Download as pdf or txt
Download as pdf or txt
You are on page 1of 45

व्याकरणप रचय:

नीलेश बोडस

कृ दन्ता: neelesh.bodas@gmail.com
6-Aug-2016
Recording here and here
वन्दनम ्
येनाक्षरसमाम्नायम ् अ धगम्य महे वरात ्

कृ त्स्नं व्याकरणं प्रोक्तं तस्मै पा णनये नम: ॥

वाक्यकारं वररु चम ् भाष्यकारं पतञ्ज लम ्

पा ण नं सू कारञ्च प्रणतोऽिस्म मु न यम ् ॥

2
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
शब्दप रचय:
● वाक्यम ् = पदसमूह: ।
● प्रकृ त: + प्रत्यय: = पदम ् ।
● प्रकृ त: द्वेधा - प्रा तप दकम ्, धातु: ।
● पदम ् द्वेधा - नामपदम ् , क्रयापदम ् ।
● प्रा तप दकम ् + सुप ्-प्रत्यय: = (नाम)पदम ् । धातु: + तङ्-प्रत्यय: = ( क्रया)पदम ् ।

पदम ् वा नामपदम ् (= सुप ्-प्रत्ययान्तम ् ) भव त, वा क्रयापदम ् (= तङ्-प्रत्ययान्तम ्) भव त ।

प्रकृ त: वा प्रा तप दकम ् भव त, वा धातु: भव त ।

प्रत्ययानां तु सप्त प्रकारा: सिन्त - सना द, वकरण, कृ त ्, तङ्, सुप ्, स् ी, तद् धत ।

3
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
प्रत्ययभेदा:

सना द

प्रा तप दकम ् धातु: सना द

कृ त ्

स् ी तद् धत

सुप ् वकरण + तङ्

नामपदम ् क्रयापदम ्

4
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कम ् नाम कृ त ्-प्रत्यया:?
(1) ये प्रत्यया: धातुभ्य: आगच्छिन्त ,

(2) येषां योजनेन प्रा तप दकस्य नमार्पणं भव त -

- ते कृ त ्-प्रत्यया: ।

यथा - गम ् (धातु:) + क्त → गत (प्रा तप दकम ्) ।

धातु: + कृ त ्-प्रत्यय: = कृ दन्तम ् (= प्रा तप दकम ् ) ।

कृ दन्तम ् + सुप ्-प्रत्यय: = पदम ् (= नामपदम ् ) ।


5
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यया: - का नचन उदाहरणा न

क्त केलीमर् ण्वुल ् तुमुन ् इन

ण्यत ् घुरच ् घनुण ् यत ् क्तवतु

अनीयर् क्त्वा िक्वन ् क्वसु तृच ्

इष्णुच ् शतृ निजङ् उकञ ् ल्यप ्

तव्यत ् षाकन ् ड ल्युट् …

आहत्य ~150 कृ त ्-प्रत्यया: सिन्त ।


6
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यय वधानम ्
सवर्वे कृ त ्-प्रत्यया: सवर्वेभ्य: धातुभ्य: सवार्पसु अवस्थासु वा न वधीयन्ते ।

● केचन कृ त ्-प्रत्यया: सवर्वेभ्य: धातुभ्य: वधीयन्ते, केचन केवलं व शष्टे भ्य: धातुभ्य:
वधीयन्ते ।

● केचन कृ त ्-प्रत्यया: केवलं वेदेषु दृ यन्ते । केचन लोकेषु अ प प्रयुज्यन्ते ।

● केचन कृ त ्-प्रत्यया: केवलं कमर्प ण प्रयोगे भ वतुम ् अहर्पिन्त । केचन अन्ये केवलं
कतर्प र प्रयोगे भ वतुम ् अहर्पिन्त ।
● …
7
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यय व लेषणम ् (1) - अनुबन्धा:
कृ त ्-प्रत्ययस्य केषाञ्चन वणार्पनां प्रयोगसमये लोप: भव त । एते वणार्प: अनुबन्धा: इ त उच्यन्ते ।

● अिन्तमव्यञ्जनम ्
○ अनीयर् इत्य रे फ: । शानच ् इत्य चकार: । ण्वुल ् इत्य लकार: ।

● आदौ िस्थत: कवगर्त्रीय/चवगर्त्रीय/टवगर्त्रीयवणर्प:, लकार:, शकार:, षकार: ।


○ क्त्वा इत्य ककार: । षाकन ् इत्य षकार: । िण्व इत्य णकार: ।

● अनुना सक: स्वर:


○ क्तवतुँ इत्य उँ कार: । शतृँ इत्य ऋँकार: । म नँन ् इत्य इँकार: ।

8
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
अनुबन्धा: - उदाहरणा न
● शानच ् इत्य चकार-शकारौ अनुबन्धौ ।

● कमुँल ् इत्य लकार-ककार-उँ कारा: अनुबन्धा: ।

● ङ्व नँप ् इत्य पकार-ङकार-इँकारा: अनुबन्धा: ।

● खष्णुच ् इत्य चकारखकारौ अनुबन्धौ ।

● रु इत्य कोऽ प अनुबन्ध: नािस्त ।

9
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यय व लेषणम ् (2) - अनुबन्धलोपात ् परम ् आदे श:
केषाञ्चन प्रत्ययानाम ् अनुबन्धलोपात ् परम ् क चन आदे श: भव त ।

