Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 5

||EaI svaamaI samaqa-||

 vaQau lagnaasaazI taoDgaa :


kuladovaIcyaa payaavar vaaihlaolao
kuMkU Aaplyaa kuMkUvaat imasaLUna
raoja ]pvar maulaInao laavaavao.
%yaamauLo %yaa maulaIcao lagna zrto.

 vaQau lagnaasaazI taoDgaa : jyaa


maulaIcaa ivavaah jauLt nasaola ]SaIr
Jaalaa Asaola %yaaMnaI gaaOrIpUjaa
kravaI.dugaa-maatocaa faoTao ikMvaa
yaMHa dovharyaat zo}na %yaacaI
manaaoBaavao pUjaa kravaI.tsaoca
navanaaqa Bai@tsaara AQyaaya 28 raoja
saMQyaakaLI 7 vaajalyaanaMtr
inayaimatpNao 6 mahInao
vaacaavaa.mhNajao sava- ADcaNaI dUr
haotIla.

 kaya-isaQdIsaazI taoDgaa : eKadyaa


maaozyaa va mah%vaacyaa kamaasaazI
baahor pDNyaacyaa Agaaodr Agar %yaa
sakaLI EaI gajaanana jaya gajaanana Asaa
maMHa mhNat gaNaptIlaa 108 dUvaa-
vaahNao.naMtr gaNaptIlaa gaUL
Kaobaryaacaa naOvao_ daKvaavaa.QaUp
dIp AaovaaLNao.naMtr %yaa dUvaa-
pOkI caarpaca dUvaa- iKSaat zo}na
kamaalaa jaa.kama yaSasvaI hao[-la.

 AaSlaoYaa naxaHaavarIla janmaacaa


taoDgaa : JaaopotUna AaorDt ]zNao dat
KaNao ivaicaHa Aavaaja krNao caalat
jaaNao yaa daoYaasaazI ramarxaa va
maa$tI sHaaoHa pzNa kravao.

 kuMDlaItIla saMttI daoYa


inavaarNyaasaazI ivaSaoYat: rahU
daoYa : SainavaarI yaoNaaryaa
Amaavasyaolaa (hI Amaavasyaa 6
maihnyaatUna 1 vaoLosa yaoto.) saUyaa-
stanaMtr 1 tasaacyaa Aat savvaa vaar
kaLo kapD Gyaavao.%yaa kapDacyaa
GaDIvar gaaoDotola BarlaolaI kaMSaacaI
vaaTI zovaavaI va %yaat Aaplaa caohra
ptI va p%naInao daoGaaMnaI pahUna tI
vaaTI kapDasahIt paNyaacyaa baajaUlaa
(nadI naalaa AaoZa ivahIr tLo [.) zovaavaI
va maagao vaLUna na pahta inaGaUna
yaavao.

 kaoT- kosaosa yaSap`aPtIsaazI


taoDgaa : p`%yaok kaoTa-cyaa tarKolaa
jaaNyaapUvaI- paMZryaa $[-cao 1 fUla
AapTyaacaI ADIca panao va Aqava-
SaIYaa-cyaa 21 pzNaacyaa vaoLI EaI
gaNaoSaalaa vaaihlaolyaa 21 dUvaa- eka
laala roSamaI vasHaat gauMDaLUna
baraobar Gao}na jaavyaat.tsaoca KalaIla
maMHa 21 vaoLa mhNauna magaca
Garabaahor pDavao.

maMHa : ! namaao Bagavato (IM EaI


pd\maavatI mama kaya- ku$ ku$ svaaha |
 ptIp`oma p`aPtIsaazI taoDgaa : navara
manaap`maaNao vaagat nasalyaasa
isHayaaMnaI 11 gau$vaar kDkDIt
kravaot.saayaMkaLI Bagavaana EaI d
%taHaoyaaMnaa kaoNatohI 1 fL naOvao_
mhNauna zo}na ptI manaap`maaNao
vaagaNyaasaazI p`aqa-naa kravaI va
naMtrca ]pvaasa saaoDavaa.

 ptIp`oma p%naImaQyao ekaopa


rahNyaasaazI taoDgaa : baaMbaucyaa 2
baasaryaa roSamaI daoryaat
baaMQaavyaat AaiNa SayanagaRhat
laavaavyaat.

 QaMda vyavasaayaat yaSa : ek


kacaocaa maaoza baa}la Gao}na %yaat
daona EaIfL vyaaparvaRQdI yaMHa
haqaajaaoDI maayaajaala [. vastu ekHa
gallyaat ekHa zovaa.kahI idvasaat
QaMdyaacaI va vyavasaayaacaI BarBaraT
hao[-la.

You might also like