Up To 27-04-20

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

अनुबन्धचतुष्टयम्

विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् ।

अनुबन्धं विना ग्रन्थे मङ्गलं नैि शस्यते ।।

नतेरर्थः – स्वािधिकोत्कृ ष्टत्वप्रकारकज्ञानानु-


कू लव्यापारः।

नमस्कृ त्य = अञ्जधलधशरःसं योगाविव्यापारेण तोषवयत्वा


इत्यर्थः। नमस्करोतेः
अञ्जधलधशरःसं योगाविरूपव्यापारमात्रार्थकत्वे अकमथकत्वं
स्यात् तेन वितीया नोपपद्यते मुवनत्रयवमवत।

अिीते = गुरुमुखािक्षरानुपि
ू ीग्रहणम् अध्ययनम्

िेवि = शब्दार्थज्ञानं िेिनम्


तज्ज्ञानािीनज्ञानािीनज्ञानविषयत्वम् अन्योन्याश्रयत्वम्

इत्  हल्  इत् ----- विषयः = इत्सं ज्ञा


विषयत्वम् = इत्सं ज्ञायाम्

हल्  इत्  हल् ---- विषयः = हल्सं ज्ञा


विषयत्वम् = हल्सं ज्ञायाम्

यस्मात्पूिं नास्ति परमस्ति स आविः

यस्मात् परं नास्ति पूिम


थ स्ति सः अन्तः

प्रवतज्ञायते इवत प्रवतज्ञा “आतश्चोपसगे” इवत कमथधण


अङ् -प्रत्ययः। अनुनाधसकस्य भािः आनुनाधसक्यम्।
प्रवतज्ञा आनुनाधसक्यं येषां ते प्रवतज्ञानुनाधसक्याः,
पाधणवनयाः = पाधणवनना प्रोक्तं पाधणनीयं
“िृद्धाच्छः”। तििीयते वििस्तन्त िा पाधणनीयाः।
“तििीते तिेि” इवत अण्-प्रत्ययस्य “प्रोक्ताल्लुक्”
इवत लुक्।

उश्च ऊश्च ऊ3श्च िः, ऊकाल इि कालो यस्य इवत


विग्रहः। “सप्तम्युपमानपूिप
थ िस्य बहुव्रीवहिाथच्यो िा
चोिरपिलोपश्च” इवत िावतथकेन समासः।
मुखसवहता नाधसका मुखनाधसका
(शाकपाधर्थिाविसमासः), मुखनाधसकया िचनः
मुखनाधसकािचनः, उच्यते असौ इवत िचनः कमथधण
ल्युट्।

तुल्यञ्च तुल्यश्च तुल्यौ, आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,


तुल्यौ आस्यप्रयत्नौ यस्य िणथजालस्य (िणथियस्य)
यस्य िणथस्य येन िणेन परस्परम् इत्यर्थः।

प्रकृ ष्टः यत्नः प्रयत्नः प्रकृ ष्टो नाम उत्कषथः।

उत्कषथः – िणोत्पवि-अव्यिवहतप्राक् -काधलकत्वरूपः


विशेषः।
अधिवियते उपररतनसूत्रजालशेषत्वेन पठ्यते इवत
अधिकारः।

अधिकारत्वम् – स्वस्थलेलक्ष्यसं स्कारकिाक्यार्थबोिा-


जनकत्वे सवत स्वोिरिवतथविधिशास्त्रैकिाक्यतापन्नत्वम्
इवत।

वकमु उक्तम् (वकम् उ उक्तम्) मय उञो िो िा


8-3-33

वकम्वुक्तम् = वकम् ि् उक्तम् मोऽनुस्वारः 8-3-23

वकम्वुक्तम्, वकमु उक्तम्

स्मृतस्य उपेक्षाऽनहथत्वम् प्रसङ्गः।


पधलक्क्नी - पधल क् क् न् ई

चख्ख्नतुः – च ख् ख् न तुः

अस्त्नः - अग् ग् न् इः

घ्घ्नन्ती - घ् घ् न न् ती

याच्च्ञा – या च् च् ञा

खरो वििारश्वासाः अघोषाश्च । हशः सं िारनािाः


घोषाश्च।

िगाथणां 1,3,5 िणाथः यण्िणाथः (य ि र ल)


अल्पप्राणाः।

िगाथणां 2,4 िणाथः शलश्च (श ष स ह) महाप्राणाः ।


ऋलृणय
थ ोः वमर्ः सािर्ण्यं िाच्यम्

आ च आ च रलौ

ऋ + लृ + औ “ऋतो वङसिथनामस्थानयोः” इवत


सूत्रण
े गुणः लपरत्वम्

लृ + औ = अलौ

ऋ अलौ = रलौ (यणािेशः)

रलौ च तौ िणौ च ऋलृिणौ, तयोः ऋलृिणथयोः

“झयो होऽन्यतरस्याम्”

िाक् हररः

िाग् घरर
हकारस्य स्थानम् कण्ठः/ महाप्राणः, सं िार-नाि-
घोषाः

कखगघङ

घ सं िारनािघोषमहाप्राणिान्

आ सवहतः अच् -आच् (शाकपाधर्थिावित्वात्समासः),


आच् च हल् च आज्झलौ, न आज्झलौ नाज्झलौ।

गृह्णस्तन्त येन अकाराियः स्वसिणाथन् ति् ग्रहणकम्,


करणे ल्युट्, ततः स्वार्े कः।
कालसमयिेलासु तुमनु ्

कालसमयिेल-् सु स्वाविष्वसिथनामस्थानेषु पिसं ज्ञा

हो ढः

सं योगान्तस्य लोपः

विश्वप्आ धभस्

िाक्यापररसमावप्तन्यायः –

िणथसमाम्नाये ‘अइउण्’ इत्याविधभः चतुिथशधभः सूत्रःै


अकाराियः िणाथः उपविष्टाः। तिनन्तरं ‘हलन्त्यवम’वत
सूत्रण
े उपिेशे अन्त्यानां हलाम् इत्सं ज्ञा विवहता।
इत्सं ज्ञायाः परम् ‘आविरन्त्येन सहेता’ इवत सूत्रण
े अच्
इक् यण् इत्याविप्रत्याहाराः ज्ञाताः। ततः
‘तुल्यास्यप्रयत्नं सिणथम’् इवत सूत्रण

समानस्थानप्रयत्नकानां िणाथनां परस्परं सिणथसंज्ञा
विवहता। एतिुिरम् ‘अणुवित्सूत्रण
े अकाराविधभः िणणः
अष्टािशानां क्वधचत् िािशानां ग्रहणं प्रोक्तम्। एतेन
सिेण समुवितेन िाक्येन तिल्लक्ष्येषु सिणाथनां ग्रहणं
भिवत। परन्तु अणुवित्सूत्रण
े ‘नाज्झलौ’ इवत
वनषेिसवहतस्यैि ‘तुल्यास्य’-सूत्रण
े सािर्ण्यथविधिः
वििधक्षतः। तिुच्यते “प्रकल्प्य चापिािविषयं ततः
उत्सगथः अधभवनविशते”। प्रकल्प्य = पररत्यज्य
इत्यर्थः। अधभवनविशते = बुद्ध्यारूढः भिवत।

You might also like