● यु → अन
○ ल्युट् इत्य लकारटकारौ अनुबन्धौ । अत: "यु" इ त अव शष्यते । तस्य "अन" आदे श: भव त ।
○ गम ् + ल्युट् → गम ् + यु → गम ् + अन → गमन ।
● वु → अक
○ ण्वुल ् इत्य लकारणकारौ अनुबन्धौ । अत: "वु" इ त अव शष्यते । तस्य "अक" आदे श: भव त ।
○ गै + ण्वुल ् → गै + वु → गै + अक → गायक ।
● व→ X
○ िक्वप ् इत्य पकारककारौ अनुबन्धौ । अत: " व" इ त अव शष्यते । तस्य सम्पूण:र्प लोप: भव त ।
○ दश ् + िक्वप ् → दश ् + व → दश ् ।

10
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्ययप्रयोग: (1) - गण वकरणम ्
● येषु कृ त ्-प्रत्ययेषु "श"कार: अनुबन्ध: अिस्त, ते कृ त ्-प्रत्यया: सवर्पदा गण वकरणेन सह
आगच्छिन्त ।
○ शतृ-प्रत्यय: = शकार: अनुबन्ध: अिस्त ।
■ नृत ् + शतृ → नृत ् + य + शतृ → नृत्यत ् ।
■ ज्ञा + शतृ → ज्ञा + न + शतृ → जानत ् ।

● येषु कृ त ्-प्रत्ययेषु "श"कार: अनुबन्ध: नािस्त, ते कृ त ्-प्रत्यया: गण वकरणम ् वना


आगच्छिन्त ।
○ क्त-प्रत्यय: = शकार: अनुबन्ध: नािस्त ।
■ नृत ् + क्त → नृत्त ।
■ ज्ञा + क्त → ज्ञात ।
11
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्ययप्रयोग: (2) - इट्त्वम ्
● कृ त ्-प्रत्यया: द्वेधा सिन्त - सेट् / अ नट् ।
○ सेट्-कृ त ्-प्रत्यया: (आहत्य 17) - क्त, क्तवतु, क्त्वा, तुमुन ्, तव्य, तव्यत ्, तृच ् , तृन ्
■ अन्ये 9 प्रत्यया: केवलं वेदेषु दृ यन्ते - तवै, तवैन ्, तोसुन ्, त्वन ्, तवेङ्, क्से, से, सेन ्, क्वसु
○ अ नट्-कृ त ्-प्रत्यया: = अन्ये सवर्वे ।

● धातव: वधा सिन्त - सेट् / अ नट् / वेट् ।

पठ व्यक्तायां वा च , भ्वा द , सकमर्पक: , सेट् , परस्मैपदी


गम ्ऌ गतौ , भ्वा द , सकमर्पक , अ नट् , परस्मैपदी
मुह् वै चत्ये , दवा द , अकमर्पक , वेट् , परस्मैपदी
12
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
इट्त्वस्य फलम ्
● सेट्-धातो: य द सेट्-प्रत्यय: भव त, त हर्प धातु-प्रत्यययो: मध्ये क चन
इकार: आगच्छ त । अयम ् इडागम: नाम्ना ज्ञायते ।
○ पठ् (सेट् धातु:) + तव्यत ् (सेट् प्रत्यय:) → पठ् + इ + तव्यत ् → प ठतव्य ।

● य द धातु: अ नट् अिस्त, अथवा प्रत्यय: अ नट् अिस्त, त हर्प इडागम: न


भव त ।
○ पठ् (सेट् धातु:) + अनीयर् (अ नट् प्रत्यय:) → पठनीय ।
○ गम ् (अ नट्-धातु:) + तव्यत ् (सेट् प्रत्यय:) → गन्तव्य ।

● वेट्-धातो: इडागम: वकल्पेन भव त । (वा + इट् = वेट् ।)


13
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
इडागम नणर्पय: - कोष्ठकम ्

सेट्-धातु: अ नट्-धातु: वेट्-धातु:

सेट्-प्रत्यय: वकल्पेन

अ नट्-प्रत्यय:

14
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ दन्तानां प्रयोजना न
नाम वशेषणम ्
पाचक: ओदनम ् अपचत ् वा ? [ण्वुल ्-प्रत्यय:] गच्छन्तं रामम ् अहं प या म । [शतृ-प्रत्यय:]

कं त्वं माजर्पनम ् अकुरु:? [ल्युट्-प्रत्यय:] पानीयम ् दुग्धं अहम ् अ पबम ् । [अनीयर्-प्रत्यय:]

अव्ययम ् क्रया
पाठं प ठत्वा स: क्रीड त । [क्त्वा-प्रत्यय:] राम: वनं गतवान ् । [क्तवतु-प्रत्यय:]

युद्धं जेतुम ् शस् ा ण नया म । [तुमुन ्-प्रत्यय:] मया पाठ: प ठतव्य: । [तव्यत ्-प्रत्यय:]

15
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यया: - अिस्मन ् वगर्वे कं पठाम: ?
संस्कृ तभाषायां ये प्रत्यया: प्रामुख्येन उपयुक्ता: दृ यन्ते, ते सवर्वे अद्य वस्तारे ण प ठष्यन्ते ।

ण्वुल ् तृच ् तव्यत ् अनीयर्

क्त्वा ल्यप ् तुमुन ् ल्युट्

क्तवतु क्त शतृ शानच ्

अन्यान ् अ प कां चन प्रत्ययान ् सङ्क्षेपेण प याम: ।


16
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(1) ण्वुल ्
● क्रयाया: कतार्प अिस्मन ् अथर्वे सवर्वेभ्य: धातुभ्य: ण्वुल ्-प्रत्यय: वधीयते ।

