवािण दड तेऽनघ ।


िवषयोगा ते सव िविदताः शनु ाशनाः ॥ १११ ॥

किदिभया ैव सप ालभयाथा ।
रोगरोभया ैव रां ं पिररिस ॥ ११२ ॥

ू ानबावान ।्
किदां मूकां प
िपतेव पािस धम तथा िजतानिप ॥ ११३ ॥

वैशपं ायन उवाच ॥

एताः कुणामृषभो महाा ; 


ु ा िगरो ाणसम ।
् ११४ ॥
ण पादाविभवा ो ; राजावीारदं देवपम ॥

एवं किरािम यथा यों ; ा िह मे भूय एवािभवृा ।


उा तथा च ैव चकार राजा ; लेभ े मह सागरमेखलां च ॥ ११५ ॥

नारद उवाच ॥

एवं यो वतत े राजा चातवु  य रणे ।


स िवेह सस ु खी
ु श ैित सलोकताम ॥ ् ११६ ॥
२६ सभापव

अाय ००६
वैशपं ायन उवाच ॥


ू ाथानातो
संप महषवच  नारम ।्

वाचान पूु ण  धमराजो यिु धिरः ॥ ००१ ॥

भगवामाहैत ं यथावमिनयम ।्
यथाशि यथाायं ियतेऽयं िविधमया ॥ ००२ ॥

ु त संशयः ।
राजिभयथा काय परा
् ००३ ॥
यथाायोपनीताथ कृ तं हेतमु दथ वत ॥

वयं त ु सथं तेषां यातिु मामहे भो ।


न त ु शं तथा ग ं ु यथा त ैिन यतािभः ॥ ००४ ॥

एवम ु ा स धमाा वां तदिभपू च ।


् ००५ ॥
मु तााकालं च ा लोकचरं मिु नम ॥

नारदं मासीनमपु ासीनो यिु धिरः ।


अपृाडव राजमे महामितः ॥ ००६ ॥

भवारते लोकादा नानािवधान ।्


णा िनिमताूव ेमाणो मनोजवः ॥ ००७ ॥

ईशी भवता कािचपूवा सभा िचत ।्


इतो वा ेयसी ंमाच पृतः ॥ ००८ ॥

तुा नारद धमराज भािषतम ।्


ु िगरा ॥ ००९ ॥
ु दं यधरया
पाडवं वाचे
अाय ००६ २७

मानषेु ष ु न मे तात पूवा न च तु ा ।


सभा मिणमयी राजथेय ं तव भारत ॥ ०१० ॥

सभां त ु िपतृराज वण च धीमतः ।


कथिये तथे कै लासिनलय च ॥ ०११ ॥

ण सभां िदां कथिये गतमाम ।्


ु तत े भरतष भ ॥ ०१२ ॥
यिद ते वणे बिव

ु  ु धमराजो यिु धिरः ।


नारदेन ैवम
ािलातिृ भः साध त ै सवनपृ  ैवृत ः ॥ ०१३ ॥

ु दं धमराजो महामनाः ।
नारदं वाचे
् ०१४ ॥
सभाः कथय ताः सवाः ोतिु मामहे वयम ॥

िकं ााः सभा िं िवाराः िकमायताः ।


िपतामहं च के तां सभायां पयपु ासते ॥ ०१५ ॥

वासवं देवराजं च यमं वैवतं च के ।


वणं च कुबेरं च सभायां पयपु ासते ॥ ०१६ ॥

एतव यथातं देवष वदतव ।


ोतिु माम सिहताः परं कौतूहलं िह नः ॥ ०१७ ॥

एवम ु
ु ः पाडवेन नारदः वाच तम ।्
मेण राजिााः ूयािमह नः सभाः ॥ ०१८ ॥
२८ सभापव

अाय ००७
नारद उवाच ॥

श त ु सभा िदा भारा कमिभिजता ।


यं शे ण कौर िनिमताक समभा ॥ ००१ ॥

िवीणा योजनशतं शतमधम ायता ।


वैहायसी कामगमा पयोजनमिु ता ॥ ००२ ॥

जराशोकमापेता िनराता िशवा शभु ा ।


वेमासनवती रा िदपादपशोिभता ॥ ००३ ॥

े रः पाथ  सभायां परमासने ।


तां देव
आे शा महेाया िया ला च भारत ॥ ००४ ॥


िबपरिनद
यं िकरीटी लोिहतादः ।

िवरजोरिमाो ीकीितितिभः सह ॥ ००५ ॥

तामपु ासते िनं महाानं शततमु ।्


मतः सवतो राजव च गृहमेिधनः ॥ ००६ ॥

िसा देवष य ैव साा देवगणाथा ॥ ००६ ॥


एते सानचराः सव िदपाः ल ताः ।
् ००७ ॥
उपासते महाानं देवराजमिरंदमम ॥

तथा देवष यः सव पाथ  शमपु ासते ।


अमला धूतपाानो दीमाना इवायः ॥ ००८ ॥

ु ो िवपापा िवगतमाः ॥ ००८ ॥


तेजिनः सोमयज
अाय ००७ २९

पराशरः पवत तथा साविणगालवौ ।


श िलिखत ैव तथा गौरिशरा मिु नः ॥ ००९ ॥

वासा दीघत पा यावोऽथ भािकः ।


उालकः ेतके त ु था शाायनः भःु ॥ ०१० ॥

हिवां गिव हिर पािथ वः ।


ोदरशािडः पाराशयः कृ षीवलः ॥ ०११ ॥

वातो िवशाख िवधाता काल एव च ।


अनदा च िवकमा च त ु ु ः ॥ ०१२ ॥

अयोिनजा योिनजा वायभु ा तािशनः ।


ईशानं सवलोक विणं समपु ासते ॥ ०१३ ॥


सहदेवः सनीथ वाीिक महातपाः ।
समीकः सवां ैव चेताः ससरः ॥ ०१४ ॥


मेधाितिथवामदेवः पलः ु
पलहः तःु ।
म मरीिच ाण ु ािमहातपाः ॥ ०१५ ॥

कीवाौतमाथा वैानरो मिु नः ।


मिु नः कालकवृीय आाोऽथ िहरयदः ॥ ०१६ ॥

् ०१६ ॥
संवत देवह िवेन वीयवान ॥

िदा आपथौषः ा मेधा सरती ।



अथ धम काम िवतािप पाडव ॥ ०१७ ॥

जलवाहाथा मेघा वायवः नियवः ।


३० सभापव

ाची िदयवाहा पावकाः सिवंशितः ॥ ०१८ ॥

अीषोमौ तथेाी िमोऽथ सिवतायमा ।


भगो िवे च साा शु ो मी च भारत ॥ ०१९ ॥

या दिणा ैव हाः ोभा सवशः ।


यवाहा ये माः सव त समासते ॥ ०२० ॥

तथ ैवारसो राजवा मनोरमाः ।


नृवािदगीत ै हा ै िविवध ैरिप ॥ ०२१ ॥

् ०२१ ॥
रमयि  नृपते देवराजं शततमु ॥


ितिभम ु
लै ैव वः कमिभथा ।
् ०२२ ॥
िवमै महाानं बलवृिनषूदनम ॥

राजष यः सव सव देवष यथा ।


िवमान ैिविवध ैिद ैाजमान ैिरवाििभः ॥ ०२३ ॥

िवणो भूिषतााे याि चायाि चापरे ।


बृहित श ु  तामाययतःु सह ॥ ०२४ ॥

एते चाे च बहवो यताानो यतताः ।


िवमान ैसाशैः सोमवियदशनाः ॥ ०२५ ॥

णो वचनााजृगःु सष यथा ॥ ०२५ ॥


एषा सभा मया राजा परमािलनी ।
शततोमहाराज याां ण ु ममानघ ॥ ०२६ ॥
अाय ००८ ३१

अाय ००८
नारद उवाच ॥

कथिये सभां िदां यिु धिर िनबोध ताम ।्


वैवत यामथ िवकमा चकार ह ॥ ००१ ॥

त ैजसी सा सभा राजभूव शतयोजना ।


िवारायामसंपा भूयसी चािप पाडव ॥ ००२ ॥

अक काशा ािजःु सवतः कामचािरणी ।


ु मनस हिष णी ॥ ००३ ॥
न ैवाितशीता नाा

न शोको न जरा तां िु पासे न चाियम ।्


न च दै ं मो वािप ितकू लं न चातु ॥ ००४ ॥

ु ।
सव कामाः िताां ये िदा ये च मानषाः
रसव भूत ं च भभोमिरंदम ॥ ००५ ॥


पयगाः ज िनपफल ु ु माः ।

रसवि च तोयािन शीताािन च ैव ह ॥ ००६ ॥


तां राजष यः पयाथा ष योऽमलाः ।
यमं वैवतं तात ाः पयपु ासते ॥ ००७ ॥

ययाितन षः पूमााता सोमको नृगः ।


सद ु तरु यः कृ तवीयः तु वाः ॥ ००८ ॥
३२ सभापव

अिरण ु िु संह कृ तवेगः कृ ितिन िमः ।


तदनः िशिबमः पृोऽथ बृहथः ॥ ००९ ॥

ऐडो मः कुिशकः साायः सा ितभवः ।


चतरु ः सदोिमः कातवीय पािथ वः ॥ ०१० ॥

भरतथा सरथःु सनीथो


ु न ैषधो नलः ।

िदवोदासोऽथ समना अरीषो भगीरथः ॥ ०११ ॥

ः सदो वः पहः पृथ ु वाः ।



षवृु ष सेन पु  समहाबलः ॥ ०१२ ॥


षदो वसमनाः ु ु ो जी रथी ।
पक
े ो िदलीप महाा चाश
आिषण ु ीनरः ॥ ०१३ ॥


औशीनरः पडरीकः शयाितः शरभः शिु चः ।
अोऽिर वेन ःषः सयो जयः ॥ ०१४ ॥


भाािरः सनीथ िनषधोऽथ िषीरथः ।
ु बलवाधःु ॥ ०१५ ॥
ु ो
करंधमो बािक स

कपोतरोमा तृणकः सहदेवाजनु ौ तथा ।


रामो दाशरिथ ैव लणोऽथ तदनः ॥ ०१६ ॥

अलक ः कसेन गयो गौरा एव च ।


जामदोऽथ रामोऽ नाभागसगरौ तथा ॥ ०१७ ॥

ु महा पृो जनकथा ।


भूिरो

वैो राजा वािरषेणः पजो जनमेजयः ॥ ०१८ ॥

दिगत राजोपिरचरथा ।
अाय ००८ ३३

ु यः पृो नयोऽनघः ॥ ०१९ ॥


ु भीमजानग
इो

पोऽथ मच ु क ु सेनिजत ।्
ु ु  भूिरः

अिरनेिमः ः पृथगोऽजकथा ॥ ०२० ॥

शतं मा नृपतयः शतं नीपाः शतं हयाः ।


धृतराा ैकशतमशीितजनमेजयाः ॥ ०२१ ॥

शतं च दानामीिरणां वैिरणां शतम ।्


शंतनु ैव राजिष ः पाडु ैव िपता तव ॥ ०२२ ॥

उशवः शतरथो देवराजो जयथः ।


वृषादिभ राजिष धाा सह समिणा ॥ ०२३ ॥

अथापरे सहािण ये गताः शशिबवः ।


इामेध ैबिभमहिभूि रदिण ैः ॥ ०२४ ॥


एते राजष यः पयाः कीितमो बतु ाः ।
तां सभायां राजष वैवतमपु ासते ॥ ०२५ ॥

अगोऽथ मत कालो मृथ ु ैव च ।


यान ैव िसा ये च योगशरीिरणः ॥ ०२६ ॥

अिाा िपतरः फे नपाोपा ये ।


धावो बिहषदो मूितमथापरे ॥ ०२७ ॥

कालचं च साा भगवावाहनः ।


नरा ृ तकमाणो दिणायनमृवः ॥ ०२८ ॥

काल नयन े यु ा यम पषा


ु ये ।
तां िशंशपपालाशाथा काशकुशादयः ॥ ०२९ ॥
३४ सभापव

उपासते धमराजं मूितमो िनरामयाः ॥ ०२९ ॥

एते चाे च बहवः िपतृराजसभासदः ।


अशाः पिरसंात ं ु नामिभः कमिभथा ॥ ०३० ॥

असंबाधा िह सा पाथ  रा कामगमा सभा ।


दीघकालं तपा िनिमता िवकमणा ॥ ०३१ ॥

भासी लीव तेजसा ेन भारत ।


तामु तपसो याि सताः
ु सवािदनः ॥ ०३२ ॥

ु न कमणा ।
शााः संािसनः िसाः पूताः पये
सव भारदेहा सव च िवरजोराः ॥ ०३३ ॥

िचादािमााः सव िलतकुडलाः ।


सकृु त ैः कमिभः पय
ु ैः पिरबहिवभिू षताः ॥ ०३४ ॥

गवा महाानः शतशारोगणाः ।


वािदं नृगीतं च हां लां च सवशः ॥ ०३५ ॥


पया गाः शा तां पाथ  समतः ।
िदािन माािन च तामपु िति सवशः ॥ ०३६ ॥

शतं शतसहािण धिमणां तं जेरम ।्


ु ा मनिनः ॥ ०३७ ॥
उपासते महाानं पय

ईशी सा सभा राजितृराो महानः ।



वणािप वािम सभां परमािलनीम ् ०३८ ॥

अाय ००९ ३५

अाय ००९
नारद उवाच ॥

यिु धिर सभा िदा वण िसतभा ।


माणेन यथा याा शभु ाकारतोरणा ॥ ००१ ॥

अःसिललमााय िविहता िवकमणा ।


ु यतु ा ॥ ००२ ॥
 ैः फलपदै
िदरमय ैवृ

नीलपीतािसतयामैः िसत ैलिहतकै रिप ।


ु ः पमिरधािरिभः
अवतान ैथा गै ु ॥ ००३ ॥

तथा शकुनयां नानापा मृराः ।



अिनदया वपः शतशोऽथ सहशः ॥ ००४ ॥

ु शा न शीता न च घमदा ।


सा सभा सखसं
वेमासनवती रा िसता वणपािलता ॥ ००५ ॥

यामाे स वणो वाया सह भारत ।


िदरारधरो भूषण ैपशोिभतः ॥ ००६ ॥

ु णः ।
िवणो भूिषताािप िदमाानकिष
आिदा वणं जलेरमपु ासते ॥ ००७ ॥


वासिकक ैव नाग ैरावतथा ।
् ००८ ॥
कृ  लोिहत ैव पि वीयवान ॥

कलातरौ नागौ धृतराबलाहकौ ।


३६ सभापव

मिणमाुडलधरः ककटकधनयौ ॥ ००९ ॥

ादो मूिषकाद तथ ैव जनमेजयः ।


पतािकनो मडिलनः फणव सवशः ॥ ०१० ॥

एते चाे च बहवः सपाां यिु धिर ।


उपासते महाानं वणं िवगतमाः ॥ ०११ ॥

बिलवरोचनो राजा नरकः पृिथवीयः ।


ादो िविचि कालखा सवशः ॥ ०१२ ॥

ु ु मख
सहन ु ः शः समनाः
ु ु
समितः नः ।
घटोदरो महापाः थनः िपठरथा ॥ ०१३ ॥


िवपः सप िवपोऽथ महािशराः ।
दशीव वाली च मेघवासा दशावरः ॥ ०१४ ॥

कै टभो िवटटूत संादेतापनः ।


दैदानवसंघा सव िचरकुडलाः ॥ ०१५ ॥

िवणो मौिलनः सव तथा िदपिरदाः ।


सव लवराः शूराः सव िवगतमृवः ॥ ०१६ ॥

ते तां वणं देव ं धमपाशिताः सदा ।



उपासते महाानं सव सचिरतताः ॥ ०१७ ॥

तथा समु ाारो नदी भागीरथी च या ।


कािली िविदशा वेणा नमदा वेगवािहनी ॥ ०१८ ॥

िवपाशा च शतु चभागा सरती ।


इरावती िवता च िसदु वनदथा ॥ ०१९ ॥
अाय ०१० ३७

गोदावरी कृ वेणा कावेरी च सिररा ।


एतााा सिरतीथािन च सरांिस च ॥ ०२० ॥

कू पा सवणा देहवो यिु धिर ।


पलािन तडागािन देहवथ भारत ॥ ०२१ ॥

िदशथा मही च ैव तथा सव महीधराः ।


उपासते महाानं सव जलचराथा ॥ ०२२ ॥

गीतवािदव गवारसां गणाः ।



वो वणं तां सव एव समासते ॥ ०२३ ॥

महीधरा रवो रसा येष ु ितिताः ।


सव िवहवे तमीरमपु ासते ॥ ०२४ ॥

एषा मया संपतता वाणी भरतष भ ।


पूवा सभा रा कुबेर सभां ण ु ॥ ०२५ ॥

अाय ०१०
नारद उवाच ॥

सभा वैवणी राजतयोजनमायता ।


िवीणा सित ैव योजनािन िसतभा ॥ ००१ ॥

तपसा िनिमता राजयं वैवणेन सा ।


शिशभा खेचरीणां कै लासिशखरोपमा ॥ ००२ ॥
३८ सभापव

ु माना सा खे िवषे व यते ।


गकै
िदा हेममय ै ैः पादप ैपशोिभता ॥ ००३ ॥

रिमवती भारा च िदगा मनोरमा ।


िसतािशखराकारा वमान ेव यते ॥ ००४ ॥

तां वैवणो राजा िविचाभरणारः ।


ीसहावृतः ीमानाे िलतकुडलः ॥ ००५ ॥

ु िदारणसंवत
िदवाकरिनभे पये ृ े।
िदपादोपधान े च िनषणः परमासने ॥ ००६ ॥

माराणामदु ाराणां वनािन सरभीिण


ु च।
सौगिकानां चादाय गावहः शिु चः ॥ ००७ ॥

निलाालकाायानानां वन च ।
ु मपु सेवते ॥ ००८ ॥
मनोदयसंादी वाय

त देवाः सगवा गण ैररसां वृताः ।


िदतान ेन गीतािन गाि िदािन भारत ॥ ००९ ॥

िमके शी च रा च िचसेना शिु चिता ।



चान ेा घृताची च मेनका पिकला ॥ ०१० ॥

िवाची सहजा च ोचा उवशी इरा ।


वगा च सौरभेयी च समीची बु दु ा लता ॥ ०११ ॥

एताः सहशाा नृगीतिवशारदाः ।


उपिति धनदं पाडवारसां गणाः ॥ ०१२ ॥
अाय ०१० ३९

ृ  ैगत ै सा सभा ।
अिनशं िदवािदैन
अशूा िचरा भाित गवारसां गण ैः ॥ ०१३ ॥

िकं नरा नाम गवा नरा नाम तथापरे ।


मिणभोऽथ धनदः ेतभ गकः ु ॥ ०१४ ॥

कशेरको गडकडुः ोत महाबलः ।


कुु ु ः िपशाच गजकण िवशालकः ॥ ०१५ ॥

वराहकणः साोः फलभः फलोदकः ।


अचूडः िशखावत हेमन ेो िवभीषणः ॥ ०१६ ॥


पाननः िपलकः शोिणतोदः वालकः ।
वृवािनके त चीरवासा भारत ॥ ०१७ ॥

एते चाे च बहवो याः शतसहशः ।


सदा भगवती च ीथ ैव नलकू बरः ॥ ०१८ ॥

अहं च बशां भवे च मिधाः ।


आचायााभवं तथा देवष योऽपरे ॥ ०१९ ॥

भगवाूतसंघ ै वृतः शतसहशः ।


उमापितः पशपु ितः शूलधृगन ेहा ॥ ०२० ॥

को राजशाल देवी च िवगतमा ।


वामन ैिवकटैः कु ैः तजा ैमनोजवैः ॥ ०२१ ॥

मांसमेदोवसाहारैवणदशन ैः ।
नानाहरण ैघरैवात ैिरव महाजवैः ॥ ०२२ ॥

वृतः सखायमाे सदैव धनदं नृप ॥ ०२२ ॥


४० सभापव

सा सभा ताशी राजया ािरगा ।


िपतामहसभां राजथिये गतमाम ॥् ०२३ ॥

अाय ०११
नारद उवाच ॥

ु देवयगु े राजािदो भगवािवः ।


परा
आगानषंु लोकं िदिु वगतमः ॥ ००१ ॥


चरानषपे ु ।
ण सभां ा यंभवः
सभामकथयं ा तेन पाडव ॥ ००२ ॥

अमेयभां िदां मानस भरतष भ ।


् ००३ ॥
अिनदयां भावेन सवभतू मनोरमाम ॥

 ु
ु ा गणानहं ताः सभायाः पाडुनन ।
दशन े ु था राजािदमहमवु म ॥् ००४ ॥

भगविु मािम िपतामहसभामहम ।्


येन सा तपसा शा कमणा वािप गोपते ॥ ००५ ॥

ु ै त वा मायया यया ।
औषध ैवा तथा य
तमाच भगवयेय ं तां सभां कथम ॥ ् ००६ ॥

ततः स भगवाूय मामपु ादाय वीयवान ।्


अाय ०११ ४१

् ००७ ॥
अगां सभां ा िवपापां िवगतमाम ॥

एवंपेित सा शा न िनदु ं जनािधप ।


णेन िह िबभ दिनदयं वपथाु ॥ ००८ ॥

न वेद पिरमाणं वा संानं वािप भारत ।


न च पं मया तापूव कदाचन ॥ ००९ ॥

ससु खा
ु सा सभा राज शीता न च घमदा ।

न िु पासे न लािनं ा तां ावतु ॥ ०१० ॥


नानाप ैिरव कृ ता सिविचै ु
ः सभारैः।
 ैन  च धृता सा त ु शाती न च सा रा ॥ ०११ ॥

अित चं च सूय च िशिखनं च यंभा ।


दीते नाकपृा भासयीव भारम ॥ ् ०१२ ॥

तां स भगवानाे िवदधेवमायया ।


यमेकोऽिनशं राज.ोका.ोकिपतामहः ॥ ०१३ ॥

उपिति चाेन ं जानां पतयः भमु ।्



दः चेताः पलहो मरीिचः कयपथा ॥ ०१४ ॥


भृगरिव
िस गौतम तथािराः ।
ु ज
मनोऽिरं िवा वाय े ो जलं मही ॥ ०१५ ॥

शः शथा पं रसो ग भारत ।


ु ॥ ०१६ ॥
कृ ित िवकार याारणं भवः

चमाः सह नैरािद गभिमान ।्


वायवः तव ैव सः ाण एव च ॥ ०१७ ॥
४२ सभापव

ु पु िताः ।
एते चाे च बहवः यंभवम
अथ धम काम हष ेषपो दमः ॥ ०१८ ॥

आयाि तां सिहता गवारसथा ।


िवंशितः स च ैवाे लोकपाला सवशः ॥ ०१९ ॥

श ु
ु ो बृहित ैव बधोऽारक एव च ।
शन ैर रा हाः सव तथ ैव च ॥ ०२० ॥


मो रथंतर ैव हिरमासमानिप ।
आिदाः सािधराजानो नानां
ै दाताः ॥ ०२१ ॥

मतो िवकमा च वसव ैव भारत ।


तथा िपतृगणाः सव सवािण च हवथ ॥ ०२२ ॥

ऋवेदः सामवेद यजवु द पाडव ।


अथववदे  तथा पवािण च िवशां पते ॥ ०२३ ॥

इितहासोपवेदा वेदाािन च सवशः ।


हा या सोम दैवतािन च सवशः ॥ ०२४ ॥

सािवी गतरणी वाणी सिवधा तथा ।


ु शः मा ॥ ०२५ ॥
मेधा धृितः िु त ैव ा बिय


सामािन ितशािण गाथा िविवधाथा ।

भाािण तक यािन देहवि िवशां पते ॥ ०२६ ॥

णा लवा मु ता िदवा रािथ ैव च ।


अधमासा मासा ऋतवः ष भारत ॥ ०२७ ॥
अाय ०११ ४३

संवराः पयगु महोराातिु वधाः ।


कालचं च यिं िनमयमयम ॥ ् ०२८ ॥

ु ैव सरसा
अिदितिदितदन ु िवनता इरा ।

कालका सरिभद वी सरमा चाथ गौतमी ॥ ०२९ ॥

आिदा वसवो ा मतािनाविप ।


िवेदवे ा साा िपतर मनोजवाः ॥ ०३० ॥


रासा िपशाचा दानवा गकाथा ।
ु ु
सपणनागपशवः िपतामहमपासते ॥ ०३१ ॥

देवो नारायणां तथा देवष य ये ।


ऋषयो वालिखा योिनजायोिनजाथा ॥ ०३२ ॥

य िकििलोके ऽियते ाणज ु मम ।्



सव तां मया ं तिि मनजािधप ॥ ०३३ ॥

े साम ।्
अाशीितसहािण यतीनामूर त
जावतां च पाशषीणामिप पाडव ॥ ०३४ ॥

ते  त यथाकामं ा सव िदवौकसः ।


ण िशरसा त ै ितयाि यथागतम ॥ ् ०३५ ॥

अितथीनागताेवाैाागानु था ।
ु ालेयावारसथा ॥ ०३६ ॥
यापणा

महाभागानिमतधीा लोकिपतामहः ।
दयावावभतू षे ु यथाह ितपते ॥ ०३७ ॥

ितगृ च िवाा यंभरू िमतभः ।


४४ सभापव

सामानाथ संभोग ैयनु ि मनजािधप


ु ॥ ०३८ ॥

तथा त ैपयात ै ितयात ै भारत ।


आकुला सा सभा तात भवित  सखदा ु ॥ ०३९ ॥

े ोमयी िदा िष गणसेिवता ।


सवतज
ाा िया दीमाना शश ु भु े िवगतमा ॥ ०४० ॥

सा सभा ताशी ा सवलोके ष ु लभा ।


ु ष ु यथा तव ॥ ०४१ ॥
सभेय ं राजशाल मने

एता मया पूवाः सभा देवषे ु पाडव ।


तवेय ं मानषेु लोके सवे तमा सभा ॥ ०४२ ॥

यिु धिर उवाच ॥

ायशो राजलोके किथतो वदतां वर ।


वैवतसभायां त ु यथा वदिस वै भो ॥ ०४३ ॥

वण सभायां त ु नागाे किथता िवभो ।


े ा ैव भूियाः सिरतः सागराथा ॥ ०४४ ॥
दै

तथा धनपतेय ु
 ा गका रासाथा ।
गवारस ैव भगवां वृषजः ॥ ०४५ ॥

िपतामहसभायां त ु किथताे महष यः ।


सवदवे िनकाया सवशाािण च ैव िह ॥ ०४६ ॥

शततसु भायां त ु देवाः सीितता मनु े ।


उेशत गवा िविवधा महष यः ॥ ०४७ ॥
अाय ०११ ४५

एक एव त ु राजिष हिरो महामनु े ।


किथते सभािनो देव े  महानः ॥ ०४८ ॥

िकं कम तेनाचिरतं तपो वा िनयततम ।्


येनासौ सह शे ण धत े  महायशाः ॥ ०४९ ॥

िपतृलोकगतािप या िव िपता मम ।


ः पाडुमह ाभागः कथं चािस समागतः ॥ ०५० ॥

ु वां भगवेतिदािम वेिदतमु ।्


िकम
ः ोतमु हं सव परं कौतूहलं िह मे ॥ ०५१ ॥

नारद उवाच ॥

यां पृिस राजे हिरं ित भो ।


तेऽहं संवािम माहां त धीमतः ॥ ०५२ ॥

स राजा बलवानासीावमहीिताम ।्
त सव महीपालाः शासनावनताः िताः ॥ ०५३ ॥

तेन ैकं रथमााय ज ैं हेमिवभूिषतम ।्


शतापेन िजता ीपाः स नरेर ॥ ०५४ ॥

स िविज मह सवा सशैलवनकाननाम ।्


् ०५५ ॥
आजहार महाराज राजसूय ं महातमु ॥

त सव महीपाला धनााजराया ।


् ०५६ ॥
िजानां पिरवेारिे च तेऽभवन ॥

ादा िवणं ीा याजकानां नरेरः ।



यथों त त ैिंतः पगणािधकम ् ०५७ ॥

४६ सभापव


अतप य िविवध ैवसिभा णांथा ।
् ०५८ ॥
ासप काले संाे नानािदः समागतान ॥

भ ैभ ै िविवध ैयथाकामपरृ ु त ैः ।


् ०५९ ॥
रौघतिप त ैु ैिज ै समदु ातम ॥

् ०५९ ॥
े ोऽिधकोऽभवत ॥
तेजी च यशी च नृप

एताारणााथ  हिरो िवराजते ।


तेो राजसहेिि भरतष भ ॥ ०६० ॥

समा च हिरो महायं तापवान ।्


ु भु े सााेन नरािधप ॥ ०६१ ॥
अिभिषः स शश

ये चाेऽिप महीपाला राजसूय ं महातमु ।्


यजे ते महेणे मोदे सह भारत ॥ ०६२ ॥

ये चािप िनधनं ााः सामेपलाियनः ।


ते तदः समासा मोदे भरतष भ ॥ ०६३ ॥

तपसा ये च तीेण जीह कलेवरम ।्


तेऽिप तानमासा ीमो भाि िनशः ॥ ०६४ ॥

िपता च ाह कौेय पाडुः कौरवननः ।


हिरे ियं ा नृपतौ जातिवयः ॥ ०६५ ॥

समथऽिस मह जेत ं ु ातरे वशे िताः ।


ु े माहरेित भारत ॥ ०६६ ॥
राजसूय ं त


त ं पषा सं कु पाडव ।
अाय ०११ ४७

् ०६७ ॥
गारे महे पूवः सह सलोकताम ॥

बिव नृपते तरु षे ृतो महान ।्


िछाय िह वाि या रासाः ॥ ०६८ ॥

यु ं च पृगमनं पृिथवीयकारकम ।्


िकिदेव िनिमं च भव यावहम ॥ ् ०६९ ॥

एति राजे यमं तमाचर ।


अमोितो िनं चातवु  य रणे ॥ ०७० ॥

् ०७० ॥
भव एध मोद दान ैप य च िजान ॥

एते िवरेणों यां ं पिरपृिस ।


आपृे ां गिमािम दाशाहनगर ित ॥ ०७१ ॥

वैशपं ायन उवाच ॥

एवमााय पाथो नारदो जनमेजय ।


जगाम त ैवृत ो राजृिषिभयः समागतः ॥ ०७२ ॥

गते त ु नारदे पाथ ातृिभः सह कौरव ।


राजसूय ं त ु े ं िचयामास भारत ॥ ०७३ ॥
४८ मपव

मपव
अाय ०१२
वैशपं ायन उवाच ॥

ु ा िनशास यिु धिरः ।


ऋषेचनं 
िचयाजसूयािं न लेभ े शम भारत ॥ ००१ ॥

ु ा मिहमानं महानाम ।्
राजषणां िह तं 
यनां कमिभः पय ु ैलकािं समी च ॥ ००२ ॥

हिरं च राजिष रोचमानं िवशेषतः ।


यानं यमाहत ु राजसूयिमयेष सः ॥ ००३ ॥

यिु धिरतः सवानचिया सभासदः ।


 ाय ैव मनो दधे ॥ ००४ ॥
िचत त ैः सवय

स राजसूय ं राजे कुणामृषभः तमु ।्


आहत ु वणं चे मनः सि सोऽसकृ त ॥ ् ००५ ॥

भूयात ु
ु वीयजा धममवे ानपालयन ।्
िकं िहतं सवलोकानां भवेिदित मनो दधे ॥ ००६ ॥

ु जाः सवाः सवधमिवदां वरः ।


अनगृ
े सवषां िहतं चे यिु धिरः ॥ ००७ ॥
अिवशेषण

एवं गते ततिितरीवासनाः ।


न त िवते ेा ततोऽाजातशतु ा ॥ ००८ ॥
अाय ०१२ ४९

स मिणः समाना ातॄ ं वदतां वरः ।


ु ु
राजसूय ं ित तदा पनः पनरपृत ॥ ००९ ॥

ते पृमानाः सिहता वचोऽ मिणदा ।


् ०१० ॥
यिु धिरं महाां िययिु मदमवु न ॥

ु ित ।
येनािभिषो नृपितवाणं गणमृ
तेन राजािप सृ ं साणमभीित
ु ॥ ०११ ॥

ु  भवतः कुनन ।
त साणाह

राजसूय समयं मे सदव ॥ ०१२ ॥

त य समयः ाधीनः संपदा ।


साा षडयो यिंीये संिशतत ैः ॥ ०१३ ॥


दवहोमानपादाय ु तून ।्
सवाः ाते
अिभषेकं च याे सविजेन चोते ॥ ०१४ ॥

समथऽिस महाबाहो सव ते वशगा वयम ।्


अिवचाय महाराज राजसूय े मनः कु ॥ ०१५ ॥

ु सव पृथ सह चावु न ।्


इेव ं सदः
ु ा िवशां पते ॥ ०१६ ॥
स ध पाडवेषां वचः 

धृिमं विरं च जाह मनसािरहा ॥ ०१६ ॥

ु ा सच
ु जानंाानः मम ।्
ु पनम
पनः ु नो दे राजसूयाय भारत ॥ ०१७ ॥


स ातृिभः पनधमानृ
िि महािभः ।
धौैपायना ै मयामास मििभः ॥ ०१८ ॥
५० मपव

यिु धिर उवाच ॥


इयं या राजसूय साडह सतोः ।
् ०१९ ॥
धान वदतः ृहा मे सा कथं भवेत ॥

वैशपं ायन उवाच ॥

एवमु ा ु ते तेन राा राजीवलोचन ।


् ०२० ॥
इदमूचवु चः काले धमाानं यिु धिरम ॥

् ०२० ॥
अहमिस धम राजसूय ं महातमु ॥

ु े नृपतावृिििषिभथा ।
अथ ैवम
मिणो ातरा तचः पूजयन ॥ ् ०२१ ॥

ु वानावान ।्
स त ु राजा महााः पनरे
भूयो िवममृश े पाथ लोकानां िहतकाया ॥ ०२२ ॥

े देशकालौ यागमौ ।
सामयोगं सं
िवमृय स िधया कुवाो न सीदित ॥ ०२३ ॥

न िह यसमारः के वलािवपये ।
् ०२४ ॥
भवतीित समााय यतः कायमु हन ॥

स िनयाथ काय कृ मेव जनादनम ।्


सवलोकारं मा जगाम मनसा हिरम ॥ ् ०२५ ॥

अमेय ं महाबां कामाातमजं नृष ु ।


पाडवक यामास कमिभदवसंिमत ैः ॥ ०२६ ॥
अाय ०१२ ५१

ना िकिदिवातं ना िकिदकमजम ।्


न स िकि िवषहेिदित कृ ममत ॥ ०२७ ॥

ु कृ ा पाथ यिु धिरः ।


स त ु तां न ैिक बिं

गव ूतगरवे ु ािहणोतमसा
ू ॥ ०२८ ॥

शीगेन रथेनाश ु स तः ा यादवान ।्


ारकावािसनं कृ ं ारवां समासदत ॥् ०२९ ॥

दशनाकािणं पाथ दशनाकायातु ः ।


इसेन ेन सिहत इं ययौ तदा ॥ ०३० ॥

ती िविवधाेशांरावािवाहनः ।
इगतं पाथ मगनादनः ॥ ०३१ ॥

स गृहे ातृवाा धमराजेन पूिजतः ।


भीमेन च ततोऽपयसारं ीितमाितःु ॥ ०३२ ॥

ु रेम े स सिहतदा ।
ीतः ियेण सदा

अजनु ेन यमाां च गवय पु ितः ॥ ०३३ ॥

तं िवां शभु े देश े िणनं कमतु म ।्


धमराजः समाग ापयं योजनम ॥ ् ०३४ ॥

यिु धिर उवाच ॥

ािथ तो राजसूयो मे न चासौ के वलेया ।


ाते येन ते ह िविदतं कृ  सवशः ॥ ०३५ ॥

यिव संभवित य सव पूते ।


य सवरो राजा राजसूय ं स िवित ॥ ०३६ ॥
५२ मपव

ु कायमाः समे मे ।
तं राजसूय ं सदः
् ०३७ ॥
त मे िनिततमं तव कृ  िगरा भवेत ॥

के िचि सौदादेव दोषं न पिरचते ।


अथ हेतोथ ैवाे ियमेव वदतु ॥ ०३८ ॥

ियमेव परीे के िचदािन यितम ।्


एवंाया ये जनवादाः योजन े ॥ ०३९ ॥

ं त ु हेतन
ू ती ैताामोधौ ती च ।
परमं नः मं लोके यथावुमहिस ॥ ०४० ॥

अाय ०१३
ीकृ  उवाच ॥

ु ैमहाराज राजसूय ं महिस ।


सवगण
जानतेव ते सव िकिािम भारत ॥ ००१ ॥

जामदेन रामेण ं यदवशेिषतम ।्


तादवरजं लोके यिददं सितम ॥ ् ००२ ॥

कृ तोऽयं कुलसः िय ैवसधािधप


ु ।
िनदेशवािे ह िविदतं भरतष भ ॥ ००३ ॥

ऐलेाकुवंश कृ ितं पिरचते ।


ु ॥ ००४ ॥
राजानः ेिणबा ततोऽे िया भिव
अाय ०१३ ५३

ऐलवंया ु ये राजंथ ैवेाकवो नृपाः ।


तािन च ैकशतं िवि कुलािन भरतष भ ॥ ००५ ॥

ु महान ।्
ययातेवे भोजानां िवरोऽितगणो
् ००६ ॥
भजते च महाराज िवरः स चतिु दशम ॥

तेषां तथ ैव तां ल सवमपु ासते ।


सोऽवन ममां भा ु िमथोभेद े मत ॥ ००७ ॥

ु परो राजा यिेकशतोऽभवत ।्


चतयु 
स साां जरासंधः ाो भवित योिनतः ॥ ००८ ॥

तं स राजा महाा संि िकल सवशः ।


् ००९ ॥
राजेनापितजातः िशशपु ालः तापवान ॥

तमेव च महाराज िशवमपु ितः ।


वः कषािधपितमायायोधी महाबलः ॥ ०१० ॥

अपरौ च महावीय महाानौ समाितौ ।


ु ौ ॥ ०११ ॥
जरासंध ं महावीय तौ हंसिडभकावभ

दवः कष कलभो मेघवाहनः ।


मूा िदं मिणं िबं तं भूतमिणं िवः ॥ ०१२ ॥

मरु ं च नरकं च ैव शाि यो यवनािधपौ ।


अपयबलो राजा तीां वणो यथा ॥ ०१३ ॥

भगदो महाराज वृव िपतःु सखा ।


स वाचा णत कमणा च ैव भारत ॥ ०१४ ॥
५४ मपव

ेहब ु िपतृवनसा भिमांिय ।


तीां दिणं चां पृिथाः पाित यो नृपः ॥ ०१५ ॥

ु ो भवतः शूरः पिज


मातल ु ु िवधनः ।
स ते संनितमान ेकः ेहतः शतु ापनः ॥ ०१६ ॥

ु यो न मया हतः ।
जरासंध ं गतेव ं परा

पषोमिवातो योऽसौ चेिदष ु मितः ॥ ०१७ ॥

आानं ितजानाित लोके ऽिु षोमम ।्


् ०१८ ॥
आदे सततं मोहाः स िचं च मामकम ॥


वपिकराते ष ु राजा बलसमितः ।
पौको वासदेु विे त योऽसौ लोके ष ु िवतु ः ॥ ०१९ ॥

चतयु ःु स महाराज भोज इसखो बली ।


िवाबलाो जयाथककै िशकान ॥ ् ०२० ॥

ाता याितः शूरो जामदसमो यिु ध ।


स भो मागधं राजा भीकः परवीरहा ॥ ०२१ ॥

ियायाचरतः ादा संबिनः सतः ।


भजतो न भजानियेष ु वितः ॥ ०२२ ॥

न कुलं न बलं राजिभजानंथानः ।


पयमानो यशो दीं जरासंधमपु ाितः ॥ ०२३ ॥

उदीभोजा तथा कुलाादशािभभो ।


जरासंधभयादेव तीच िदशमािताः ॥ ०२४ ॥

शूरसेना भकारा बोधाः शााः पटराः ।


अाय ०१३ ५५


सरा ु ु ा कुिणाः कुििभः सह ॥ ०२५ ॥
सक

शाेयानां च राजानः सोदयानचरैु ः सह ।


दिणा ये च पाालाः पूवाः कुिष ु कोशलाः ॥ ०२६ ॥

तथोरां िदशं चािप पिर भयािदताः ।


माः संपादा दिणां िदशमािताः ॥ ०२७ ॥

तथ ैव सवपााला जरासंधभयािदताः ।
रां संपिर िवुताः सवतोिदशम ॥ ् ०२८ ॥

किचथ काल कं सो िनम बावान ।्


ु देावपु ागथ
बाहथसते ृ ामितः ॥ ०२९ ॥

अिः ाि नाा ते सहदेवानजेु ऽबले ।


बलेन तेन स ातीनिभभूय वृथामितः ॥ ०३० ॥

ै ं ाः स तासीदतीवापनयो महान ।्


भोजराजवृ ै ु पीमान ैराना ॥ ०३१ ॥

ािताणमभीिरंभावना कृ ता ।
ु ं ु तामाकसतां
दाू राय सतन ु तदा ॥ ०३२ ॥

सष णितीयेन ाितकाय मया कृ तम ।्



हतौ कं ससनामानौ मया रामेण चातु ॥ ०३३ ॥

