Dhumavati Jayeshthadevi Stuti

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

जयेष्ठा दे वि स्ततु त

त्रिलोचनं शुक्लदं ततम त्रिभ्रत ं कंचन तनुं।

विरक्तम रक्त नयनं जयेष्ठा ध्यायामम सुन्दरीम॥

ॐ येही येहीत्िं महाभागे सुरासुर नमस्कृते।

ज्येष्ठा त्िां सिव दे िानां मा संममपं गतां भि॥

स्िेत मसंहासनारुढ स्िेत िस्िा अलंकृता।

िरदं पुस्तकं पाशं त्रिभ्रत ं नमो नमः॥

जयेष्ठा श्रेष्ठ तपोतनष्ठां धममवष्ठा सत्यिाददन ।

समुद्र मन्थनोदभि जयेष्ठायै नमो नमः॥

सुरासुर नरनारीं िन््यं यक्ष ककं नर पूजजताम।

पूजजतामस मायादे ि जयेष्ठादे ि नमोस्तुते॥

त्िां लक्ष्म उमादे ि त्िां जयेष्ठा सिवदेिं अग्रण्ये।

पूजजतामस मायादे ि प्रस द िरदा भिम॥

पुिं स्ि यं ि िध्


ृ यथं लक्ष्म श्चैि विि्
ृ धयै।

अलक्ष्म श्च विनाशाय सिवकालम भजेत्िां॥

॥ इतत भविश्यपुराणे श्र ज्येष्ठा दे ि स्तुतत संपूणम


व ॥

You might also like