● णकारलकारौ अनुबन्धौ । "वु" इ त अव शष्यते । तस्य अक इत्यादे श: भव त ।

● रूप न मर्पते: सामान्य नयम: - धातो: णच ्-प्रत्ययान्तं रूपं कृ त्वा "य त / यते" इत्यस्य
स्थाने "क" इ त स्थापयतु ।
○ लख ् → लेखय त / लेखयते → लेखक । लख त स: लेखक: ।

● स् ी लङ्गे - पुँिल्लङ्गरूपं कृ त्वा अक इत्यस्य स्थाने इका इ त स्थाप यत्वा रूपं सद्ध्य त ।
○ लेख ् अक → लेख ् इका → ले खका । लख त सा ले खका ।

17
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
ण्वुल ्-प्रत्यय: - उदाहरणा न
चल ् + ण्वुल ् → चालक (चालक: / चा लका) नी + ण्वुल ् → नायक (नायक: / ना यका)

ज्ञा + ण्वुल ् → ज्ञापक (ज्ञापक: / ज्ञा पका) लख ् + ण्वुल ् → लेखक (लेखक: / ले खका)

ब्रू + ण्वुल ् → वाचक (वाचक: / वा चका) कृ + ण्वुल ् → कारक (कारक: / का रका)

दृश ् + ण्वुल ् → दशर्पक (दशर्पक: / द शर्पका) नृत ् + ण्वुल ् → नतर्पक (नतर्पक: / न तर्पका)

तॄ + ण्वुल ् → तारक (तारक: / ता रका) श्रिु + ण्वुल ् → श्रिावक (श्रिावक: / श्रिा वका)

पठ् + ण्वुल ् → पाठक (पाठक: / पा ठका) (अपवाद:) दा + ण्वुल ् → दायक (दायक: / दा यका)

छद् + ण्वुल ् → छे दक (छे दक: / छे दका) (अपवाद:) गै + ण्वुल ् → गायक (गायक: / गा यका)

18
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(2) तृच ्
● क्रयाया: कतार्प अिस्मन ् अथर्वे सवर्वेभ्य: धातुभ्य: तृच ्-प्रत्यय: भव त । चकार: अ अनुबन्ध: ।

● अयम ् सेट्-प्रत्यय: ।
○ सेट्-धातुषु इडागम: । पठ् + तृच ् → पठ् + इ + तृच ् → प ठतृ ।
○ अ नट्-धातुषु इडागम: न । दा + तृच ् → दातृ ।

● रूप न मर्पते: सामान्य नयम: - धातो: तुमुन ्-प्रत्ययान्तरूपं कृ त्वा "उम ्" इत्यस्य स्थाने "ऋ" इ त स्थापयतु ।
○ लख ् → ले खतुम ् → ले खत ्उम ् → ले खत ्ऋ → ले खतृ । लख त स: ले खता ।

● स् ी लङ्गे - पुँिल्लङ्गरूपं कृ त्वा ऋ-इत्यस्य स्थाने री-इ त स्थापयतु ।


○ लख ् → ले खतृ → ले खत ्ऋ → ले खत ् री → ले ख ी। लख त सा ले ख ी ।

● तृच ्-प्रत्ययान्तशब्दा: पुँिल्लङ्गे कतृ-र्प शब्दवत ्, स् ी लङ्गे नदी-शब्दवत ्, नपुँसक लङ्गे धातृ-शब्दवत ् चलिन्त ।
19
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
तृच ्-प्रत्यय: - उदाहरणा न
नी + तृच ् → नेत ृ (नेता / ने ी) कृ + तृच ् → कतृर्प (कतार्प / क र्त्री)

क्रुश ् + तृच ् → क्रोष्टृ (क्रोष्टा / क्रोष्ट्री) दा + तृच ् → दातृ (दाता / दा ी)

क्षप ् + तृच ् → क्षेप्तृ (क्षेप्ता / क्षेप् ी) क्रुध ् + तृच ् → क्रोद्धृ (क्रोद्धा, क्रोद्ध्री)

हृ + तृच ् → हतृर्प (हतार्प / ह र्त्री) कथ ् + तृच ् → कथ यतृ (कथ यता / कथ य ी)

ै + तृच ् → ातृ ( ाता / ा ी) गै + तृच ् → गातृ (गाता / गा ी)

हन ् + तृच → हन्तृ (हन्ता / हन् ी) लभ ् + तृच ् → लब्धृ (लब्धा / लब्ध्री)

ब्रू + तृच ् → वक्तृ (वक्ता / वक् ी) गम ् + तृच ् → गन्तृ (गन्ता / गन् ी)

20
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(3) तव्यत ् , (4) अनीयर्
● व धं दशर्प यतुम ् सवर्वेभ्य: धातुभ्य: कमर्प ण / भावे प्रयोगे कमर्पपदस्य वशेषणम ् / क्रयाया:
भाव: अिस्मन ् अथर्वे तव्यत ्-अनीयर्-प्रत्ययौ भवत: ।
○ राम: पाठं पठतु = रामेण पाठ: पठ्यताम ् = रामेण पाठ: प ठतव्य: / रामेण पाठ:
पठनीय: ।
○ साधु: तपेत ् = साधुना तप्येत = साधुना तप्तव्यम ् / साधुना तपनीयम ् ।