भये त ु समपु ाे जरासंध े सम


ु ते ।
मोऽयं मितो राजुलैरादशावरैः ॥ ०३४ ॥

अनारमो िनो महा ैः शतघाितिभः ।


् ०३५ ॥
न हाम वयं त ििभवष शत ैबलम ॥
५६ मपव

त मरसाशौ बलेन बिलनां वरौ ।


नामां हंसिडभकािवाां योधसमौ ॥ ०३६ ॥

ु ौ सिहतौ वीरौ जरासंध वीयवान ।्


तावभ
ययाणां लोकानां पयाा इित मे मितः ॥ ०३७ ॥

न िह के वलमाकं यावोऽे च पािथ वाः ।


ु िु मतां वर ॥ ०३८ ॥
तथ ैव तेषामासी बिब

अथ हंस इित ातः किदासीहाृपः ।


स चा ैः सिहतो राजामेऽादशावरैः ॥ ०३९ ॥

हतो हंस इित ोमथ के नािप भारत ।


तुा िडभको राजमनु ामत ॥ ०४० ॥

िवना हंसने लोके ऽिाहं जीिवतमु 


ु हे ।
इेतां मितमााय िडभको िनधनं गतः ॥ ०४१ ॥

तथा त ु िडभकं  ु ा हंसः परपरयः


ु ।
पेद े यमनु ामेव सोऽिप तां मत ॥ ०४२ ॥

तौ स राजा जरासंधः  ु ा ु िनधनं गतौ ।


परंु शूरसेनानां ययौ भरतष भ ॥ ०४३ ॥

ततो वयमिम तिितगते नृप े ।



पनरानिताः सव मथरु ायां वसामहे ॥ ०४४ ॥

यदा े िपतरं सा वै राजीवलोचना ।


् ०४५ ॥
कं सभाया जरासंध ं िहता मागधं नृपम ॥
अाय ०१३ ५७

चोदयेव राजे पितसनःिखता ।


ु पनरिरं
पितं मे जहीेव ं पनः ु दम ॥ ०४६ ॥

 ितम ।्
ततो वयं महाराज तं मं पूवम
संरो िवमनसो पयाता नरािधप ॥ ०४७ ॥

पृथेन ुता राजि महत ियम ।्


पतामो भया सधनाितबावाः ॥ ०४८ ॥

इित सि सव  तीच िदशमािताः ।


कुशल पर ् ०४९ ॥
ु रां रैवतेनोपशोिभताम ॥

ु वेशनं तां कृ तवो वयं नृप ।


पनिन
् ०५० ॥
ं ारं देवरै िप रासदम ॥
तथ ैव गस

ु ये ःु िकं पनवृ
ियोऽिप यां य ु ि पवाः
ु ।
तां वयमिम िनवसामोऽकुतोभयाः ॥ ०५१ ॥

आलो िगिरम ु ं तं माधवीतीथ मेव च ।


ु ॥
माधवाः कुशाल परां मदु मवावन ् ०५२ ॥

एवं वयं जरासंधादािदतः कृ तिकिषाः ।


सामवः संबावं समपु ािताः ॥ ०५३ ॥

ियोजनायतं स िं योजनादिध ।


् ०५४ ॥
योजनाे शतारं िवममतोरणम ॥

ु मदःै ॥ ०५४ ॥
अादशावरैन ं िय ैय

अादश सहािण ातानां सि नः कुले ।


ु एकै किशतावरः ॥ ०५५ ॥
आक शतं पा
५८ मपव

चादेः सह ाा चदेवोऽथ सािकः ।


अहं च रौिहणेय साः शौिरसमो यिु ध ॥ ०५६ ॥

एवमेत े रथाः स राजािबोध मे ।


कृ तवमा अनाधृिः समीकः सिमितयः ॥ ०५७ ॥

कः शिन दा स ैवैत े महारथाः ।


ु चाकभोज वृो राजा च ते दश ॥ ०५८ ॥
पौ

लोकसंहनना वीरा वीयवो महाबलाः ।


रो ममं देश ं वृिमे गतथाः ॥ ०५९ ॥

स ं साण ु ः सदा भरतसम ।


ु ैय
े साजमाानं कतमु हिस भारत ॥ ०६० ॥

न त ु शं जरासंध े जीवमान े महाबले ।


राजसूयया ामे ु षा राजितमम ॥ ०६१ ॥

तेन ा िह राजानः सव िजा िगिरजे ।


करायां िगरी िसंहन े ेव महािपाः ॥ ०६२ ॥

सोऽिप राजा जरासंधो िययवु स ु


 धािधप ैः ।
आरा िह महादेव ं िनिजताेन पािथ वाः ॥ ०६३ ॥

स िह िनिज िनिज पािथ वाृतनागतान ।्



परमानीय ु
बा च चकार पषजम ् ०६४ ॥

वयं च ैव महाराज जरासंधभयादा ।


ु ॥
मथरु ां संपिर गता ारवत परीम ् ०६५ ॥
अाय ०१४ ५९

ु िस ।
यिद ेन ं महाराज यं ािमहे
यत तेषां मोाय जरासंधवधाय च ॥ ०६६ ॥

समारो िह शोऽयं नाथा कुनन ।


राजसूय कान कत ु मितमतां वर ॥ ०६७ ॥

इेषा मे मती राजथा वा मसेऽनघ ।


एवं गते ममाच यं िनि हेतिु भः ॥ ०६८ ॥

अाय ०१४
यिु धिर उवाच ॥


उं या बिमता याो वुमहित ।
ु ॥ ००१ ॥
संशयानां िह िनमा ाो िवते भिव

गृहे गृहे िह राजानः   ियराः ।


न च साामााे साो िह कृ भाक ् ॥ ००२ ॥


कथं परानभावः ं शंिसतमु हित ।

परेण समवेत यः शः स पूते ॥ ००३ ॥

िवशाला बला भूिमबरसमािचता ।


रं गा िवजानाित ेयो वृिकुलोह ॥ ००४ ॥

शममेव परं मे न त ु मोावेमः ।


आरे पारमे ं त ु न ािमित मे मितः ॥ ००५ ॥
६० मपव

एवमेवािभजानि कुले जाता मनिनः ।


किदािचदेतषे ां भवेेो जनादन ॥ ००६ ॥

भीम उवाच ॥

अनारपरो राजा वीक इव सीदित ।


ु न बिलनं योऽिधितित ॥ ००७ ॥
बलानपाये

अतित ु ायेण बलो बिलनं िरपमु ।्


जयेयो राजीाथानानो िहतान ॥ ् ००८ ॥

कृ े नयो मिय बलं जयः पाथ धनये ।


मागधं साधियामो वयं य इवायः ॥ ००९ ॥

कृ  उवाच ॥


आदेऽथ परो बालो नानबमवेते ।
तादिरं न मृि बालमथ परायणम ॥् ०१० ॥

िहा कराौवनाः पालना भगीरथः ।


कातवीयपोयोगाला ु भरतो िवभःु ॥ ०११ ॥

ु म
ऋा मा साज इित श ु ः ॥ ०११ ॥

िनालणं ाो धमाथ नयलण ैः ।


बाहथो जरासंधिि भरतष भ ॥ ०१२ ॥


न च ैनमने कुलाेकशतं नृपाः ।
तादेतलादेव साां कुतेऽ सः ॥ ०१३ ॥

रभाजो िह राजानो जरासंधमपु ासते ।


अाय ०१५ ६१

ु ित तेनािप बाादनयमाितः ॥ ०१४ ॥


न च त

ु बलात ।्
मूधािभिषं नृपितं धानपषं
आदे न च नो ोऽभागः पषतःु ् ०१५ ॥
िचत ॥

एवं सवाशे चे जरासंधः शतावरान ।्


तं बलतरो राजा कथं पाथ  उप ैित ॥ ०१६ ॥

ोितानां मृानां राां पशपु तेगहृ  े ।


पशूनािमव का ीितजिवते भरतष भ ॥ ०१७ ॥

ियः शमरणो यदा भवित सृ तः ।


् ०१८ ॥
नन ु  मागधं सव ितबाधेम ययम ॥

षडशीितः समानीताः शेषा राजंतदु श


 ।
जरासंधने राजानतः ू रं पते ॥ ०१९ ॥


ाया यशो दीं त यो िवमाचरेत ।्
् ०२० ॥
जये जरासंध ं स सािनयतं भवेत ॥

अाय ०१५
यिु धिर उवाच ॥

साणमभीै
ु ु ााथ परायणः ।
य
् ००१ ॥
कथं िहणयु ां भीमं बलाे वलसाहसात ॥

ु ौ न ेे मनो मे जनादनम ।्


भीमाजनु ावभ
६२ मपव

् ००२ ॥
मनिु वहीन कीशं जीिवतं भवेत ॥

जरासंधबलं ा ारं भीमिवमम ।्


् ००३ ॥
मो िह वः पराजािम ु त िवचेितम ॥

अिथारे य ु मनथ ः ितपते ।


यथाहं िवमृशाेकावय ू तां मम ॥ ००४ ॥

संासं रोचये साध ु काया जनादन ।


ितहि मनो मेऽ राजसूयो रासदः ॥ ००५ ॥

वैशपं ायन उवाच ॥

ु मौ च महेषधी
पाथ ः ा धनःे ु ।

रथं जं सभां च ैव यिधिरमभाषत ॥ ००६ ॥

ु शरा वीय पो भूिमयशो बलम ।्


धनरं
ामेतया राजापं यदभीितम ॥ ् ००७ ॥

कुले ज शंसि वैाः साध ु सिनिताः


ु ।
बलेन सशं नाि वीय त ु मम रोचते ॥ ००८ ॥

कृ तवीयकुले जातो िनवयः िकं किरित ।


ियः सवशो राज वृिः पराजये ॥ ००९ ॥

ु ैहनो वीयवाि तरेिपून ।्


सवरिप गण
सवरिप गणु ैय
ु ो िनवयः िकं किरित ॥ ०१० ॥

ु सव िति िह परामे ।


भूता गणाः
् ०११ ॥
जय हेतःु िसििह कम दैव ं च संितम ॥
अाय ०१६ ६३

संयु ो िह बलैः किमादाोपय ु ते ।


तेन ारेण श ु ः ीयते सबलो िरपःु ॥ ०१२ ॥

दै ं यथाबलवित तथा मोहो बलािते ।


ु ौ नाशकौ हेत ू राा ाौ जयािथ ना ॥ ०१३ ॥
तावभ

जरासंधिवनाशं च राां च पिरमोणम ।्


् ०१४ ॥
यिद कुयाम याथ िकं ततः परमं भवेत ॥


अनारे त ु िनयतो भवेदगणिनयः ।
ु ् ०१५ ॥
शयााज ैगु यं मसे कथम ॥
गणािःसं

ु पानु ीनां शमिमताम ।्


काषायं सलभं
साां त ु तवेो वयं योामहे परैः ॥ ०१६ ॥

अाय ०१६
वासदेु व उवाच ॥

जात भारते वंश े तथा कुाः सत ु च।


ु ा मितः सेयमजनु ेन दिशता ॥ ००१ ॥
या वै य

न मृोः समयं िव राौ वा यिद वा िदवा ।


न चािप किदमरमय ु ने ािप श
ु म
ु ः ॥ ००२ ॥

ु ैः काय दयतोषणम ।्
एतावदेव पष
् ००३ ॥
नयेन िविधेन यपमते परान ॥
६४ मपव


सनयानपाय संयगु े परमः मः ।
संशयो जायते साे सां च न भवेयोः ॥ ००४ ॥

ते वयं नयमााय शदु हे समीपगाः ।


कथमं न गेम वृेव नदीरयाः ॥ ००५ ॥

पररे पराााः रावरणे िताः ॥ ००५ ॥

ु नपेयालवरम ।्
ूढानीकै रनबलै

इित बिमतां नीितमापीह रोचते ॥ ००६ ॥

अनवा संबाः ु िवाः शस ु  तत ।्



शदु हे मपु ा तं कामं ायामहे ॥ ००७ ॥


एको ेव ियं िनं िबभित पषष भ ।
अराेव भूतानां तये वै बलयः ॥ ००८ ॥

े ािभसमागताः ।
अथ चे ं िनहाजौ शेषण

ायाम ततः ग ािताणपरायणाः ॥ ००९ ॥

यिु धिर उवाच ॥

कृ  कोऽयं जरासंधः िकं वीयः िकं परामः ।


यां ृािसशं न दधः शलभो यथा ॥ ०१० ॥

कृ  उवाच ॥

ण ु राजरासंधो यीय यरामः ।


यथा चोपेितोऽािभबशः कृ तिवियः ॥ ०११ ॥

अौिहणीनां ितसृणामासीमरदिप तः ।


अाय ०१६ ६५

राजा बृहथो नाम मगधािधपितः पितः ॥ ०१२ ॥

ु िवमः ।
पवाीयसपं ः ीमानतल

िनं दीाकृ शतनः शततिु रवापरः ॥ ०१३ ॥

 शः मया पृिथवीसमः ।


तेजसा सूयस
यमाकसमः कोपे िया वैवणोपमः ॥ ०१४ ॥

तािभजनसंय ु ैभरतसम ।
ु ै गण
ाेय ं पृिथवी सवा सूय  वे गभििभः ॥ ०१५ ॥

स कािशराज सते ु यमजे भरतष भ ।


उपयेम े महावीय पिवणसंमते ॥ ०१६ ॥

तयोकार समयं िमथः स पषषु भः ।


नाितवित इेव ं पीां संिनधौ तदा ॥ ०१७ ॥

स ताां शश ु
ु भु े राजा पीां मनजािधप ।

ियाामनपाां करेणु ािमव िपः ॥ ०१८ ॥

तयोमगतािप रराज वसधािधपःु ।


गायमनु योम े मूितमािनव सागरः ॥ ०१९ ॥

िवषयेष ु िनम त यौवनमगात ।्



न च वंशकरः पाजायत कन ॥ ०२० ॥


मलैब िभहमैः पकामािभिरििभः ।
नाससाद नृपेः पंु कुलिववधनम ॥् ०२१ ॥

अथ काीवतः पंु गौतम महानः ।


् ०२२ ॥
ु ाव तपिस ामदु ारं चडकौिशकम ॥
श
६६ मपव

ययागतं तं त ु वृमूलमपु ाितम ।्


पीां सिहतो राजा सवर ैरतोषयत ॥ ् ०२३ ॥

तमवीधृितः सवागृिषसमः ।
पिरतु ोऽि ते राजरं वरय सत
ु ॥ ०२४ ॥

ततः सभायः णतमवु ाच बृहथः ।



पदशनन ैरायाागदया िगरा ॥ ०२५ ॥

बृहथ उवाच ॥

भगवाम ु ृ ित तपोवनम ।्


िकं वरेणाभाय िकं राेनाज मे ॥ ०२६ ॥

कृ  उवाच ॥

एतुा मिु नानमगमिभते


ु ियः ।
् ०२७ ॥
त ैव चावृ छायायां समपु ािवशत ॥

तोपिव मनु ेे िनपपात ह ।


अवातमशकु ादमेकमाफलं िकल ॥ ०२८ ॥

तगृ मिु नेो दयेनािभम च ।


् ०२९ ॥
ु ािकारकम ॥
राे ददावितमं पसं

उवाच च महाां राजानं महामिु नः ।



ग राजृ ताथऽिस िनवत मनजािधप ॥ ०३० ॥

यथासमयमााय तदा स नृपसमः ।


ाामेकं फलं ादाीां भरतष भ ॥ ०३१ ॥
अाय ०१६ ६७

ते तदां िधा कृ ा भयामासतःु शभु े ।


भािवादिप चाथ  सवााथा मनु ेः ॥ ०३२ ॥

तयोः समभवभः फलाशनसंभवः ।


ते च ा नरपितः परां मदु मवाप ह ॥ ०३३ ॥

अथ काले महाा यथासमयमागते ।


जायेतामभु े राजरीरशकले तदा ॥ ०३४ ॥

एकािबाचरणे अधदरमख ु िजे ।


् ०३५ ॥
ा शरीरशकले वेपाते उभे भृशम ॥

उिे सह संम ते भिगौ तदाबले ।



सजीवे ािणशकले तजाते सःिखते ॥ ०३६ ॥

ु वीते कृ ा ते गभसं वे ।
तयोधाौ ससं

िनगाःपराराम ु 
 ृ ाश ु जमतःु ॥ ०३७ ॥

ु थिनिे जरा नामाथ रासी ।


ते चत

जाह मनजा मांसशोिणतभोजना ॥ ०३८ ॥

कतकु ामा सखवहे


ु शकले सा त ु रासी ।
संघयामास तदा िवधानबलचोिदता ॥ ०३९ ॥

ते समानीतमाे त ु शकले पषष


ु भ ।
एकमूितकृते वीरः कुमारः समपत ॥ ०४० ॥

ततः सा रासी राजियोुलोचना ।


् ०४१ ॥
न शशाक समु ोढंु वसारमयं िशशमु ॥
६८ मपव

बालातलं मिु ं कृ ा चाे िनधाय सः ।


ाोशदितसंरातोय इव तोयदः ॥ ०४२ ॥

तेन शेन संाः सहसाःपरेु जनः ।


िनजगाम नरा राा सह परंतप ॥ ०४३ ॥

ते चाबले पिरलाने पयःपूणप योधरे ।



िनराशे पलाभाय सहस ैवागताम ॥ ् ०४४ ॥

अथ ा तथाभूत े राजानं चेसंतितम ।्



तं च बालं सबिलनं िचयामास रासी ॥ ०४५ ॥

नाहािम िवषये राो वसी पगृ ु िनः ।


ु पु ादात ं ु मेघलेखवे भारम ॥
बालं पम ् ०४६ ॥

सा कृ ा मानषंु पमवु ाच मनजािधपम


ु ।्
ु ऽयं मः ितगृताम ॥
बृहथ सते ् ०४७ ॥

तव पीये जातो िजाितवरशासनात ।्


धाीजनपिरो मयायं पिररितः ॥ ०४८ ॥

तते भरते कािशराजसते ु शभु े ।


तं बालमिभपाश ु वैरिभिषताम ॥ ् ०४९ ॥

ततः स राजा संः सव तपल च ।


् ०५० ॥
अपृवहेमाभां रास तामरासीम ॥


का ं कमलगभाभ े मम पदाियनी ।
कामया ूिह कािण देवता ितभािस मे ॥ ०५१ ॥
अाय ०१७ ६९

अाय ०१७
रावु ाच ॥

जरा नामाि भं ते रासी कामिपणी ।


ु ॥
तव वेमिन राजे पूिजता वसं सखम ् ००१ ॥


साहं पकाराथ िचयिनशं नृप ।

तवेम े पशकले वि धािमक ॥ ००२ ॥

संिे षते मया दैवाुमारः समपत ।


तव भाय ैमहाराज हेतमु ामहं िह ॥ ००३ ॥

कृ  उवाच ॥

एवमु ा त ु सा राजंैवारधीयत ।
स गृ च कुमारं तं ािवशगृहं नृपः ॥ ००४ ॥

त बाल यृ ं तकार नृपदा ।


् ००५ ॥
आापय राा मागधेष ु महोवम ॥

त नामाकरो जापितसमः िपता ।


जरया संिधतो यारासंधतोऽभवत ॥् ००६ ॥

ु ।
सोऽवधत महातेजा मगधािधपतेः सतः
माणबलसंपो ताितिरवानलः ॥ ००७ ॥

किचथ काल पनरेु व महातपाः ।



मगधानपचाम भगवांडकौिशकः ॥ ००८ ॥
७० मपव

तागमनसंः सामाः सपरःसरः ु ।


सभायः सह पेु ण िनजगाम बृहथः ॥ ००९ ॥

पाााचमनीय ैमचयामास भारत ।


् ०१० ॥
स नृपो रासिहतं पंु चा ै वेदयत ॥

ितगृ त ु तां पूजां पािथ वागवानृिषः ।


उवाच मागधं राजेनाराना ॥ ०११ ॥

सवमते या राजिातं ानचषु ा ।


ु ु ण ु राजे याशोऽयं भिवित ॥ ०१२ ॥
प


अ वीयवतो वीय नानयाि पािथ वाः ।
देवरै िप िवसृािन शाय महीपते ॥ ०१३ ॥

न जं जनियि िगरेिरव नदीरयाः ॥ ०१३ ॥

ू ािभिषानामेष मूि िलित ।


सवमध
सवषां िनभकरो ोितषािमव भारः ॥ ०१४ ॥

एनमासा राजानः समृबलवाहनाः ।


िवनाशमपु याि शलभा इव पावकम ॥् ०१५ ॥

एष ियं समिु दतां सवराां हीित ।


वषािवोतजला नदीन दनदीपितः ॥ ०१६ ॥

एष धारियता सातवु  य महाबलः ।


शभु ाशभु िमव ीता सवसधरा धरा ॥ ०१७ ॥

अाावशगाः सव भिवि नरािधपाः ।


अाय ०१७ ७१

सवभतू ाभूत वायोिरव शरीिरणः ॥ ०१८ ॥


एष ं महादेव ं िपराकरं हरम ।्
सवलोके ितबलः यं ित मागधः ॥ ०१९ ॥

एवं वु ेव मिु नः कायाथ िविचयन ।्


िवसजयामास नृप ं बृहथमथािरहन ॥ ् ०२० ॥

िवय नगरं च ैव ाितसंबििभवृत ः ।


अिभिष जरासंध ं मगधािधपितदा ॥ ०२१ ॥

बृहथो नरपितः परां िनवृि तमाययौ ॥ ०२१ ॥

अिभिषे जरासंध े तदा राजा बृहथः ।



पीयेनानगतपोवनरतोऽभवत ॥् ०२२ ॥

तपोवने िपतिर मातृां सह भारत ।


जरासंधः वीयण पािथ वानकरोशे ॥ ०२३ ॥

अथ दीघ काल तपोवनगतो नृपः ।


सभायः गमगमपा बृहथः ॥ ०२४ ॥

ताां हंसिडभकावशिनधनावभ ु ौ।
ु शािवशारदौ ॥ ०२५ ॥
मे मितमतां ेौ य

 वे महाबलौ ।
यौ तौ मया ते किथतौ पूवम
ययाणां लोकानां पयाा इित मे मितः ॥ ०२६ ॥

एवमेष तदा वीर बिलिभः कुकुराकै ः ।


वृििभ महाराज नीितहेतोपेितः ॥ ०२७ ॥
७२ जरासंधपव

जरासंधपव
अाय ०१८
वासदेु व उवाच ॥

पिततौ हंसिडभकौ कं सामाौ िनपािततौ ।


जरासंध िनधन े कालोऽयं समपु ागतः ॥ ००१ ॥

न स शो रणे जेत ं ु सवरिप सरास


ु रैु ः ।
ाणयु ने जेतः स इपलभामहे
ु ॥ ००२ ॥

मिय नीितबलं भीमे रिता चावयोजनु ः ।


साधियाम तं राजयं य इवायः ॥ ००३ ॥

ििभरासािदतोऽािभिवजन े स नरािधपः ।
ु मेकेनापु याित ॥ ००४ ॥
न संदहे ो यथा य

अवमाना लोक ायता धिष तः ।


ु ाय वु मपु याित ॥ ००५ ॥
भीमसेन ेन य

अलं त महाबाभमसेनो महाबलः ।


लोक समदु ीण िनधनायाको यथा ॥ ००६ ॥

यिद ते दयं वेि यिद ते यो मिय ।


भीमसेनाजनु ौ शीं ासभूतौ य मे ॥ ००७ ॥

वैशपं ायन उवाच ॥


अाय ०१८ ७३

एवम ु
ु ो भगवता वाच यिु धिरः ।
भीमपाथ समालो संमख ु ौ ितौ ॥ ००८ ॥

अतु ातु मा मैव ं ाहरािमकष ण ।


पाडवानां भवााथो भवं चािता वयम ॥् ००९ ॥

यथा वदिस गोिव सव तपपते ।


ु ॥ ०१० ॥
न िह मतेषां येषां लीः पराखी

िनहत जरासंधो मोिता महीितः ।


राजसूय मे लो िनदेश े तव िततः ॥ ०११ ॥

िकािरथा ेताय समपु पते ।


मम काय जगाय तथा कु नरोम ॥ ०१२ ॥

ििभभवििह िवना नाहं जीिवतमु 


ु हे ।
धमकामाथ रिहतो रोगात इव गतः ॥ ०१३ ॥

न शौिरणा िवना पाथ न शौिरः पाडवं िवना ।


नाजेयोऽनयोलके कृ योिरित मे मितः ॥ ०१४ ॥

अयं च बिलनां ेः ीमानिप वृकोदरः ।


यवु ाां सिहतो वीरः िकं न कुयाहायशाः ॥ ०१५ ॥


सणीतो ु मम ।्
बलौघो िह कुते कायम
अं जडं बलं ाः णेतं िवचण ैः ॥ ०१६ ॥

यतो िह िनं भवित नयीह ततो जलम ।्


् ०१७ ॥
यतिछं ततािप नये धीधना बलम ॥
७४ जरासंधपव

ु लोकिवतु म ।्
तायिवधानं पषं
वयमाि गोिवं यतामः कायिसये ॥ ०१८ ॥

एवं ानयबलं ियोपायसमितम ।्


ु ु वत कायष ु कृ  कायाथ िसये ॥ ०१९ ॥
पर

एवमेव यें पाथ ः कायाथ िसये ।


् ०२० ॥
अजनु ः कृ मेत ु भीमोऽेत ु धनयम ॥

नयो जयो बलं च ैव िवमे िसिमेित ॥ ०२० ॥

ु ातः सव ातरो िवपलौजसः


एवम ु ।
ु गधं ित ॥ ०२१ ॥
वायः पाडवेयौ च तमा

वचिनां ाणानां ातकानां पिरदान ।्


आा सदांु वा ैमनो ैरिभनिताः ॥ ०२२ ॥

ु वाससाम ।्
अमषादिभतानां ाथ म
ु भीममासीदा वपःु ॥ ०२३ ॥
रिवसोमािवपषां


हतं मेन े जरासंध ं ा भीमपरोगमौ ।
एककायसम ु ौ
ु कृ ौ य ु ऽे परािजतौ ॥ ०२४ ॥

ईशौ िह तौ महाानौ सवकायवतन े ।


धमाथ कामकायाणां कायाणािमव िनहे ॥ ०२५ ॥

कुः िताे त ु मेन कुजालम ।्


रं पसरो गा कालकू टमती च ॥ ०२६ ॥

गडकीयां तथा शोणं सदानीरां तथ ैव च ।


एकपवतके नः मेण ै जि ते ॥ ०२७ ॥
अाय ०१९ ७५

संतीय सरयूं रां ा पूवा कोसलान ।्


अती जमिु मिथलां मालां चमवत नदीम ॥् ०२८ ॥


उीय गां शोणं च सव ते ाखायः ।
ु ु ु
करवोरछदं जममागधं ेमताः ॥ ०२९ ॥


ते शोधनाकीणममं शभु ुमम ।्
गोरथं िगिरमासा दशमु ागधं परम
ु ॥् ०३० ॥

अाय ०१९
वासदेु व उवाच ॥

एष पाथ  महााः पशमु ािममु ान ।्


िनरामयः सवेु माो िनवेशो मागधः शभु ः ॥ ००१ ॥

वैहारो िवपलःु शैलो वराहो वृषभथा ।


तथ ैविष िगिरात शभु ा ैकपमाः ॥ ००२ ॥

एते प महााः पवताः शीतलुमाः ।


रीवािभसंह संहताा िगिरजम ॥ ् ००३ ॥

ु ितशाखा ैगविमनोरमैः ।
पवे
िनगूढा इव लोाणां वन ैः कािमजनिय ैः ॥ ००४ ॥

शूायां गौतमो य महाा संिशततः ।


७६ जरासंधपव

ु िषः ॥ ००५ ॥
औशीनयामजनयाीवादीतानृ

गौतमः यणादादथासौ त वेमिन ।



भजते मागधं वंश ं स नृपाणामनहात ् ००६ ॥


अवादय ैव राजानः समहाबलाः ।
गौतमयमे रमे  पराज ु नु ॥ ००७ ॥

वनराजी ु पयेमाः ियालानां मनोरमाः ।


लोाणां च शभु ाः पाथ  गौतमौकःसमीपजाः ॥ ००८ ॥

अबदु ः शवापी च पगौ शतु ापनौ ।


िकालया मिणनाग चोमः ॥ ००९ ॥

अपिरहाया मेघानां मागधेय ं मणेः कृ ते ।


कौिशको मिणमां ैव ववृधाते नहम ु ् ०१० ॥

अथ िसिं नपगां जरासंधोऽिभमते ।


वयमासादन े त दप म िनह िह ॥ ०११ ॥

वैशपं ायन उवाच ॥

ु ा ततः सव ातरो िवपलौजसः


एवम ु ।
ु गधं परम
वायः पाडवेयौ च तमा ु ॥ ् ०१२ ॥

त ं चातवु  यजनाकुलम ।्
तु पजनोपे

ीतोवमनाधृमासे िगिरजम ॥ ् ०१३ ॥

तेऽथ ारमनासा पर ु िगिरमिु तम ।्


बाहथ ैः पूमानं तथा नगरवािसिभः ॥ ०१४ ॥
अाय ०१९ ७७

य माषादमृषभमाससाद बृहथः ।
् ०१५ ॥
तं हा माषनाला ितो भेरीरकारयत ॥

आन चमणा तेन ापयामास े परेु ।



य ताः ाणदेय िदपावचू
िणताः ॥ ०१६ ॥


मागधानां सिचरं च ैकां समावन ।्
िशरसीव िजघांसो जरासंधिजघांसवः ॥ ०१७ ॥

ु लं
िरं सिवप ु
ु ं समहां ु
परातनम ।्

अिचत ं मादामै सततं सितितम ् ०१८ ॥

ु बािभवराेऽिभहापातयन ।्
िवपलै
ु दा ॥ ०१९ ॥
तते मागधं ा परंु िविवश

एतिेव काले त ु जरासंध ं समचयन ।्


पयि कुव नृप ं िरदं परोिहताः
ु ॥ ०२० ॥

ातकितने त ु बाशा िनरायधु ाः ।


ययु 
ु वः िविवशज
ु र ासंधने भारत ॥ ०२१ ॥

भमाापणानां च दशःु ियम ु माम ।्


् ०२२ ॥
ु तां सवकामसमृिनीम ॥
ीतां सवगणोपे

तां त ु ा समृिं ते वीां तां नरोमाः ।


राजमागण गः कृ भीमधनयाः ॥ ०२३ ॥

बलाहीा
ृ माािन मालाकाराहाबलाः ।
िवरागवसनाः सव िवणो मृकुडलाः ॥ ०२४ ॥

ु र ासंध धीमतः ।
िनवेशनमथाजमज
७८ जरासंधपव

गोवासिमव वीः िसंहा हैमवता यथा ॥ ०२५ ॥

ु िषताः ।
शैलिनभाेषां चनागभू
अशोभ महाराज बाहवो बाशािलनाम ॥् ०२६ ॥

ताा िरदाालािनवोतान ।्
ूढोराागधानां िवयः समजायत ॥ ०२७ ॥

ते ती जनाकीणािः का नरष भाः ।


ु हाबलाः ॥ ०२८ ॥
अहारेण राजानमपु तम

ु हाानाहाृ ितं गतान ।्


ताामधपका

ाय जरासंध उपते यथािविध ॥ ०२९ ॥

उवाच च ैतााजासौ ागतं वोऽिित भःु ।


् ०३० ॥
ु िवतु म ॥
त ेततं राजभूव भिव

ातकााणााा ु ा स सिमितयः ।

अधराे नृपितः ित भारत ॥ ०३१ ॥

े ा नृपितसमः ।
 वेषण
तांपूवण
उपते जरासंधो िविताभवदा ॥ ०३२ ॥

ते त ु ैव राजानं जरासंध ं नरष भाः ।



इदमूचरिमाः सव भरतसम ॥ ०३३ ॥

 ु कुशलं राजिित सव विताः ।


् ०३४ ॥
तं नृप ं नृपशाल िव ै पररम ॥

तानवीरासंधदा यादवपाडवान ।्
आतािमित राजे ाणसंवत ् ०३५ ॥
ृ ान ॥
अाय ०१९ ७९

अथोपिविवशःु सव ये पषष


ु भाः ।
संदीायो ला महार इवायः ॥ ०३६ ॥


तानवाच जरासंधः ससंधो नरािधपः ।
िवगहमाणः कौर वेषहणकारणात ॥् ०३७ ॥

ु पनाः ।
न ातकता िवा बिहमाानले
भवीित नृलोके ऽिििदतं मम सवशः ॥ ०३८ ॥


ते यूय ं पव ु ैाघातलण ैः ।
भज
िबतः ामोज ायं ितजानथ ॥ ०३९ ॥

एवं िवरागवसना बिहमाानलेु पनाः ।


सं वदत के यूय ं सं राजस ु शोभते ॥ ०४० ॥

च ैकं च िगरेः ं िभा िकिमव स नः ।


अारेण िवाः  िनभया राजिकिषात ॥ ् ०४१ ॥

कम च ैतििल िकं वा समीितम ।्


वदं वािच वीय च ाण िवशेषतः ॥ ०४२ ॥

एवं च मामपु ाय का िविधनाहणाम ।्


णीतां नो न गृीत काय िकं चादागमे ॥ ०४३ ॥

एवम ु
ु तः कृ ः वाच महामनाः ।
िधगीरया वाचा वां वािवशारदः ॥ ०४४ ॥

ातकितनो राजाणाः िया िवशः ।


िवशेषिनयमा ैषामिवशेषा सतु ॥ ०४५ ॥
८० जरासंधपव

िवशेषवां सततं ियः ियमछित ।



पव ु वु ा ी पवतो
ु ् ०४६ ॥
वयम ॥

ियो बावीय ु न तथा वावीयवान ।्


अगं वच तााहथे ृतम ॥ ् ०४७ ॥

वीय ियाणां च बाोधाता वेशयत ।्


तििस चेाजा न संशयः ॥ ०४८ ॥

ु गृहम ।्
अारेण िरपोगहं ारेण सदो
िवशि सदा सो ारं नो विजत ं ततः ॥ ०४९ ॥

कायवो गृहान े शतु ो नाहणां वयम ।्


ितगृीम तिि एतः शातं तम ॥ ् ०५० ॥

अाय ०२०
जरासंध उवाच ॥

ु ािभिरतु ।
न रेय ं कदा वैरं कृ तं य
िचयं न पयािम भवतां ित वैकृतम ॥ ् ००१ ॥

वैकृते चासित कथं मं मामनागसम ।्


अिरं िवूत तिाः सतां समय एष िह ॥ ००२ ॥

अथ धमपघाताि मनः समपु तते ।


योऽनागिस सृजित ियोऽिप न संशयः ॥ ००३ ॥
अाय ०२० ८१

अतोऽथाचर.ोके धमः सहातः ।


वृिजनां गितमाोित ेयसोऽपु हि च ॥ ००४ ॥


ैलोे धमाि ेयांस ं साधचािरणाम ।्
अनागसं जानानाः मादािदव जथ ॥ ००५ ॥

वासदेु व उवाच ॥

कुलकाय महाराज किदेकः कुलोहः ।


वहते तियोगाै वयमिु तायः ॥ ००६ ॥

या चोपता राजिया लोकवािसनः ।


् ००७ ॥
ु ा मसे िकं नागसम ॥
तदागः ू रम

राजा राः कथं साधूिंाृपितसम ।


ताः संिनगृ ं ायोपिजहीष िस ॥ ००८ ॥

अांदेनो गेत या बाहथे कृ तम ।्


वयं िह शा धम रणे धमचािरणः ॥ ००९ ॥


मनाणां समालो न च ः कदाचन ।
् ०१० ॥
स कथं मानषु ैदव ं यिु मिस शरम ॥

ु ां किरित ।
सवण िह सवणानां पशस
कोऽ एवं यथा िह ं जरासंध वृथामितः ॥ ०११ ॥


ते ां ाितयकरं वयमातानसािरणः ।

ाितवृििनिमाथ िविनयिमहागताः ॥ ०१२ ॥


नाि लोके पमानः ियेिित च ैव यत ।्

मसे स च ते राजमहा ु
ििववः ॥ ०१३ ॥
८२ जरासंधपव

को िह जानिभजनमानः ियो नृप ।


नािवशेगमतलु ं रणानरमयम ॥् ०१४ ॥

ग ेव समााय रणयेष ु दीिताः ।


यजे िया लोकांिि मगधािधप ॥ ०१५ ॥

गयोिनजयो राजगयोिनमहशः ।
गयोिनपो य ् ०१६ ॥
ु े मागः सोऽिभचारवान ॥

ु िनं समािहतः ।
एष  ैो वैजयो गणो

येनासरारािज जगाित शततःु ॥ ०१७ ॥

गमााय क ाििहं यथा तव ।


ु ः स ै ैबाबलदिप त ैः ॥ ०१८ ॥
मागध ैिवपलै

मावमंाः परााजाि वीय नरे नरे ।


ु र ॥ ०१९ ॥
समं तेजया च ैव के वलं मनजे

ु तावदेव भवेव ।
यावदेव न संबं
िवषमेतदाकमतो राजवीिम ते ॥ ०२० ॥

जिह ं सशेवे मानं दप च मागध ।



मा गमः ससतामाः सबल यमयम ॥ ् ०२१ ॥

दोवः कातवीय उर बृहथः ।


ेयसो वमेह िवन ेशःु सबला नृपाः ॥ ०२२ ॥

ु माणा न वयं ाणवु ाः ।


ममु 
शौिररि षीके शो नृवीरौ पाडवािवमौ ॥ ०२३ ॥
अाय ०२० ८३

ु  मागध ।
ामायामहे राजिरो य
् ०२४ ॥
ु वा नृपतीवाा गमं यमयम ॥
म

जरासंध उवाच ॥

नािजताै नरपतीनहमादि कांन ।


िजतः कः पयवाता कोऽ यो न मया िजतः ॥ ०२५ ॥

िय ैतदेवाध कृ ोपजीवनम ।्


िव वशमानीय कामतो यमाचरेत ॥ ् ०२६ ॥

देवताथ मुपाकृ  राः कृ  कथं भयात ।्


अहम िवम ु
ु ये ं ां तमनरन ् ०२७ ॥

ु ।
े एक एके न वा पनः
स ैं स ैेन ूढन
ाां ििभवा योेऽहं यगु पृथगेव वा ॥ ०२८ ॥

वैशपं ायन उवाच ॥

ु ा जरासंधः सहदेवािभषेचनम ।्
एवम
ु भु मकमिभः ॥ ०२९ ॥
आापयदा राजा ययु 

स त ु सेनापती राजा सार भरतष भ ।


कौिशकं िचसेन ं च तिु उपिते ॥ ०३० ॥

ययोे नामनी लोके हंसिे त िडभके ित च ।



पूव सिथते पिनृ 
लोके लोकसृ ते ॥ ०३१ ॥

तं त ु राजिभःु शौरी राजानं बिलनां वरम ।्



ृा पषशा ल शालसमिवमम ॥ ् ०३२ ॥
८४ जरासंधपव

ु भीमपरामम ।्
ससंधो जरासंध ं भिव
भागम िनिद ं वं भूिमभृदतु ः ॥ ०३३ ॥

नानावतां मु इयेष मधसूु दनः ।


ु  ह ं ु हलधरानजः
णोऽऽां परृ ु ॥ ०३४ ॥

अाय ०२१
वैशपं ायन उवाच ॥

ततं िनिताानं य ु ाय यननः ।


उवाच वामी राजानं जरासंधमधोजः ॥ ००१ ॥

याणां के न ते राजों ु िवतरते मनः ।


अदतमेन ेह सीभवत ु को यिु ध ॥ ००२ ॥

एवम ु ं वे महाितः


ु ः स कृ ेन य ु ।
जरासंधतो राजीमसेन ेन मागधः ॥ ००३ ॥

धारयगदाु ािवृत ीवदनािन च ।


ु ं ु वै परोिहतः
उपते जरासंध ं ययु  ु ॥ ००४ ॥

कृ तयनो िवााणेन यशिना ।



समनरासंधः धममनतः ॥ ००५ ॥

अवमु िकरीटं स के शामनमृु च।


उदितरासंधो वेलाितग इवाणवः ॥ ००६ ॥
अाय ०२१ ८५

उवाच मितमााजा भीमं भीमपरामम ।्


् ००७ ॥
भीम योे या साध ेयसा िनिजत ं वरम ॥

एवम ु ा जरासंधो भीमसेनमिरंदमः ।



यौ ु ॥ ००८ ॥
महातेजाः शं बिलिरवासरः

ततः संम कृ ेन कृ तयनो बली ।


भीमसेनो जरासंधमाससाद ययु 
ु या ॥ ००९ ॥

ततौ नरशालौ बाशौ समीयतःु ।


वीरौ परमसंावोजयकािणौ ॥ ०१० ॥


तयोरथ भजाघातािहहाथा ।
आसीभु ीमसंादो वपवतयोिरव ॥ ०११ ॥

ु ौ।
उभौ परमसंौ बलेनाितबलावभ
अोारं ेू पररजय ैिषणौ ॥ ०१२ ॥

तीमम ु ाय जनं यु मासीपरे ।


बिलनोः संयगु े राजृवासवयोिरव ॥ ०१३ ॥

कष णाकष णाामाकष िवकष ण ैः ।



आकषतां तथाों जानिभािभजत ःु ॥ ०१४ ॥

ततः शेन महता भयौ पररम ।्


पाषाणसंघातिनभ ैः हारैरिभजतःु ॥ ०१५ ॥

ु कुशलावभ
ु िनय
ूढोरौ दीघभजौ ु ौ।
बािभः समसेतामायस ैः पिरघ ैिरव ॥ ०१६ ॥
८६ जरासंधपव

