Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

॥ॐ ेयः सदा सिव म ल म वत नारायण सरिसजासन सि िव ः

केयूरवान मकरकु लवान िकरीटी हारी िहर य वपुर धृतशंख च&ः ॥


|| om dhyeyaḥ sadā savitra maṇḍala madhyavartī
nārāyaṇa sarasijāsana sanni viṣṭaḥ
keyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmaya vapur dhṛtaśaṁkha cakraḥ ||
ॐ िम ाय नमः। om mitrāya namaḥ |
ॐ रवये नमः। om ravaye namaḥ |
ॐ सूया) य नमः। om sūryāya namaḥ |
ॐ भानवे नमः। om bhānave namaḥ |
ॐ खगाय नमः। om khagāya namaḥ |
ॐ पुषणे नमः। om puṣaṇe namaḥ |
ॐ िहर-गभा) य नमः। om hiraṇyagarbhāya namaḥ |
ॐ मरीचये नमः। om marīcaye namaḥ |
ॐ आिद/ाय नमः। om ādityāya namaḥ |
ॐ सिव े नमः। om savitre namaḥ |
ॐ अका) य नमः। om arkāya namaḥ |
ॐ भा1राय नमः। om bhāskarāya namaḥ |
ॐ 2ीसिव सूय)नारायणाय नमः। om śrīsavitrasūryanārāyaṇāya namaḥ |

॥ आिद/3 नम1ारन् ये कुव)56 िदने िदने


आयुः 78ा बलम् वीय)म् तेज:े शान् च जायते ॥
|| ādityasya namaskāran ye kurvanti dine dine
āyuḥ prajñā balam vīryam tejasteśān ca jāyate ||

You might also like