● तव्यत ्-प्रत्यय: सेट् । अनीयर्-प्रत्यय: अ नट् ।


○ सेट्-धातु: - पठ् + तव्यत ् → प ठतव्य । पठ् + अनीयर् → पठनीय ।
○ अ नट्-धातु: - ह्र+ तव्यत ् → हतर्पव्य । ह्र+ अनीयर् → हरणीय ।

● एते शब्दा: पुँिल्लङ्गे राम-शब्दवत ्, स् ी लङ्गे रमा-शब्दवत ्, नपुँसक लङ्गे फल-शब्दवत ्


चलिन्त । 21
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
तव्यत ्-प्रत्यय: - रूप सद् ध:
● धातो: तुमुन ्-प्रत्ययान्तरूपं कृ त्वा "उम ्" इत्यस्य स्थाने "अव्य" इ त स्थापयतु ।
○ लख ् → ले खतुम ् → ले खत ्उम ् → ले खत ्अव्य → ले खतव्य ।
○ रूपा ण- ले खतव्य: / ले खतव्या / ले खतव्यम ् ।

नी + तव्यत ् → नेतव्य ै + तव्यत ् → ातव्य कृ + तव्यत ् → कतर्पव्य

क्रुश ् + तव्यत ् → क्रोष्टव्य हन ् + तव्यत ् → हन्तव्य दा + तव्यत ् → दातव्य

क्षप ् + तव्यत ् → क्षेप्तव्य ब्रू + तव्यत ् → वक्तव्य क्रुध ् + तव्यत ् → क्रोद्धव्य

हृ + तव्यत ् → हतर्पव्य लभ ् + तव्यत ् → लब्धव्य कथ ् + तव्यत ् → कथ यतव्य

22
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
अनीयर् प्रत्यय: - रूप सद् ध:
● धातौ गुणादे शं कृ त्वा अनन्तरम ् "अनीय" इ त योजयतु ।

गुणादे श: नी + अनीयर् भू + अनीयर्


→ ने + अनीय → भो + अनीय
→ नयनीय → भवनीय
अिन्तमवणर्प: उपधावणर्प:
इ/ई→ए इ→ए
उ/ऊ→ओ उ →ओ कृ + अनीयर् लख ् + अनीयर्
→ कर् + अनीय → लेख ् + अनीय
ऋ / ॠ → अर् ऋ → अर् → करणीय → लेखनीय

23
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
तव्यत ् / अनीयर् - उदाहरणा न
● कृ ष्णेन फलं खा दतव्यम ् / खादनीयम ् ।

● अहम ् प ठतव्यां / पठनीयां पुिस्तकां नया म ।


○ पुिस्तका पठनीया । ताम ् अहम ् नया म ।

● धतर्पव्याया: / धरणीयाया: मालाया: सुगन्धेन भ्रमरा: आगच्छिन्त ।


○ माला धतर्पव्या । तस्या: सुगन्धेन भ्रमरा: आगच्छिन्त ।

● दातव्यस्य / दानीयस्य धनस्य गणना मास्तु ।


○ धनम ् दातव्यम ् । तस्य गणना मास्तु ।

● गन्तव्ये / गमनीये स्थले कं कं वतर्पते ?


○ स्थलं गमनीयम ् । त कं कं वतर्पत?े
24
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(5) क्त्वा , (6) ल्यप ्
● य द्वयो: क्रययो: कतार्प समान: अिस्त, त या क्रया प्रथमं भव त, तां दशर्प यतुम ् अनुपसगर्वेभ्य:
धातुभ्य: क्त्वा-प्रत्यय: भव त, उपसगर्वेभ्य: धातुभ्य: च ल्यप ्-प्रत्यय: भव त ।
○ राम: वनं गच्छ त , (अनन्तरम ्) राम: जलं पब त । → राम: वनं गत्वा जलं पब त ।
○ कृ ष्ण: प्रणम त , (अनन्तरम ्) कृ ष्ण: उप वश त । → कृ ष्ण: प्रणम्य उप वश त ।

● ज्ञातव्यम ् - य द्वयो: क्रययो: कतार्परौ समानौ न स्त:, त एतयो: प्रयोग: न भव त।


○ यथा - राम: गच्छ त, (अनन्तरम ्) अहं गच्छा म । → राम: गत्वा अहं गच्छा म ।
● क्त्वा प्रत्यय: इट् अिस्त । ल्यप ् प्रत्यय: अ नट् अिस्त ।
○ यथा - पठ् → प ठत्वा , प्रपठ्य ।
● क्त्वा-प्रत्ययान्तशब्दा: ल्यप ्-प्रत्ययान्तशब्दा: च अव्यया न सिन्त ।
○ यथा - राम: प ठत्वा गच्छ त । बा लके प ठत्वा गच्छत: । वयं प्रपठ्य गच्छाम: ।