कािक त ु मास वृ ं थमेऽहिन ।


अनारतं िदवारामिवामवतत ॥ ०१७ ॥

ृ ं त ु योदयां समवेत ं महानोः ।


त
् ०१८ ॥
चतदु  यां िनशायां त ु िनवृो मागधः मात ॥

तं राजानं तथा ां ा राजनादनः ।


उवाच भीमकमाण ं भीमं संबोधयिव ॥ ०१९ ॥

ाः शनु  कौेय लः पीडियत ं ु रणे ।


पीमानो िह कान जाीिवतमानः ॥ ०२० ॥

ताे न ैव कौेय पीडनीयो नरािधपः ।


सममेतने यु  बाां भरतष भ ॥ ०२१ ॥

एवमु ः स कृ ेन पाडवः परवीरहा ।


जरासंध तं ाा चे मितं वधे ॥ ०२२ ॥

ततमिजतं जेत ं ु जरासंध ं वृकोदरः ।


ु ो जाह कुननः ॥ ०२३ ॥
संर बिलनां म

अाय ०२२
वैशपं ायन उवाच ॥

भीमसेनतः कृ मवु ाच यननम ।्



बिमााय ु जरासंधिजघांसया ॥ ००१ ॥
िवपलां
अाय ०२२ ८७

ु ः ादनरोिधत
नायं पापो मया कृ  य ु मु ।्
ाणेन यशाल बवणवाससा ॥ ००२ ॥


ु तः कृ ः वाच
एवम वृकोदरम ।्
रयु षाो जरासंधवधेया ॥ ००३ ॥

ये दैव ं परं सं य ते मातिरनः ।


बलं भीम जरासंध े दशयाश ु तद नः ॥ ००४ ॥

ु दा भीमो जरासंधमिरंदमः ।


एवम
उि ामयाजलवं महाबलः ॥ ००५ ॥

ामिया शतगणं ु भजाां


ु भरतष भ ।
बभ पृ े सि िनि िवननाद च ॥ ००६ ॥

त िनिमाण पाडव च गजतः ।


अभवमु ल
ु ो नादः सवािणभयरः ॥ ००७ ॥

ु वु ःु ।
ु गधाः सव ीणां गभा स
िवेसमा
भीमसेन नादेन जरासंध च ैव ह ॥ ००८ ॥

िकं न ु ििमवािः िकं न ु िीयत े मही ।



इित  मागधा जभमसे न िननात ॥ ् ००९ ॥

ततो राजकुलािर सिमव


ु तं नृपम ।्
राौ परासमु 
ु 
ृ िनमरु िरंदमाः ॥ ०१० ॥

जरासंधरथं कृ ो योजिया पतािकनम ।्


आरो ातरौ च ैव मोयामास बावान ॥ ् ०११ ॥
८८ जरासंधपव

ु कृ ं राह पृिथवीराः ।
ते वै रभजं
राजानुरासा मोिता महतो भयात ॥ ् ०१२ ॥

अतः शसंपो िजतािरः सह राजिभः ।


् ०१३ ॥
रथमााय तं िदं िनजगाम िगिरजात ॥

यः स सोदयवााम ियोधः कृ सारिथः ।


अासघाती संयो जयः सवराजिभः ॥ ०१४ ॥

भीमाजनु ाां योधाामाितः कृ सारिथः ।


शशु भु े रथवयऽसौ जयः सवधििभः ॥ ०१५ ॥

शिवू िह सामे चेरत ु ारकामये ।


रथेन तेन तं कृ  उपा ययौ तदा ॥ ०१६ ॥

तचामीकराभेण िकिणीजालमािलना ।
मेघिनघषनादेन ज ैेणािमघाितना ॥ ०१७ ॥

येन शो दानवानां जघान नवतीन व ।



तं ा सम रथं ते पषष भाः ॥ ०१८ ॥

ततः कृ ं महाबां ातृां सिहतं तदा ।


रथं मागधा ा समप िविताः ॥ ०१९ ॥

हय ैिद ैः समायु ो रथो वायस ु मो जवे ।


अिधितः स शश ु भु े कृ ेनातीव भारत ॥ ०२० ॥

असी देविविहतिथवरे जः ।


योजनाशे ीमािनायधु समभः ॥ ०२१ ॥

िचयामास कृ ोऽथ गं स चायात ।्


अाय ०२२ ८९

णे ति तेनासी ैयूप इवोितः ॥ ०२२ ॥

ािदता ैमहानादैः सह भूत ैजालय ैः ।


तौ रथवरे तिागाशनः ॥ ०२३ ॥

िन रीो िह भूतानां तेजसािधकं बभौ ।


आिद इव माे सहिकरणावृतः ॥ ०२४ ॥

न स सित वृषे ु श ैािप न िरते ।


िदो जवरो राजयते देवमानषु ैः ॥ ०२५ ॥

तमााय रथं िदं पजसमिननम ।्



िनययौ पषाः पाडवाां सहातु ः ॥ ०२६ ॥


यं लेभ े वासवााजा वसा हृ थः ।
बृहथामेण ैव ाो बाहथं नृपम ॥् ०२७ ॥


स िनययौ महाबाः पडरीके णतः ।
िगिरजािहौ समे देश े महायशाः ॥ ०२८ ॥

तैन ं नागराः सव सारेणायु दा ।


ाणमख ु ा राजििधेन कमणा ॥ ०२९ ॥

बनािमु ा राजानो मधसूु दनम ।्


ु 
पूजयामासच ु सापूवि मदं वचः ॥ ०३० ॥

न ैतिं महाबाहो िय देविकनन ।


् ०३१ ॥
भीमाजनु बलोपेत े धम पिरपालनम ॥

जरासंधदे घोरे ःखपे िनमताम ।्


राां समु रणं यिददं कृ तम ते ॥ ०३२ ॥
९० जरासंधपव


िवो समवसानां िगिरग सदाणे ।

िदा मोाशो दीमां ते पषोम ॥ ०३३ ॥

िकं कुमः पषा


ु वीिह पषषु भ ।
कृ तिमेव तेय ं नृप ैयिप रम ॥् ०३४ ॥


तानवाच षीके शः समाा महामनाः ।
यिु धिरो राजसूय ं तमु ाहतिु मित ॥ ०३५ ॥

त धमवृ पािथ वं िचकीष तः ।


सवभव ियाथ साहां दीयतािमित ॥ ०३६ ॥

ततः तीतमनसे नृपा भरतष भ ।


तथेवे ावु व ितज ् ०३७ ॥
ु तां िगरम ॥

रभाजं च दाशाह चु े पृिथवीराः ।


कृ ााह गोिवेषां तदनकयाु ॥ ०३८ ॥

जरासंधाज ैव सहदेवो महारथः ।


ु  परोिहतम
िनययौ सजनामाः परृ ु ् ०३९ ॥

स नीच ैः ितो भूा बरपरोगमः ु ।


सहदेवो नृणां देव ं वासदेु वमपु ितः ॥ ०४० ॥

भयाताय तत ै कृ ो दाभयं तदा ।


अिषत तैव जरासंधाजं तदा ॥ ०४१ ॥

गैकं च कृ ेन पाथाां च ैव सृ तः ।


ु ॥
िववेश राजा मितमानु बाह थं परम ् ०४२ ॥
अाय ०२२ ९१

कृ  ु सह पाथाां िया परमया लन ।्


राादाय भूरीिण ययौ परेु णः ॥ ०४३ ॥

इमपु ाग पाडवाां सहातु ः ।


समे धमराजानं ीयमाणोऽभाषत ॥ ०४४ ॥

िदा भीमेन बलवारासंधो िनपािततः ।


राजानो मोिताेम े बनाृपसम ॥ ०४५ ॥

िदा कुशिलनौ चेमौ भीमसेनधनयौ ।


ु नगरं ाावतािवित भारत ॥ ०४६ ॥
पनः

ततो यिु धिरः कृ ं पूजिया यथाहतः ।


भीमसेनाजनु ौ च ैव ः पिरषजे ॥ ०४७ ॥

ततः ीणे जरासंध े ातृां िविहतं जयम ।्


अजातशरु ासा ममु दु े ातृिभः सह ॥ ०४८ ॥

यथावयः समाग राजिभ ै पाडवः ।


् ०४९ ॥
सृ  पूजिया च िवससज नरािधपान ॥

यिु धिरानाताे
ु नृपा मानसाः ।
जमःु देशांिरता यान ैावच ैतः ॥ ०५० ॥


एवं पषशा ु नादनः ।
लो महाबिज
पाडवैघातयामास जरासंधमिरं तदा ॥ ०५१ ॥

ु वम
घातिया जरासंध ं बिपू  िरंदमः ।

धमराजमना पृथां कृ ां च भारत ॥ ०५२ ॥

ु भीमसेन ं च फनंु यमजौ तथा ।


सभां
९२ िदिवजयपव

ु ित ॥ ०५३ ॥
धौमामिया च ययौ ां पर

ु ने तणािदवचसा ।
तेन ैव रथम
धमराजिवसृने िदेनानादयिशः ॥ ०५४ ॥

ततो यिु धिरमख


ु ाः पाडवा भरतष भ ।
दिणमकुव कृ मिकािरणम ॥ ् ०५५ ॥

ततो गते भगवित कृ े देविकनने ।


ु लं
जयं ला सिवप ु राामभयदादा ॥ ०५६ ॥

संविधतौजसो भूयः कमणा तेन भारत ।


ौपाः पाडवा राजरां ीितमवधयन ॥् ०५७ ॥

ु धमकामाथ संिहतम ।्
तिाले त ु यं
ताजा धमते रापालनकीितमान ॥ ् ०५८ ॥

िदिवजयपव
अाय ०२३
वैशपं ायन उवाच ॥

ु मौ च महेषधी
पाथ ः ा धनःे ु ।
रथं जं सभां च ैव यिु धिरमभाषत ॥ ००१ ॥

ु शरा वीय पो भूिमयशो बलम ।्


धनरं
अाय ०२३ ९३

् ००२ ॥
ामेतया राजापं यदभीितम ॥

त कृ महं मे कोशा िववधनम ।्


करमाहारियािम राः सवापृ ोम ॥ ००३ ॥

िवजयाय याािम िदशं धनदरिताम ।्


ितथावथ मु त च ने च तथा िशवे ॥ ००४ ॥

धनयवचः ु ा धमराजो यिु धिरः ।


िधगीरनािदा तं िगरा भाषत ॥ ००५ ॥

ि वााहतो िवायािह भरतष भ ।


ु ननाय च ॥ ००६ ॥
दामहषाय सदां

िवजये वु ं पाथ  ियं काममवािह


ु ॥ ००६ ॥

ु ययौ पाथ ः स ैेन महता वृतः ।


इः
अिदेन िदेन रथेनात ु कमणा ॥ ००७ ॥


तथ ैव भीमसेनोऽिप यमौ च पषष भौ ।
सस ैाः ययःु सव धमराजािभपूिजताः ॥ ००८ ॥

िदशं धनपतेिरामजयाकशासिनः ।
् ००९ ॥
भीमसेनथा ाच सहदेव ु दिणाम ॥

तीच नकुलो राजिशं जयदिवत ।्


खाडवमाे धमराजो यिु धिरः ॥ ०१० ॥

जनमेजय उवाच ॥

ु य।
िदशामिभजयं िरेणानकीत
९४ िदिवजयपव

् ०११ ॥
न िह तृािम पूवष ां वानिरतं महत ॥

वैशपं ायन उवाच ॥

धनय वािम िवजयं पूवम  वे ते ।


यौगपेन पाथिह िविजतेय ं वसधं ु रा ॥ ०१२ ॥

पूव कुिणिवषये वशे चे महीपतीन ।्


धनयो महाबानािततीेण कमणा ॥ ०१३ ॥

आनताालकू टां कुिणां िविज सः ।



समडलं पापिजतं कृ तवाननस ् ०१४ ॥
ु ैिनकम ॥

स तेन सिहतो राजसाची परंतपः ।


् ०१५ ॥
िविजये सकलं ीपं ितिवं च पािथ वम ॥

सकलीपवासां सीपे च ये नृपाः ।


अजनु  च स ैानां िवहमु ल ् ०१६ ॥
ु ोऽभवत ॥

स तानिप महेासो िविज भरतष भ ।


् ०१७ ॥
त ैरेव सिहतः सवः ाोितषमपु ावत ॥

त राजा महानासीगदो िवशां पते ।


तेनासीमु हं
ु पाडव महानः ॥ ०१८ ॥

स िकरात ै चीन ै वृतः ाोितषोऽभवत ।्


अ ै बिभयध ैः सागरानूपवािसिभः ॥ ०१९ ॥

ततः स िदवसानौ योधिया धनयम ।्


हसवीाजा सामे िवगतमः ॥ ०२० ॥
अाय ०२४ ९५

उपपं महाबाहो िय पाडवनन ।


पाकशासनदायादे वीयमाहवशोिभिन ॥ ०२१ ॥

अहं सखा सरेु  शादनवमो रणे ।


ु तो यिु ध ॥ ०२२ ॥
न च शोिम ते तात ात ं ु मख

िकमीितं पाडवेय ूिह िकं करवािण ते ।


यिस महाबाहो तिरािम पक ु ॥ ०२३ ॥

अजनु उवाच ॥

ु यिु धिरः ।
कुणामृषभो राजा धमपो
त पािथ वतामीे कर ै दीयताम ॥ ् ०२४ ॥

भवाितृसखा च ैव ीयमाणो मयािप च ।


् ०२५ ॥
ततो नाापयािम ां ीितपूव दीयताम ॥

भगद उवाच ॥

कुीमातयथा मे ं तथा राजा यिु धिरः ।


सवमते िरािम िकं चारवािण ते ॥ ०२६ ॥

अाय ०२४
वैशपं ायन उवाच ॥

तं िविज महाबाः कुीपोु धनयः ।


ययाव ् ००१ ॥
ु रां तािशं धनदपािलताम ॥
९६ िदिवजयपव

अिगिरं च कौेयथ ैव च बिहिगिरम ।्



तथोपिरिगिरं च ैव िविजये पषष भः ॥ ००२ ॥

िविज पवतावा े च त नरािधपाः ।


ताशे ापिया स राादाय सवशः ॥ ००३ ॥

ु च ताृपान ।्
त ैरेव सिहतः सवरनर

कतवािसनं राजृहमपु जिमवान ॥ ् ००४ ॥

मृदवरनादेन रथन ेिमन ेन च ।



हिनां च िननादेन कयसधािममाम ् ००५ ॥

ततो बृहणो बलेन चतरु िणा ।


िन नगरााोधयामास पाडवम ॥ ् ००६ ॥


समहांिनपातोऽभूनयबृहयोः ।
् ००७ ॥
न शशाक बृह ु सोढंु पाडविवमम ॥

े रः ।
सोऽिवषतमं ाा कौेय ं पवत
उपावतत मधा राादाय सवशः ॥ ००८ ॥

स तामवा कुतसिहतो ययौ ।


् ००९ ॥
सेनािबमथो राजाादाश ु समािपत ॥

मोदापरंु वामदेव ं सदामानं


ु ु लम ।्
सस
ु  ैव तां राः समानयत ॥
कुतानरां ् ०१० ॥

ु ैरेव धमराज शासनात ।्


तः पष
जयनयो राजेशा माणतः ॥ ०११ ॥
अाय ०२४ ९७

स िदवःमासा सेनािबोः परंु महत ।्


बलेन चतरु ेण िनवेशमकरोभःु ॥ ०१२ ॥

स त ैः पिरवृतः सविवगं नरािधपम ।्


अगहातेजाः पौरवं पषष ु भः ॥ ०१३ ॥

िविज चाहवे शूराावतीयाहारथान ।्


िजा जयाजरु ं पौरवरितम ॥ ् ०१४ ॥

पौरवं त ु िविनिज दूवतवािसनः ।



गणानवसे तानजय पाडवः ॥ ०१५ ॥

ततः कामीरकाीराियाियष भः ।


 िभः सह ॥ ०१६ ॥
जयोिहतं च ैव मडलैदश

ततिगताौेयो दावाोकनदा ये ।

िया बहवो राजपावत सवशः ॥ ०१७ ॥

अिभसार ततो रां िविजये कुननः ।


् ०१८ ॥
उरशावािसनं च ैव रोचमानं रणेऽजयत ॥

ततः िसंहपरंु रं िचायधु सरितम


ु ।्
ामथलमााय पाकशासिनराहवे ॥ ०१९ ॥

ु  चोलां िकरीटी पाडवष भः ।


ततः सां
सिहतः सवस ैेन ामथुननः ॥ ०२० ॥

ततः परमिवाो बाीकाुननः ।


् ०२१ ॥
महता पिरमदन वशे चे रासदान ॥

गृहीा त ु बलं सारं फ ु चोृ पाडवः ।


९८ िदिवजयपव

दरदाह काोज ैरजयाकशासिनः ॥ ०२२ ॥

ु िदशं ये च वसाि दवः ।


ागरां
िनवसि वने ये च तावानजयभःु ॥ ०२३ ॥


लोहारमकाोजानृिषकानरानिप ।
सिहतांाहाराज जयाकशासिनः ॥ ०२४ ॥

ऋिषके ष ु त ु सामो बभूवाितभयरः ।


तारकामयसाशः परमिष कपाथ योः ॥ ०२५ ॥

स िविज ततो राजृिषकाणमूधि न ।


शकु ोदरसमायानौ समानयत ॥ ् ०२६ ॥


मयूरसशानानभयान ् ०२६ ॥
ेव चापरान ॥

स िविनिज सामे िहमवं सिनुटम ।्


ेतपवतमासा वसषष ु भः ॥ ०२७ ॥

अाय ०२५
वैशपं ायन उवाच ॥

स ेतपवत ं वीरः समित भारत ।



देश ं िकं पषावासं ् ००१ ॥
ुमपेु ण रितम ॥

महता संिनपातेन ियाकरेण ह ।


अाय ०२५ ९९

् ००२ ॥
जयाडवेः करे च ैव वेशयत ॥


तं िजा हाटकं नाम देश ं गकरितम ।्
पाकशासिनरः सहस ैः समासदत ॥ ् ००३ ॥

तां ु साेन िनिज मानसं सर उमम ।्


ऋिषकुा ताः सवा ददश कुननः ॥ ००४ ॥

सरो मानसमासा हाटकानिभतः भःु ।


गवरितं देश ं जयाडवतः ॥ ००५ ॥

त ितििरकाषाडूकाायोमान ।्
लेभ े स करमं गवनगरादा ॥ ००६ ॥

उरं हिरवष त ु समासा स पाडवः ।


इयेष जेत ं ु तं देश ं पाकशासनननः ॥ ००७ ॥

तत एनं महाकाया महावीया महाबलाः ।


ारपालाः समासा ा वचनमवु न ॥ ् ००८ ॥

पाथ  न ेदं या शं परंु जेत ं ु कथन ।


उपावत काण पयािमदमतु ॥ ००९ ॥

इदं परंु यः िवशेवु ं स न भवेरः ।


ीयामहे या वीर पयाो िवजयव ॥ ०१० ॥

न चािप िकिेतमजनु ा यते ।


ु ं वतत े ॥ ०११ ॥
उराः कुरवो ेत े ना य

िवािप कौेय न ेह िस िकन ।


ु हन
न िह मानषदे े शमािभवीितमु ॥् ०१२ ॥
१०० िदिवजयपव


अथेह पषा िकिदिकीष िस ।
तवीिह किरामो वचनाव भारत ॥ ०१३ ॥

ततानवीाजजनु ः पाकशासिनः ।
पािथ वं िचकीषािम धमराज धीमतः ॥ ०१४ ॥

न वेािम वो देश ं बां यिद मानषु ैः ।


यिु धिराय यििरवः दीयताम ॥ ् ०१५ ॥

ततो िदािन वािण िदााभरणािन च ।


् ०१६ ॥
मोकािजनािन िदािन त ै ते दः करम ॥


एवं स पषाो िविजये िदशम ु राम ।्

सामाबृ ा िय ैदिु भथा ॥ ०१७ ॥

स िविनिज राारे च िविनवेय ह ।


धनाादाय सवो रािन िविवधािन च ॥ ०१८ ॥

हयांिििरकाषाक ु पिनभानिप ।
मयूरसशांाावानिनलरंहसः ॥ ०१९ ॥


वृतः समहता राजलेन चतरु िणा ।

आजगाम पनवरः ु
शं परोमम ् ०२० ॥

अाय ०२६
वैशपं ायन उवाच ॥
अाय ०२६ १०१

एतिेव काले त ु भीमसेनोऽिप वीयवान ।्



धमराजमना ययौ ाच िदशं ित ॥ ००१ ॥

महता बलचे ण परराावमिदना ।


वृतो भरतशालो िषोकिववधनः ॥ ००२ ॥

स गा राजशालः पाालानां परंु महत ।्


पाालाििवधोपाय ैः सायामास पाडवः ॥ ००३ ॥

ततः स गडक शूरो िवदेहां नरष भः ।


िविजाेन कालेन दशाणानगमभःु ॥ ००४ ॥


त दाशाणको राजा सधमा लोमहष णम ।्
् ००५ ॥
ु िनरायधु म ॥
कृ तवाम भीमेन महं

भीमसेन ु ता त कम परंतपः ।


ु ण ं महाबलम ॥
अिधसेनापितं चे सधमा ् ००६ ॥

ततः ाच िदशं भीमो ययौ भीमपरामः ।


स ैेन महता राजयिव मेिदनीम ॥ ् ००७ ॥

े रं राजोचमानं सहानजम
सोऽमेध ु ।्
िजगाय समरे वीरो बलेन बिलनां वरः ॥ ००८ ॥

स तं िनिज कौेयो नािततीेण कमणा ।


े ं महावीय िविजये कुननः ॥ ००९ ॥
पूवद श

ततो दिणमाग पिलनगरंु महत ।्


ु ु मारं वशे चे सिमं
सक ु च नरािधपम ॥् ०१० ॥
१०२ िदिवजयपव

तत ु धमराज शासनारतष भः ।


िशशपु ालं महावीयमयानमेजय ॥ ०११ ॥

चेिदराजोऽिप तुा पाडव िचकीिषतम ।्


उपिन नगरागृारंतपः ॥ ०१२ ॥

तौ समे महाराज कुचेिदवृषौ तदा ।


उभयोराकुलयोः कौशं पयप ् ०१३ ॥
ृ ताम ॥

ततो िनवे तां चेिदराजो िवशां पते ।


उवाच भीमं हसििमदं कुषेऽनघ ॥ ०१४ ॥

त भीमदाचौ धमराजिचकीिषतम ।्
स च तितगृ ैव तथा चे नरािधपः ॥ ०१५ ॥

ततो भीम राजिषाु िदशाः पाः ।


सृ तः िशशपु ालेन ययौ सबलवाहनः ॥ ०१६ ॥

अाय ०२७
वैशपं ायन उवाच ॥

ततः कुमारिवषये ेिणममथाजयत ।्


कोसलािधपितं च ैव बृहलमिरंदमः ॥ ००१ ॥

अयोायां त ु धम ं दीघं महाबलम ।्


अजयाडवेो नािततीेण कमणा ॥ ००२ ॥
अाय ०२७ १०३

ततो गोपालकं च सोमानिप चोरान ।्


मानामिधपं च ैव पािथ वं जयभःु ॥ ००३ ॥

ततो िहमवतः पा समे जरवम ।्


सवमेन कालेन देश ं चे वशे बली ॥ ००४ ॥


एवं बिवधाेशाििज पषष भः ।
उाटमिभतो िजये कुिमं च पवतम ॥् ००५ ॥


पाडवः समहावीय बलेन बिलनां वरः ॥ ००५ ॥


ु मिनवित
स कािशराजं समरे सब नम ।्
वशे चे महाबाभमो भीमपरामः ॥ ००६ ॥

ु मिभतथा राजपितं थम ।्


ततः सपा
ु मानं बलां े िविजये पाडवष भः ॥ ००७ ॥
य

ततो माहातेजा मलयां महाबलान ।्


अनवायां ैव पशभु िू मं च सवशः ॥ ००८ ॥

िनवृ च महाबामदवकं महीधरम ।्


ु रामख
सोपदेश ं िविनिज ययाव ु ः ॥ ००९ ॥

् ००९ ॥
वभूिमं च कौेयो िविजये बलवालात ॥

भगाणामिधपं च ैव िनषादािधपितं तथा ।


िविजये भूिमपालां मिणममख ् ०१० ॥
ु ान ॥

ततो दिणमां भोगवं च पाडवः ।


तरस ैवाजयीमो नािततीेण कमणा ॥ ०११ ॥
१०४ िदिवजयपव

शमकामकां ैव साेन ैवाजयभःु ।


् ०१२ ॥
वैदहे कं च राजानं जनकं जगतीपितम ॥


िविजये पषाो नािततीेण कमणा ॥ ०१२ ॥

वैदहे  ु कौेय इपवतमिकात ।्


िकरातानामिधपतीजय पाडवः ॥ ०१३ ॥


ततः साास ु
ामां  ैव वीयवान ।्
िविज यिु ध कौेयो मागधानपयाली
ु ॥ ०१४ ॥

दडं च दडधारं च िविज पृिथवीपतीन ।्


् ०१५ ॥
त ैरेव सिहतः सविगिरजमपु ावत ॥

जारासंिधं सािया करे च िविनवेय ह ।


त ैरेव सिहतो राजणमवली ॥ ०१६ ॥

स कयिव मह बलेन चतरु िणा ।


ययु धु े पाडवेः कणनािमघाितना ॥ ०१७ ॥

स कण यिु ध िनिज वशे कृ ा च भारत ।


ततो िविजये बलवााः पवतवािसनः ॥ ०१८ ॥

अथ मोदािगिरं च ैव राजानं बलवरम ।्


पाडवो बावीयण िनजघान महामृध े ॥ ०१९ ॥

ततः पौािधपं वीरं वासदेु व ं महाबलम ।्


कौिशकीकिनलयं राजानं च महौजसम ॥ ् ०२० ॥

ु ौ तीपरामौ ।
उभौ बलवृतौ वीरावभ
अाय ०२८ १०५

् ०२१ ॥
िनिजाजौ महाराज वराजमपु ावत ॥

समु सेन ं िनिज चसेन ं च पािथ वम ।्


तािलं च राजानं काचं वािधपं तथा ॥ ०२२ ॥


सानामिधपं च ैव ये च सागरवािसनः ।
े गणां ैव िविजये भरतष भः ॥ ०२३ ॥
सवा

एवं बिवधाेशाििज पवनाजः ।


वस ु ते उपादाय लौिहमगमली ॥ ०२४ ॥

े नृपतीागरीपवािसनः ।
स सवा
करमाहारयामास रािन िविवधािन च ॥ ०२५ ॥


चनागवािण मिणम ु
ु मनमम ।्
् ०२६ ॥
कानं रजतं वं िवुम ं च महाधनम ॥

स कोिटशतसंने धन ेन महता तदा ।


अवष दमेयाा धनवषण पाडवम ॥ ् ०२७ ॥

इमथाग भीमो भीमपरामः ।


् ०२८ ॥
िनवेदयामास तदा धमराजाय तनम ॥

अाय ०२८
वैशपं ायन उवाच ॥

तथ ैव सहदेवोऽिप धमराजेन पूिजतः ।


१०६ िदिवजयपव

् ००१ ॥
महा सेनया साध ययौ दिणां िदशम ॥

 वे ाजयभःु ।
स शूरसेनाान पूवम
मराजं च कौरो वशे चे बलाली ॥ ००२ ॥

अिधराजािधपं च ैव दवं महाहवे ।


िजगाय करदं च ैव राे संवेशयत ॥् ००३ ॥

ु च नरािधपम ।्
ु ु मारं वशे चे सिमं
सक
तथ ैवापरमां जय पटरान ॥ ् ००४ ॥

िनषादभूिमं गों पवतवरं तथा ।


तरसा जयीमाेिणमं च पािथ वम ॥् ००५ ॥

नवरां िविनिज कुिभोजमपु ावत ।्


ीितपूव च तासौ ितजाह शासनम ॥ ् ००६ ॥

ततमवतीकू ले जकाजं नृपम ।्


ददश वासदेु वने शेिषतं पूवव िै रणा ॥ ००७ ॥

चे त स सामं सह भोजेन भारत ।


स तमाजौ िविनिज दिणािभमखु ो ययौ ॥ ००८ ॥

करांे उपादाय रािन िविवधािन च ।


तत ैरेव सिहतो नमदामिभतो ययौ ॥ ००९ ॥


िवानिवावावौ स ैेन महता वृतौ ।
िजगाय समरे वीरावािनेयः तापवान ॥ ् ०१० ॥


ततो रापादाय ु मािहत ययौ ।
पर
त नीलेन राा स चे यु ं नरष भः ॥ ०११ ॥
अाय ०२८ १०७

पाडवः परवीरः सहदेवः तापवान ।्



ततोऽ समह ु
मासीीभयरम ् ०१२ ॥

स ैयकरं च ैव ाणानां संशयाय च ।


चे त िह साहां भगवावाहनः ॥ ०१३ ॥


ततो हया रथा नागाः पषाः कवचािन च ।
दीािन य सहदेवबले तदा ॥ ०१४ ॥

ततः ससंु ामना बभूव कुननः ।


नोरं ितवं ु च शोऽभूनमेजय ॥ ०१५ ॥

जनमेजय उवाच ॥

ु ।
िकमथ भगवानिः िमोऽभविध
सहदेव याथ घटमान वै िज ॥ ०१६ ॥

वैशपं ायन उवाच ॥

त मािहतीवासी भगवावाहनः ।

ूयते िनगृहीतो वै पराारदािरकः ॥ ०१७ ॥

नील राः पूवष ामपु नीत सोऽभवत ।्


तदा ाणपेण चरमाणो यया ॥ ०१८ ॥

तं त ु राजा यथाशामशाािमकदा ।
जाल ततः कोपागवावाहनः ॥ ०१९ ॥

तं ा िवितो राजा जगाम िशरसा किवम ।्


चे सादं च तदा त राो िवभावसःु ॥ ०२० ॥
१०८ िदिवजयपव

वरेण छयामास तं नृप ं िकृ मः ।


अभयं च स जाह स ैे वै महीपितः ॥ ०२१ ॥

ु नृपाः ।
ततः भृित ये के िचदानाां पर
िजगीषि बलााजं े दीह विना ॥ ०२२ ॥

ु तदा च ैव मािहां कुह ।


तां पया

बभूवरनिभाा योिषतछतः िकल ॥ ०२३ ॥

एवमिवरं ादाीणामितवारणे ।
ैिरय नाय िह यथे ं चरतु ॥ ०२४ ॥


वजयि च राजानां पषोम ।
भयादेमह ाराज तदा भृित सवदा ॥ ०२५ ॥

सहदेव ु धमाा स ैं ा भयािदतम ।्


परीतमिना राजाकत यथा िगिरः ॥ ०२६ ॥

उपृय शिु चभू


 ा सोऽवीावकं ततः ।
दथऽयं समारः कृ वमोऽ ु ते ॥ ०२७ ॥

मखु ं मिस देवानां यमिस पावक ।


पावनाावकािस वहनावाहनः ॥ ०२८ ॥

वेदादथ जाता जातवेदातो िस ।


यिविममं कत ु नाह ं हवाहन ॥ ०२९ ॥

एवमु ा त ु माेयः कुशैराीय मेिदनीम ।्



िविधवषाः ु
पावकं पािवशत ् ०३० ॥

अाय ०२८ १०९

मखु े सवस ै भीतोि भारत ।


न च ैनमगािवलािमव महोदिधः ॥ ०३१ ॥

तमे शन ैविवाच कुननम ।्


सहदेव ं नृणां देव ं सापूवि मदं वचः ॥ ०३२ ॥

उिोि कौर िजासेय ं कृ ता मया ।



वेि सवमिभायं तव धमसत च ॥ ०३३ ॥

मया त ु रितेय ं परी


ु भरतसम ।
यावाोऽ नील कुलवंशधरा इित ॥ ०३४ ॥

ईितं त ु किरािम मनसव पाडव ॥ ०३४ ॥

तत उाय ाा ािलः िशरसानतः ।



पूजयामास माेयः पावकं पषष भः ॥ ०३५ ॥

पावके िविनवृ े त ु नीलो राजायादा ।


् ०३६ ॥
सारेण नरां सहदेव ं यधु ां पितम ॥

ितगृ च तां पूजां करे च िविनवेय तम ।्



माीसततः ायािजयी दिणां िदशम ॥ ् ०३७ ॥

ैपरंु स वशे कृ ा राजानमिमतौजसम ।्


िनजाह महाबारसा पोतन ेरम ॥ ् ०३८ ॥

आितं कौिशकाचाय येन महता ततः ।



वशे चे महाबाः सराािधपितं तथा ॥ ०३९ ॥


सरािवषय ेषयामास िणे ।
राे भोजकटाय महामााय धीमते ॥ ०४० ॥
११० िदिवजयपव

भीकाय स धमाा साािदसखाय वै ।


ु राजितजाह शासनम ॥
स चा ससतो ् ०४१ ॥

ीितपूव महाबावासदेु वमवे च ।


ततः स राादाय पनः ु ायाधां
ु पितः ॥ ०४२ ॥

ततः शूपारकं च ैव गणं चोपकृ तायम ।्


वशे चे महातेजा दडकां महाबलः ॥ ०४३ ॥

सागरीपवासां नृपतीेयोिनजान ।्
िनषादाु षादां कणावरणानिप ॥ ०४४ ॥

ये च कालमखु ा नाम नरा रासयोनयः ।


कृ ं कोिगिरं च ैव मरु चीपनं तथा ॥ ०४५ ॥

ीपं ताायं च ैव पवत ं रामकं तथा ।


ितिमिलं च नृपितं वशे चे महामितः ॥ ०४६ ॥


एकपादां पषाे वलानवािसनः ।
नगर सय च िपडं करहाटकम ॥ ् ०४७ ॥

् ०४७ ॥
त ैरेव वशे चे करं च ैनानदापयत ॥

पाां िवडां ैव सिहतांोके रलैः ।


अांलवनां ैव किलानोकिणकान ॥ ् ०४८ ॥

अाख च ैव रोमां च यवनानां परंु तथा ।


् ०४९ ॥
त ैरेव वशे चे करं च ैनानदापयत ॥

ु ।
भकं गतो धीमाताावतीसतः
अाय ०२९ १११

ेषयामास राजे पौलाय महान े ॥ ०५० ॥

 िरंदमः ॥ ०५० ॥
िवभीषणाय धमाा ीितपूवम

 म ।्
स चा ितजाह शासनं ीितपूवक
त कालकृ तं धीमानमत स भःु ॥ ०५१ ॥

ततः संषे यामास रािन िविवधािन च ।


चनागम ु ु ािन िदााभरणािन च ॥ ०५२ ॥

वासांिस च महाहािण मण ैव महाधनान ।्


वतत ततो धीमाहदेवः तापवान ॥ ् ०५३ ॥

एवं िनिज तरसा साेन िवजयेन च ।


करदाािथ वाृ ा ागदिरंदमः ॥ ०५४ ॥

धमराजाय तव िनवे भरतष भ ।


ु राजवास
कृ तकमा सखं ु जनमेजय ॥ ०५५ ॥

अाय ०२९
वैशपं ायन उवाच ॥

नकुल त ु वािम कमािण िवजयं तथा ।


वासदेु विजतामाशां यथासौ जयभःु ॥ ००१ ॥

िनयाय खाडवातीचीमिभतो िदशम ।्


उिय मितमाायाहा सेनया सह ॥ ००२ ॥
११२ िदिवजयपव

िसंहनादेन महता योधानां गिजतने च ।



रथनेिमिननादै कयसधािममाम ् ००३ ॥

ततो बधनं रं गवाधनधावत ।्


् ००४ ॥
कािकेय दियतं रोहीतकमपु ावत ॥

त यु ं मह
ृ ं शूरम  मयूरकै ः ।
ै 
मभूिमं च कान तथ ैव बधाकम ॥ ् ००५ ॥

ु ।
शैरीषकं महें च वशे चे महाितः
िशबिगतानाालवाकप टान ॥ ् ००६ ॥

तथा मिमकायां वाटधानािजानथ ।


ु पिरवृाथ परारयवािसनः
पन ु ॥ ००७ ॥


गणानवसे ताजयषष ु भः ।
िसकूु लािता ये च ामणेया महाबलाः ॥ ००८ ॥

शूाभीरगणा ैव ये चाि सरतीम ।्


वतयि च ये म ैय च पवतवािसनः ॥ ००९ ॥

कृ ं पनदं च ैव तथ ैवापरपयटम ।्
उरोितकं च ैव तथा वृाटकं परम ् ०१० ॥
ु ॥

ु ॥ ०१० ॥
ारपालं च तरसा वशे चे महाितः

रमठाारणां तीा ैव ये नृपाः ।


तावा वशे चे शासनादेव पाडवः ॥ ०११ ॥

तः ेषयामास वासदेु वाय चािभभःु ।


अाय ०२९ ११३

् ०१२ ॥
स चा दशभी रा ैः ितजाह शासनम ॥

ततः शाकलमे माणां पटभे ु दनम ।्


ु ं ीितपूवण
मातल  शं चे वशे बली ॥ ०१३ ॥

स तिृ तो राा साराह िवशां पते ।


रािन भूरीयादाय संते यधु ां पितः ॥ ०१४ ॥

ततः सागरकुिाेारमदाणान ।्
् ०१५ ॥
पवाबरां ैव तावाननयशम ॥


ततो रापादाय वशे कृ ा च पािथ वान ।्
वतत नरेो नकुलिमागिवत ॥ ् ०१६ ॥

करभाणां सहािण कोशं त महानः ।


् ०१७ ॥
ऊदश महाराज कृ ािदव महाधनम ॥

इगतं वीरमे स यिु धिरम ।्


् ०१८ ॥
ु ीमानं त ै वेदयत ॥
ततो माीसतः

एवं तीच नकुलो िदशं वणपािलताम ।्


िविजये वासदेु वने िनिजतां भरतष भः ॥ ०१९ ॥
११४ राजसूयपव

राजसूयपव
अाय ०३०
वैशपं ायन उवाच ॥

रणामराज स पिरपालनात ।्


शूणां पणा ैव कमिनरताः जाः ॥ ००१ ॥


बलीनां सगादानामतानशासनात ।्
िनकामवष पजः ीतो जनपदोऽभवत ॥ ् ००२ ॥

ु ा गोरं कष णं विणक ् ।


सवाराः सवृ
िवशेषावमवे तै े राजकमणः ॥ ००३ ॥

दु ो वके ो वा राजित पररम ।्


राजवभत ैव नाूय मृषा िगरः ॥ ००४ ॥

अवष चाितवष च ािधपावकमूछन  म ।्


सवमते दा नासीमिने यिु धिरे ॥ ००५ ॥

ियं कतमु पु ात ं ु बिलकम भावजम ।्


अिभहत ु नृपा जमनु ा ैः कायः पृथृथक ् ॥ ००६ ॥

धधन ागमै ववृध े िनचयो महान ।्


कत ु य न शेत यो वष शत ैरिप ॥ ००७ ॥

कोश परीमाणं को च महीपितः ।


िवाय राजा कौेयो याय ैव मनो दधे ॥ ००८ ॥
अाय ०३० ११५


सद ैव तं सव पृथ सह चावु न ।्
यकालव िवभो ियताम सांतम ॥ ् ००९ ॥

अथ ैवं वु तामेव तेषामाययौ हिरः ।



ऋिषः पराणो ् ०१० ॥
वेदाा यािप िवजानताम ॥

ु ेः भवाय ह ।
जगतषां
भूतभभवाथः के शवः के िशसूदनः ॥ ०११ ॥

ाकारः सववृ ीनामापभयदोऽिरहा ।


बलािधकारे िनि संहानकिभम ॥ ् ०१२ ॥

उावचमपु ादाय धमराजाय माधवः ।



धनौघं पषाो बलेन महता वृतः ॥ ०१३ ॥

तं धनौघमपय ं रसागरमयम ।्

नादयथघोषेण िववेश परोमम ् ०१४ ॥

असूयि मव सूयण िनवातिमव वायनु ा ।


ु ु ॥
कृ ेन समपते ने जषे भारतं परम ् ०१५ ॥

तं मदु ािभसमाग सृ  च यथािविध ।


संपृ ा कुशलं च ैव सखासीनं
ु यिु धिरः ॥ ०१६ ॥

धौैपायनमख ु ैििः पषषु भः ।


भीमाजनु यमैािप सिहतः कृ मवीत ॥ ् ०१७ ॥

ृ ते पृिथवी सवा मशे कृ  वतत े ।


धनं च ब वाय सादापािजतम ॥ ् ०१८ ॥

सोऽहिमािम तव िविधवेवकीसतु ।


११६ राजसूयपव

उपयों ु िजाेष ु हवाहे च माधव ॥ ०१९ ॥

तदहं यिु मािम दाशाह सिहतया ।


अनजु ै महाबाहो तानात
ु मु हिस ॥ ०२० ॥

स दीापय गोिव माानं महाभज ु ।


् ०२१ ॥
यीवित दाशाह िवपाा भिवता हम ॥


मां वानजानीिह ु ैिवभो ।
सहैिभरनज

अनातया ु तमु 
कृ  ायां ु मम ॥् ०२२ ॥


ु दं बा गणिवरम
तं कृ ः वाचे ।्
् ०२३ ॥
मेव राजशाल साडह महातमु ॥

् ०२३ ॥
ु या ाे कृ तकृ ातो वयम ॥
संािह

यजाभीितं यं मिय ेयविते ।


ु चािप मां कृ े सव कताि ते वचः ॥ ०२४ ॥
िनय

यिु धिर उवाच ॥

सफलः कृ  सः िसि िनयता मम ।


य मे ं षीके श यथेितमपु ितः ॥ ०२५ ॥

वैशपं ायन उवाच ॥


अनात ु कृ ेन पाडवो ातृिभः सह ।

ईिहत ं ु राजसूयाय साधनापचमे ॥ ०२६ ॥

तत आापयामास पाडवोऽिरिनबहणः ।
सहदेव ं यधु ां ें मिण ैव सवशः ॥ ०२७ ॥
अाय ०३० ११७

अितौ यथोािन याािन िजाितिभः ।


तथोपकरणं सव मलािन च सवशः ॥ ०२८ ॥

अिधयां संभाराौोािमेव िह ।
समानय ु पषा
ु यथायोगं यथामम ॥् ०२९ ॥

इसेनो िवशोक पूाजनु सारिथः ।


अााहरणे यु ाः स ु मियकाया ॥ ०३० ॥

सवकामा कायां रसगसमिताः ।


मनोहराः ीितकरा िजानां कुसम ॥ ०३१ ॥

तासमकालं त ु कृ तं सवमवेदयत ।्
सहदेवो यधु ां ेो धमराजे महािन ॥ ०३२ ॥

ततो ैपायनो राजृिजः समपु ानयत ।्


वेदािनव महाभागाााूितमतो िजान ॥् ०३३ ॥

यं मकरो सवतीसतः ु ।



धनयानामृषभः ससामा ् ०३४ ॥
सामगोऽभवत ॥

यावो बभूवाथ िोऽयस ु मः ।


ु धौेन सिहतोऽभवत ॥
प ैलो होता वसोः पो ् ०३५ ॥

एतेषां िशवगा पाु भरतष भ ।


बभूवहु गाः सव वेदवेदापारगाः ॥ ०३६ ॥


ते वाचिया पयाहमीहिया च तं िविधम ।्
ु वयजनं महत ॥
शाों योजयामासे ् ०३७ ॥
११८ राजसूयपव

