Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

CHINMAYA INTERNATIONAL RESIDENTIAL SCHOOL

ONLINE ASSESSMENT
CLASS: X
DATE: 24.04.2020 DURATION: 45 min
SUBJECT:SANSKRIT MAX. MARKS: 30

INSTRUCTIONS:
INSTRUCTIONS:
1. Read all the instructions carefully.
2. Students can have stationery items with them to work out the answer.
3. Email the answer sheet within 10 min of the completion of the paper.
Best of Luck to All. Be Honest and Sincere.
---------------------------------------------------------------------------------------------------------------------

समुिचतम् उ*रं िवक/पे2यः िच5वा िलखत। 1X15=15


1. मनु@यः + दानं यथाशिE कु याFत्?
A. मनु@यदानम्
B. मनु@यो दानं
C. मनु@यदाFनम्
D. मनु@य दानम्
2. दJतैहMनNय जीवनं दुNसहम्।
A. दJतैः+QहFनNय
B. दJतैर्+हीनNय
C. दJत + ऐनNय
D. दJतैः+हीनNय
3. मानवजीवने िवTाधनं महत् + धनम् अिNत।
A. महWनम्
B. मह5Xनम्
C. महाधनम्
D. महXनम्
4. Zकम् उ[ैः एषः + वदित?
A. एषो वदित
B. एषवFदित
C. एषुवदित
D. एष वदित

Page 1 of 5
5. ^ोधात् + मोहः अिभजायते।
A. !ोधांमोहः
B. !ोधा*मोहः
C. !ोधा++मोहः
D. !ोधा,मोहः
6. अa शूरा महे@वासाः सिJतः
A. शूराः + महे@वासाः
B. शूरो + महे@वासाः
C. शूरा + महे@वासाः
D. शूरः+महे@वासाः
7. आयुः + एव सवeरिप संरfयम्।
A. आयुरैव
B. आयुरेव
C. आयुवgव
D. आयुवeव
8. आयुवgदः + तृतीयः िवTा अिNत।
A. आयुवgदNतृतीयः
B. आयुवgदो तृतीयः
C. आयुवg@तृतीयः
D. आयुवgद तृतीयः

9. यः गुlणां वचः सnयगनुितoित सः िवजयमाpुयात्।


A. सnयक् +अनुितoित
B. सnयग्+अनुितoित
C. सnयक+अनुितoित
D. सnयक् +हनुितoित
10. आ5मा िनगुFणः िनराकारr अिNत।
A. िनराकार + च
B. िनराकारः + अr
C. िनराकारः+च
D. िनराकाराः+r
11. गणेशः+षsमुखNय अनुजः अिNत ।
A. गणेश@षsमुखNय
B. गणेशो षsमुखNय
C. गणेश षsमुखः
D. गणेशtषsमुखः

Page 2 of 5
12. एकः नृपः + आसीत्।
A. नृपरासीत्
B. नृपोसीत्
C. नृप आसीत्
D. नृपो आसीत्
13. Zदuनागः संNकृ तसािह5ये अनुपमः रचियता अिNत।
A. Zदम्+नागः
B. Zदङ् +नागः
C. Zदक् +नागः
D. Zदक् +णागः
14. नमोऽ-तु ते 1यास! 5वशालब+
ु धे ।
A. नमः + अिNत
B. नमः + अNतु
C. नम + अिNत
D. नमो आिNत
15. किवः + िवxान् अिNत।
A. किवQवFxान्
B. किविNवxान्
C. किवQवFxाFन्
D. कQवFिवxान्
समुिचतं समNतपदं वा िवyहं वा िच5वा िलखत। 1X15=15
16. जगतः िपतरौ वJदे पावFतीपरमे{रौ।
A. पावFती च परमे{रौ च
B. पावFती च परमे{रौ च अनयोः समाहारः
C. पावFती च परमे{रः च
D. पावFती एव परमे{रः च
17. अहम् अहोराaं जनान् संसेव।े
A. अहः रािaः च अनयोः समाहारः
B. अहस् राaं च अनयोः समाहारः
C. अहः च रािaः च
D. अ|नः च राaयः च
18. पािणपादौ }~ालयेत्।
A. पाणीनां पादानां च समाहारः
B. पाणी च पादौ च
C. पाणी च पादौ च अनयोः समाहारः

Page 3 of 5
D. पािणः च पादः च
19. 5वं धमFिवषये बुXःे अनुगुणं वदिस।
A. गुणेन सह
B. गुणNय यो€यम्
C. गुणNय माaम्
D. गुणNय अभावः
20. जगित अिखलमिप चराचरम् ई{रNय सृि‚ः अिNत।
A. चरNय अचरNय च अभावः
B. चराचरािण
C. चरं च अचरं च अनयोः समाहारः
D. च रा च रम् च एतेषां समाहारः
21. सः ^ƒडासमये िनभFयं ^ƒडित।
A. भयेन सह
B. भयNय अभावः
C. भयेन तु/यम्
D. िनिrतं भयं
22. सवg छाaाः क~ायां तू@णीम् उपिवशिJत।
A. छाaNय समीपं
B. सवg छाaाः च
C. छाaाणां समाहारः
D. छाaः च छाaः च छाaः च छाaः च
23. अa xौ मयूरौ नृ5यतः।
A. मयूराणां समाहारः
B. मयूरः च मयूरौ च अनयोः समाहारः
C. मयूरमयूरौ
D. मयूरः च मयूरः च
24. सवg यथासमयं NवकायŠ कु युFः।
A. समयNय तु/यम्
B. समयNय अभावः
C. समयम् अनित^nय
D. समयेन िवना
25. सिहतौ श‹दाथŒ कNय सुखं न जनयेताम्?
A. श‹दः च अथFः च
B. श‹दः अथFः च अनयोः समाहारः

Page 4 of 5
C. श‹दNय अथFः
D. श‹दNय अथŒ
26. यमुनायाः समीपं कrन आ•मः अिNत।
A. सयमुनम्

B. यमुनायासमीपं
C. यमुनायाः तीरे

D. उपयमुनं
27. छाaः }ितZदनं NवाŽयायं कु वFिJत चेत् प•र•मं िवना सफलाः भविJत।
A. ZदनNय पrात्

B. Zदने Zदने
C. Zदनेन सह
D. }ित Zदने
28. माता च िपता च सवFदा से‘ौ Nतः।
A. िपतरः
B. मातृिपaौ
C. िपतरौ
D. मातरिपतरौ
29. िशशवः {ानNय पrात् धाविJत।
A. स{ानं
B. {ानेन सह
C. {ानतु/यम्
D. अनु{ानं
30. अिहः च नकु लः च अनयोः समाहारः
A. अिहनकु लौ

B. अिहनकु लम्
C. अिहनकु लाः
D. अिहनकु लसमाहारः
शभ
ु म%तु

Page 5 of 5

You might also like