25
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(7) तुमुन ्
● य एका क्रया भ वष्यत्काले भ वष्य त, तदथर्पम ् च द् वतीया क्रया भव त, त भ वष्यत्कालवा चनीं
क्रयां दशर्प यतुम ् तुमुन ्-प्रत्ययस्य प्रयोग: भव त ।
○ राम: प ठष्य त , (तदथर्पम ्) राम: शालां गच्छ त → राम: प ठतुम ् शालां गच्छ त ।
● तुमुन ्-प्रत्ययस्य प्रयोगे प्रथमा क्रया सदा भ वष्यत्काले एव भव त । द् वतीया क्रया तु किस्मन्न प
काले भ वतुम ् अहर्प त ।
○ कृ ष्ण: कंसं ह नष्य त , (तदथर्पम ्) कृ ष्ण: मथुरां गतवान ् → कृ ष्ण: कंसं हन्तुं मथुरां गतवान ् ।
○ सीता फलं क्रेष्य त , (तदथर्पम ्) सीता वप णं ग मष्य त → सीता फलं क्रेतुम ् वप णं ग मष्य त ।
● तुमुन ्-प्रत्ययस्य प्रयोगे द्वयो: क्रययो: कतार्परौ भन्नौ अ प भ वतुम ् अहर्पत: ।
○ राम: प ठष्य त , (तदथर्पम ्) कृ ष्ण: रामाय पुस्तकं ददा त → कृ ष्ण: रामाय प ठतुं पुस्तकं ददा त ।
● तुमुन ् प्रत्यय: इट् अिस्त । यथा - पठ् → प ठतुम ् ।
● तुमुन ्-प्रत्ययान्तशब्दा: अव्यया न सिन्त ।
○ यथा - राम: प ठतुं गच्छ त । बा लके प ठतुं गच्छत: । वयं प ठतुं गच्छाम: ।

26
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(8) ल्युट्
● क्रयाया: भावम ् दशर्प यतुम ् सवर्वेभ्य: धातुभ्य: ल्युट् प्रत्यय: भव त ।

● "ल्युट्" इत्य लकारटकारौ अनुबन्धौ, अत: लुप्येते । शेष: य: "यु" , तस्य अन आदे श: भव त ।

● रूप न मर्पते: सामान्य नयम: - धातौ गुणादे शं कृ त्वा अनन्तरम ् "अन" इ त योजयतु ।
○ नी + ल्युट् → नी + अन → ने + अन → नयन
○ भू + ल्युट् → भू + अन → भो + अन → भवन
○ कृ + ल्युट् → कृ + अन → कर् + अन → करण
○ लख ् + ल्युट् → लख ् + अन → लेख ् + अन → लेखन

● ल्युट्-प्रत्ययान्तशब्दा: सदा नपुँसक लङ्गे एव भविन्त । यथा - नयनम ् , भवनम ्, करणम ्, लेखनम ् ।

● ल्युट्-प्रत्ययान्तशब्दे न सह कृ -धातो: योजनं कृ त्वा प्राय: क्रयां दशर्प यतुम ् शक्यते ।


○ राम: लख त = राम: लेखनं करो त । कृ ष्ण: शृणो त = कृ ष्ण: श्रिवणम ् करो त ।
27
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(9) क्तवतुँ
● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे भूतकालं दशर्प यतुम ् सवर्वेभ्य: धातुभ्य: क्तवतु-प्रत्यय: भव त ।
○ राम: वनम ् अगच्छत ् = राम: वनम ् गतवान ् ।
○ कृ ष्ण: शवम ् अवन्दत = कृ ष्ण: शवम ् विन्दतवान ् ।

● अयम ् सेट्-प्रत्यय: । पठ् + क्तवतु → प ठतवत ् ।

● एते शब्दा: पुँिल्लङ्गे भगवत ्-शब्दवत ्, स् ी लङ्गे नदीशब्दवत ्, नपुँसक लङ्गे जगत ्-शब्दवत ् चलिन्त ।
○ स् ी लङ्गरुपम ् प्राप्तुम ् प्रथमं पुँिल्लङ्गरूपम ् कृ त्वा "त ्" इत्यस्य स्थाने "ती" इ त स्थापयतु।
■ यथा - प ठतवती , ज्ञातवती, क थतवती ।

● क्तवतु-प्रत्ययान्तशब्दस्य प्रयोग: " क्रयां" दशर्प यतुम प भव त, कतृप


र्प दस्य वशेषणरूपेण अ प भव त ।

28
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
क्तवतुँ - उदाहरणा न

● शष्य: पाठं प ठतवान ् । ● कंसं हतवन्तं कृ ष्णं प्रणमा म ।


○ कृ ष्ण: कंसं हतवान ् । तं कृ ष्णं प्रणमा म ।
● वृक्षात ् फलं प ततवत ् ।
● या चतवते भक्षुकाय स: धनं अयच्छत ् ।
● सीता रामेण सह वनं गतवती । ○ भक्षुक: या चतवान ् । तस्मै स: धनं अयच्छत ् ।

● कृ ष्ण: कंसं हतवान ् । ● ह सतवत: साधो: फलं स्वीकरोतु ।


○ साधु: ह सतवान ् । तस्मात ् फलं स्वीकरोतु ।

● गृहं गतवत्या: बा लकाया: नाम कम ्?


○ बा लका गृहं गतवती । तस्या: नाम कम ् ?