त चुरनाताः
ु शरणातु िशिनः ।
् ०३८ ॥
रवि िवशालािन वेमानीव िदवौकसाम ॥

तत आापयामास स राजा राजसमः ।


सहदेव ं तदा सो मिणं कुसमः ॥ ०३९ ॥

आमणाथ तां ं ेषयाशगु ाुतम ।्


ु वचो राः स ताािहणोदा ॥ ०४० ॥
उप

आमयं राेष ु ाणाूिमपानिप ।


िवश मााूां सवानानयतेित च ॥ ०४१ ॥

ते सवािृ थवीपालााडवेय शासनात ।्


आमयां बभूव ् ०४२ ॥
ु ेषयामास चापरान ॥

तते त ु यथाकालं कुीपंु यिु धिरम ।्


दीयां चिरे िवा राजसूयाय भारत ॥ ०४३ ॥

दीितः स त ु धमाा धमराजो यिु धिरः ।


जगाम यायतनं वृतो िव ैः सहशः ॥ ०४४ ॥


ातृिभाितिभ ैव सिः सिचवैथा ।
िय ै मनेु  नानादेशसमागत ैः ॥ ०४५ ॥

अमा ै नृपेो धम िवहवािनव ॥ ०४५ ॥

आजमु ाणा िवषयेततः ।


सविवास ु िनाता वेदवेदापारगाः ॥ ०४६ ॥

तेषामावसथांुधम र ाज शासनात ।्


बायन ैय ु ागणानां पृथृथक ् ॥ ०४७ ॥
अाय ०३१ ११९

ु पाििनोऽथ सहशः ॥ ०४७ ॥


सवतगु णसं

तेष ु ते वसाजाणा भृशसृ ताः ।


कथयः कथा बीः पयो नटनतकान ॥ ् ०४८ ॥


भतां च ैव िवाणां वदतां च महानः ।
अिनशं ूयते ा मिु दतानां महानाम ॥् ०४९ ॥


दीयतां दीयतामेषां भतां ु
भतािमित ।
एवंकाराः साः ूये ा िनशः ॥ ०५० ॥

गवां शतसहािण शयनानां च भारत ।


 योिषतां च ैव धमराजः पृथददौ ॥ ०५१ ॥

ावतत ैवं यः स पाडव महानः ।


पृिथामेकवीर शेव ििवपे ॥ ०५२ ॥

ततो यिु धिरो राजा ेषयामास पाडवम ।्


नकुलं हािनपरंु भीाय भरतष भ ॥ ०५३ ॥

ोणाय धृतरााय िवराय कृ पाय च ।



ातॄणां च ैव सवषां येऽनरा यिु धिरे ॥ ०५४ ॥

अाय ०३१
वैशपं ायन उवाच ॥
१२० राजसूयपव

स गा हािनपरंु नकुलः सिमितयः ।


भीमामयामास धृतरां च पाडवः ॥ ००१ ॥

ययःु ीतमनसो यं परःसराः


ु ।

सं धमराज यं यिवददा ॥ ००२ ॥

अे च शतशु ैमनोिभमनजष ु भ ।


क ् ००३ ॥
ु ामाः सभां च ैव धमराजं च पाडवम ॥

िदः सव समापेतःु पािथ वा भारत ।


समपु ादाय रािन िविवधािन महाि च ॥ ००४ ॥

धृतरा भी िवर महामितः ।



यधनपरोगा ातरः सव एव ते ॥ ००५ ॥

ु ा नृपाः ।
सृ ामिताः सव आचायमख
ु ु
गाारराजः सबलः शकिन महाबलः ॥ ००६ ॥

अचलो वृषक ैव कण रिथनां वरः ।


ऋतः शो मराजो बािक महारथः ॥ ००७ ॥

सोमदोऽथ कौरो भूिरभूि रवाः शलः ।


अामा कृ पो ोणः स ैव जयथः ॥ ००८ ॥

यसेनः सप ु
ु शा वसधािधपः ।
ाोितष नृपितभगदो महायशाः ॥ ००९ ॥

सह सवथा ेःै सागरानूपवािसिभः ।


पावतीया राजानो राजा च ैव बृहलः ॥ ०१० ॥

पौको वासदेु व वः कािलकथा ।


अाय ०३१ १२१

आकष ः कुल ैव वानवााकाथा ॥ ०११ ॥

िवडाः िसंहला ैव राजा कामीरकथा ।


कुिभोजो महातेजाः स ु ु
समहाबलः ॥ ०१२ ॥

बािकाापरे शूरा राजानः सव एव ते ।


ु  माचे महारथः ॥ ०१३ ॥
िवराटः सह पै


राजानो राजपा नानाजनपदेराः ॥ ०१३ ॥

िशशपु ालो महावीयः सह पेु ण भारत ।


आगाडवेय यं साममदः ॥ ०१४ ॥

ु सहसारणः ।
राम ैवािन ब

गदसाा ् ०१५ ॥
चादे वीयवान ॥

उकु ो िनशठ ैव वीरः ािरे


ु वच।
वृयो िनिखलेनाे समाजममु ह ारथाः ॥ ०१६ ॥

एते चाे च बहवो राजानो मदेशजाः ।


आजमःु पाडुप
ु ् ०१७ ॥
राजसूय ं महातमु ॥

देषामावसथामराज शासनात ।्
् ०१८ ॥
बकाितााजीिघकावृशोिभतान ॥


तथा धमाजेषां चे पूजामनमाम ।्

सृ ता यथोिामरावसथाृपाः ॥ ०१९ ॥

कै लासिशखरानोाभूिषतान ।्
ु ैः ाकारैः सकृु त ैः िसत ैः ॥ ०२० ॥
ृ ान
सवतः संवत
१२२ राजसूयपव

