व्याकरणशास्त्रम् PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

व्याकरणशास्त्रम् सं स्त्कृतसं स्त्कृततिः (M-8240591241) 10.09.

2017

॥सं स्त्कृतसं स्त्कृततिः॥


30/13 Shiv Chandra Chatterjee Street (Near Belur Gram Rakkhi Bhawan)
PO- Belur Math. Dist-Howrah-711202, West Bengal, India.
Mobile no- 8240591241, 8240968588
Email : samskrita.samskriti@gmail.com
One year Coaching Programme For NET / SET Exam
1st Paper & Sanskrit 2nd & 3rd Paper.
व्याकरणशास्त्रम ्
(१.) “अष्टाध्यायी” इत्यस्त्य ग्रन्थस्त्य रचनाकारिः किः ? – पाणणतनिः
(२.) अष्टाध्याययां कतत अध्यायािः ? – अष्टौ
(३.) अष्टाध्याययां कतत पादािः ? -३२
(४.) तसद्धान्तकौमुदी इत्यस्त्य रचययता क: ? – भट्टोणिदीणित:।
(५.) बालमनोरमाटीकाया: कताा क: ? – वासुदेवदीणित:।
(६.) तत्त्वबोतिनीव्याख्याया: कताा क: ? – श्रीज्ञानेन्रसरस्त्वती ।
(७.) प्रयियाकौमुदी इत्यस्त्य ग्रन्थस्त्य कर्त्ाा किः ? – रामचन्रिः
(८.) अष्टाध्याययां प्रत्याहारसूराणण कतत ? – चतुदाश।
(९.) प्रत्याहारसूरेष ु कोऽयं वणा: णिरनुबध्यते ?- णकार:।
(१०.) प्रत्याहारसूरेष ु कोऽयं वणा: णिरुपददष्ट: ? – हकार:।
(११.) यकमथामपु ददष्टातन प्रत्याहारसूराणण ?- अणाददप्रत्याहारसं ज्ञाथाातन।
(१२.) वेदपुरुषस्त्य मुखात्मकं वेदाङ्गं यकम् ? – व्याकरणम् ।
(१३.) हकाराददषु अकार: यकमथाम ् ?- उच्चारणाथा:।
(१४.) सूराणां प्रकारािः कतत ? के ते ? – सप्त– सं ज्ञा,पररभाषा, यवति:, तनयम:, तनषेििः,
अततदे श:,अतिकार:।
(१५.) व्याकरणस्त्य कतत सम्प्प्रदायािः सणन्त ? – अष्टौ ।
(१६.) यकं नाम सं ज्ञासूरम् ? – सं ज्ञासं णज्ञसम्प्बन्िबोिकं सूरम् ।
(१७.) यकं नाम पररभाषात्वम् ? – अतनयमे तनयमकाररणीत्वम् ।
(१८) यकं नाम यवतिसूरम् ? – आगम-आदे शाददयविायकं सूरम् ।
(१९.) सम्प्प्रतत व्याकरणस्त्य प्रतततनतिग्रन्थिः किः ? – शब्दानुशासनम् ।
(२०.) को नाम तनयम: ? – तसद्धे सतत आरभ्यमाण: यवति: तनयम: ।
(२१.) को नाम अततदे श: ? – अयवद्यमानस्त्य िमास्त्य यवद्यमानत्वकल्पनम् ।
(२२.) यकं नाम अतिकारत्वम् ? – स्त्वदे शेफलशून्यत्वे सतत उर्त्रर फलिनकत्वम् ।
(२३.) अष्टाध्याययािः प्रथमसूरं यकम् ? – वृणद्धरादै च ् ।

1
व्याकरणशास्त्रम् सं स्त्कृतसं स्त्कृततिः (M-8240591241) 10.09.2017

(२४.) अन्त्यहलाम् इत्सं ज्ञायविायकं सूरं यकम् ?- हलन्त्यम् (१.३.३)


(२५.) अनुनातसकाचाम् इत्सं ज्ञायविायकं सूरं यकम् ?- उपदे शेऽिनुनातसक इत् (१.३.२)
(२६.) आददरन्त्येन सहे ता (१.१.७१) इतत सूरेण यकं यविीयते ?- प्रत्याहारसं ज्ञा ।
(२७.) प्रत्याहारे ष ु इतामग्रहणे यकं प्रमानम् ? – अनुनातसक इत्याददतनदे श:।

(२८.) कस्त्य ह्रस्त्व: , दीर्ा:, प्लुत: इतत सं ज्ञा ?