29
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(10) क्त
● कमर्पण: वशेषणम ् अिस्मन ् अथर्वे भूतकालं दशर्प यतुम ् सवर्वेभ्य: धातुभ्य: कमर्प ण / भावे प्रयोगे क्त-प्रत्यय:
भव त ।
○ रामेण पाठ: अपठ्यत = रामेण पाठ: प ठत: ।
● अयम ् सेट्-प्रत्यय: ।
○ पठ् + क्त → प ठत ।
○ हृ + क्त → हृत ।
● रूप न मर्पते: सामान्य नयम: - धातो: क्तवतु-प्रत्ययान्तरूपं कृ त्वा अिन्तमम ् "वत ्"-शब्दं नष्कासयतु ।
● एते शब्दा: पुँिल्लङ्गे राम-शब्दवत ्, स् ी लङ्गे माला-शब्दवत ्, नपुँसक लङ्गे फल-शब्दवत ् चलिन्त ।
○ स् ी लङ्गरुपम ् प्राप्तुम ् प्रथमं पुँिल्लङ्गरूपम ् कृ त्वा "त" इत्यस्य स्थाने "ता" इ त स्थापयतु। यथा
- प ठता , ज्ञाता, क थता ।
● क्त-प्रत्ययान्तशब्दस्य प्रयोग: " क्रयां" दशर्प यतुम ् अ प भव त, कमर्पपदस्य वशेषणरूपेण अ प भव त ।

30
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
क्त - उदाहरणा न
● शष्येण पाठ: प ठत: । ● का लदासेन ल खतं काव्यम ् अहम ् पठा म ।
○ का लदासेन काव्यम ् ल खतम ् । तत ् अहम ् पठा म ।
● फलेन वृक्षात ् प ततम ् ।
● आचायर्वेण पा ठतात ् पाठात ् प्र नं पृच्छतु ।
आचायर्वेण पाठ: पा ठत: । तस्मात ् प्र नं पृच्छतु ।
रामेण सह सीतया वनं गतम ् ।


● रमया दृष्टाया: नद्या: नाम कम ्?
● कृ ष्णेन कंस: हत: । ○ रमया नदी दृष्टा । तस्या: नाम कम ्?

● कृ ष्णेन उक्तायाम ् गीतायाम ् जीवनस्य सार: दृ यते ।


○ कृ ष्णेन गीता उक्ता । तस्यां जीवनस्य सार: दृ यते ।

31
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(11) [कतर्प र] क्त
● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे भूतकालं दशर्प यतुम ् अकमर्पकेभ्य: धातुभ्य: कतर्प र प्रयोगे क्त-
प्रत्यय: भव त ।
○ वृक्षात ् फलम ् अपतत ् = वृक्षात ् फलं प ततम ् ।
○ यानम ् आकाशे अडयत = यानम ् आकाशे ड यतम ् ।
○ तेषां शिक्त: अवधर्पत = तेषां शिक्त: वृद्धा ।

● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे भूतकालं दशर्प यतुम ् गत्यथर्पकेभ्य: सकमर्पकेभ्य: धातुभ्य: कतर्प र
प्रयोगे क्त-प्रत्यय: भव त ।
○ राम: वनम ् गतवान ् = राम: वनम ् गत: ।
○ सीता शालां अधावत ् = सीता शालां धा वता ।
○ मूषकौ रोधं अप्लवेताम ् = मूषकौ रोधं प्लुतौ ।

32
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(12) शतृँ
● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे वतर्पमानकालं दशर्प यतुम ् परस्मैप दभ्य: धातुभ्य: शतृ-प्रत्यय:
भव त ।
○ राम: पठ त = राम: पठन ् अिस्त ।
● रूप न मर्पते: सामान्य नयम: - धातो: लट्-लकारस्य प्रथमपुरुष-बहु वचनस्य रूपं कृ त्वा "िन्त
/ त" इत्यस्य स्थाने "त ्" इ त स्थापयतु ।

पठ् → पठिन्त → पठत ् । दा → दद त → ददत ् ।

● पुँिल्लङ्गे "गच्छत ्" शब्दवत ् रूपा ण भविन्त । यथा - पठन ्, पठन्तौ, पठन्त: ।
○ अपवाद: - तृतीयगणस्य धातूनां श न्तरूपा ण पुँिल्लङ्गे मरूत ्-शब्दवत ् चलिन्त ।
यथा - ददत ्, ददतौ, ददत: ।
● नपुँसक लङ्गे "जगत ्" शब्दवत ् रूपा ण भविन्त । यथा - पठत ्, पठती पठिन्त ।
33
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
शतृँ - स् ी लङ्गरूपा ण
● प्रथमगणस्य / चतुथग र्प णस्य / दशमगणस्य धातव: -
○ पुँिल्लङ्गस्य रूपं कृ त्वा त ् इत्यस्य स्थाने न्ती इ त स्थापयतु ।
○ पठत ् → पठन्ती । नृत्यत ् → नृत्यन्ती । चोरयत ् → चोरयन्ती ।
● षष्ठगणस्य धातव: / द् वतीयगणस्य "आ"कारान्ता: धातव: -
○ पुँिल्लङ्गस्य रूपं कृ त्वा त ् इत्यस्य स्थाने न्ती/ती इ त स्थापयतु ।
○ लखत ् → लखन्ती / लखती । यात ् → यान्ती / याती
● अन्ये धातव:
○ पुँिल्लङ्गस्य रूपं कृ त्वा त ् इत्यस्य स्थाने ती इ त स्थापयतु ।
○ कुवर्पत ् → कुवर्पती । शृण्वत ् → शृण्वती । जानत ्→ जानती ।