ु जालसंवीतािणकुिमशोिभतान ।्
सवण

सखारोहणसोपानाहासनपिरदान ् ०२१ ॥

दामसमवानमागु ु
गिनः ।
ु ु ्
हंसांशवणसशानायोजनसदशनान ॥ ०२२ ॥

असंबाधामारातानु ावच
ु ु ैः ।
ैगण
बधातिु पनाािमविखरािनव ॥ ०२३ ॥

िवााे ततोऽपयूिमपा भूिरदिणम ।्


् ०२४ ॥
वृत ं सद ैबिभधमर ाजं यिु धिरम ॥

तदः पािथ वैः कीण ाण ै महािभः ।


ाजते  तदा राजाकपृिमवामरैः ॥ ०२५ ॥

अाय ०३२
वैशपं ायन उवाच ॥

िपतामहं गंु च ैव 


ु यिु धिरः ।
अिभवा ततो राजिदं वचनमवीत ॥ ् ००१ ॥

भीं ोणं कृ पं ौिणं यधनिविवंशती ॥ ००१ ॥

अिे भवो मामनगृ ु  ु सवशः ।


इदं वः महं च ैव यिदहाि धनं मम ॥ ००२ ॥

ीणय ु भवो मां यथेमिनयिताः ॥ ००२ ॥


अाय ०३२ १२३

एवम ु ा स तावाीितः पाडवाजः ।


ययु ोज ह यथायोगमिधकारेनरम ॥ ् ००३ ॥

भभोािधकारेष ु ःशासनमयोजयत ।्
पिरहे ाणानामामानम ् ००४ ॥
ु वान ॥

राां त ु ितपूजाथ सयं संयोजयत ।्


कृ ताकृ तपिरान े भीोणौ महामती ॥ ००५ ॥

िहरय सवणु  रानां चावेणे ।


् ००६ ॥
दिणानां च वै दान े कृ पं राजा योजयत ॥

् ००६ ॥
तथााु षाांिंियोजयत ॥

बािको धृतरा सोमदो जयथः ।


नकुलेन समानीताः ािमव रेिमरे ॥ ००७ ॥

ा यकरासीिरः सवधमिवत ।्


यधनहणािन ितजाह सवशः ॥ ००८ ॥

सवलोकः समावृः िपीषःु फलम ु मम ।्


क ् ००९ ॥
ु ामः सभां च ैव धमराजं च पाडवम ॥

न किदाहर सहावरमहणम ।्
् ०१० ॥
र ै बिभ धमराजमवधयन ॥

ु ।्
कथं न ु मम कौरो रदान ैः समायात
यिमेव राजानः धमाना दधन म ॥ ् ०११ ॥

ृ ैः ।
भवन ैः सिवमाना ैः सोदक बलसंवत
१२४ अघािभहरणपव

लोकराजिवमान ै ाणावसथ ैः सह ॥ ०१२ ॥

कृ त ैरावसथ ैिद ैिवमानितमैथा ।


िविचै रवि ऋा परमया यतु ैः ॥ ०१३ ॥

राजिभ समावृ ैरतीवीसमृििभः ।


अशोभत सदो राजौेय महानः ॥ ०१४ ॥

ऋा च वणं देव ं धमानो यिु धिरः ।


षडिनाथ येन सोऽयजिणावता ॥ ०१५ ॥

् ०१५ ॥
सवानावकामैः समृःै समतप यत ॥


अवाभ भवनसं वतृ ः।
रोपहारकमयो बभूव स समागमः ॥ ०१६ ॥

इडाहोमाितिभमिशासमित ैः ।
तिि ततृपदु वाते ये महिष िभः ॥ ०१७ ॥

यथा देवाथा िवा दिणामहाधन ैः ।


ततृपःु सववणा तिे मदु ािताः ॥ ०१८ ॥

अघािभहरणपव
अाय ०३३
वैशपं ायन उवाच ॥
अाय ०३३ १२५

ततोऽिभषेचनीयेऽि ाणा राजिभः सह ।


अवद िविवशःु साराथ महष यः ॥ ००१ ॥

ु ाामवां महानः ।
नारदमख
ु िु भरे सह राजिष िभदा ॥ ००२ ॥
समासीनाः शश

समेता भवन े देवा देवष यो यथा ।


कमारमपु ासो जजरु िमतौजसः ॥ ००३ ॥

इदमेव ं न चाेवमेवमेत चाथा ।


इूचबु हव िवतडानाः पररम ॥ ् ००४ ॥

कृ शानथाथा के िचदकृ शां कुवत े ।


अकृ शां कृ शांुहतिु भः शािनित ैः ॥ ००५ ॥

त मेधािवनः के िचदथ म ैः पूिरतम ।्


ु था येना नभोगतिमवािमषम ॥
िविचिपय ् ००६ ॥

ु ाः कथा महाताः ।
के िचमाथ संय
रेिमरे कथय सववदे िवदां वराः ॥ ००७ ॥

सा वेिदवदसंप ैदविजमहिष िभः ।


आबभासे समाकीणा नैिरवामला ॥ ००८ ॥

न तां संिनधौ शूः किदासी चातः ।



अवां तदा राजिधिरिनवे शने ॥ ००९ ॥

तां त ु लीवतो ल तदा यिवधानजाम ।्


ततु ोष नारदः पयमराज धीमतः ॥ ०१० ॥
१२६ अघािभहरणपव


अथ िचां समापेद े स मिु नमनजािधप ।
नारदं तदा पयवसमागमम ॥ ०११ ॥ ्

ु ां कथां तां भरतष भ ।


सार च परावृ
अंशावतरणे यासौ णो भवनेऽभवत ॥ ् ०१२ ॥

देवानां समं तं त ु िवाय कुनन ।



नारदः पडरीकां ् ०१३ ॥
सार मनसा हिरम ॥


साा िवबधािरः े नारायणो िवभःु ।

ितां पालयीमाातः परपरयः ॥ ०१४ ॥


ु योऽसौ िवबधाू
संिददेश परा तकृ यम ।्

अोमिभिनः पनलकानवाथ ॥ ०१५ ॥

ु गवागतः भःु ।
इित नारायणः शंभभ

आिदय िवबधावा नजायत यये ॥ ०१६ ॥

ितावकवृीनां वंश े वंशभृतां वरः ।


ु भु े ला नाणािमवोडुराट ् ॥ ०१७ ॥
परया शश

ु सव उपासते ।
य बाबलं सेाः सराः

सोऽयं मानषवाम हिरराेऽिरमदनः ॥ ०१८ ॥

ू ि ददं यम ।्
अहो बत महूत ं यंभय
ु मेव ं बलसमितम ॥
आदाित पनः ् ०१९ ॥

इेतां नारदिां िचयामास धमिवत ।्


् ०२० ॥
हिरं नारायणं ाा य ैरीं तमीरम ॥

तिमिवदां ेो धमराज धीमतः ।


अाय ०३३ १२७


महारे महाबिौ स बमानतः ॥ ०२१ ॥

ततो भीोऽवीाजमराजं यिु धिरम ।्


ियतामहण ं राां यथाहिमित भारत ॥ ०२२ ॥

ु ं च यिु धिर ।
आचायमिृ जं च ैव संय
ातकं च ियं चाः षडाहापृ ं तथा ॥ ०२३ ॥

एतानहानिभगतानाः संवरोिषतान ।्

त इमे कालपूग महतोऽानपागताः ॥ ०२४ ॥

एषामेकैकशो राजमानीयतािमित ।
् ०२५ ॥
अथ च ैषां विराय समथायोपनीयताम ॥

यिु धिर उवाच ॥

क ै भवातेऽघमक े  ै कुनन ।
ु ं च ते ूिह िपतामह ॥ ०२६ ॥
उपनीयमानं य

वैशपं ायन उवाच ॥

ु िनि भारत ।
ततो भीः शांतनवो बा
ु ॥ ०२७ ॥
वाय ं मते कृ महणीयतमं भिव

एष ेषां समेतानां तेजोबलपरामैः ।


मे तपिवाभाित ोितषािमव भारः ॥ ०२८ ॥

 िनवातिमव वायनु ा ।
असूयि मव सूयण
भािसतं ािदतं च ैव कृ ेन ेदं सदो िह नः ॥ ०२९ ॥


त ै भीानातः सहदेवः तापवान ।्
१२८ अघािभहरणपव

् ०३० ॥
ु मम ॥
उपजेऽथ िविधवायायाम

ितजाह तृ ः शाेन कमणा ।


िशशपु ाल ु तां पूजां वासदेु व े न चमे ॥ ०३१ ॥

स उपाल भीं च धमराजं च संसिद ।


अपािपासदेु व ं चेिदराजो महाबलः ॥ ०३२ ॥

अाय ०३४
िशशपु ाल उवाच ॥

नायमहित वायििह महास ु ।


् ००१ ॥
महीपितष ु कौर राजवािथ वाहणम ॥

ु ः समाचारः पाडवेष ु महास ु ।


नायं य

यामाडरीकां पाडवािचतवानिस ॥ ००२ ॥

बाला यूय ं न जानीं धमः सूो िह पाडवाः ।


अयं तािता आपगेयोऽदशनः ॥ ००३ ॥

ु ो िह कुवाणः ियकाया ।
ाशो धमय
भविधकं भीो लोके वमतः सताम ॥ ् ००४ ॥

कथं राजा दाशाह मे सवमहीिताम ।्


ु ािभरिचतः ॥ ००५ ॥
अहणामहित तथा यथा य

अथ वा मसे कृ ं िवरं भरतष भ ।


अाय ०३४ १२९

वसदेु व े िते वृ े कथमहित ततु ः ॥ ००६ ॥

अथ वा वासदेु वोऽिप ियकामोऽनवृु वान ।्


ुपदे ितित कथं माधवोऽहित पूजनम ॥् ००७ ॥

आचाय मसे कृ मथ वा कुपव ु ।


ोणे ितित वाय ं कादिचतवानिस ॥ ००८ ॥

ऋिजं मसे कृ मथ वा कुनन ।


ैपायन े िते िवे कथं कृ ोऽिचतया ॥ ००९ ॥

ु दनः ।
न ैव ऋि चाचाय न राजा मधसू
अिचत कुे िकमियकाया ॥ ०१० ॥

अथ वाचनीयोऽयं य ु दनः ।
ु ाकं मधसू
िकं राजिभिरहानीत ैरवमानाय भारत ॥ ०११ ॥

वयं त ु न भयाद कौेय महानः ।


यामः कराव न लोभा च सानात ॥् ०१२ ॥

अ धमवृ पािथ वं िचकीष तः ।


करान ै यामः सोऽयमा मते ॥ ०१३ ॥

िकमदवमानाि यिदमं राजसंसिद ।


अालणं कृ मणािचतवानिस ॥ ०१४ ॥

अकामप ु धमािे त यशो गतम ।्


को िह धमतु े पूजामेव ं य ् ०१५ ॥
ु ां योजयेत ॥

योऽयं वृिकुले जातो राजानं हतवारु ा ॥ ०१५ ॥


१३० अघािभहरणपव

अ धमाता च ैव पकृ ा यिु धिरात ।्


कृ पणं िनिवं च कृ ेऽ िनवेदनात ॥ ् ०१६ ॥

यिद भीता कौेयाः कृ पणा तपिनः ।


नन ु यािप बों यां पूजां माधवोऽहित ॥ ०१७ ॥

अथ वा कृ पण ैरेतामपु नीतां जनादन ।


पूजामनहः कामनातवानिस ु ॥ ०१८ ॥

अयु ामानः पूजां ं पनब


ु  मसे ।
हिवषः ा िनं ािशत ं ु ेव िनजन े ॥ ०१९ ॥

ु ते ।
न यं पािथ वेाणामवमानः य
ामेव कुरवो ं ले जनादन ॥ ०२० ॥

ीबे दारिया यागे वा पदशनम ।्


ु दन ॥ ०२१ ॥
अराो राजवूजा तथा ते मधसू

ो यिु धिरो राजा ो भी याशः ।


् ०२२ ॥
वासदेु वोऽयं ः सवमते थातथम ॥

इाु िशशपु ालानाय


ु परमासनात ।्
िनययौ सदसािहतो राजिभदा ॥ ०२३ ॥

अाय ०३५
वैशपं ायन उवाच ॥
अाय ०३५ १३१

ततो यिु धिरो राजा िशशपु ालमपु ावत ।्


उवाच च ैनं मधरंु सापूवि मदं वचः ॥ ००१ ॥

ु वान ।्
ु ं महीपाल याशं वै म
न ेदं य
अधम परो राजां च िनरथ कम ॥ ् ००२ ॥

ु त पािथ व ।
न िह धम परं जात ु नावबे
भीः शांतनवेन ं मावमंा अतोऽथा ॥ ००३ ॥

पय चेमाहीपालांो वृतमान ।्


ु िस ॥ ००४ ॥
मृे चाहणां कृ े तं मह

वेद तेन कृ ं िह भीेिदपते भृशम ।्


न ेन ं ं तथा वे यथ ैनं वेद कौरवः ॥ ००५ ॥

भी उवाच ॥

ु देयो नायमहित सानम ।्


नाा अननयो

लोकवृतमे कृ े योऽहणां नानमते ॥ ००६ ॥

ियः ियं िजा रणे रणकृ तां वरः ।


ु वित त सः ॥ ००७ ॥
ु ित वशे कृ ा गभ
यो म

अां च सिमतौ राामेकमिजतं यिु ध ।


ु जसा ॥ ००८ ॥
न पयािम महीपालं सातीपते

न िह के वलमाकमयमतमोऽतु ः ।
याणामिप लोकानामचनीयो जनादनः ॥ ००९ ॥

ु े बहवः ियष भाः ।


कृ ेन िह िजता य
१३२ अघािभहरणपव

् ०१० ॥
जगव च वाय े िनिखलेन ितितम ॥

तािप वृषे ु कृ मचाम न ेतरान ।्


एवं वं ु न चाह ं मा भू े बिरीशी
ु ॥ ०११ ॥

ानवृा मया राजहवः पयपु ािसताः ।



तेषां कथयतां शौरेरहं गणवतो ु
गणान ् ०१२ ॥

् ०१२ ॥
समागतानामौषं बमताताम ॥

कमायिप च या जभृित धीमतः ।


ू  ः तु ािन मे ॥ ०१३ ॥
बशः कमानािन नरैभय

न के वलं वयं कामाेिदराज जनादनम ।्


ु  कृ ताथ वा कथन ॥ ०१४ ॥
न संबं परृ

अचामहेऽिचत ं सिभिु व भौमसखावहम


ु ।्
यशः शौय जयं चा िवायाचा य ु हे ॥ ०१५ ॥


न िह कििदहाािभः सबालोऽपरीितः ।
गणु ैवृ
 ानित हिररतमो मतः ॥ ०१६ ॥

ानवृो िजातीनां ियाणां बलािधकः ।


पू े तािवह गोिवे हेत ू ाविप संितौ ॥ ०१७ ॥

वेदवेदािवानं बलं चािमतं तथा ।


नृणां िह लोके काि िविशं के शवाते ॥ ०१८ ॥

दानं दां तु ं शौय ीः कीितबिु मा ।


ु पि
संनितः ीधृि तिः ु िनयतातु े ॥ ०१९ ॥
अाय ०३५ १३३

ु ।्
तिममं सवसपं माचाय िपतरं गम
अमिचतमचाह सव संममह ु थ ॥ ०२० ॥

ु वा ातको नृपितः ियः ।


ऋिगिव
सवमते ृषीके शे तादिचतोऽतु ः ॥ ०२१ ॥

कृ  एव िह लोकानाम ु िरिप चायः ।


् ०२२ ॥
कृ  िह कृ ते भूतिमदं िवं समिप तम ॥

एष कृ ितरा कता च ैव सनातनः ।


पर सवभतू 
े ा ृ तमोऽतु ः ॥ ०२३ ॥

ु नो महााय
बिम ु जे ोऽः खं मही च या ।
ु ् ०२४ ॥
चतिवध ं च यूत ं सव कृ े ितितम ॥

आिदमा ैव नािण हा ये ।


् ०२५ ॥
िदशोपिदश ैव सव कृ े ितितम ॥

अयं त ु पषो ु
ु बालः िशशपु ालो न बते ।
सव सवदा कृ ं तादेव ं भाषते ॥ ०२६ ॥


यो िह धम िविचनयाृ ं मितमारः ।
स वै पयेथाधम न तथा चेिदराडयम ॥् ०२७ ॥

सवृबालेथ वा पािथ वेष ु महास ु ।


् ०२८ ॥
को नाह मते कृ ं को वाेन ं न पूजयेत ॥

अथेमां ृ तां पूजां िशशपु ालो वित ।


ृ तायां यथाायं तथायं कतमु हित ॥ ०२९ ॥
१३४ अघािभहरणपव

अाय ०३६
वैशपं ायन उवाच ॥

ु ा ततो भीो िवरराम महायशाः ।


एवम
ाजहारोरं त सहदेवोऽथ वचः ॥ ००१ ॥

के शवं के िशहारममेयपरामम ।्
पूमानं मया यो वः कृ ं न सहते नृपाः ॥ ००२ ॥

सवषां बिलनां मूि मयेदं िनिहतं पदम ।्


एवमु े मया सगरं ु वीत ु सः ॥ ००३ ॥

मितम ु ये के िचदाचाय िपतरं गम ु ।्


अमिचतमचाहम ु
 नजान ु ते नृपाः ॥ ००४ ॥

ततो न ाजहारैषां कििु मतां सताम ।्


मािननां बिलनां राां मे संदिशत े पदे ॥ ००५ ॥

ु िः सहदेव मूधि न ।


ततोऽपतवृ
अयपा वाचावु ाध ु सािित ॥ ००६ ॥

आिवदिजनं कृ ं भिवूतजकः ।
् ००७ ॥
ं यिनमा नारदः सवलोकिवत ॥
सवसश


तातागताः सव सनीथम ु ा गणाः ।

संाय सा िववणवदनाथा ॥ ००८ ॥
िशशपु ालवधपव १३५

यिु धिरािभषेकं च वासदेु व चाहणम ।्


अवु ं  राजानो िनवदादािनयात ॥ ् ००९ ॥

ु ु
यम ाणानां तेषां िह वपराबभौ
सिवा ।
आिमषादपकृ ानां िसंहानािमव गजताम ॥ ् ०१० ॥

तं बलौघमपय ं राजसागरमयम ।्
ु ाय बबु धे
कुवाण ं समयं कृ ो य ु तदा ॥ ०११ ॥

पूजिया त ु पूजाह ं िवशेषतः ।


सहदेवो नृणां देवः समापयत कम तत ॥् ०१२ ॥


तििचत े कृ े सनीथः ु ष णः ।
शक

अितताेणः कोपावाच मनजािधपान ॥् ०१३ ॥

ितः सेनापितवऽहं मं िकं न ु सांतम ।्


यिु ध िताम संन समेताृिपाडवान ॥ ् ०१४ ॥

ु ा राांिे दपवः
इित सवाम ु ।
योपघाताय ततः सोऽमयत राजिभः ॥ ०१५ ॥

िशशपु ालवधपव
अाय ०३७
वैशपं ायन उवाच ॥
१३६ िशशपु ालवधपव

ततः सागरसाशं ा नृपितसागरम ।्


रोषाचिलतं सविमदमाह यिु धिरः ॥ ००१ ॥

भीं मितमतां ें वृं कुिपतामहम ।्



बृहितं बृहेजाः पत इवािरहा ॥ ००२ ॥

असौ रोषाचिलतो महाृपितसागरः ।


अ यितपं ते ूिह िपतामह ॥ ००३ ॥

य च न िवः ाजानां च िशवं भवेत ।्


यथा सव तव ूिह मेऽ िपतामह ॥ ००४ ॥


इवित धम े धमराजे यिु धिरे ।
उवाचेदं वचो भीतः कुिपतामहः ॥ ००५ ॥

मा भ ैं कुशाल ा िसंहं हमह


ु ित ।

िशवः पाः सनीतोऽ मया पूवत रं वृतः ॥ ००६ ॥

सेु िह यथा िसंहे ान समागताः ।


भषेयःु सिहताः सव तथेम े वसधािधपाः
ु ॥ ००७ ॥


वृििसंह स ु े िताः ।
तथेम े मख
भषे तात साः ानः िसंह संिनधौ ॥ ००८ ॥


न िह संबते तावु ः िसंह इवातु ः ।

तेन िसंहीकरोेताृिसंहेिदपवः ॥ ००९ ॥

पािथ वाािथ वे िशशपु ालोऽचेतनः ।


सवावाना तात न ेतक ् ०१० ॥
ु ामो यमयम ॥
अाय ०३८ १३७

नूनमेतमादात ं ु पनिरधोजः
ु ।
यद िशशपु ालं तेजिित भारत ॥ ०११ ॥

ु िु मतां वर ।
िव ुता चा भं ते बिब
चेिदराज कौेय सवषां च महीिताम ॥ ् ०१२ ॥

आदात ं ु िह नराो यं यिमयं यदा ।


त िववते बिरेु व ं चेिदपतेयथ ा ॥ ०१३ ॥

चतिु वधानां भूतानां िष ु लोके ष ु माधवः ।


भव ैव सवषां िनधनं च यिु धिर ॥ ०१४ ॥

इित त वचः  ु ा ततेिदपितनृपः


 ।
भीं ारा वाचः ावयामास भारत ॥ ०१५ ॥

अाय ०३८
िशशपु ाल उवाच ॥

िवभीिषकािभबीिभभषयवपािथ वान ।्
न पपसे का ृ ः सुलपांसनः ॥ ००१ ॥

ु मेतृतीयायां कृ तौ वतता या ।


य
वं ु धमादपेताथ ं िह सवकुमः ॥ ००२ ॥

नािव नौिरव संबा यथाो वामियात ।्


तथाभूता िह कौरा भी येषां मणीः ॥ ००३ ॥
१३८ िशशपु ालवधपव

पूतनाघातपूवािण कमाय िवशेषतः ।


या कीतयतााकं भूयः ािवतं मनः ॥ ००४ ॥

अविल मूख  के शवं ोतिु मतः ।


कथं भी न ते िजा शतधेय ं िवदीयत े ॥ ००५ ॥

य कुा योा भी बालतरैन रैः ।


तिममं ानवृः सोपं संोतिु मिस ॥ ००६ ॥

यनेन हता बाे शकुिनिम िकम ।्


ु िवशारदौ ॥ ००७ ॥
तौ वावृषभौ भी यौ न य

चेतनारिहतं कां यनेन िनपािततम ।्


पादेन शकटं भी त िकं कृ तमतु म॥ ् ००८ ॥

वीकमाः साहं यनेन धृतोऽचलः ।


तदा गोवधन ो भी न तिं मतं मम ॥ ००९ ॥

ु तने बं ीडता नगमूधि न ।


भमे
इित ते भी वानाः परं िवयमागताः ॥ ०१० ॥


य चान ेन धम भमं बलीयसः ।
स चान ेन हतः कं स इेत महात ् ०११ ॥
ु म॥

न ते तु िमदं भी नून ं कथयतां सताम ।्


ये ामधम वां कुकुलाधम ॥ ०१२ ॥

ीष ु गोष ु न शािण पातयेाणेष ु च ।


य चाािन भीत ु य ारणागतः ॥ ०१३ ॥
अाय ०३८ १३९


इित सोऽनशासि सना धिमणः सदा ।
भी लोके िह तव िवतथं िय यते ॥ ०१४ ॥

ानवृं च वृं च भूयांस ं के शवं मम ।


अजानत इवाािस संव ु ु सम ॥ ०१५ ॥

गोः ी सी कथं संवमहित ॥ ०१५ ॥

असौ मितमतां ेो य एष जगतः भःु ।


संभावयित येव ं ाा जनादनः ॥ ०१६ ॥

् ०१६ ॥
एवमेतविमित सव तितथं वु म ॥

न गाथा गािथनं शाि ब चेदिप गायित ।


कृ ितं याि भूतािन भूिलशकुिनयथा ॥ ०१७ ॥

नून ं कृ ितरेषा ते जघा ना संशयः ।


अतः पापीयसी च ैषां पाडवानामपीते ॥ ०१८ ॥

येषामतमः कृ ं च येषां दशकः ।


धमवामधमः सतां मागादव ुतः ॥ ०१९ ॥

को िह धिमणमाानं जानानवतां वरः ।


कुयाथा या भी कृ तं धममवेता ॥ ०२० ॥

अकामा िह धम कका ामािनना ।


अा नामेित भं ते कथं सापता या ॥ ०२१ ॥

यां यापतां भी कां न ैिषतवाृपः ।



ाता िविचवीय े सतां वृमनितः ॥ ०२२ ॥
१४० िशशपु ालवधपव

दारयोय चाेन िमषतः ामािननः ।


तव जातापािन सनाचिरते पिथ ॥ ०२३ ॥

न िह धमऽि ते भी चयिमदं वृथा ।


यारयिस मोहाा ीबाा न संशयः ॥ ०२४ ॥

न हं तव धम पयापचयं ु िचत ।्


् ०२५ ॥
न िह ते सेिवता वृा य एवं धममवु न ॥

इं दमधीतं च या बदिणाः ।


् ०२६ ॥
सवमते दप कलां नाहित षोडशीम ॥

तोपवास ैबिभः कृ तं भवित भी यत ।्


सव तदनप मोघं भवित िनयात ॥ ् ०२७ ॥


सोऽनप वृ िमाधमानशासनात ।्
् ०२८ ॥
ु वधम ॥
हंसवमपीदान ाितः ाया

ु ।
एवं िह कथये नरा ानिवदः परा
भी यदहं सवािम तव वतः ॥ ०२९ ॥

वृः िकल समु ाे किंसोऽभवरा


ु ।

धमवागथावृः पिणः सोऽनशाि ह ॥ ०३० ॥

धम चरत माधमिमित त वचः िकल ।


पिणः श ु  सततं धमवािदनः ॥ ०३१ ॥
ु वु भ

अथा भमाजः समु जलचािरणः ।


ु म
अडजा भी ताे धमाथ िमित श ु ॥ ०३२ ॥

त च ैव समाशे िनिाडािन सवशः ।


अाय ०३९ १४१

समु ामोद चरो भी पिणः ॥ ०३३ ॥

तेषामडािन सवषां भयामास पापकृ त ।्


स हंसः संमानाममः कमिण ॥ ०३४ ॥

ततः ीयमाणेष ु तेडेडजोऽपरः ।


अशत महाां कदािचदश ह ॥ ०३५ ॥

ततः स कथयामास ा हंस िकिषम ।्


् ०३६ ॥
तेषां परमःखातः स पी सवपिणाम ॥

ततः तो ा पिणे समागताः ।


ु तदा हंस ं िमावृ ं कुह ॥ ०३७ ॥
िनजं


ते ां हंससधमाणमपीमे वसधािधपाः ।
िनहभु साः पिणिमवाडजम ॥् ०३८ ॥


गाथाम गायि ये पराणिवदो जनाः ।
भी यां तां च ते सथियािम भारत ॥ ०३९ ॥

अरािन िविनिहते ; रौिष परथ िवतथम ।्


अडभणमशिु च ते ; कम वाचमितशयते ॥ ०४० ॥

अाय ०३९
िशशपु ाल उवाच ॥

स मे बमतो राजा जरासंधो महाबलः ।


१४२ िशशपु ालवधपव

ु ं न ेयेष दासोऽयिमित संयगु े ॥ ००१ ॥


योऽन ेन य

के शवेन कृ तं य ु जरासंधवधे तदा ।


भीमसेनाजनु ाां च कािित मते ॥ ००२ ॥

अारेण िवेन छना वािदना ।


ः भावः कृ ेन जरासंध धीमतः ॥ ००३ ॥

येन धमानाानं यमिभजानता ।


न ैिषतं पाम ै तातमु े रान े ॥ ००४ ॥


भतािमित तेनोाः कृ भीमधनयाः ।
् ००५ ॥
जरासंधने कौर कृ ेन िवकृ तं कृ तम ॥

ययं जगतः कता यथ ैनं मूख  मसे ।


का ाणं सगाानमवगित ॥ ००६ ॥

इदं ायभतू ं मे यिदमे पाडवाया ।


अपकृ ाः सतां मागाे त सािित ॥ ००७ ॥

अथ वा न ैतदाय येषां मिस भारत ।


ीसधमा च वृ सवाथानां दशकः ॥ ००८ ॥

वैशपं ायन उवाच ॥

त तचनं  ु ा ं ारं ब ।


ु ् ००९ ॥
चकोप बिलनां ेो भीमसेनः तापवान ॥

त पतीकाशे भावायतिवृत े ।
भूयः ोधािभतााे रे न ेे बभूवतःु ॥ ०१० ॥
अाय ०३९ १४३

ु ु ट चा दशःु सवपािथ वाः ।


ििशखां क
ललाटां िकू टां गां िपथगािमव ॥ ०११ ॥

दांदशत कोपाशरु ाननम ।्


यगु ाे सवभतू ािन कालेव िदधतः ॥ ०१२ ॥

उतं त ु वेगने जाहैन ं मनिनम ।्


भी एव महाबामहासेनिमवेरः ॥ ०१३ ॥

त भीम भीेण वायमाण भारत ।



गणा िविवध ैवा ैः ोधः शममागतः ॥ ०१४ ॥

नाितचाम भी स िह वामिरंदमः ।


समु ूतो घनापाये वेलािमव महोदिधः ॥ ०१५ ॥

िशशपु ाल ु स े भीमसेन े नरािधप ।


नाकत तदा वीरः पौषे े वितः ॥ ०१६ ॥

उतं त ु वेगने पनः


ु पनरिरं
ु दमः ।
न स तं िचयामास िसंहः ु मृग ं यथा ॥ ०१७ ॥

हसंावीां चेिदराजः तापवान ।्


भीमसेनमितुं ा भीमपरामम ॥् ०१८ ॥

ु ैनं भी पय ु यावदेन ं नरािधपाः ।


म
मतापाििनदधं पतिमव विना ॥ ०१९ ॥

ततेिदपतेवा ं तुा कुसमः ।


भीमसेनमवु ाचेदं भीो मितमतां वरः ॥ ०२० ॥
१४४ िशशपु ालवधपव

अाय ०४०
भी उवाच ॥

चेिदराजकुले जात एष चतभु ज


ु ः ।
रासभारावसशं राव च ननाद च ॥ ००१ ॥

तेना मातािपतरौ ेसतु ौ सबावौ ।


् ००२ ॥
वैकृतं त तौ ा ागाय कुतां मितम ॥


ततः सभाय नृपितं सामां सपरोिहतम ।्

िचासंमढू दयं वागवाचाशरीिरणी ॥ ००३ ॥

ु ीमाातो महाबलः ।
एष ते नृपते पः
तादा भेतमः पािह वै िशशमु ॥ ् ००४ ॥

ु न कालः पितः
न च ैवैत मृं ु ।
मृहु ा शेण स चोो नरािधप ॥ ००५ ॥

ु ोदातं वां भूतमिहत ं ततः ।


सं
ु हािभसंता जननी वामवीत ॥
पे ् ००६ ॥

येन ेदमीिरतं वां ममैव तनयं ित ।


ािलं नमािम वीत ु स पनव ु चः ॥ ००७ ॥

ोतिु मािम प


ु कोऽ मृभ ु िवित ।
अिहत ं ततो भूतमवु ाचेदं पनव
ु चः ॥ ००८ ॥


येनोे गृहीत भजाविधकाव ु ौ।

अाय ०४० १४५

पिततः ििततले पशीषािववोरगौ ॥ ००९ ॥

तृतीयमेताल ललाटं च लोचनम ।्


ु िवित ॥ ०१० ॥
िनमिित यं ा सोऽ मृभ

ं चतभु ज ु ा तथा च समदु ातम ।्


 ु ं 
धरयां पािथ वाः सव अगिवः ॥ ०११ ॥

ताूजिया संााथाह स महीपितः ।



एकै क नृपाे पमारोपयदा ॥ ०१२ ॥

एवं राजसहाणां पृथेन यथामम ।्


् ०१३ ॥
िशशरु े समाढो न ताप िनदशनम ॥

ततेिदपरंु ाौ सष णजनादनौ ।


ु दा ॥ ०१४ ॥
यादवौ यादव ु ं सारं तां िपत

अिभवा यथाायं यथाें नृपां तान ।्


कुशलानामयं पृा िनषणौ रामके शवौ ॥ ०१५ ॥

अिचतौ तदा वीरौ ीा चािधकं ततः ।


् ०१६ ॥
पंु दामोदरोे देवी संदधायम ॥


मा ताे भजाविधकाव ु ौ।

् ०१७ ॥
ु  नयनं िनमम ललाटजम ॥
पेतत

ता िथता ा वरं कृ मयाचत ।


ु ॥ ०१८ ॥
दद मे वरं कृ  भयाताया महाभज

ं ातानां समाासो भीतानामभयरः ।



िपतृसारं मा भ ैषीिरवाच जनादनः ॥ ०१९ ॥
१४६ िशशपु ालवधपव

ददािन कं वरं िकं वा करवािण िपतृसः ।


शं वा यिद वाशं किरािम वचव ॥ ०२० ॥

एवमु ा ततः कृ मवीननम ।्


िशशपु ालापराधामेथां महाबल ॥ ०२१ ॥

कृ  उवाच ॥

अपराधशतं ां मया  िपतृसः ।



प ते वधाहाणां मा ं शोके मनः कृ थाः ॥ ०२२ ॥

भी उवाच ॥

एवमेष नृपः पापः िशशपु ालः समधीः


ु ।
तः
ां समायते वीर गोिववरदिप ॥ ०२३ ॥

अाय ०४१
भी उवाच ॥

न ैषा चेिदपतेबिु यया ायतेऽतु म ।्


नूनमेष जगतःु कृ  ैव िविनयः ॥ ००१ ॥

को िह मां भीमसेना ितावहित पािथ वः ।


े ं ु दैवपरीताा यथ ैष कुलपांसनः ॥ ००२ ॥

एष  महाबाहो तेजश हरेवु म ।्


अाय ०४१ १४७


तमेव पनरादातिु मृथयु शा हिरः ॥ ००३ ॥

येन ैष कुशाल शाल इव चेिदराट ् ।


गजतीव बिु ः सवानानिचयन ॥ ् ००४ ॥

वैशपं ायन उवाच ॥

ततो न ममृष े च ैीवचनं तदा ।



उवाच च ैनं सः पनभमथोरम ् ००५ ॥

िशशपु ाल उवाच ॥

िषतां नोऽ ु भीैष भावः के शव यः ।


य संववा ं बिवततोितः ॥ ००६ ॥

संवाय मनो भी परेषां रमते सदा ।


् ००७ ॥
यिद संौिष रािममं िहा जनादनम ॥

ु बाीकिममं पािथ वसमम ।्


दरदं िह
जायमान ेन येन ेयमभवािरता मही ॥ ००८ ॥

वािवषयां सहासमं बले ।


् ००९ ॥
ु कणिममं भी महाचापिवकष णम ॥
िह

ोणं ौिणं च साध ु ं िपतापौ


ु महारथौ ।
ु ािवमौ
िह ु भी सततं िजसमौ ॥ ०१० ॥

ययोरतरो भी सः सचराचराम ।्


ु कुयादशेषािमित मे मितः ॥ ०११ ॥
इमां वसमत

ु े न पयािम नरािधपम ।्
ोण िह समं य
१४८ िशशपु ालवधपव

अाथा भी न च ैतौ ोतिु मिस ॥ ०१२ ॥


शादीनिप कां न ौिष वसधािधपान ।्
ु तत े भी सवदा ॥ ०१३ ॥
वाय यिद ते बिव

िकं िह शं मया कत ु य ृ ानां या नृप ।


ु कथयतां नून ं न तु ं धमवािदनाम ॥
परा ् ०१४ ॥

आिनापूजा च परिना परवः ।


् ०१५ ॥
अनाचिरतमायाणां वृमेततिु वधम ॥

यदिममं शोहांौिष भितः ।



के शवं त ते भी न किदनमते ॥ ०१६ ॥

ु वगपाले रािन ।
कथं भोज पषे
समावेशयसे सव जगे वलकाया ॥ ०१७ ॥

अथ वैषा न ते भिः पकृ ितं याित भारत ।


मय ैव किथतं पूव भूिलशकुिनयथा ॥ ०१८ ॥

भूिलशकुिननाम पा िहमवतः परे ।


भी ताः सदा वाचः ूयेऽथ िवगिहताः ॥ ०१९ ॥

मा साहसिमतीदं सा सततं वाशते िकल ।


साहसं चानातीव चरी नावबते ु ॥ ०२० ॥

ु ािंह खादतः ।
सा िह मांसागलं भी मख
दारिवलं यदादेऽचेतना ॥ ०२१ ॥

इतः सा िह िसंह भी जीवसंशयम ।्


तमधम सदा वाचः भाषसे ॥ ०२२ ॥
अाय ०४१ १४९

इतां पािथ वेाणां भी जीवसंशयम ।्


लोकिविकमा िह नाोऽि भवता समः ॥ ०२३ ॥

वैशपं ायन उवाच ॥

ततेिदपतेः ु ा भीः स कटुकं वचः ।


उवाचेदं वचो राजंिे दराज वतः ॥ ०२४ ॥

इतां िकल नामाहं जीवाेषां महीिताम ।्


योऽहं न गणयाेतांण ् ०२५ ॥
ृ ानीव नरािधपान ॥

एवम ु े त ु भीेण ततः स ुु धनृु पाः


 ।
के िचिषरे त के िचीं जगिहरे ॥ ०२६ ॥

ु ह
के िचचम ु ा भी तचः ।
े ासाः 
् ०२७ ॥
पापोऽविलो वृ नायं भीोऽहित माम ॥

हतां मितभः पशवु ायं नृप ैः ।


सवः समे संर ैदतां वा कटािना ॥ ०२८ ॥

ु ा ततः कुिपतामहः ।
इित तेषां वचः 

उवाच मितमाीान ेव वसधािधपान ॥् ०२९ ॥

उो नेहामहं समपु लये ।


य ु वािम तव ण
ु ं वसधािधपाः
ु ॥ ०३० ॥

पशवु ातनं वा मे दहनं वा कटािना ।


् ०३१ ॥
ियतां मूि वो ं मयेदं सकलं पदम ॥

एष ितित गोिवः पूिजतोऽािभरतु ः ।


१५० िशशपु ालवधपव

् ०३२ ॥
ु रणाय स माधवम ॥
य वरते बिम

कृ मायताम य ु े शागदाधरम ।्
यावद ैव देव देहं िवशत ु पािततः ॥ ०३३ ॥

अाय ०४२
वैशपं ायन उवाच ॥

ततः  ु वै भी चेिदराडुिवमः ।


ु वु ासदेु वने वासदेु वमवु ाच ह ॥ ००१ ॥
ययु 

आये ां रणं ग मया साध जनादन ।


यावद िनहि ां सिहतं सवपाडवैः ॥ ००२ ॥

सह या िह मे वाः पाडवाः कृ  सवथा ।


नृपतीमित य ैरराजा मिचतः ॥ ००३ ॥

ये ां दासमराजानं बाादचि मितम ।्


अनहमहवृ  वा इित मे मितः ॥ ००४ ॥

ु राजशालौ गजमष णः ॥ ००४ ॥


इा

एवमु े ततः कृ ो मृपूवि मदं वचः ।


उवाच पािथ वावामं च पाडवान ॥ ् ००५ ॥

एष नः शरु ं पािथ वाः सातीसतः


ु ।
अाय ०४२ १५१

् ००६ ॥
ं ाा न िहतोऽनपकािरणाम ॥
सातानां नृशस

ं कृ त ।्
ाोितषपरंु यातानााा नृशस
अदहारकामेष ीयः सरािधपाः ॥ ००७ ॥

ीडतो भोजराजान ेष रैवतके िगरौ ।



हा बा च तावानपायाप रंु परा
ु ॥ ००८ ॥

अमेध े हयं मेम ु ृ ं रििभवृत म ।्


िपतमु  यिवाथ महरापिनयः ॥ ००९ ॥

सौवीराितपौ च बोरेष यशिनः ।


् ०१० ॥
भायामहरोहादकामां तािमतो गताम ॥

एष मायाितः कषाथ तपिनीम ।्


ु  नृशस
जहार भां वैशाल मातल ् ०११ ॥
ं कृ त ॥

िपतृसःु कृ ते ःखं समहष


ु याहम ।्
िदा िदं सवराां संिनधाव वतत े ॥ ०१२ ॥

पयि िह भवोऽ मतीव ितमम ।्


कृ तािन त ु परों मे यािन तािन िनबोधत ॥ ०१३ ॥

इमं  न शािम म ु ितमम ।्


अवलेपाधाह समे राजमडले ॥ ०१४ ॥

ियाम मूढ ाथ नासीुमषू तः ।


न च तां ावाूढः शूो वेदिु तं यथा ॥ ०१५ ॥

एवमािद ततः सव सिहताे नरािधपाः ।


वासदेु ववचः  ् ०१६ ॥
ु ा चेिदराजं गहयन ॥
१५२ िशशपु ालवधपव

ु ा िशशपु ालः तापवान ।्


ततचनं 
जहास नवासं हेदमवु ाच ह ॥ ०१७ ॥

मूवा िण कृ  संस ु पिरकीतयन ।्


् ०१८ ॥
िवशेषतः पािथ वेष ु ीडां न कुषे कथम ॥

ममानो िह कः स ु पषः
ु पिरकीतयते ।्
ु दन ॥ ०१९ ॥
अपूवा ियं जात ु दो मधसू

म वा यिद ते ा मा वा कृ  मम म ।
ुाािप साा िकं मे ो भिवित ॥ ०२० ॥

ु दनः ।
तथा वु त एवा भगवाधसू
पाहरिरः ुे णािमकष णः ॥ ०२१ ॥

स पपात महाबावाहत इवाचलः ॥ ०२१ ॥

ततेिदपतेदह ाेजोऽं दशनु पाः


ृ ।
उतं महाराज गगनािदव भारम ॥ ् ०२२ ॥

ततः कमलपां कृ ं लोकनमृ तम ।्


ववे तदा तेजो िववेश च नरािधप ॥ ०२३ ॥

तदतु मम ा सव महीितः ।



यिवेश महाबां तेजः पषोमम ् ०२४ ॥

अने ववष  ौः पपात िलताशिनः ।


ं ु रा ॥ ०२५ ॥
कृ ेन िनहते च ैे चचाल च वसध

ततः के िचहीपाला नावु 


ं  िकन ।
अाय ०४२ १५३

् ०२६ ॥
अतीतवाथे काले ेमाणा जनादनम ॥

ह ैहामपरे पीषमिषताः ।
अपरे दशन ैरोानदशोधमूिछताः ॥ ०२७ ॥

रह ु के िचाय ं शशंसनु रािधपाः ।


के िचदेव त ु संरा मापरेऽभवन ॥ ् ०२८ ॥


ाः के शवं जमःु संवो महष यः ।
ाणा महाानः पािथ वा महाबलाः ॥ ०२९ ॥

पाडववीातॄारेण महीपितम ।्
् ०३० ॥
दमघोषाजं वीरं संसाधयत मा िचरम ॥

तथा च कृ तवे ातवु  शासनं तदा ॥ ०३० ॥


चेदीनामािधपे च पम महीपितम ।्

अिषदा पाथ ः सह त ैवसधािधप ैः ॥ ०३१ ॥

ततः स कुराज तःु सवसमृिमान ।्



यूनां ीितकरो राजंबभौ िवपलौजसः ॥ ०३२ ॥


शािवः सखारः भूतधनधावान ।्

अवाभ के शवेन सरितः ॥ ०३३ ॥

समापयामास च तं राजसूय ं महातमु ।्


तं त ु यं महाबारा समाेजन ादनः ॥ ०३४ ॥

रर भगवाौिरः शाचगदाधरः ॥ ०३४ ॥

ततवभृथातं धमराजं यिु धिरम ।्


१५४ िशशपु ालवधपव

् ०३५ ॥
समं पािथ वं मिभगेदमवीत ॥

िदा वधिस धम साां ावािभो ।


आजमीढाजमीढानां यशः संविधत ं या ॥ ०३६ ॥


कमण ैतेन राजे धम समहाृ तः ॥ ०३६ ॥

आपृामो नरा सवकामैः सपूु िजताः ।


ु मु हिस ॥ ०३७ ॥
राािण गिमामदनात

ु ा त ु वचनं राां धमराजो यिु धिरः ।



यथाह पू नृपतीातॄवानवाच ु ह ॥ ०३८ ॥

राजानः सव एवैत े ीाामपु ागताः ।


िताः ािन राािण मामापृ परंतपाः ॥ ०३९ ॥


तेऽनजत ् ०३९ ॥
भं वो िवषयां नृपोमान ॥

ातवु च
 नमााय पाडवा धमचािरणः ।
यथाह नृपम ु
ु ांान ेकै कं समनजन ् ०४० ॥

ु तापवान ।्
िवराटमयाूण धृः
धनयो यसेन ं महाानं महारथः ॥ ०४१ ॥

भीं च धृतरां च भीमसेनो महाबलः ।


ोणं च ससतंु वीरं सहदेवो महारथः ॥ ०४२ ॥

ु राजहपंु समयात ।्
नकुलः सबलं
् ०४३ ॥
ौपदेयाः ससौभाः पावतीयाहीपतीन ॥

अगंथ ैवााियाियषभाः ।
अाय ०४२ १५५

एवं संपिू जताे वै जमिु वा सवशः ॥ ०४४ ॥

गतेष ु पािथ वेषे ु सवष ु भरतष भ ।


यिु धिरमवु ाचेदं वासदेु वः तापवान ॥ ् ०४५ ॥

आपृे ां गिमािम ारकां कुनन ।


ु े ं िदा ं ावानिस ॥ ०४६ ॥
राजसूय ं त

ु दनम ।्
ु  ु धमरामधसू
तमवु ाच ैवम
तव सादाोिव ावानि वै तमु ॥ ् ०४७ ॥

समं पािथ वं ं सादाशानगम ु ।्


उपादाय बिलं म ु ं मामेव समपु ितम ॥् ०४८ ॥

न वयं ामृत े वीर रंामेह कथन ।


अवयं चािप गा या ारवती परी ु ॥ ०४९ ॥

ु ः स धमाा यिु धिरसहायवान ।्


एवम
अिभगावीीतः पृथां पृथयु शा हिरः ॥ ०५० ॥


साां समनााः ु
पाेऽ िपतृसः ।

िसाथा वसम ु ॥ ०५१ ॥
सा ं ीितमवािह


अनातया चाहं ारकां गमु 
ु हे ।
ु ौपद च ैव सभाजयत के शवः ॥ ०५२ ॥
सभां

ु ैव यिु धिरसहायवान ।्
िनाःपरा
ात कृ तज ाणाि वा च ॥ ०५३ ॥


ततो मेघवरं नं वै सकितम ।्

योजिया महाराज दाकः पितः ॥ ०५४ ॥
१५६ िशशपु ालवधपव

उपितं रथं ा तावरके तनम ।्


दिणमपु ावृ समा महामनाः ॥ ०५५ ॥


ययौ पडरीकातो ु ॥
ारवत परीम ् ०५५ ॥


तं पामनवाज धमराजो यिु धिरः ।
् ०५६ ॥
ातृिभः सिहतः ीमाासदेु व ं महाबलम ॥

ततो मु त स


ृ नवरं हिरः ।

अवीडरीकाः ् ०५७ ॥
कुीपंु यिु धिरम ॥

अमः ितो िनं जाः पािह िवशां पते ।


पजिमव भूतािन महाुमिमवाडजाः ॥ ०५८ ॥

बावाोपजीव ु सहािमवामराः ॥ ०५८ ॥

कृ ा पररेण ैवं संिवदं कृ पाडवौ ।


अों समना ु जमतःु गृहाित ॥ ०५९ ॥

गते ारवत कृ े सातवरे नृप ।


एको यधनो राजा शकुिनािप सौबलः ॥ ०६० ॥

ु ौ नरष भौ ॥ ०६० ॥


तां सभायां िदायामूषत
ूतपव १५७

ूतपव
अाय ०४३
वैशपं ायन उवाच ॥

वसयधनां सभायां भरतष भ ।


शन ैददश तां सवा सभां शकुिनना सह ॥ ००१ ॥

तां िदानिभायादश कुननः ।


न पूवा ये तेन नगरे नागसाये ॥ ००२ ॥

स कदािचभामे धातराो महीपितः ।


ािटकं तलमासा जलिमिभशया ॥ ००३ ॥


वोष णं राजा कृ तवािमोिहतः ।
ु ्
मना िवमख ैव पिरचाम तां सभाम ॥ ००४ ॥


ततः ािटकतोयां वै ािटकाजशोिभताम ।्
वाप मा लिमित सवासाः ापतले ॥ ००५ ॥

जले िनपिततं ा िकरा जहसभृ  म ।्


ु श
वासांिस च शभु ा ै द राजशासनात ॥ ् ००६ ॥

तथागतं त ु तं ा भीमसेनो महाबलः ।


अजनु  यमौ चोभौ सव ते ाहसंदा ॥ ००७ ॥

नामष यतेषामवहासममष णः ।


आकारं रमाण ु न स तामदु 
ै त ॥ ००८ ॥
१५८ ूतपव

ु सनमिु  तिरिव लम ।्


पनव
ु पनज
आरोह ततः सव जहसे ु नाः ॥ ००९ ॥

ारं च िववृताकारं ललाटे न समाहनत ।्


संवत ् ०१० ॥
ृ ं चेित मानो ारदेशापारमत ॥

एवं लाििवधाा त िवशां पते ।



पाडवेयानाततो यधनो नृपः ॥ ०११ ॥

अेन मनसा राजसूय े महातौ ।


े तामत ् ०१२ ॥
ु ामृिं जगाम गजसायम ॥

पाडवीत ानलान गतः ।


यधन नृपतेः पापा मितरजायत ॥ ०१३ ॥


पाथामनसो ु
ा पािथ वां वशानगान ।्
कृ ं चािप िहतं लोकमाकुमारं कुह ॥ ०१४ ॥

मिहमानं परं चािप पाडवानां महानाम ।्


यधनो धातराो िववणः समपत ॥ ०१५ ॥


स त ु गन ेकाः सभामेवानिचयन ।्
ु धमराज धीमतः ॥ ०१६ ॥
ियं च तामनपमां

ु यधनदा ।
मो धृतरा पो
नाभाषबु लजं भाषमाणं पनः
ु पनः
ु ॥ ०१७ ॥

अन ेकां त ु तं ा शकुिनः भाषत ।


यधन कुतोमूलं िनःसिव गिस ॥ ०१८ ॥

यधन उवाच ॥
अाय ०४३ १५९

ेमां पृिथव कृ ां यिु धिरवशानगाम


ु ।्
िजतामतापेन ेता महानः ॥ ०१९ ॥

तं च यं तथाभूत ं ा पाथ  मातलु ।


यथा श देवषे ु तथाभूत ं महातेु ॥ ०२० ॥

ू  दमानो िदवािनशम ।्
ु पण
अमषण ससं
ु ु
शिचशागमे काले शु े तोयिमवाकम ॥् ०२१ ॥

पय सातम ु ने िशशपु ालं िनपािततम ।्



न च त पमानासीि ु ॥ ०२२ ॥
पदानगः

दमाना िह राजानः पाडवोेन विना ।


ु ित ॥ ०२३ ॥
ावोऽपराधं तं को िह तं मह

वासदेु वने तम तथायु ं महृ तम ।्


िसं च पाडवेयानां तापेन महानाम ॥ ् ०२४ ॥

तथा िह राादाय िविवधािन नृपा नृपम ।्


उपिति कौेय ं वैया इव करदाः ॥ ०२५ ॥

ियं तथािवधां ा लीिमव पाडवे ।


अमष वशमापो देऽहमतथोिचतः ॥ ०२६ ॥

विमेव वेािम भियािम वा िवषम ।्


् ०२७ ॥
अपो वािप वेािम न िह शािम जीिवतमु ॥


को िह नाम पमा.ोके मष ियित सवान ।्
सपानृतो ा हािनमान एव च ॥ ०२८ ॥
१६० ूतपव


सोऽहं न ी न चाी न पमााप ु
मानिप ।
् ०२९ ॥
योऽहं तां मष या ताश ियमागताम ॥


ईरं पृिथा वसमां च ताशीम ।्
यं च ताशं ा माशः को न सरेत ॥् ०३० ॥

अश ैक एवाहं तामाहत ु नृपियम ।्


सहायां न पयािम तेन मृ ं ु िविचये ॥ ०३१ ॥

दैवमेव परं मे पौषं त ु िनरथ कम ।्


ा कुीसते ु श
ु ां ियं तामातां तथा ॥ ०३२ ॥

कृ तो यो मया पूव िवनाशे त सौबल ।


त सवमित स वृोऽिव पजम ॥ ् ०३३ ॥

तेन दैव ं परं मे पौषं त ु िनरथ कम ।्


धातराा िह हीये पाथा वधि िनशः ॥ ०३४ ॥

सोऽहं ियं च तां ा सभां तां च तथािवधाम ।्


रििभावहासं तं पिरते यथािना ॥ ०३५ ॥


स मामनजानीिह मातलु ा सःिखतम
ु ।्
अमष च समािवं धृतराे िनवेदय ॥ ०३६ ॥

अाय ०४४
शकुिनवाच ॥
अाय ०४४ १६१

यधन न तेऽमष ः कायः ित यिु धिरम ।्


भागधेयािन िह ािन पाडवा भते ु सदा ॥ ००१ ॥

अन ेकै रपु ाय ै याराः परासकृ


ु त ।्
िवमु ा नराा भागधेयपरृ ु ताः ॥ ००२ ॥

त ैला ौपदी भाया ुपद सतु ैः सह ।


सहायः पृिथवीलाभे वासदेु व वीयवान ॥ ् ००३ ॥

ल नािभभूतोऽथ ः िपऽशः पृिथवीपते ।


िववृेजसा तेषां त का पिरदेवना ॥ ००४ ॥

ु ।
धनयेन गाडीवमौ च महेषधी
् ००५ ॥
लाािण िदािन तप िया ताशनम ॥

तेन कामक ु म
ु ने बावीयण चानः ।
कृ ता वशे महीपाला का पिरदेवना ॥ ००६ ॥

अिदाहायं चािप मोिया स दानवम ।्


सभां तां कारयामास ससाची परंतपः ॥ ००७ ॥

तेन च ैव मयेनोाः िकरा नाम रासाः ।


वहि तां सभां भीमा का पिरदेवना ॥ ००८ ॥


यासहायतां राजवानिस भारत ।
तिा ातरो हीमे सहायाे महारथाः ॥ ००९ ॥

ोणव महेासः सह पेु ण धीमता ।


ु राधेयो गौतम महारथः ॥ ०१० ॥
सूतप
१६२ ूतपव

अहं च सह सोदयः सौमदि वीयवान ।्


् ०११ ॥
ं ु राम ॥
एत ैं सिहतः सवजय कृ ां वसध

यधन उवाच ॥

या च सिहतो राजेत ैा ैमहारथ ैः ।



एतान ेव िवजेािम यिद मनमसे ॥ ०१२ ॥

एतेष ु िविजते भिवित मही मम ।


सव च पृिथवीपालाः सभा सा च महाधना ॥ ०१३ ॥

शकुिनवाच ॥

धनयो वासदेु वो भीमसेनो यिु धिरः ।


नकुलः सहदेव ुपद सहाज ैः ॥ ०१४ ॥

न ैते यिु ध बलाेत ं ु शाः सरगण


ु ैरिप ।
महारथा महेासाः कृ ताा य ु मदाः ॥ ०१५ ॥

अहं त ु तिजानािम िवजेत ं ु येन शते ।


यिु धिरं यं राजंिबोध जष ु च ॥ ०१६ ॥

यधन उवाच ॥


अमादेन सदामे षां च महानाम ।्
यिद शा िवजेत ं ु ते तमाच मातल ु ॥ ०१७ ॥

शकुिनवाच ॥

ूतिय कौेयो न च जानाित देिवतमु ।्


समात राजेो न शित िनविततमु ॥ ् ०१८ ॥
अाय ०४५ १६३

देवने कुशलाहं न मेऽि सशो भिव ु ।


िष ु लोके ष ु कौेय ं तं ं ूत े समाय ॥ ०१९ ॥

ताकुशलो राजादाेऽहमसंशयम ।्

रां ियं च तां दीां दथ पषष भ ॥ ०२० ॥

इदं त ु सव ं राे यधन िनवेदय ।



अनात ु ते िपा िवजे े तं न संशयः ॥ ०२१ ॥

यधन उवाच ॥

मेव कुमु ाय धृतरााय सौबल ।


् ०२२ ॥
िनवेदय यथाायं नाहं शे िनशंिसतमु ॥

अाय ०४५
वैशपं ायन उवाच ॥

अनभू ु य त ु रां राजसूय ं महातमु ।्


यिु धिर नृपतेगाारीपसं ु यतु ः ॥ ००१ ॥

ियकृ तमााय पूव यधन तत ।्


ाचषु मासीनं शकुिनः सौबलदा ॥ ००२ ॥

ु ा धृतरां जनािधपम ।्
यधनवचः 
उपग महाां शकुिनवामवीत ॥ ् ००३ ॥
१६४ ूतपव

यधनो महाराज िववण हिरणः कृ शः ।


दीनिापर ैव तिि भरतष भ ॥ ००४ ॥

न वै परीसे सगसं शस ं वम ।्


ु भ
ेपु ु
शोकं ं िकमथ नावबसे ॥ ००५ ॥

धृतरा उवाच ॥

यधन कुतोमूलं भृशमातऽिस पक


ु ।
ोतेया सोऽथ ूिह मे कुनन ॥ ००६ ॥

अयं ां शकुिनः ाह िववण हिरणं कृ शम ।्


िचयं न पयािम शोक तव संभवम ॥ ् ००७ ॥

ऐय िह महु िय सव समिप तम ।्



ातरः सद ैव नाचरि तवाियम ॥ ् ००८ ॥

आादयिस ावारानािस िपिशतौदनम ।्


आजान ेया वहि ां के नािस हिरणः कृ शः ॥ ००९ ॥

शयनािन महाहािण योिषत मनोरमाः ।



गणवि ु ॥
च वेमािन िवहारा यथासखम ् ०१० ॥

देवानािमव ते सव वािच बं न संशयः ।


स दीन इव धष ः काोचिस पक ु ॥ ०११ ॥

यधन उवाच ॥

अााादये चाहं यथा कुपषथा


ु ।

अमष धारये चों ितितालपययम ॥ ०१२ ॥
अाय ०४५ १६५

अमष णः ाः कृ तीरिभभूय परे िताः ।


े शामु 
ु ःु परजा वै पष
ु उते ॥ ०१३ ॥

संतोषो वै ियं हि अिभमान भारत ।



अनोशभये ् ०१४ ॥
ु महत ॥
चोभे य ैवृत ो नाते

ु ं ियं ा यिु धिरे ।


न मामवित त
लीिमव कौेय े िववणकरण मम ॥ ०१५ ॥

सपानृतोऽऽानं हीयमानं िनशा च ।


् ०१६ ॥
अयामिप कौेय े ितां पयिवोताम ॥

तादहं िववण दीन हिरणः कृ शः ॥ ०१६ ॥

अाशीितसहािण ातका गृहमेिधनः ।


िंशासीक एकै को यािभित यिु धिरः ॥ ०१७ ॥

दशाािन सहािण िनं ताम ु मम ।्


ु पाीिभयिु धिरिनवेशन े ॥ ०१८ ॥
भते

कदलीमृगमोकािन कृ यामाणािन च ।
् ०१९ ॥
काोजः ािहणो ै पराानिप कलान ॥

रथयोिषवा शतशोऽथ सहशः ।


िंशतं चोवामीनां शतािन िवचरतु ॥ ०२० ॥

पृथिवधािन रािन पािथ वाः पृिथवीपते ।