उर्त्रिः–एकमाराकातलकस्त्य अच: ह्रस्त्व: इतत, णिमाराकातलकस्त्याच: दीर्ा: इतत, तरमाराकातलकस्त्य
अच: प्लुत: इतत सं ज्ञा।
(२९.) अनुनातसकसं ज्ञासूरम् यकम् ?- मुखनातसकावचनोऽनुनातसक:(१.१.८)।
(३०.) अकारस्त्य कतत भेदा: ?- अष्टादश ।
(३१.) लृवणास्त्य क: भेद: नाणस्त्त ? – दीर्ा: ।
(३२.) एचां क: भेद: नाणस्त्त ? – ह्रस्त्व: ।
(३३.) सवणासंज्ञासूरं यकम् ? – तुल्यास्त्यप्रयत्नं सवणाम ् (१.१.९) ।
(३४.) कण्ठस्त्थानं केषां वणाानाम् ? – अकुहयवसिानीयानाम् ।
(३५) तालुस्त्थाने के के वणाा: तनष्पद्यन्ते ? – इच ुयशा:। (इ,ई,च ्,छ्,ि्,झ्,ञ्,य्,श्)
(३६.) केषां वणाानाम् उत्पणर्त्स्त्थानं मूिाा ? – ऋटु रषाणाम् ।
ु सा: कुर तनष्पद्यन्ते ? – दन्तेष ु ।
(३७.) लृतल
(३८.) उपूपिमानीयानाम् उत्पणर्त्स्त्थानं यकम् ? – ओष्ठौ।
(३९.) ञमङणनानां क: अतिक: गुण: ? – नातसका ।
(४०.) वकारस्त्य तनस्त्पणर्त्स्त्थानं यकम् ? – दन्तोष्ठम् ।
(४१.) अनुस्त्वार: क्व तनष्पद्यते ? – नातसकायाम् ।
(४२.) प्रयत्न: कततयवि: ? – णियवि: ।
(४३.) तौ प्रयत्नौ कौ ? – आभ्यन्तर:, बाह्य: ।
(४४.) आभ्यन्तर: कततयवि: ? – पञ्चयवििः ।
ृ म् च
(४५.) ते आभ्यन्तरा: के ? – स्त्पृष्टम् , ईषत्-स्त्पृष्टम् , यववृतम् , ईषत्-यववृतम् , सं वत

(४६.) स्त्पृष्टप्रयत्न: केषां वणाानाम् ? – स्त्पशाानाम्।
(४७.) ईषत्स्त्पृष्टं केषां वणाानाम् ? – अन्त:स्त्थानाम्।
(४८.) केषां वणाानां यववृतप्रयत्न: ? – ऊष्माणां स्त्वराणाञ्च ।
ृ म् ? – ह्रस्त्वस्त्य अकारस्त्य प्रयोगे सं वत
(४९.) कस्त्य सं वत ृ म्।
ृ त्वं केन सूरेण यविीयते ? – अ अ (८.४.६७)
(५०.) यववृतस्त्य अकारस्त्य सं वत
(५१.) पूवर
ा ातसद्धं (८.२.१) कीदृशं सूरम् ? – अतिकारसूरम् ।

2
व्याकरणशास्त्रम् सं स्त्कृतसं स्त्कृततिः (M-8240591241) 10.09.2017
(५२.) यमो नाम क: ? – वगेष ु आद्यानां चतुणाां पञ्चमे वणे परे पूव ा सदृश: कणचचद् वणा: ”
यम:” भवतत।
(५३.) स्त्पशावणाा: के ? – ककारादारभ्य मकारपयान्तम्। (कादयो मावसानािः ।
(५४.) अन्त:स्त्था: के ? – य्, र ्, ल्, व् ।
(५५.) ऊष्माण: के ? – श्, ष्, स्, ह् ।
(५६.) स्त्वरा: के ? – अच: ।
(५७.) को नाम णिह्वामूलीय: ? – ॅ क ॅ ख इतत कखाभ्यां प्राग् अिायवसगासदृश: ।
(५८.) उपध्मानीयो नाम क: ? – ॅ प ॅ फ इतत पफाभ्यां प्राग् अिायवसगासदृश: ।
(५९.) सवणाग्राहकं सूरं यकम् ? -अणुददत्सवणास्त्य चाप्रत्यय:(१.१.६८)
(६०.) बाह्यप्रयत्ना: कतत ? – एकादश ।
(६१.) ते च के ? – यववार:, सं वार:, चवास:, नाद: र्ोष:, अर्ोष:, अल्पप्राण:, महाप्राण:,
उदार्त्: अनुदार्त्:, स्त्वररत: ।
(६२.) तपर: इत्यर कथं यवग्रह: ? क: समास: ? – त: परो यस्त्मात् सो तपर इतत बहुव्रीयह:,
तात् पर: तपर: इतत तत्पुरुषो वा ।
(६३.) वृणद्धरादै च ् इतत कीदृशं सूरम् ? – सं ज्ञासूरम् ।
(६४.) गुणसं ज्ञासूरं यकम् ? – अदे ङ् गुण: । (१.१.२)
(६५.) िातुसंज्ञासूरं यकम् ? – भूवादयो िातव: ।(१.३.१)
(६६.) प्रादय: कतत ? – िायवं शतत: (२२)
(६७.) के च ते ? – प्र ,परा ,अप ,सम्,अनु, अव, तनस् , तनर ्, दुस् , दुर ् ,यव , आङ् , तन ,
अति, अयप ,अतत , सु , उत् , अतभ , प्रतत ,परर , उप ।
(६८.) उपसगासंज्ञासूरं यकम् ? – प्रादयिः उपसगाा: यियायोगे (१.४.५८)
(६९.) तलङ्गानुशासनम् इत्यस्त्य कर्त्ाा किः ?–व्यात िः ।
(७०.) वाक्यपदीयम् कस्त्य रचना ? –भतृह
ा रे िः ।
(७१.) पतञ्जतल-प्रणीतिः ग्रन्थिः किः ? –महाभाष्यम् ।
(७२.) व्याकरण-शब्दस्त्य व्युत्पणर्त्िः का ? -व्यायियन्ते व्युत्पाद्यन्ते शब्दािः अनेनेतत व्याकरणम्