● एते सवर्वे शब्दा: नदीशब्दवत ् चलिन्त । यथा - पठन्ती, पठन्त्यौ, पठन्त्य: ।


34
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
शतृँ - उदाहरणा न
● गच्छन ् राम: फलम ् क्रीणा त ।
● बभ्यतम ् चौरम ् द्वारपाल: ताडय त ।
● हसन्त्या बा लकया सह को वद त ?
● गीतां वदते कृ ष्णाय नम: ।
● वहन्त्या: नद्या: मत्स्या: प्रविन्त ।
● याताम ् साधूनाम ् दशर्पनं प्राप्नुम: ।
● पततो: वृक्षयो: पणार्प न न सिन्त ।

35
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(13) शानच ्
● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे वतर्पमानकालं दशर्प यतुम ् आत्मनेप दभ्य: धातुभ्य: शानच ्-प्रत्यय:
भव त ।
○ वृक्ष: वधर्पते = वृक्ष: वधर्पमान: अिस्त ।
● रूप न मर्पते: सामान्य नयम: - धातो: लट्-लकारस्य प्रथमपुरुष-द् ववचनस्य रूपं कृ त्वा -
○ "एते" इत्यस्य स्थाने "मान" इ त स्थापयतु ।
○ "आते" / ईते इत्यस्य स्थाने "आन" इ त स्थापयतु ।

वन्द् → वन्दे ते → वन्द्एते → वन्दमान ।


शी → शयाते → शय ्आते → शय ्आन → शयान ।

● प्रथम-चतुथ-र्प षष्ठ-दशम-गणस्य धातूनां शानच ्-प्रत्ययान्तरूपा ण "मान" इत्यन्ता न सिन्त ।


● अन्येषां गणानां धातूनां शानच ्-प्रत्ययान्तरूपा ण "आन" इत्यन्ता न सिन्त ।
● एते शब्दा: पुँिल्लङ्गे राम-शब्दवत ्, स् ी लङ्गे रमा-शब्दवत ्, नपुँसक लङ्गे फल-शब्दवत ् चलिन्त । 36
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
शानच ् - उदाहरणा न
● भाषमाण: कृ ष्ण: गीतां कथय त ।
● शयानं रामं माता प य त ।
● सेवमानेन शष्येण आशीष: प्राप्ता: ।
● नृत्यं कुवार्पणाय शवाय नम: ।
● जानानेभ्य: आचायर्वेभ्य: ज्ञानं स्वीकरो म ।
● कृ ष्णं सखायम ् मन्वानस्य नत्यं जय: ।
● वधर्पमाने वृक्षे पुष्पा ण प्रफुिल्लता न ।

37
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(14) स्य + शतृँ (15) स्य + शानच ्
● कतु:र्प वशेषणम ् अिस्मन ् अथर्वे भ वष्यत्कालं दशर्प यतुम ् परस्मैप दभ्य: धातुभ्य:
"स्य+ शतृ" तथा आत्मनेप दभ्य: धातुभ्य: "स्य+ शानच ्" प्रत्यय: भव त ।
○ राम: प ठष्य त = राम: प ठष्यन ् अिस्त ।
○ राम: विन्दष्यते = राम: विन्दष्यमाण: अिस्त ।

● रूप न मर्पते: सामान्य नयम: - धातो: लृट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपं


कृ त्वा " त" इत्यस्य स्थाने "त ्" तथा "ते" इत्यस्य स्थाने "मान" इ त स्थापयतु ।
○ पठ् → प ठष्य त → प ठष्यत ् । लभ ् → लप्स्यते → लप्स्यमान: ।

● एतेषां रूपा ण शतृ/शानच ् प्रत्ययान्तशब्दवत ् एव भविन्त ।


38
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
स्य + शतृँ , स्य + शानच ् - उदाहरणा न
● खग: आकाशे ड यष्यमाण: भ वष्य त ।
● कंसम ् ह नष्यन्तम ् कृ ष्णम ् अहं द्रक्ष्या म ।
● क लयुगे भ वष्यता किल्कना दुष्टा: मदर्प यष्यन्ते ।
● वजेष्यमाणाय वष्णवे नम: ।
● व धर्पष्यमाणात ् अस्मात ् वृक्षात ् फला न न चेतव्या न ।
● वनं ग मष्यन्त्या: सीताया: जनै: पूजा कृ ता ।
● व वरूपं ई क्षष्यमाणे अजुन र्प े आरम्भे मोह: जात: ।

39
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
(16) यक् + शानच ् (कमर्प णशानच ्)
● कमर्पण: वशेषणम ् अिस्मन ् अथर्वे वतर्पमानकालं दशर्प यतुम ् सवर्वेभ्य: धातुभ्य: कमर्प ण / भावे प्रयोगे
यक् + शानच ्-प्रत्यय: भव त ।
○ रामेण पाठ: पठ्यते = रामेण पाठ: पठ्यमान: अिस्त ।
● रूप न मर्पते: सामान्य नयम: - धातो: कमर्प णप्रयोगस्य लट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपं
कृ त्वा "ते" इत्यस्य स्थाने "मान" इ त स्थापयतु ।

पठ् → पठ्यते → पठ्यमान । कृ → क्रयते → क्रयमाण ।

● एते शब्दा: पुँिल्लङ्गे राम-शब्दवत ्, स् ी लङ्गे रमा-शब्दवत ्, नपुँसक लङ्गे फल-शब्दवत ् चलिन्त ।