आहरतमु  ु ऽे िुीपाय ु भूिरशः ॥ ०२१ ॥

न िचि मया ाशो न ैव च तु ः ।


१६६ ूतपव


याधनागमो ये पाडुप धीमतः ॥ ०२२ ॥

अपय ं धनौघं तं ा शोरहं नृप ।


शम न ैवािधगािम िचयानोऽिनशं िवभो ॥ ०२३ ॥

ाणा वाटधाना गोमः शतसंघशः ।


ैखव बिलमादाय ािर िति वािरताः ॥ ०२४ ॥


कमडनपादाय जातपमयाभु ान ।्
एवं बिलं समादाय वेश ं लेिभरे ततः ॥ ०२५ ॥

य ैव मध ु शाय धारयमरियः ।
तद ै कांमाहाषाणं कलशोदिधः ॥ ०२६ ॥

शै ं सह बरिवभूिषतम ।्


ा च मम तव रपिमवाभवत ॥ ् ०२७ ॥

गृहीा त ु गि समु ौ पूवद िणौ ।


तथ ैव पिमं याि गृहीा भरतष भ ॥ ०२८ ॥

उरं त ु न गि िवना तात पतििभः ।


इदं चात ु मासीे िनगदतः ण ु ॥ ०२९ ॥

पूण  शतसहे त ु िवाणां पिरिवताम ।्


ािपता त साभूो ायित िनशः ॥ ०३० ॥

मु मु ः णदत श भारत ।


् ०३१ ॥
उमं शमौषं ततो रोमािण मेऽषन ॥

पािथ वैब िभः कीणमपु ानं िदिु भः ।


सवरापादाय ु पािथ वा वै जन ेर ॥ ०३२ ॥
अाय ०४५ १६७

ये त महाराज पाडुपु धीमतः ।


वैया इव महीपाला िजाितपिरवेषकाः ॥ ०३३ ॥

न सा ीदवराज यम वण वा ।



गकािधपते ु
वािप या ी राजिधिरे ॥ ०३४ ॥


तां ा पाडुप ियं परिमकामहम ।्
शािं न पिरगािम दमान ेन चेतसा ॥ ०३५ ॥

शकुिनवाच ॥

ु मां ल वानिस पाडवे ।


यामेताम
ताः ाावपु ायं मे ण ु सपराम ॥ ०३६ ॥

अहमेिभातः पृिथामिप भारत ।


दयः पण िवशेष देवन े ॥ ०३७ ॥

ूतिय कौेयो न च जानाित देिवतमु ।्


आत ैित ं दीावेाय तम ॥ ् ०३८ ॥

वैशपं ायन उवाच ॥

एवम ु ः शकुिनना राजा यधनदा ।


धृतरािमदं वामपदारमवीत ॥ ् ०३९ ॥

अयम ु हते राजियमाहतमु िवत ।्



ूतने पाडुप ु मु हिस ॥ ०४० ॥
तदनात

धृतरा उवाच ॥
१६८ ूतपव

ा मी महााः ितो याि शासन े ।


् ०४१ ॥
तेन स वेािम काया िविनयम ॥

ु  दीघदश परं िहतम ।्


स िह धम परृ
उभयोः पयोय ् ०४२ ॥
ु ं वथ िविनयम ॥

यधन उवाच ॥

िनवतियित ासौ यिद ा समेित ।


् ०४३ ॥
िनवृ े िय राजे मिरेऽहमसंशयम ॥

स मिय ं मृत े राजिरेण सखीु भव ।


भोसे पृिथव कृ ां िकं मया ं किरिस ॥ ०४४ ॥

वैशपं ायन उवाच ॥

आतवां त ु त णयों िनश सः ।


धृतराोऽवीेायधनमते ितः ॥ ०४५ ॥

ूणासह ैबृह त शतारां सभां मम ।


मनोरमां दशनीयामाश ु कुव ु िशिनः ॥ ०४६ ॥

ततः संीय र ैामानावा सवशः ।


सकृु तां सवे
ु शां च िनवेदयत मे शन ैः ॥ ०४७ ॥

यधन शाथ िमित िनि भूिमपः ।


धृतराो महाराज ािहणोिराय वै ॥ ०४८ ॥

अपृा िवरं  नासीिििनयः ।


ु हादकृ त ॥ ०४९ ॥
ूतदोषां जान पे
अाय ०४५ १६९

तुा िवरो धीमािलारमपु ितम ।्


ु म
िवनाशमख ् ०५० ॥
ु ं धृतरामपु ावत ॥

सोऽिभग महाानं ाता ातरमजम ।्


् ०५१ ॥
मूा ण चरणािवदं वचनमवीत ॥

नािभनािम ते राजवसायिममं भो ।


ु भद ो यथा न ाूतहेतोथा कु ॥ ०५२ ॥
पै

धृतरा उवाच ॥

ः पेु ष ु पै


ु म कलहो न भिवित ।
िदिव देवाः सादं नः किरि न संशयः ॥ ०५३ ॥

अशभु ं वा शभु ं वािप िहतं वा यिद वािहतम ।्


ु त ं िदमेत संशयः ॥ ०५४ ॥
वततां सू

मिय संिनिहते च ैव भीे च भरतष भे ।


अनयो दैविविहतो न कथििवित ॥ ०५५ ॥

ग ं रथमााय हय ैवातसमैजव े ।
खाडवम ैव समानय यिु धिरम ॥ ् ०५६ ॥

न वाय वसायो मे िवरैतवीिम ते ।


दैवमेव परं मे येन ैतपपते ॥ ०५७ ॥

ु िवरो धीमा ैतदीित िचयन ।्


इो
आपगेय ं महाामगु ःिखतः ॥ ०५८ ॥
१७० ूतपव

अाय ०४६
जनमेजय उवाच ॥

कथं समभवूत ं ातॄणां तहायम ।्


य तसनं ां पाडवैम िपतामहैः ॥ ००१ ॥

के च त सभाारा राजानो िवम ।


् ००२ ॥
के च ैनममोद के च ैनं षेधयन ॥

िवरेण ैतिदािम कमानं या िज ।


मूलं ेतिनाश पृिथा िजसम ॥ ००३ ॥

सूत उवाच ॥

ु दा राा ासिशः तापवान ।्


एवम
् ००४ ॥
आचचे यथावृ ं तव सववदे िवत ॥

वैशपं ायन उवाच ॥

ण ु मे िवरेणम
े ां कथां भरतसम ।
भूय एव महाराज यिद ते वणे मितः ॥ ००५ ॥

िवर मतं ाा धृतराोऽिकासतःु ।


यधनिमदं वामवु ाच िवजने पनः
ु ॥ ००६ ॥

अलं ूतने गाारे िवरो न शंसित ।



न सौ समहाब ु
िरिहतं नो विदित ॥ ००७ ॥

िहतं िह परमं मे िवरो यभाषते ।


ियतां पु तवमते े िहतं तव ॥ ००८ ॥
अाय ०४६ १७१

ु वराजाय धीमते ।
देविष वासवगद
याह शां भगवाृहितदारधीः ॥ ००९ ॥

तेद िवरः सव सरहं महाकिवः ।


ित वचन े त सदाहमिप पक ु ॥ ०१० ॥

िवरो वािप मेधावी कुणां वरो मतः ।


ु 
उवो वा महाबिवृ  ीनामिचतो नृप ॥ ०११ ॥

ूतने तदलं पु ूत े भेदो िह यते ।


भेद े िवनाशो रा तु पिरवजय ॥ ०१२ ॥


िपा माा च प यै काय परं ृतम ।्
ामिस तात िपतृप ैतामहं पदम ॥् ०१३ ॥

अधीतवाृ ती शाे लािलतः सततं गृहे ।


् ०१४ ॥
ातृे ः ितो राे िवसे िकं न शोभनम ॥

पृथजन ैरलं योजनाादनं परम ।्


ताोऽिस महाबाहो काोचिस पक ु ॥ ०१५ ॥

ीतं रां महाबाहो िपतृप ैतामहं महत ।्


िनमाापयािस िदिव देव े रो यथा ॥ ०१६ ॥

त ते िविदत शोकमूलिमदं कथम ।्


समिु तं ःखतरं ते शंिसतमु हिस ॥ ०१७ ॥

यधन उवाच ॥

अााादयामीित पयापपूषः ।
१७२ ूतपव

नामष कुते य ु पषः


ु सोऽधमः ृतः ॥ ०१८ ॥

न मां ीणाित राजे लीः साधारणा िवभो ।


िलतािमव कौेय े ियं ा च िवथे ॥ ०१९ ॥

सवा िह पृिथव ा यिु धिरवशानगाम


ु ।्
िरोऽि योऽहं जीवािम ःखादेतवीिम ते ॥ ०२० ॥

आविजता इवाभाि िना ैिककौकुराः ।


काररा लोहजा यिु धिरिनवेशने ॥ ०२१ ॥

िहमवागरानूपाः सवराकराथा ।
अाः सव पयदु ा यिु धिरिनवेशन े ॥ ०२२ ॥

ेोऽयिमित मां मा ेेित िवशां पते ।


यिु धिरेण सृ  य
ु ो रपिरहे ॥ ०२३ ॥

उपितानां रानां ेानामघहािरणाम ।्


नायत परः ाो नापर भारत ॥ ०२४ ॥

न मे हः समभवस ु तितगृतः ।


ाित मिय ाे गृ रातं वस ु ॥ ०२५ ॥

कृ तां िबसरोर ैमयने ािटकदाम ।्


अपयं निलन पूणामदु केव भारत ॥ ०२६ ॥

वमु ष ित मिय ाहस वृकोदरः ।


शोििवशेषण ् ०२७ ॥
े िवमूढं रविजतम ॥

त  यिद शः ां पातयेय ं वृकोदरम ।्


सपेनावहासो िह स मां दहित भारत ॥ ०२८ ॥
अाय ०४७ १७३

ु ताशीमेव वाप जलजशािलनीम ।्


पन
मा िशलासमां तोये पिततोऽि नरािधप ॥ ०२९ ॥

त मां ाहसृ ः पाथन सह सनम ।्


ौपदी च सह ीिभथयी मनो मम ॥ ०३० ॥

िव च जले िकरा राजचोिदताः ।


दवासांिस मेऽािन त ःखतरं मम ॥ ०३१ ॥

लं च ण ु ां गदतो मे नरािधप ।


अारेण िविनगारसंानिपणा ॥ ०३२ ॥

अिभह िशलां भूयो ललाटे नाि िवतः ॥ ०३२ ॥

त मां यमजौ रादालो लिलतौ िकल ।


ु ौ ॥ ०३३ ॥
बािभः पिरगृीतां शोचौ सिहतावभ

उवाच सहदेव ु त मां िवयिव ।


ु पनः
इदं ारिमतो ग राजिित पनः ु ॥ ०३४ ॥


नामधेयािन रानां परा तु ािन मे ।
यािन ािन मे तां मनपित त मे ॥ ०३५ ॥

अाय ०४७
यधन उवाच ॥
१७४ ूतपव

यया पाडवानां त ु ं तण ु भारत ।


आतं भूिमपालैिह वस ु म
ु ं तततः ॥ ००१ ॥

न िवे ढमाानं ाहं तदरेधन म ।्


फलतो भूिमतो वािप ितप भारत ॥ ००२ ॥

ऐडां ैलााष दंशाातपपिरृ तान ।्


ावारािजनमु ां काोजः ददौ वस ु ॥ ००३ ॥

ु नािसकान ।्
अांिििरकाषांिशतं शक
ु पीशमीदु ःै ॥ ००४ ॥
उवामीिशतं च पाः

गोवासना ाणा दासमीया सवशः ।


ीथ ते महाभागा धमराो महानः ॥ ००५ ॥

िखव बिलमादाय ािर िति वािरताः ॥ ००५ ॥


कमडनपादाय जातपमयाभु ान ।्
एवं बिलं दायाथ वेश ं लेिभरे ततः ॥ ००६ ॥

शतं दासीसहाणां कापािसकिनवािसनाम ।्


यामाो दीघकेयो हेमाभरणभूिषताः ॥ ००७ ॥

शूा िवोमाहािण रावािजनािन च ॥ ००७ ॥

बिलं च कृ मादाय भकिनवािसनः ।


उपिनम ् ००८ ॥
ु हाराज हयााारदेशजान ॥

इकृ  ैवतय ि धा ैन दीमुख ै ये ।


समु िनुटे जाताः पिरिस ु च मानवाः ॥ ००९ ॥
अाय ०४७ १७५

ते वैरामाः पारदा वा िकतवैः सह ।


िविवधं बिलमादाय रािन िविवधािन च ॥ ०१० ॥

अजािवकं गोिहरयं खरों फलजं मध ु ।


कलाििवधां ैव ािर िति वािरताः ॥ ०११ ॥

ाोितषािधपः शूरो ेानामिधपो बली ।


यनवैः सिहतो राजा भगदो महारथः ॥ ०१२ ॥

आजान ेयायाीानादायािनलरंहसः ।
बिलं च कृ मादाय ािर ितित वािरतः ॥ ०१३ ॥

ु दनसीन ।्
अमसारमयं भाडं श
ाोितषोऽथ ता भगदोऽजदा ॥ ०१४ ॥

ांा.लाटााानािदः समागतान ।्
् ०१५ ॥
औीषानिनवासां बाकाु षादकान ॥

एकपादां ताहमपयं ािर वािरतान ।्


बथ ददत ै िहरयं रजतं ब ॥ ०१६ ॥

इगोपकवणाभाक ु वणानोजवान ।्
तथ ैवेायधु िनभांासशानिप ॥ ०१७ ॥

अन ेकवणानारयाृहीाानोजवान ।्
जातपमन च द ैकपादकाः ॥ ०१८ ॥

चीनाणाकानोावतारवािसनः ।
वायाारणां कृ ाैमवतांथा ॥ ०१९ ॥

न पारयािभगताििवधाािर वािरतान ।्
१७६ ूतपव

बथ ददत नानापानन ेकशः ॥ ०२० ॥

कृ ीवाहाकायाासभातपाितनः ।
् ०२१ ॥
आहाषदु शसाहािनीताि ु िवतु ान ॥

माणरागशा ं बाीचीनसम ु वम ।्
औण च रावं च ैव कीटजं पजं तथा ॥ ०२२ ॥

कुीकृ तं तथ ैवामलाभं सहशः ।


ं वमकापासमािवकं मृ चािजनम ॥् ०२३ ॥

िनिशतां ैव दीघासीनृिशिपरधान ।्
अपरासम ् ०२४ ॥
ु ूतांथ ैव परशूितान ॥

रसाां िविवधाािन च सहशः ।


बिलं च कृ मादाय ािर िति वािरताः ॥ ०२५ ॥


शकाखाराः का रोमशाः िणो नराः ।
् ०२६ ॥
महागमारगमािणतानबदु ं हयान ॥

ु पसंिमतम ।्
कोिटश ैव बशः सवण
बिलमादाय िविवधं ािर िति वािरताः ॥ ०२७ ॥

आसनािन महाहािण यानािन शयनािन च ।


मिणकानिचािण गजदमयािन च ॥ ०२८ ॥

रथां िविवधाकाराातपपिरृ तान ।्


् ०२९ ॥
हय ैिवनीत ैः संपाैयापिरवारणान ॥

िविचां पिरोमाािन च सहशः ।


नाराचानधनाराचाािण िविवधािन च ॥ ०३० ॥
अाय ०४८ १७७

एता महं पूवद श


े ािधपो नृपः ।
िवो यसदनं पाडव महानः ॥ ०३१ ॥

अाय ०४८
यधन उवाच ॥

दायं त ु त ै िविवधं ण ु मे गदतोऽनघ ।


याथ राजिभद ं महां धनसयम ॥ ् ००१ ॥

मेमरयोम े शैलोदामिभतो नदीम ।्


ू ां छायां रामपु ासते ॥ ००२ ॥
ये ते कीचकवेणन

े वः ।
खशा एकाशनाोहाः दरा दीघवण
पशपु ा कुिणा तणाः परतणाः ॥ ००३ ॥

ते वै िपपीिलकं नाम वरदं िपपीिलकै ः ।


जातपं ोणमेयमहाषःु पशो
ु नृपाः ॥ ००४ ॥

कृ ा.लामांमरा ु ांाािशभान ।्

िहमवजं च ैव ा ौं तथा ब ॥ ००५ ॥

उरेः कुापोढं मामिभः ु ।



उरादिप कै लासादोषधीः समहाबलाः ॥ ००६ ॥

पावतीया बिलं चामा णताः िताः ।


अजातशोनृपते ािर िति वािरताः ॥ ००७ ॥
१७८ ूतपव

ये पराध िहमवतः सूयदयिगरौ नृपाः ।


वािरषेणसमु ाे लोिहमिभत ये ॥ ००८ ॥

फलमूलाशना ये च िकरातामवाससः ॥ ००८ ॥


चनागकाानां भाराालीयक च ।
ु नां गानां च ैव राशयः ॥ ००९ ॥
चमरसवणा

कै राितकानामयतु ं दासीनां च िवशां पते ।


आ रमणीयाथारजाृगपिणः ॥ ०१० ॥

े  िहरयं भूिरवचसम ।्
िनिचतं पवत
बिलं च कृ मादाय ािर िति वािरताः ॥ ०११ ॥

काया दरदा दावाः शूरा वैयमकाथा ।


औरा िवभागाः पारदा बािकै ः सह ॥ ०१२ ॥

कामीराः कुमाना पौरका हंसकायनाः ।


िशिबिगतयौधेया राजा मके कयाः ॥ ०१३ ॥

अाः कौकुरााा वपाः पवैः सह ।


वसातयः समौलेयाः सह ु कमालवैः ॥ ०१४ ॥

शौिडकाः कुुरा ैव शका ैव िवशां पते ।



अा वा पा शानवा गयाथा ॥ ०१५ ॥


सजातयः ेिणमः ेयांसः शपाणयः ।
आहाषःु िया िवं शतशोऽजातशवे ॥ ०१६ ॥


वाः किलपतयािलाः सपकाः ।
अाय ०४८ १७९

कू लं कौिशकं च ैव पोण ावरानिप ॥ ०१७ ॥

त  ारपालै े ोे राजशासनात ।्



कृ तकाराः सबलयतो ारमवाथ ॥ ०१८ ॥

ईषादाेमकावणाुथावृतान ।्
शैलाभािमां अिभतः काकं सरः ॥ ०१९ ॥

दैकैको दशशताुरावचावृतान ।्
मावतः कुलीनां ारेण ािवशंतः ॥ ०२० ॥

एते चाे च बहवो गणा िदः समागताः ।


अ ैोपाता रानीह महािभः ॥ ०२१ ॥

राजा िचरथो नाम गव वासवानगःु ।


् ०२२ ॥
शतािन चायददयानां वातरंहसाम ॥

ु ु  ु मिु दतो गव वािजनां शतम ।्


त
आपसवणानामददेममािलनाम ॥ ् ०२३ ॥

कृ ती त ु राजा कौर शूकराणां िवशां पते ।


अददजरानां शतािन सबिपु ॥ ०२४ ॥

िवराटे न त ु मेन बथ हेममािलनाम ।्


कुराणां सहे े मानां समपु ाते ॥ ०२५ ॥

पांशरु ाासदानो
ु राजा षिंशितं गजान ।्
अानां च सहे े राजानमािलनाम ॥ ् ०२६ ॥

जवसोपपानां वयःानां नरािधप ।


् ०२७ ॥
बिलं च कृ मादाय पाडवेो वेदयत ॥
१८० ूतपव

यसेन ेन दासीनां सहािण चतदु श  ।


दासानामयतु ं च ैव सदाराणां िवशां पते ॥ ०२८ ॥

गजय ु ा महाराज रथाः षिंशितथा ।


् ०२९ ॥
रां च कृ ं पाथो याथ वै िनवेिदतम ॥

समु सारं वैडूय म


ु ाः शांथ ैव च ।
शतश कुथां िसंहलाः समपु ाहरन ॥ ् ०३० ॥

ृ ा मिणचीरै ु यामााालोचनाः ।
संवत
ताृहीा नरा ािर िति वािरताः ॥ ०३१ ॥

ीथ ाणा ैव िया िविनिजताः ।


ु षू वोऽिप च ॥ ०३२ ॥
उपाजिवश ैव शूाः श


ीा च बमाना अगिधिरम ् ०३२ ॥

सव ेाः सववणा आिदमाजाथा ।


नानादेशसमु 
ै नानाजाितिभरागत ैः ॥ ०३३ ॥

पय इव लोकोऽयं यिु धिरिनवेशन े ॥ ०३३ ॥


उावचानपाहााजिभः िहतान ।्
शूणां पयतो ःखामु षू ा मेऽ जायते ॥ ०३४ ॥

भृा ु ये पाडवानां तां े वािम भारत ।


येषामामं च पं च संिवधे यिु धिरः ॥ ०३५ ॥

अयतु ं ीिण पािन गजारोहाः ससािदनः ।


रथानामबदु ं चािप पादाता बहवथा ॥ ०३६ ॥
अाय ०४९ १८१

मीयमाणमारं पमानं तथ ैव च ।

िवसृमानं चा पयाहन एव च ॥ ०३७ ॥


नाभवं नां नासिभंु कथन ।
अपयं सववणानां यिु धिरिनवेशने ॥ ०३८ ॥

अाशीितसहािण ातका गृहमेिधनः ।


िंशासीक एकै को यािभित यिु धिरः ॥ ०३९ ॥


सीताः ् ०३९ ॥
पिरतु ा तेऽाशंसिरयम ॥

दशाािन सहािण यतीनामूर ते साम ।्


ु पाीष ु यिु धिरिनवेशन े ॥ ०४० ॥
भते

ु ंु कृ ताकृ तं सवमाकुवामनम ।्


भाभ

अभाना यासेनी वैिशां पते ॥ ०४१ ॥

ौ करं न येतां कुीपाय


ु भारत ।
वैवािहके न पाालाः सेनाकवृयः ॥ ०४२ ॥

अाय ०४९
यधन उवाच ॥

आया ु ये वै राजानः ससंधा महाताः ।


पयािवा वारो वेदाावभृथा ुताः ॥ ००१ ॥
१८२ ूतपव

धृितमो ीिनषेधा धमाानो यशिनः ।


मूधािभिषाे च ैनं राजानः पयपु ासते ॥ ००२ ॥

दिणाथ समानीता राजिभः कांदोहनाः ।


आरया बसाहा अपयं त त गाः ॥ ००३ ॥

आज सृ  यम ु  भारत ।


ु ावचं नृपाः ॥ ००४ ॥
अिभषेकाथ मा भाडम

बाीको रथमाहाषाूनदपिरृ तम ।्

सदिणं ययु ज
ु े ेत ैः काोजज ैहय ैः ॥ ००५ ॥


सनीथोऽितमं त अनकषु महायशाः ।
जं चेिदपितः िमहाषयम ् ००६ ॥
ु तम ॥


दािणाः संनहनं गीषे च मागधः ।

वसदानो ् ००७ ॥
महेासो गजें षिहायनम ॥

मानवाबादेकल उपानहौ ।
आविभषेकाथ मापो बिवधाथा ॥ ००८ ॥

चेिकतान उपासं धनःु काय उपाहरत ।्


अिसं ं शः शै ं कानभूषणम ॥ ् ००९ ॥

अिषतो धौो ास समहातपाःु ।


् ०१० ॥
ु  देवलं चािसतं मिु नम ॥
नारदं वै परृ

ीितम उपाितिभषेकं महष यः ।


जामदेन सिहताथाे वेदपारगाः ॥ ०११ ॥
अाय ०४९ १८३

अिभजममु ह ाानं मवूिरदिणम ।्


महेिमव देव े ं िदिव सष यो यथा ॥ ०१२ ॥

अधारयम सािकः सिवमः ।


धनय जन े भीमसेन पाडवः ॥ ०१३ ॥


उपागृािमाय पराके जापितः ।
तम ै शमाहाषाणं कलशोदिधः ॥ ०१४ ॥

िसं िनसहेण सकृु तं िवकमणा ।


् ०१५ ॥
तेनािभिषः कृ ेन त मे कमलोऽभवत ॥

गि पूवादपरं समु ं चािप दिणम ।्


उरं त ु न गि िवना तात पतििभः ॥ ०१६ ॥

त  दःु शतशः शाकारणात ।्


् ०१७ ॥
ाणदं े समााता रोमािण मेऽषन ॥

णता भूिमपाािप पेतहु नाः तेजसा ।


ु पाडवा सािकः के शवोऽमः ॥ ०१८ ॥
धृः

साः शौयसपं ा अोियकािरणः ।


िवसाूिमपाा मां च ते ाहसंदा ॥ ०१९ ॥

ततः ो बीभःु ादाेमिवषािणनाम ।्


शतानडुहां प िजम ु षे ु भारत ॥ ०२० ॥

न ैवं शरहाभूौवनाो मननु  च ।


न च राजा पृथवु 
 ो न चाासीगीरथः ॥ ०२१ ॥

यथाितमां कौेयः िया परमया यतु ः ।


१८४ ूतपव

राजसूयमवाैवं हिर इव भःु ॥ ०२२ ॥

एतां ा ियं पाथ हिरे यथा िवभो ।


कथं न ु जीिवतं ेयो मम पयिस भारत ॥ ०२३ ॥

अेन ेव यगु ं नं िवपय ं नरािधप ।


कनीयांसो िववध े ेा हीयि भारत ॥ ०२४ ॥

एवं ा नािभिवािम शम ; परीमाणोऽिप कुवीर ।


तेनाहमेव ं कृ शतां गत ; िववणतां च ैव सशोकतां च ॥ ०२५ ॥

अाय ०५०
धृतरा उवाच ॥

ं वै ेो ैिनेयः पु मा पाडवािषः ।



ेा सखमादे यथ ैव िनधनं तथा ॥ ००१ ॥


अं ु िमं यिु धिरम ।्
समानाथ त
अिषं कथं िााशो भरतष भ ॥ ००२ ॥

त ु ािभजनवीय कथं ातःु ियं नृप ।


पु कामयसे मोहाैव ं भूः शा सािह ॥ ००३ ॥

अथ यिवभूितं तां कासे भरतष भ ।


ऋिजव त ु सत ं ु महारम ॥ ् ००४ ॥
अाय ०५० १८५

ु धनम ।्
आहिरि राजानवािप िवपलं
ीा च बमाना रााभरणािन च ॥ ००५ ॥

अनथाचिरतं तात परृहणं भृशम ।्


संतु ः धमो यः स वै सखमे
ु धते ॥ ००६ ॥

अापारः पराथष ु िनोोगः कमस ु ।


उमो रणे ेषामेतैभवलणम ॥ ् ००७ ॥

िवपिथो दो िनम ु ानवारः ।


अमो िवनीताा िनं भािण पयित ॥ ००८ ॥


अवां ददिं कामाननभवियान ।्
ीडीिभिन रातः शा भरतष भ ॥ ००९ ॥

यधन उवाच ॥

जानै मोहयिस मां नािव नौिरव संयता ।


् ०१० ॥
ाथ िकं नावधानं ते उताहो ेि मां भवान ॥


न सीमे धातराा येषां मनशािसता ।
भिवमथ माािस सदा ं कृ मानः ॥ ०११ ॥

ु ित ।
परणेयोऽणीिह य मागाम

पानमनगे यःु कथं त पदानगाः
ु ॥ ०१२ ॥

राजिरगतो वृसेवी िजतेियः ।


् ०१३ ॥
ितपाकायष ु संमोहयिस नो भृशम ॥

लोकवृााजवृमदाह बृहितः ।
तााा येन ाथ िः सदैव िह ॥ ०१४ ॥
१८६ ूतपव

िय महाराज जये वृिः समािहता ।


स वै धमऽधम वा वृौ भरतष भ ॥ ०१५ ॥

कालयेिशः सवाः तोदेन ेव सारिथः ।


ु षभ
िमियं दीां बभू ु रतष भ ॥ ०१६ ॥


ो वा काशो वा यो योगो िरपबानः ।
् ०१७ ॥
तै शं शिवदां न शं छेदनं ृतम ॥

असंतोषः ियो मूलं तां कामयाहम ।्


ु ये यो यतते स राजरमो नयी ॥ ०१८ ॥
सम

ममं िह न कतमैय वा धन ेऽिप वा ।


पूवावां हरे राजधम िह तं िवः ॥ ०१९ ॥

ु ःे िशरः ।
अोहे समयं कृ ा िचेद नमच
शः सा िह मता त िरपौ वृिः सनातनी ॥ ०२० ॥

ावेतौ सते भूिमः सप िबलशयािनव ।


् ०२१ ॥
राजानं चािवरोारं ाणं चावािसनम ॥

नाि वै जािततः शःु पष


ु िवशां पते ।
येन साधारणी वृिः स शनु त रो जनः ॥ ०२२ ॥

शपु ं समृं यो मोहामपु 


े ते ।
ािधरााियत इव त मूलं िछनि सः ॥ ०२३ ॥

अोऽिप िररं वधमानपरामः ।


् ०२४ ॥
वीको मूलज इव सते वृमिकात ॥
अाय ०५१ १८७

आजमीढ िरपोलीमा ते रोिच भारत ।


एष भारः सवतां नयः िशरिस िधितः ॥ ०२५ ॥

जवृििमवाथानां यो वृिमिभकाते ।
एधते ाितष ु स वै सोवृििह िवमः ॥ ०२६ ॥

नाा पाडवैय संशयो मे भिवित ।


अवाे वा ियं तां िह शे े वा िनहतो यिु ध ॥ ०२७ ॥

अताश िकं मेऽ जीिवतेन िवशां पते ।


वध े पाडवा िनं वयं त ु िरवृयः ॥ ०२८ ॥

अाय ०५१
शकुिनवाच ॥

यां मेतां ियं ा पाडुपेु यिु धिरे ।


तसे तां हिरािम ूतने ायतां परः ॥ ००१ ॥

अगा संशयमहमयु ा च चमूमख


ु े।
अािपतः सिानिवषो जये ॥ ००२ ॥

लहानूिं ष मे िवि शरानां भारत ।


अाणां दयं मे ां रथं िवि ममारम ॥् ००३ ॥

यधन उवाच ॥

ु हते राजियमाहतमु िवत ।्


अयम
१८८ ूतपव

् ००४ ॥
ु तात रोचताम ॥
ूतने पाडुपेु ं

धृतरा उवाच ॥

ितोऽि शासन े ातिु वर महानः ।


तेन स वेािम काया िविनयम ॥ ् ००५ ॥

यधन उवाच ॥

ु िवरो म
िवहिनित ते बिं ु संशयः ।
ु ो न तथा मम कौरव ॥ ००६ ॥
पाडवानां िहते य


नारभेरसामाषः कायमानः ।
मितसां योनाि कायष ु कुनन ॥ ००७ ॥

भयं पिरहर आानं पिरपालयन ।्


वषास ु िकटविेवावसीदित ॥ ००८ ॥

न ाधयो नािप यमः ेयःािं तीते ।


यावदेव भवेावे यः समाचरेत ॥ ् ००९ ॥

धृतरा उवाच ॥

सवथा पु बिलिभिवहं ते न रोचये ।


वैरं िवकारं सृजित तै शमनायसम ॥ ् ०१० ॥

अनथ मथ मसे राजपु ; सनं कलहाितघोरम ।्


तै वृ ं त ु यथा कथं िच ;िमोयेािससायकां ॥ ०११ ॥

यधन उवाच ॥
अाय ०५१ १८९

ु ैवहारः णीत ;ायो नाि न संहारः ।


ूत े पराण
तोचतां शकुन ेवाम ; सभां िं िमहाापय ॥ ०१२ ॥

ु म ।्
गारं दीतां नो िविशं ; तितनां चािप तथ ैव य
ु मेव ; रोदरं पाडवै ं कु ॥ ०१३ ॥
भवेदवे ं ाना त

धृतरा उवाच ॥

वां न मे रोचते ययों ; ये ियं तियतां नरे ।


पासे तपा वां ; न हीशं भािव वचो िह ध म ॥् ०१४ ॥


ं ेतिरेण ैवमेव ; सव पूव बििवान ु न।
गे
तदेवतै दवशापु ैित ; महयं ियबीजघाित ॥ ०१५ ॥

वैशपं ायन उवाच ॥

ु ा धृतराो मनीषी ; दैव ं मा परमं रं च ।


एवम

शशासो ैः पषा ु वाे ; ितो राजा दैवसंमढू चेताः ॥ ०१६ ॥

सहां हेमवैडूयि चां ; शतारां तोरणािटाम ।्


ु ाः ॥ ०१७ ॥
सभामां ोशमाायतां मे ; तिारामाश ु कुव ु य

ु ा त िरता िनिवशाः ; ाा दाां तथा चुराश ु ।



सवायपु जः सभायां ; सहशः िशिनािप य ु ाः ॥ ०१८ ॥

कालेनाेनाथ िनां गतां तां ; सभां रां बरां िविचाम ।्


िचैहमरै ासन ैरपु ते ा ;माचे
ु त राः तीताः ॥ ०१९ ॥

ततो िवािरं मिम ु ;मवु ाचेदं धृतराो नरेः ।


यिु धिरं राजपंु िह गा ; माेन ििमहानय ॥ ०२० ॥
१९० ूतपव

सभेय ं मे बरा िविचा ; शासन ैपपा महाहः ।


सा यतां ातृिभः साधम  ु त ं वतताम चेित ॥ ०२१ ॥
े ; सू


मतमााय प धृतराो नरािधपः ।
मा च रं दैवमेताजा चकार ह ॥ ०२२ ॥

अायेन तथो ु िवरो िवषां वरः ।


नानचो ातवु च नं चेदमवीत ॥् ०२३ ॥

नािभनािम नृपते  ैषमेत ं ; मैव ं कृ थाः कुलनाशािभेिम ।


ु िभ ैः कलहे वु ं ा ;देते ूतकृ ते नरे ॥ ०२४ ॥
पै

धृतरा उवाच ॥

न ेह ः कलहते मां ; न चेवै ं ितलोमं भिवत ।्


् ०२५ ॥
धाा त ु िद वशे िकलेदं ; सव जगेित न तम ॥

तद िवर ा राजानं मम शासनात ।्


् ०२६ ॥
िमानय धष कुीपंु यिु धिरम ॥

अाय ०५२
वैशपं ायन उवाच ॥


ततः ायािरोऽ ैदारै ;महाजवैबि लिभः साधदा ैः ।

बलाियो धृतराेण राा ; मनीिषणां पाडवानां सकाशम ॥ ् ००१ ॥
अाय ०५२ १९१

ु ।्
सोऽिभप तदानमासा नृपतेः परम
ु पूमानो िजाितिभः ॥ ००२ ॥
िववेश महाबिः

स राजगृहमासा कुबेरभवनोपमम ।्
् ००३ ॥
अगत धमाा धमपंु यिु धिरम ॥

तं वै राजा सधृितमहाा ; अजातशिु वरं यथावत ।्


पूजापूव ितगृाजमीढ ;तोऽपृृतरां सपम ु ॥् ००४ ॥

यिु धिर उवाच ॥

िवायते ते मनसो न हष ः ; किः कुशलेनागतोऽिस ।


ु िवरानलोमा
किाः ु ु
; वशानगाािप ् ००५ ॥
िवशोऽिप कित ॥

िवर उवाच ॥

राजा महाा कुशली सपु ; आे वृतो ाितिभिरक ैः ।


ीतो राजु गण ैिवनीत ै ;िवशोक एवारितढाा ॥ ००६ ॥

इदं त ु ां कुराजोऽवु ाच ; पूव पृा कुशलं चायं च ।


इयं सभा भात ु पा ; ातॄणां ते पय तामे पु ॥ ००७ ॥

ु त ं ियतां रतां च ।
समाग ातृिभः पाथ  तां ; सू
ीयामहे भवतः समेन ; समागताः कुरव ैव सव ॥ ००८ ॥

रोदरा िविहता ये त ु त ; महाना धृतराेण राा ।


तासे िकतवांिनिवा ;िनागतोऽहं नृपते तष ु ॥ ००९ ॥

यिु धिर उवाच ॥

ूत े ः कलहो िवते नः ; को वै ूत ं रोचये


ु मानः ।
१९२ ूतपव

ु पं ; भवाे सव एव िताः  ॥ ०१० ॥


िकं वा भवाते य

िवर उवाच ॥

जानाहं ूतमनथ मूलं ; कृ त योऽ मया िनवारणे ।


राजा त ु मां ािहणोकाशं ; ु ा िवेय इहाचर ॥ ०११ ॥

यिु धिर उवाच ॥

ु ः।
के ताे िकतवा दीमाना ; िवना राो धृतरा पै
पृािम ां िवर ूिह ना ; ैदामः शतशः संिनप ॥ ०१२ ॥

िवर उवाच ॥

गाारराजः शकुिनिवशां पते ; राजाितदेवी कृ तहो मताः ।



िविवंशितिसेन राजा ; सतः पिमो जय ॥ ०१३ ॥

यिु धिर उवाच ॥

महाभयाः िकतवाः संिनिवा ; मायोपधा देिवतारोऽ सि ।


धाा त ु िद वशे िकलेदं ; नादेवनं िकतवैर त ैम ॥ ०१४ ॥


नाहं राो धृतरा शासना ; गिमािम कवे रोदरम ।्

इो िह प िपता सदैव ; तदि कता िवरा मां यथा ॥ ०१५ ॥

न चाकामः शकुिनना देिवताहं ; न चेां धृरु ाियता सभायाम ।्


आतोऽहं न िनवत कदा िच ;दािहतं शातं वै तं मे ॥ ०१६ ॥

वैशपं ायन उवाच ॥

ु ा िवरं धमराजः ; ायािकं सवमाा तूणम ।्


एवम
अाय ०५२ १९३


ायाोभूत े सगणः सानयाः ; सह ीिभपदीमािदकृ ा ॥ ०१७ ॥

ु ाित तेजिु रवापतत ।्


दैव ं ां त ु म
धात ु वशमेित पाशैिरव नरः िसतः ॥ ०१८ ॥

ु ययौ राजा सह ा यिु धिरः ।


इा
अमृमाणाथ ः समाानमिरंदमः ॥ ०१९ ॥

बािके न रथं दमााय परवीरहा ।


पिरो ययौ पाथ ातृिभः सह पाडवः ॥ ०२० ॥


राजिया दीमानो ययौ परःसरः ।
धृतराेण चातः काल समयेन च ॥ ०२१ ॥

स हािनपरंु गा धृतरागृहं ययौ ।


सिमयाय च धमाा धृतराेण पाडवः ॥ ०२२ ॥

तथा ोणेन भीेण कणन च कृ पेण च ।


सिमयाय यथाायं ौिणना च िवभःु सह ॥ ०२३ ॥

समे च महाबाः सोमदेन च ैव ह ।


् ०२४ ॥
यधन ेन शेन सौबलेन च वीयवान ॥

 वे समागताः ।
ये चाे त राजानः पूवम
जयथेन च तथा कुिभािप सवशः ॥ ०२५ ॥

ततः सवमह ाबाातिृ भः पिरवािरतः ।


िववेश गृहं राो धृतरा धीमतः ॥ ०२६ ॥


ददश त गाार देव पितमनताम ।्

षािभः ् ०२७ ॥
ृ ां शारािभिरव रोिहणीम ॥
संवत
१९४ ूतपव

अिभवा स गाार तया च ितनितः ।


् ०२८ ॥
ददश िपतरं वृं ाचषु मीरम ॥

राा मूध ु
 पााताे च कौरवननाः ।

चारः पाडवा राजीमसेनपरोगमाः ॥ ०२९ ॥

ततो हष ः समभवौरवाणां िवशां पते ।



ताा पषाााडवाियदश नान ॥् ०३० ॥

िविवश ु
ु ऽे नाता रवि गृहायथ ।
दशु ोपयातााौपदीमख ु ाः ियः ॥ ०३१ ॥

यासेाः परामृिं ा िलतािमव ।



षाा धृतरा नाितमनसोऽभवन ॥ ् ०३२ ॥


तते पषाा गा ीिभ ु संिवदम ।्
कृ ा ायामपूवािण कृ ािन ितकम च ॥ ०३३ ॥

ततः कृ तािकाः सव िदचनिषताः ।


काणमनस ैव ाणाि वा च ॥ ०३४ ॥

ु िविवशःु शरणाथ ।
मनोमशनं भा
उपगीयमाना नारीिभरपुननाः ॥ ०३५ ॥

ु रितिवहािरणाम ।्
जगाम तेषां सा रािः पया
ूयमाना िवााः काले िनामथाजन ॥ ् ०३६ ॥


सखोिषताां रजन ातः सव कृ तािकाः ।
सभां रां िविवशःु िकतवैरिभसंवत ् ०३७ ॥
ृ ाम ॥
अाय ०५३ १९५

अाय ०५३
शकुिनवाच ॥

उपीणा सभा राज ं ु च ैते कृ तणाः ।


ु देवन समयोऽ ु यिु धिर ॥ ००१ ॥
अाना

यिु धिर उवाच ॥

िनकृ ितदवनं पापं न ाोऽ परामः ।


न च नीितवु ा राजिं ं ूत ं शंसिस ॥ ००२ ॥

न िह मानं शंसि िनकृ तौ िकतव ह ।


शकुन े मैव नो ज ैषीरमागण नृशस ् ००३ ॥
ं वत ॥

शकुिनवाच ॥

योऽेित संां िनकृ तौ िविध ;ेािखः िकतवोऽजास ु ।


महामितय जानाित ूत ं ; स वै सव सहते ियास ु ॥ ००४ ॥

अलहः सोऽिभभवेरं न ;ेन ैव कालो भवतीदमा ।


दीामहे पािथ व मा िवशां ; कु पाणं च िचरं च मा कृ थाः ॥ ००५ ॥

यिु धिर उवाच ॥

एवमाहायमिसतो देवलो मिु नसमः ।


इमािन लोकारािण यो वै सरते सदा ॥ ००६ ॥
१९६ ूतपव

इदं वै देवनं पापं मायया िकतवैः सह ।


धमण त ु जयो य ् ००७ ॥
ु े तरं साध ु देवनम ॥

नाया ेि भाषािभमायया न चरतु ।


अिजमशठं य ु मेतषतम
ु ् ००८ ॥

शितो ाणाािित ं ु यतामहे ।


् ००९ ॥
तै िवं माितदेवीमा ज ैषीः शकुन े परम ॥


नाहं िनकृ ा कामये सखा तु धनािन वा ।
िकतवािनकृ तेव ृ  मेत पूते ॥ ०१० ॥

शकुिनवाच ॥

ोियोऽोियमतु िनकृ  ैव यिु धिर ।


िवानिवषोऽेित नाां िनकृ ितं जनाः ॥ ०११ ॥

एवं ं मािमहाे िनकृ ितं यिद मसे ।


देवनाििनवत यिद ते िवते भयम ॥् ०१२ ॥

यिु धिर उवाच ॥

आतो न िनवतयिमित मे तमािहतम ।्


िविध बलवााजिाि वशे ितः ॥ ०१३ ॥

अिमागमे के न देवनं मे भिवित ।


् ०१४ ॥
ितपाण कोऽोऽि ततो ूत ं वतताम ॥

यधन उवाच ॥

अहं दाताि रानां धनानां च िवशां पते ।


अाय ०५३ १९७

मदथ देिवता चायं शकुिनमातल


ु ो मम ॥ ०१५ ॥

यिु धिर उवाच ॥

अेना िवषमं देवनं ितभाित मे ।



एतिपाद ् ०१६ ॥
काममेव ं वतताम ॥

वैशपं ायन उवाच ॥

उपोमान े ूत े त ु राजानः सव एव ते ।


ु  िविवश
धृतरां परृ ु ां सभां ततः ॥ ०१७ ॥

भीो ोणः कृ प ैव िवर महामितः ।


नातीवीतमनसेऽवत भारत ॥ ०१८ ॥

ते ंशः पृथै व िसंहीवा महौजसः ।


िसंहासनािन भूरीिण िविचािण च भेिजरे ॥ ०१९ ॥

शश ु भु े सा सभा राजाजिभ ैः समागत ैः ।


् ०२० ॥
देविै रव महाभाग ैः समवेत ैििवपम ॥

सव वेदिवदः शूराः सव भारमूतय ः ।


ावतत महाराज सूु तमनरम ॥ ् ०२१ ॥

यिु धिर उवाच ॥

ं वः ।
अयं बधनो राजागरावतसभ
मिणहारोरः ीमानकोमभूषणः ॥ ०२२ ॥

एताजनं मं ितपाण ु कव ।


् ०२३ ॥
भवेष मात जयाेन ं रोदरम ॥
१९८ ूतपव

यधन उवाच ॥

सि मे मणय ैव धनािन िविवधािन च ।


् ०२४ ॥
मर न मेऽथष ु जयाेन ं रोदरम ॥

वैशपं ायन उवाच ॥

ततो जाह शकुिनानानतिवत ।्


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२५ ॥

अाय ०५४
यिु धिर उवाच ॥

मः कै तवके न ैव यितोऽि रोदरम ।्


शकुन े ह दीामो लहमानाः सहशः ॥ ००१ ॥

इमे िनसह कुिडनो भिरताः शतम ।्


कोशो िहरयमं जातपमन ेकशः ॥ ००२ ॥

एताजनं मं तेन दीाहं या ॥ ००२ ॥

वैशपं ायन उवाच ॥

इः ु शकुिनः ाह िजतिमेव तं नृपम ।्


यिु धिर उवाच ॥
अाय ०५४ १९९


अयं सहसिमतो वैयाः सवित
तः ।

सचोपरः ीमाििणीजालमिडतः ॥ ००४ ॥


संादनो राजरथो य इहाानपावहत ।्
ु मेघसागरिनःनः ॥ ००५ ॥
ज ैो रथवरः पयो

अौ यं कुररायाः सदा रासंमताः ।


् ००६ ॥
ु ते पदा भूिममपु ृशन ॥
वहि न ैषाम

एताजनं मं तेन दीाहं या ॥ ००६ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ००७ ॥

यिु धिर उवाच ॥

सहसंा नागा मे मािि सौबल ।


हेमकाः कृ तापीडाः पिनो हेममािलनः ॥ ००८ ॥


सदाा राजवहनाः सवशमा यिु ध ।
ईषादा महाकायाः सव चाकरेणवः ॥ ००९ ॥

ु ारो नगमेघिनभा गजाः ।


सव च परभे
एताजनं मं तेन दीाहं या ॥ ०१० ॥

वैशपं ायन उवाच ॥

तमेववं ािदनं पाथ हसिव सौबलः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०११ ॥
२०० ूतपव

यिु धिर उवाच ॥

शतं दासीसहािण तयो मे भिकाः ।


कक ु े यूरधािरयो िनकः ल ताः ॥ ०१२ ॥


महाहमााभरणाः सवानोिताः ।
मणीेम च िबः सवा वै सूवाससः ॥ ०१३ ॥

ु वां चरीमाः कुशला नृसामस ु ।


अनसे
ातकानाममाानां राां च मम शासनात ॥् ०१४ ॥

एताजनं मं तेन दीाहं या ॥ ०१४ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०१५ ॥

यिु धिर उवाच ॥

एतावेव दासानां सहायतु सि मे ।



दिणानलोमा ावारवसनाः सदा ॥ ०१६ ॥

ाा मेधािवनो दा यवु ानो मृकुडलाः ।


पाीहा िदवारामितथीोजयतु ॥ ०१७ ॥

एताजनं मं तेन दीाहं या ॥ ०१७ ॥

वैशपं ायन उवाच ॥


अाय ०५४ २०१

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०१८ ॥

यिु धिर उवाच ॥

रथााव एवेम े हेमभाडाः पतािकनः ।


हय ैिवनीत ैः संपा रिथिभियोिधिभः ॥ ०१९ ॥

एकै को य लभते सहपरमां भृितम ।्


ु तोऽय
य ् ०२० ॥
ु तो वािप वेतनं मासकािलकम ॥

एताजनं मं तेन दीाहं या ॥ ०२० ॥

वैशपं ायन उवाच ॥

ु े पाथन कृ तवैरो रावान ।्


इेवम
िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२१ ॥

यिु धिर उवाच ॥

अांिििरकाषाावाम े मािलनः ।

ददौ िचरथो यांााडीवधन े ॥ ०२२ ॥

एताजनं मं तेन दीाहं या ॥ ०२२ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२३ ॥

यिु धिर उवाच ॥


२०२ ूतपव

रथानां शकटानां च हयानां चायतु ािन मे ।


ु ानामेव िति वाहैावच ैवृत ाः ॥ ०२४ ॥
य

ु ीय सहशः ।
एवं वण वण सम

ीरं िपबिि भानाः ् ०२५ ॥
शािलतडुलान ॥

ु वसः ।
षिािन सहािण सव पृथल
एताजनं मं तेन दीाहं या ॥ ०२६ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२७ ॥

यिु धिर उवाच ॥

तालोहैः पिरवृता िनधयो मे चतःु शताः ।


पौिणक एकै कः सवणु ाहत वै ॥ ०२८ ॥

एताजनं मं तेन दीाहं या ॥ ०२८ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२९ ॥
अाय ०५५ २०३

अाय ०५५
िवर उवाच ॥

महाराज िवजानीिह यां वािम तण ु ।


् ००१ ॥
ममु षू रौषधिमव न रोचेतािप ते तु म ॥

ु जातमाो राव ; गोमायवु िरं पापचेताः ।


यै परा
यधनो भारतानां कुलः ; सोऽयं यु ो भिवता कालहेतःु ॥ ००२ ॥

गृहे वसं गोमाय ं ु ं वै मा न बसे


ु ।

यधन पेण ण काां िगरं मम ॥ ००३ ॥

मध ु वै मािको ला पातं नावबते


ु ।
आ तं मित वा पतनं वािधगित ॥ ००४ ॥

सोऽयं मोऽदेवने मधव ु परीते ।



पातं बते न ैव वैरं कृ ा महारथ ैः ॥ ००५ ॥

िविदतं ते महाराज राजेवासमसम ।्


् ००६ ॥
अका यादवा भोजाः समेताः कं समजन ॥

िनयोगा हते तिृ ेनािमघाितना ।


एवं ते ातयः सव मोदमानाः शतं समाः ॥ ००७ ॥

ियु ः ससाची िनगृात ु सयोधनम


ु ।्
िनहाद पाप मोदां कुरवः सखम ु ॥् ००८ ॥

काके न ेमांिबहाालाोक
ु ेन च ।
ीणी पाडवााजा मीः शोकसागरे ॥ ००९ ॥
२०४ ूतपव

ु ामाथ कुलं जेत ।्


जेुलाथ पषं
ामं जनपदाथ आाथ पृिथव जेत ॥् ०१० ॥

सवः सवभावः सवशभु यरः ।


् ०११ ॥
ु ॥
इित  भाषते काो जागे महासरान

िहरयीिवनः कििणो वनगोचरान ।्


् ०१२ ॥
गृहे िकल कृ तावासा.ोभााजपीडयत ॥

सदोपभोा.ोभाो िहरयाथ परंतप ।


आयितं च तदां च उभे सो नाशयत ॥ ् ०१३ ॥

ं ं मा ुहो भरतष भ ।
तदाकामः पाडू
मोहाा तसे पािहा पषो ु यथा ॥ ०१४ ॥


जातं जातं पाडवेः पमाद भारत ।
ु ु
मालाकार इवारामे ेहं कवनु ः पनः ॥ ०१५ ॥

वृानारकारीव मैनााीः समूलकान ।्



मा गमः ससतामाः सबल पराभवम ॥ ् ०१६ ॥

ु ते भारत ।
समवेताि कः पाथाितय
मिः सिहतो राजिप सााितः ॥ ०१७ ॥

अाय ०५६
िवर उवाच ॥
अाय ०५६ २०५


ूत ं मूलं कलहानपाित ; िमथोभेदाय महते वा रणाय ।
यदाितोऽयं धृतरा पो ् ००१ ॥
ु ; यधनः सृजते वैरमु म ॥

ाितपीयाः शांतनवा भ ैमसेनाः सबािकाः ।


यधनापराधेन कृ ं ाि सवशः ॥ ००२ ॥

यधनो मदेन ैव ेम ं राादपोहित ।


िवषाणं गौिरव मदायमाजते बलात ॥ ् ००३ ॥

यिमेित पर राज ;ीरः किवः ामितप िम ।्


् ००४ ॥
नावं समु इव बालन ेा ;मा घोरे सन े िनमेत ॥

यधनो लहते पाडवेन ; ियायसे ं जयतीित त ।


अितनमाायते संहारो ; यतो िवनाशः समपु ैित पस ् ००५ ॥
ं ु ाम ॥

आकष ेऽवालः कुणीतो ; िद ौढो मपदः समािधः ।


यिु धिरेण सफलः संवोऽ ु ; साः सिरोऽिरमते
ु ु
ः सधा ॥ ००६ ॥

ाितपीयाः शांतनवा राज ;ाां वाचं णतु मागाः ।


ु ;मय
वैानरं िलतं सघोर ु ने शमयतोतम ॥ ् ००७ ॥

यदा म ं ु पाडवोऽजातश ु ;न  संयेदमयािभभूतः ।


वृकोदरः ससाची यमौ च ; कोऽ ीपः ामु ल ् ००८ ॥
ु े वदानीम ॥

महाराज भवं धनानां ; परा ु ूतानसा याविदेः ।


् ००९ ॥
े ये ं ; िकं तेन ास ु िवेह पाथान ॥
ब िवं पाडवां

जानीमहे देिवतं सौबल ; वेद ूत े िनकृ ितं पावतीयः ।


यतः ाः शकुिन यात ु ; मायायोधी भारत पावतीयः ॥ ०१० ॥
२०६ ूतपव

अाय ०५७
यधन उवाच ॥

परेषामेव यशसा ाघसे ं ; सदा छः कुयातराान ।्


जानीमां िवर यियं ; बालािनवाानवमसे म ॥ ् ००१ ॥

ु यः पषोऽकामो
सिवे ु ; िनाशंस े िह तथा यनु ि ।
् ००२ ॥
िजा मने दयं िननि ; ायो िनराह मनसः ाितकू म ॥

उेन ाल इवातोऽिस ; माजारवोषकं चोपहंिस ।


् ००३ ॥
भतृ ा िह पापीय आ ;ाः िकं न िबभेिष पापात ॥

िजा शूलमां महो ; मााः पषाणीह वोचः ।


् ००४ ॥
िषिं संयोगािभनी ; मु  ष ं यािस नः संमोहात ॥


अिमतां याित नरोऽमं वु ;िगूहते गमिमसं
वे ।
तदाितापपा िकं न बाधते ; यिदिस ं तिदहा भाषसे ॥ ००५ ॥

मा नोऽवमंा िव मनवेदं ; िश बिंु िवराणां सकाशात ।्


् ००६ ॥
यशो र िवर संणीतं ; मा ापृतः परकायष ु भूम ॥

अहं कतित िवर मावमंा ; मा नो िनं पषाणीह वोचः ।


् ००७ ॥
न ां पृािम िवर यितं मे ; ि मा ितितूिण ु म ॥

ु शाि शाा ।
एकः शाा न ितीयोऽि शाा ; गभ शयानं पषं

तेनानिशः ु ोऽि तथा वहािम ॥ ००८ ॥
वणािदवाो ; यथा िनय

िभनि िशरसा शैलमिहं भोजयते च यः ।


अाय ०५७ २०७


स एव त कुते कायाणामनशासनम ् ००९ ॥


यो बलादनशाीह सोऽिमं तेन िवित ।

िमतामनवृ ं त समपु 
ु े ते पिडतः ॥ ०१० ॥

दी यः दीािं ारािभधावित ।


भािप न स िवेत िशं चन भारत ॥ ०११ ॥


न वासयेारवय िषं ; िवशेषतः रिहतं मनम ।्

स येिस िवर त ग ; ससाितािप सती ी जहाित ॥ ०१२ ॥

िवर उवाच ॥

ु जि ; तेषां समविू ह राजन ।्


एतावता ये पषं
ु लैघातयि ॥ ०१३ ॥
राां िह िचािन पिर ुतािन ; सां दा मस

अबालं मसे राजपु ; बालोऽहिमेव समब ु ु ।


े
ु ापिया ; पादेन ं षयते स बालः ॥ ०१४ ॥
यः सौदे पषं

न ेयसे नीयते मबिःु ; ी ोियेव गृहे ा ।


वु ं न रोचेरतष भ ; पितः कुमाया इव षिवष ः ॥ ०१५ ॥

ु चेदनकासे
अनियं ु ं ; सवष ु कायष ु िहतािहतेष ु ।
िय राजडपक
ु ां ; पृ ं वै ताशां ैव मूढान ॥ ् ०१६ ॥


लः ख ाितपीय नरोऽनियवािगह ।
अिय त ु प वा ोता च लभः ॥ ०१७ ॥

य ु धम परा िहा भतःु ियािये ।


अियायाह पािन तेन राजा सहायवान ॥ ् ०१८ ॥
२०८ ूतपव

अािधजं कटुकं तीम ु ं ; यशोमषु ं पषं पूितगि ।


सतां पेय ं य िपबसो ; म ं ु महाराज िपब शा ॥ ०१९ ॥


वैिचवीय यशो धनं च ; वााहं सहप शत ।्
ु ु
यथा तथा वोऽ नम वोऽ ; ममािप च ि िदश ु िवाः ॥ ०२० ॥

आशीिवषाेिवषाोपये त ु पिडतः ।
एवं तेऽहं वदामीदं यतः कुनन ॥ ०२१ ॥

अाय ०५८
शकुिनवाच ॥

ब िवं पराज ैषीः पाडवानां यिु धिर ।


आच िवं कौेय यिद तेऽपरािजतम ॥ ् ००१ ॥

यिु धिर उवाच ॥

मम िवमसंये ं यदहं वेद सौबल ।


अथ ं शकुन े कािं समनपृु िस ॥ ००२ ॥

अयतु ं यतु ं च ैव खव पं तथाबदु म ।्


शं च ैव िनखव च समु ं चा पयताम ॥ ् ००३ ॥

एतम धनं राजंने दीाहं या ॥ ००३ ॥

वैशपं ायन उवाच ॥


अाय ०५८ २०९

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ००४ ॥

यिु धिर उवाच ॥

ू मसंये मजािवकम ।्
गवां बधेनक
ु नां ािोरिप सौबल ॥ ००५ ॥
यििदनवणा

एतम धनं राजंने दीाहं या ॥ ००५ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ००६ ॥

यिु धिर उवाच ॥

परंु जनपदो भूिमराणधन ैः सह ।


अाणा पषा ु राजिं धनं मम ॥ ००७ ॥

एताजनं मं तेन दीाहं या ॥ ००७ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ००८ ॥