(७३.) व्याकरणस्त्य सम्प्प्रदायिः कतत के च ?—अष्टौ–ऐन्दम्, चान्रम्, काशकृत्स्त्नम्, कौमारम्,
शाकटायनम्, सारस्त्वतम्, आयपशलम्, शाकलम् ।
(७४.) प्रतसद्धं व्याकरणम् यकम् ? –पाणणनीयम् ।
(७५.) मुतनरये केषां समावेशो भवतत ? –पाणणतनिः, कात्यायनिः, पतञ्जतलिः ।
(७६.) वातताकारिः किः ? –कात्यायनिः ।
(७७.) भट्टोणिदीणित-कृत-प्रौढमनोरमायािः खण् नं केन कृतम् ?–िगन्नाथेन ।

3
व्याकरणशास्त्रम् सं स्त्कृतसं स्त्कृततिः (M-8240591241) 10.09.2017

(७८.) मनोरमाकूचमदानम् इत्यस्त्य लेखकिः किः ? –पं त तरािो िगन्नाथिः ।


(७९.) वरदरािस्त्य रचनाकायााणण कातन ? –लर्ुतसद्धान्तकौमुदी, मध्यतसद्धान्कौमुदी, सारकौमुदी
च ।
(८०.) पाणणनीये अष्टाध्यायी-ग्रन्थे कतत सूराणण ?–३९६४
(८१.) िातविः कततषु गणेष ु यवभक्ािः सणन्त ? –दशषु गणेष ु ।
(८२.) िातु-गणानां नामातन कातन ?–भ्वाददिः, अदाददिः, िुहोत्याददिः, ददवाददिः, स्त्वाददिः, तुदाददिः,
रुिाददिः, तनाददिः, क्र्याददिः, च ुराददिः ।
(८३.) शब्दे न्दुशेखरिः इत्यस्त्य लेखकिः किः ? –नागेशभट्टिः ।
(८४.) कतत िातविः सणन्त ?–१९७०
(८५.) प्रत्याहारसूरेष ु मूल-स्त्वरािः के ? –पञ्च–अ, इ, उ, ऋ, लृ ।
(८६.) वाक्यपदीयस्त्य कतत काण् ातन सणन्त ?—रीणण–ब्राह्मकाण् म्, वाक्यकाण् म्, पदकाण् म् ।
(८७.) महाभाष्यस्त्य कैयटरणचता व्याख्या का ?–प्रदीपिः ।
(८८.) अष्टाध्याययािः प्रथमा वृणर्त्िः का ?–काणशका ।
(८९.) काणशकायािः लेखकौ कौ ?–ियाददत्यिः वामनचच ।
(९०.) काणशकायािः व्याख्या–काणशका-यववरण-पणञ्जका इत्यस्त्य लेखकिः किः ?–णिनेन्रबुणद्धिः ।
(९१.) काणशका-यववरण-पणञ्जका इत्यस्त्य अपरं नाम यकम् ?–न्यासिः ।
(९२.) काणशकायािः अपरा व्याख्या का ? –पदमञ्जरी ।
(९३.) पदमञ्जरी इत्यस्त्य रचनाकारिः किः ?–हरदर्त्तमश्रिः ।
(९४.) वैयाकरणभूषणसारिः इत्यस्त्य प्रणेता किः ?–कौण् भट्टिः ।
(९५.) पररभाषेन्दुशेखरिः इत्यस्त्य लेखकिः किः ? –नागेशभट्टिः ।
(९६.) पररभाषेन्दुशेखरस्त्य यवषय़िः किः ?–पाणणनीयव्याकरणस्त्य पररभाषायािः यववेचनम् ।
(९७.) महाभाष्यप्रदीपस्त्य सुप्रतसद्धा व्याख्या का ?–उद्योतिः ।
(९८.) उद्योतस्त्य लेखकिः किः ?–नागेशिः ।
(९९.) नागेशस्त्यान्या रचना का ?–वैयाकरणतसद्धान्तमञ्जूषा, लर्ुमञ्जूषा, परमलर्ुमञ्जूषा ।
(१००.) शब्दकौस्त्तुभिः इत्यस्त्य लेखकिः किः ?–भट्टोणिदीणितिः

You might also like