Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

दकारान्तः त्रिषु लिङ्गेषु समानः ‘यष्ु मद्’शब्दः

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा द्ववभद्वतिः त्वम् युवाम् यूयम्

संबोधनप्रथमाद्ववभद्वतिः - - -

द्वितीया द्ववभद्वतिः त्वाम्, त्वा युवाम्, वाम् युष्मान्, विः

तृतीया द्ववभद्वतिः त्वया युवाभ्याम् युष्माद्वभिः

चतुथी द्ववभद्वतिः तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, विः

पञ्चमी द्ववभद्वतिः त्वत् युवाभ्याम् युष्मत्

षष्ठी द्ववभद्वतिः तव, ते युवयोिः, वाम् युष्माकम्, विः

सप्तमी द्ववभद्वतिः त्वद्वय युवयोिः युष्मासु

You might also like