यिु धिर उवाच ॥

ु इमे राजोभे येन भूिषताः ।


राजपा
कुडलािन च िना सव चािवभूषणम ॥् ००९ ॥
२१० ूतपव

एतम धनं राजंने दीाहं या ॥ ००९ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०१० ॥

यिु धिर उवाच ॥

यामो यवु ा लोिहताः िसंहो महाभजः


ु ।
नकुलो लह एको मे य ैतगतं धनम ॥ ् ०११ ॥

शकुिनवाच ॥

ु यिु धिर ।
िये नकुलो राजाजपो
अाकं धनतां ाो भूयं के न दीिस ॥ ०१२ ॥

वैशपं ायन उवाच ॥

एवमु ा त ु शकुिनानापत ।
िजतिमेव शकुिनयिु धिरमभाषत ॥ ०१३ ॥

यिु धिर उवाच ॥


अयं धमाहदेवोऽनशाि ; लोके ििडताां गत ।
अनहता राजपेु ण तेन ; या दीाियवियेण ॥ ०१४ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


अाय ०५८ २११

िजतिमेव शकुिनयिु धिरमभाषत ॥ ०१५ ॥

शकुिनवाच ॥

ु ियौ राजंवेमौ िविजतौ मया ।


माीपौ
गरीयांसौ त ु ते मे भीमसेनधनयौ ॥ ०१६ ॥

यिु धिर उवाच ॥

अधम चरसे नून ं यो नावेिस वै नयम ।्



यो नः समनसां मूढ िवभेदं कतिु मिस ॥ ०१७ ॥

शकुिनवाच ॥

गत मः पतित मः ाणमु 


ृ ित ।
ेो राजिरोऽिस नमे भरतष भ ॥ ०१८ ॥

े न तािन पयि जातो वा यिु धिर ।


िकतवा यािन दीः लपटाु इव ॥ ०१९ ॥

यिु धिर उवाच ॥


यो नः सं े नौिरव पारनेता ; जेता िरपूणां राजपरी ।
अनहता लोकवीरेण तेन ; दीाहं शकुन े फनु ेन ॥ ०२० ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२१ ॥

शकुिनवाच ॥
२१२ ूतपव

ु रः ; परािजतः पाडवः ससाची ।


अयं मया पाडवानां धनध
भीमेन राजियतेन दी ; यै तं पाडव तेऽविशम ॥् ०२२ ॥

यिु धिर उवाच ॥

यो नो नेता यो यधु ां नः णेता ; यथा वी दानवशरु क


े ः।
ितये ी संहतूमह ाा ; िसंहो य सदामष ॥ ०२३ ॥

ु ो य पमा
बलेन त ु िवते ; गदाभृताम इहािरमदनः ।
् ०२४ ॥
अनहता राजपेु ण तेन ; दीाहं भीमसेन ेन राजन ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२५ ॥

शकुिनवाच ॥

ॄ ं सहयिपान ।्
ब िवं पराज ैषीात
आच िवं कौेय यिद तेऽपरािजतम ॥ ् ०२६ ॥

यिु धिर उवाच ॥

अहं िविशः सवषां ातॄणां दियतथा ।


कुयामे िजताः कम यमापवे ु ॥ ०२७ ॥

वैशपं ायन उवाच ॥

एतुा विसतो िनकृ ितं समपु ाितः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२८ ॥
अाय ०५८ २१३

शकुिनवाच ॥

एतािपमकरोयदाानं परािजतः ।
िशे सित धन े राजाप आपराजयः ॥ ०२९ ॥

वैशपं ायन उवाच ॥

एवमु ा मतााहे सवानवितान ।्


े पृथृथक ् ॥ ०३० ॥
पराजयोकवीरानाेपण

शकुिनवाच ॥

अि वै ते िया देवी लह एकोऽपरािजतः ।


ु य ॥ ०३१ ॥
पण कृ ां पााल तयाानं पनज

यिु धिर उवाच ॥

न ैव ा न महती नाितकृ ा न रोिहणी ।


सरागरन ेा च तया दीाहं या ॥ ०३२ ॥

शारदोलपाा शारदोलगया ।
शारदोलसेिवा पेण ीसमानया ॥ ०३३ ॥

ं ाथा ाूपसंपदा ।
तथ ैव ादानृश
तथा ाीलसंपा यािमेषः ु ् ०३४ ॥
ियम ॥


चरमं संिवशित या थमं ितबते ।
् ०३५ ॥
आ गोपालािवपालेः सव वेद कृ ताकृ तम ॥

आभाित पवं सेदं मिके व च ।


२१४ ूतपव

 े शी तााी नाितरोमशा ॥ ०३६ ॥


वेदीमा दीघक


तय ैवंिवधया राजाााहं समया ।
लहं दीािम चावा ौपा ह सौबल ॥ ०३७ ॥

वैशपं ायन उवाच ॥

एवम ु े त ु वचने धमराजेन भारत ।


िधिधिगेव वृानां सानां िनःसृता िगरः ॥ ०३८ ॥

चु भु े सा सभा राजाां सिरे कथाः ।


भीोणकृ पादीनां ेद समजायत ॥ ०३९ ॥

िशरो गृहीा िवरो गतस इवाभवत ।्


आे ायधोवो िनःसगो यथा ॥ ०४० ॥

धृतरा ु संः पयप ु पनः


ृ नः ु ।
िकं िजतं िकं िजतिमित ाकारं नारत ॥ ०४१ ॥

जहष  कणऽितभृश ं सह ःशासनािदिभः ।


् ०४२ ॥
इतरेषां त ु सानां न ेेः ापतलम ॥

सौबलिवचायव िजतकाशी मदोटः ।


िजतिमेव तानानु रेवापत ॥ ०४३ ॥

अाय ०५९
यधन उवाच ॥
अाय ०५९ २१५

एिह पदीमानय ; ियां भाया संमतां पाडवानाम ।्


संमाजतां वेम परैत ु शी ;मानो नः सह दासीिभर ु ॥ ००१ ॥

िवर उवाच ॥


िवभां भवित ाशेन ; न म संबिस पाशबः ।
् ००२ ॥
पाते ं लमानो न वेि ; ााृगः कोपयसेऽितबाात ॥

 ोशा महािवषाः ।
आशीिवषाः िशरिस ते पूणक

मा कोिपाः समाा गमं यमयम ॥ ् ००३ ॥

न िह दासीमापा कृ ा भवित भारत ।


अनीशेन िह रा ैषा पणे ेित मे मितः ॥ ००४ ॥

अयं धे वेणिु रवाघाती ; फलं राजा धृतरा पः


ु ।

ूत ं िह वैराय महाभयाय ; पो न बयमकाले ॥ ००५ ॥

नां तदु ः ा नृशस


ं वादी ; न हीनतः परमाददीत ।
यया वाचा पर उिजेत ; न तां वदेुशत पापलोाम ॥् ००६ ॥

ु रितवादा िह वा ; ैराहतः शोचित राहािन ।


सम
े रेष ु ॥ ००७ ॥
पर नाममस ु ते पति ; तािडतो नावसृज

अजो िह शमखनिलैकः ; शे िवपे पिरपा भूिमम ।्


ु ः ॥ ००८ ॥
िनकृ नं  कठ घोरं ; तैरं मा खनीः पाडुपै

न िकिदीं वदि पापं ; वन ेचरं वा गृहमेिधनं वा ।


तपिनं संपिरपूणि वं ; भषि हैव ं नराः सदैव ॥ ००९ ॥

ारं सघोरं ु
ु नरक िजं ; न बसे धृतरा पु ।
२१६ ूतपव

ामेतारो बहवः कुणां ; ूतोदये सह ःशासन ेन ॥ ०१० ॥

मलाबूिन िशलाः वे ; म ु ि नावोऽिस शदेव ।



मूढो राजा धृतरा पो ; न मे वाचः पपाः णोित ॥ ०११ ॥

अो नून ं भिवतायं कुणां ; सदाणः


ु सवहरो िवनाशः ।
ु पपा ; न ूये वधत े लोभ एव ॥ ०१२ ॥
वाचः कााः सदां

अाय ०६०
वैशपं ायन उवाच ॥

िधग ु ारिमित वु ाणो ; दपण मो धृतरा पःु ।


अवैत ाितकाम सभाया ;मवु ाच च ैनं परमायमे ॥ ००१ ॥

ं ाितकािमौपदीमानय ; न ते भयं िवते पाडवेः ।


ा यं िववदेव भी ;न  चााकं वृिकामः सदैव ॥ ००२ ॥

एवमु ः ाितकामी स सूतः ; ायाीं राजवचो िनश ।


् ००३ ॥
िवय च ेव स िसंहगों ; समासदिहष पाडवानाम ॥


ाितकावाच ॥

यिु धिरे ूतमदेन मे ; यधनो ौपिद ामज ैषीत ।्


सा प ं धृतरा वेम ; नयािम ां कमण े यासेिन ॥ ००४ ॥


ौपवाच ॥
अाय ०६० २१७

ु ।
कथं ेव ं वदिस ाितकािम ;ो वै दीेायया राजपः
मूढो राजा ूतमदेन म ; आहो नाै तवम िकित ॥ ् ००५ ॥


ाितकावाच ॥

यदा नाभूैतवमद ; तदादेवीाडवोऽजातशःु ।


ु ॥ ००६ ॥
ाः पूव ातरेन राा ; यं चाा मथो राजपि


ौपवाच ॥

ग ं िकतवं गा सभायां पृ सूतज ।


िकं न ु पूव पराज ैषीराानं मां न ु भारत ॥ ००७ ॥

एताा माग ततो मां नय सूतज ॥ ००७ ॥

वैशपं ायन उवाच ॥

सभां गा स चोवाच ौपाचदा ।


केशो नः पराज ैषीिरित ामाह ौपदी ॥ ००८ ॥

् ००८ ॥
िकं न ु पूव पराज ैषीराानमथ वािप माम ॥

यिु धिर ु िनेो गतस इवाभवत ।्



न तं सूत ं वाच वचनं सासाध ु वा ॥ ००९ ॥

यधन उवाच ॥

इहै कृ ा पााली मेत ं भाषताम ।्


इहैव सव व ु ता अ च यचः ॥ ०१० ॥

वैशपं ायन उवाच ॥


२१८ ूतपव

स गा राजभवनं यधनवशानगः ु ।


उवाच ौपद सूतः ाितकामी थिव ॥ ०११ ॥


सामी राजपायि ; मे ाः सयः कौरवाणाम ।्
न वै समृिं पालयते लघीया ;ं सभामेिस राजपिु ॥ ०१२ ॥


ौपवाच ॥

एवं नून ं दधांिवधाता ; शावभु ौ ृशतो धीरबालौ ।


धम ेकं परमं ाह लोके ; स नः शमं धाित गोमानः ॥ ०१३ ॥

वैशपं ायन उवाच ॥

यिु धिर ु तुा यधनिचकीिष तम ।्


ौपाः संमतं तं ािहणोरतष भ ॥ ०१४ ॥

एकवा अधोनीवी रोदमाना रजला ।


् ०१५ ॥
सभामाग पााली शरु ातोऽभवत ॥

ततेषां मख ु मालो राजा ; यधनः सूतमवु ाच ः ।


इहैवतै ामानय ाितकािम ;माः कुरवो वु  ु ॥ ०१६ ॥

ततः सूत वशानगामीु ; भीत कोपापदाजायाः


 ।
ु ु
िवहाय मानं पनरेव सा ;नवाच कृ ां िकमहं वीिम ॥ ०१७ ॥

यधन उवाच ॥

ु ; वृकोदरािजतेऽचेताः ।
ःशासन ैष मम सूतपो
यं गृानय यासेन ; िकं ते किरवशाः सपाः ॥ ०१८ ॥
अाय ०६० २१९

ततः समु ाय स राजपः


ु ; ु ा ातःु कोपिवरिः ।

िवय तेम महारथाना ;िमवीौपद राजपीम ् ०१९ ॥

ु ला ।
एेिह पाािल िजतािस कृ े ; यधनं पय िवम
कुजायतपन ेे ; धमण लािस सभां परैिह ॥ ०२० ॥

ततः समु ाय सम


ु नाः सा ; िववणमामृ मख
ु ं करेण ।
आता ाव यतः िया ; वृ राः कुपवु ॥ ०२१ ॥

ततो जवेनािभससार रोषा ;ःशासनामिभगज


ु मानः ।
दीघष ु नीलेथ चोिमम ु ; जाह के शेष ु नरेपीम ॥् ०२२ ॥

ये राजसूयावभृथ े जलेन ; महातौ मपूतने िसाः ।


ते पाडवानां पिरभूय वीय ; बलामृा धृतराजेन ॥ ०२३ ॥

स तां परामृय सभासमीप ;मानीय कृ ामितकृ के शीम ।्


ःशासनो नाथवतीमनाथव ;कष  वायःु कदलीिमवाताम ॥् ०२४ ॥

सा कृ माणा निमतायिः ; शन ैवाचा रजलाि ।


एकं च वासो मम मबेु ; सभां न ेत ं ु नाहिस मामनाय ॥ ०२५ ॥

ततोऽवीां सभं िनगृ ; के शेष ु कृ ेष ु तदा स कृ ाम ।्


कृ ं च िज ं ु च हिरं नरं च ; ाणाय िवोश नयािम िह ाम ॥ ् ०२६ ॥

रजला वा भव यासेिन ; एकारा वाथ वा िववा ।


् ०२७ ॥
ूत े िजता चािस कृ तािस दासी ; दासीष ु काम यथोपजोषम ॥

कीणकेशी पितताधवा ; ःशासन ेन वधूयमाना ।


ीममषण च दमाना ; शन ैिरदं वामवु ाच कृ ा ॥ ०२८ ॥

इमे सभायामपु िदशााः ; ियावः सव एवेकाः ।


२२० ूतपव


गाना ु
गरव ् ०२९ ॥
ैव सव ; तेषामे नोहे ातमु वे म ॥

ं कममनायव
नृशस ृ ; मा मां िववां कृ िध मा िवकाषः ।
ु व राजपाः
न मष येय ु ; सेािप देवा यिद ते सहायाः ॥ ०३० ॥

धम ितो धमसत ु राजा ; धम सूो िनपणोपलः


ु ।

वाचािप भतःु परमाणमु ां ; न ेािम दोषं गणािसृ
 ॥ ०३१ ॥

इदं नाय कुवीरमे ; रजलां यिरकषसे माम ।्


् ०३२ ॥
न चािप किुतेऽ पूजां ; वु ं तवेदं मतमपन ॥

िधग ु नः ख भारतानां ; धमथा िवदां च वृम ।्


यातीतां कुधमवल ् ०३३ ॥
े ां ; ेि सव कुरवः सभायाम ॥

ोण भी च नाि सं ; वु ं तथ ैवा महानोऽिप ।


राथा हीममधममु ं ; न लये कुवृम
ु ाः ॥ ०३४ ॥

तथा वु ी कणं सममा


ु  ु िपतानपयत ।्
; काेण भतॄ
सा पाडवाोपपरीतदेहा ;ंदीपयामास कटापात ैः ॥ ०३५ ॥

ु ैन  तथा बभूव ।
तेन राेन तथा धन ेन ; र ै म
यथातया कोपसमीिरतेन ; कृ ाकटाेण बभूव ःखम ॥ ् ०३६ ॥

ःशासनािप समी कृ ा ;मवेमाणां कृ पणातान ।्


आधूय वेगने िवसका ;मवु ाच दासीित हसिवोः ॥ ०३७ ॥

ू यामास हसशम ।्
कण ु तामतीव ः ; संपज

गाारराजः सबल ् ०३८ ॥
पु ;थ ैव ःशासनमनत ॥

सा ु ये त बभूवरु े ; ताामृत े धातराेण च ैव ।


तेषामभूःखमतीव
ु कृ ां ; ा सभायां पिरकृ माणाम ॥ ् ०३९ ॥
अाय ०६० २२१

भी उवाच ॥

न धमसौाभु गे िववं ु ; शोिम ते िममं यथावत ।्


अो शः पिणत ं ु परं ; िय भतवु श तां समी ॥ ०४० ॥

जेत सवा पृिथव समृां ; यिु धिरः समथो न जात ।्


उं िजतोऽीित च पाडवेन ; ता शोिम िववेुमेतत ॥ ् ०४१ ॥

ूतऽे ितीयः शकुिनन रेष ु ; कुीसते


ु न िनसृकामः ।
न मते तां िनकृ ितं महाा ; ता ते िममं वीिम ॥ ०४२ ॥


ौपवाच ॥

आय राजा कुशलैः सभायां ; ािभनकृितकै रनायः ।


ूतिय ैनाितकृ तयः ; कादयं नाम िनसृकामः ॥ ०४३ ॥

स श ु
ु भावो िनकृ ितवृि ;मबमानः कुपाडवाः ।
ू सव िजतोऽिप या ;ा यै तवमपु ते ः ॥ ०४४ ॥
संभय

िति चेम े कुरवः सभाया ;मीशाः सतानां


ु ु
च तथा षाणाम ।्
समी सव मम चािप वां ; िवूत मे िममं यथावत ॥ ् ०४५ ॥

वैशपं ायन उवाच ॥

तथा वु  कणं दी ;मवेमाणामसकृ तान ।्



ःशासनः पषायियािण ; वाावाचामध ु
रािण च ैव ॥ ०४६ ॥

तां कृ माणां च रजलां च ; ोरीयामतदहमाणाम ।्


वृकोदरः े यिु धिरं च ; चकार कोपं परमातपः ॥ ०४७ ॥
२२२ ूतपव

अाय ०६१
भीम उवाच ॥

भवि देश े बः िकतवानां यिु धिर ।


न तािभत दीि दया च ैवाि तािप ॥ ००१ ॥

कायो यिलमाहाषं यामम ।्



तथाे पृिथवीपाला यािन रापाहरन ् ००२ ॥

वाहनािन धनं च ैव कवचाायधु ािन च ।


रामाा वयं च ैव कै तवेन तं परैः ॥ ००३ ॥

न च मे त कोपोऽभूवश े ो िह नो भवान ।्
इदं ितकृ तं मे ौपदी य पयते ॥ ००४ ॥

एषा नहती बाला पाडवाा कौरवैः ।


ृ ते ियते ु न ृ  स ैिन कृ ितिय ैः ॥ ००५ ॥
ै शं

ु िय राजिपाते ।
अाः कृ ते मरयं
बा ते संधािम सहदेवािमानय ॥ ००६ ॥

अजनु उवाच ॥

ु भीमसेन मीशीविदता िगरः ।


न परा
परै े नािशतं नून ं नृशस
ं ैधमग ् ००७ ॥
 ौरवम ॥

न सकामाः परे काया धममवे ाचरोमम ।्


अाय ०६१ २२३

ातरं धािमकं ें नाितिमतमु हित ॥ ००८ ॥


आतो िह परै राजा ाधममनरन ।्
् ००९ ॥
दीते परकामेन तः कीितकरं महत ॥

भीमसेन उवाच ॥

एवमिकृ तं िवां याहं धनय ।


े ं बलािदव ॥ ०१० ॥
दीेऽौ सिहतौ बा िनदहय

वैशपं ायन उवाच ॥

तथा ताःिखताा पाडवाृतराजः ।


् ०११ ॥
ियमानां च पााल िवकण इदमवीत ॥

यासेा यं तां िवूत पािथ वाः ।


अिववेकेन वा नरकः स एव नः ॥ ०१२ ॥

भी धृतरा कुवृतमावभ


ु ौ।

समे नाहतः िकििर महामितः ॥ ०१३ ॥

भाराजोऽिप सवषामाचायः कृ प एव च ।
अत एताविप ं नाहतिु जसमौ ॥ ०१४ ॥

ये े पृिथवीपालाः समेताः सवतो िदशः ।


कामोधौ सम ृ ते वु  ु यथामित ॥ ०१५ ॥
ु 

ु वसकृ भा ।
यिददं ौपदी वाम
् ०१६ ॥
िवमृय क कः पः पािथ वा वदतोरम ॥

ु ाभासदः ।
एवं स बशः सवानवां
२२४ ूतपव

न च ते पृिथवीपालामूचःु सासाध ु वा ॥ ०१७ ॥

उा तथासकृ वािकणः पृिथवीपतीन ।्


पािणं पाणौ िविनि िनःसिदमवीत ॥ ् ०१८ ॥

िवूत पृिथवीपाला वां मा वा कथन ।


मे ां यदाहं ति वािम कौरवाः ॥ ०१९ ॥

चायान रेा सनािन महीिताम ।्


मृगयां पानमां ाे च ैवाितसताम ॥् ०२० ॥

एतेष ु िह नरः सो धमम ु 


ृ वतत े ।
तथाय ु े न च कृ तां ियां लोको न मते ॥ ०२१ ॥

तदयं पाडुपेु ण सन े वतता भृशम ।्


समातेन िकतवैराितो ौपदीपणः ॥ ०२२ ॥

साधारणी च सवषां पाडवानामिनिता ।


िजतेन पूव चानेन पाडवेन कृ तः पणः ॥ ०२३ ॥

इयं च कीितता कृ ा सौबलेन पणािथ ना ।


एतव िवचायाहं मे न िविजतािममाम ॥ ् ०२४ ॥

एतुा महाादः सानामदु ितत ।


् ०२५ ॥
िवकण शंसमानानां सौबलं च िविनताम ॥


तिपरते शे राधेयः ोधमूिछतः ।
गृ िचरं बािमदं वचनमवीत ॥ ् ०२६ ॥

ये वै िवकण िह वैकृतािन बिप ।


त िवनाशाय यथािररिणजः ॥ ०२७ ॥
अाय ०६१ २२५

एते न िकिदाोमानािप कृ या ।


धमण िविजतां मे मे ुपदाजाम ॥् ०२८ ॥

ं त ु के वलबाेन धातरा िवदीयस े ।


यवीिष सभामे बालः िवरभािषतम ॥ ् ०२९ ॥

न च धम यथातं वेि यधनावर ।



यवीिष िजतां कृ ामिजतेित समधीः ॥ ०३० ॥

कथं िविजतां कृ ां मसे धृतराज ।


यदा सभायां सव ं वााडवाजः ॥ ०३१ ॥

अरा च सव े ौपदी भरतष भ ।


् ०३२ ॥
एवं धमिजतां कृ ां मसे न िजतां कथम ॥


कीितता ौपदी वाचा अनाता च पाडवैः ।
भविविजता के न हेतनु ैषा मता तव ॥ ०३३ ॥

मसे वा सभामेतामानीतामेकवाससम ।्
अधमणिे त तािप ण ु मे वाम ् ०३४ ॥
ु रम ॥

एको भता िया देविै विहतः कुनन ।


इयं नेकवशगा बकीित िविनिता ॥ ०३५ ॥

अाः सभामानयनं न िचिमित मे मितः ।


एकारधरं वाथ वािप िववता ॥ ०३६ ॥

य ैषां िवणं िकिा च ैषा ये च पाडवाः ।


सौबलेन ेह तव धमण िविजतं वस ु ॥ ०३७ ॥
२२६ ूतपव


ःशासन सबालोऽयं िवकणः ावािदकः ।
पाडवानां च वासांिस ौपाापु ाहर ॥ ०३८ ॥

तुा पाडवाः सव ािन वासांिस भारत ।


् ०३९ ॥
अवकीयरीयािण सभायां समपु ािवशन ॥

ततो ःशासनो राजौपा वसनं बलात ।्


सभामे समाि पु ं चमे ॥ ०४० ॥

आकृ माणे वसन े ौपा ु िवशां पते ।


तूपमपरं वं ारासीदन ेकशः ॥ ०४१ ॥

ततो हलहलाशासीोरिननः ।
तदत ् ०४२ ॥
ु तमं लोके वी सवमहीिताम ॥

शशाप त भीम ु राजमे महानः ।


् ०४३ ॥
ोधािुरमाणोो िविनि करे करम ॥

इदं मे वामादं िया लोकवािसनः ।


नोपूव नरैर ैन  चाो यिदित ॥ ०४४ ॥

ु ा त ु न कुया पृिथवीराः ।
येतदेवम

िपतामहानां सवषां नाहं गितमवायाम ॥् ०४५ ॥

अ पाप जातभ े ारतापसद च ।


न िपबेय ं बलाो िभा चेुिधरं यिु ध ॥ ०४६ ॥

त ते वचनं  ु ा सवलोकहष णम ।्


चुब लां पूजां कुो धृतराजम ॥ ् ०४७ ॥

यदा त ु वाससां रािशः सभामे समािचतः ।


अाय ०६१ २२७

् ०४८ ॥
ततो ःशासनः ाो ीिडतः समपु ािवशत ॥

िध ु तत समभूोमहष णः ।


सानां नरदेवानां ा कुीसतां
ु दा ॥ ०४९ ॥

न िववु ि कौराः मेतिमित  ह ।


् ०५० ॥
स जनः ोशित ा धृतरां िवगहयन ॥

ततो बा समिु  िनवाय च सभासदः ।


् ०५१ ॥
िवरः सवधम इदं वचनमवीत ॥

िवर उवाच ॥

ौपदी म ु वै ं रोरवीित नाथवत ।्


न च िवूत तं ं सा धमऽ पीते ॥ ०५२ ॥

सभां पते ातः लिव हवाट ् ।


तं वै सेन धमण साः शमयतु ॥ ०५३ ॥

धममथो ूयादातः सेष ु मानवः ।


ु  ते ं कामोधवशाितगाः ॥ ०५४ ॥
िवूय

िवकणन यथाम ु ः ो नरािधपाः ।


भवोऽिप िह तं ं िववु  ु यथामित ॥ ०५५ ॥

यो िह ं न िवूयामदश सभां गतः ।


अनृत े या फलावािाः सोऽध समते ु ॥ ०५६ ॥

ु तथं ूयामदश सभां गतः ।


यः पनिव
अनृत फलं कृ ं संाोतीित िनयः ॥ ०५७ ॥
२२८ ूतपव

अादु ाहरीमिमितहासं परातनम


ु ।्
ाद च संवादं मनु ेरािरस च ॥ ०५८ ॥

ु िवरोचनः ।
े  पो
ादो नाम दै

काहेतोरािरसं सधानम ् ०५९ ॥
पु ावत ॥

अहं ायानहं ायािनित केया तदा ।


् ०६० ॥
तयोदवनमासीाणयोिरित नः तु म ॥

तयोः िववादोऽभूादं तावपृताम ।्


ाया आवयोरेकः ं ूिह मा मृषा ॥ ०६१ ॥


स वै िववदनाीतः सधानं लोकयत ।्
ु ु
तं सधावीो दड इव लन ॥ ् ०६२ ॥

यिद वै विस मृषा ादाथ न विस ।


शतधा ते िशरो वी वेण हिरित ॥ ०६३ ॥


सधना तथोः सिथतोऽपणवत ।्
् ०६४ ॥
जगाम कयपं दैः पिरु ं महौजसम ॥

ाद उवाच ॥


ं वै धम िवाता दैवेहासर च।
ाण महाा धमकृिमदं ण ु ॥ ०६५ ॥

यो वै ं न िवूयाितथं वािप िनिदशते ।्


के वै त परे लोकामाच पृतः ॥ ०६६ ॥

कयप उवाच ॥
अाय ०६१ २२९

जान िववु ं कामाोधाथा भयात ।्


सहं वाणााशानािन ितमु ित ॥ ०६७ ॥

ु ते ।
त संवरे पूण  पाश एकः म
तां त ु वं जानता समसा ॥ ०६८ ॥

िवो धम धमण सभां य पते ।


न चा शं कृ ि िवा सभासदः ॥ ०६९ ॥

अध हरित वै ेः पादो भवित कतृष ु ।


पाद ैव सभास ु ये न िनि िनितम ॥ ् ०७० ॥

ु े च सभासदः ।
अन ेना भवित ेो म
एनो गित कतारं िनाह य िनते ॥ ०७१ ॥

िवतथं त ु वदेययु  धम ाद पृते ।


इापूत च ते ि स च ैव परावरान ॥ ् ०७२ ॥

त िह यःखं ु हतप ु चािप यत ।्


ऋिणनं ित य ैव राा  चािप यत ॥ ् ०७३ ॥

ियाः पा िवहीनायाः साथा च ैव यत ।्


अूढाया यःखं
ु साििभिवहत च ॥ ०७४ ॥

एतािन वै समााःखािन िदशेराः ।


् ०७५ ॥
तािन सवािण ःखािन ाोित िवतथं वु न ॥

समदशनाां वणाेित धारणात ।्


तां वु ाी धमाथाां न हीयते ॥ ०७६ ॥

िवर उवाच ॥
२३० ूतपव

ु ा ादः पमवीत
कयप वचः  ु ।्

ेयाधा ो वै मः ेयांथािराः ॥ ०७७ ॥


माता सधनािप ेयसी मातृतव ।

िवरोचन सधायं ाणानामीरव ॥ ०७८ ॥


सधोवाच ॥

ु हं पिर यं धम ितितः ।


पे

अनजानािम ते पंु जीवेष शतं समाः ॥ ०७९ ॥

िवर उवाच ॥

ु ा सव सभासदः ।
एवं वै परमं धम 
् ०८० ॥
यथां त ु कृ ाया मं त िकं परम ॥

वैशपं ायन उवाच ॥

िवर वचः ु ा नोचःु िकन पािथ वाः ।


कण ःशासनं ाह कृ ां दास गृहाय ॥ ०८१ ॥

तां वेपमानां सीडां लप  पाडवान ।्


ःशासनः सभामे िवचकष  तपिनीम ॥ ् ०८२ ॥

अाय ०६२

ौपवाच ॥
अाय ०६२ २३१


परारणीयं ु रम ।्
मे न कृ तं कायम
िवलाि कृ तान ेन कष ता बिलना बलात ॥् ००१ ॥


अिभवादं करोेषां गणां कुसंसिद ।
न मे ादपराधोऽयं यिददं न कृ तं मया ॥ ००२ ॥

वैशपं ायन उवाच ॥

सा तेन च समु ूता ःखेन च तपिनी ।


पितता िवललापेदं सभायामतथोिचता ॥ ००३ ॥


ौपवाच ॥

यंवरे याि नृप ैा रे समागत ैः ।


न पूवा चा साहम सभां गता ॥ ००४ ॥

यां न वायनु  चािदो वौ परा


ु गृहे ।
साहम सभामे यािम कुसंसिद ॥ ००५ ॥

ु गृहे ।
यां न मृि वातेन ृयमानां परा
ृयमानां सहेऽ पाडवाां राना ॥ ००६ ॥

मृे कुरवेम े मे काल पययम ।्


् ००७ ॥
ु िहतरं च ैव ियमानामनहतीम ॥
षां

िकं तः कृ पणं भूयो यदहं ी सती शभु ा ।


सभामं िवगाहेऽ  न ु धम महीिताम ॥ ् ००८ ॥

धाः ियः सभां पूव न नयीित नः तु म ।्


स नः कौरवेयषे ु पूव धमः सनातनः ॥ ००९ ॥
२३२ ूतपव

कथं िह भाया पाडूनां पाष त सा सती ।


् ०१० ॥
वासदेु व च सखी पािथ वानां सभािमयाम ॥

तािममां धमराज भाया सशवणजाम ।्


ूत दासीमदास वा तिरािम कौरवाः ॥ ०११ ॥

अयं िह मां ढं ु ः कौरवाणां यशोहरः ।


िाित नाहं तोढंु िचरं शािम कौरवाः ॥ ०१२ ॥

िजतां वािजतां वािप मं वा यथा नृपाः ।



तथा िमािम तिरािम कौरवाः ॥ ०१३ ॥

भी उवाच ॥

उवानि कािण धम त ु परां गितम ।्


ु िव ैमहािभः ॥ ०१४ ॥
लोके न शते गमिप

बलवां ु यथा धम लोके पयित पूषः ।


स धम धमवले ायां भविभिहतः परैः ॥ ०१५ ॥

न िववें ु च ते मेत ं शोिम िनयात ।्


सूाहना काया च गौरवात ॥ ् ०१६ ॥

नूनमः कुला भिवता निचरािदव ।


तथा िह कुरवः सव लोभमोहपरायणाः ॥ ०१७ ॥

कुलेष ु जाताः कािण सनााहता भृशम ।्


धाागा वे यथा नं वधूः िता ॥ ०१८ ॥

उपपं च पाािल तवेदं वृमीशम ।्


अाय ०६२ २३३

यृ मिप संाा धममवे ावेसे ॥ ०१९ ॥

एते ोणादय ैव वृा धमिवदो जनाः ।


शू ैः शरीरैिि गतासव इवानताः ॥ ०२० ॥

यिु धिर ु ेऽिमाणिमित मे मितः ।


अिजतां वा िजतां वािप यं ाहतमु हित ॥ ०२१ ॥

वैशपं ायन उवाच ॥

तथा त ु ा ब तदेव ं ; रोयमाणां कुररीिमवाताम ।्


नोचवु चः साथ वासाध ु ; महीितो धातरा भीताः ॥ ०२२ ॥

ा त ु ताािथ वपपौां


ु ु ।
;ूभूताृतरा पः
यिवेदं वचनं बभाषे ; पाालराज सतां ् ०२३ ॥
ु तदानीम ॥

ितयं  उदारसे ; भीमेऽजनु े सहदेव े तथ ैव ।


पौ च ते नकुले यासेिन ; वदेत े वचनं सूतम ॥ ् ०२४ ॥

अनीरं िववु ायमे ; यिु धिरं तव पाािल हेतोः ।


् ०२५ ॥
कुव ु सव चानृत ं धमराजं ; पाािल ं मोसे दासभावात ॥

धम ितो धमराजो महाा ; यं चेदं कथयिकः ।


ईशो वा ते यनीशोऽथ वैष ; वााद िमेकं भज ॥ ०२६ ॥

सव हीमे कौरवेयाः सभायां ; ःखारे वतमानावैव ।


न िववु ायसा यथाव ;त ते समवेाभायान ॥ ् ०२७ ॥

ततः साः कुराज त ; वां सव शशंसदो ु ैः ।


चेलावेधांािप चुन दो ; हा हेासीदिप च ैवा नादः ॥ ०२८ ॥
२३४ ूतपव

सव चासािथ वाः ीितमः ; कुें धािमकं पूजयः ॥ ०२८ ॥

यिु धिरं च ते सव समदु 


ै  पािथ वाः ।
िकं न ु वित धम इित साचीकृ ताननाः ॥ ०२९ ॥

िकं न ु वित बीभरु िजतो यिु ध पाडवः ।


भीमसेनो यमौ चेित भृश ं कौतूहलािताः ॥ ०३० ॥


तिपरते शे भीमसेनोऽवीिददम ।्
ु वृ ं भजं
गृ िवपलं ु चनिषतम ॥् ०३१ ॥


येष गराकं धमराजो यिु धिरः ।
न भःु ाुला न वयं मष येमिह ॥ ०३२ ॥


ईशो नः पयतपसां ाणानामिप चेरः ।
मते िजतमाानं येष िविजता वयम ॥ ् ०३३ ॥

ु ते जीवे पदा भूिममपु ृशन ।्


न िह म
म धमा परामृय पााा मूधज ् ०३४ ॥
 ािनमान ॥

पयमायतौ वृौ भजौु मे पिरघािवव ।


ु ते ािप शततःु ॥ ०३५ ॥
न ैतयोररं ा म

धमपाशिसतेव ं नािधगािम सटम ।्


गौरवेण िन िनहादजनु  च ॥ ०३६ ॥

धमराजिनसृ ु िसंहः ु मृगािनव ।


धातराािनमाापाििषेय ं तलािसिभः ॥ ०३७ ॥

तमवु ाच तदा भीो ोणो िवर एव च ।


तामेविमेव ं सव संभवित िय ॥ ०३८ ॥
अाय ०६३ २३५

अाय ०६३
कण उवाच ॥

यः िकलेम े अधना भवि ; दासः िशाता च नारी ।


दास पी ं धनम भे ; हीन ेरा दासधनं च दासी ॥ ००१ ॥

िवय सा नः पिरचारैभज  ; ते काय िशमावेय वेम ।


ईशाः  सव तव राजपिु ; भवि ते धातराा न पाथाः ॥ ००२ ॥

अं वृणी पितमाश ु भािमिन ; याां न लभसे देवनेन ।


अनवा वै पितष ु कामवृि ;िन ं दाे िविदतं वै तवा ु ॥ ००३ ॥

परािजतो नकुलो भीमसेनो ; यिु धिरः सहदेवोऽजनु  ।


दासीभूता िवश यासेिन ; परािजताे पतयो न सि ॥ ००४ ॥

योजनं चािन िकं न ु मते ; परामं पौषं चेह पाथ ः ।


पाा ुपदाजािममां ; सभामे योऽितदेवीहेष ु ॥ ००५ ॥

वैशपं ायन उवाच ॥

ु ा भीमसेनोऽमष ; भृश ं िनशास तदातपः ।


तै 
ु धमपाशानबो
राजानगो ु ; दहिवैन ं कोपिवरिः ॥ ००६ ॥

भीम उवाच ॥

नाहं कुे सूतप


ु राज ;ेष सं दासधमः िवः ।
२३६ ूतपव

िकं िविषो वा मां धारयेय ु ;नादवे ीं यनया नरे ॥ ००७ ॥

वैशपं ायन उवाच ॥

राधेय वचः  ु ा राजा यधनदा ।


यिु धिरमवु ाचेदं तूभूतमचेतसम ॥् ००८ ॥

भीमाजनु ौ यमौ च ैव ितौ ते नृप शासन े ।


ं ूिह कृ ां मिजतां यिद मसे ॥ ००९ ॥

ु ा स कौेयमपो वसनं कम ।्


एवम
यिवैाालीमैयमदमोिहतः ॥ ०१० ॥

कदलीदडसशं सवलणपूिजतम ।्
गजहतीकाशं वितमगौरवम ॥ ् ०११ ॥

अ ु िया राधेय ं भीममाधष यिव ।


ौपाः ेमाणायाः समूमदशयत ॥ ् ०१२ ॥

वृकोदरदालो न ेे उा लोिहते ।


ोवाच राजमे तं सभां िवावयिव ॥ ०१३ ॥

िपतृिभः सह सालों मा  गेक ृ ोदरः ।


येतमूं गदया न िभां ते महाहवे ॥ ०१४ ॥

ु त ोतोः सवः पावकािचषः ।


वृेव िविनेः कोटरेः दतः ॥ ०१५ ॥

िवर उवाच ॥

ु ं राो वणेव पाशात ।्


परं भयं पयत भीमसेना ;
अाय ०६३ २३७


दैविे रतो नूनमयं परा ;रोऽनयो भरतेषदू पािद ॥ ०१६ ॥

अितूत ं कृ तिमदं धातराा ; येऽां ियं िववदं सभायाम ।्


योगेमो यते वो महाभयः ; पापााुरवो मयि ॥ ०१७ ॥

इमं धम कुरवो जानताश ु ; ऽे ििरषंेत ।्


इमां चेवू  िकतवोऽलही ;दीशोऽभिवदपरािजताा ॥ ०१८ ॥

े यथ ैति धनं िजतं ा ;देव ं मे य दीनीशः ।


गाािरपु वचो िनश ; धमादाुरवो मापयात ॥ ०१९ ॥

यधन उवाच ॥

भीम वाे तदेवाजनु  ; ितोऽहं वै यमयो ैवमेव ।


यिु धिरं चेवदनीश ;मथो दााोसे यासेिन ॥ ०२० ॥

अजनु उवाच ॥

 ासीहे नः ; कुीपो
ईशो राजा पूवम ु धमराजो महाा ।
ईशयं क परािजताा ; तानीं कुरवः सव एव ॥ ०२१ ॥

वैशपं ायन उवाच ॥

ततो राो धृतरा गेहे ; गोमायु  ैाहरदिहोे ।


तं रासभाः भाष राज ;मतः पिण ैव रौाः ॥ ०२२ ॥

ु ाव घोरं सबलाजा
तं च शं िवरवेदी ; श ु च।
भीोणौ गौतमािप िवा ;ि ीिप च ैवा ैः ॥ ०२३ ॥

