श्री गणेशाय नमः

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

श्री गणेशाय नमः

पुनर्जलमादाय – तदङ्गताय निर्विघ्नतासिद्धिअर्थं गणपति पूजनं स्वस्तिपुण्यावाचनम्


मातृकासहित-वसोर्द्वारापूजनम् आयुष्य मन्त्र-जपं नान्दीश्राद्धं ब्रह्माचार्यादिऋत्विग्वरणं चाहं
करिष्ये| तत्रादौ दिग्रक्षणं दीपपूजनं सुर्यपुजनं भैरव नमस्कार पञ्चगव्यकरणं भूमिपूजनं च
करिष्ये
॥ दिग्रक्षणम् ॥
वाढढॖॺमहस्ते सर्षपान गृहीत्वा वा अक्षतान् ऽगृहीत्वा दक्षिण हस्तं आछाद्य
ॐ रक्षोहणं वलगहनं वैष्णवीमिद् महन्तं वलागमुत्किरामि यम्मेनिष्टयो पममात्यो निचखानेदं
महन्तं वलगमुत्किरामि यम्मे समानो यम समानो निचखानेदं महन्तं वलगमुत्किरामि यस्मे
सबंधुर्यम संबधुर्निचखानेद महन्तं वलगमुत्किरामि यम्मे सजातो यम सजातो
निचखानोम्कृ त्याङ्किरामि ।

अपसर्पन्तु ते भूता ये भूता भूमि संस्थिता : ।


ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचा : सर्वतोदिशम् ।
सर्वेषामवरोधेन पूजाकर्म समारभे ॥
यदत्र संस्थितं भूतं स्थान माश्रित्य सर्वत : ।
स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थं तत्र गच्छतु ॥
भूत प्रेत पिशाचाधा अपक्रामन्तु राक्षसा : ।
स्थानादस्माद् व्रजन्त्वन्यत्स्वीकरोमि भुवंत्विमाम् ॥

भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति के चन ।


ते सर्वेऽप्यप गच्छन्तु पूजा कर्म कोम्यहम् ॥

इसके बाद पीली सरसों चारों दिशाओं में बिखेरें फिर दशों दिशाओं में दिग्रक्षण करें ।

ॐ पूर्वे रक्षतु गोविन्द : आग्नेयां गरुडध्वज : ।


याम्यां रक्षतु वाराहो नारसिंहस्तु नैऋत्ये ॥
वारुण्या के शवो रक्षेद्वायव्यां मधुसूदन : ।
उत्तरो श्रीधरो रक्षेदीशाने तु गदाधर : ॥
उर्ध्व गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रम : ।
एवं दशदिशो रक्षेद्वासुदेवो जनार्दन : ॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।
दक्षिणेऽवतु वाराही नैऋत्यां खड्‌गधारिणी ॥
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ।
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ॥
उर्ध्वं ब्रह्माणि में रक्षेद्‌धस्ताद् वैष्णवी तथा ।
एवं दश दिशो रखेच्चामुण्डा शव वाहना ॥
जया में चाग्रत : पातु विजया पातु पृष्ठत : ।
अजिता वामपार्श्वे : तु दक्षिणे चापराजिता ॥
सर्षपान सर्वदिक्षु विकीर्य वामपादेन भूमिं त्रिवारं ताडयेत्| नेत्रोदकस्पर्शः|
भैरव नमस्कार
ॐ योभुताना मधिपतिर्यस्मिन्ल्लोका अधि श्रिताः जईशे महतो महास्तेन गृहणामि त्वामहं
मयि गृहणामि त्वामहम् ॥
तीक्ष्ण दंष्ट्र महाकाय, कल्पानत-दहनोपम ।
भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥
हनुमान नमस्कार
ॐ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः | यः श सते स्तुवते धायि पज्र इन्द्र
ज्येष्ठा अस्मा अवन्तु देवाः ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतम् शरणं प्रपद्ये।।

You might also like