40
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
यक् + शानच ् - उदाहरणा न
बाल: पाठं पठ त । राम: यम ् ग्रन्थं लख त, तम ् अहम ् पठा म ।
= बालेन पाठ: पठ्यते । = रामेण य: ग्रन्थ: लख्यते, तम ् अहम ् पठा म ।
= बालेन पाठ: पठ्यमान: अिस्त । = रामेण य: ग्रन्थ: लख्यमान: अिस्त, तम ् अहम ् पठा म ।
= रामेण लख्यमानं ग्रन्थम ् अहम ् पठा म ।

सीता यत ् फलं खाद त तिस्मन ् बीजा: न सिन्त । वृक्ष: वधर्पते ।


= सीतया यत ् फलं खाद्यते तिस्मन ् बीजा: न सिन्त । = वृक्षेण वध्यर्पते ।
= सीतया यत ् फलं खाद्यमानम ् अिस्त तिस्मन ् बीजा: न सिन्त । = वृक्षेण वध्यर्पमानम ् अिस्त ।
= सीतया खाद्यमाने फले बीजा: न सिन्त ।

कृ ष्ण: यां गीतां भाषते तस्यै नम: । बा लका हस त ।


= कृ ष्णेन या गीता भाष्यते तस्यै नम: । = बा लकया हस्यते ।
= कृ ष्णेन या गीता भाष्यमाणा अिस्त तस्यै नम: । = बा लकया हस्यमानम ् अिस्त ।
= कृ ष्णेन भाष्यमाणायै गीतायै नम: ।
41
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
कृ त ्-प्रत्यया: - उदाहरणसंक्षेप: - पच ् (सकमर्पक, अ नट्, उभयपदी)

ण्वुल ् पाचक पाचक: पच त । क्तवतुँ पक्ववत ् त्वं कं पक्ववान ् ?

तृच ् पक्तृ पक्ता पच त । कमर्प ण/भावे क्त पक्व त्वया कं पक्वम ् ?

तव्यत ् पक्तव्य मया रो टका पक्तव्या । कतर्प र क्त - -

अनीयर् पचनीय मया पचनीयम ् । शतृँ पचत ् सा पचन्ती अिस्त ।

क्त्वा पक्त्वा पक्त्वा खादा म । शानच ् पचमान स: पचमान: अिस्त ।

ल्यप ् अनुपच्य अनुपच्य खादा म । स्य + शतृँ पक्ष्यत ् पक्ष्यन्तं द्रक्ष्या म ।

तुमँन
ु ् पक्तुम ् पक्तुम ् इच्छा म । स्य + शानच ् पक्ष्यमाण पक्ष्यमाणं द्रक्ष्या म ।

ल्युट् पचन पचनं करो म । यक् + शानच ् पच्यमान रो टका पच्यमाना अिस्त ।

42
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
केचन अन्ये कृ त ्-प्रत्यया: - संक्षेप:
प्रत्यय: अथर्प: उदाहरणम ्

यत ् कमर्पण: वशेषणम ् / क्रयाया: ज्ञा + यत ् → ज्ञेय । मया वेदा: ज्ञेया: ।

ण्यत ् भाव: नट् + ण्यत ् → नाट्य । अहम ् नाट्यं कृ तवान ् ।

घञ ् क्रयाया: भाव: त्यज ् + घञ ् → त्याग । अहं त्यागं करो म ।

िक्तन ् क्रयाया: स् ी लङ्गे भाव: स्था + िक्तन ् → िस्थ त । कथमिस्त िस्थ त:?

णमुल ् "क्त्वा" प्रत्ययस्य अथर्वे, पौन:पुन्ये स्मृ + णमुल ् → स्मारम ् । स्मारम ् स्मारम ् प्रणम त ।

अण ् क थ
र्प र्वे, कमर्प ण उपपदे कृ + अण ् → कार । कुम्भकारं प या म ।

अच ् क थ
र्प र्वे पच ् + अच ् → पच । य: पच त स: पच: ।
43
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
अभ्यास:
प्र न: - नम्न ल खतेषु गीता लोकेषु िस्थतानां कृ दन्तानां प रचय: दीयताम ् ।

1. दृष्ट्वा तु पाण्डवानीकं व्यूढं दुयर्योधनस्तदा । आचायर्पम ् उपसङ्गम्य राजा वचनम ् अब्रवीत ् ॥ [1.2]

2. अथ केन प्रयुक्तोऽयं पापं चर त पूरुष: । अ नच्छन ् अ प वाष्णर्वेय बला दव नयोिजत: ॥ [3.36]

3. युक्त: कमर्पफलं त्यक्त्वा शािन्तमाप्नो त नैिष्ठकीम ् । अयुक्त: कामकारे ण फले सक्तो नबध्यते ॥
[5.12]

4. न मां दृष्कृ तनो मूढा: प्रपद्यन्ते नराधमा: । माययापहृतज्ञाना आसुरं भावमा श्रिता: ॥ [7.15]

5. उत्क्रामन्तं िस्थतं वा प भुञ्जानं वा गुणािन्वतम ् । वमूढा: नानुप यिन्त प यिन्त ज्ञानचक्षुष: ॥


[15.10]
44
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com
समपर्पणम ्
अज्ञान त मरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मी लतं येन तस्मै पा णनये नम: ॥

सवर्वे भवन्तु सु खन:


सवर्वे सन्तु नरामया: ।
सवर्वे भद्रा ण प यन्तु
मा कि चत ् दु:खभाक् भवेत ् ॥

45
व्याकरणप रचयः - कृ दन्ताः | 22 Oct-2016 | neelesh.bodas@gmail.com

You might also like