ततो गाारी िवर ैव िवां ;म ु ातं घोरमाल राे ।


िनवेदयामासतरु ातवदा ; ततो राजा वािमदं बभाषे ॥ ०२४ ॥
२३८ ूतपव

हतोऽिस यधन मबे ु ; यं सभायां कुपवानाम


ु ।्
् ०२५ ॥
ियं समाभाषिस िवनीत ; िवशेषतो ौपद धमपीम ॥

एवमु ा धृतराो मनीषी ; िहताेषी बावानामपायात ।्


कृ ां पाालीमवीापूव ; िवमृय ैतया तबिःु ॥ ०२६ ॥

धृतरा उवाच ॥

वरं वृणी पाािल मो यदिभकािस ।


वधूनां िह िविशा मे ं धमपरमा सती ॥ ०२७ ॥


ौपवाच ॥

ददािस चेरं मं वृणोिम भरतष भ ।


ु ीमानदासोऽ ु यिु धिरः ॥ ०२८ ॥
सवधमानगः

मनिनमजानो मा वै ूयःु कुमारकाः ।


् ०२९ ॥
एष वै दासपेु ित ितिवं तमागतम ॥

ु परा
राजपः ु भूा यथा नाः पमािचत
ु ।्

लािलतो दासपं पययेि भारत ॥ ०३० ॥

धृतरा उवाच ॥

ितीयं ते वरं भे ददािम वरय माम ।्


मनो िह मे िवतरित न ैकं ं वरमहिस ॥ ०३१ ॥


ौपवाच ॥

ु च भीमसेनधनयौ ।
सरथौ सधनौ
अाय ०६४ २३९

् ०३२ ॥
नकुलं सहदेव ं च ितीयं वरये वरम ॥

धृतरा उवाच ॥

ु ता ।
तृतीयं वरयाो नािस ाां ससृ

ं िह सवषाणां मे ेयसी धमचािरणी ॥ ०३३ ॥


ौपवाच ॥

लोभो धम नाशाय भगवाहम ु हे ।


अनहा वरमादात ं ु तृतीयं राजसम ॥ ०३४ ॥

एकमावयवरं ौ त ु िया वरौ ।


य ु राो राजे ाण शतं वराः ॥ ०३५ ॥

पापीयांस इमे भूा संतीणाः पतयो मम ।


वेि च ैव भािण राजु येन कमणा ॥ ०३६ ॥

अाय ०६४
कण उवाच ॥

ु ष ु ियो पेण संमताः ।


या नः तु ा मने
तासामेताशं कम न कान श ु म
ु ः ॥ ००१ ॥

ोधािवेष ु पाथष ु धातराेष ु चाित ।



ौपदी पाडुपाणां कृ ा शाििरहाभवत ॥् ००२ ॥
२४० ूतपव

अवेऽिस मानामिते िनमताम ।्



पााली पाडुपाणां ् ००३ ॥
नौरेषा पारगाभवत ॥

वैशपं ायन उवाच ॥

ु ा भीमसेनः कुमेऽमष णः ।


तै 

ी गितः पाडुपाणािम ु
वाच ु नाः ॥ ००४ ॥
सम

ु इित वै देवलोऽवीत ।्
ीिण ोतिष पष
अपं कम िवा च यतः सृाः जातः ॥ ००५ ॥

अमे े वै गताणे शू े ाितिभिते ।



देहे ितयमेवतै षोपजायते ॥ ००६ ॥

तो ोितरिभहतं दाराणामिभमशनात ।्


धनय कथं िादपमिभमृजम ॥ ् ००७ ॥

अजनु उवाच ॥

ु हीनतः पषा िगरः ।


न च ैवोा न चाना
भारताः ितजि सदा तूमपूषाः ॥ ००८ ॥

रि सकृु ताेव न वैरािण कृ तािन च ।


सः ितिवजानो ला यमानः ॥ ००९ ॥

भीम उवाच ॥

ु सवाि शूमागतान ।्
इहैवतै ांरा
अथ िन राजे समूलाृ ि भारत ॥ ०१० ॥
अाय ०६५ २४१

िकं नो िवविदतेन ेह िकं नः े शेन भारत ।


अ ैवैतािहीह शािध वसधािममाम ु ॥् ०११ ॥

वैशपं ायन उवाच ॥

ु भीमसेन ु किनैातिृ भवृत ः ।


इा
मृगमे यथा िसंहो मु ः पिरघमैत ॥ ०१२ ॥

सामानो वीमानः पाथनािकमणा ।


् ०१३ ॥
े वीयवान ॥
िते च महाबारदाहन

ु त ोतोः कणािदो नरािधप ।


सधूमः सुिलािचः पावकः समजायत ॥ ०१४ ॥

क ु ु टीपटे
ु मभव तख ु म ।्
यगु ाकाले संाे कृ ताेव िपणः ॥ ०१५ ॥

यिु धिरमावाय बाना बाशािलनम ।्


मैविमवी ैनं जोषमाेित भारत ॥ ०१६ ॥

िनवाय तं महाबां कोपसंरलोचनम ।्


िपतरं समपु ाितृतरां कृ तािलः ॥ ०१७ ॥

अाय ०६५
यिु धिर उवाच ॥

राजिं करवामे शाांमीरः ।


२४२ ूतपव

िनं िह ातिु मामव भारत शासन े ॥ ००१ ॥

धृतरा उवाच ॥

अजातशो भं ते अिरं ि गत ।



अनाताः ु
सहधनाः रामनशासत ॥ ००२ ॥

इदं ेवावबों वृ मम शासनम ।्


् ००३ ॥
िधया िनगिदतं कृ ं पं िनःेयसं परम ॥

वे ं तात धमाणां गितं सूां यिु धिर ।


िवनीतोऽिस महाा वृानां पयपु ािसता ॥ ००४ ॥


यतो बितः शािः शमं ग भारत ।
नादारौ मते शं दारौ शं िनपाते ॥ ००५ ॥


न वैरायिभजानि गणायि ु
नागणान ।्
िवरोधं नािधगि ये त उमपूषाः ॥ ००६ ॥

संवादे पषायायिु धिर नराधमाः ।


ाममाेतानाः ु पषम ् ००७ ॥
ु रम ॥

ु अिहताः पषा िगरः ।


न ैवोा न ैव चाना
ितजि वै धीराः सदा उमपूषाः ॥ ००८ ॥

रि सकृु ताेव न वैरािण कृ तािप ।


सः ितिवजानो ला यमानः ॥ ००९ ॥

तथाचिरतमायण यािमागमे ।
यधन पां तात िद मा कृ थाः ॥ ०१० ॥
अाय ०६५ २४३

मातरं च ैव गाार मां च णकािणम


ु ।्
उपितं वृमं िपतरं पय भारत ॥ ०११ ॥

ेापूव मया ूतिमदमासीपेितम ।्


िमािण क ु
ु ामेन पाणां ् ०१२ ॥
च बलाबलम ॥


अशोाः कुरवो राजेषां मनशािसता ।
मी च िवरो धीमावशािवशारदः ॥ ०१३ ॥

िय धमऽजनु े वीय भीमसेन े परामः ।


ु 
ा च गश ु षू ा यमयोः पषायोः
ु ॥ ०१४ ॥

अजातशो भं ते खाडवमािवश ।


ातृिभेऽ ु सौां धम ते धीयतां मनः ॥ ०१५ ॥

वैशपं ायन उवाच ॥

इोु भरतेो धमराजो यिु धिरः ।


कृ ायसमयं सव ते ातृिभः सह ॥ ०१६ ॥

ते रथाेघसाशानााय सह कृ या ।
ययु  मनस इं परोमम
ु ् ०१७ ॥

२४४ ु तपव
अनू

ु तपव
अनू
अाय ०६६
जनमेजय उवाच ॥

ु ाििदा सरधनसयान ।्
अनातां
पाडवाातरााणां कथमासीनदा ॥ ००१ ॥

वैशपं ायन उवाच ॥


अनातां
ाििदा धृतराेण धीमता ।
राजःशासनः िं जगाम ातरं ित ॥ ००२ ॥

यधनं समासा सामां भरतष भ ।


ःखात भरते इदं वचनमवीत ॥् ००३ ॥

ःखेन ैतमानीतं िवरो नाशयसौ ।


शसु ामयं तु ं महारथाः ॥ ००४ ॥

अथ यधनः कणः शकुिनािप सौबलः ।


िमथः स सिहताः पाडवाित मािननः ॥ ००५ ॥

वैिचवीय राजानं धृतरां मनीिषणम ।्


अिभग राय ु ाः ं वचनमवु न ॥ ् ००६ ॥

यधन उवाच ॥

न येदं तु ं राजगाद बृहितः ।



श नीितं वदिाेवपरोिहतः ॥ ००७ ॥
अाय ०६६ २४५

सवपाय ैिन हाः शवः शक ु ष ण ।


ु य
परा ु ालाािप कुवि तवािहतम ॥ ् ००८ ॥

ू पािथ वान ।्
ते वयं पाडवधन ैः सवापं 
यिद ताोधियामः िकं वा नः पिरहाित ॥ ००९ ॥

अहीनाशीिवषाुांशाय समपु ितान ।्


ु म
कृ ा कठे च पृ े च कः सम ु हित ॥ ०१० ॥

आशा रथगताः कुिपताात पाडवाः ।


िनःशेष ं नः किरि ुा ाशीिवषा यथा ॥ ०११ ॥

ु ।
संनो जनु ो याित िववृ परमेषधी

गाडीवं मरादे िनःसं िनरीते ॥ ०१२ ॥

ु सम
गदां गव ु  िरत वृकोदरः ।
् ०१३ ॥
रथं योजियाश ु िनयात इित नः तु म ॥

नकुलः खमादाय चम चाचकम ।्


सहदेव राजा च चुराकारिमित ैः ॥ ०१४ ॥

ते ााय रथाव बशपिरदान ।्


अिभो रथाताेनायोगाय िनययःु ॥ ०१५ ॥

न ंे तथाािभजात ु िवकृ ता िह ते ।


ु ित ॥ ०१६ ॥
ौपा पिरे शं केषां मह


पनदाम भं ते वनवासाय पाडवैः ।
एवमेताशे कत ु शामो भरतष भ ॥ ०१७ ॥

ते वा ादश वषािण वयं वा ूतिनिजताः ।


२४६ ु तपव
अनू

िवशेम महारयमिजन ैः ितवािसताः ॥ ०१८ ॥

योदशं च सजन े अाताः पिरवरम ।्



ाता पनरािन वने वषािण ादश ॥ ०१९ ॥

िनवसेम वयं ते वा तथा ूत ं वतताम ।्


अानाु पनू
ु त िमदं दी ु पाडवाः ॥ ०२० ॥

एतृ तमं राजाकं भरतष भ ।


् ०२१ ॥
अयं िह शकुिनवद सिवामसंपदम ॥

ढमूला वयं राे िमािण पिरगृ च ।


ु स ैं सृ  च रासदम ॥
सारविपलं ् ०२२ ॥

ते च योदशे वष पारियि चेतम ।्


जेामायं राजोचतां ते परंतप ॥ ०२३ ॥

धृतरा उवाच ॥

तूण ानयैताामं गतानिप ।


ु त िमदं कुव ु पाडवाः ॥ ०२४ ॥
आग ु पनू

वैशपं ायन उवाच ॥

ततो ोणः सोमदो बाीक महारथः ।


ु वैयाप
िवरो ोणप ् ०२५ ॥
ु वीयवान ॥

भूिरवाः शांतनवो िवकण महारथः ।


मा ूतिमभाष शमोऽिित च सवशः ॥ ०२६ ॥


अकामानां च सवषां सदामथ दिशनाम ।्
अाय ०६६ २४७


अकरोाडवाानं धृतराः सतियः ॥ ०२७ ॥

अथावीहाराज धृतरां जन ेरम ।्



पहादा ु ं गाारी शोककिशता ॥ ०२८ ॥
मय

जाते यधन े ा महामितरभाषत ।


नीयतां परलोकाय सायं कुलपांसनः ॥ ०२९ ॥

नदातमाो िह गोमायिु रव भारत ।


अो नून ं कुला कुरविबोधत ॥ ०३० ॥

मा बालानामिशानामिभमंा मितं भो ।


मा कुल ये घोरे कारणं ं भिविस ॥ ०३१ ॥

बं सेत ं ु को न ु िभामेां च पावकम ।्


शमे धृतानु ः पाथाोपयेो न ु भारत ॥ ०३२ ॥

रं ामाजमीढ ारियाहं पनः ु ।


शां न शाि बिु ं ेयसे वेतराय वा ॥ ०३३ ॥

न वै वृो बालमितभवे ाजथन ।


ु मा ां दीणाः हािसषःु ॥ ०३४ ॥
ेाः स ु ते पा

शमेन धमण पर बा ु ; जाता बिः ु सा ु ते मा तीपा ।



ंिसनी ू रसमािहता ी ;मृ ौढा गित पपौान ् ०३५ ॥

अथावीहाराजो गाार धमदिशनीम ।्


् ०३६ ॥
अः कामं कुला ु न शािम िनवािरतमु ॥

यथेि तथ ैवा ु ाग ु पाडवाः ।


ु त ं कुव ु मामकाः पाडवैः सह ॥ ०३७ ॥
पनू
२४८ ु तपव
अनू

अाय ०६७
वैशपं ायन उवाच ॥

ततो गतं पाथ ाितकामी यिु धिरम ।्


उवाच वचनााो धृतरा धीमतः ॥ ००१ ॥

उपीणा सभा राजाना ु यिु धिर ।


एिह पाडव दीेित िपता ामाह भारत ॥ ००२ ॥

यिु धिर उवाच ॥


धातिु न योगाूतािन ावि शभु ाशभु म ।्
न िनवृियोरि देिवतं पनय ु िद ॥ ००३ ॥

अूत े समाानं िनयोगािवर च ।


जानिप यकरं नाितिमतमु 
ु हे ॥ ००४ ॥

वैशपं ायन उवाच ॥

इित वु िववृत े ातृिभः सह पाडवः ।


जानं शकुन ेमायां पाथ ूतिमयानः
ु ॥ ००५ ॥

ु े सभां तां त ु पनरे


िविवश ु व महारथाः ।
थयि  चेतांिस सदां ु भरतष भाः ॥ ००६ ॥
अाय ०६७ २४९

ु त वृये ।
यथोपजोषमासीनाः पनू
सवलोकिवनाशाय दैवने ोपिनपीिडताः ॥ ००७ ॥

शकुिनवाच ॥

अमु िवरो यो धनं पूिजतमेव तत ।्


महाधनं लहं ेकं ण ु मे भरतष भ ॥ ००८ ॥

ु ािभूत िनिजताः ।
वयं ादश वषािण य
िवशेम महारयं रौरवािजनवाससः ॥ ००९ ॥

योदशं च सजन े अाताः पिरवरम ।्



ाता पनरािन वने वषािण ादश ॥ ०१० ॥

अािभवा िजता यूय ं वन े वषािण ादश ।


वसं कृ या साधमिजन ैः ितवािसताः ॥ ०११ ॥

ु व यथोिचतम ।्
 े पनरे
योदशे च िनवृ
रां ितपिमतरैरथ वेतरैः ॥ ०१२ ॥

अन ेन वसायेन सहाािभयिु धिर ।


अानाु पनू
ु त मेिह दी भारत ॥ ०१३ ॥

सभासद ऊचःु ॥

अहो िधबावा न ैनं बोधयि महयम ।्


ु बों न बे
बा ु यं च भरतष भाः ॥ ०१४ ॥

वैशपं ायन उवाच ॥


जनवादाबिनित वरािधपः ।
२५० ु तपव
अनू

ु ॥ ०१५ ॥
िया च धमसा पाथ ूतिमयानः

ु त मवतयत ।्
ु पनू
जानिप महाबिः
् ०१६ ॥
अयं न िवनाशः ाुणािमित िचयन ॥

यिु धिर उवाच ॥


कथं वै मिधो राजा धममनपालयन ।्
आतो िविनवतत दीािम शकुन े या ॥ ०१७ ॥

शकुिनवाच ॥

ू मपयमजािवकम ।्
गवां बधेनक
गजाः कोशो िहरयं च दासीदासं च सवशः ॥ ०१८ ॥

एष नो लह एवैको वनवासाय पाडवाः ।


यूय ं वयं वा िविजता वसेम वनमािताः ॥ ०१९ ॥

अन ेन वसायेन दीाम भरतष भ ।


सम ु पे ण
े च ैके न वनवासाय भारत ॥ ०२० ॥

वैशपं ायन उवाच ॥

ितजाह तं पाथ लहं जाह सौबलः ।


िजतिमेव शकुिनयिु धिरमभाषत ॥ ०२१ ॥
अाय ०६८ २५१

अाय ०६८
वैशपं ायन उवाच ॥

वनवासाय चु े मितं पाथाः परािजताः ।



अिजनारीयािण जगृ यथामम ॥ ् ००१ ॥

ृ ाा तराानिरंदमान ।्
अिजन ैः संवत
ितानवासाय ततो ःशासनोऽवीत ॥ ् ००२ ॥

वृ ं धातरा चं राो महानः ।


ु िवपिं परमां गताः ॥ ००३ ॥
पराभूताः पाडुपा

 ि भरलैः ।
अ देवाः संयाताः समैव

गणेाथा ेा भूयांसो ययं परैः ॥ ००४ ॥

नरकं पाितताः पाथा दीघकालमनकम ।्



सखा हीना राा िवनाः शातीः समाः ॥ ००५ ॥

बलेन मा ये ते  धातरााहािसषःु ।


ते िनिजता तधना वनमेि पाडवाः ॥ ००६ ॥

िचांनाहानवम ु
ु  ु च ैषां ; वासांिस िदािन च भानमि ।
िनवाां चमािण सव ; यथा लहं सौबलापु ते ाः ॥ ००७ ॥

न सि लोके ष ु पमां ु


ु स ईशा ; इेव ये भािवतबयः सदा ।
ाि तेऽऽानिममेऽ पाडवा ; िवपयय े षढितला इवाफलाः ॥ ००८

अयं िह वासोदय ईशानां ; मनिनां कौरव मा भवेः ।


अदीितानामिजनािन य ;लीयसां पयत पाडवानाम ॥ ् ००९ ॥
२५२ ु तपव
अनू

महााः सोमको यसेनः ; कां पााल पाडवेः दाय ।


अकाषै ृ तं न ेह सि ; ीबाः पाथाः पतयो यासेाः ॥ ०१० ॥

सूाावारानिजनािन चोिदता ;ारये िनधनानितान ।्


कां ं ीितं लसे यासेिन ; पितं वृणी यिमहािमिस ॥ ०११ ॥

एते िह सव कुरवः समेताः ; ाा दााः सिवणोपपाः


ु ।
् ०१२ ॥
एषां वृणीैकतमं पिते ; न ां तपेालिवपययोऽयम ॥

यथाफलाः षढितला यथा चममया मृगाः ।


तथ ैव पाडवाः सव यथा काकयवा अिप ॥ ०१३ ॥


िकं पाडवां ं पिततानपाे ु
; मोघः मः षढितलानपा ।
ं ः पषािण पाथा ;नावयृतरा पः
एवं नृशस ु ॥ ०१४ ॥

ु ा भीमसेनोऽमष ; िनभ ैं िनगृ ैव रोषात ।्


तै 
उवाचेदं सहस ैवोपग ; िसंहो यथा हैमवतः गालम ॥् ०१५ ॥

भीमसेन उवाच ॥

ू र पापजन ैजु मकृ ताथ भाषसे ।


गाारिवया िह ं राजमे िवकसे ॥ ०१६ ॥

यथा तदु िस ममािण वारैिरह नो भृशम ।्


तथा ारियता तेऽहं कृ मािण संयगु े ॥ ०१७ ॥

ु  े कामलोभवशानगाः
ये च ामनवत ु ।

गोारः सानबां ् ०१८ ॥
ाेािम यमसादनम ॥

वैशपं ायन उवाच ॥


अाय ०६८ २५३

एवं वु ाणमिजन ैिववािसतं ; ःखािभभूत ं पिरनृित  ।


मे कुणां धमिनबमाग ; गौगिरित ाय ु लः ॥ ०१९ ॥

भीमसेन उवाच ॥

नृशसं ं पषं ू रं शं ःशासन या ।


िनकृ ा िह धनं ला को िवकितमु हित ॥ ०२० ॥

मा ह  सकृु ता.ोकाेाथ वृकोदरः ।


यिद विस िभा ते न िपबेोिणतं रणे ॥ ०२१ ॥

धातरााणे हा िमषतां सवधिनाम ।्


शमं गाि निचरामेतवीिम वः ॥ ०२२ ॥

वैशपं ायन उवाच ॥

त राजा िसंहगतेः सखेलं ; यधनो भीमसेन हषात ।्



गितं गानचकार मो ; िनगतां पाडवानां सभायाः ॥ ०२३ ॥

न ैतावता कृ तिमवीं ; वृकोदरः संिनवृाधकायः ।


ु ; संायाहं ितवािम मूढ ॥ ०२४ ॥
शीं िह ा िनहतं सानबं

एतमीािन चावमानं ; िनय म ं ु बलवा मानी ।


ु संसिद कौरवाणां ; िविनमामवु ाच भीमः ॥ ०२५ ॥
राजानगः

अहं यधनं हा कण हा धनयः ।


शकुिनं चािकतवं सहदेवो हिनित ॥ ०२६ ॥

इदं च भूयो वािम सभामे बृहचः ।


ु ं भिवित ॥ ०२७ ॥
सं देवाः किरि यो य
२५४ ु तपव
अनू


सयोधनिममं पापं हाि गदया यिु ध ।
िशरः पादेन चााहमिधाािम भूतले ॥ ०२८ ॥

वाशूर च ैवा पष रानः ।


ःशासन िधरं पाताि मृगरािडव ॥ ०२९ ॥

अजनु उवाच ॥

न ैव वाचा विसतं भीम िवायते सताम ।्


इततदु श े वष ारो यिवित ॥ ०३० ॥

यधन कण शकुन े रानः ।


् ०३१ ॥
ःशासनचतथु ानां भूिमः पाित शोिणतम ॥

असूियतारं वारं ारं रानाम ।्


भीमसेन िनयोगाे हाहं कणमाहवे ॥ ०३२ ॥

अजनु ः ितजानीते भीम ियकाया ।


ु  ैव रणे हाि पििभः ॥ ०३३ ॥
कण कणानगां

ये चाे ितयोि बिमोहे ु न मां नृपाः ।


तां सवाित ैबाण ैनताि यमसादनम ॥ ् ०३४ ॥

चलेि िहमवाानािभः ािवाकरः ।


शै ं सोमाणयेत मं िवचलेिद ॥ ०३५ ॥

न दाित चेािमतो वष चतदु श


 े।
यधनो िह सृ  समेतिवित ॥ ०३६ ॥

वैशपं ायन उवाच ॥


अाय ०६८ २५५


इवित पाथ त ु ीमाावतीसतः
ु ।
् ०३७ ॥
ु बां सहदेवः तापवान ॥
गृ िवपलं

सौबल वधं ेिु रदं वचनमवीत ।्


ोधसंरनयनो िनःसिव पगः ॥ ०३८ ॥

अाासे मूढ गााराणां यशोहर ।


न ैतेऽा िनिशता बाणाय ैते समरे वृताः ॥ ०३९ ॥

यथा च ैवोवाीमामिु य सबावम ।्


कताहं कमण कु कायािण सवशः ॥ ०४० ॥

ु े ां िव सबावम ।्


हाि तरसा य
यिद ािस सामे धमण सौबल ॥ ०४१ ॥

सहदेववचः ु ा नकुलोऽिप िवशां पते ।


दशनीयतमो नॄणािमदं वचनमवीत ॥ ् ०४२ ॥

सतेु य ं यसेन ूतऽे िृतराज ैः ।


य ैवाचः ािवता ाः ित ैयधनिये ॥ ०४३ ॥

 ामु षू ालचोिदतान
ताातराावृ ू ।्
दशियािम भूियमहं वैवतयम ॥ ् ०४४ ॥

िनदेशामराज ौपाः पदव चरन ।्


िनधातर ाां पृिथव कताि निचरािदव ॥ ०४५ ॥


एवं ते पषााः सव ायतबाहवः ।
् ०४६ ॥
िता बलाः कृ ा धृतरामपु ागमन ॥
२५६ ु तपव
अनू

अाय ०६९
यिु धिर उवाच ॥

आमयािम भरतांथा वृं िपतामहम ।्


् ००१ ॥
राजानं सोमदं च महाराजं च बािकम ॥

ोणं कृ पं नृपांाानामानमेव च ।
िवरं धृतरां च धातराां सवशः ॥ ००२ ॥

ु ं ु सयं च ैव तथ ैवााभासदः ।
ययु 
सवानाम गािम ाि पनरे ु  वः ॥ ००३ ॥

वैशपं ायन उवाच ॥

ु िया सो यिु धिरम ।्


न च िकिदोचे
ु त धीमतः ॥ ००४ ॥
मनोिभरेव काणं दे

िवर उवाच ॥

आया पृथा राजपी ु नारयं गमह ु ित ।


ु ु मारी च वृा च िनं च ैव सखोिचता
सक ु ॥ ००५ ॥

इह वित काणी सृ ता मम वेमिन ।


इित पाथा िवजानीमगदं वोऽ ु सवशः ॥ ००६ ॥

यिु धिर िवजानीिह ममेदं भरतष भ ।


अाय ०६९ २५७

् ००७ ॥
नाधमण िजतः किथते वै पराजयात ॥

ं वै धमािजानीषे यधु ां वेा धनयः ।


हारीणां भीमसेनो नकुलथ सही ॥ ००८ ॥

संया सहदेव ु धौो िवमः ।


धमाथ कु शला च ैव ौपदी धमचािरणी ॥ ००९ ॥

अो ियाः सव तथ ैव ियवािदनः ।


परैरभेाः संतु ाः को वो न ृहयेिदह ॥ ०१० ॥

एष वै सवकाणः समािधव भारत ।


न ैनं शिु वषहते शे णािप समोऽतु ॥ ०११ ॥


िहमवनिशोऽिस ु ।
मेसाविणना परा
ैपायन ेन कृ ेन नगरे वारणावते ॥ ०१२ ॥

भृगतु ु े च रामेण षां च शंभना


ु ।
अौषीरिसतािप महषरनं ित ॥ ०१३ ॥

ा सदा नारद धौेऽयं परोिहतःु ।


् ०१४ ॥
ु तामृिषपूिजताम ॥
मा हाषः सांपराये ं बिं

ु ु जयिस पाडव ।
लं ं बा
परवसमै
शा जयिस राोऽानृषीमपसेवया ॥ ०१५ ॥

ऐे जये धृतमना याे कोपिवधारणे ।


िवसग च ैव कौबेरे वाणे च ैव संयमे ॥ ०१६ ॥

आदानं सौम ैवोपजीवनम ।्


् ०१७ ॥
भूमःे मा च तेज समं सूयम डलात ॥
२५८ ु तपव
अनू

े ासंभवम ।्
वायोबलं िवि स ं भूत
अगदं वोऽ ु भं वो ािम पनरागतान
ु ् ०१८ ॥

आपमाथ कृ े ष ु सवकायष ु वा पनः


ु ।
यथावितपेथाः काले काले यिु धिर ॥ ०१९ ॥

आपृोऽसीह कौेय ि ािह ु भारत ।



कृ ताथ िमं ां ामः पनरागतम ॥् ०२० ॥

वैशपं ायन उवाच ॥

ु पाडवः सिवमः ।
ु थेा
एवम
भीोणौ नमृ  ाितत यिु धिरः ॥ ०२१ ॥

अाय ०७०
वैशपं ायन उवाच ॥

तिंिते कृ ा पृथां ा यशिनीम ।्


आपृृशःखाता यााा योिषतः ॥ ००१ ॥

ु ष सा ।
यथाह वनाेषाृ ा गिमये

ततो िननादः समहााडवाःप ् ००२ ॥
रेु ऽभवत ॥

कुी च भृशसंता ौपद े गतीम ।्


शोकिवलया वाचा कृ ाचनमवीत ॥् ००३ ॥
अाय ०७० २५९

वे शोको न ते कायः ाेदं सनं महत ।्


ीधमाणामिभािस शीलाचारवती तथा ॥ ००४ ॥

न ां संदे म
ु हािम भतॄ  ित शिु चिते ।

साीगणसमाधान ् ००५ ॥
ैभूि षतं ते कुलयम ॥

सभायाः कुरवेम े ये न दधायानघे ।



अिरं ज पानं मदनानबृ िं हता ॥ ००६ ॥

भािवथ िह सीणां वैं नोपजायते ।



गधमा
िभगाु च ेयः िमवािस ॥ ००७ ॥

ु सदावेो वने वसन ।्


सहदेव मे पः
यथेदं सनं ा ना सीदेहनः ॥ ००८ ॥

ु त ु सा देवी वेजलािवला ।
तथेा
शोिणताै कवसना म ु के यिभिनययौ ॥ ००९ ॥


तां ोश पृथा ःखादनवाज गतीम ।्
अथापयतु ावाताभरणवाससः ॥ ०१० ॥

चमावत ु
ृ तनूिया िकिदवाखान ।्

परैः परीतां ैः सिान ु
शोिचतान ॥् ०११ ॥


तदवातावा ु ाितवला ।
नपसृ
सजानावदोकािलपती ब ॥ ०१२ ॥

कथं समचािरवृिितिवभूिषतान ।्
अु ाढभां दैवतेापरादा ॥ ०१३ ॥

सनं वः समागाोऽयं िविधिवपययः ।


२६० ु तपव
अनू

कापानजं चेदमागः पयािम वो िधया ॥ ०१४ ॥

ु ानजीजनम ।्
ा ु मायदोषोऽयं याहं य

ःखायासभजोऽथ यु ान ु मैगण
ु ैः ॥ ०१५ ॥

कथं वथ गष ु वन ेृििवनाकृ ताः ।


वीयसबलोाहतेजोिभरकृ शाः कृ शाः ॥ ०१६ ॥

येतदहमां वनवासो िह वो वु म ।्


शताृत े पाडौ नागिमं गजायम ॥ ् ०१७ ॥

धं वः िपतरं मे तपोमेधाितं तथा ।



यः पािधमसंा गामकरोियाम ॥ ् ०१८ ॥

धां चातीियानािममां ाां परां गितम ।्


मेऽ मा धमां काण सवथ ैव िह ॥ ०१९ ॥

रा मा च गा च ययाहमिभसंिधता ।


् ०२० ॥
जीिवतियतां मं िधिगमां े शभािगनीम ॥

एवं िवलपत कुीमिभसा ण च ।


पाडवा िवगताना वनाय ैव वजःु ॥ ०२१ ॥

िवरादय तामाता कुीमाा हेतिु भः ।


ावेशयृहं ःु यमाततराः शन ैः ॥ ०२२ ॥

राजा च धृतराः स शोकाकुिलतचेतनः ।


ःु संषे यामास शीमागतािमित ॥ ०२३ ॥

ततो जगाम िवरो धृतरािनवेशनम ।्


तं पयप
ृ ंिवो धृतराो नरािधपः ॥ ०२४ ॥
अाय ०७१ २६१

अाय ०७१
धृतरा उवाच ॥

कथं गित कौेयो धमराजो यिु धिरः ।


ु च तावभ
भीमसेनः ससाची माीपौ ु ौ ॥ ००१ ॥

धौ ैव कथं पदी वा तपिनी ।


् ००२ ॥
ोतिु माहं सव तेषामिवचेितम ॥

िवर उवाच ॥

ृ मख
वेण संव ु यिु धिरः ।
ु ं कुीपो
बा िवशालौ कृ ा त ु भीमो गित पाडवः ॥ ००३ ॥


िसकता वपसाची राजानमनगित ।
ु सहदेवो मख
माीपः ु मािल गित ॥ ००४ ॥

पांसपू िलसवाो नकुलििवलः ।



दशनीयतमो लोके राजानमनगित ॥ ००५ ॥

ु मायतलोचना ।
कृ ा के शैः िता मख

दशनीया दती राजानमनगित ॥ ००६ ॥

धौो याािन सामािन रौािण च िवशां पते ।


गायित मागष ु कुशानादाय पािणना ॥ ००७ ॥
२६२ ु तपव
अनू

धृतरा उवाच ॥

िविवधानीह पािण कृ ा गि पाडवाः ।


तमाच िवर कादेव ं जि ते ॥ ००८ ॥

िवर उवाच ॥

 े राे धन ेष ु च ।
ु त
िनकृ तािप ते पै
ु मर ाज धीमतः ॥ ००९ ॥
न धमालते बिध

योऽसौ राजा घृणी िनं धातराेष ु भारत ।


िनकृ ा ोधसंतो नोीलयित लोचने ॥ ०१० ॥

े ं ा घोरेण चषु ा ।


नाहं जनं िनदहय

स िपधाय मख ं राजा ताित पाडवः ॥ ०११ ॥

यथा च भीमो जित ते िनगदतः ण ु ।


बाोबले नाि समो ममेित भरतष भ ॥ ०१२ ॥

बा िवशालौ कृ ा त ु तेन भीमोऽिप गित ।


बा दशयमानो िह बािवणदिप तः ॥ ०१३ ॥

िचकीष म श ु


ु ो बाानपतः ॥ ०१३ ॥

िदशरसंपाताुीपोऽज
ु नु दा ।

िसकता वपसाची राजानमनगित ॥ ०१४ ॥

असाः िसकता यथा संित भारत ।


असं शरवषािण तथा मोित शषु ु ॥ ०१५ ॥

ु मेित भारत ।
न मे कििजानीयाख
अाय ०७१ २६३

ु मािल तेनासौ सहदेवोऽिप गित ॥ ०१६ ॥


मख

नाहं मनांाददेय ं माग ीणािमित भो ।


पांसपू िचतसवाो नकुलेन गित ॥ ०१७ ॥

एकवा त ु दती म
ु के शी रजला ।
शोिणताावसना ौपदी वामवीत ॥ ् ०१८ ॥

यृ तेऽहिममां ाा तेषां वष चतदु श


 े।
ु ु
हतपो हतसता हतबजनियाः ॥ ०१९ ॥


बशोिणतिदधाो मु के यो रजलाः ।
एवं कृ तोदका नायः वेि गजायम ॥ ् ०२० ॥

कृ ा त ु न ैताभाीरो धौः परोिहतः


ु ।

सामािन गायाािन परतो याित भारत ॥ ०२१ ॥


हतेष ु भारतेाजौ कुणां गरवदा ।
एवं सामािन गाीा ु धौोऽिप गित ॥ ०२२ ॥

हा हा गि नो नाथाः समवेमीशम ।्



इित पौराः सःखाता
ः ोशि  समतः ॥ ०२३ ॥

एवमाकारिलै े वसायं मनोगतम ।्


कथयः  कौेया वनं जममु न िनः ॥ ०२४ ॥

एवं तेष ु नराेष ु िनय ु गजसायात ।्



अने िवतासू िम समकत ॥ ०२५ ॥

रारसदािदमपविण िवशां पते ।


उा चापसं त ु परंु कृ ा शीयत ॥ ०२६ ॥
२६४ ु तपव
अनू

ाहरि ादा गृगोमायवु ायसाः ।


देवायतनच ैेष ु ाकाराालके ष ु च ॥ ०२७ ॥

एवमेत े महोाता वनं गित पाडवे ।


भारतानामभावाय राजमिते तव ॥ ०२८ ॥

नारद सभामे कुणामतः ितः ।


महिष िभः पिरवृतो रौं वामवु ाच ह ॥ ०२९ ॥

इततदु श
 े वष िवनीह कौरवाः ।
यधनापराधेन भीमाजनु बलेन च ॥ ०३० ॥

ु िदवमा िमरधीयत ।
इा
ु लां
ा ियं सिवप ु िबेविष समः ॥ ०३१ ॥

ततो यधनः कणः शकुिनािप सौबलः ।


ोणं ीपमम रां चा ै वेदयन ॥ ् ०३२ ॥

अथावीतो ोणो यधनममषणम ।्


् ०३३ ॥
ःशासनं च कण च सवान ेव च भारतान ॥


अवााडवानादवपािजातयः ।
् ०३४ ॥
अहं त ु शरणं ाातमानो यथाबलम ॥

गतावाना भा धातरााराजकान ।्


् ०३५ ॥
नोहे समिभं ु दैवमूलमतः परम ॥

ु वै वनं गि िनिजताः ।


धमतः पाडुपा
ते च ादश वषािण वन े वि कौरवाः ॥ ०३६ ॥
अाय ०७१ २६५

ु ।
चिरतचया ोधामष वशानगाः
वैरं ानियि मम ःखाय पाडवाः ॥ ०३७ ॥

मया त ु ंिशतो राापदः


 सिखिवहे ।
ु मयजोधाधाय मम भारत ॥ ०३८ ॥
पाथ

याजोपयाजतपसा पंु लेभ े स पावकात ।्


ु ौपद च वेदीमामु माम ॥
धृं ् ०३९ ॥


ालावण देवदो धनावची शरी ।
् ०४० ॥
म धमतया तािदित मां भयमािवशत ॥


गतो िह पतां तेषां पाष तः पषष भः ।
सृाणो भृशतरं ताोे तवािरिभः ॥ ०४१ ॥

मधाय तु ो ेष लोके चाितिवतु ः ।



नून ं सोऽयमनाृ ते कालपययः ॥ ०४२ ॥

िरताः कुत ेयो न ैतदेतावता कृ तम ।्


मु त सखमे
ु वतै ालायेव हैमनी ॥ ०४३ ॥

यजं च महाय ैभगानीत द च ।


इततदु श ् ०४४ ॥
 े वष महाथ वैशसम ॥

यधन िनश ैतितप यथेिस ।


ु यिद मसे ॥ ०४५ ॥
साम वा पाडवेयषे ु य

वैशपं ायन उवाच ॥

ु ा धृतराोऽवीिददम ।्
ोण वचनं 
ु पावतय पाडवान ॥
सगाह गः ् ०४६ ॥
२६६ ु तपव
अनू

यिद वा न िनवत े सृ ता या ु पाडवाः ।


सशरथपादाता भोगव पकाः ु ॥ ०४७ ॥

अाय ०७२
वैशपं ायन उवाच ॥

वनं गतेष ु पाथष ु िनिजतषे ु रोदरे ।


धृतरां महाराज तदा िचा समािवशत ॥ ् ००१ ॥

तं िचयानमासीनं धृतरां जन ेरम ।्


िनःसमन ेकािमित होवाच सयः ॥ ००२ ॥

ु पण
अवा वससं ु वसधािधप
ू ा वसधां ु ।

ा पाडवााााजिमनशोचिस ॥ ००३ ॥

धृतरा उवाच ॥

अशों त ु कुतेषां येषां वैरं भिवित ।


ु शौडैिह िमविमहारथ ैः ॥ ००४ ॥
पाडवैय

सय उवाच ॥

तवेदं सकृु तं राजहैरं भिवित ।


िवनाशः सवलोक सानबो ु भिवित ॥ ००५ ॥

वायमाणोऽिप भीेण ोणेन िवरेण च ।


अाय ०७२ २६७

् ००६ ॥
पाडवानां ियां भाया ौपद धमचािरणीम ॥

ु यधनव ।
ािहणोदानयेहिे त पो
सूतपंु समाा
ु ् ००७ ॥
िनलः ाितकािमनम ॥

धृतरा उवाच ॥


य ै देवाः यि पषाय पराभवम ।्
ु तापकष ि सोऽपाचीनािन पयित ॥ ००८ ॥
बिं

ु कषभूतायां िवनाशे पिते


बौ ु ।
अनयो नयसाशो दयाापसप ित ॥ ००९ ॥

अनथााथ पेण अथाानथ िपणः ।


उिि िवनाशाे नरं ता रोचते ॥ ०१० ॥

ु  िशरः कृ ित किचत ।्


न कालो दडम
् ०११ ॥
काल बलमेताविपरीताथ दशनम ॥

ु ं लोमहष णम ।्
आसािदतिमदं घोरं तमु ल
पाालीमपकष िः सभामे तपिनीम ॥ ् ०१२ ॥

अयोिनजां पवत कुले जातां िवभावरीम ।्


् ०१३ ॥
को न ु तां सवधमां पिरभूय यशिनीम ॥

पयानयेभाममृत े ूत देिवनम ।्


् ०१४ ॥
ीधिमण वरारोहां शोिणतेन समिु ताम ॥

एकवां च पााल पाडवानवेतीम ।्


तािचांातदारातियः ॥ ०१५ ॥
२६८ ु तपव
अनू

िवहीनावकामेो दासभाववशं गतान ।्


धमपाशपिरिानशािनव िवमे ॥ ०१६ ॥

ुाममिष तां कृ ां ःिखतां कुसंसिद ।


यधन कण कटुकाभाषताम ॥ ् ०१७ ॥

ताः कृ पणच ु ा देतािप मेिदनी ।



अिप शेष ं भवेद पाणां मम सय ॥ ०१८ ॥

भारतानां ियः सवा गााया सह सताः ।


् ०१९ ॥
ाोश ैरवं त ा कृ ां सभागताम ॥

अिहोािण सायाे न चाय सवशः ।


ाणाः कुिपताासौपाः पिरकष णे ॥ ०२० ॥

आसीिानको घोरो िनघात महानभूत ।्


् ०२१ ॥
िदवोाापतोरा रााक मपु ासत ॥

् ०२१ ॥
अपविण महाघोरं जानां जनययम ॥

तथ ैव रथशालास ु ारासीतु ाशनः ।


जा वशीय भरतानामभूतये ॥ ०२२ ॥

यधनािहोे ाोश ैरवं िशवाः ।


तादा भाष रासभाः सवतोिदशम ॥ ् ०२३ ॥

ाितत ततो भीो ोणेन सह सय ।


कृ प सोमद बाीक महारथः ॥ ०२४ ॥

ततोऽहमवु ं त िवरेण चोिदतः ।


वरं ददािन कृ ाय ै काितं यिदित ॥ ०२५ ॥
अाय ०७२ २६९

अवृणो पााली पाडवानिमतौजसः ।


ु ानािसषमहम
सरथाधनां ु ् ०२६ ॥

अथावीहााो िवरः सवधमिवत ।्


एतदाः  भरता यः कृ ा सभां गता ॥ ०२७ ॥


एषा पाालराज सतु ैषा ीरनमा ।
पााली पाडवान ेताैवसृोपसप ित ॥ ०२८ ॥

ताः पाथाः पिरे शं न ंेऽमष णाः ।


वृयो वा महेासाः पााला वा महौजसः ॥ ०२९ ॥

तेन सािभसंधने वासदेु वने रिताः ।


आगिमित बीभःु पाालैरिभरितः ॥ ०३० ॥

तेषां मे महेासो भीमसेनो महाबलः ।


आगिमित धानो ु गदां दडिमवाकः ॥ ०३१ ॥

ु ा पाथ  धीमतः ।
ततो गाडीविनघषं 
गदावेग ं च भीम नालं सोढंु नरािधपाः ॥ ०३२ ॥

त मे रोचते िनं पाथः साध न िवहः ।


कुो िह सदा मे पाडवािमरान ॥ ् ०३३ ॥

तथा िह बलवााजा जरासंधो महाितःु ।



बाहरणेन ैव भीमेन िनहतो यिध ॥ ०३४ ॥

त ते शम एवा ु पाडवैभर तष भ ।
ु ं ियतामिवशया ॥ ०३५ ॥
उभयोः पयोय
२७० ु तपव
अनू

एवं गावणे ा धमाथ सिहतं वचः ।



उवा गृहीतं च मया पिहतेया ॥ ०३६ ॥

Mahabharata
Encoding : ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999

http ://bombay.indology.info/mahabharata/statement.html
for further details

Converted for devanagari output using xetex-itrans with sdvn


mapping on July 23, 2013

You might also like